Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Devīmāhātmya
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 4.0 mānase'pi kāmādau doṣakopo bhavatyeva yaduktaṃ kāmaśokabhayādvāyur ityādi //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 12, 1.0 ojaśca kāntiśca yasyāṃ staḥ seyamojaḥkāntimatī gauḍīyā nāma rītiḥ //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 10.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir bhavati //
AĀ, 1, 1, 1, 10.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir bhavati //
AĀ, 1, 1, 2, 13.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 1, 3, 12.0 sarvān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 1, 3, 14.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 3, 14.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 4.0 ā hāsyendravāyū saṃskṛtaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 6.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 8.0 ā yātaṃ rudravartanī ity ā hāsyāśvinau yajñaṃ gacchato ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 10.0 ā hāsyendro yajñaṃ gacchati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 15.0 vācam evāsmiṃs tad dadhāti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 3.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 3.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 6.0 pibā somam abhi yam ugra tarda iti śaṃsati //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 12.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 16.0 viśvaṃ hāsmai mitraṃ bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 18.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 18.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 2, 21.0 yacchataṃ tad āyur indriyaṃ vīryaṃ tejo yajamāna ekaśatatama āyuṣīndriye vīrye tejasi pratiṣṭhitaḥ //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau vā imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 23.0 akṛtā vai sāpacitir yām adhyṛṣṭāya karoti //
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā vā apacitir yāṃ paśyate karoti //
AĀ, 1, 3, 1, 2.0 brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda //
AĀ, 1, 3, 1, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 1, 3, 1, 6.0 yaṃ kāmaṃ kāmayate hiṅkāreṇābhy evainaṃ tṛṇatti ya evaṃ veda //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 2, 5.0 sarve hāsmin kāmāḥ śrayante ya evaṃ veda //
AĀ, 1, 3, 2, 7.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AĀ, 1, 3, 3, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 3, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 3, 4, 7.0 avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha //
AĀ, 1, 3, 4, 7.0 avyanac ca vyanac ca sasnīti yac ca prāṇi yac cāprāṇakam ity eva tad āha //
AĀ, 1, 3, 4, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā śiśnāt prasṛjyante //
AĀ, 1, 3, 6, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 6, 7.0 yad eṣāṃ śreṣṭhaṃ yad aripram āsīd ity etaddhyeva śreṣṭham etad aripram //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 5.0 etān kāmān avarundhe ya evaṃ veda //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
AĀ, 1, 3, 7, 7.0 aṣṭādaśāṣṭādaśākṣarāṇi bhavanti yāni daśa nava prāṇā ātmaiva daśamaḥ sātmanaḥ saṃskṛtir aṣṭāvaṣṭā udyante //
AĀ, 1, 3, 7, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AĀ, 1, 3, 7, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AĀ, 1, 3, 7, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 1, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 4, 2, 18.0 tasya yat suparṇarūpaṃ tad asya kāmānām abhyāptyai //
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 3, 2.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 2.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 10.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 5, 3, 10.0 pratitiṣṭhati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 2, 1, 1, 3.0 na hy atyāyan pūrve ye 'tyāyaṃs te parābabhūvuḥ //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 12.0 tad etad bradhnasya viṣṭapaṃ yad etan nāsikāyai vinatam iva //
AĀ, 2, 1, 2, 16.0 tad idam annam annādam iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 4, 8.0 śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 17.0 śīryate ha vā asya dviṣan pāpmā bhrātṛvyaḥ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 4.0 anīśānāni ha vā asmai bhūtāni baliṃ haranti ya evaṃ veda //
AĀ, 2, 1, 5, 6.0 sa yadi ha vā api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 6, 2.0 vahanti ha vā enaṃ tantisambaddhā ya evaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 8, 4.0 girati ha vai dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 8, 8.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evam veda //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 1, 8, 14.0 amṛto ha vā amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 3.0 sa idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca sa yad idaṃ sarvaṃ madhyato dadhe yad idaṃ kiñca tasmān mādhyamās tasmān mādhyamā ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 5.0 tasyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tad yad asyedaṃ viśvaṃ mitram āsīd yad idaṃ kiñca tasmād viśvāmitras tasmād viśvāmitra ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 3.0 sa idaṃ sarvam abhiprāgād yad idaṃ kiñca sa yad idaṃ sarvam abhiprāgād yad idaṃ kiñca tasmāt pragāthās tasmāt pragāthā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 2, 2, 4, 6.0 tad yo 'haṃ so 'sau yo 'sau so 'ham //
AĀ, 2, 2, 4, 6.0 tad yo 'haṃ so 'sau yo 'sau so 'ham //
AĀ, 2, 3, 1, 1.0 yo ha vā ātmānaṃ pañcavidham ukthaṃ veda yasmād idaṃ sarvam uttiṣṭhati sa saṃprativit //
AĀ, 2, 3, 1, 1.0 yo ha vā ātmānaṃ pañcavidham ukthaṃ veda yasmād idaṃ sarvam uttiṣṭhati sa saṃprativit //
AĀ, 2, 3, 1, 3.0 ayanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 6.0 āvapanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 1, 10.0 adhīva ha samānānāṃ jāyate ya evaṃ veda //
AĀ, 2, 3, 2, 1.0 tasya ya ātmānam āvistarāṃ vedāśnute hāvir bhūyaḥ //
AĀ, 2, 3, 2, 2.0 oṣadhivanaspatayo yac ca kiṃca prāṇabhṛt sa ātmānam āvistarāṃ veda //
AĀ, 2, 3, 3, 2.0 yaddha kiñcāśnute 'ty enaṃ manyate yady antarikṣalokam aśnute 'ty enaṃ manyate yady amuṃ lokam aśnuvītāty evainaṃ manyeta //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 3, 6.0 sa eṣa vācaś cittasyottarottarikramo yad yajñaḥ //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 3, 8.0 sa eṣa yajñānāṃ sampannatamo yat soma etasmin hy etāḥ pañca vidhā adhigamyante yat prāk savanebhyaḥ saikā vidhā trīṇi savanāni yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 4, 5.0 evaṃ hy etāḥ pañca vidhā anuśasyante yat prāk tṛcāśītibhyaḥ saikā vidhā tisras tṛcāśītayo yad ūrdhvaṃ sā pañcamī //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 5, 8.0 bṛhatīm abhisaṃpādayed eṣa vai kṛtsna ātmā yad bṛhatī //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 6.0 indrāt pari tanvaṃ mama iti tad yad evaitad bṛhatīsahasram anuṣṭupsampannaṃ bhavati tasmāt tad aindrāt prāṇād bṛhatyai vācam anuṣṭubhaṃ tanvaṃ saṃnirmimīte //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 6, 9.0 tad etat puṣpaṃ phalaṃ vāco yat satyaṃ sa heśvaro yaśasvī kalyāṇakīrtir bhavitoḥ puṣpaṃ hi phalaṃ vācaḥ satyaṃ vadati //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 13.0 athaitat pūrṇam abhyātmaṃ yan neti //
AĀ, 2, 3, 6, 16.0 yo vai tāṃ vācaṃ veda yasyā eṣa vikāraḥ sa saṃprativit //
AĀ, 2, 3, 6, 16.0 yo vai tāṃ vācaṃ veda yasyā eṣa vikāraḥ sa saṃprativit //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 2, 3, 8, 2.1 yad akṣaraṃ pañcavidhaṃ sameti /
AĀ, 2, 3, 8, 2.2 yujo yuktā abhi yat saṃvahanti /
AĀ, 2, 3, 8, 3.1 yad akṣarād akṣaram eti yuktam /
AĀ, 2, 3, 8, 3.2 yujo yuktā abhi yat saṃvahanti /
AĀ, 2, 3, 8, 4.1 yad vāca om iti yac ca neti /
AĀ, 2, 3, 8, 4.1 yad vāca om iti yac ca neti /
AĀ, 2, 3, 8, 4.2 yac cāsyāḥ krūraṃ yad u colbaṇiṣṇu /
AĀ, 2, 3, 8, 4.2 yac cāsyāḥ krūraṃ yad u colbaṇiṣṇu /
AĀ, 2, 3, 8, 5.1 yasmin nāmā samatṛpyañchrute 'dhi /
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 1, 1, 12.1 ādityā mā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ /
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 3.0 tenaiva yathetaṃ pratyetya dakṣiṇam udaṅmukhaḥ pakṣaṃ namas te rāthantarāya yas te dakṣiṇaḥ pakṣa iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ te pratiṣṭheti //
AĀ, 5, 1, 2, 6.0 dakṣiṇataḥ pucchasyātmānaṃ namas te rājanāya yas ta ātmeti //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 1, 6, 8.3 anu yaṃ viśve madanty ūmāḥ ṣo /
AĀ, 5, 2, 1, 2.1 yasyedam ārajas tujo yujo vanaṃ sahaḥ /
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 2, 2, 21.0 viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe //
AĀ, 5, 2, 2, 29.0 yad vāvāneti dhāyyā sūdadohāḥ //
AĀ, 5, 2, 3, 2.0 mahāṁ indro ya ojaseti tisra uttamā uddharati //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 2, 4, 9.0 yaḥ satrāhā vicarṣaṇir iti śeṣaḥ //
AĀ, 5, 2, 4, 13.0 yo rājā carṣaṇīnām ity ekādaśa //
AĀ, 5, 2, 4, 14.0 taṃ vo dasmam ṛtīṣaham ā no viśvāsu havyo indra bhuja ābhara iti nava //
AĀ, 5, 2, 5, 2.0 ya indra somapātama iti sūkte //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
AĀ, 5, 2, 5, 11.0 ya ānayat parāvata iti tisra uttamā uddharati //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 1, 8.0 ghṛte caruṃ nirvapeta yo 'pratiṣṭhito manyeta //
AB, 1, 1, 9.0 asyāṃ vāva sa na pratitiṣṭhati yo na pratitiṣṭhati //
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 1, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 1, 15.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 2, 2.0 anuvittayajño rādhnoti ya evaṃ veda //
AB, 1, 2, 3.0 āhūtayo vai nāmaitā yad āhutaya etābhir vai devān yajamāno hvayati tad āhutīnām āhutitvam //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 2, 7.0 hotā bhavati hotety enamācakṣate ya evaṃ veda //
AB, 1, 3, 1.0 punar vā etam ṛtvijo garbhaṃ kurvanti yaṃ dīkṣayanti //
AB, 1, 3, 7.0 tejo vā etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 11.0 yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 3, 16.0 ulbaṃ vā etad dīkṣitasya yad vāsa ulbenaivainaṃ tat prorṇuvanti //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 4, 7.0 vṛtraṃ vā eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 5, 3.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān gāyatryau kurute //
AB, 1, 5, 6.0 sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute //
AB, 1, 5, 9.0 pratitiṣṭhati ya evaṃ vidvān anuṣṭubhau kurute //
AB, 1, 5, 12.0 śriyam eva yaśa ātman dhatte ya evaṃ vidvān bṛhatyau kurute //
AB, 1, 5, 15.0 upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute //
AB, 1, 5, 18.0 ojasvīndriyavān vīryavān bhavati ya evaṃ vidvāṃs triṣṭubhau kurute //
AB, 1, 5, 21.0 paśumān bhavati ya evaṃ vidvāñ jagatyau kurute //
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 5, 25.0 vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 1, 6, 1.0 atho pañcavīryaṃ vā etacchando yad virāṭ //
AB, 1, 6, 3.0 sarveṣāṃ chandasāṃ vīryam avarunddhe sarveṣāṃ chandasāṃ vīryam aśnute sarveṣāṃ chandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute 'nnādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute //
AB, 1, 6, 10.0 etaddha vai manuṣyeṣu satyaṃ nihitaṃ yac cakṣuḥ //
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 8, 2.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān prāṅ eti //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 8, 6.0 paśumān bhavati ya evaṃ vidvān pratyaṅṅ eti //
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 8, 8.0 pra somapītham āpnoti ya evaṃ vidvān udaṅṅ eti //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 9.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 3.0 svasti hainam atyarjanti svargaṃ lokam abhi ya evaṃ veda //
AB, 1, 10, 4.0 virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṃyājye syātāṃ ye trayastriṃśadakṣare //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 12.0 pratitiṣṭhati ya evaṃ veda //
AB, 1, 12, 4.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 1, 12, 4.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 1, 12, 4.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
AB, 1, 13, 15.0 ājarasaṃ hāsmai vājinaṃ nāpacchidyate ya evaṃ veda //
AB, 1, 13, 21.0  te dhāmāni haviṣā yajantīty anvāha //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 27.0 śikṣamāṇasya deveti śikṣate vā eṣa yo yajate //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 13, 34.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 7.0 somena rājñā sarvā diśo jayati ya evaṃ veda //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 14.0 yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 16, 15.0 ā yaṃ haste na khādinam iti //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 16, 19.0 yad vai devānāṃ neti tad eṣām om iti //
AB, 1, 16, 21.0 yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 16, 23.0 eṣa ha vā asya svo yonir yad agnir agneḥ //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
AB, 1, 16, 29.0 yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 16, 32.0 sakhā sakhyā samidhyasa ity eṣa ha vā asya svaḥ sakhā yad agnir agneḥ //
AB, 1, 16, 34.0 eṣa ha vā asya svaḥ kṣayo yad agnir agneḥ //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 45.0 prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena vā etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 17, 15.0 atiriktaṃ tat sam u vā ime prāṇā vidre ye ceme ye ceme //
AB, 1, 17, 15.0 atiriktaṃ tat sam u vā ime prāṇā vidre ye ceme ye ceme //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 2.0 prathaś ca yasya saprathaś ca nāmeti gharmatanvaḥ satanum evainaṃ tat sarūpaṃ karoti //
AB, 1, 21, 7.0 upāśvinoḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 1, 21, 9.0 pīpivāṃsam aśvinā gharmam acchety abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 24, 1.0 jitayo vai nāmaitā yad upasado 'sapatnāṃ vā etābhir devā vijitiṃ vyajayanta //
AB, 1, 24, 2.0 asapatnāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 3.0 yāṃ devā eṣu lokeṣu yām ṛtuṣu yām māseṣu yām ardhamāseṣu yām ahorātrayor vijitiṃ vyajayanta tāṃ vijitiṃ vijayate ya evaṃ veda //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 25, 11.0 ghnanto vā etābhir devāḥ puro bhindanta āyan yad upasadaḥ //
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 28, 9.0 ājarasaṃ hāsminn ajasro dīdāya ya evaṃ veda //
AB, 1, 28, 12.0 vaneṣu citraṃ vibhvaṃ viśe viśa ity abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ yā purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 16.0 ayam u ṣya iti yad āhāyam u syāgamaṃ purā gandharveṣv avāksam ity eva tad vāk prabrūte //
AB, 1, 28, 21.0 devo hy eṣa etaj jīvātave kṛto yad agniḥ //
AB, 1, 28, 23.0 etad vā iᄆāyās padaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 36.0 pra ha vai sāhasram poṣam āpnoti ya evaṃ veda //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 11.0 yatasrucā mithunā saparyataḥ asaṃyatto vrate te kṣeti puṣyatīti //
AB, 1, 29, 12.0 yad evādaḥ pūrvaṃ yattavat padam āha tad evaitena śāntyā śamayati //
AB, 1, 29, 21.0 yajuṣā vā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 23.0 hiraṇmayam iva ha vā eṣa etad devebhyaś chadayati yat kṛṣṇājinam //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
AB, 2, 1, 9.0 jyotiḥ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 1, 11.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān pālāśaṃ yūpaṃ kurute //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 2, 4.0 vanaspate madhunā daivyenety etad vai madhu daivyaṃ yad ājyam //
AB, 2, 2, 6.0 ucchrayasva vanaspata ity ucchrīyamāṇāyābhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye vā anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 6, 2.0 ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tān eva tat saṃśāsti //
AB, 2, 6, 2.0 ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tān eva tat saṃśāsti //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 7.0 yo 'yaṃ rākṣasīṃ vācaṃ vadati sa //
AB, 2, 7, 8.0 yāṃ vai dṛpto vadati yām unmattaḥ sā vai rākṣasī vāk //
AB, 2, 7, 8.0 yāṃ vai dṛpto vadati yām unmattaḥ sā vai rākṣasī vāk //
AB, 2, 7, 9.0 nātmanā dṛpyati nāsya prajāyāṃ dṛpta ājāyate ya evaṃ veda //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 13.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 8, 4.0 so 'je jyoktamām ivāramata tasmād eṣa eteṣām paśūnām prayuktatamo yad ajaḥ //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 9, 1.0 sa vā eṣa paśur evālabhyate yat puroᄆāśaḥ //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 9, 3.0 sarveṣāṃ vā eṣa paśūnām medhena yajate yaḥ puroᄆāśena yajate //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 10, 7.0 sarvābhir hāsya samṛddhibhiḥ samṛddhaṃ havyaṃ devān apyeti ya evaṃ veda //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 13, 2.0  evaitā anvāhaitāḥ puronuvākyā yaḥ praiṣaḥ sa praiṣo yā yājyā sā yājyā //
AB, 2, 13, 2.0 yā evaitā anvāhaitāḥ puronuvākyā yaḥ praiṣaḥ sa praiṣo yā yājyā sā yājyā //
AB, 2, 13, 2.0 yā evaitā anvāhaitāḥ puronuvākyā yaḥ praiṣaḥ sa praiṣo yājyā sā yājyā //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 15, 3.0 āsya devāḥ prātaryāvāṇo havaṃ gacchanti ya evaṃ veda //
AB, 2, 15, 6.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 16, 5.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 17, 3.0 upainaṃ yajño namati yasyaivaṃ vidvāṃs trīṇi ca śatāni ṣaṣṭiṃ cānvāha //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 10.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 2, 17, 13.0 sarveṣu devalokeṣu rādhnoti ya evaṃ veda //
AB, 2, 17, 15.0 ava grāmyān paśūn runddhe ya evaṃ veda //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 7.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 9.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 19, 4.0 upāpām priyaṃ dhāma gacchaty upa devānāṃ jayati paramaṃ lokaṃ ya evam veda yaś caivaṃ vidvān etad aponaptrīyaṃ kurute //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 8.0 saṃjānānā hāsyāpo yajñaṃ vahanti ya evaṃ veda //
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 2, 20, 21.0 yo 'madhavyo yaśo 'rtor bubhūṣet //
AB, 2, 20, 22.0 amūr upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 20, 25.0 etān kāmān avarunddhe ya evaṃ veda //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 5.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 22, 3.0 yat sarped ṛcam eva tat sāmno 'nuvartmānaṃ kuryād ya enaṃ tatra brūyād anuvartmā nvā ayaṃ hotā sāmagasyābhūd udgātari yaśo'dhād acyoṣṭāyatanāc cyoṣyata āyatanād iti śaśvat tathā syāt //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 2, 22, 8.0 mukhaṃ vā etad yajñasya yad bahiṣpavamānaḥ //
AB, 2, 22, 9.0 mukhaṃ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 3.0 puro vā etān devā akrata yat puroᄆāśās tat puroᄆāśānām puroᄆāśatvam //
AB, 2, 23, 5.0 tat tan nādṛtyam aindrā vā ete sarve nirupyante yad anusavanam puroᄆāśās tasmāt tān ekādaśakapālān eva nirvapet //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 8.0 sarvata evainaṃ svadhā upakṣaranti ya evaṃ veda //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 4.0 sa eṣa indraturīyo graho gṛhyate yad aindravāyavaḥ //
AB, 2, 26, 1.0 te vā ete prāṇā eva yad dvidevatyāḥ //
AB, 2, 26, 4.0 vāk ca vā eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 27, 2.0 yenaivādhvaryur yajuṣā prayacchati tena hotā pratigṛhṇāti //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 30, 6.0 sarvam āyur eti ya evaṃ veda //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 2.0 cakṣuṣmadbhiḥ savanai rādhnoti cakṣuṣmadbhiḥ savanaiḥ svargaṃ lokam eti ya evaṃ veda //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 35, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 2, 37, 5.0 yo vā agniḥ sa pavamānaḥ //
AB, 2, 37, 16.0  vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 2, 38, 3.0 purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye vā anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 10.0 etau ha vā asya sarvasya prasavasyeśāte yad idaṃ kiṃca //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 9.0 sa evaṃ vidvāṃś chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 8.0 ṛtāvā yasya rodasī iti śaṃsati dyāvāpṛthivī vai rodasī dyāvāpṛthivī eva tat kalpayati dyāvāpṛthivī apyeti //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 1, 11.0 ukthino bhavanti ya evaṃ veda //
AB, 3, 2, 1.0 annādyaṃ vā etenāvarunddhe yat praugam anyānyā devatā prauge śasyate 'nyad anyad uktham prauge kriyate //
AB, 3, 2, 2.0 anyad anyad asyānnādyaṃ graheṣu dhriyate ya evaṃ veda //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 3, 2.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 10.0 yam u kāmayeta sarvair enam aṅgaiḥ sarveṇātmanā samardhayānīty etad evāsya yathāpūrvam ṛju kᄆptaṃ śaṃset sarvair evainaṃ tad aṅgaiḥ sarveṇātmanā samardhayati //
AB, 3, 3, 11.0 sarvair aṅgaiḥ sarveṇātmanā samṛdhyate ya evaṃ veda //
AB, 3, 4, 2.0 agner vā etāḥ sarvās tanvo yad etā devatāḥ //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 5, 1.0 devapātraṃ vā etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 6, 1.0 vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 6, 1.0 vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 3.0 pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 7, 2.0 sa yam evoccair bali vaṣaṭkaroti sa vajraḥ //
AB, 3, 7, 3.0 taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
AB, 3, 7, 4.0 atha yaḥ samaḥ saṃtato nirhāṇarcaḥ sa dhāmachat //
AB, 3, 7, 6.0 atha yenaiva ṣaᄆ avarādhnoti sa riktaḥ //
AB, 3, 7, 7.0 riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt //
AB, 3, 7, 8.0 kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt //
AB, 3, 7, 9.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti //
AB, 3, 7, 10.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 7, 13.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 8, 8.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 3, 8, 10.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 6.0 sarvato yajñasya peśasā śobhate ya evaṃ veda //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 11, 13.0 yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 18.0 yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 12, 8.0 kalpayati devaviśo ya evaṃ veda //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 13, 3.0 agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ veda //
AB, 3, 14, 4.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 15, 3.0 āgatendreṇa yajñena yajate sendreṇa yajñena rādhnoti ya evaṃ veda //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 5.0 ye eva gāyatryā uttare pratipado yo gāyatro 'nucaras tābhir evāsya gāyatryo 'nuśastā bhavanty etābhyām evāsya pragāthābhyām bṛhatyo 'nuśastā bhavanti //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 17, 7.0 ye eva triṣṭubhau dhāyye yat traiṣṭubhaṃ nividdhānam tābhir evāsya triṣṭubho 'nuśastā bhavanti //
AB, 3, 17, 8.0 evam u hāsyaiṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavati ya evaṃ veda //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 5.0 achidreṇa hāsya yajñeneṣṭam bhavati ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 6.0 syūma haitad yajñasya yad dhāyyās tad yathā sūcyā vāsaḥ saṃdadhad iyād evam evaitābhir yajñasya chidraṃ saṃdadhad eti ya evaṃ veda yad v eva dhāyyāḥ //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 19, 6.0 svargasya haiṣa lokasya roho yan nivit //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 10.0 ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 3, 19, 16.0 ājarasaṃ ha cakṣuṣmān bhavati ya evaṃ veda //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 20, 4.0 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhir iti //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 3.0 ud asmā uddhāraṃ haranti ya evaṃ veda //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 8.0 tān indra uvācāpi vo 'trāstv iti te devā abruvan virāḍ yājyāstu niṣkevalyasya trayastriṃśadakṣarā //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 11.0 yaṃ kāmayetāyatanavān syād iti virājāsya yajet pibā somam indra mandatu tvety etayāyatanavantam evainaṃ tat karoti //
AB, 3, 23, 2.0 sāman bhavati ya evaṃ veda //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 12.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 3.0 sarvaiḥ savanaiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 5.0 sarvaiś chandobhiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 29, 6.0 bahvyaḥ prātar vāyavyāḥ śasyanta ekā tṛtīyasavane tasmād ūrdhvāḥ puruṣasya bhūyāṃsaḥ prāṇā yaccāvāñcaḥ //
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 31, 7.0 sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
AB, 3, 31, 14.0 sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 2.0 bhavati vai sa yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 4.0 paśumān bhavati yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 5.0 tam abhyāyatyāvidhyat sa viddha ūrdhva udaprapatat tam etam mṛga ity ācakṣate ya u eva mṛgavyādhaḥ sa u eva sa yā rohit sā rohiṇī yo eveṣus trikāṇḍā so eveṣus trikāṇḍā //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 37, 6.0 rākāṃ śaṃsati rākā ha vā etām puruṣasya sevanīṃ sīvyati yaiṣā śiśne 'dhi //
AB, 3, 37, 7.0 pumāṃso 'sya putrā jāyante ya evaṃ veda //
AB, 3, 37, 14.0 ye caivāvamā ye ca paramā ye ca madhyamās tān sarvān anantarāyam pṛṇāti //
AB, 3, 37, 14.0 ye caivāvamā ye ca paramā ye ca madhyamās tān sarvān anantarāyam pṛṇāti //
AB, 3, 37, 14.0 ye caivāvamā ye ca paramā ye ca madhyamās tān sarvān anantarāyam pṛṇāti //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 17.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 3, 38, 7.0 prajāyate prajayā paśubhir ya evam veda //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 3, 38, 12.0 tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 39, 3.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 6.0 sa vā eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 3, 40, 1.0 dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 42, 6.0 atha hainam eṣa etaiḥ sarvaiḥ stomaiḥ stauti yo yajate //
AB, 3, 42, 7.0 yaś cainam evaṃ vedātī tu tam arjātāḥ //
AB, 3, 42, 8.0 ati ha vā enam arjate svargaṃ lokam abhi ya evaṃ veda //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 43, 7.0 tad āhur yat trivṛt prāyaṇam ekaviṃśam udayanaṃ kena te same iti //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 44, 1.0 yo vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas taṃ sahaivāhnā saṃsthāpayeyuḥ sāhno vai nāma //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 3, 47, 2.0 dhātre puroᄆāśaṃ dvādaśakapālaṃ yo dhātā sa vaṣaṭkāraḥ //
AB, 3, 47, 3.0 anumatyai caruṃ yānumatiḥ sā gāyatrī //
AB, 3, 47, 4.0 rākāyai caruṃ rākā sā triṣṭup //
AB, 3, 47, 5.0 sinīvālyai caruṃ sinīvālī sā jagatī kuhvai caruṃ yā kuhūḥ sānuṣṭup //
AB, 3, 47, 5.0 sinīvālyai caruṃ yā sinīvālī sā jagatī kuhvai caruṃ kuhūḥ sānuṣṭup //
AB, 3, 47, 7.0 etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 9.0 ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda //
AB, 3, 48, 2.0 sūryāya puroᄆāśam ekakapālaṃ yaḥ sūryaḥ sa dhātā sa u eva vaṣaṭkāraḥ //
AB, 3, 48, 3.0 dive caruṃ dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ yā pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 3.0 dive caruṃ yā dyauḥ sānumatiḥ so eva gāyatry uṣase caruṃ yoṣāḥ sā rākā so eva triṣṭub gave caruṃ yā gauḥ sā sinīvālī so eva jagatī pṛthivyai caruṃ pṛthivī sā kuhūḥ so evānuṣṭup //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 5.0 tā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 3, 48, 5.0 tā yā imās tā amūr amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 3, 48, 5.0 tā yā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad vā ayam ātmane 'lam amaṃsteti //
AB, 3, 49, 8.0 tad āhuḥ sākamaśvenokthāni praṇayed apraṇītāni vāva tāny ukthāni yāny anyatra sākamaśvād iti //
AB, 3, 50, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 3.0 abhrātṛvyo bhrātṛvyahā bhavati ya evaṃ vidvān nānadaṃ ṣoᄆaśi sāma kurute //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 6.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 3.0 sarvebhyo lokebhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 6.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 13.0 sarvebhyaḥ savanebhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 15.0 sarvebhyaś chandobhyaḥ saṃnirmitena ṣoᄆaśinā rādhnoti ya evaṃ veda //
AB, 4, 6, 3.0 andhasvatyaḥ pītavatyo madvatyas triṣṭubho yājyā bhavanty abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 7.0 ā dviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 7, 9.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 8, 5.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 8, 5.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 8, 5.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 8, 7.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 8, 7.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 8, 7.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na roṣāti na grabhad iti dvipadām śaṃsati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 16.0 sarvam āyur eti ya evaṃ veda //
AB, 4, 10, 18.0 yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 2.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 4.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 6.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 4, 14, 8.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda ya evaṃ veda //
AB, 4, 14, 8.0 svasti saṃvatsarasya pāram aśnute ya evaṃ veda ya evaṃ veda //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 15, 7.0 gacchati vai vartamānena yatra kāmayate tat svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 4.0 sarvasya premāṇaṃ sarvasya cārutāṃ gacchati ya evaṃ veda //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 18, 7.0 sa vā eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 18, 8.0 yasmād uttaro bubhūṣati tasmād uttaro bhavati ya evaṃ veda //
AB, 4, 18, 8.0 yasmād uttaro bubhūṣati tasmād uttaro bhavati ya evaṃ veda //
AB, 4, 20, 2.0 svargam eva tal lokaṃ rohati ya evaṃ veda //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 10.0 varasad ity eṣa vai varasad varaṃ vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 22, 7.0 apa saṃvatsareṇa pāpmānaṃ hate 'pa viṣuvatā ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 23, 2.0 bhavaty ātmanā pra prajayā paśubhir jāyate ya evaṃ veda //
AB, 4, 23, 4.0 sarvām ṛddhim ṛdhnoti ya evaṃ veda //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 6.0 gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam eti ya evaṃ veda //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 24, 5.0 bhūtvā śarīraṃ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṃ veda //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 7.0 pratitiṣṭhati ya evaṃ veda //
AB, 4, 24, 10.0 aśnute yadyat kāmayate ya evaṃ veda //
AB, 4, 24, 10.0 aśnute yadyat kāmayate ya evaṃ veda //
AB, 4, 24, 10.0 aśnute yadyat kāmayate ya evaṃ veda //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 2.0 ubhaye rādhnuvanti ya evaṃ vidvāṃso yajante ca yājayanti ca //
AB, 4, 25, 4.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 9.0 tiṣṭhante 'smai svā jyaiṣṭhyāya śraiṣṭhyāya sam asmin svāḥ śreṣṭhatāyāṃ jānate ya evaṃ veda //
AB, 4, 25, 11.0 samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 27, 2.0 sarvān kāmān gacchati ya evaṃ veda //
AB, 4, 27, 7.0 etad vā iyam amuṣyāṃ devayajanam adadhād yad etaccandramasi kṛṣṇam iva //
AB, 4, 29, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 17.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 13.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 31, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0  ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 2.0 yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 6.0 virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṃ veda //
AB, 5, 1, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 5, 1, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 5, 1, 8.0 aśnute yad yat kāmayate ya evaṃ veda //
AB, 5, 1, 10.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 2, 5.0 upendrasya priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 13.0 upa viśveṣāṃ devānām priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 5, 2, 18.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 9.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 18.0 tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 4, 20.0 yad vāvāneti dhāyyācyutā //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 6.0 yad vāvāneti dhāyyācyutā //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 10, 2.0 rohati sapta svargāṃllokān ya evaṃ veda //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 10, 5.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 2.0 adviṣato vasu datte nir enam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 15.0 yad vāvāneti dhāyyācyutā //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 12.0 idam itthā raudraṃ gūrtavacā ye yajñena dakṣiṇayā samaktā iti vaiśvadevam //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 8.0 sa eṣa sahasrasanir mantro yan nābhānediṣṭhaḥ //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 5, 15, 2.0 yad eṣām antariyāt tad yajamānasyāntariyāt //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 16, 1.0 yad vā eti ca preti ca tat saptamasyāhno rūpam //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 16, 4.0 yaj jātavad yad aniruktam //
AB, 5, 16, 4.0 yaj jātavad yad aniruktam //
AB, 5, 16, 5.0 yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi //
AB, 5, 16, 5.0 yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi //
AB, 5, 16, 8.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 15.0 tad v āyuṣyaṃ tad yo 'sya priyaḥ syāt kuryād evāsya kayāśubhīyam //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 16, 21.0 yad eva ṣaṣṭhasyāhnas tat //
AB, 5, 16, 22.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam //
AB, 5, 16, 22.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam //
AB, 5, 16, 22.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam //
AB, 5, 16, 22.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam //
AB, 5, 16, 24.0 yad rathaṃtaraṃ syāt kṛntatraṃ syāt //
AB, 5, 16, 26.0 yad vāvāneti dhāyyācyutā //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 5.0 yad dvitīyasyāhno rūpam etāni vā aṣṭamasyāhno rūpāṇi //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 18, 22.0 yad vāvāneti dhāyyācyutā //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 1.0 yad vai samānodarkaṃ tan navamasyāhno rūpam //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 4.0 yacchucivad yat satyavad yat kṣetivad yad gatavad yad okavat //
AB, 5, 20, 4.0 yacchucivad yat satyavad yat kṣetivad yad gatavad yad okavat //
AB, 5, 20, 4.0 yacchucivad yat satyavad yat kṣetivad yad gatavad yad okavat //
AB, 5, 20, 4.0 yacchucivad yat satyavad yat kṣetivad yad gatavad yad okavat //
AB, 5, 20, 4.0 yacchucivad yat satyavad yat kṣetivad yad gatavad yad okavat //
AB, 5, 20, 5.0 yat kṛtaṃ yat tṛtīyasyāhno rūpam etāni vai navamasyāhno rūpāṇi //
AB, 5, 20, 5.0 yat kṛtaṃ yat tṛtīyasyāhno rūpam etāni vai navamasyāhno rūpāṇi //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 21, 14.0 ye triṃśati trayas para iti vaiśvadevaṃ trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 9.0 teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 22, 12.0 devānāṃ vā etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 22, 13.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 8.0 gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 24, 15.0 prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante //
AB, 5, 25, 13.0 te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 4.0 yajña eva tat svarge loke svargaṃ lokaṃ nidhatte ya evaṃ veda //
AB, 5, 26, 5.0 yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 8.0 vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti ya evaṃ veda //
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 7.0 yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet //
AB, 5, 27, 7.0 yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 5, 27, 11.0 sarvaṃ vā asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 3.0 ubhayān vā eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 11.0 saṃvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 6.0 yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 8.0 vindate ha vā anucaram bhavaty asyānucaro ya evaṃ veda //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 13.0 tasmād yo 'lam agnihotrāya syāj juhuyāt //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 3.0 udyann u khalu vā ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 3.0 sa prajāpatir yajñam atanuta tam āharat tenāyajata sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnodgīthaṃ yad etat trayyai vidyāyai śukraṃ tena brahmatvam akarot //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 2.0 yajñasya haiṣa bhiṣag yad brahmā yajñāyaiva tad bheṣajaṃ kṛtvā harati //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 6, 1, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 4.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 3, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 6, 4, 5.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 9.0 bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 7, 5.0 siṣāsavo vā ete yad dīkṣitās tasmād eṣā valavatī bhavati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 11.0 priyeṇa dhāmnā samṛdhyate ya evaṃ veda //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 9, 11.0 na ha vai te yajamānaṃ svargaṃ lokam abhi voᄆhum arhanti ye sapta saptānvāhuḥ //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 8.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 6, 10, 9.0 yad u gāyatryas tenāgneyyaḥ //
AB, 6, 11, 7.0 pibā somam abhi yam ugra tarda iti hotā yajati //
AB, 6, 11, 8.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajati //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 17, 1.0 yaḥ śvaḥstotriyas tam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyai //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 10.0 upendrasya priyaṃ lokaṃ gacchati jayati paramaṃ lokaṃ ya evaṃ veda //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 16.0 ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 20, 21.0 yad eva daśarcaṃ daśa vai prāṇāḥ prāṇān eva tad āpnuvanti prāṇān ātman dadhate //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 22, 10.0 na śunaṃhuvīyayāhīnasya paridadhyāt kṣatriyo ha rāṣṭrāccyavate yo haiva paro bhavati tam abhihvayati //
AB, 6, 23, 5.0 eṣa ha vā ahīnaṃ tantum arhati ya enaṃ yoktuṃ ca vimoktuṃ ca veda //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 27, 3.0 śilpaṃ hāsminn adhigamyate ya evaṃ veda //
AB, 6, 27, 4.0 yad eva śilpānīn //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 2.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 32, 13.0 yad eva pārikṣitīḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 33, 8.0 āyur eva tad yajamānasya pratārayati ya evaṃ veda //
AB, 6, 33, 9.0 yad evaitaśapralāpāḥ //
AB, 6, 33, 10.0 chandasāṃ haiṣa raso yad aitaśapralāpaś chandassv eva tad rasaṃ dadhāti //
AB, 6, 33, 11.0 sarasair hāsya chandobhir iṣṭam bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda //
AB, 6, 33, 12.0 yad v evaitaśapralāpāḥ //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 4.0 sa eṣa svargyaḥ paśur ya enam evaṃ vibhajanti //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 10, 3.0 putrān pautrān naptṝn ity āhur asmiṃśca loke 'muṣmiṃścāsmiṃlloke 'yaṃ svargo 'svargeṇa svargaṃ lokam ārurohety amuṣyaiva lokasya saṃtatiṃ dhārayati yasyaiṣām patnīṃ naicchet tasmād apatnīkasyādhānaṃ kurvanti //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 3.0  pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
AB, 7, 11, 3.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
AB, 7, 11, 4.0 yām paryastamiyād abhyudiyād iti sā tithiḥ //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 6.0 annādo hānnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ veda //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
AB, 7, 18, 7.0 eṣa vaḥ kuśikā vīro devarātas tam anvita yuṣmāṃś ca dāyam ma upetā vidyāṃ yām u ca vidmasi //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 21, 4.0 saiṣeṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete hotavye //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 7.0 saiṣeṣṭāpūrtasyaivāparijyāniḥ kṣatriyasya yajamānasya yad ete āhutī tasmād ete eva hotavye //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 7, 33, 4.0 śivo ha vā asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 1, 2.0 aikāhikam prātaḥsavanam aikāhikaṃ tṛtīyasavanam ete vai śānte kᄆpte pratiṣṭhite savane yad aikāhike śāntyai kᄆptyai pratiṣṭhityā apracyutyai //
AB, 8, 1, 3.0 ukto mādhyaṃdinaḥ pavamāno ya ubhayasāmno bṛhatpṛṣṭhasyobhe hi sāmanī kriyete //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 4.0 yad vāvāneti dhāyyā tasyā uktam brāhmaṇam //
AB, 8, 3, 1.0 tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam //
AB, 8, 3, 5.0 eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 8, 14.0 pratitiṣṭhati ya evaṃ veda //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
AB, 8, 11, 7.0 eṣa ha vāva kṣatriyo 'vikṛṣṭo yam evaṃvido yājayanti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 20, 5.0 yo ha vāva somapīthaḥ surāyām praviṣṭaḥ sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
AB, 8, 23, 4.2 yasmin sahasram brāhmaṇā badvaśo gā vibhejire //
AB, 8, 24, 3.0 agnīn vā eṣa svargyān rājoddharate yat purohitam //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 1.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 26, 11.0 pratijanyāny uta sajanyeti sapatnā vai dviṣanto bhrātṛvyā janyāni tān apratīto jayati //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 5.1  oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
AB, 8, 27, 6.1  oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
AB, 8, 28, 1.0 athāto brahmanaḥ parimaro yo ha vai brahmaṇaḥ parimaraṃ veda pary enaṃ dviṣanto bhrātṛvyāḥ pari sapatnā mriyante //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
Aitareyopaniṣad
AU, 1, 1, 2.6  adhastāt tā āpaḥ //
AU, 1, 2, 1.4 yasmin pratiṣṭhitā annam adāmeti //
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
AU, 1, 3, 2.3  vai sā mūrtir ajāyatānnaṃ vai tat //
AU, 1, 3, 10.3 saiṣo 'nnasya graho yad vāyuḥ /
AU, 1, 3, 10.4 annāyur vā eṣa yad vāyuḥ //
AU, 2, 1, 1.1 puruṣe ha vā ayam ādito garbho bhavati yad etad retaḥ /
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 2, 1.1 yad etaddhṛdayaṃ manaś caitat /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaprāyaścittāni
AVPr, 1, 1, 8.0 prāṇā vā ete yajamānasyādhyātmaṃ nidhīyante yad agnayaḥ //
AVPr, 1, 1, 12.0 prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti //
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 1, 2, 4.0 rātryā yad enaḥ kṛtam asti pāpam iti prātaḥ //
AVPr, 1, 2, 6.0 tayānantaṃ lokam ahaṃ jayāmi prajāpatir yaṃ prathamo jigāya //
AVPr, 1, 2, 11.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 14.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 17.0 atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 23.0 atha yasya prātar ahutam agnihotram ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 3, 1.0 atha yo 'gnihotreṇodeti svargaṃ vā eṣa lokaṃ yajamānam abhivahati //
AVPr, 1, 3, 4.0 atha yasyāgnihotraṃ hūyamānaṃ skandet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 6.0 yat srucy atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 10.0 yan me skannam ity etayarcā //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 12.0 atha yasyāgnihotre 'medhyam āpadyeta kā tatra prāyaścittiḥ //
AVPr, 1, 3, 15.0 yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 20.1 mantravanti ca kāryāṇi sarvāṇy adhyayanaṃ ca yat /
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 1, 3, 27.0 yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantam jagāma viśvais tad devaiḥ saha saṃvidānaḥ saṃdadhātu bṛhaspatiḥ //
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 1, 5, 1.0 atha yasyāhavanīyo 'gnir jāgṛyād gārhapatya upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 1, 5, 11.0 atha yasyāgnihotraṃ śrapyamāṇaṃ viṣyandet tad adbhir upaninayet //
AVPr, 1, 5, 16.2 yayor ojaseti caitā viṣṇuvaruṇadevatyā ṛco japati //
AVPr, 1, 5, 17.0 yad vai yajñasya viriṣṭaṃ tad vaiṣṇavaṃ //
AVPr, 1, 5, 18.0 yad guṣpitaṃ tad vāruṇaṃ //
AVPr, 2, 1, 1.0 atha yasya puroḍāśe 'medhyam āpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 3.0 atha yasya puroḍāśaḥ kṣāmo bhavati kā tatra prāyaścittiḥ //
AVPr, 2, 1, 8.0 atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 13.0 atha yasya sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 21.0 atha yasya havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 13.0 yena pathā vaivasvataḥ //
AVPr, 2, 3, 18.0 tad āhur na te vidur ye tathā kurvanti //
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 8.0 atha yasyāgnihotrī gharmadughā duhyamānā vāśyet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 11.0 atha yasyāgnihotrī gharmadughā vā duhyamānopaviśet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 3.0 atha yasya somagraho gṛhīto 'tisravet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 5.0 atha yasyāṣṭāpadī vaśā syāt kā tatra prāyaścittiḥ //
AVPr, 2, 5, 8.0 atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 12.1 yatkāmās te juhumas tan no astu viśāmpate /
AVPr, 2, 5, 12.2 ye devā yajñam āyānti te no rakṣantu sarvataḥ //
AVPr, 2, 5, 18.0 atha yasya pitrye praṇīto 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 20.3 yas tvam agne pramattānāṃ praṇīta upaśāmyasi /
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 3.1 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
AVPr, 2, 6, 3.1 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
AVPr, 2, 6, 5.0 atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt //
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 2, 7, 1.0 atha yasyāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 5.0 atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 10.0 atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 2, 7, 22.0 atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 29.0 atha yasyāgnayo 'bhiplaveran kā tatra prāyaścittiḥ //
AVPr, 2, 8, 1.0 atha ya āhitāgnis tantre pravāse mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 2, 8, 7.0 atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 9, 1.0 atha yasyopākṛtaḥ paśuḥ prapatet kā tatra prāyaścittiḥ //
AVPr, 2, 9, 7.0 atha yasyopākṛtaḥ paśur mriyeta kā tatra prāyaścittiḥ //
AVPr, 2, 9, 9.0 atha yasyopākṛtaḥ paśuḥ saṃśīryeta kā tatra prāyaścittiḥ //
AVPr, 2, 9, 12.0 yo vā eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 2, 9, 16.0 atha ya upatāpinaṃ yājayet kā tatra prāyaścittiḥ //
AVPr, 2, 9, 20.0 atha yo 'dhiśrite 'gnihotre yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 24.0 atha ya aupavasathye 'hani yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 28.0 atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 32.0 atha yo dīkṣito mriyeta katham enaṃ daheyuḥ //
AVPr, 2, 9, 38.0 tāsu saṃtāpā ye 'gnayo jāyeraṃs taiḥ samāpnuyuḥ //
AVPr, 2, 9, 40.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥ savane pitṛmedha āśiṣo vyākhyātāḥ //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 3, 5.0 yaddevatyaḥ somas taddevatyaḥ paśuḥ //
AVPr, 3, 3, 29.0 yad antarā kriyate sa samudraḥ //
AVPr, 3, 3, 32.0 yad avāre tīrthaṃ tat prāyaṇīyam //
AVPr, 3, 3, 33.0 yat pare tad udayanīyam //
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 3, 6, 8.0 jarāmaryaṃ vā etat sattraṃ yad agnihotram //
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
AVPr, 3, 7, 6.0 yo agniḥ //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
AVPr, 3, 9, 2.0 pravṛtte tantre 'ntastantre vā gṛhapatir upatāpaḥ yasyāyur gṛhītvānugaccheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyuḥ //
AVPr, 3, 9, 9.0 yasmiṃs tu samāveśayet tasya savanasya vaśam upayāntītarāṇi //
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 3, 10, 3.0 ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā //
AVPr, 3, 10, 4.1 etad yajñaś chidyate ya etām antareṣṭiṃ tanvīta /
AVPr, 3, 10, 5.0 atha yasya paurṇamāsyaṃ vā vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt //
AVPr, 3, 10, 6.0 tad yaḥ kratur dyāvākrato vā vāyo vidyate 'tha nirvapati //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 4, 1, 1.0 sāṃnāyyaṃ yad udbodhayeyuś ced vatsā vāyavyāyā yavāgvā sāṃnāyyaṃ yajeta //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 40.0 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate kakṣīvantaṃ ya auśijaḥ //
AVPr, 4, 3, 11.0 chāvalīdeva sāyaṃ yasya skanno homaḥ syāt prātar nāśnīyāt //
AVPr, 4, 3, 12.0 prātar yasya skanno homaḥ syāt sāyaṃ nāśnīyāt //
AVPr, 4, 4, 11.0 yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adhastāt samidham āharet //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 2.0 yo brāhmaṇo bahuvit syāt samuddharet //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
AVPr, 5, 3, 13.0 yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet //
AVPr, 5, 3, 14.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 3, 15.0 ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ //
AVPr, 5, 3, 16.0 ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya //
AVPr, 5, 4, 1.0 agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mithaḥ saṃsṛjyeran //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
AVPr, 5, 4, 3.0 agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 4.0 agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
AVPr, 5, 4, 6.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran //
AVPr, 5, 4, 7.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo vā yajet //
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo vā yajet //
AVPr, 5, 5, 4.0 mārutaṃ trayodaśakapālaṃ puroḍāśaṃ nirvaped yasya yamau putrau jāyeyātāṃ gāvo vā //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
AVPr, 6, 1, 17.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ //
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 24.1 yan me manasaś chidraṃ yad vāco yac ca me hṛdaḥ /
AVPr, 6, 1, 29.2 yan me manasaś chidraṃ /
AVPr, 6, 2, 2.1 yās te agna ārdrā yonayo yāḥ kulāyinīḥ /
AVPr, 6, 2, 2.1 yās te agna ārdrā yonayo yāḥ kulāyinīḥ /
AVPr, 6, 2, 2.2 ye te agna indavo yā u nābhayaḥ /
AVPr, 6, 2, 2.2 ye te agna indavo u nābhayaḥ /
AVPr, 6, 2, 2.3 yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata //
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
AVPr, 6, 4, 3.0 tatra tā dadyād yāḥ kasyai tvā dāsya bhavati //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
AVPr, 6, 4, 12.0 yena yajñena kāmayeta tena yajeta //
AVPr, 6, 4, 13.0 atra yat kāmayeta tatra tad dadyāt //
AVPr, 6, 5, 1.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 9, 3.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
AVPr, 6, 9, 3.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ //
AVPr, 6, 9, 12.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan /
AVPr, 6, 9, 16.2 yayor ojaseti ca //
Atharvaveda (Paippalāda)
AVP, 1, 2, 2.1 amūr upa sūrye yābhir vā sūryaḥ saha /
AVP, 1, 2, 2.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
AVP, 1, 4, 3.0 yad āntreṣu gavīnyor yad vastāv adhi saṃsrutam //
AVP, 1, 4, 3.0 yad āntreṣu gavīnyor yad vastāv adhi saṃsrutam //
AVP, 1, 6, 1.1 ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ /
AVP, 1, 7, 1.1 divyo gandharvo bhuvanasya yas patir ekāyuvo namasā vikṣv īḍyaḥ /
AVP, 1, 7, 2.2 ekāyuvo namasyaḥ suśevo mṛḍād gandharvo bhuvanasya yas patiḥ //
AVP, 1, 7, 4.1 abhriye didyun nakṣatriye viśvāvasuṃ gandharvaṃ sacadhve /
AVP, 1, 7, 5.1 yāḥ klandās tamiṣīcayo akṣakāmā manomuhaḥ /
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 1, 9, 3.1 yad uvakthānṛtaṃ jihvayā vṛjinaṃ bahu /
AVP, 1, 10, 2.2 anena viśvā sāsahai jātāni piśācyāḥ //
AVP, 1, 10, 3.1 ye 'māvāsyāṃ rātrim udasthur bhrājam atriṇaḥ /
AVP, 1, 11, 1.1 abhīvartena maṇinā yenendro abhivāvṛte /
AVP, 1, 11, 2.1 abhivṛtya sapatnān abhi no arātayaḥ /
AVP, 1, 11, 2.2 abhi pṛtanyantaṃ tiṣṭhābhi yo no durasyati //
AVP, 1, 12, 4.1 tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ /
AVP, 1, 12, 4.1 tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ /
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 14, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣv apsu /
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 14, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai sattrasadaḥ kṛṇomi //
AVP, 1, 16, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
AVP, 1, 16, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVP, 1, 17, 2.1 aṅge aṅge śociṣā śiśriyāṇo yo agrabhīt parur asya grabhītā /
AVP, 1, 17, 2.2 aṅkān samaṅkān haviṣā yajāmi hṛdi śrito manasā yo jajāna //
AVP, 1, 17, 3.1 muñcāmi śīrṣaktyā uta kāsa enaṃ parus parur āviveśa yo asya /
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 19, 3.1 yenendrāya samabharan payāṁsy uttareṇa brahmaṇā jātavedaḥ /
AVP, 1, 20, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVP, 1, 20, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVP, 1, 20, 3.1 yaḥ samāno yo 'samāno 'mitro no jighāṁsati /
AVP, 1, 20, 3.1 yaḥ samāno yo 'samāno 'mitro no jighāṁsati /
AVP, 1, 20, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 22, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVP, 1, 22, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVP, 1, 23, 3.1 yad rodasī rejamāne bhūmiś ca niratakṣatām /
AVP, 1, 24, 2.1 ye saṃsrāvāḥ saṃsravanti kṣīrasya codakasya ca /
AVP, 1, 24, 3.1 ye nadībhyaḥ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVP, 1, 24, 4.2 ihaitu sarvo yaḥ paśur asya vardhayatā rayim //
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 25, 1.2  agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
AVP, 1, 25, 2.2  agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVP, 1, 25, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ antarikṣe bahudhā bhavanti /
AVP, 1, 25, 3.2  agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 28, 1.2 yo rohitasya gor varṇas tena tvā pari dadhmasi //
AVP, 1, 28, 3.1  rohiṇīr devatyā gāvo yā rohiṇīr uta /
AVP, 1, 28, 3.1 yā rohiṇīr devatyā gāvo rohiṇīr uta /
AVP, 1, 29, 1.1 yāḥ purastād ācaranti nīcaiḥ sūryād adho divaḥ /
AVP, 1, 29, 2.1  adharād ācaranti jihmā mukhā karikratīḥ /
AVP, 1, 29, 3.1 yāḥ kulyā yā vanyā yā u conmādayiṣṇavaḥ /
AVP, 1, 29, 3.1 yāḥ kulyā vanyā yā u conmādayiṣṇavaḥ /
AVP, 1, 29, 3.1 yāḥ kulyā yā vanyā u conmādayiṣṇavaḥ /
AVP, 1, 30, 1.1 kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt /
AVP, 1, 30, 4.2 yad amīṣām ado manas tad aitūpa mām iha //
AVP, 1, 30, 5.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
AVP, 1, 32, 4.2 yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane //
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 36, 1.1 yāḥ purastād ācaranti yā vā paścāt sadānvāḥ /
AVP, 1, 36, 1.1 yāḥ purastād ācaranti vā paścāt sadānvāḥ /
AVP, 1, 36, 1.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 36, 2.0  adharād ācaranty uttarād vā sadānvāḥ //
AVP, 1, 36, 3.0 yāḥ paścād ācaranti purastād vā sadānvāḥ //
AVP, 1, 36, 4.1  uttarād ācaranty adharād vā sadānvāḥ /
AVP, 1, 36, 4.2 aśmānam ṛchantīr yantu yo 'yaṃ svādāv anādyaḥ //
AVP, 1, 38, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVP, 1, 39, 2.1 savitā yaḥ sahasriyaḥ sa no gṛheṣu raṇyatu /
AVP, 1, 39, 3.1 tvaṣṭā yo vṛṣabho yuvā sa no gṛheṣu rāraṇat /
AVP, 1, 42, 1.1 yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta /
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 3.1 ye grāmeṣu malimlava stenāsas taskarā vane /
AVP, 1, 42, 3.2 ye kakṣeṣv aghāyavas tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 4.1 yo asmabhyam arātīyād yaś ca no dveṣad ij janaḥ /
AVP, 1, 42, 4.1 yo asmabhyam arātīyād yaś ca no dveṣad ij janaḥ /
AVP, 1, 43, 3.1 ekārka ekakāmāya yasmai kāmāya khāyase /
AVP, 1, 44, 3.1 yat tālavye dati saṃsisikṣe viṣaṃ tvam /
AVP, 1, 45, 2.1 yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ /
AVP, 1, 45, 3.1 yo harṣayañ jañjabhaḥ svedano vaśī vaśaḥ prāraḥ śītarūrāśiṣe manūn /
AVP, 1, 45, 3.2 so asmabhyaṃ mṛḍayan prehi saṃśito yaṃ vayaṃ dviṣmas tam abhi prajānan //
AVP, 1, 46, 1.2 yo brahmaṇe rādho viddho dadāti tasya soma pra tira dīrgham āyuḥ //
AVP, 1, 46, 3.2 aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā //
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
AVP, 1, 48, 3.1 yat te skandhān upatasthau vijāmni yac ca te parau /
AVP, 1, 48, 3.1 yat te skandhān upatasthau vijāmni yac ca te parau /
AVP, 1, 50, 4.1 yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ /
AVP, 1, 51, 4.1 imām agne śaraṇiṃ mīmṛṣo na imam adhvānaṃ yam agāma dūram /
AVP, 1, 52, 1.1 ye purastād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 2.1 ye adharād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 3.1 ye paścād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 4.1 ye uttarād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 54, 2.2 trayastriṃśad yāni vīryāṇi tāny agniḥ pra dadātu me //
AVP, 1, 57, 3.0 prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVP, 1, 57, 3.0 prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVP, 1, 58, 1.2 apasthānasya kṛtyā yās teṣāṃ tvaṃ khṛgale jahi //
AVP, 1, 59, 1.1 yasmād aṅgāt saṃsusrāva yad babhūva galantaśaḥ /
AVP, 1, 59, 1.1 yasmād aṅgāt saṃsusrāva yad babhūva galantaśaḥ /
AVP, 1, 59, 3.2 amuṃ tvaṃ tam ito gaccha yam ahaṃ dveṣmi pūruṣam //
AVP, 1, 61, 1.1 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVP, 1, 61, 2.2 vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
AVP, 1, 63, 1.1 yat te annaṃ bhuvaspata ākṣiyet pṛthivīm anu /
AVP, 1, 63, 4.2 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ jahi taṃ mṛṇa tasmai mā mīmṛḍas tasmai durāhā //
AVP, 1, 63, 4.2 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ jahi taṃ mṛṇa tasmai mā mīmṛḍas tasmai durāhā //
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
AVP, 1, 65, 3.1 mā te riṣaṃ khanitā yasmai ca tvā khanāmasi /
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 1, 66, 2.1 yo vānaspatyānām adhipatir babhūva yasminn imā viśvā bhuvanāny ārpitā /
AVP, 1, 66, 3.2 yena viśvāḥ pṛtanāḥ saṃjayāny atho dyumat samitim ā vadāni //
AVP, 1, 66, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
AVP, 1, 67, 3.1 yas te keśo 'vatataḥ samūlo yaś ca vṛhyate /
AVP, 1, 67, 3.1 yas te keśo 'vatataḥ samūlo yaś ca vṛhyate /
AVP, 1, 68, 5.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVP, 1, 68, 5.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVP, 1, 69, 2.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 1, 69, 3.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 1, 69, 4.1 imaṃ maṇim āvālapsyaṃ yasminn ārohayāmasi /
AVP, 1, 70, 1.1 yato jīvebhyo na pitṝn upaiti yam ānaśe duṣkṛtaṃ daidhiṣavyam /
AVP, 1, 70, 1.2 ayajñiyaḥ prathamo yo viveśa kṛcchrād ij jyotir abhy aśnavātai //
AVP, 1, 70, 2.2 bhūmir dveṣṭi carantam enaṃ yam ānaśe duṣkṛtaṃ daidhiṣavyam //
AVP, 1, 70, 4.1 yebhiḥ pāśair didhiṣūpatir vibaddhaḥ parauparāv ārpito aṅgeaṅge /
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 1, 72, 1.2 teṣāṃ vare yaḥ prathamo jigāya tasyāhaṃ lokam anūd bhideyam //
AVP, 1, 72, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo te tanūḥ pitṛṣv āviveśa /
AVP, 1, 73, 3.2 puṣṭir te manuṣyeṣu paprathe agne tayā rayim asmāsu dhehi //
AVP, 1, 76, 3.1 yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā /
AVP, 1, 76, 3.1 yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā /
AVP, 1, 76, 3.1 yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā /
AVP, 1, 78, 3.2 yo no dveṣṭy araṇo yaḥ sanābhiḥ pavir iva nemer adharaḥ so astu //
AVP, 1, 78, 3.2 yo no dveṣṭy araṇo yaḥ sanābhiḥ pavir iva nemer adharaḥ so astu //
AVP, 1, 78, 4.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
AVP, 1, 79, 1.2 atho varcasvinaṃ kṛdhi yam aśvatthādhirohasi //
AVP, 1, 79, 2.1 yam aśvattho adhyarukṣad rājā manuṣyaṃ janam /
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 1, 81, 3.1 yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi /
AVP, 1, 81, 3.1 yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi /
AVP, 1, 81, 3.1 yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi /
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 82, 1.1 agneḥ prajātaṃ pari yad dhiraṇyam amṛtaṃ dadhre adhi martyeṣu /
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 82, 4.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 1, 82, 4.2 indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat //
AVP, 1, 83, 1.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
AVP, 1, 83, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVP, 1, 84, 1.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
AVP, 1, 84, 2.1 yat te bhūmiṃ catuḥsraktiṃ mano jagāma dūrakam /
AVP, 1, 84, 3.1 yat te yamaṃ vaivasvataṃ mano jagāma dūrakam /
AVP, 1, 84, 4.1 yat te samudram arṇavaṃ mano jagāma dūrakam /
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 1, 84, 5.1 yat te divaṃ yat pṛthivīṃ mano jagāma dūrakam /
AVP, 1, 84, 6.1 yat te vāyum antarikṣaṃ mano jagāma dūrakam /
AVP, 1, 84, 7.1 yat te sūryaṃ yad uṣasaṃ mano jagāma dūrakam /
AVP, 1, 84, 7.1 yat te sūryaṃ yad uṣasaṃ mano jagāma dūrakam /
AVP, 1, 84, 8.1 yat te candraṃ nakṣatrāṇi mano jagāma dūrakam /
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 1, 84, 10.1 yat te parāṃ parāvataṃ mano jagāma dūrakam /
AVP, 1, 85, 1.1 yaṃ gṛhṇanty apsaraso yaṃ mathnāti bṛhaspatiḥ /
AVP, 1, 85, 1.1 yaṃ gṛhṇanty apsaraso yaṃ mathnāti bṛhaspatiḥ /
AVP, 1, 85, 2.1 yo bhartākūḥ paridhāya mṛgeṣv api dhāvati /
AVP, 1, 86, 1.1 tribhyo rudrebhyaḥ pravasan yajāmi jyeṣṭhaḥ kaniṣṭha uta madhyamo yaḥ /
AVP, 1, 86, 1.2 jyotiṣkārāḥ kavayaḥ somapā ye kaṇvā ajantu nir ito vadhena //
AVP, 1, 86, 4.1  tantiṣat khalasad yā ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 1, 86, 4.1 yā tantiṣat khalasad ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 1, 86, 4.1 yā tantiṣat khalasad yā ca goṣṭhe jātāḥ śakadhūme sabhāyām /
AVP, 1, 86, 4.2 prapāyāṃ jātā uta yāś ca bhitsu tāś cātayāmaḥ śivatā no astu //
AVP, 1, 86, 5.2 rudrapreṣite stho 'vye nāma pary asmān vṛṅktaṃ yo no dveṣṭi tam ṛcchatam //
AVP, 1, 87, 2.1 yaḥ kīkasāstho viradāt parūṃṣi yasyoddhāra uṣṇihās tā hi vavre /
AVP, 1, 87, 2.1 yaḥ kīkasāstho viradāt parūṃṣi yasyoddhāra uṣṇihās tā hi vavre /
AVP, 1, 87, 3.1 ayaṃ ya āste jaṭhareṣv antaḥ kāsphīvaśaṃ nirajaṃ martyasya /
AVP, 1, 87, 4.1 yeneyathus tena pathā paretaṃ stāyad eyathuḥ prati vām abhutsi /
AVP, 1, 88, 1.2 yad enaś cakṛvān baddha eṣa tato viśvakarman pra mumugdhy enam //
AVP, 1, 88, 2.2 madhavyān stokān apa yān rarādha saṃ mā taiḥ sṛjatu viśvakarmā //
AVP, 1, 88, 3.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVP, 1, 88, 3.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVP, 1, 88, 3.2  teṣām avayā duriṣṭāt sviṣṭaṃ tad viśvakarmā kṛṇotu //
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 89, 3.1 yāḥ patanti puro vātaṃ patanti reṣmabhiḥ saha /
AVP, 1, 90, 2.1 yat te balāsa tiṣṭhataḥ kakṣe muṣkāv apākṛtam /
AVP, 1, 91, 2.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 1, 91, 4.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
AVP, 1, 91, 4.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
AVP, 1, 92, 1.1 āganmemāṃ samitiṃ viśvarūpāṃ yasyāṃ pūrvam avadad deva ekaḥ /
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 92, 4.2 jihvāyā agre yo manyus taṃ vo vi nayāmasi //
AVP, 1, 94, 1.1 yās te śataṃ dhamanayaḥ sahasrāṇi ca viṃśatiḥ /
AVP, 1, 94, 2.2 dṛteḥ pādam iva sārathir api nahyāmi yad bilam //
AVP, 1, 95, 2.1 rudra yat te guhyaṃ nāma yat te addhātayo viduḥ /
AVP, 1, 95, 2.1 rudra yat te guhyaṃ nāma yat te addhātayo viduḥ /
AVP, 1, 95, 2.2 śivā śaravyā tava tayā no mṛḍa jīvase //
AVP, 1, 95, 4.1  devaiḥ prahiteṣuḥ patāt tapase vā mahase vāvasṛṣṭā /
AVP, 1, 100, 4.2 evāsmān prati nandatu yāṃ vayaṃ kāmayāmahe //
AVP, 1, 101, 1.2 ṛtasya māne adhi dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 1, 101, 4.2 devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ //
AVP, 1, 101, 4.2 devānāṃ pātrāṇi nihitāni yāni tāni saṃ pāti ya ṛtasya gopāḥ //
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 102, 4.1 yathādityā aṃśum āpyāyayanti yam akṣitam akṣitayaḥ pibanti /
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
AVP, 1, 104, 2.1 yāṃ devāḥ pratinandanti dhenuṃ rātrim upāyatīm /
AVP, 1, 104, 2.2 saṃvatsarasya patnī sā no astu sumaṅgalī //
AVP, 1, 104, 3.1 saṃvatsarasya pratimāṃ ye tvā rātry upāsate /
AVP, 1, 104, 4.1 iyam eva sā prathamā vyaucchat sāpsv antar āsu carati praviṣṭā /
AVP, 1, 105, 2.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVP, 1, 106, 2.1 ekāṣṭakāyai haviṣā vidhema yartūn pañcānu praviṣṭā /
AVP, 1, 108, 2.1 yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ /
AVP, 1, 108, 2.1 yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ /
AVP, 1, 108, 2.2 pradiśo yāni vasate diśaś ca tāni me varmāṇi bahulāni santu //
AVP, 1, 108, 3.1 yat tanūṣv anahyanta devā dvirājayodhinaḥ /
AVP, 1, 108, 3.2 indro yac cakre varma tad asmān pātu viśvataḥ //
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā no gayam āviveśa /
AVP, 1, 112, 2.2 tviṣiṃ yāṃ paśyāmo vāte tāṃ ni yacche mamorvoḥ //
AVP, 1, 112, 5.2 tasmin yo badhyate bandhe sa me astu nyakṣakaḥ //
AVP, 4, 1, 2.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVP, 4, 1, 2.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVP, 4, 1, 2.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVP, 4, 1, 2.2 yasya chāyāmṛtaṃ yasya mṛtyus tasmai devāya haviṣā vidhema //
AVP, 4, 1, 2.2 yasya chāyāmṛtaṃ yasya mṛtyus tasmai devāya haviṣā vidhema //
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 3.2 ya īśe 'sya dvipado yaś catuṣpadas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 1, 4.2 yo antarikṣaṃ vimame varīyas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 5.1 ya ime dyāvāpṛthivī tastabhāne adhārayad avasā rejamāne /
AVP, 4, 1, 5.2 yasminn adhi vitata eti sūryas tasmai devāya haviṣā vidhema //
AVP, 4, 1, 6.1 yasya viśve himavanto mahitvā samudraṃ yasya rasayā sahāhuḥ /
AVP, 4, 1, 6.1 yasya viśve himavanto mahitvā samudraṃ yasya rasayā sahāhuḥ /
AVP, 4, 1, 6.2 diśo yasya pradiśaḥ pañca devīs tasmai devāya haviṣā vidhema //
AVP, 4, 1, 7.1 āpo ha yasya viśvam āyur dadhānā garbhaṃ janayanta mātaraḥ /
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 4, 2, 6.1  āpo divyāḥ payasā madanti yā antarikṣa uta pārthivā yāḥ /
AVP, 4, 2, 6.1 yā āpo divyāḥ payasā madanti antarikṣa uta pārthivā yāḥ /
AVP, 4, 2, 6.1 yā āpo divyāḥ payasā madanti yā antarikṣa uta pārthivā yāḥ /
AVP, 4, 3, 1.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu /
AVP, 4, 3, 1.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu /
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
AVP, 4, 3, 2.1 yebhiḥ śilpaiḥ paprathānām adṛṃho yebhir divam abhyapiṃśaḥ pravidvān /
AVP, 4, 3, 2.1 yebhiḥ śilpaiḥ paprathānām adṛṃho yebhir divam abhyapiṃśaḥ pravidvān /
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 3.1 yebhiḥ sūrya ātapati pra ketubhir yebhir agnir dadṛśe citrabhānuḥ /
AVP, 4, 3, 3.1 yebhiḥ sūrya ātapati pra ketubhir yebhir agnir dadṛśe citrabhānuḥ /
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 5.2 anu tvā viśve avantu devāḥ sapta rājāno ya udābhiṣiktāḥ //
AVP, 4, 4, 3.1 vi lapantu yātudhānā atriṇo ye kimīdinaḥ /
AVP, 4, 5, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVP, 4, 5, 6.2 ya ṛṣabhasya vājas tam asmin dhehy oṣadhe //
AVP, 4, 6, 1.1 hiraṇyaśṛṅgo vṛṣabho yaḥ samudrād udācarat /
AVP, 4, 6, 3.1 vahyeśayāḥ proṣṭheśayā nārīr yās talpaśīvarīḥ /
AVP, 4, 6, 3.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
AVP, 4, 6, 5.1 ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati /
AVP, 4, 6, 5.1 ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati /
AVP, 4, 6, 5.1 ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati /
AVP, 4, 9, 2.1 idam ugrāya babhrave yo 'kṣeṣu tanūvaśī /
AVP, 4, 9, 4.1 yo no devo dhanam idaṃ dideśa yo akṣāṇāṃ grahaṇaṃ śeṣaṇaṃ ca /
AVP, 4, 9, 4.1 yo no devo dhanam idaṃ dideśa yo akṣāṇāṃ grahaṇaṃ śeṣaṇaṃ ca /
AVP, 4, 9, 5.1  apsarasaḥ sadhamādaṃ madanty antarā havirdhānaṃ sūryaṃ ca /
AVP, 4, 10, 2.1 yām aśvinā madhukaśāṃ devā agre ajanayan /
AVP, 4, 10, 7.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVP, 4, 10, 7.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVP, 4, 10, 7.2 yenākṣā abhyaṣicyanta tenāham asyā mūrdhānam abhi ṣiñcāmi nāryāḥ //
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad vā sūyavase tṛṇe /
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad vā sūyavase tṛṇe /
AVP, 4, 10, 8.2 abhyañjanasya yad varcas tena mānajmi varcasā //
AVP, 4, 11, 1.1 yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām /
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 4, 13, 6.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVP, 4, 13, 7.1  no gā yā no gṛhān yā na sphātim upāharān /
AVP, 4, 13, 7.1 yā no gā no gṛhān yā na sphātim upāharān /
AVP, 4, 13, 7.1 yā no gā yā no gṛhān na sphātim upāharān /
AVP, 4, 14, 1.1 yasminn āsīḥ pratihita idaṃ tac chalyo veṇur veṣṭanaṃ tejanaṃ ca /
AVP, 4, 14, 3.2 asno gandhāt puvasaḥ pra cyavasva vi mucyasva yonyā te atra //
AVP, 4, 14, 4.1 pra cyavasvāto abhy ehy arvāṅ arthāṃs te vidma bahudhā bahir ye /
AVP, 4, 17, 1.1 ya ānataḥ parāṇato dāror ivāpatakṣaṇam /
AVP, 4, 17, 2.1 ya ubhayena praharasi puchena cāsyena ca /
AVP, 4, 18, 7.2 satyam idaṃ brahmāsmākaṃ kṛtam astu yam abadhnād uśanendrāya taṃ te badhnāmi jaṅgiḍam //
AVP, 4, 20, 3.2 striyo jajñire madhu tābhyo 'haṃ madhumattarā //
AVP, 4, 20, 4.2 gāvo jajñire madhu tābhyo 'haṃ madhumattarā //
AVP, 4, 21, 4.2 tato yad antarā vanaṃ tat sarvaṃ viṣadūṣaṇam //
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
AVP, 4, 22, 2.2 yad ejati prajāpati sarvaṃ tad viṣadūṣaṇam //
AVP, 4, 22, 3.2 tato yad antarā viṣaṃ tad vācā dūṣayāmasi //
AVP, 4, 22, 7.1 yābhyo varṣanti vṛṣṭayo yābhir jīvanty aghnyāḥ /
AVP, 4, 22, 7.1 yābhyo varṣanti vṛṣṭayo yābhir jīvanty aghnyāḥ /
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
AVP, 4, 25, 3.1 yo agrato rocanāvān samudrād adhi jajñiṣe /
AVP, 4, 25, 4.1 ye atriṇo yātudhānā rakṣaso ye kimīdinaḥ /
AVP, 4, 25, 4.1 ye atriṇo yātudhānā rakṣaso ye kimīdinaḥ /
AVP, 4, 26, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśat /
AVP, 4, 26, 6.1 asau ca na urvarād imāṃ tanvaṃ mama /
AVP, 4, 26, 6.2 atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi //
AVP, 4, 27, 1.2 ānujāvaram anu rakṣanta ugrā yeṣām indraṃ vīryāyairayanta //
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 4, 27, 3.2 abhi vardhasva bhrātṛvyān abhi ye tvā pṛtanyataḥ //
AVP, 4, 28, 5.0 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe //
AVP, 4, 31, 2.1 prātarjitaṃ bhagam ugraṃ huvema vayaṃ putram aditer yo vidhartā /
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam mānuṣam /
AVP, 4, 32, 2.2 manyur viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
AVP, 4, 33, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVP, 4, 33, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVP, 4, 33, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVP, 4, 33, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVP, 4, 33, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVP, 4, 33, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVP, 4, 33, 6.2 yenedaṃ svar ābharan sa no muñcatv aṃhasaḥ //
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 4, 34, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVP, 4, 34, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVP, 4, 34, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 2.1 yayoḥ saṃkhyātā varimāṇi pārthivā yābhyāṃ rajo gupitam antarikṣam /
AVP, 4, 34, 2.1 yayoḥ saṃkhyātā varimāṇi pārthivā yābhyāṃ rajo gupitam antarikṣam /
AVP, 4, 34, 2.2 yayoḥ prayāṃ nānu kaś canānaśe tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye vā siñcanti rasam oṣadhīṣu /
AVP, 4, 35, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 4, 35, 4.2 ye 'dbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVP, 4, 35, 5.2 ya īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVP, 4, 36, 1.1 manve vāṃ dyāvāpṛthivī subhojasau ye aprathethām amitā yojanāni /
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
AVP, 4, 37, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate /
AVP, 4, 37, 1.2 yāv īśāte dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 1.2 yāv īśāte dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 2.1 yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVP, 4, 37, 2.1 yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVP, 4, 37, 2.1 yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 4, 37, 4.1 yāv ārebhāthe bahu sākam ugrau pra ced asrāṣṭam abhibhāṃ janeṣu /
AVP, 4, 37, 6.1 yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau /
AVP, 4, 37, 7.1 adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVP, 4, 38, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau satyaujasau druhvāṇaṃ yau nudethe /
AVP, 4, 38, 1.2 yau satyāvānam avatho haveṣu tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 2.1 satyaujasau druhvāṇaṃ yau nudethe pra satyāvānam avatho haveṣu /
AVP, 4, 38, 2.2 yau gachatho nṛcakṣasā babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 3.1 yāv aṅgiraso 'vatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVP, 4, 38, 3.1 yāv aṅgiraso 'vatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVP, 4, 38, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 4.1 yau bharadvājam avatho vadhryaśvaṃ viśvāmitraṃ varuṇa mitra kutsam /
AVP, 4, 38, 4.2 yau kakṣīvantam avathaḥ prota kaṇvaṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 5.1 yau śyāvāśvam avatho yau gaviṣṭhiraṃ mitrāvaruṇā purumīḍham atrim /
AVP, 4, 38, 5.1 yau śyāvāśvam avatho yau gaviṣṭhiraṃ mitrāvaruṇā purumīḍham atrim /
AVP, 4, 38, 5.2 yau vimadam avathaḥ saptavadhriṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇā uśanāṃ kāvyaṃ yau /
AVP, 4, 38, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇā uśanāṃ kāvyaṃ yau /
AVP, 4, 38, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇā uśanāṃ kāvyaṃ yau /
AVP, 4, 38, 6.2 yau mudgalam avatho gotamaṃ ca tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 7.1 yayo rathaḥ satyavartmarjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVP, 4, 39, 1.1 indrasya manve śaśvad yasya manvire vṛtraghna stomā upa mema āguḥ /
AVP, 4, 39, 1.2 yo dāśuṣaḥ sukṛto havam etā sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 2.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasya grāvāṇaḥ pravadanti nṛmṇe /
AVP, 4, 39, 2.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasya grāvāṇaḥ pravadanti nṛmṇe /
AVP, 4, 39, 2.2 yasyādhvaraḥ saptahotā madacyut sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 3.1 ya ugrāṇām ugrabāhur yajur yo dānavānāṃ balam āsasāda /
AVP, 4, 39, 3.1 ya ugrāṇām ugrabāhur yajur yo dānavānāṃ balam āsasāda /
AVP, 4, 39, 3.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 3.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
AVP, 4, 39, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
AVP, 4, 39, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 5.1 yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣuvantaṃ gaviṣṭau /
AVP, 4, 39, 5.1 yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣuvantaṃ gaviṣṭau /
AVP, 4, 39, 5.2 yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 5.2 yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 6.1 ya uttamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham /
AVP, 4, 39, 6.1 ya uttamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham /
AVP, 4, 39, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVP, 4, 39, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVP, 4, 39, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 5, 1, 1.2 yo asyai nama it karad aped asya gṛhād ayat //
AVP, 5, 1, 3.2 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 5, 1, 5.2 dhenur vātra ya sthāsyaty anaḍvān verayā saha //
AVP, 5, 1, 6.1  sahamānā carasi sāsahāna ivarṣabhaḥ /
AVP, 5, 2, 3.1 pra yo jajñe vidvāṁ asya bandhuṃ viśvāni devo janimā vivakti /
AVP, 5, 2, 6.2 ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ //
AVP, 5, 2, 8.1 mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ /
AVP, 5, 3, 3.1 ye ca dṛṣṭā ye cādṛṣṭā ubhayehāviṣyavaḥ /
AVP, 5, 3, 3.1 ye ca dṛṣṭā ye cādṛṣṭā ubhayehāviṣyavaḥ /
AVP, 5, 3, 6.1 yaś ca todo yaś ca sarpa ekādaśaś ca yo vṛṣā /
AVP, 5, 3, 6.1 yaś ca todo yaś ca sarpa ekādaśaś ca yo vṛṣā /
AVP, 5, 3, 6.1 yaś ca todo yaś ca sarpa ekādaśaś ca yo vṛṣā /
AVP, 5, 4, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVP, 5, 4, 8.1 dhātā vidhartā bhuvanasya yas patiḥ savitā devo abhimātiṣāhaḥ /
AVP, 5, 4, 10.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVP, 5, 4, 10.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 4, 13.1 yo naḥ śakrābhimanyunendrāmitro jighāṃsati /
AVP, 5, 4, 14.1 ye naḥ śapanty apa te bhavantv indrāgnibhyām apa bādhāmahe tān /
AVP, 5, 6, 3.2 guhā ye 'nye sūryāḥ svadhām anu caranti te //
AVP, 5, 6, 4.2 tāṃ brahma divaṃ bṛhad ā viveśa yas tān praveda prataram atīryata //
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
AVP, 5, 6, 6.1 mā vidan paryāyiṇo ye dakṣiṇāḥ parimuṣṇanti dattam /
AVP, 5, 6, 7.1 yena pathā vaivasvato yamo rājeto yayau /
AVP, 5, 6, 8.1 mahi jyotir nihitaṃ martyeṣu yena devāso atarann arātīn /
AVP, 5, 9, 1.2 atho viṣasya yad viṣaṃ tena pāpīr anīnaśam //
AVP, 5, 9, 3.2 imā adhunāgatā yāś ceha grahaṇīḥ purā //
AVP, 5, 9, 3.2 imā yā adhunāgatā yāś ceha grahaṇīḥ purā //
AVP, 5, 9, 6.1 yās tarke tiṣṭhanti yā valīke yāḥ preṅkhe preṅkhayanta uta yā nu ghorāḥ /
AVP, 5, 9, 6.1 yās tarke tiṣṭhanti valīke yāḥ preṅkhe preṅkhayanta uta yā nu ghorāḥ /
AVP, 5, 9, 6.1 yās tarke tiṣṭhanti yā valīke yāḥ preṅkhe preṅkhayanta uta yā nu ghorāḥ /
AVP, 5, 9, 6.1 yās tarke tiṣṭhanti yā valīke yāḥ preṅkhe preṅkhayanta uta nu ghorāḥ /
AVP, 5, 9, 6.2  garbhān pramṛśanti sarvāḥ pāpīr anīnaśam //
AVP, 5, 9, 7.1 yāś celaṃ vasata uta yā nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ /
AVP, 5, 9, 7.1 yāś celaṃ vasata uta nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ /
AVP, 5, 9, 7.1 yāś celaṃ vasata uta yā nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ /
AVP, 5, 9, 7.2  garbhān pramṛśanti sarvāḥ pāpīr anīnaśam //
AVP, 5, 10, 1.1 iyaṃ musalāhatā dṛṣatpiṣṭā viṣāsutā /
AVP, 5, 10, 4.1 iyaṃ pātra āsutā śaṣpasrakvā vighasvarī /
AVP, 5, 10, 5.2 utkhātamanyur ajani yat paścāt tat puras kṛdhi //
AVP, 5, 11, 3.1 yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase /
AVP, 5, 11, 3.1 yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase /
AVP, 5, 11, 7.1 yeṣāṃ ca nāma jagrabha yeṣāṃ ca nopasasmara /
AVP, 5, 11, 7.1 yeṣāṃ ca nāma jagrabha yeṣāṃ ca nopasasmara /
AVP, 5, 13, 2.2 dyaur enaṃ sarvataḥ pātu yas tvā pacaty odana //
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 13, 3.2 ye vātena sarathaṃ yānti devās tān āpnoty odanapāko atra //
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
AVP, 5, 13, 5.2  vipruṣo yāni nirṇejanāni sarvaṃ tat te brahmaṇā pūrayāmi //
AVP, 5, 13, 5.2 yā vipruṣo yāni nirṇejanāni sarvaṃ tat te brahmaṇā pūrayāmi //
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
AVP, 5, 16, 4.1 yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām /
AVP, 5, 16, 7.1 yo devānām asi śreṣṭho rudras tanticaro vṛṣā /
AVP, 5, 17, 2.1 muniṃ bhavantaṃ pari yāni vāvṛtū rakṣāṃsy agna ululā karikratu /
AVP, 5, 17, 6.1 imaṃ me agne puruṣaṃ mumugdhi ya āvitto grāhyā lālapīti /
AVP, 5, 18, 3.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
AVP, 5, 18, 4.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVP, 5, 18, 6.2 ghṛtena mucyasvainaso yad ātmakṛtam āritha //
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVP, 5, 19, 7.1 yena devā haviṣā yajatrā apa pāpmānam aghnata /
AVP, 5, 20, 4.1 ye tardā asureṣitā devebhir iṣitāś ca ye /
AVP, 5, 20, 4.1 ye tardā asureṣitā devebhir iṣitāś ca ye /
AVP, 5, 20, 6.1 idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam /
AVP, 5, 20, 8.2 atho vṛkṣasya phalgu yad ghuṇā adantu mā yavam //
AVP, 5, 21, 2.1 takman yaṃ te kṣetrabhāgam apābhajaṃ pṛthivyāḥ pūrve ardhe /
AVP, 5, 21, 6.1 yaḥ sākam utpātayasi balāsaṃ kāsam udrajam /
AVP, 5, 22, 1.1 yau hemantaṃ svāpayatho balenārvāg devebhya uta yau paro divaḥ /
AVP, 5, 22, 1.1 yau hemantaṃ svāpayatho balenārvāg devebhya uta yau paro divaḥ /
AVP, 5, 22, 2.1 yo dyām ātanoti yo 'ntarikṣaṃ stabhnāty ojaso jāyamānaḥ /
AVP, 5, 22, 2.1 yo dyām ātanoti yo 'ntarikṣaṃ stabhnāty ojaso jāyamānaḥ /
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta vā ye dvipādaḥ /
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta vā ye dvipādaḥ /
AVP, 5, 22, 5.1 yasya pratihitāyāḥ saṃ viśanta āraṇyāḥ paśava uta grāmyāsaḥ /
AVP, 5, 22, 6.1 yasmād oṣadhayo barbhriyamāṇā yanti yasmād vṛkṣāso na viyanti viśve /
AVP, 5, 22, 6.1 yasmād oṣadhayo barbhriyamāṇā yanti yasmād vṛkṣāso na viyanti viśve /
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
AVP, 5, 22, 8.1 yāv īśānau carato dvipado 'sya catuṣpadaḥ /
AVP, 5, 22, 8.2  ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
AVP, 5, 23, 3.1  śaśāpa śapanena yā vā gha mūram ādadhe /
AVP, 5, 23, 3.1 yā śaśāpa śapanena vā gha mūram ādadhe /
AVP, 5, 23, 3.2  vā rasasya prāśāyārebhe tokam attu sā //
AVP, 5, 23, 6.1 yāṃ te cakrur āme pātre yāṃ sūtre nīlalohite /
AVP, 5, 23, 6.1 yāṃ te cakrur āme pātre yāṃ sūtre nīlalohite /
AVP, 5, 23, 6.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 24, 3.1 amā kṛtvā pāpmānaṃ yas tayānyaṃ jighāṃsati /
AVP, 5, 24, 5.1  cakāra na śaśāka śaśre pādam aṅgulim /
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 25, 5.2 pratyag vi bhinddhi taṃ tvaṃ yo asmāṁ abhidāsati //
AVP, 5, 26, 2.1 idaṃ śṛṇu jātavedo yad amuṣyā vaco mama /
AVP, 5, 26, 3.1  svapnayā carati gaur bhūtvā janāṁ anu /
AVP, 5, 26, 5.1 deṣṭrī ca sinīvālī sapta ca srotyā yāḥ /
AVP, 5, 26, 5.1 deṣṭrī ca yā sinīvālī sapta ca srotyā yāḥ /
AVP, 5, 26, 6.2 arātiṃ sarve gandharvā ghnantv apsarasaś ca yāḥ //
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 5, 26, 8.2 ye antarikṣasyeśate te 'rātiṃ ghnantu savratāḥ //
AVP, 5, 26, 9.1  ceṣitāsurair devebhir iṣitā ca yā /
AVP, 5, 26, 9.1 yā ceṣitāsurair devebhir iṣitā ca /
AVP, 5, 26, 9.2 atho manyor jāyate 'rātiṃ hanmi brahmaṇā //
AVP, 5, 27, 3.2 tāvatī nirṛtir viśvavārā viśvasya jāyamānasya veda //
AVP, 5, 27, 5.2 viśvasya jāyamānasya veda śiraḥ śiraḥ prati sūro 'nu tasthe //
AVP, 5, 27, 8.1 yad asya pāre tamasaḥ śukraṃ jyotir ajāyata /
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
AVP, 5, 28, 2.2 anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam //
AVP, 5, 28, 5.1 yan no agraṃ haviṣa ājagāmānnasya pātram uta sarpiṣo vā /
AVP, 5, 28, 5.2 yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
AVP, 5, 29, 1.1 sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti /
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 5, 29, 2.2 gandharvāṇām apsarasāṃ yad apsu mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 5, 29, 3.2 dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 4.2 aśveṣu varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 5.2 surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 6.2 śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran //
AVP, 5, 29, 7.1 hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ /
AVP, 5, 30, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ yajāmahe sarvasyāyajvano gṛhe //
AVP, 5, 30, 6.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
AVP, 5, 30, 8.2 tāsāṃ sphātir uttamā tayā tvābhi mṛśāmasi //
AVP, 10, 1, 1.2 na tad vido yad icchasi yad u vittaṃ na tad ghasaḥ //
AVP, 10, 1, 1.2 na tad vido yad icchasi yad u vittaṃ na tad ghasaḥ //
AVP, 10, 1, 2.1 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 1, 4.2 yo vo na veda taṃ hata tasyātta pariśiśnyam //
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 1, 7.2 atho yāḥ svapne paśyāmas tā ito nāśayāmasi //
AVP, 10, 1, 8.1 kaṇvā gardabhīva nibhasat sūkarīva /
AVP, 10, 1, 9.1 yo maryā abhigacchāt striyaṃ kastūpastūpinīm /
AVP, 10, 1, 10.1  bhadrā yā śivā yorjā payasā saha /
AVP, 10, 1, 10.1 yā bhadrā śivā yorjā payasā saha /
AVP, 10, 1, 10.1 yā bhadrā yā śivā yorjā payasā saha /
AVP, 10, 2, 4.1 bhrātṛvyaś ca sapatnaś ca yas tvāmitro jighāṃsati /
AVP, 10, 3, 6.1 ādityā rudrā vasava ṛṣayo bhūtakṛtaś ca ye /
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 10, 4, 11.2 avadhūnvānā apriyān yāṃś ca dviṣma idaṃ rāṣṭraṃ prathatāṃ sarvadaiva //
AVP, 10, 5, 2.1 yo no agnir gārhapatyaḥ paśūnām adhipā asat /
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
AVP, 10, 5, 5.1 puṣṭiṃ paśūnāṃ pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yac ca dhānyam /
AVP, 10, 6, 1.1 bhagasya rājñaḥ sumatiṃ gamema yaṃ havante bahudhā mānuṣāsaḥ /
AVP, 10, 6, 10.1 bhagena devāḥ sam aganmahi ya imā viśvā bhuvanābhivaste /
AVP, 10, 7, 9.1 devānāṃ nihitaṃ nidhiṃ yam indrānvavindan pathibhir devayānaiḥ /
AVP, 10, 7, 10.2 asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi //
AVP, 10, 8, 1.1 ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 2.1 ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 8, 3.1 ye devāḥ pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam //
AVP, 10, 9, 1.1 ye 'psv antar agnayaḥ praviṣṭā mroko manohā khano nirdāha ātmadūṣis tanadūṣiḥ /
AVP, 10, 9, 4.1 āpo mā śundhantu duṣkṛtād duritā yāni cakṛma /
AVP, 10, 9, 7.1 yaḥ potā sa punātu mā bṛhadbhir deva savitaḥ /
AVP, 10, 11, 1.1 yo naḥ svo yo araṇo bhrātṛvyaś ca jighāṃsati /
AVP, 10, 11, 1.1 yo naḥ svo yo araṇo bhrātṛvyaś ca jighāṃsati /
AVP, 10, 11, 2.1 yo mā śayānaṃ jāgrataṃ yaś ca suptaṃ jighāṃsati /
AVP, 10, 11, 2.1 yo mā śayānaṃ jāgrataṃ yaś ca suptaṃ jighāṃsati /
AVP, 10, 11, 3.1 yo mā carantaṃ tiṣṭhantam āsīnaṃ ca jighāṃsati /
AVP, 10, 11, 4.1 yo mā cakṣuṣā manasā yaś ca vācā jighāṃsati /
AVP, 10, 11, 4.1 yo mā cakṣuṣā manasā yaś ca vācā jighāṃsati /
AVP, 10, 11, 5.1 yaḥ piśāco yātudhānaḥ kravyād yo mā jighāṃsati /
AVP, 10, 11, 5.1 yaḥ piśāco yātudhānaḥ kravyād yo mā jighāṃsati /
AVP, 10, 11, 6.1 yo mā brahmaṇā tapasā yaś ca yajñair jighāṃsati /
AVP, 10, 11, 6.1 yo mā brahmaṇā tapasā yaś ca yajñair jighāṃsati /
AVP, 10, 11, 7.1 yo me brahma yo me tapo balaṃ śreṣṭhaṃ jighāṃsati /
AVP, 10, 11, 7.1 yo me brahma yo me tapo balaṃ śreṣṭhaṃ jighāṃsati /
AVP, 10, 11, 8.1 yo me annaṃ yo me rasaṃ vācaṃ śreṣṭhāṃ jighāṃsati /
AVP, 10, 11, 8.1 yo me annaṃ yo me rasaṃ vācaṃ śreṣṭhāṃ jighāṃsati /
AVP, 10, 11, 9.1 yo me tantuṃ yo me prajāṃ cakṣuḥ śrotraṃ jighāṃsati /
AVP, 10, 11, 9.1 yo me tantuṃ yo me prajāṃ cakṣuḥ śrotraṃ jighāṃsati /
AVP, 10, 11, 10.1 yo me gobhya irasyaty aśvebhyaḥ puruṣebhyaḥ /
AVP, 10, 12, 1.1 yo me bhūtim anāmayad vittam āyur jighāṃsati /
AVP, 10, 12, 2.1 yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati /
AVP, 10, 12, 2.1 yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati /
AVP, 10, 12, 3.1 yo me mṛtyum asamṛddhim ahnā rātryā cecchati /
AVP, 10, 12, 4.1 yo me prāṇaṃ yo me 'pānaṃ vyānaṃ śreṣṭhaṃ jighāṃsati /
AVP, 10, 12, 4.1 yo me prāṇaṃ yo me 'pānaṃ vyānaṃ śreṣṭhaṃ jighāṃsati /
AVP, 10, 12, 5.1 yo mā devajanaiḥ sarpair vidyutā brahmaṇābhyamāt /
AVP, 10, 12, 6.2 yo mā durasyann īkṣātai yaś ca dipsati vidvalaḥ //
AVP, 10, 12, 6.2 yo mā durasyann īkṣātai yaś ca dipsati vidvalaḥ //
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
AVP, 10, 12, 8.2 nirṛtyā badhyatāṃ pāśe yo naḥ pāpaṃ cikitsati //
AVP, 10, 12, 11.1 agne ye mā jighāṃsanty agne ye ca dviṣanti mā /
AVP, 10, 12, 11.1 agne ye mā jighāṃsanty agne ye ca dviṣanti mā /
AVP, 10, 12, 11.2 agne ye mopatapyante teṣāṃ priyatamaṃ jahi //
AVP, 12, 1, 2.1 ayaṃ yo rūro abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoti /
AVP, 12, 1, 4.1 yaḥ paruṣaḥ pāruṣeyo avadhvaṃsa ivāruṇaḥ /
AVP, 12, 1, 10.1 yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ /
AVP, 12, 3, 7.1 yenauṣadhayo garbhiṇīḥ paśavo yena garbhiṇaḥ /
AVP, 12, 3, 7.1 yenauṣadhayo garbhiṇīḥ paśavo yena garbhiṇaḥ /
AVP, 12, 3, 7.2 teṣāṃ garbhasya yo garbhas tena tvaṃ garbhiṇī bhava //
AVP, 12, 4, 6.1 yad veda rājā varuṇo veda devo bṛhaspatiḥ /
AVP, 12, 4, 6.2 indro yad vṛtrahā veda tad garbhakaraṇaṃ piba //
AVP, 12, 5, 1.2 ugra āpatikād adhi yo vṛkṣāṁ adhi rohati //
AVP, 12, 5, 5.2 atra radhyantu ya u te sapatnās tvam ekavṛṣo bhava //
AVP, 12, 6, 4.1 yo naḥ svo yo araṇo 'rātīyati pūruṣaḥ /
AVP, 12, 6, 4.1 yo naḥ svo yo araṇo 'rātīyati pūruṣaḥ /
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
AVP, 12, 9, 1.1 yo vai vaśāṃ devayate pacate vāhutām amā /
AVP, 12, 9, 6.1 iyam ambhasā vājasu tastabhe gaur yasyām indro varuṇas titviṣāte /
AVP, 12, 10, 3.1 yasya gṛha ājāyeta vaśā devakṛtaṃ haviḥ /
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 11, 4.2 tanvaṃ ko asyās tāṃ veda yayodakrāmad ekayā //
AVP, 12, 11, 5.1 yāṃ cakṣuṣā manasā saṃvidānā hṛdā paśyanti kavayo manīṣiṇaḥ /
AVP, 12, 11, 6.2 stanān asyāḥ ko veda ka u tad veda yad duhe //
AVP, 12, 11, 7.2 stanān asyā ahaṃ vedātho tad veda yad duhe //
AVP, 12, 12, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
AVP, 12, 12, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
AVP, 12, 14, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
AVP, 12, 14, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
AVP, 12, 14, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
AVP, 12, 14, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
AVP, 12, 14, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
AVP, 12, 14, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 14, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
AVP, 12, 14, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
AVP, 12, 14, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
AVP, 12, 14, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
AVP, 12, 14, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
AVP, 12, 14, 9.1 yasmān narte vijayante janāso yaṃ yudhyamānā avase havante /
AVP, 12, 14, 9.1 yasmān narte vijayante janāso yaṃ yudhyamānā avase havante /
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
AVP, 12, 14, 9.2 yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ //
AVP, 12, 14, 10.1 yaḥ śaśvato mahy eno dadhānān abudhyamānāñ charvā jaghāna /
AVP, 12, 14, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
AVP, 12, 14, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
AVP, 12, 15, 1.1 yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat /
AVP, 12, 15, 1.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
AVP, 12, 15, 2.2 antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ //
AVP, 12, 15, 3.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
AVP, 12, 15, 3.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 15, 5.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
AVP, 12, 15, 5.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
AVP, 12, 15, 5.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
AVP, 12, 15, 5.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
AVP, 12, 15, 5.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
AVP, 12, 15, 5.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
AVP, 12, 15, 5.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
AVP, 12, 15, 6.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 17, 4.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
AVP, 12, 17, 5.1 ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ /
AVP, 12, 18, 4.1 yo 'sya dideva yatamo jaghāsa yathā so asya paridhiṣ patāti /
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
AVP, 12, 19, 6.1 sam ā bhara jātavedo yaj jagdhaṃ yat parābhṛtam /
AVP, 12, 19, 6.1 sam ā bhara jātavedo yaj jagdhaṃ yat parābhṛtam /
AVP, 12, 19, 10.1 ye pumāṃso yātudhānā yā striyo yātudhānyaḥ /
AVP, 12, 19, 10.1 ye pumāṃso yātudhānā striyo yātudhānyaḥ /
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
AVP, 12, 20, 2.1 ya ārebhe yasya vā ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
AVP, 12, 20, 2.1 ya ārebhe yasya vā ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
AVP, 12, 20, 2.1 ya ārebhe yasya vā ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
AVP, 12, 20, 2.2 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
AVP, 12, 20, 3.2 yaḥ patād rodhanasyādhidevanaṁ kravyāt piśācaḥ kraviṣas titṛpsan /
AVP, 12, 20, 3.3 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /
AVP, 12, 20, 10.1 ye patanto yātudhānā divā naktam upācarān /
AVP, 12, 22, 10.1 yat te darbha jarāmṛtyu śate varmasu varma te /
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 1.1 ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ /
AVŚ, 1, 3, 6.1 yad āntreṣu gavīnyor yad vastāv adhi saṃśritam /
AVŚ, 1, 3, 6.1 yad āntreṣu gavīnyor yad vastāv adhi saṃśritam /
AVŚ, 1, 4, 2.1 amūr upa sūrye yābhir vā sūryaḥ saha /
AVŚ, 1, 4, 2.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
AVŚ, 1, 5, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
AVŚ, 1, 5, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
AVŚ, 1, 6, 4.2 śaṃ naḥ khanitrimā āpaḥ śam u yāḥ kumbha ābhṛtāḥ /
AVŚ, 1, 7, 3.1 vi lapantu yātudhānā attriṇo ye kimīdinaḥ /
AVŚ, 1, 8, 1.2 ya idaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVŚ, 1, 9, 3.1 yenendrāya samabharaḥ payāṃsy uttamena brahmaṇā jātavedaḥ /
AVŚ, 1, 10, 3.1 yad uvakthānṛtam jihvayā vṛjinaṃ bahu /
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 1, 12, 2.2 aṅkānt samaṅkān haviṣā vidhema yo agrabhīt parvāsyā grabhītā //
AVŚ, 1, 12, 3.1 muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya /
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 1, 13, 1.2 namas te astv aśmane yenā dūḍāśe asyasi //
AVŚ, 1, 13, 3.2 vidma te dhāma paramaṃ guhā yat samudre antar nihitāsi nābhiḥ //
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ //
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu rayiḥ //
AVŚ, 1, 15, 3.1 ye nadīnāṃ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVŚ, 1, 15, 4.1 ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca /
AVŚ, 1, 16, 1.1 ye 'māvāsyāṃ rātrim udasthur vrājam attriṇaḥ /
AVŚ, 1, 16, 3.2 anena viśvā sasahe jātāni piśācyāḥ //
AVŚ, 1, 17, 1.1 amūr yanti yoṣito hirā lohitavāsasaḥ /
AVŚ, 1, 18, 1.2 atha bhadrā tāni naḥ prajāyā arātiṃ nayāmasi //
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 1, 19, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVŚ, 1, 19, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVŚ, 1, 19, 3.1 yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāṁ abhidāsati /
AVŚ, 1, 19, 3.1 yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāṁ abhidāsati /
AVŚ, 1, 19, 3.1 yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāṁ abhidāsati /
AVŚ, 1, 19, 4.1 yaḥ sapatno yo 'sapatno yaś ca dviṣañchapāti naḥ /
AVŚ, 1, 19, 4.1 yaḥ sapatno yo 'sapatno yaś ca dviṣañchapāti naḥ /
AVŚ, 1, 19, 4.1 yaḥ sapatno yo 'sapatno yaś ca dviṣañchapāti naḥ /
AVŚ, 1, 20, 1.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā //
AVŚ, 1, 20, 2.1 yo adya senyo vadho 'ghāyūnām udīrate /
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 1, 20, 3.1 itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya /
AVŚ, 1, 20, 4.2 na yasya hanyate sakhā na jīyate kadācana //
AVŚ, 1, 21, 2.2 adhamaṃ gamayā tamo yo asmāṁ abhidāsati //
AVŚ, 1, 22, 3.1  rohiṇīr devatyā gāvo yā uta rohiṇīḥ /
AVŚ, 1, 22, 3.1 yā rohiṇīr devatyā gāvo uta rohiṇīḥ /
AVŚ, 1, 23, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
AVŚ, 1, 23, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVŚ, 1, 25, 4.2 yo anyedyur ubhayadyur abhyeti tṛtīyakāya namo astu takmane //
AVŚ, 1, 26, 1.2 āre aśmā yam asyatha //
AVŚ, 1, 28, 3.1  śaśāpa śapanena yāghaṃ mūram ādadhe /
AVŚ, 1, 28, 3.1 yā śaśāpa śapanena yāghaṃ mūram ādadhe /
AVŚ, 1, 28, 3.2  rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 1, 29, 1.1 abhīvartena maṇinā yenendro abhivavṛdhe /
AVŚ, 1, 29, 2.1 abhivṛtya sapatnān abhi no arātayaḥ /
AVŚ, 1, 29, 2.2 abhi pṛtanyantaṃ tiṣṭhābhi yo no durasyati //
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 1, 30, 4.2 yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi //
AVŚ, 1, 31, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 1, 32, 3.1 yad rodasī rejamāne bhūmiś ca niratakṣatam /
AVŚ, 1, 33, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ /
AVŚ, 1, 33, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ /
AVŚ, 1, 33, 1.2  agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
AVŚ, 1, 33, 2.2  agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
AVŚ, 1, 33, 3.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ antarikṣe bahudhā bhavanti /
AVŚ, 1, 33, 3.2  agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 35, 1.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 2, 1, 1.1 venas tat paśyat paramaṃ guhā yad yatra viśvaṃ bhavaty ekarūpam /
AVŚ, 2, 1, 2.1 pra tad voced amṛtasya vidvān gandharvo dhāma paramaṃ guhā yat /
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 1, 3.2 yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā //
AVŚ, 2, 2, 1.1 divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ /
AVŚ, 2, 2, 2.2 mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ //
AVŚ, 2, 2, 4.1 abhriye didyun nakṣatriye viśvāvasuṃ gandharvaṃ sacadhve /
AVŚ, 2, 2, 5.1 yāḥ klandās tamiṣīcayo 'kṣakāmā manomuhaḥ /
AVŚ, 2, 3, 1.1 ado yad avadhāvaty avatkam adhi parvatāt /
AVŚ, 2, 3, 2.1 ād aṅgā kuvid aṅga śataṃ bheṣajāni te /
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 2, 5, 5.1 indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī /
AVŚ, 2, 6, 1.1 samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
AVŚ, 2, 7, 2.1 yaś ca sāpatnaḥ śapatho jāmyāḥ śapathaś ca yaḥ /
AVŚ, 2, 7, 2.1 yaś ca sāpatnaḥ śapatho jāmyāḥ śapathaś ca yaḥ /
AVŚ, 2, 7, 2.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVŚ, 2, 7, 4.1 pari māṃ pari me prajāṃ pari ṇaḥ pāhi yad dhanam /
AVŚ, 2, 7, 5.1 śaptāram etu śapatho yaḥ suhārt tena naḥ saha /
AVŚ, 2, 9, 1.1 daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu /
AVŚ, 2, 9, 5.1 yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ /
AVŚ, 2, 10, 4.1 imā devīḥ pradiśaś catasro vātapatnīr abhi sūryo vicaṣṭe /
AVŚ, 2, 11, 3.1 prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 2, 11, 3.1 prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 2, 12, 2.1 idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati /
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 12, 3.1 idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi /
AVŚ, 2, 12, 3.2 vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam /
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam /
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 2, 14, 3.1 asau yo adharād gṛhas tatra santv arāyyaḥ /
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 2.1 agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 2.1 agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 2.1 agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 1.0 vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 1.0 vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 1.0 vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 2.0 vāyo yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 2.0 vāyo yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 2.0 vāyo yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 3.0 vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 3.0 vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 3.0 vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 4.0 vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 5.0 vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 5.0 vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 5.0 vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 1.1 sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 1.1 sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 1.1 sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 2.1 sūrya yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 2.1 sūrya yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 2.1 sūrya yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 3.1 sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 3.1 sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 3.1 sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 4.1 sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 5.1 sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 5.1 sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 5.1 sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 2.1 candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 2.1 candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 2.1 candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 3.1 candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 4.1 candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 5.1 candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 2.1 āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 2.1 āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 2.1 āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 3.1 āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 4.1 āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 5.1 āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 5.1 āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 5.1 āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 24, 1.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 1.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 2.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 2.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 3.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 3.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 4.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 4.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 5.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 5.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 6.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 6.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 7.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 7.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 8.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 8.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 25, 3.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 2, 26, 1.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu //
AVŚ, 2, 26, 3.2 saṃ dhānyasya sphātiḥ saṃsrāvyeṇa haviṣā juhomi //
AVŚ, 2, 27, 7.1 tasya prāśaṃ tvaṃ jahi yo na indrābhidāsati /
AVŚ, 2, 28, 1.1 tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye /
AVŚ, 2, 28, 3.1 tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ /
AVŚ, 2, 28, 3.1 tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ /
AVŚ, 2, 30, 3.1 yat suparṇā vivakṣavo anamīvā vivakṣavaḥ /
AVŚ, 2, 30, 4.1 yad antaraṃ tad bāhyaṃ yad bāhyaṃ tad antaram /
AVŚ, 2, 30, 4.1 yad antaraṃ tad bāhyaṃ yad bāhyaṃ tad antaram /
AVŚ, 2, 31, 1.1 indrasya mahī dṛṣat krimer viśvasya tarhaṇī /
AVŚ, 2, 31, 5.1 ye krimayaḥ parvateṣu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 2, 32, 1.2 ye antaḥ krimayo gavi //
AVŚ, 2, 32, 2.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 2, 32, 5.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 2, 32, 6.1 pra te śṛṇāmi śṛṅge yābhyāṃ vitudāyasi /
AVŚ, 2, 32, 6.2 bhinādmi te kuṣumbhaṃ yas te viṣadhānaḥ //
AVŚ, 2, 33, 7.1 aṅge aṅge lomni lomni yas te parvaṇi parvaṇi /
AVŚ, 2, 34, 1.1 ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām /
AVŚ, 2, 34, 1.1 ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām /
AVŚ, 2, 34, 2.2 upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ //
AVŚ, 2, 34, 3.1 ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca /
AVŚ, 2, 34, 4.1 ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
AVŚ, 2, 35, 1.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVŚ, 2, 35, 1.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVŚ, 2, 35, 1.2  teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā //
AVŚ, 2, 35, 2.2 mathavyānt stokān apa yān rarādha saṃ naṣ ṭebhiḥ sṛjatu viśvakarmā //
AVŚ, 2, 35, 3.2 yad enaś cakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye //
AVŚ, 2, 35, 4.1 ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam /
AVŚ, 2, 36, 5.2 tayopapratāraya yo varaḥ pratikāmyaḥ //
AVŚ, 2, 36, 6.2 sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ //
AVŚ, 2, 36, 8.1 ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ //
AVŚ, 3, 2, 2.1 ayam agnir amūmuhad yāni cittāni vo hṛdi /
AVŚ, 3, 2, 4.2 atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi //
AVŚ, 3, 2, 6.1 asau senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā /
AVŚ, 3, 3, 6.1 yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ /
AVŚ, 3, 3, 6.1 yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ /
AVŚ, 3, 5, 3.1 yaṃ nidadhur vanaspatau guhyaṃ devāḥ priyaṃ maṇim /
AVŚ, 3, 5, 6.1 ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ /
AVŚ, 3, 5, 6.1 ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ /
AVŚ, 3, 5, 7.1 ye rājāno rājakṛtaḥ sūtā grāmaṇyaś ca ye /
AVŚ, 3, 5, 7.1 ye rājāno rājakṛtaḥ sūtā grāmaṇyaś ca ye /
AVŚ, 3, 6, 1.2 sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 1.2 sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 3.2 evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 3.2 evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 4.1 yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ /
AVŚ, 3, 6, 5.2 aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 5.2 aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 7, 2.2 viṣāṇe vi ṣya guṣpitaṃ yad asya kṣetriyaṃ hṛdi //
AVŚ, 3, 7, 3.1 ado yad avarocate catuṣpakṣam iva chadiḥ /
AVŚ, 3, 7, 4.1 amū ye divi subhage vicṛtau nāma tārake /
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
AVŚ, 3, 8, 5.2 amī ye vivratā sthana tān vaḥ saṃ namayāmasi //
AVŚ, 3, 9, 4.1 yenā śravasyavaś caratha devā ivāsuramāyayā /
AVŚ, 3, 10, 2.1 yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm /
AVŚ, 3, 10, 2.2 saṃvatsarasya patnī sā no astu sumaṅgalī //
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 3, 10, 4.1 iyam eva sā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 3, 10, 6.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVŚ, 3, 11, 5.2 vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 8.2 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVŚ, 3, 14, 1.2 aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 14, 2.2 sam indro yo dhanaṃjayo mayi puṣyata yad vasu //
AVŚ, 3, 14, 2.2 sam indro yo dhanaṃjayo mayi puṣyata yad vasu //
AVŚ, 3, 15, 2.1 ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti /
AVŚ, 3, 15, 4.1 imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram /
AVŚ, 3, 15, 5.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 6.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 16, 2.1 prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā /
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 3, 17, 7.2 yad divi cakrathuḥ payas tenemām upa siñcatam //
AVŚ, 3, 18, 1.2 yayā sapatnīṃ bādhate yayā saṃvindate patim //
AVŚ, 3, 18, 1.2 yayā sapatnīṃ bādhate yayā saṃvindate patim //
AVŚ, 3, 18, 4.2 adhaḥ sapatnī mamādharā sādharābhyaḥ //
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 3.1 nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān /
AVŚ, 3, 19, 4.2 indrasya vajrāt tīkṣṇīyāṃso yeṣām asmi purohitaḥ //
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 2.1 yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu /
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 3.1 ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ /
AVŚ, 3, 21, 3.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 5.1 yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ /
AVŚ, 3, 21, 7.1 divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti /
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 9.2 atho yo viśvadāvyas taṃ kravyādam aśīśamam //
AVŚ, 3, 21, 10.1 ye parvatāḥ somapṛṣṭhā āpa uttānaśīvarīḥ /
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 22, 4.1 yat te varco jātavedo bṛhad bhavaty āhuteḥ /
AVŚ, 3, 23, 1.1 yena vehad babhūvitha nāśayāmasi tat tvat /
AVŚ, 3, 23, 3.2 bhavāsi putrāṇāṃ mātā jātānāṃ janayāś ca yān //
AVŚ, 3, 23, 4.1 yāni bhadrāṇi bījāny ṛṣabhā janayanti ca /
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 3, 24, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ havāmahe yoyo ayajvano gṛhe //
AVŚ, 3, 24, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ havāmahe yoyo ayajvano gṛhe //
AVŚ, 3, 24, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ havāmahe yoyo ayajvano gṛhe //
AVŚ, 3, 24, 3.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
AVŚ, 3, 24, 6.2 tāsāṃ sphātimattamā tayā tvābhi mṛśāmasi //
AVŚ, 3, 25, 1.2 iṣuḥ kāmasya bhīmā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 3.1  plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā /
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 3, 27, 1.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 1.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 2.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 2.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 3.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 3.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 4.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 4.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 5.3 yo 'smān dveṣṭi yaṃ vayam dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 5.3 yo 'smān dveṣṭi yaṃ vayam dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 6.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 6.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 29, 1.1 yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ /
AVŚ, 3, 29, 3.1 yo dadāti śitipādam aviṃ lokena saṃmitam /
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVŚ, 4, 1, 3.1 pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti /
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 4, 2, 1.2 yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 1.2 yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 2.1 yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva /
AVŚ, 4, 2, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 3.1 yaṃ krandasī avataś caskabhāne bhiyasāne rodasī ahvayethām /
AVŚ, 4, 2, 3.2 yasyāsau panthā rajaso vimānaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 2, 4.1 yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam /
AVŚ, 4, 2, 4.2 yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 5.1 yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ /
AVŚ, 4, 2, 5.1 yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ /
AVŚ, 4, 2, 5.2 imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 3, 5.1 yo adya stena āyati sa sampiṣṭo apāyati /
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 4, 4, 1.1 yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje /
AVŚ, 4, 4, 8.2 atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin //
AVŚ, 4, 5, 1.1 sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat /
AVŚ, 4, 5, 3.1 proṣṭheśayās talpeśayā nārīr vahyaśīvarīḥ /
AVŚ, 4, 5, 3.2 striyo yāḥ puṇyagandhayas tāḥ sarvāḥ svāpayāmasi //
AVŚ, 4, 5, 5.1 ya āste yaś carati yaś ca tiṣṭhan vipaśyati /
AVŚ, 4, 5, 5.1 ya āste yaś carati yaś ca tiṣṭhan vipaśyati /
AVŚ, 4, 5, 5.1 ya āste yaś carati yaś ca tiṣṭhan vipaśyati /
AVŚ, 4, 6, 4.1 yas ta āsyat pañcāṅgurir vakrāc cid adhi dhanvanaḥ /
AVŚ, 4, 6, 7.1 ye apīṣan ye adihan ya āsyan ye avāsṛjan /
AVŚ, 4, 6, 7.1 ye apīṣan ye adihan ya āsyan ye avāsṛjan /
AVŚ, 4, 6, 7.1 ye apīṣan ye adihan ya āsyan ye avāsṛjan /
AVŚ, 4, 6, 7.1 ye apīṣan ye adihan ya āsyan ye avāsṛjan /
AVŚ, 4, 7, 2.1 arasaṃ prācyaṃ viṣam arasaṃ yad udīcyam /
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 7, 7.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 4, 8, 5.1  āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām /
AVŚ, 4, 9, 4.1 yasyāñjana prasarpasy aṅgamaṅgam paruṣparuḥ /
AVŚ, 4, 9, 5.2 nainaṃ viṣkandham aśnute yas tvā bibharty āñjana //
AVŚ, 4, 9, 9.1 yad āñjanaṃ traikakudam jātaṃ himavatas pari /
AVŚ, 4, 10, 2.1 yo agrato rocanānāṃ samudrād adhi jajñiṣe /
AVŚ, 4, 11, 3.2 suprajāḥ sant sa udāre na sarṣad yo nāśnīyād anaḍuho vijānan //
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 11, 5.2 yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt //
AVŚ, 4, 11, 6.1 yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim /
AVŚ, 4, 11, 9.1 yo vedānaḍuho dohān saptānupadasvataḥ /
AVŚ, 4, 11, 11.2 tatropa brahma yo veda tad vā anaḍuho vratam //
AVŚ, 4, 11, 12.2 dohā ye asya saṃyanti tān vidmānupadasvataḥ //
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 13, 2.2 dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ //
AVŚ, 4, 13, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
AVŚ, 4, 14, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
AVŚ, 4, 15, 10.1 apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva /
AVŚ, 4, 16, 1.2 ya stāyan manyate carant sarvaṃ devā idaṃ viduḥ //
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 4, 16, 4.1 uta yo dyām atisarpāt parastān na sa mucyātai varuṇasya rājñaḥ /
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 4, 16, 5.1 sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt /
AVŚ, 4, 16, 6.1 ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ /
AVŚ, 4, 16, 6.2 sinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu //
AVŚ, 4, 16, 8.1 yaḥ samāmyo varuṇo yo vyāmyo yaḥ saṃdeśyo varuṇo yo videśyo /
AVŚ, 4, 16, 8.1 yaḥ samāmyo varuṇo yo vyāmyo yaḥ saṃdeśyo varuṇo yo videśyo /
AVŚ, 4, 16, 8.1 yaḥ samāmyo varuṇo yo vyāmyo yaḥ saṃdeśyo varuṇo yo videśyo /
AVŚ, 4, 16, 8.1 yaḥ samāmyo varuṇo yo vyāmyo yaḥ saṃdeśyo varuṇo yo videśyo /
AVŚ, 4, 16, 8.2 yo daivo varuṇo yaś ca mānuṣaḥ //
AVŚ, 4, 16, 8.2 yo daivo varuṇo yaś ca mānuṣaḥ //
AVŚ, 4, 17, 3.1  śaśāpa śapanena yāghaṃ mūram ādadhe /
AVŚ, 4, 17, 3.1 yā śaśāpa śapanena yāghaṃ mūram ādadhe /
AVŚ, 4, 17, 3.2  rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 4.1 yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite /
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 18, 3.1 amā kṛtvā pāpmānaṃ yas tenānyaṃ jighāṃsati /
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 4, 18, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ /
AVŚ, 4, 19, 5.2 pratyag vi bhinddhi tvaṃ taṃ yo asmāṁ abhidāsati //
AVŚ, 4, 19, 6.1 asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ /
AVŚ, 4, 20, 4.2 tayāhaṃ sarvaṃ paśyāmi yaś ca śūdra utāryaḥ //
AVŚ, 4, 20, 9.1 yo antarikṣeṇa patati divam yaś ca atisarpati /
AVŚ, 4, 20, 9.1 yo antarikṣeṇa patati divam yaś ca atisarpati /
AVŚ, 4, 20, 9.2 bhūmiṃ yo manyate nāthaṃ taṃ piśācam pra darśaya //
AVŚ, 4, 21, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
AVŚ, 4, 21, 5.2 imā gāvaḥ sa janāsa indra icchāmi hṛdā manasā cid indram //
AVŚ, 4, 22, 2.1 emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya /
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
AVŚ, 4, 22, 5.2 yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām //
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 4, 23, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVŚ, 4, 23, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVŚ, 4, 23, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVŚ, 4, 23, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVŚ, 4, 23, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVŚ, 4, 23, 6.2 yena devāḥ svar ābharant sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 23, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVŚ, 4, 24, 1.2 yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 2.1 ya ugrīṇām ugrabāhur yayur yo dānavānāṃ balam āruroja /
AVŚ, 4, 24, 2.1 ya ugrīṇām ugrabāhur yayur yo dānavānāṃ balam āruroja /
AVŚ, 4, 24, 2.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 2.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
AVŚ, 4, 24, 3.2 yasyādhvaraḥ saptahotā madiṣṭhaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
AVŚ, 4, 24, 4.1 yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide /
AVŚ, 4, 24, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 5.1 yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau /
AVŚ, 4, 24, 5.1 yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau /
AVŚ, 4, 24, 5.2 yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 5.2 yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVŚ, 4, 24, 7.1 yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni /
AVŚ, 4, 25, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVŚ, 4, 25, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVŚ, 4, 25, 1.2 yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ //
AVŚ, 4, 25, 2.1 yayoḥ saṃkhyātā varimā pārthivāni yābhyāṃ rajo yupitam antarikṣe /
AVŚ, 4, 25, 2.1 yayoḥ saṃkhyātā varimā pārthivāni yābhyāṃ rajo yupitam antarikṣe /
AVŚ, 4, 25, 2.2 yayoḥ prāyaṃ nānv ānaśe kaścana tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 1.1 manve vāṃ dyāvāpṛthivī subhojasau sacetasau ye aprathethām amitā yojanāni /
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 4, 27, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVŚ, 4, 27, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVŚ, 4, 27, 4.2 ye adbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti /
AVŚ, 4, 27, 5.2 ye adbhir īśānā maruto varṣayanti te no muñcantv aṃhasaḥ //
AVŚ, 4, 28, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate /
AVŚ, 4, 28, 1.1 bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate /
AVŚ, 4, 28, 1.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 1.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 2.1 yayor abhyabhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVŚ, 4, 28, 2.1 yayor abhyabhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVŚ, 4, 28, 2.1 yayor abhyabhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau /
AVŚ, 4, 28, 2.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 2.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 3.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 3.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 4.1 yāv ārebhāthe bahu sākam agre pra ced asrāṣṭram abhibhāṃ janeṣu /
AVŚ, 4, 28, 4.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 4.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 4, 28, 5.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 5.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 6.1 yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau /
AVŚ, 4, 28, 6.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 6.2 yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 7.1 adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVŚ, 4, 29, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau sacetasau druhvaṇo yau nudethe /
AVŚ, 4, 29, 2.1 sacetasau druhvaṇo yau nudethe pra satyāvānam avatho bhareṣu /
AVŚ, 4, 29, 2.2 yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 3.1 yāv aṅgirasam avatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVŚ, 4, 29, 3.1 yāv aṅgirasam avatho yāv agastiṃ mitrāvaruṇā jamadagnim atrim /
AVŚ, 4, 29, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 3.2 yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 4.1 yau śyāvāśvam avatho vādhryaśvaṃ mitrāvaruṇā purumīḍham atrim /
AVŚ, 4, 29, 4.2 yau vimadam avatho saptavadhriṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 5.1 yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam /
AVŚ, 4, 29, 5.1 yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam /
AVŚ, 4, 29, 5.2 yau kakṣīvantam avatho prota kaṇvaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇāv uśanām kāvyaṃ yau /
AVŚ, 4, 29, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇāv uśanām kāvyaṃ yau /
AVŚ, 4, 29, 6.1 yau medhātithim avatho yau triśokaṃ mitrāvaruṇāv uśanām kāvyaṃ yau /
AVŚ, 4, 29, 6.2 yau gotamam avatho prota mudgalaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
AVŚ, 4, 32, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
AVŚ, 4, 34, 3.1 viṣṭāriṇam odanaṃ ye pacanti nainān avartiḥ sacate kadācana /
AVŚ, 4, 34, 4.1 viṣṭāriṇam odanam ye pacanti nainān yamaḥ pari muṣṇāti retaḥ /
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 4, 35, 1.2 yo lokānāṃ vidhṛtir nābhireṣāt tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 4, 35, 2.2 yaṃ papāca brahmaṇe brahma pūrvaṃ tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
AVŚ, 4, 35, 3.1 yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena /
AVŚ, 4, 35, 3.2 yo astabhnād divam ūrdhvo mahimnā tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 4.1 yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ /
AVŚ, 4, 35, 4.1 yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ /
AVŚ, 4, 35, 4.2 ahorātrā yaṃ pariyanto nāpus tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
AVŚ, 4, 35, 5.1 yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti /
AVŚ, 4, 35, 5.2 jyotiṣmatīḥ pradiśo yasya sarvās tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 6.1 yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva /
AVŚ, 4, 35, 6.1 yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva /
AVŚ, 4, 35, 6.2 yasmin vedā nihitā viśvarūpās tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 7.1 ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu /
AVŚ, 4, 36, 1.2 yo no durasyād dipsāc cātho yo no arātiyāt //
AVŚ, 4, 36, 1.2 yo no durasyād dipsāc cātho yo no arātiyāt //
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 4, 36, 2.1 yo no dipsād adipsato dipsato yaś ca dipsati /
AVŚ, 4, 36, 3.1 ya āgare mṛgayante pratikrośe 'māvāsye /
AVŚ, 4, 36, 5.1 ye devās tena hāsante sūryeṇa mimate javam /
AVŚ, 4, 36, 5.2 nadīṣu parvateṣu ye saṃ taiḥ paśubhir vide //
AVŚ, 4, 36, 7.2 piśācās tasmān naśyanti yam ahaṃ grāmam āviśe //
AVŚ, 4, 36, 8.1 yaṃ grāmam āviśata idam ugraṃ saho mama /
AVŚ, 4, 36, 9.1 ye mā krodhayanti lapitā hastinaṃ maśakā iva /
AVŚ, 4, 36, 10.2 malvo yo mahyaṃ krudhyati sa u pāśān na mucyate //
AVŚ, 4, 38, 3.1 yāyaiḥ parinṛtyaty ādadānā kṛtaṃ glahāt /
AVŚ, 4, 38, 4.1  akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī /
AVŚ, 4, 38, 5.1 sūryasya raśmīn anu yāḥ saṃcaranti marīcīr vā yā anusaṃcaranti /
AVŚ, 4, 38, 5.1 sūryasya raśmīn anu yāḥ saṃcaranti marīcīr vā anusaṃcaranti /
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 4, 40, 1.1 ye purastājjuhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 2.1 ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 3.1 ye paścājjuhvati jātavedaḥ pratīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 4.1 ya uttarato juhvati jātaveda udīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 5.1 ye 'dhastājjuhvati jātaveda udīcyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 6.1 ye 'ntarikṣājjuhvati jātavedo vyadhvāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 7.1 ya upariṣṭājjuhvati jātaveda ūrdhvāyā diśo 'bhidāsanty asmān /
AVŚ, 4, 40, 8.1 ye diśām antardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo 'bhidāsanti asmān /
AVŚ, 5, 1, 1.1 ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsur vardhamānaḥ sujanmā /
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 5, 1, 2.2 dhāsyur yoniṃ prathama ā viveśā yo vācam anuditāṃ ciketa //
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 5, 1, 8.2 darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi //
AVŚ, 5, 2, 6.1 ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe /
AVŚ, 5, 3, 4.1 mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu /
AVŚ, 5, 3, 6.2 mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā //
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 3, 9.1 dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ /
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 3, 11.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVŚ, 5, 4, 1.1 yo giriṣv ajāyathā vīrudhāṃ balavattamaḥ /
AVŚ, 5, 4, 5.2 nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan //
AVŚ, 5, 5, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
AVŚ, 5, 5, 8.2 aśvo yamasya yaḥ śyāvas tasya hāsnāsy ukṣitā //
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 5, 6, 2.1 anāptā ye vaḥ prathamā yāni karmāṇi cakrire /
AVŚ, 5, 6, 9.2 menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti //
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 6, 10.1 yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt /
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 7, 2.1 yam arāte purodhatse puruṣaṃ parirāpiṇam /
AVŚ, 5, 7, 5.1 yaṃ yācāmy ahaṃ vācā sarasvatyā manoyujā /
AVŚ, 5, 7, 9.1  mahatī mahonmānā viśvā āśā vyānaśe /
AVŚ, 5, 8, 3.1 yad asāv amuto devā adevaḥ saṃścikīrṣati /
AVŚ, 5, 8, 5.1 yam amī purodadhire brahmāṇam apabhūtaye /
AVŚ, 5, 8, 6.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 5, 8, 7.1 yān asāv atisarāṃś cakāra kṛṇavacca yān /
AVŚ, 5, 8, 7.1 yān asāv atisarāṃś cakāra kṛṇavacca yān /
AVŚ, 5, 10, 1.1 aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 2.1 aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 3.1 aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 4.1 aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 5.1 aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 6.1 aśmavarma me 'si yo mordhvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 7.1 aśmavarma me 'si yo mā diśām antardeśebhyo 'ghāyur abhidāsāt /
AVŚ, 5, 11, 3.2 na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye //
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 10.1 samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā /
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 5, 12, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
AVŚ, 5, 13, 2.1 yat te apodakaṃ viṣaṃ tat ta etāsv agrabham /
AVŚ, 5, 13, 9.2 yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam //
AVŚ, 5, 14, 2.2 atho yo asmān dipsati tam u tvaṃ jahy oṣadhe //
AVŚ, 5, 14, 9.1 kṛtavyadhani vidhya taṃ yaś cakāra tam ij jahi /
AVŚ, 5, 17, 4.1 yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām /
AVŚ, 5, 17, 6.1 devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ /
AVŚ, 5, 17, 7.1 ye garbhā avapadyante jagad yac cāpalupyate /
AVŚ, 5, 17, 7.1 ye garbhā avapadyante jagad yac cāpalupyate /
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 5, 17, 12.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 13.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 14.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 15.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 16.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 17.1 nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate /
AVŚ, 5, 17, 17.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 18, 4.2 yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya //
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 18, 7.2 annaṃ yo brahmaṇām malvaḥ svādv admīti manyate //
AVŚ, 5, 18, 9.1 tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā /
AVŚ, 5, 18, 10.1 ye sahasram arājann āsan daśaśatā uta /
AVŚ, 5, 18, 11.2 ye kesaraprābandhāyāś caramājām apeciran //
AVŚ, 5, 18, 12.1 ekaśataṃ tā janatā bhūmir vyadhūnuta /
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 19, 2.1 ye bṛhatsāmānam āṅgirasam ārpayan brāhmaṇaṃ janāḥ /
AVŚ, 5, 19, 3.1 ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkam īṣire /
AVŚ, 5, 19, 3.1 ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkam īṣire /
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 5, 19, 6.1 ugro rājā manyamāno brāhmaṇaṃ yo jighatsati /
AVŚ, 5, 19, 9.2 yo brāhmaṇasya sad dhanam abhi nārada manyate //
AVŚ, 5, 19, 11.1 navaiva tā navatayo bhūmir vyadhūnuta /
AVŚ, 5, 19, 12.1 yām mṛtāyānubadhnanti kūdyaṃ padayopanīm /
AVŚ, 5, 19, 13.1 aśrūṇi kṛpamānasya yāni jītasya vāvṛtuḥ /
AVŚ, 5, 19, 14.1 yena mṛtaṃ snapayanti śmaśrūṇi yenondate /
AVŚ, 5, 19, 14.1 yena mṛtaṃ snapayanti śmaśrūṇi yenondate /
AVŚ, 5, 21, 7.2 sarve devā atitrasan ye saṃgrāmasyeṣate //
AVŚ, 5, 21, 8.1 yair indraḥ prakrīḍate padghoṣaiś chāyayā saha /
AVŚ, 5, 21, 8.2 tair amitrās trasantu no 'mī ye yanty anīkaśaḥ //
AVŚ, 5, 21, 9.1 jyāghoṣā dundubhayo 'bhi krośantu diśaḥ /
AVŚ, 5, 22, 2.1 ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan /
AVŚ, 5, 22, 3.1 yaḥ paruṣaḥ pāruṣeyo 'vadhvaṃsa ivāruṇaḥ /
AVŚ, 5, 23, 3.1 yo akṣyau parisarpati yo nāse parisarpati /
AVŚ, 5, 23, 3.1 yo akṣyau parisarpati yo nāse parisarpati /
AVŚ, 5, 23, 3.2 datāṃ yo madhyaṃ gacchati taṃ krimiṃ jambhayāmasi //
AVŚ, 5, 23, 5.1 ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ /
AVŚ, 5, 23, 5.1 ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ /
AVŚ, 5, 23, 5.2 ye ke ca viśvarūpās tān krimīn jambhayāmasi //
AVŚ, 5, 23, 9.2 śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ //
AVŚ, 5, 23, 12.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad vā devī sarasvatī /
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad vā devī sarasvatī /
AVŚ, 5, 25, 6.2 yad indro vṛtrahā veda tad garbhakaraṇaṃ piba //
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 5, 28, 12.2 aharjātasya yan nāma tena tvāti cṛtāmasi //
AVŚ, 5, 29, 2.2 yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 5, 29, 7.1 kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVŚ, 5, 29, 12.1 samāhara jātavedo yaddhṛtaṃ yat parābhṛtam /
AVŚ, 5, 29, 12.1 samāhara jātavedo yaddhṛtaṃ yat parābhṛtam /
AVŚ, 5, 29, 15.2 jahātu kravyād rūpaṃ yo asya māṃsaṃ jihīrṣati //
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 5, 30, 9.1 aṅgabhedo aṅgajvaro yaś ca te hṛdayāmayaḥ /
AVŚ, 5, 30, 10.1 ṛṣī bodhapratībodhāv asvapno yaś ca jāgṛviḥ /
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 5, 30, 12.2 utpāraṇasya yo veda tam agniṃ puro dadhe 'smā ariṣṭatātaye //
AVŚ, 5, 30, 17.2 yasmai tvam iha mṛtyave diṣṭaḥ puruṣa jajñiṣe /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 1.1 yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye /
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 2.1 yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi /
AVŚ, 5, 31, 2.1 yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi /
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.1 yāṃ te cakrur ekaśaphe paśūnām ubhayādati /
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 4.1 yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām /
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.1 yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ /
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 5, 31, 6.1 yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane /
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 5, 31, 7.1 yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe /
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ /
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 9.1 yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām /
AVŚ, 5, 31, 9.1 yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 6, 1, 2.1 tam u ṣṭuhi yo antaḥ sindhau sūnuḥ /
AVŚ, 6, 2, 1.2 stotur yo vacaḥ śṛṇavaddhavaṃ ca me //
AVŚ, 6, 2, 2.1 ā yaṃ viśantīndavo vayo na vṛkṣam andhasaḥ /
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 4, 3.2 dyauṣ pitar yāvaya ducchunā //
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 6, 1.1 yo 'smān brahmaṇaspate 'devo abhimanyate /
AVŚ, 6, 6, 2.1 yo naḥ soma suśaṃsino duḥśaṃsa ādideśati /
AVŚ, 6, 6, 3.1 yo naḥ somābhidāsati sanābhir yaś ca niṣṭyaḥ /
AVŚ, 6, 6, 3.1 yo naḥ somābhidāsati sanābhir yaś ca niṣṭyaḥ /
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā vā yanty adruhaḥ /
AVŚ, 6, 7, 2.1 yena soma sāhantyāsurān randhayāsi naḥ /
AVŚ, 6, 7, 3.1 yena devā asurāṇām ojāṃsy avṛṇīdhvam /
AVŚ, 6, 9, 3.1 yāsāṃ nābhir ārehaṇaṃ hṛdi saṃvananaṃ kṛtam /
AVŚ, 6, 12, 2.1 yad brahmabhir yad ṛṣibhir yad devair viditaṃ purā /
AVŚ, 6, 12, 2.1 yad brahmabhir yad ṛṣibhir yad devair viditaṃ purā /
AVŚ, 6, 12, 2.1 yad brahmabhir yad ṛṣibhir yad devair viditaṃ purā /
AVŚ, 6, 12, 2.2 yad bhūtaṃ bhavyam āsanvat tenā te vāraye viṣam //
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 6, 14, 1.2 balāsaṃ sarvaṃ nāśayāṅgeṣṭhā yaś ca parvasu //
AVŚ, 6, 15, 1.2 upastir astu so 'smākaṃ yo asmāṁ abhidāsati //
AVŚ, 6, 15, 2.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 16, 2.2 sa hina tvam asi yas tvam ātmānam āvayaḥ //
AVŚ, 6, 18, 3.1 ado yat te hṛdi śritaṃ manaskaṃ patayiṣṇukam /
AVŚ, 6, 20, 3.1 ayaṃ yo abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoṣi /
AVŚ, 6, 21, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVŚ, 6, 22, 3.1 udapruto marutas tāṃ iyarta vṛṣṭir viśvā nivatas pṛṇāti /
AVŚ, 6, 24, 2.1 yan me akṣyor ādidyota pārṣṇyoḥ prapadoś ca yat /
AVŚ, 6, 24, 2.1 yan me akṣyor ādidyota pārṣṇyoḥ prapadoś ca yat /
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā nadya sthana /
AVŚ, 6, 25, 1.1 pañca ca yāḥ pañcāśac ca saṃyanti manyā abhi /
AVŚ, 6, 25, 2.1 sapta ca yāḥ saptatiś ca saṃyanti graivyā abhi /
AVŚ, 6, 25, 3.1 nava ca navatiś ca saṃyanti skandhyā abhi /
AVŚ, 6, 26, 2.1 yo naḥ pāpman na jahāsi tam u tvā jahimo vayam /
AVŚ, 6, 26, 3.2 yaṃ dveṣāma tam ṛcchatu yam u dviṣmas tam ij jahi //
AVŚ, 6, 26, 3.2 yaṃ dveṣāma tam ṛcchatu yam u dviṣmas tam ij jahi //
AVŚ, 6, 27, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
AVŚ, 6, 28, 3.1 yaḥ prathamaḥ pravatam āsasāda bahubhyaḥ panthām anupaspaśānaḥ /
AVŚ, 6, 28, 3.2 yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 28, 3.2 yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave //
AVŚ, 6, 29, 1.1 amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat /
AVŚ, 6, 29, 1.2 yad vā kapotaḥ padam agnau kṛṇoti //
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ /
AVŚ, 6, 30, 2.1 yas te mado 'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi /
AVŚ, 6, 30, 2.1 yas te mado 'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi /
AVŚ, 6, 33, 1.1 yasyedam ā rajo yujas tuje janā navaṃ svaḥ /
AVŚ, 6, 34, 2.1 yo rakṣāṃsi nijūrvaty agnis tigmena śociṣā /
AVŚ, 6, 34, 3.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
AVŚ, 6, 34, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
AVŚ, 6, 34, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
AVŚ, 6, 37, 3.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 6, 37, 3.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 6, 38, 1.1 siṃhe vyāghra uta pṛdākau tviṣir agnau brāhmaṇe sūrye yā /
AVŚ, 6, 38, 1.1 siṃhe vyāghra uta yā pṛdākau tviṣir agnau brāhmaṇe sūrye /
AVŚ, 6, 38, 1.2 indraṃ devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.1  hastini dvīpini yā hiraṇye tviṣir apsu goṣu yā puruṣeṣu /
AVŚ, 6, 38, 2.1 yā hastini dvīpini hiraṇye tviṣir apsu goṣu yā puruṣeṣu /
AVŚ, 6, 38, 2.1 yā hastini dvīpini yā hiraṇye tviṣir apsu goṣu puruṣeṣu /
AVŚ, 6, 38, 2.2 indraṃ devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 41, 3.1 mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ /
AVŚ, 6, 42, 2.2 adhas te aśmano manyum upāsyāmasi yo guruḥ //
AVŚ, 6, 43, 2.1 ayaṃ yo bhūrimūlaḥ samudram avatiṣṭhati /
AVŚ, 6, 44, 2.1 śataṃ bheṣajāni te sahasraṃ saṃgatāni ca /
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 6, 47, 3.1 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 6, 51, 3.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś caranti /
AVŚ, 6, 53, 3.2 tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam //
AVŚ, 6, 54, 3.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
AVŚ, 6, 55, 1.1 ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti /
AVŚ, 6, 57, 1.2 yeneṣum ekatejanāṃ śataśalyām apabravat //
AVŚ, 6, 61, 2.2 ahaṃ satyam anṛtaṃ yad vadāmy ahaṃ daivīṃ pari vācam viśaś ca //
AVŚ, 6, 61, 3.2 ahaṃ satvam anṛtaṃ yad vadāmi yo agnīṣomāv ajuṣe sakhāyā //
AVŚ, 6, 61, 3.2 ahaṃ satvam anṛtaṃ yad vadāmi yo agnīṣomāv ajuṣe sakhāyā //
AVŚ, 6, 62, 2.1 vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ /
AVŚ, 6, 63, 1.1 yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat /
AVŚ, 6, 63, 1.1 yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat /
AVŚ, 6, 63, 3.1 ayasmaye drupade bedhiṣa ihābhihito mṛtyubhir ye sahasram /
AVŚ, 6, 65, 2.1 nirhastebhyo nairhastam yaṃ devāḥ śarum asyatha /
AVŚ, 6, 66, 1.1 nirhastaḥ śatrur abhidāsann astu ye senābhir yudham āyanty asmān /
AVŚ, 6, 66, 2.1 ātanvānā āyacchanto 'syanto ye ca dhāvatha /
AVŚ, 6, 68, 3.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
AVŚ, 6, 69, 1.1 girāv aragarāṭeṣu hiraṇye goṣu yad yaśaḥ /
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 71, 3.1 yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi /
AVŚ, 6, 72, 3.1 yāvadaṅgīnaṃ pārasvataṃ hāstinaṃ gārdabham ca yat /
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā /
AVŚ, 6, 73, 2.1 yo vaḥ śuṣmo hṛdayeṣv antar ākūtir vo manasi praviṣṭā /
AVŚ, 6, 74, 2.2 atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ //
AVŚ, 6, 75, 1.1 nir amuṃ nuda okasaḥ sapatno yaḥ pṛtanyati /
AVŚ, 6, 76, 1.1 ya enaṃ pariṣīdanti samādadhati cakṣase /
AVŚ, 6, 76, 2.2 addhātir yasya paśyati dhūmam udyantam āsyataḥ //
AVŚ, 6, 76, 3.1 yo asya samidhaṃ veda kṣatriyeṇa samāhitām /
AVŚ, 6, 76, 4.2 agner yaḥ kṣatriyo vidvān nāma gṛhṇāti āyuṣe //
AVŚ, 6, 77, 2.1 ya udānaṭ parāyaṇaṃ ya udānaṇ nyāyanam /
AVŚ, 6, 77, 2.1 ya udānaṭ parāyaṇaṃ ya udānaṇ nyāyanam /
AVŚ, 6, 77, 2.2 āvartanam nivartanaṃ yo gopā api taṃ huve //
AVŚ, 6, 78, 1.2 jāyām yām asmā āvākṣus tām rasenābhi vardhatām //
AVŚ, 6, 80, 1.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 80, 2.1 ye trayaḥ kālakāñjā divi devā iva śritāḥ /
AVŚ, 6, 80, 3.2 śuno divyasya yan mahas tenā te haviṣā vidhema //
AVŚ, 6, 81, 3.1 yaṃ parihastam abibhar aditiḥ putrakāmyā /
AVŚ, 6, 82, 2.1 yena sūryāṃ sāvitrīm aśvinohatuḥ pathā /
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
AVŚ, 6, 83, 4.1 vīhi svām āhutiṃ juṣāṇo manasā svāhā manasā yad idaṃ juhomi //
AVŚ, 6, 84, 1.1 yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam /
AVŚ, 6, 84, 2.1 bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu /
AVŚ, 6, 84, 4.1 ayasmaye drupade bedhiṣa ihābhihito mṛtyubhir ye sahasram /
AVŚ, 6, 85, 1.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 6, 89, 1.1 idaṃ yat preṇyaḥ śiro dattaṃ somena vṛṣṇyam /
AVŚ, 6, 90, 1.1 yāṃ te rudra iṣum āsyad aṅgebhyo hṛdayāya ca /
AVŚ, 6, 90, 2.1 yās te śataṃ dhamanayo 'ṅgāny anu viṣṭhitāḥ /
AVŚ, 6, 92, 2.1 javas te arvan nihito guhā yaḥ śyene vāte uta yo 'carat parīttaḥ /
AVŚ, 6, 92, 2.1 javas te arvan nihito guhā yaḥ śyene vāte uta yo 'carat parīttaḥ /
AVŚ, 6, 94, 1.2 amī ye vivratā sthana tān vaḥ saṃ namayāmasi //
AVŚ, 6, 96, 1.1  oṣadhayaḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 6, 96, 3.1 yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ /
AVŚ, 6, 99, 2.1 yo adya senyo vadho jighāṃsan na udīrate /
AVŚ, 6, 100, 2.1 yad vo devā upajīkā āsiñcan dhanvany udakam /
AVŚ, 6, 101, 2.1 yena kṛśaṃ vājayanti yena hinvanty āturam /
AVŚ, 6, 101, 2.1 yena kṛśaṃ vājayanti yena hinvanty āturam /
AVŚ, 6, 103, 3.1 amī ye yudham āyanti ketūn kṛtvānīkaśaḥ /
AVŚ, 6, 104, 1.2 apānā ye caiṣāṃ prāṇā asunāsūnt sam achidan //
AVŚ, 6, 104, 2.2 amitrā ye 'tra naḥ santi tān agna ā dyā tvam //
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 108, 3.1 yāṃ medhām ṛbhavo vidur yāṃ medhām asurā viduḥ /
AVŚ, 6, 108, 3.1 yāṃ medhām ṛbhavo vidur yāṃ medhām asurā viduḥ /
AVŚ, 6, 108, 3.2 ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi //
AVŚ, 6, 108, 4.1 yām ṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ /
AVŚ, 6, 109, 2.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
AVŚ, 6, 111, 1.1 imam me agne puruṣam mumugdhy ayaṃ yo baddhaḥ suyato lālapīti /
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 112, 3.1 yebhiḥ pāśaiḥ parivitto vibaddho 'ṅge aṅga ārpita utsitaś ca /
AVŚ, 6, 114, 1.1 yad devā devaheḍanaṃ devāsaś cakṛma vayam /
AVŚ, 6, 116, 1.1 yad yāmaṃ cakrur nikhananto agre kārṣīvaṇā annavido na vidyayā /
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīḍe //
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīḍe //
AVŚ, 6, 117, 1.1 apamityam apratīttaṃ yad asmi yamasya yena balinā carāmi /
AVŚ, 6, 117, 1.1 apamityam apratīttaṃ yad asmi yamasya yena balinā carāmi /
AVŚ, 6, 117, 2.2 apamitya dhānyaṃ yajjaghāsāham idaṃ tad agne anṛṇo bhavāmi //
AVŚ, 6, 117, 3.2 ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema //
AVŚ, 6, 118, 1.1 yaddhastābhyāṃ cakṛma kilbiṣāṇy akṣāṇāṃ gaṇam upalipsamānāḥ /
AVŚ, 6, 118, 2.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat /
AVŚ, 6, 118, 3.1 yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ /
AVŚ, 6, 118, 3.1 yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ /
AVŚ, 6, 118, 3.1 yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ /
AVŚ, 6, 119, 3.1 vaiśvānaraḥ pavitā mā punātu yat saṃgaram abhidhāvāmy āśām /
AVŚ, 6, 119, 3.2 anājānan manasā yācamāno yat tatraino apa tat suvāmi //
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 6, 122, 2.1 tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena /
AVŚ, 6, 122, 3.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye dampatī saṃ śrayethām //
AVŚ, 6, 122, 5.2 yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvāntsa dadātu tan me //
AVŚ, 6, 123, 1.1 etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhim āvahāj jātavedaḥ /
AVŚ, 6, 123, 3.2 yo asmi so asmi //
AVŚ, 6, 124, 2.2 yatrāspṛkṣat tanvo yacca vāsasa āpo nudantu nirṛtiṃ parācaiḥ //
AVŚ, 6, 127, 2.1 yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau /
AVŚ, 6, 127, 3.1 yo aṅgyo yaḥ karṇyo yo akṣyor visalpakaḥ /
AVŚ, 6, 127, 3.1 yo aṅgyo yaḥ karṇyo yo akṣyor visalpakaḥ /
AVŚ, 6, 127, 3.1 yo aṅgyo yaḥ karṇyo yo akṣyor visalpakaḥ /
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 6, 129, 2.1 yena vṛkṣāṁ abhyabhavo bhagena varcasā saha /
AVŚ, 6, 129, 3.1 yo andho yaḥ punaḥsaro bhago vṛkṣeṣv āhitaḥ /
AVŚ, 6, 129, 3.1 yo andho yaḥ punaḥsaro bhago vṛkṣeṣv āhitaḥ /
AVŚ, 6, 132, 1.1 yaṃ devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 2.1 yaṃ viśve devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 3.1 yam indrāṇī smaram asiñcad apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 4.1 yam indrāgnī smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 5.1 yam mitrāvaruṇau smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 133, 1.1 ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja /
AVŚ, 6, 133, 1.1 ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja /
AVŚ, 6, 133, 1.1 ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja /
AVŚ, 6, 133, 1.2 yasya devasya praśiṣā carāmaḥ sa pāram icchāt sa u no vi muñcāt //
AVŚ, 6, 133, 5.1 yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire /
AVŚ, 6, 134, 3.1 yo jināti tam anviccha yo jināti tam ij jahi /
AVŚ, 6, 134, 3.1 yo jināti tam anviccha yo jināti tam ij jahi /
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 6, 137, 1.1 yāṃ jamadagnir akhanad duhitre keśavardhanīm /
AVŚ, 6, 138, 4.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVŚ, 6, 138, 4.1 ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam /
AVŚ, 6, 140, 1.1 yau vyāghrāv avarūḍhau jighatsataḥ pitaraṃ mātaraṃ ca /
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 2, 1.2 ya imaṃ yajñam manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 5, 4.2 asti nu tasmād ojīyo yad vihavyenejire //
AVŚ, 7, 5, 5.2 ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ //
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 10, 1.1 yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ /
AVŚ, 7, 10, 1.2 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ //
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 7, 12, 1.2 yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu //
AVŚ, 7, 12, 2.2 ye te ke ca sabhāsadas te me santu savācasaḥ //
AVŚ, 7, 12, 4.1 yad vo manaḥ parāgataṃ yad baddham iha veha vā /
AVŚ, 7, 12, 4.1 yad vo manaḥ parāgataṃ yad baddham iha veha vā /
AVŚ, 7, 14, 2.1 ūrdhvā yasyāmatir bhā adidyutat savīmani /
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 25, 1.1 yayor ojasā skabhitā rajāṃsi yau vīryair vīratamā śaviṣṭhā /
AVŚ, 7, 25, 1.1 yayor ojasā skabhitā rajāṃsi yau vīryair vīratamā śaviṣṭhā /
AVŚ, 7, 25, 1.2 yau patyete apratītau sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ //
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 7, 25, 2.1 yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ /
AVŚ, 7, 26, 1.1 viṣṇor nu kaṃ pra vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi /
AVŚ, 7, 26, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
AVŚ, 7, 26, 3.1 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā /
AVŚ, 7, 27, 1.1 iḍaivāsmāṁ anu vastāṃ vratena yasyāḥ pade punate devayantaḥ /
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 31, 1.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 35, 2.1 imā yās te śataṃ hirāḥ sahasraṃ dhamanīr uta /
AVŚ, 7, 38, 2.1 yenā nicakra āsurīndraṃ devebhyas pari /
AVŚ, 7, 40, 1.1 yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ /
AVŚ, 7, 40, 1.1 yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ /
AVŚ, 7, 40, 1.2 yasya vrate puṣṭapatir niviṣṭas taṃ sarasvantam avase havāmahe //
AVŚ, 7, 41, 2.2 sa no ni yacchād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat //
AVŚ, 7, 42, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā no gayam āviveśa /
AVŚ, 7, 42, 2.2 ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat //
AVŚ, 7, 44, 1.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
AVŚ, 7, 46, 1.1 sinīvāli pṛthuṣṭuke devānām asi svasā /
AVŚ, 7, 46, 2.1  subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
AVŚ, 7, 46, 3.1  viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
AVŚ, 7, 49, 1.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchantu //
AVŚ, 7, 49, 1.2 yāḥ pārthivāso apām api vrate tā no devīḥ suhavāḥ śarma yacchantu //
AVŚ, 7, 49, 2.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 7, 53, 3.1 āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām /
AVŚ, 7, 54, 1.1 ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate /
AVŚ, 7, 55, 1.1 ye te panthāno 'va divo yebhir viśvam airayaḥ /
AVŚ, 7, 55, 1.1 ye te panthāno 'va divo yebhir viśvam airayaḥ /
AVŚ, 7, 56, 4.1 ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi /
AVŚ, 7, 56, 8.1 ya ubhābhyāṃ praharasi pucchena cāsyena ca /
AVŚ, 7, 57, 1.1 yad āśasā vadato me vicukṣubhe yad yācamānasya carato janāṁ anu /
AVŚ, 7, 57, 1.1 yad āśasā vadato me vicukṣubhe yad yācamānasya carato janāṁ anu /
AVŚ, 7, 57, 1.2 yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena //
AVŚ, 7, 59, 1.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 7, 59, 1.1 yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt /
AVŚ, 7, 60, 3.1 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
AVŚ, 7, 60, 3.1 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
AVŚ, 7, 61, 1.1 yad agne tapasā tapa upatapyāmahe tapaḥ /
AVŚ, 7, 62, 1.2 nābhā pṛthivyāṃ nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
AVŚ, 7, 64, 1.1 idaṃ yat kṛṣṇaḥ śakunir abhiniṣpatann apīpatat /
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
AVŚ, 7, 65, 2.1 yad duṣkṛtaṃ yac chamalaṃ yad vā cerima pāpayā /
AVŚ, 7, 65, 2.1 yad duṣkṛtaṃ yac chamalaṃ yad vā cerima pāpayā /
AVŚ, 7, 65, 2.1 yad duṣkṛtaṃ yac chamalaṃ yad vā cerima pāpayā /
AVŚ, 7, 66, 1.2 yad asravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān upaitu //
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 7, 70, 3.2 ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati //
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 7, 73, 4.1 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam /
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 76, 2.1  graivyā apacito 'tho yā upapakṣyāḥ /
AVŚ, 7, 76, 2.1 yā graivyā apacito 'tho upapakṣyāḥ /
AVŚ, 7, 76, 2.2 vijāmni apacitaḥ svayaṃsrasaḥ //
AVŚ, 7, 76, 3.1 yaḥ kīkasāḥ praśṛṇāti talīdyam avatiṣṭhati /
AVŚ, 7, 76, 3.2 nirāstaṃ sarvaṃ jāyānyam yaḥ kaś ca kakudi śritaḥ //
AVŚ, 7, 76, 5.2 kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe //
AVŚ, 7, 77, 2.1 yo no marto maruto durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 7, 79, 4.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 7, 81, 5.1 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva /
AVŚ, 7, 81, 5.1 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva /
AVŚ, 7, 81, 6.1 yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti /
AVŚ, 7, 81, 6.1 yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti /
AVŚ, 7, 83, 4.1 prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 83, 4.1 prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 89, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVŚ, 7, 89, 3.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam //
AVŚ, 7, 89, 3.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam //
AVŚ, 7, 90, 3.3 yad ātatam ava tat tanu yad uttataṃ ni tat tanu //
AVŚ, 7, 90, 3.3 yad ātatam ava tat tanu yad uttataṃ ni tat tanu //
AVŚ, 7, 95, 3.2 api nahyāmy asya meḍhraṃ ya itaḥ strī pumān jabhāra //
AVŚ, 7, 97, 2.2 saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
AVŚ, 7, 97, 3.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
AVŚ, 7, 97, 4.1 sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ /
AVŚ, 7, 101, 1.1 yat svapne annam aśnāmi na prātar adhigamyate /
AVŚ, 7, 106, 1.1 yad asmṛti cakṛma kiṃcid agna upārima caraṇe jātavedaḥ /
AVŚ, 7, 108, 1.1 yo na stāyad dipsati yo na āviḥ svo vidvān araṇo vā no agne /
AVŚ, 7, 108, 1.1 yo na stāyad dipsati yo na āviḥ svo vidvān araṇo vā no agne /
AVŚ, 7, 108, 2.1 yo naḥ suptān jāgrato vābhidāsāt tiṣṭhato vā carato jātavedaḥ /
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 7, 109, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 7, 109, 5.1 yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca /
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 7, 111, 1.2 iha prajā janaya yās ta āsu yā anyatreha tās te ramantām //
AVŚ, 7, 111, 1.2 iha prajā janaya yās ta āsu anyatreha tās te ramantām //
AVŚ, 7, 115, 2.1  mā lakṣmīḥ patayālūr ajuṣṭābhicaskanda vandaneva vṛkṣam /
AVŚ, 7, 115, 4.2 ramantāṃ puṇyā lakṣmīr yāḥ pāpīs tā anīnaśam //
AVŚ, 7, 116, 2.1 yo anyedyur ubhayadyur abhyetīmaṃ maṇḍūkam /
AVŚ, 8, 1, 8.1 mā gatānām ā dīdhīthā ye nayanti parāvatam /
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 8, 2, 10.1 yat te niyānaṃ rajasaṃ mṛtyo anavadharṣyam /
AVŚ, 8, 2, 12.2 rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi //
AVŚ, 8, 2, 16.1 yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam /
AVŚ, 8, 2, 16.1 yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam /
AVŚ, 8, 2, 17.1 yat kṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru /
AVŚ, 8, 2, 19.1 yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ /
AVŚ, 8, 2, 19.1 yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ /
AVŚ, 8, 2, 19.2 yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi //
AVŚ, 8, 2, 19.2 yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi //
AVŚ, 8, 2, 22.2 varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ //
AVŚ, 8, 2, 27.1 ye mṛtyava ekaśataṃ yā nāṣṭrā atitāryāḥ /
AVŚ, 8, 2, 27.1 ye mṛtyava ekaśataṃ nāṣṭrā atitāryāḥ /
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 3, 12.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 8, 3, 12.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 8, 3, 12.2 manyor manasaḥ śaravyā jāyate tayā vidhya hṛdaye yātudhānān //
AVŚ, 8, 3, 15.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
AVŚ, 8, 3, 15.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 8, 4, 4.2 ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ //
AVŚ, 8, 4, 6.2 yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam //
AVŚ, 8, 4, 7.2 indrāsomā duṣkṛte mā sugaṃ bhūd yo mā kadācid abhidāsati druhuḥ //
AVŚ, 8, 4, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
AVŚ, 8, 4, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
AVŚ, 8, 4, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 4, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat //
AVŚ, 8, 4, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 4, 17.1 pra jigāti khargaleva naktam apa druhus tanvaṃ gūhamānā /
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 8, 4, 23.1 mā no rakṣo abhi naḍ yātumāvad apocchantu mithunā ye kimīdinaḥ /
AVŚ, 8, 5, 7.1 ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate /
AVŚ, 8, 5, 9.1 yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ /
AVŚ, 8, 5, 9.1 yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ /
AVŚ, 8, 5, 9.1 yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ /
AVŚ, 8, 5, 9.2 kṛtyāḥ svayaṃkṛtā u cānyebhir ābhṛtāḥ /
AVŚ, 8, 5, 11.2 yam aicchāmāvidāma taṃ pratispāśanam anti tam //
AVŚ, 8, 5, 12.2 atho sapatnakarśano yo bibhartīmaṃ maṇim //
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 5, 19.1 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve /
AVŚ, 8, 6, 1.1 yau te mātonmamārja jātāyāḥ pativedanau /
AVŚ, 8, 6, 5.1 yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 8, 6, 8.1 yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm /
AVŚ, 8, 6, 9.1 yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam /
AVŚ, 8, 6, 10.1 ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ /
AVŚ, 8, 6, 10.2 kusūlā ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ /
AVŚ, 8, 6, 11.1 ye kukundhāḥ kukūrabhāḥ kṛttīr dūrśāni bibhrati /
AVŚ, 8, 6, 11.2 klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi //
AVŚ, 8, 6, 12.1 ye sūryaṃ na titikṣanta ātapantam amuṃ divaḥ /
AVŚ, 8, 6, 13.1 ya ātmānam atimātram aṃsa ādhāya bibhrati /
AVŚ, 8, 6, 14.1 ye pūrve vadhvo yanti haste śṛṅgāni bibhrataḥ /
AVŚ, 8, 6, 14.2 āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi //
AVŚ, 8, 6, 15.1 yeṣām paścāt prapadāni puraḥ pārṣṇīḥ puro mukhā /
AVŚ, 8, 6, 15.2 khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ /
AVŚ, 8, 6, 16.2 ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam //
AVŚ, 8, 6, 18.1 yas te garbhaṃ pratimṛśāj jātaṃ vā mārayāti te /
AVŚ, 8, 6, 19.1 ye amno jātān mārayanti sūtikā anuśerate /
AVŚ, 8, 6, 20.1 parisṛṣṭaṃ dhārayatu yaddhitaṃ māvapādi tat /
AVŚ, 8, 6, 23.1 ya āmaṃ māṃsam adanti pauruṣeyaṃ ca ye kraviḥ /
AVŚ, 8, 6, 23.1 ya āmaṃ māṃsam adanti pauruṣeyaṃ ca ye kraviḥ /
AVŚ, 8, 6, 24.1 ye sūryāt parisarpanti snuṣeva śvaśurād adhi /
AVŚ, 8, 7, 1.1  babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ /
AVŚ, 8, 7, 1.1 yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 7, 4.2 aṃśumatīḥ kāṇḍinīr viśākhā hvayāmi te vīrudho vaiśvadevīr ugrāḥ puruṣajīvanīḥ //
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 8, 7, 5.1 yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam /
AVŚ, 8, 7, 8.1 agner ghāso apāṃ garbho rohanti punarṇavāḥ /
AVŚ, 8, 7, 10.1 unmuñcantīr vivaruṇā ugrā viṣadūṣaṇīḥ /
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 8, 7, 11.1 apakrītāḥ sahīyasīr vīrudho abhiṣṭutāḥ /
AVŚ, 8, 7, 16.2 bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ //
AVŚ, 8, 7, 17.1  rohanty āṅgirasīḥ parvateṣu sameṣu ca /
AVŚ, 8, 7, 18.1 yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā /
AVŚ, 8, 7, 18.1 yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā /
AVŚ, 8, 7, 18.2 ajñātā jānīmaś ca yāsu vidma ca saṃbhṛtam //
AVŚ, 8, 7, 18.2 ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam //
AVŚ, 8, 7, 23.2 sarpā gandharvā vidus tā asmā avase huve //
AVŚ, 8, 7, 24.1 yāḥ suparṇā āṅgirasīr divyā yā raghaṭo viduḥ /
AVŚ, 8, 7, 24.1 yāḥ suparṇā āṅgirasīr divyā raghaṭo viduḥ /
AVŚ, 8, 7, 24.2 vayāṃsi haṃsā vidur yāś ca sarve patatriṇaḥ /
AVŚ, 8, 7, 24.2 vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ /
AVŚ, 8, 7, 24.3 mṛgā vidur oṣadhīs tā asmā avase huve //
AVŚ, 8, 8, 10.2 mṛtyor ye aghalā dūtās tebhya enān pratinayāmi baddhvā //
AVŚ, 8, 8, 16.1 ima uptā mṛtyupāśā yān ākramya na mucyase /
AVŚ, 8, 9, 2.1 yo akrandayat salilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ /
AVŚ, 8, 9, 3.1 yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam /
AVŚ, 8, 9, 3.1 yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam /
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 8, 9, 8.1 yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām /
AVŚ, 8, 9, 8.2 yasyā vrate prasave yakṣam ejati sā virāṭ ṛṣayaḥ parame vyoman //
AVŚ, 8, 9, 11.1 iyam eva sā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 8, 9, 14.1 agnīṣomāv adadhur turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ /
AVŚ, 8, 9, 21.1 aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye /
AVŚ, 8, 10, 2.2 gṛhamedhī gṛhapatir bhavati ya evaṃ veda //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 8, 10, 4.2 yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 5.2 yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 6.2 yanty asya samitiṃ sāmityo bhavati ya evaṃ veda //
AVŚ, 8, 10, 7.2 yanty asyāmantraṇam āmantraṇīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 8, 10, 17.1 apo vāmadevyaṃ yajñaṃ yajñāyajñiyaṃ ya evaṃ veda //
AVŚ, 8, 10, 18.2 tasmād vanaspatīnāṃ saṃvatsare vṛkṇam apirohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda //
AVŚ, 8, 10, 19.2 tasmāt pitṛbhyo māsy upamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 8, 10, 20.2 tasmād devebhyo 'rdhamāse vaṣaṭkurvanti pra devayānaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 8, 10, 21.2 tasmān manuṣyebhya ubhayadyur upaharanty upāsya gṛhe haranti ya evaṃ veda //
AVŚ, 8, 10, 22.4 tāṃ māyām asurā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 30.1 tad yasmā evaṃ viduṣe 'lābunābhiṣiñcet pratyāhanyāt //
AVŚ, 8, 10, 33.1 viṣam evāsyāpriyaṃ bhrātṛvyam anuviṣicyate ya evaṃ veda //
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 1, 7.1 sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau /
AVŚ, 9, 1, 8.1 hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti vratam /
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
AVŚ, 9, 1, 18.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVŚ, 9, 1, 18.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVŚ, 9, 1, 18.2 surāyāṃ sicyamānāyāṃ yat tatra madhu tan mayi //
AVŚ, 9, 1, 22.1 yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati /
AVŚ, 9, 1, 23.2 madhumato lokān jayati ya evaṃ veda //
AVŚ, 9, 1, 24.3 anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda //
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 2, 3.2 ugra īśānaḥ prati muñca tasmin yo asmabhyam aṃhūraṇā cikitsāt //
AVŚ, 9, 2, 4.1 nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ /
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 10.1 jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān /
AVŚ, 9, 2, 11.1 avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum /
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 17.2 tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 2, 25.1 yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe /
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 6.1 yāni te 'ntaḥ śikyāny ābedhū raṇyāya kam /
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 3, 10.2 yasyās te vicṛtāmasy aṅgamaṅgaṃ paruṣ paruḥ //
AVŚ, 9, 3, 11.1 yas tvā śāle nimimāya saṃjabhāra vanaspatīn /
AVŚ, 9, 3, 13.1 gobhyo aśvebhyo namo yacchālāyāṃ vijāyate /
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 9, 3, 20.2 tatra marto vi jāyate yasmād viśvaṃ prajāyate //
AVŚ, 9, 3, 21.1  dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate /
AVŚ, 9, 3, 21.1 yā dvipakṣā catuṣpakṣā ṣaṭpakṣā nimīyate /
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha imā ny asmabhyaṃ svadhite yaccha yā amūḥ //
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha amūḥ //
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 4, 9.2 sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 9, 4, 11.1 ya indra iva deveṣu goṣv eti vivāvadat /
AVŚ, 9, 4, 17.2 śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ //
AVŚ, 9, 4, 18.2 jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabham ājuhoti //
AVŚ, 9, 4, 23.2 upa ṛṣabhasya yad reta upendra tava vīryam //
AVŚ, 9, 5, 2.2 ye no dviṣanty anu tān rabhasvānāgaso yajamānasya vīrāḥ //
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
AVŚ, 9, 5, 19.1 yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya /
AVŚ, 9, 5, 19.1 yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya /
AVŚ, 9, 5, 19.1 yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu vipruṣa odanānām ajasya /
AVŚ, 9, 5, 21.2 eṣa vā aparimito yajño yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 22.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 25.2 yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 26.2 svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti //
AVŚ, 9, 5, 27.1  pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param /
AVŚ, 9, 5, 28.2 yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 9, 5, 31.1 yo vai naidāghaṃ nāmartuṃ veda /
AVŚ, 9, 5, 31.2 eṣa vai naidāgho nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 9, 5, 32.1 yo vai kurvantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 32.3 eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 33.1 yo vai saṃyantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 33.3 eṣa vai saṃyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 34.1 yo vai pinvantaṃ nāmartum veda /
AVŚ, 9, 5, 34.3 eṣa vai pinvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 35.1 yo vā udyantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 35.3 eṣa vā udyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 36.1 yo vā abhibhuvaṃ nāmartuṃ veda /
AVŚ, 9, 5, 36.3 eṣa vā abhibhūr nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 9, 6, 1.1 yo vidyād brahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam //
AVŚ, 9, 6, 1.1 yo vidyād brahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam //
AVŚ, 9, 6, 1.1 yo vidyād brahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam //
AVŚ, 9, 6, 2.1 sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam iddhaviḥ //
AVŚ, 9, 6, 5.1  eva yajña āpaḥ praṇīyante tā eva tāḥ //
AVŚ, 9, 6, 6.1 yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ //
AVŚ, 9, 6, 6.1 yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ //
AVŚ, 9, 6, 8.1 yad upastṛṇanti barhir eva tat //
AVŚ, 9, 6, 14.1 ye vrīhayo yavā nirupyante 'ṃśava eva te //
AVŚ, 9, 6, 15.1 yāny ulūkhalamusalāni grāvāṇa eva te //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 25.1 sarvo vā eṣa jagdhapāpmā yasyānnam aśnanti //
AVŚ, 9, 6, 26.1 sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti //
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 9, 6, 28.1 prājāpatyo vā etasya yajño vitato ya upaharati //
AVŚ, 9, 6, 29.1 prajāpater vā eṣa vikramān anuvikramate ya upaharati //
AVŚ, 9, 6, 30.1 yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ //
AVŚ, 9, 6, 30.1 yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ //
AVŚ, 9, 6, 30.1 yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ //
AVŚ, 9, 6, 31.1 iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 32.1 payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 33.1 ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 34.1 prajāṃ vā eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 35.1 kīrtiṃ vā eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 36.1 śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 37.1 eṣa vā atithir yacchrotriyas tasmāt pūrvo nāśnīyāt //
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 6, 40.1 sa ya evaṃ vidvān kṣīram upasicyopaharati /
AVŚ, 9, 6, 41.1 sa ya evaṃ vidvānt sarpir upasicyopaharati /
AVŚ, 9, 6, 42.1 sa ya evaṃ vidvān madhūpasicyopaharati /
AVŚ, 9, 6, 43.1 sa ya evaṃ vidvān māṃsam upasicyopaharati /
AVŚ, 9, 6, 44.1 sa ya evaṃ vidvān udakam upasicyopaharati /
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
AVŚ, 9, 6, 45.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 46.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 47.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 48.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda //
AVŚ, 9, 6, 55.1 sa upahūtaḥ pṛthivyāṃ bhakṣayaty upahūtas tasmin yat pṛthivyāṃ viśvarūpam //
AVŚ, 9, 6, 56.1 sa upahūto 'ntarikṣe bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 6, 57.1 sa upahūto divi bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 6, 58.1 sa upahūto deveṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 6, 59.1 sa upahūto lokeṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam //
AVŚ, 9, 6, 62.1 jyotiṣmato lokān jayati ya evaṃ veda //
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 9, 8, 3.1 yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ /
AVŚ, 9, 8, 4.1 yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam /
AVŚ, 9, 8, 6.1 yasya bhīmaḥ pratīkāśa udvepayati pūruṣam /
AVŚ, 9, 8, 7.1 ya ūrū anusarpaty atho eti gavīnike /
AVŚ, 9, 8, 13.1 yāḥ sīmānaṃ virujanti mūrdhānaṃ praty arṣaṇīḥ /
AVŚ, 9, 8, 14.1  hṛdayam uparṣanty anutanvanti kīkasāḥ /
AVŚ, 9, 8, 15.1 yāḥ pārśve uparṣanty anunikṣanti pṛṣṭīḥ /
AVŚ, 9, 8, 16.1 yās tiraścīḥ uparṣanty arṣaṇīr vakṣaṇāsu te /
AVŚ, 9, 8, 17.1  gudā anusarpanty āntrāṇi mohayanti ca /
AVŚ, 9, 8, 18.1  majjño nirdhayanti parūṃṣi virujanti ca /
AVŚ, 9, 8, 19.1 ye aṅgāni madayanti yakṣmāso ropaṇās tava /
AVŚ, 9, 8, 22.1 saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ /
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
AVŚ, 9, 9, 5.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ /
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
AVŚ, 9, 9, 11.1 pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā /
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 9, 9, 19.2 indraś ca cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 9, 9, 21.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 9, 10, 1.2 yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 9, 10, 7.1 ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti māyuṃ dhvasanāv adhi śritā /
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 9, 10, 18.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 27.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
AVŚ, 10, 1, 1.1 yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ /
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
AVŚ, 10, 1, 9.1 ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ /
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
AVŚ, 10, 1, 21.2 indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī //
AVŚ, 10, 1, 28.2 yas tvā cakāra taṃ prati //
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 2, 4.1 kati devāḥ katame ta āsan ya uro grīvāś cikyuḥ puruṣasya /
AVŚ, 10, 2, 6.2 yeṣāṃ purutrā vijayasya mahmani catuṣpādo dvipado yanti yāmam //
AVŚ, 10, 2, 8.1 mastiṣkam asya yatamo lalāṭaṃ kakāṭikāṃ prathamo yaḥ kapālam /
AVŚ, 10, 2, 26.1 mūrdhānam asya saṃsīvyātharvā hṛdayaṃ ca yat /
AVŚ, 10, 2, 28.2 puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate //
AVŚ, 10, 2, 28.2 puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate //
AVŚ, 10, 2, 29.1 yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram /
AVŚ, 10, 2, 30.2 puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate //
AVŚ, 10, 2, 30.2 puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate //
AVŚ, 10, 2, 32.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 10, 3, 3.2 sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti //
AVŚ, 10, 3, 5.2 yakṣmo yo asminn āviṣṭas tam u devā avīvaran //
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
AVŚ, 10, 4, 6.2 ahīn vy asyatāt patho yena smā vayam emasi //
AVŚ, 10, 4, 9.1 arasāsa ihāhayo ye anti ye ca dūrake /
AVŚ, 10, 4, 9.1 arasāsa ihāhayo ye anti ye ca dūrake /
AVŚ, 10, 4, 22.1 yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat /
AVŚ, 10, 4, 22.1 yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat /
AVŚ, 10, 4, 23.1 ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ /
AVŚ, 10, 4, 23.1 ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ /
AVŚ, 10, 4, 23.2 yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema //
AVŚ, 10, 4, 25.2 adhā viṣasya yat tejo 'vācīnaṃ tad etu te //
AVŚ, 10, 5, 15.1 yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 15.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 15.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 16.1 yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 16.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 16.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 17.1 yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 17.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 17.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 18.1 yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 18.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 18.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 19.1 yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 19.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 19.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 20.1 yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 20.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 20.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 21.1 yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 21.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 21.3 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 22.1 yad arvācīnaṃ traihāyaṇād anṛtaṃ kiṃcodima /
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 25.2 pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 26.2 antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 27.2 divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 27.2 divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 28.2 diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 29.2 āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 30.2 ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 31.2 yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 33.2 apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 33.2 apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 35.2 prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 42.1 yam vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai /
AVŚ, 10, 5, 45.1 yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu /
AVŚ, 10, 5, 48.1 yad agne adya mithunā śapato yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 10, 5, 48.1 yad agne adya mithunā śapato yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 10, 5, 48.2 manyor manasaḥ śaravyā jāyate tayā vidhya hṛdaye yātudhānān //
AVŚ, 10, 6, 6.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 7.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 8.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 9.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 10.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 11.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 12.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 13.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 14.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 15.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 16.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 17.1 yam abadhnād bṛhaspatir vātāya maṇim āśave /
AVŚ, 10, 6, 22.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 23.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 24.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 25.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 26.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 27.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 28.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 10, 6, 32.1 yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā /
AVŚ, 10, 6, 34.1 yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam /
AVŚ, 10, 7, 7.1 yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat /
AVŚ, 10, 7, 8.1 yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam /
AVŚ, 10, 7, 8.1 yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam /
AVŚ, 10, 7, 8.2 kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva //
AVŚ, 10, 7, 9.2 ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra //
AVŚ, 10, 7, 12.1 yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā /
AVŚ, 10, 7, 12.1 yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā /
AVŚ, 10, 7, 13.1 yasya trayastriṃśad devā aṅge sarve samāhitāḥ /
AVŚ, 10, 7, 14.2 ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 15.2 samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 16.1 yasya catasraḥ pradiśo nāḍyas tiṣṭhanti prathamāḥ /
AVŚ, 10, 7, 17.1 ye puruṣe brahma vidus te viduḥ parameṣṭhinam /
AVŚ, 10, 7, 17.2 yo veda parameṣṭhinaṃ yaś ca veda prajāpatim /
AVŚ, 10, 7, 17.2 yo veda parameṣṭhinaṃ yaś ca veda prajāpatim /
AVŚ, 10, 7, 17.3 jyeṣṭhaṃ ye brāhmaṇaṃ vidus te skambham anusaṃviduḥ //
AVŚ, 10, 7, 18.1 yasya śiro vaiśvānaraś cakṣur aṅgiraso 'bhavan /
AVŚ, 10, 7, 18.2 aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 19.1 yasya brahma mukham āhur jihvāṃ madhukaśām uta /
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 20.1 yasmād ṛco apātakṣan yajur yasmād apākaṣan /
AVŚ, 10, 7, 20.1 yasmād ṛco apātakṣan yajur yasmād apākaṣan /
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 21.2 uto san manyante 'vare ye te śākhām upāsate //
AVŚ, 10, 7, 23.1 yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā /
AVŚ, 10, 7, 23.2 nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha //
AVŚ, 10, 7, 24.2 yo vai tān vidyāt pratyakṣaṃ sa brahmā veditā syāt //
AVŚ, 10, 7, 25.1 bṛhanto nāma te devā ye 'sataḥ pari jajñire /
AVŚ, 10, 7, 27.1 yasya trayastriṃśad devā aṅge gātrā vibhejire /
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 7, 32.1 yasya bhūmiḥ pramāntarikṣam utodaram /
AVŚ, 10, 7, 32.2 divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 33.1 yasya sūryaś cakṣuś candramāś ca punarṇavaḥ /
AVŚ, 10, 7, 33.2 agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 34.1 yasya vātaḥ prāṇāpānau cakṣur aṅgiraso 'bhavan /
AVŚ, 10, 7, 34.2 diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 38.2 tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ //
AVŚ, 10, 7, 39.1 yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā /
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 40.2 sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau //
AVŚ, 10, 7, 41.1 yo vetasaṃ hiraṇyayaṃ tiṣṭhantaṃ salile veda /
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 1.1 yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati /
AVŚ, 10, 8, 1.2 svaryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 8, 2.2 skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat //
AVŚ, 10, 8, 2.2 skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat //
AVŚ, 10, 8, 4.2 tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye //
AVŚ, 10, 8, 5.2 tasmin hāpitvam icchante ya eṣām eka ekajaḥ //
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 10, 8, 10.1  purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 10, 8, 10.1 yā purastād yujyate ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād viśvato yujyate yā ca sarvataḥ /
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate ca sarvataḥ /
AVŚ, 10, 8, 10.2 yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛcchāmi katamā sā ṛcām //
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 13.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 10, 8, 17.1 ye arvāṅ madhya uta vā purāṇaṃ vedaṃ vidvāṃsam abhito vadanti /
AVŚ, 10, 8, 19.2 prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam //
AVŚ, 10, 8, 20.1 yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu /
AVŚ, 10, 8, 20.1 yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu /
AVŚ, 10, 8, 22.2 yo devam uttarāvantam upāsātai sanātanam //
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
AVŚ, 10, 8, 35.2 ya āhutim atyamanyanta devā apāṃ netāraḥ katame ta āsan //
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 10, 8, 37.1 yo vidyāt sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ /
AVŚ, 10, 8, 37.1 yo vidyāt sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ /
AVŚ, 10, 8, 37.2 sūtraṃ sūtrasya yo vidyāt sa vidyād brāhmaṇaṃ mahat //
AVŚ, 10, 8, 38.1 vedāhaṃ sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ /
AVŚ, 10, 8, 38.2 sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahat //
AVŚ, 10, 8, 41.2 sāmnā ye sāma saṃvidur ajas tad dadṛśe kva //
AVŚ, 10, 8, 43.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 10, 9, 2.1 vediṣ ṭe carma bhavatu barhir lomāni yāni te /
AVŚ, 10, 9, 4.1 yaḥ śataudanāṃ pacati kāmapreṇa sa kalpate /
AVŚ, 10, 9, 5.2 apūpanābhiṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 6.1 sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ /
AVŚ, 10, 9, 6.1 sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ /
AVŚ, 10, 9, 6.2 hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām //
AVŚ, 10, 9, 7.1 ye te devi śamitāraḥ paktāro ye ca te janāḥ /
AVŚ, 10, 9, 7.1 ye te devi śamitāraḥ paktāro ye ca te janāḥ /
AVŚ, 10, 9, 9.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 10, 9, 10.2 lokānt sa sarvān āpnoti yo dadāti śataudanām //
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 9, 12.1 ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 13.1 yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
AVŚ, 10, 9, 15.1 yat te klomā yaddhṛdayaṃ purītat sahakaṇṭhikā /
AVŚ, 10, 9, 15.1 yat te klomā yaddhṛdayaṃ purītat sahakaṇṭhikā /
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
AVŚ, 10, 9, 16.1 yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 17.1 yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te /
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau ca te kakut /
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 10, 9, 20.1 yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ /
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat /
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat /
AVŚ, 10, 9, 21.1 yau ta ūrū aṣṭhīvantau ye śroṇī ca te bhasat /
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 10, 9, 23.1 yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ /
AVŚ, 10, 9, 23.1 yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ /
AVŚ, 10, 9, 23.1 yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ /
AVŚ, 10, 9, 24.1 yat te carma śataudane yāni lomāny aghnye /
AVŚ, 10, 9, 24.1 yat te carma śataudane yāni lomāny aghnye /
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 10, 9, 27.2 yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām //
AVŚ, 10, 10, 2.1 yo vidyāt sapta pravataḥ sapta vidyāt parāvataḥ /
AVŚ, 10, 10, 2.2 śiro yajñasya yo vidyāt sa vaśāṃ prati gṛhṇīyāt //
AVŚ, 10, 10, 4.1 yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ /
AVŚ, 10, 10, 4.1 yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ /
AVŚ, 10, 10, 4.1 yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ /
AVŚ, 10, 10, 5.2 ye devās tasyāṃ prāṇanti te vaśāṃ vidur ekadhā //
AVŚ, 10, 10, 24.1 yudha ekaḥ saṃ sṛjati yo asyā eka id vaśī /
AVŚ, 10, 10, 27.1 ya evaṃ vidyāt sa vaśāṃ prati gṛhṇīyāt /
AVŚ, 10, 10, 28.2 tāsāṃ madhye rājati sā vaśā duṣpratigrahā //
AVŚ, 10, 10, 30.2 vaśāyā dugdham apibant sādhyā vasavaś ca ye //
AVŚ, 10, 10, 31.1 vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye /
AVŚ, 10, 10, 32.2 ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ //
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 11, 1, 5.1 tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām /
AVŚ, 11, 1, 5.2 aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti //
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 11, 1, 9.2 avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha //
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 15.1 ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ /
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 1, 27.2 yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me //
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 30.2 yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma //
AVŚ, 11, 1, 30.2 yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma //
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 2, 3.1 krandāya te prāṇāya yāś ca te bhava ropayaḥ /
AVŚ, 11, 2, 5.1 mukhāya te paśupate yāni cakṣūṃṣi te bhava /
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 2, 13.1 yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati /
AVŚ, 11, 2, 22.1 yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti /
AVŚ, 11, 2, 23.1 yo 'ntarikṣe tiṣṭhati viṣṭabhito 'yajvanaḥ pramṛṇan devapīyūn /
AVŚ, 11, 2, 25.1 śiṃśumārā ajagarāḥ purīkayā jaṣā matsyā rajasā yebhyo asyasi /
AVŚ, 11, 2, 28.2 yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa //
AVŚ, 11, 3, 20.1 yasmint samudro dyaur bhūmis trayo 'varaparaṃ śritāḥ //
AVŚ, 11, 3, 21.1 yasya devā akalpantocchiṣṭe ṣaḍ aśītayaḥ //
AVŚ, 11, 3, 22.1 taṃ tvaudanasya pṛcchāmi yo asya mahimā mahān //
AVŚ, 11, 3, 23.1 sa ya odanasya mahimānaṃ vidyāt //
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.1 tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.1 tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.1 tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.1 tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.1 tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 41.1 tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 41.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 43.1 tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 43.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 44.1 tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.1 tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 46.1 tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 46.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 47.1 tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 47.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 48.1 tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 48.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 49.1 tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 49.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda //
AVŚ, 11, 3, 50.1 etad vai bradhnasya viṣṭapaṃ yad odanaḥ //
AVŚ, 11, 3, 51.1 bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda //
AVŚ, 11, 3, 54.1 sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi //
AVŚ, 11, 4, 1.1 prāṇāya namo yasya sarvam idaṃ vaśe /
AVŚ, 11, 4, 1.2 yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 1.2 yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 4.2 sarvaṃ tadā pramodate yat kiṃca bhūmyām adhi //
AVŚ, 11, 4, 9.1  te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 9.2 atho yad bheṣajaṃ tava tasya no dhehi jīvase //
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 11, 4, 22.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 4, 23.1 yo asya viśvajanmana īśe viśvasya ceṣṭataḥ /
AVŚ, 11, 4, 24.1 yo asya sarvajanmana īśe sarvasya ceṣṭataḥ /
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 5, 21.1 pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye /
AVŚ, 11, 5, 21.2 apakṣāḥ pakṣiṇaś ca ye te jātā brahmacāriṇaḥ //
AVŚ, 11, 6, 4.2 aryamā nāma yo devas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 7.2 somo mā devo muñcatu yam āhuś candramā iti //
AVŚ, 11, 6, 8.1 pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ /
AVŚ, 11, 6, 9.1 bhavāśarvāv idaṃ brūmo rudraṃ paśupatiś ca yaḥ /
AVŚ, 11, 6, 9.2 iṣūr eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ //
AVŚ, 11, 6, 12.1 ye devā diviṣado antarikṣasadaś ca ye /
AVŚ, 11, 6, 12.1 ye devā diviṣado antarikṣasadaś ca ye /
AVŚ, 11, 6, 12.2 pṛthivyāṃ śakrā ye śritās te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 21.1 bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī /
AVŚ, 11, 6, 22.1  devīḥ pañca pradiśo ye devā dvādaśa ṛtavaḥ /
AVŚ, 11, 6, 22.1 yā devīḥ pañca pradiśo ye devā dvādaśa ṛtavaḥ /
AVŚ, 11, 6, 22.2 saṃvatsarasya ye daṃṣṭrās te naḥ santu sadā śivāḥ //
AVŚ, 11, 6, 23.1 yan mātalī rathakrītam amṛtaṃ veda bheṣajam /
AVŚ, 11, 7, 11.2 ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ //
AVŚ, 11, 7, 12.1 pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ /
AVŚ, 11, 7, 15.1 upahavyaṃ viṣūvantaṃ ye ca yajñā guhā hitāḥ /
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 11, 7, 25.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca /
AVŚ, 11, 7, 26.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
AVŚ, 11, 7, 27.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 11, 8, 3.2 yo vai tān vidyāt pratyakṣaṃ sa vā adya mahad vadet //
AVŚ, 11, 8, 4.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca /
AVŚ, 11, 8, 7.1 yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ /
AVŚ, 11, 8, 7.1 yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ /
AVŚ, 11, 8, 7.2 yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit //
AVŚ, 11, 8, 10.1 ye ta āsan daśa jātā devā devebhyaḥ purā /
AVŚ, 11, 8, 13.1 saṃsico nāma te devā ye saṃbhārānt samabharan /
AVŚ, 11, 8, 16.1 yat taccharīram aśayat saṃdhayā saṃhitaṃ mahat /
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
AVŚ, 11, 8, 17.2 īśā vaśasya jāyā sāsmin varṇam ābharat //
AVŚ, 11, 8, 18.1 yadā tvaṣṭā vyatṛṇat pitā tvaṣṭur ya uttaraḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 23.1 vidyāś ca vā avidyāś ca yac cānyad upadeśyam /
AVŚ, 11, 8, 24.1 ānandā modāḥ pramudo 'bhīmodamudaś ca ye /
AVŚ, 11, 8, 25.1 ālāpāś ca pralāpāś cābhīlāpalapaś ca ye /
AVŚ, 11, 8, 26.1 prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca /
AVŚ, 11, 8, 27.1 āśiṣaś ca praśiṣaś ca saṃśiṣo viśiṣaś ca yāḥ /
AVŚ, 11, 8, 28.1 āsreyīś ca vāsteyīś ca tvaraṇāḥ kṛpaṇāś ca yāḥ /
AVŚ, 11, 8, 30.1  āpo yāś ca devatā yā virāḍ brahmaṇā saha /
AVŚ, 11, 8, 30.1 yā āpo yāś ca devatā yā virāḍ brahmaṇā saha /
AVŚ, 11, 8, 30.1 yā āpo yāś ca devatā virāḍ brahmaṇā saha /
AVŚ, 11, 9, 1.1 ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca /
AVŚ, 11, 9, 1.1 ye bāhavo iṣavo dhanvanāṃ vīryāṇi ca /
AVŚ, 11, 9, 1.2 asīn paraśūn āyudhaṃ cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 9, 2.2 saṃdṛṣṭā guptā vaḥ santu no mitrāṇy arbude //
AVŚ, 11, 9, 4.1 arbudir nāma yo deva īśānaś ca nyarbudiḥ /
AVŚ, 11, 9, 4.2 yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī /
AVŚ, 11, 9, 13.1 muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 9, 16.2 ya udārā antarhitā gandharvāpsarasaś ca ye /
AVŚ, 11, 9, 16.2 ya udārā antarhitā gandharvāpsarasaś ca ye /
AVŚ, 11, 9, 17.2 svabhyasā ye codbhyasāḥ //
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
AVŚ, 11, 9, 22.2 tamasā ye ca tūparā atho bastābhivāsinaḥ /
AVŚ, 11, 10, 2.2 ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ /
AVŚ, 11, 10, 2.2 ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ /
AVŚ, 11, 10, 2.2 ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ /
AVŚ, 11, 10, 8.1 avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti /
AVŚ, 11, 10, 8.1 avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti /
AVŚ, 11, 10, 9.1 yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate /
AVŚ, 11, 10, 11.1 yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ /
AVŚ, 11, 10, 12.2 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham //
AVŚ, 11, 10, 13.1 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham /
AVŚ, 11, 10, 14.1 sarve devā atyāyanti ye aśnanti vaṣaṭkṛtam /
AVŚ, 11, 10, 15.2 saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ //
AVŚ, 11, 10, 17.2 tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi //
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
AVŚ, 11, 10, 22.1 yaś ca kavacī yaś cākavaco 'mitro yaś cājmani /
AVŚ, 11, 10, 23.1 ye varmiṇo ye 'varmāṇo amitrā ye ca varmiṇaḥ /
AVŚ, 11, 10, 23.1 ye varmiṇo ye 'varmāṇo amitrā ye ca varmiṇaḥ /
AVŚ, 11, 10, 23.1 ye varmiṇo ye 'varmāṇo amitrā ye ca varmiṇaḥ /
AVŚ, 11, 10, 24.1 ye rathino ye arathā asādā ye ca sādinaḥ /
AVŚ, 11, 10, 24.1 ye rathino ye arathā asādā ye ca sādinaḥ /
AVŚ, 11, 10, 24.1 ye rathino ye arathā asādā ye ca sādinaḥ /
AVŚ, 11, 10, 26.2 ya imāṃ pratīcīm āhutim amitro no yuyutsati //
AVŚ, 11, 10, 27.1 yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam /
AVŚ, 11, 10, 27.1 yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam /
AVŚ, 12, 1, 2.1 asaṃbādhaṃ madhyato mānavānāṃ yasyā udvataḥ pravataḥ samaṃ bahu /
AVŚ, 12, 1, 2.2 nānāvīryā oṣadhīr bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ //
AVŚ, 12, 1, 3.1 yasyāṃ samudra uta sindhur āpo yasyām annaṃ kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 3.1 yasyāṃ samudra uta sindhur āpo yasyām annaṃ kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 3.2 yasyām idaṃ jinvati prāṇad ejat sā no bhūmiḥ pūrvapeye dadhātu //
AVŚ, 12, 1, 4.1 yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 4.1 yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 4.2  bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 12, 1, 7.1 yāṃ rakṣanty asvapnā viśvadānīṃ devā bhūmiṃ pṛthivīm apramādam /
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
AVŚ, 12, 1, 8.2 yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ /
AVŚ, 12, 1, 9.1 yasyām āpaḥ paricarāḥ samānīr ahorātre apramādaṃ kṣaranti /
AVŚ, 12, 1, 10.1 yām aśvināv amimātāṃ viṣṇur yasyāṃ vicakrame /
AVŚ, 12, 1, 10.1 yām aśvināv amimātāṃ viṣṇur yasyāṃ vicakrame /
AVŚ, 12, 1, 10.2 indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ /
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 13.1 yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ /
AVŚ, 12, 1, 13.1 yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ /
AVŚ, 12, 1, 13.2 yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 1, 14.1 yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena /
AVŚ, 12, 1, 15.2 taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti //
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 1, 23.2 yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
AVŚ, 12, 1, 25.1 yas te gandhaḥ puruṣeṣu strīṣu puṃsu bhago ruciḥ /
AVŚ, 12, 1, 25.2 yo aśveṣu vīreṣu yo mṛgeṣūta hastiṣu /
AVŚ, 12, 1, 25.2 yo aśveṣu vīreṣu yo mṛgeṣūta hastiṣu /
AVŚ, 12, 1, 25.3 kanyāyāṃ varco yad bhūme tenāsmāṁ api saṃsṛja mā no dvikṣata kaścana //
AVŚ, 12, 1, 27.1 yasyāṃ vṛkṣā vānaspatyā dhruvās tiṣṭhanti viśvahā /
AVŚ, 12, 1, 30.1 śuddhā na āpas tanve kṣarantu yo naḥ syedur apriye taṃ nidadhmaḥ /
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 1, 31.1 yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt /
AVŚ, 12, 1, 35.1 yat te bhūme vikhanāmi kṣipraṃ tad apirohatu /
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 38.1 yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate /
AVŚ, 12, 1, 38.1 yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 12, 1, 39.1 yasyāṃ pūrve bhūtakṛta ṛṣayo gā udānṛcchuḥ /
AVŚ, 12, 1, 40.1 sā no bhūmir ādiśatu yad dhanaṃ kāmayāmahe /
AVŚ, 12, 1, 41.1 yasyāṃ gāyanti nṛtyanti bhūmyāṃ martyā vyailabāḥ /
AVŚ, 12, 1, 41.2 yudhyante yasyām ākrando yasyām vadati dundubhiḥ /
AVŚ, 12, 1, 41.2 yudhyante yasyām ākrando yasyām vadati dundubhiḥ /
AVŚ, 12, 1, 42.1 yasyām annaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ /
AVŚ, 12, 1, 42.1 yasyām annaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ /
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
AVŚ, 12, 1, 47.2 yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 47.2 yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa //
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
AVŚ, 12, 1, 50.1 ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ /
AVŚ, 12, 1, 50.1 ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ /
AVŚ, 12, 1, 51.1 yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi /
AVŚ, 12, 1, 51.2 yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān /
AVŚ, 12, 1, 52.1 yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi /
AVŚ, 12, 1, 56.1 ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām /
AVŚ, 12, 1, 56.1 ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām /
AVŚ, 12, 1, 56.1 ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām /
AVŚ, 12, 1, 56.2 ye saṃgrāmāḥ samitayas teṣu cāru vadema te //
AVŚ, 12, 1, 57.1 aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata /
AVŚ, 12, 1, 58.1 yad vadāmi madhumat tad vadāmi yad īkṣe tad vananti mā /
AVŚ, 12, 1, 58.1 yad vadāmi madhumat tad vadāmi yad īkṣe tad vananti mā /
AVŚ, 12, 1, 60.1 yām anvaicchaddhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām /
AVŚ, 12, 1, 60.2 bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ //
AVŚ, 12, 1, 61.2 yat ta ūnaṃ tat ta āpūrayāti prajāpatiḥ prathamajā ṛtasya //
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
AVŚ, 12, 2, 7.1 yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam /
AVŚ, 12, 2, 14.1 saṃkasuko vikasuko nirṛtho yaś ca nisvaraḥ /
AVŚ, 12, 2, 15.1 yo no aśveṣu vīreṣu yo no goṣv ajāviṣu /
AVŚ, 12, 2, 15.1 yo no aśveṣu vīreṣu yo no goṣv ajāviṣu /
AVŚ, 12, 2, 15.2 kravyādaṃ nirṇudāmasi yo agnir janayopanaḥ //
AVŚ, 12, 2, 16.2 niḥ kravyādaṃ nudāmasi yo agnir jīvitayopanaḥ //
AVŚ, 12, 2, 17.1 yasmin devā amṛjata yasmin manuṣyā uta /
AVŚ, 12, 2, 17.1 yasmin devā amṛjata yasmin manuṣyā uta /
AVŚ, 12, 2, 19.1 sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat /
AVŚ, 12, 2, 21.1 paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt /
AVŚ, 12, 2, 26.2 atrā jahīta ye asan durevā anamīvān ut taremābhi vājān //
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
AVŚ, 12, 2, 33.1 yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu /
AVŚ, 12, 2, 35.2 agniḥ putrasya jyeṣṭhasya yaḥ kravyād anirāhitaḥ //
AVŚ, 12, 2, 36.1 yat kṛṣate yad vanute yac ca vasnena vindate /
AVŚ, 12, 2, 36.1 yat kṛṣate yad vanute yac ca vasnena vindate /
AVŚ, 12, 2, 36.1 yat kṛṣate yad vanute yac ca vasnena vindate /
AVŚ, 12, 2, 37.2 chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate //
AVŚ, 12, 2, 38.2 kravyād yān agnir antikād anuvidvān vitāvati //
AVŚ, 12, 2, 39.2 brahmaiva vidvān eṣyo yaḥ kravyādaṃ nirādadhat //
AVŚ, 12, 2, 40.1 yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam /
AVŚ, 12, 2, 40.1 yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam /
AVŚ, 12, 2, 40.2 āpo mā tasmācchumbhantvagneḥ saṃkasukāc ca yat //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 2, 50.2 kravyād yān agnir antikād aśva ivānuvapate naḍam //
AVŚ, 12, 2, 51.1 ye 'śraddhā dhanakāmyā kravyādā samāsate /
AVŚ, 12, 2, 52.2 kravyād yān agnir antikād anuvidvān vitāvati //
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 4.2 tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī //
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 6.1 ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ /
AVŚ, 12, 3, 6.2 teṣāṃ jyotiṣmān madhumān yo agre tasmin putrair jarasi saṃśrayethām //
AVŚ, 12, 3, 7.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃśrayethām //
AVŚ, 12, 3, 9.1 pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca /
AVŚ, 12, 3, 12.2 yam odanaṃ pacato devate iha taṃ nas tapa uta satyaṃ ca vettu //
AVŚ, 12, 3, 16.1 sapta medhān paśavaḥ paryagṛhṇan ya eṣāṃ jyotiṣmāṁ uta yaś cakarśa /
AVŚ, 12, 3, 16.1 sapta medhān paśavaḥ paryagṛhṇan ya eṣāṃ jyotiṣmāṁ uta yaś cakarśa /
AVŚ, 12, 3, 22.2 yadyad dyuttaṃ likhitam arpaṇena tena mā susror brahmaṇāpi tad vapāmi //
AVŚ, 12, 3, 22.2 yadyad dyuttaṃ likhitam arpaṇena tena mā susror brahmaṇāpi tad vapāmi //
AVŚ, 12, 3, 30.2 amāsi pātrair udakaṃ yad etan mitās taṇḍulāḥ pradiśo yadīmāḥ //
AVŚ, 12, 3, 31.2 yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu //
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 40.1 yāvanto asyāḥ pṛthivīṃ sacante asmat putrāḥ pari ye saṃbabhūvuḥ /
AVŚ, 12, 3, 41.1 vasor dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ /
AVŚ, 12, 3, 42.1 nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye /
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta /
AVŚ, 12, 3, 45.1 idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa /
AVŚ, 12, 3, 50.1 sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn /
AVŚ, 12, 3, 50.1 sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn /
AVŚ, 12, 3, 51.1 eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye /
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
AVŚ, 12, 3, 54.2 apājait kṛṣṇāṃ ruśatīṃ punāno lohinī tāṃ te agnau juhomi //
AVŚ, 12, 4, 2.2 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati //
AVŚ, 12, 4, 5.2 anāmanāt saṃśīryante mukhenopajighrati //
AVŚ, 12, 4, 6.1 yo asyāḥ karṇāv āskunoty ā sa deveṣu vṛścate /
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 12, 4, 11.2 brahmajyeyaṃ tad abruvan ya enāṃ nipriyāyate //
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
AVŚ, 12, 4, 13.1 yo asya syād vaśābhogo anyām iccheta tarhi saḥ /
AVŚ, 12, 4, 14.2 tām etad acchāyanti yasmin kasmiṃś ca jāyate //
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
AVŚ, 12, 4, 19.2 nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati //
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 24.1 devā vaśām ayācan yasminn agre ajāyata /
AVŚ, 12, 4, 28.1 yo asyā ṛca upaśrutyātha goṣv acīcarat /
AVŚ, 12, 4, 38.1 yo vehataṃ manyamāno 'mā ca pacate vaśām /
AVŚ, 12, 4, 41.1  vaśā udakalpayan devā yajñād udetya /
AVŚ, 12, 4, 43.1 kati nu vaśā nārada yās tvaṃ vettha manuṣyajāḥ /
AVŚ, 12, 4, 44.1 viliptyā bṛhaspate ca sūtavaśā vaśā /
AVŚ, 12, 4, 44.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 45.2 katamāsāṃ bhīmatamā yām adattvā parābhavet //
AVŚ, 12, 4, 46.1 viliptī bṛhaspate 'tho sūtavaśā vaśā /
AVŚ, 12, 4, 46.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 48.2 vaśāṃ ced enaṃ yāceyur bhīmādaduṣo gṛhe //
AVŚ, 12, 4, 51.1 ye vaśāyā adānāya vadanti parirāpiṇaḥ /
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 12, 5, 46.0 ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte //
AVŚ, 12, 5, 50.0 kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti //
AVŚ, 13, 1, 1.1 udehi vājin yo apsv antar idaṃ rāṣṭraṃ praviśa sūnṛtāvat /
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 2.1 ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ /
AVŚ, 13, 1, 2.1 ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ /
AVŚ, 13, 1, 9.1 yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 13, 1, 9.1 yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 13, 1, 9.1 yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
AVŚ, 13, 1, 18.1 vācaspata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ /
AVŚ, 13, 1, 18.1 vācaspata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ /
AVŚ, 13, 1, 21.1 yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita /
AVŚ, 13, 1, 23.1 idaṃ sado rohiṇī rohitasyāsau panthāḥ pṛṣatī yena yāti /
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
AVŚ, 13, 1, 28.2 abhīṣāṭ viśvāṣāḍ agniḥ sapatnān hantu ye mama //
AVŚ, 13, 1, 29.1 hantv enān pradahatv arir yo naḥ pṛtanyati /
AVŚ, 13, 1, 35.1 ye devā rāṣṭrabhṛto 'bhito yanti sūryam /
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 44.1 veda tat te amartya yat ta ākramaṇaṃ divi /
AVŚ, 13, 1, 44.2 yat te sadhasthaṃ parame vyoman //
AVŚ, 13, 1, 51.1 yaṃ vātaḥ pariśumbhati yaṃ vendro brahmaṇaspatiḥ /
AVŚ, 13, 1, 51.1 yaṃ vātaḥ pariśumbhati yaṃ vendro brahmaṇaspatiḥ /
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
AVŚ, 13, 1, 55.2 tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam //
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
AVŚ, 13, 1, 57.1 yo mābhichāyam atyeṣi māṃ cāgniṃ cāntarā /
AVŚ, 13, 1, 58.1 yo adya deva sūrya tvāṃ ca māṃ cāntarāyati /
AVŚ, 13, 1, 60.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 13, 2, 4.1 vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ /
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
AVŚ, 13, 2, 6.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 7.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 14.1 yat samudram anu śritaṃ tat siṣāsati sūryaḥ /
AVŚ, 13, 2, 14.2 adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ //
AVŚ, 13, 2, 21.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
AVŚ, 13, 2, 26.1 yo viśvacarṣaṇir uta viśvatomukho yo viśvataspāṇir uta viśvataspṛthaḥ /
AVŚ, 13, 2, 26.1 yo viśvacarṣaṇir uta viśvatomukho yo viśvataspāṇir uta viśvataspṛthaḥ /
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 13, 2, 44.2 viśvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 2, 45.2 sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 1.2 yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti /
AVŚ, 13, 3, 1.2 yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti /
AVŚ, 13, 3, 1.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 2.1 yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti /
AVŚ, 13, 3, 2.1 yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti /
AVŚ, 13, 3, 2.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 3.1 yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā /
AVŚ, 13, 3, 3.1 yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā /
AVŚ, 13, 3, 3.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 4.1 yaḥ prāṇena dyāvāpṛthivī tarpayaty apānena samudrasya jaṭharaṃ yaḥ piparti /
AVŚ, 13, 3, 4.1 yaḥ prāṇena dyāvāpṛthivī tarpayaty apānena samudrasya jaṭharaṃ yaḥ piparti /
AVŚ, 13, 3, 4.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 5.1 yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ /
AVŚ, 13, 3, 5.2 yaḥ parasya prāṇaṃ paramasya teja ādade /
AVŚ, 13, 3, 5.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 6.1 yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ /
AVŚ, 13, 3, 6.2 yo antarā rodasī kruddhaś cakṣuṣaikṣata /
AVŚ, 13, 3, 6.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti //
AVŚ, 13, 3, 7.1 yo annādo annapatir babhūva brahmaṇaspatir uta yaḥ /
AVŚ, 13, 3, 7.1 yo annādo annapatir babhūva brahmaṇaspatir uta yaḥ /
AVŚ, 13, 3, 7.2 bhūto bhaviṣyat bhuvanasya yas patiḥ /
AVŚ, 13, 3, 7.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 8.1 ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte /
AVŚ, 13, 3, 8.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 9.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 13, 3, 10.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 11.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 12.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 13.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 14.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 15.2 ya idaṃ viśvaṃ bhuvanaṃ jajāna /
AVŚ, 13, 3, 15.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
AVŚ, 13, 3, 16.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
AVŚ, 13, 3, 17.2 yad ekaṃ jyotir bahudhā vibhāti /
AVŚ, 13, 3, 17.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 18.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 19.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 20.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 21.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 22.1 vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe /
AVŚ, 13, 3, 22.2 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti /
AVŚ, 13, 3, 23.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 13, 3, 24.2 yo 'syeśe dvipado yaś catuṣpadaḥ /
AVŚ, 13, 3, 24.2 yo 'syeśe dvipado yaś catuṣpadaḥ /
AVŚ, 13, 3, 24.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 3, 25.3 tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti //
AVŚ, 13, 4, 11.0 sa prajābhyo vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 11.0 sa prajābhyo vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 15.0 ya etaṃ devam ekavṛtaṃ veda //
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 24.0 ya etaṃ devam ekavṛtaṃ veda //
AVŚ, 14, 1, 3.2 somaṃ yaṃ brahmāṇo vidur na tasyāśnāti pārthivaḥ //
AVŚ, 14, 1, 13.1 sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat /
AVŚ, 14, 1, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
AVŚ, 14, 1, 19.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 29.2 sūryāṃ yo brahmā veda sa id vādhūyam arhati //
AVŚ, 14, 1, 30.2 prāyaścittiṃ yo adhyeti yena jāyā na riṣyati //
AVŚ, 14, 1, 30.2 prāyaścittiṃ yo adhyeti yena jāyā na riṣyati //
AVŚ, 14, 1, 34.1 anṛkṣarā ṛjavaḥ santu panthāno yebhiḥ sakhāyo yanti no vareyam /
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
AVŚ, 14, 1, 35.2 yad goṣv aśvinā varcas tenemāṃ varcasāvatam //
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena vā surā /
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena vā surā /
AVŚ, 14, 1, 36.2 yenākṣā abhyaṣicyanta tenemāṃ varcasāvatam //
AVŚ, 14, 1, 37.1 yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu /
AVŚ, 14, 1, 37.1 yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu /
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāvān //
AVŚ, 14, 1, 38.2 yo bhadro rocanas tam udacāmi //
AVŚ, 14, 1, 45.1  akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire devīr antāṁ abhito 'dadanta /
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
AVŚ, 14, 1, 48.1 yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam /
AVŚ, 14, 1, 56.1 idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm /
AVŚ, 14, 1, 58.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 2, 2.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
AVŚ, 14, 2, 7.1  oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā /
AVŚ, 14, 2, 7.1 yā oṣadhayo nadyo yāni kṣetrāṇi yā vanā /
AVŚ, 14, 2, 7.1 yā oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā /
AVŚ, 14, 2, 7.1 yā oṣadhayo yā nadyo yāni kṣetrāṇi vanā /
AVŚ, 14, 2, 8.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu //
AVŚ, 14, 2, 9.1 idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ /
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
AVŚ, 14, 2, 9.2 ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhitasthuḥ /
AVŚ, 14, 2, 10.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
AVŚ, 14, 2, 11.1 mā vidan paripanthino ya āsīdanti daṃpatī /
AVŚ, 14, 2, 12.2 paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu //
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
AVŚ, 14, 2, 22.1 yaṃ balbajaṃ nyasyatha carma copastṛṇīthana /
AVŚ, 14, 2, 22.2 tad ārohatu suprajā kanyā vindate patim //
AVŚ, 14, 2, 29.1  durhārdo yuvatayo yāś ceha jaratīr api /
AVŚ, 14, 2, 29.1 yā durhārdo yuvatayo yāś ceha jaratīr api /
AVŚ, 14, 2, 38.1 tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
AVŚ, 14, 2, 38.2  na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ //
AVŚ, 14, 2, 38.2 yā na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ //
AVŚ, 14, 2, 41.2 yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti //
AVŚ, 14, 2, 42.1 yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
AVŚ, 14, 2, 47.1 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
AVŚ, 14, 2, 48.1 apāsmat tama ucchatu nīlaṃ piśaṅgam uta lohitaṃ yat /
AVŚ, 14, 2, 48.2 nirdahanī pṛṣātaky asmin tāṃ sthāṇāv adhy āsajāmi //
AVŚ, 14, 2, 49.2 vyṛddhayo asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi //
AVŚ, 14, 2, 49.2 vyṛddhayo yā asamṛddhayo asmin tā sthāṇāv adhi sādayāmi //
AVŚ, 14, 2, 50.1  me priyatamā tanūḥ sā me bibhāya vāsasaḥ /
AVŚ, 14, 2, 51.1 ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ /
AVŚ, 14, 2, 51.1 ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ /
AVŚ, 14, 2, 51.1 ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ /
AVŚ, 14, 2, 51.2 vāso yat patnībhir utaṃ tan naḥ syonam upaspṛśāt //
AVŚ, 14, 2, 53.2 varco goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 54.2 tejo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 55.2 bhago goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 56.2 yaśo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 57.2 payo goṣu praviṣṭaṃ yat tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 58.2 raso goṣu praviṣṭo yas tenemāṃ saṃsṛjāmasi //
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 14, 2, 65.1 yad āsandyām upadhāne yad vopavāsane kṛtam /
AVŚ, 14, 2, 65.1 yad āsandyām upadhāne yad vopavāsane kṛtam /
AVŚ, 14, 2, 65.2 vivāhe kṛtyāṃ yāṃ cakrur āsnāne tāṃ nidadhmasi //
AVŚ, 14, 2, 66.1 yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat /
AVŚ, 14, 2, 66.1 yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat /
AVŚ, 14, 2, 66.1 yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat /
AVŚ, 14, 2, 68.1 kṛtrimaḥ kaṇṭakaḥ śatadan ya eṣaḥ /
AVŚ, 14, 2, 73.1 ye pitaro vadhūdarśā imaṃ vahatum āgaman /
AVŚ, 14, 2, 74.1 yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā /
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 1.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.7 ainaṃ kīrtir gacchaty ā yaśo gacchati ya evaṃ veda //
AVŚ, 15, 3, 11.0 viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda //
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 15, 7, 5.0 ainaṃ śraddhā gacchaty ainaṃ yajño gacchaty ainaṃ loko gacchaty ainam annaṃ gacchaty ainam annādyaṃ gacchati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 10, 1.0 tad yasyaivaṃ vidvān vrātyo rājño 'tithir gṛhān āgacchet //
AVŚ, 15, 10, 9.0 yaḥ pṛthivīṃ bṛhaspatim agniṃ brahma veda //
AVŚ, 15, 10, 11.0 ya ādityaṃ kṣatraṃ divam indraṃ veda //
AVŚ, 15, 11, 1.0 tad yasyaivaṃ vidvān vrātyo 'tithir gṛhān āgacchet //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 9.0 ainaṃ vaśo gacchati vaśī vaśināṃ bhavati ya evaṃ veda //
AVŚ, 15, 11, 11.0 ainaṃ nikāmo gacchati nikāme nikāmasya bhavati ya evaṃ veda //
AVŚ, 15, 12, 1.0 tad yasyaivaṃ vidvān vrātya uddhṛteṣv agniṣv adhiśrite 'gnihotre 'tithir gṛhān āgacchet //
AVŚ, 15, 12, 4.0 sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 8.0 atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.2 ye 'ntarikṣe puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.2 ye divi puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.2 ye puṇyānāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
AVŚ, 15, 13, 5.2 ya evāparimitāḥ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 6.1 atha yasyāvrātyo vrātyabruvo nāmabibhraty atithir gṛhān āgacchet //
AVŚ, 15, 13, 9.1 tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda //
AVŚ, 15, 14, 1.2 manasānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 2.2 balenānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 3.2 adbhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 4.2 āhutyānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 5.2 virājānnādyānnam atti ya evaṃ veda //
AVŚ, 15, 14, 6.2 oṣadhībhir annādībhir annam atti ya evaṃ veda //
AVŚ, 15, 14, 7.2 svadhākāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 8.2 svāhākāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 9.2 vaṣaṭkāreṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 10.2 manyunānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 11.2 prāṇenānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 14, 12.2 brahmaṇānnādenānnam atti ya evaṃ veda //
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
AVŚ, 15, 15, 5.0 yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ //
AVŚ, 15, 15, 6.0 yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ //
AVŚ, 15, 15, 7.0 yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 15, 15, 9.0 yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ //
AVŚ, 15, 16, 1.0 yo 'sya prathamo 'pānaḥ sā paurṇamāsī //
AVŚ, 15, 16, 2.0 yo 'sya dvitīyo 'pānaḥ sāṣṭakā //
AVŚ, 15, 16, 3.0 yo 'sya tṛtīyo 'pānaḥ sāmāvāsyā //
AVŚ, 15, 16, 4.0 yo 'sya caturtho 'pānaḥ sā śraddhā //
AVŚ, 15, 16, 5.0 yo 'sya pañcamo 'pānaḥ sā dīkṣā //
AVŚ, 15, 16, 6.0 yo 'sya ṣaṣṭho 'pānaḥ sa yajñaḥ //
AVŚ, 15, 16, 7.0 yo 'sya saptamo 'pānas tā imā dakṣiṇāḥ //
AVŚ, 15, 17, 1.0 yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ //
AVŚ, 15, 17, 2.0 yo 'sya dvitīyo vyānas tad antarikṣam //
AVŚ, 15, 17, 3.0 yo 'sya tṛtīyo vyānaḥ sā dyauḥ //
AVŚ, 15, 17, 4.0 yo 'sya caturtho vyānas tāni nakṣatrāṇi //
AVŚ, 15, 17, 5.0 yo 'sya pañcamo vyānas ta ṛtavaḥ //
AVŚ, 15, 17, 6.0 yo 'sya ṣaṣṭho vyānas ta ārtavāḥ //
AVŚ, 15, 17, 7.0 yo 'sya saptamo vyānaḥ sa saṃvatsaraḥ //
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 15, 18, 2.0 yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 16, 1, 5.0 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 16, 1, 5.0 tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 16, 1, 7.0 yo 'psv agnir ati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim //
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 16, 6, 2.0 uṣo yasmād duṣvapnyād abhaiṣmāpa tad ucchatu //
AVŚ, 16, 6, 4.0 yaṃ dviṣmo yaś ca no dveṣṭi tasmā enad gamayāmaḥ //
AVŚ, 16, 6, 4.0 yaṃ dviṣmo yaś ca no dveṣṭi tasmā enad gamayāmaḥ //
AVŚ, 16, 7, 5.0 yo 'smān dveṣṭi tam ātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu //
AVŚ, 16, 7, 5.0 yo 'smān dveṣṭi tam ātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu //
AVŚ, 16, 7, 9.0 yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim //
AVŚ, 16, 7, 9.0 yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim //
AVŚ, 16, 7, 9.0 yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim //
AVŚ, 16, 7, 10.0 yaj jāgrad yat supto yad divā yan naktam //
AVŚ, 16, 7, 10.0 yaj jāgrad yat supto yad divā yan naktam //
AVŚ, 16, 7, 10.0 yaj jāgrad yat supto yad divā yan naktam //
AVŚ, 16, 7, 10.0 yaj jāgrad yat supto yad divā yan naktam //
AVŚ, 16, 7, 11.0 yad aharahar abhigacchāmi tasmād enam avadaye //
AVŚ, 16, 8, 1.2 tasmād amuṃ nirbhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ /
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 8.1 mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra /
AVŚ, 17, 1, 13.1  ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau te indra pavamāne svarvidi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 28.2 mā mā prāpann iṣavo daivyā mā mānuṣīr avasṛṣṭāḥ vadhāya //
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 6.2 āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt //
AVŚ, 18, 1, 9.1 na tiṣṭhanti na nimiṣanty ete devānāṃ spaśa iha ye caranti /
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 1, 24.1 yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve /
AVŚ, 18, 1, 34.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
AVŚ, 18, 1, 35.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
AVŚ, 18, 1, 36.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
AVŚ, 18, 1, 43.1 sarasvati sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 1, 44.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 45.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 1, 46.2 ye pārthive rajasy ā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu //
AVŚ, 18, 1, 46.2 ye pārthive rajasy ā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu //
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 2, 8.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
AVŚ, 18, 2, 9.1 yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 18, 2, 9.1 yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam /
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
AVŚ, 18, 2, 11.2 adhā pitṝnt suvidatrāṁ apīhi yamena ye sadhamādaṃ madanti //
AVŚ, 18, 2, 12.1 yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā /
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 15.1 ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ /
AVŚ, 18, 2, 16.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
AVŚ, 18, 2, 16.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
AVŚ, 18, 2, 17.1 ye yudhyante pradhaneṣu śūrāso ye svar tanūtyajaḥ /
AVŚ, 18, 2, 17.1 ye yudhyante pradhaneṣu śūrāso ye svar tanūtyajaḥ /
AVŚ, 18, 2, 17.2 ye vā sahasradakṣiṇās tāṃścid evāpi gacchatāt //
AVŚ, 18, 2, 18.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
AVŚ, 18, 2, 20.2 svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ //
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /
AVŚ, 18, 2, 28.2 parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt //
AVŚ, 18, 2, 30.1 yāṃ te dhenuṃ nipṛṇāmi yam u kṣīraudanam /
AVŚ, 18, 2, 30.1 yāṃ te dhenuṃ nipṛṇāmi yam u kṣīraudanam /
AVŚ, 18, 2, 30.2 tenā janasyāso bhartā yo 'trāsad ajīvanaḥ //
AVŚ, 18, 2, 31.1 aśvāvatīṃ pra tara suśevarkṣākaṃ vā prataraṃ navīyaḥ /
AVŚ, 18, 2, 31.2 yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam //
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
AVŚ, 18, 2, 34.1 ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ /
AVŚ, 18, 2, 34.1 ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ /
AVŚ, 18, 2, 34.1 ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ /
AVŚ, 18, 2, 34.1 ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ /
AVŚ, 18, 2, 35.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
AVŚ, 18, 2, 35.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
AVŚ, 18, 2, 36.2 vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ //
AVŚ, 18, 2, 37.1 dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha /
AVŚ, 18, 2, 47.1 ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ /
AVŚ, 18, 2, 48.2 tṛtīyā ha pradyaur iti yasyāṃ pitara āsate //
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 2, 49.2 ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema //
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
AVŚ, 18, 3, 6.1 yaṃ tvam agne samadahas tam u nir vāpaya punaḥ /
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 3, 13.1 yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam /
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 20.1 ye atrayo aṅgiraso navagvā iṣṭāvanto rātiṣāco dadhānāḥ /
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 24.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
AVŚ, 18, 3, 25.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 26.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 27.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 28.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 29.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 30.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 31.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 32.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 33.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 34.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 35.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 3, 46.1 ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ /
AVŚ, 18, 3, 46.1 ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ /
AVŚ, 18, 3, 47.1 ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ /
AVŚ, 18, 3, 48.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa /
AVŚ, 18, 3, 53.2 ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām //
AVŚ, 18, 3, 54.1 atharvā pūrṇam camasam yam indrāyābibhar vājinīvate /
AVŚ, 18, 3, 55.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 18, 3, 56.2 apāṃ payaso yat payas tena mā saha śumbhatu //
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 61.1 vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ /
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
AVŚ, 18, 3, 68.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 3, 69.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 3, 70.1 punar dehi vanaspate ya eṣa nihitas tvayi /
AVŚ, 18, 3, 72.1 ye te pūrve parāgatā apare pitaraś ca ye /
AVŚ, 18, 3, 72.1 ye te pūrve parāgatā apare pitaraś ca ye /
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
AVŚ, 18, 4, 2.2 tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam //
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
AVŚ, 18, 4, 16.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 17.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 18.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 19.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 20.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 21.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 22.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 23.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 24.2 lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha //
AVŚ, 18, 4, 25.1 apūpāpihitān kumbhān yāṃs te devā adhārayan /
AVŚ, 18, 4, 26.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 29.2 ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram //
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //
AVŚ, 18, 4, 42.1 yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te /
AVŚ, 18, 4, 42.1 yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te /
AVŚ, 18, 4, 42.1 yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te /
AVŚ, 18, 4, 43.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 4, 44.2 purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam //
AVŚ, 18, 4, 47.1 sarasvati sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 4, 49.1 ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ /
AVŚ, 18, 4, 54.1 ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma /
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
AVŚ, 18, 4, 68.1 ye asmākaṃ pitaras teṣāṃ barhir asi //
AVŚ, 18, 4, 70.1 prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme /
AVŚ, 18, 4, 70.1 prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme /
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 87.1 ya iha pitaro jīvā iha vayaṃ smaḥ /
AVŚ, 19, 35, 1.2 devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam //
AVŚ, 19, 35, 2.2 devā yaṃ cakrur brāhmaṇāḥ paripāṇam arātiham //
AVŚ, 19, 35, 5.1 ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ /
AVŚ, 19, 35, 5.1 ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ /
AVŚ, 19, 55, 2.1  te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa /
AVŚ, 19, 55, 5.3 sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 6.1 dharmeṇādhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
BaudhDhS, 1, 1, 14.2 tadvat kartari yat pāpaṃ jalavat sampralīyate //
BaudhDhS, 1, 2, 2.1 yāni dakṣiṇatas tāni vyākhyāsyāmaḥ //
BaudhDhS, 1, 2, 9.2 tasmin ya ācāraḥ sa pramāṇam //
BaudhDhS, 1, 2, 15.2 padbhyāṃ sa kurute pāpaṃ yaḥ kaliṅgān prapadyate /
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 8, 25.2 dantavad dantalagneṣu yaccāpyantar mukhe bhavet /
BaudhDhS, 1, 9, 1.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam /
BaudhDhS, 1, 9, 4.1 amedhyeṣu ca ye vṛkṣā uptāḥ puṣpaphalopagāḥ /
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
BaudhDhS, 1, 9, 8.2 abhojyād api tad bhojyaṃ yac ca goṣṭhagataṃ payaḥ //
BaudhDhS, 1, 9, 9.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
BaudhDhS, 1, 9, 10.1 āpaḥ pavitraṃ bhūmigatā gotṛptir yāsu jāyate /
BaudhDhS, 1, 10, 9.1 śaṅkāvihatacāritro yaḥ svābhiprāyam āśritaḥ /
BaudhDhS, 1, 10, 25.2 yaḥ samargham ṛṇaṃ gṛhya mahārghaṃ saṃprayojayet /
BaudhDhS, 1, 10, 31.2 kulāny akulatāṃ yānti yāni hīnāni mantrataḥ //
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
BaudhDhS, 1, 10, 37.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
BaudhDhS, 1, 11, 17.2 paramaṃ hy etad viṣaṃ yad brāhmaṇasvam iti //
BaudhDhS, 1, 11, 36.1 yas tato jāyate so 'bhiśasta iti vyākhyātāny asyai vratāni //
BaudhDhS, 1, 11, 42.2 śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām /
BaudhDhS, 1, 13, 4.2 tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt //
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
BaudhDhS, 1, 18, 13.2 adhyāpakaṃ kule jātaṃ yo hanyād ātatāyinam /
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 21, 2.2 krītā dravyeṇa nārī sā na patnī vidhīyate /
BaudhDhS, 1, 21, 3.1 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 1, 21, 14.4 atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati /
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 2, 1, 28.1 yenecchet tena cikitset //
BaudhDhS, 2, 1, 31.1 yo brahmacārī striyam upeyāt so 'vakīrṇī //
BaudhDhS, 2, 1, 39.2 yan ma ātmano mindābhūt /
BaudhDhS, 2, 1, 40.1 parivittaḥ parivettā cainaṃ parivindati /
BaudhDhS, 2, 1, 41.1 parivittaḥ parivettā dātā yaś cāpi yājakaḥ /
BaudhDhS, 2, 2, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 2, 23.1 evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate //
BaudhDhS, 2, 2, 26.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
BaudhDhS, 2, 2, 27.1 pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 2, 2, 27.2 prāṇān vā eṣa vikrīṇīte yas taṇḍulān vikrīṇīte /
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
BaudhDhS, 2, 2, 32.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 21.1 sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ //
BaudhDhS, 2, 3, 23.1 mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ //
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 25.1  garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 3, 28.1 mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ //
BaudhDhS, 2, 4, 10.3 nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti //
BaudhDhS, 2, 5, 9.2 gurusaṃkariṇaś caiva śiṣyasaṃkariṇaś ca ye /
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
BaudhDhS, 2, 5, 13.1 yo vā prathamam upagataḥ syāt //
BaudhDhS, 2, 5, 16.1 ye nityā bhāktikāḥ syus teṣām anuparodhena saṃvibhāgo vihitaḥ //
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 2, 5, 19.2 tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti //
BaudhDhS, 2, 7, 15.2 anāgatāṃ tu ye pūrvām anatītāṃ tu paścimām /
BaudhDhS, 2, 7, 16.1 sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate /
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 8, 3.3 yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ //
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 8, 6.1 tāṃ diśaṃ nirukṣati yasyām asya diśi dveṣyo bhavati /
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
BaudhDhS, 2, 8, 7.2 yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti //
BaudhDhS, 2, 8, 12.1 yad ucchiṣṭam abhojyaṃ yad vā duścaritaṃ mama /
BaudhDhS, 2, 8, 12.1 yad ucchiṣṭam abhojyaṃ yad vā duścaritaṃ mama /
BaudhDhS, 2, 8, 14.6 ya udagād iti //
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 9.3 ye catvāra iti /
BaudhDhS, 2, 11, 11.2 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
BaudhDhS, 2, 11, 11.3 teṣāṃ yo ajyānim ajītim āvahāt tasmai no devāḥ pari datteha sarva iti //
BaudhDhS, 2, 11, 29.2 ye catvāra iti /
BaudhDhS, 2, 11, 31.2 yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau /
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 2, 13, 6.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi /
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 13, 12.3 sadopavāsī bhavati yo na bhuṅkte kadācana //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 15, 5.1 kāṣāyavāsā yān kurute japahomapratigrahān /
BaudhDhS, 2, 15, 5.2 na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ //
BaudhDhS, 2, 15, 6.1 yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate /
BaudhDhS, 2, 15, 6.1 yac ca dattam anaṅguṣṭhaṃ yac caiva pratigṛhyate /
BaudhDhS, 2, 15, 6.2 ācāmati ca yas tiṣṭhan na sa tena samṛdhyata iti //
BaudhDhS, 2, 17, 14.3 oṃ suvaḥ sāvitrīṃ praviśāmi dhiyo yo naḥ pracodayād iti /
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 17, 26.2  te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
BaudhDhS, 2, 17, 30.2 abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ /
BaudhDhS, 2, 17, 33.1 yad asya pāre rajasa iti śikyaṃ gṛhṇāti //
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 18, 23.3 athaitasyaivānto nāsti yad brahma /
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 18.1 kṛṣṇājinādīnām upakᄆptānāṃ yasminn arthe yena yena yatprayojanaṃ tena tena tat kuryāt //
BaudhDhS, 3, 1, 26.2 śrūyate dvividhaṃ śaucaṃ yacchiṣṭaiḥ paryupāsitam /
BaudhDhS, 3, 2, 8.2 pṛthivī cāntarikṣaṃ ca dyaur nakṣatrāṇi diśaḥ /
BaudhDhS, 3, 3, 16.1 yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca //
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 6, 5.4 sarvaṃ punīta me pāpaṃ yan mayā duṣkṛtaṃ kṛtam /
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
BaudhDhS, 3, 6, 6.5 ye devāḥ puraḥsado 'gninetrā rakṣohaṇa iti pañcabhiḥ paryāyaiḥ /
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
BaudhDhS, 3, 7, 3.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
BaudhDhS, 3, 7, 10.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 10.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 7, 12.1 siṃhe vyāghra uta pṛdākāv iti catasraḥ sruvāhutīḥ /
BaudhDhS, 3, 7, 13.1 yan mayā manasā vācā kṛtam enaḥ kadācana /
BaudhDhS, 3, 7, 16.2 yad devā devaheḍanam /
BaudhDhS, 3, 7, 16.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 8, 8.1 agnaye tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 8, 29.1 yaṃ kāmaṃ kāmayate tam etenāpnoti //
BaudhDhS, 3, 8, 31.1 nakṣatrāṇāṃ dyutiṃ sūryācandramasor eva sāyujyaṃ salokatām āpnoti ya u cainad adhīte /
BaudhDhS, 3, 8, 31.2 ya u cainad adhīte //
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 9.1 pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
BaudhDhS, 4, 1, 16.1 nisṛṣṭāyāṃ hute vāpi yasyai bhartā mriyeta saḥ /
BaudhDhS, 4, 1, 17.1 trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati /
BaudhDhS, 4, 1, 18.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 1, 19.2 tulyam āhus tayor doṣam ayonau yaś ca siñcati //
BaudhDhS, 4, 1, 20.1 bhartuḥ pratiniveśena bhāryā skandayed ṛtum /
BaudhDhS, 4, 2, 6.2 vidhinā yena mucyante pātakebhyo 'pi sarvaśaḥ //
BaudhDhS, 4, 2, 12.1 yo 'pūta iva manyeta ātmānam upapātakaiḥ /
BaudhDhS, 4, 2, 16.2 caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni /
BaudhDhS, 4, 3, 6.6 yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.7 yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.8 yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 5, 1.2 karmabhir yair avāpnoti kṣipraṃ kāmān manogatān //
BaudhDhS, 4, 5, 15.1 yat ātmano 'pramattasya dvādaśāham abhojanam /
BaudhDhS, 4, 5, 32.1 yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ /
BaudhDhS, 4, 6, 5.1 yo 'śnīyād yāvakaṃ pakvaṃ gomūtre saśakṛdrase /
BaudhDhS, 4, 6, 6.1 prasūto yaś ca śūdrāyāṃ yenāgamyā ca laṅghitā /
BaudhDhS, 4, 6, 6.1 prasūto yaś ca śūdrāyāṃ yenāgamyā ca laṅghitā /
BaudhDhS, 4, 6, 9.2 bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 10.2 kāmāṃs tāṃs tān avāpnoti ye ye kāmā hṛdi sthitāḥ //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //
BaudhDhS, 4, 6, 11.1 ye ye kāmā hṛdi sthitā iti //
BaudhDhS, 4, 7, 1.2 yo vipras tasya sidhyanti vinā yantrair api kriyāḥ //
BaudhDhS, 4, 7, 2.1 brāhmaṇā ṛjavas tasmād yad yad icchanti cetasā /
BaudhDhS, 4, 7, 2.1 brāhmaṇā ṛjavas tasmād yad yad icchanti cetasā /
BaudhDhS, 4, 7, 4.2 tad ārabheta yenarddhiṃ karmaṇā prāptum icchati //
BaudhDhS, 4, 7, 5.2 pāvamānyaś ca kūśmāṇḍyo vaiśvānarya ṛcaś ca yāḥ //
BaudhDhS, 4, 7, 8.1 vṛddhatve yauvane bālye yaḥ kṛtaḥ pāpasaṃcayaḥ /
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād vā yaḥ karoti kriyām imām /
BaudhDhS, 4, 8, 4.1 yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam /
BaudhDhS, 4, 8, 6.1 yo 'bdāyanartupakṣāhāñ juhoty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 9.1 sūnavo yasya śiṣyā vā juhvaty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 13.1 sarvapāpārṇamuktātmā kriyā ārabhate tu yāḥ /
BaudhDhS, 4, 8, 15.1 yān siṣādhayiṣur mantrān dvādaśāhāni tāñ japet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 3.1 tatra yaddhūyate sa huto yathaitad vivāhaḥ sīmantonnayanaṃ ceti //
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 1, 9.1 atha yacchūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ //
BaudhGS, 1, 1, 10.1 atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam //
BaudhGS, 1, 1, 12.1 atha yad ekāṣṭakāyām annaṃ kriyate so 'ṣṭakāhoma iti //
BaudhGS, 1, 1, 14.2 asmākam indra ubhayaṃ jujoṣati yat saumyasyāndhaso bubodhati iti //
BaudhGS, 1, 1, 15.1 yato 'numantrayate anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 2, 8.1 yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti //
BaudhGS, 1, 2, 12.1 yad dvitīyaṃ taccaturthaṃ sa caturvṛt //
BaudhGS, 1, 2, 36.1 tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi te ghorā tanūḥ /
BaudhGS, 1, 2, 36.2 tayā tam āviśa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti //
BaudhGS, 1, 2, 36.2 tayā tam āviśa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti //
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 2, 39.1 ya ātmanaḥ śreyāṃsam icchet tasmai śeṣaṃ dadyād iti //
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 3, 37.2 yo māyaṃ paribādhate śriyai puṣṭyai ca nityadā tasmai svāhā //
BaudhGS, 1, 3, 38.1  tiraścī nipadyase 'haṃ vidharaṇī iti /
BaudhGS, 1, 4, 5.1 cākravākaṃ saṃvananaṃ yan nadībhya udāhṛtam /
BaudhGS, 1, 4, 5.2 yadvittau devagandharvau tena saṃvaninau svaḥ //
BaudhGS, 1, 4, 29.2 dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti //
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 1, 5, 5.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu iti //
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 7, 40.1 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
BaudhGS, 1, 7, 41.2 asyai me putrakāmāyai garbhamādhehi yaḥ pumān iti //
BaudhGS, 1, 7, 44.1 athaināmupaiti tāṃ pūṣañ chivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti /
BaudhGS, 1, 7, 44.2  na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti //
BaudhGS, 1, 7, 44.2 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti //
BaudhGS, 1, 7, 48.1 yaccādau yaccartāviti śālikiḥ //
BaudhGS, 1, 7, 48.1 yaccādau yaccartāviti śālikiḥ //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 10, 12.1 yasyai nadyās tīre saṃśritā vasanti tasyai nāma gṛhṇāti //
BaudhGS, 2, 1, 10.2 yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
BaudhGS, 2, 1, 10.2 yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
BaudhGS, 2, 1, 10.2 yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
BaudhGS, 2, 1, 10.3 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tamiha dhātave kaḥ iti //
BaudhGS, 2, 1, 27.1 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 2, 5.1 svastaye vāyumupabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 4, 3.2 ye keśinaḥ /
BaudhGS, 2, 4, 13.2 yenāvapatsavitā kṣureṇa /
BaudhGS, 2, 5, 7.2 yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 26.2 yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ /
BaudhGS, 2, 5, 29.2 yaśchandasāmṛṣabho viśvarūpaś chandobhyo 'dhy amṛtāt saṃbabhūva /
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
BaudhGS, 2, 6, 17.1 yasminn agnāv upanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gṛhyāni karmāṇi kriyante //
BaudhGS, 2, 6, 26.1 yo 'syāpacitatamas tasmā ṛṣabhaṃ dadyād ity eke //
BaudhGS, 2, 6, 27.1 athāsyānugatasya prakṛtis tata āharaṇam //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ vā śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 2, 8, 2.1 sāyaṃ prātar yad aśanīyasya kriyetaupāsane pacave vā homaḥ //
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
BaudhGS, 2, 8, 38.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 39.1 ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 9, 3.1 vijñāyate yajño vā eṣa pañcamo yad atithiḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 8.1 etebhyo yasya pañcabhyo yajña eko 'pi hīyate /
BaudhGS, 2, 9, 11.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
BaudhGS, 2, 9, 12.1 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BaudhGS, 2, 9, 19.1 yās tatrauṣadhayaḥ santi tā deyāḥ //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 28.1 yan me mātā pralulobha caraty ananuvratā /
BaudhGS, 2, 11, 29.1 yad vaḥ kravyād aṅgamadahaṃ lokānanayan praṇayan jātavedāḥ /
BaudhGS, 2, 11, 33.2 iyam eva sā prathamā vyaucchat iti pañcadaśa /
BaudhGS, 2, 11, 33.3 īyuṣ ṭe ye pūrvatarām apaśyan ityekām /
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 2, 11, 55.1 yad vā bhavaty āmair vā mūlaphalaiḥ pradānamātram //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 3, 22.1 yāś cānyā evaṃyuktāḥ striyo 'śaktāḥ parākrame //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 5, 5.1 yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
BaudhGS, 3, 5, 13.1 akṣispande 'ṅgacale ca yad bhayaṃ yad vāśite yad u ced durukte /
BaudhGS, 3, 5, 13.1 akṣispande 'ṅgacale ca yad bhayaṃ yad vāśite yad u ced durukte /
BaudhGS, 3, 5, 13.1 akṣispande 'ṅgacale ca yad bhayaṃ yad vāśite yad u ced durukte /
BaudhGS, 3, 5, 14.1 duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane /
BaudhGS, 3, 5, 14.1 duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane /
BaudhGS, 3, 5, 18.3 udyāne yatparāyaṇe /
BaudhGS, 3, 5, 18.5 yo gopāyati taṃ huve iti //
BaudhGS, 3, 7, 14.1 yo brahma brahmaṇa ujjabhāra prāṇeśvaraḥ kṛttivāsāḥ pinākī /
BaudhGS, 3, 7, 15.1 vibhrājamānaḥ sarirasya madhyād rocamāno gharmarucir ya āgāt /
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
BaudhGS, 3, 7, 20.2 yam apyeti bhuvanaṃ sāmparāye sa no havir ghṛtam ihāyuṣe 'ttu devaḥ svāhā //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 13, 8.1 yac ca kiṃcit sagotrāṇāṃ sarveṣāṃ ca saśāntikam /
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 4, 2, 11.3 anuhūtaṃ parihūtaṃ śakune yad aśākunaṃ mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham iti //
BaudhGS, 4, 2, 12.2  oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 4, 2, 12.2 yā oṣadhayo vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 4, 2, 12.2 yā oṣadhayo yā vanaspatayo nadyo yāni dhanvāni ye vanā /
BaudhGS, 4, 2, 12.2 yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 4, 2, 12.2 yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 4, 2, 15.2 ye devā yāśca devīr yeṣu vṛkṣeṣv āsate /
BaudhGS, 4, 2, 15.2 ye devā yāśca devīr yeṣu vṛkṣeṣv āsate /
BaudhGS, 4, 2, 15.2 ye devā yāśca devīr yeṣu vṛkṣeṣv āsate /
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 9.3 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema iti //
BaudhGS, 4, 4, 10.3 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 3, 29.2 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 4, 18.1 tasyottarāṃ dhuram abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma iti //
BaudhŚS, 1, 4, 18.1 tasyottarāṃ dhuram abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 18.0 idam u naḥ saheti ye 'tiśiṣṭā bhavanti //
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe vā //
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 14, 6.0 yaddevatyo vā bhavati //
BaudhŚS, 1, 14, 9.0 upariṣṭād abhyajyādhastād upānakti yas ta ātmā paśuṣu praviṣṭas tam aṅkṣveti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 1, 14.0 ahīne 'hargaṇe vā yathākāmo yatkāmo vā yajate //
BaudhŚS, 2, 2, 33.0 ādita eva purodakaṃ devayajanaṃ yasmād anyat purastāt samantikaṃ devayajanaṃ na vindeyuḥ //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 74.0 anyatrāsman niviśatām sahasrākṣo amartyo yo no dveṣṭi sa riṣyatu yam u dviṣmas tam u jahi iti //
BaudhŚS, 2, 5, 74.0 anyatrāsman niviśatām sahasrākṣo amartyo yo no dveṣṭi sa riṣyatu yam u dviṣmas tam u jahi iti //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 5, 76.0 tāṃ diśam etā apa utsiñcati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 2, 6, 24.1 atha muñjakulāyam āharati te agna ojasvinī tanūr oṣadhīṣu praviṣṭā /
BaudhŚS, 2, 6, 29.0 yo aśvatthaḥ śamīgarbha āruroha tve sacā //
BaudhŚS, 2, 6, 31.2 yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam /
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 12.0 yaḥ prathamaḥ śakalaḥ parāpatati taṃ prajñātaṃ nidadhāti //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 4, 1, 21.0 yat paraṃ bhavati tasya caturaṅgulaṃ caṣālāya pracchedayati //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 3, 5.0 atha yat prokṣaṇīnām ucchiṣyate tad dakṣiṇata uttaravedyai ninayati //
BaudhŚS, 4, 3, 6.0 yad eva tatra krūraṃ tat tena śamayatīti brāhmaṇam //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BaudhŚS, 4, 5, 3.0 yaddevatyo vā bhavati //
BaudhŚS, 4, 5, 19.0 yaddevatyo vā bhavati //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 42.0 aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 52.0 etān eva punaḥ saṃmṛśati yā te prāṇāñchug jagāma yā cakṣur yā śrotram yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ tat ta etena śundhatām iti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 6, 64.0 sthavimad ubhayato lohitenāṅktvemāṃ diśaṃ nirasyati rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmīti //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 7, 20.2 yac cābhidudrohānṛtam yac ca śepe abhīruṇam /
BaudhŚS, 4, 7, 20.2 yac cābhidudrohānṛtam yac ca śepe abhīruṇam /
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 7, 22.0 tāṃ diśam nirukṣati yasyām asya diśi dveṣyo bhavati durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 11, 1.0 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 11, 1.0 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 4, 11, 10.1 dvitīyaṃ juhoti yāny apāmityāny apratīttāny asmi yamasya balinā carāmi /
BaudhŚS, 4, 11, 12.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema svāheti //
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 10, 23, 26.0 svayaṃcitiṃ japati yās te agne samidho yāni dhāmeti //
BaudhŚS, 10, 23, 26.0 svayaṃcitiṃ japati yās te agne samidho yāni dhāmeti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 6, 15.0 amūr upa sūrye yābhir vā sūryaḥ saha tā no hinvantv adhvaram ity etayā sauryā gāyatryā vasatīvarīr gṛhṇīyāt //
BaudhŚS, 16, 6, 15.0 amūr yā upa sūrye yābhir vā sūryaḥ saha tā no hinvantv adhvaram ity etayā sauryā gāyatryā vasatīvarīr gṛhṇīyāt //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 9, 7.0 eṣa vāva svargyaḥ panthā yad vaṣaṭkārapatha iti //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 14.0 teṣāṃ ya eva prāyaṇīyo 'tirātraḥ sa udayanīyaḥ //
BaudhŚS, 16, 11, 5.0 atha ye 'naindrāgnān pratipadyante yathā śreyase 'nāhṛtya pāpīyasa āharanti tādṛk tat //
BaudhŚS, 16, 23, 8.0 teṣāṃ ya eva prāyaṇīyo 'tirātraḥ sa udayanīyaḥ //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 29, 11.0 tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati //
BaudhŚS, 18, 1, 5.0 eṣa ha vai parisrajī yaḥ khalatiḥ parikeśyaḥ //
BaudhŚS, 18, 1, 6.0 atha haiṣa mirmiro yaḥ śuklo viklidhas tilakavān piṅgākṣaḥ //
BaudhŚS, 18, 1, 7.0 atha haiṣa triśukro yas trivedaḥ //
BaudhŚS, 18, 5, 4.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati iti //
BaudhŚS, 18, 6, 4.0 yat kiṃca rājasūyam anuttaravedīkaṃ tat sarvaṃ bhavatīti //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta pṛdākāv iti catasraḥ sruvāhutīḥ //
BaudhŚS, 18, 9, 30.1 tasya yan na sahate tad apsu praveśayati //
BaudhŚS, 18, 10, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātaudumbare droṇe catuṣṭayīr apaḥ samavanīya caturo grahān gṛhṇāty apāṃ yo dravaṇe rasas tam aham asmā āmuṣyāyaṇāya tejase brahmavarcasāya gṛhṇāmīti parṇamayena //
BaudhŚS, 18, 10, 2.0 apāṃ ya ūrmau rasas tam aham asmā āmuṣyāyaṇāyaujase vīryāya gṛhṇāmīti naiyagrodhena //
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 10, 7.0 apāṃ ya ūrmau rasas tenāham imam āmuṣyāyaṇam ojase vīryāyābhiṣiñcāmīti naiyagrodhena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
BaudhŚS, 18, 10, 13.0 atha rathasya pakṣasī saṃmṛśaty aṅkau nyaṅkāv abhito rathaṃ yāv iti //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 11, 29.0 yaḥ kāmayeta bahor bhūyān syām iti sa etena yajñakratunā yajeta //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //
BaudhŚS, 18, 12, 23.0 eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate //
BaudhŚS, 18, 12, 25.0 eṣa ha vā udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān vā gāndhārān vā sauvīrān vā karaskarān vā kaliṅgān vā gacchati //
BaudhŚS, 18, 13, 21.0 yān eva bhagava strī saty adhyagamam iti hovāca //
BaudhŚS, 18, 14, 5.0 dvitā yo vṛtrahantama ity āśvinasya //
BaudhŚS, 18, 14, 19.0 yo vā jyeṣṭhabandhur apabhūtaḥ syāt sa etena yajñakratunā yajeta //
BaudhŚS, 18, 15, 21.0 yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam //
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
BaudhŚS, 18, 16, 6.2 yasmint sūryā arpitāḥ sapta sākam tasmin rājānam adhiviśrayemam iti //
BaudhŚS, 18, 17, 1.1  divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ /
BaudhŚS, 18, 17, 1.1 yā divyā āpaḥ payasā saṃbabhūvur antarikṣa uta pārthivīr yāḥ /
BaudhŚS, 18, 17, 1.1 yā divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 9.0 yad ajinaṃ dhārayed brahmavarcavṛd vāso dhārayet kṣatraṃ vardhayet //
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 5, 1.2  tiraścī nipadyase 'haṃ vidharaṇī iti /
BhārGS, 1, 5, 1.4 yānūcī nipadyase'haṃ saṃrādhanī iti /
BhārGS, 1, 5, 2.2  akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 5, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 5, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 1, 6, 3.2  bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 9, 2.0 tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti //
BhārGS, 1, 10, 1.0 tato bhikṣate yāṃ manyata iyaṃ mā na pratyākhyāsyatīti //
BhārGS, 1, 11, 8.0 sa yo 'laṃ saṃlakṣaṇāya syāt sa tām āvaheta yasyāṃ praśastā jāyeran //
BhārGS, 1, 11, 8.0 sa yo 'laṃ saṃlakṣaṇāya syāt sa tām āvaheta yasyāṃ praśastā jāyeran //
BhārGS, 1, 11, 19.2 yasyāṃ mano 'nuramate cakṣuśca pratipadyate /
BhārGS, 1, 12, 28.0 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt //
BhārGS, 1, 13, 2.2  akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 13, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 13, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 13, 6.3  tiraścī yānūcī saṃrādhanyai prasādhanyai sadasaspatiṃ yukto vaha jātaveda iti //
BhārGS, 1, 13, 6.3 yā tiraścī yānūcī saṃrādhanyai prasādhanyai sadasaspatiṃ yukto vaha jātaveda iti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 7.7 tāṃ naḥ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
BhārGS, 1, 15, 7.8  na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham //
BhārGS, 1, 15, 7.8 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham //
BhārGS, 1, 17, 4.6 cākravākaṃ saṃvananaṃ yan nadībhya udāhṛtam /
BhārGS, 1, 18, 3.2 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BhārGS, 1, 19, 7.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ /
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 1, 19, 9.5 yāsyai ninditā tanūs tām ito nāśayāmasi svāheti //
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 20, 8.0 yaccādau yaccartāvityālekhanaḥ //
BhārGS, 1, 20, 8.0 yaccādau yaccartāvityālekhanaḥ //
BhārGS, 1, 21, 3.2 bhūrbhuvaḥ suvo rākām ahaṃ yāste rāke /
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 23, 8.11  svapantaṃ bodhayati yasyai vijātāyāṃ manaḥ /
BhārGS, 1, 23, 8.11 yā svapantaṃ bodhayati yasyai vijātāyāṃ manaḥ /
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 1, 27, 1.4 yeṣāṃ pravasann adhyeti yeṣu saumanaso bahuḥ /
BhārGS, 1, 27, 1.4 yeṣāṃ pravasann adhyeti yeṣu saumanaso bahuḥ /
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi vā yadyadannaṃ kriyate tasya tasya //
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi vā yadyadannaṃ kriyate tasya tasya //
BhārGS, 2, 2, 2.0 yad anyad dhānāprāśanāt pariṣecanād iti sarvaṃ tat kriyate //
BhārGS, 2, 2, 4.4 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu /
BhārGS, 2, 2, 4.6 yāṃ devāḥ pratinandanti rātriṃ dhenumivāyatīm /
BhārGS, 2, 2, 4.7 saṃvatsarasya patnī sā no astu sumaṅgalī svāhā /
BhārGS, 2, 4, 3.3 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 7, 5.5 amī ye ke sarasyakā avadhāvati tṛtīyasyāmito divi /
BhārGS, 2, 9, 9.0 athāparāṇi ākhyātā devasenā yāś cānākhyātāś ca tā upaspṛśata tābhyaḥ svāheti daśaiva //
BhārGS, 2, 9, 9.0 athāparāṇi yā ākhyātā devasenā yāś cānākhyātāś ca tā upaspṛśata tābhyaḥ svāheti daśaiva //
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 4.2 yāḥ prācīḥ sambhavanty āpa uttarataś ca yāḥ /
BhārGS, 2, 11, 4.2 yāḥ prācīḥ sambhavanty āpa uttarataś ca yāḥ /
BhārGS, 2, 11, 4.8 yad vaḥ kravyād aṅgam adahal lokān ayaṃ praṇayañjātavedāḥ /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 15, 2.1 upariṣṭān māghyāḥ prāk phālgunyā yo bahulas tasyāṣṭamī jyeṣṭhayā sampadyate //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 20, 2.1 sārvasurabhiṇā pralepsyamānaḥ prokṣati namaḥ śākajañjabhābhyāṃ namas tābhyo devatābhyo abhigrāhiṇīr iti //
BhārGS, 2, 20, 3.2 yad varco apsarāsu ca gandharveṣu ca yad yaśaḥ /
BhārGS, 2, 20, 3.2 yad varco apsarāsu ca gandharveṣu ca yad yaśaḥ /
BhārGS, 2, 20, 3.3 divyo yo mānuṣo gandhaś ca sa māviśatād iheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 21, 4.3 rājño gardabhasugrīvo yasya kasya kapitthaka iti maṇidhāraṇe gāthā bhavati //
BhārGS, 2, 21, 6.8 saṃrājaṃ ca svarājaṃ cābhiṣṭīryā ca no gṛhe /
BhārGS, 2, 21, 6.9 lakṣmī rāṣṭrasya mukhe tayā mā saṃsṛjāmasi svāheti //
BhārGS, 2, 22, 3.4 yām āharaj jamadagniḥ śraddhāyai kāmāyānyai /
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
BhārGS, 2, 22, 5.2 yan me varcaḥ parāpatitam ātmānaṃ paripaśyataḥ /
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
BhārGS, 2, 26, 3.3 tat satyaṃ yad ahaṃ vadāmy adharo mad asau vadāt svāheti //
BhārGS, 2, 26, 4.1 yena saṃvadate tam abhimantrayate /
BhārGS, 2, 26, 4.4 tat satyaṃ yad ahaṃ vadāmy adharo mat padyasvāsāv iti //
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
BhārGS, 2, 27, 4.2 yasmin bhūtaṃ ca bhavyaṃ ca viśve devāḥ samāhitāḥ /
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 30, 7.2 ye pakṣiṇaḥ prathayanti bibhyato nirṛtaiḥ saha /
BhārGS, 2, 31, 5.3 anubhūtaṃ paribhūtaṃ śakunair yad aśākunam /
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 1, 12.2  te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3  te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4  te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
BhārGS, 3, 13, 11.0 yad ejati jagati yac ca ceṣṭati nāmno bhāgo yan nāmne svāheti saṃvadānyām //
BhārGS, 3, 13, 11.0 yad ejati jagati yac ca ceṣṭati nāmno bhāgo yan nāmne svāheti saṃvadānyām //
BhārGS, 3, 13, 11.0 yad ejati jagati yac ca ceṣṭati nāmno bhāgo yan nāmne svāheti saṃvadānyām //
BhārGS, 3, 14, 13.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BhārGS, 3, 14, 15.2 yeṣāṃ na mātā pacate yeṣāṃ rātryāṃ samāgamam /
BhārGS, 3, 14, 15.2 yeṣāṃ na mātā pacate yeṣāṃ rātryāṃ samāgamam /
BhārGS, 3, 14, 19.1 yajño vā eṣa pañcamo yad atithiḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 9.1 etebhyo yasya pañcabhyo yajña eko'pi hīyate /
BhārGS, 3, 15, 12.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
BhārGS, 3, 15, 12.3 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 18, 2.0 yāni smaryante tāni vakṣyāmaḥ //
BhārGS, 3, 18, 5.0  evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 6.0 tatra ye puroḍāśāsta iha caravaḥ //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 5.0 yad ahaḥ pūrṇaś candramāḥ syāt tāṃ paurṇamāsīm upavaset //
BhārŚS, 1, 1, 7.0 yad ahar na dṛśyeta tām amāvāsyām //
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 2, 9.0 sā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 3, 4.1 yo vā adhvaryor gṛhān veda gṛhavān bhavati /
BhārŚS, 1, 3, 4.4 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
BhārŚS, 1, 3, 20.0 yad anyat pariṣavaṇād utsarjanād iti sarvaṃ tat karoti //
BhārŚS, 1, 4, 7.0 tatraiṣo 'tyantapradeśo yāni kāni ca śulbāni na samasyante pradakṣiṇaṃ tāny āveṣṭayet //
BhārŚS, 1, 4, 8.0 atha yāni samasyante prasavyaṃ teṣāṃ guṇam āveṣṭya pradakṣiṇam abhisamasyet //
BhārŚS, 1, 5, 1.1  jātā oṣadhayo devebhyas triyugaṃ purā /
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 8, 5.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
BhārŚS, 1, 8, 7.1 atraiva nāmādeśam avācīnapāṇir dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tata ye ca tvām anv ity etair mantraiḥ //
BhārŚS, 1, 9, 5.1 abhiparyāvṛtya yaḥ sthālyāṃ śeṣas tam avajighrati vīraṃ dhatta pitara iti //
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
BhārŚS, 1, 9, 11.2 dhattād asmāsu draviṇaṃ yac ca bhadraṃ pra ṇo brūtād bhāgadhān devatāsv iti //
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
BhārŚS, 1, 10, 6.1 ye samānāḥ samanasaḥ pitaro yamarājye /
BhārŚS, 1, 10, 7.1 ye sajātāḥ samanaso jīvā jīveṣu māmakāḥ /
BhārŚS, 1, 10, 14.1 yasmin praharet tam upatiṣṭhetety aparam //
BhārŚS, 1, 11, 11.1 uttareṇa gārhapatyaṃ kumbhīṃ dohanaṃ śākhāpavitram upaveṣam abhidhānīṃ nidāne yena cārthī bhavati //
BhārŚS, 1, 13, 8.1 amūṃ yasyāṃ devānāṃ manuṣyāṇāṃ payo hitam iti nāma gṛhṇāti //
BhārŚS, 1, 14, 9.4 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
BhārŚS, 1, 15, 16.1 tasmād yaḥ kaścana someneṣṭvā mahendraṃ yajeteti vijñāyate //
BhārŚS, 1, 16, 7.1 yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ //
BhārŚS, 1, 16, 7.1 yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ //
BhārŚS, 1, 22, 10.1  yajamānasya patnī sābhyudety āvahanty anyo vā //
BhārŚS, 1, 22, 12.2 triṣphalīkriyamāṇānāṃ yo nyaṅgo avaśiṣyate /
BhārŚS, 7, 1, 3.1 yat sthālyām ājyaṃ pariśiṣṭaṃ tac ca sruvaṃ cādhvaryur ādatte /
BhārŚS, 7, 1, 3.2 yat takṣaṇaśastraṃ tat takṣā //
BhārŚS, 7, 1, 4.0 yasyāṃ diśi yūpam eśiṣyanto bhavanti tāṃ diśaṃ yanti //
BhārŚS, 7, 1, 9.1 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛścet /
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
BhārŚS, 7, 1, 10.1 yo dakṣiṇāvṛn na taṃ vṛścet /
BhārŚS, 7, 1, 10.2 ya udaṅṅāvṛn na taṃ na ghūrṇam /
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vā vṛścati //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 3, 6.2 yo dvitīyasyām iti dvitīyaṃ harati /
BhārŚS, 7, 3, 6.3 yas tṛtīyasyām iti tṛtīyam //
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 3, 10.0 yaṃ dviṣyāt taṃ dhyāyet //
BhārŚS, 7, 3, 12.2 vātajūto yo abhirakṣatu tmanā prajāḥ piparti bahudhā virājatīti //
BhārŚS, 7, 4, 4.0 yat prokṣaṇīnām ucchiṣyeteti samānam //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
BhārŚS, 7, 5, 2.1 nābhyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetāmūrṇāstukāṃ petvasyāntarā śṛṅge śvetasyācchinnastukasya /
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 6, 7.0 tatra ya upabhṛto dharmā ye ca dhruvāyāḥ pṛṣadājyadhānyām api kriyeran //
BhārŚS, 7, 6, 7.0 tatra ya upabhṛto dharmā ye ca dhruvāyāḥ pṛṣadājyadhānyām api kriyeran //
BhārŚS, 7, 6, 8.0 ye sāṃnāyya ukhāyāḥ paśuśrapaṇyāṃ vapāśrapaṇyor hṛdayaśūle plakṣaśākhāyām iti kriyeran //
BhārŚS, 7, 7, 11.1 uparasaṃmitaṃ khātvā yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BhārŚS, 7, 9, 10.0  bahuparṇā bahuśākhā tayopākuryāt paśukāmasya //
BhārŚS, 7, 10, 9.0 ye 'rvācīnam ekādaśinyāḥ paśava ālabhyante tān uttarato yūpasya niyunakti dakṣiṇata ekādaśinān //
BhārŚS, 7, 11, 15.0 yāktā dhārā tayā paśuṃ samanakti //
BhārŚS, 7, 12, 16.0 yābhyāṃ barhirbhyāṃ paśum upākaroti tayor anyatarad āchyānārthaṃ nidhāya //
BhārŚS, 7, 13, 4.3 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
BhārŚS, 7, 14, 5.0  te prāṇāñchug jagāmeti grīvāsu ninayati //
BhārŚS, 7, 14, 6.0 yat te krūraṃ yadāsthitam iti samastaṃ paśum āpyāyayati //
BhārŚS, 7, 14, 6.0 yat te krūraṃ yadāsthitam iti samastaṃ paśum āpyāyayati //
BhārŚS, 7, 16, 13.2 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
BhārŚS, 7, 16, 13.3 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam /
BhārŚS, 7, 16, 13.3 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam /
BhārŚS, 7, 17, 1.1 paśupuroḍāśasya pātrāṇi prakṣālya prayunakti yāny auṣadhakāritāni bhavanti //
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 2.2 tad yad apāṃ śara āsīt tat samahanyata /
BĀU, 1, 2, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 5.3 sa yadyad evāsṛjata tattad attum adhriyata /
BĀU, 1, 2, 5.3 sa yadyad evāsṛjata tattad attum adhriyata /
BĀU, 1, 2, 5.5 sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda //
BĀU, 1, 2, 7.4 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda /
BĀU, 1, 2, 7.9 eṣa vā aśvamedho ya eṣa tapati /
BĀU, 1, 3, 2.3 yo vāci bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 2.4 yat kalyāṇaṃ vadati tad ātmane /
BĀU, 1, 3, 2.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati /
BĀU, 1, 3, 2.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati /
BĀU, 1, 3, 3.3 yaḥ prāṇe bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 3.4 yat kalyāṇaṃ jighrati tad ātmane /
BĀU, 1, 3, 3.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati /
BĀU, 1, 3, 3.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati /
BĀU, 1, 3, 4.3 yaś cakṣuṣi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 4.4 yat kalyāṇaṃ paśyati tad ātmane /
BĀU, 1, 3, 4.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati /
BĀU, 1, 3, 4.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati /
BĀU, 1, 3, 5.3 yaḥ śrotre bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 5.4 yat kalyāṇaṃ śṛṇoti tad ātmane /
BĀU, 1, 3, 5.7 sa yaḥ sa pāpmā /
BĀU, 1, 3, 5.8 yad evedam apratirūpaṃ śṛṇoti /
BĀU, 1, 3, 6.3 yo manasi bhogas taṃ devebhya āgāyat /
BĀU, 1, 3, 6.4 yat kalyāṇaṃ saṃkalpayati tad ātmane /
BĀU, 1, 3, 6.7 sa yaḥ sa pāpmā /
BĀU, 1, 3, 6.8 yad evedam apratirūpaṃ saṃkalpayati /
BĀU, 1, 3, 7.7 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
BĀU, 1, 3, 8.1 te hocuḥ kva nu so 'bhūd yo na ittham asakteti /
BĀU, 1, 3, 9.3 dūraṃ ha vā asmān mṛtyur bhavati ya evaṃ veda //
BĀU, 1, 3, 16.4 evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda //
BĀU, 1, 3, 17.2 yaddhi kiñcānnam adyate 'nenaiva tad adyate /
BĀU, 1, 3, 18.2 etāvad vā idaṃ sarvaṃ yad annam /
BĀU, 1, 3, 18.7 tasmād yad anenānnam atti tenaitās tṛpyanti /
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 19.4 tasmād yasmāt kasmāccāṅgāt prāṇa utkrāmati tad eva tacchuṣyati /
BĀU, 1, 3, 22.4 aśnute sāmnaḥ sāyujyaṃ salokatām ya evam etat sāma veda //
BĀU, 1, 3, 25.1 tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam /
BĀU, 1, 3, 25.6 atho yasya svaṃ bhavati /
BĀU, 1, 3, 25.7 bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda //
BĀU, 1, 3, 26.1 tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam /
BĀU, 1, 3, 26.3 bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda //
BĀU, 1, 3, 27.1 tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati /
BĀU, 1, 3, 28.11 atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet /
BĀU, 1, 3, 28.13 yaṃ kāmaṃ kāmayet tam /
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 3, 28.16 na haivālokyatāyā āśāsti ya evam etat sāma veda //
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 1.7 oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda //
BĀU, 1, 4, 1.7 oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda //
BĀU, 1, 4, 4.14 evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata //
BĀU, 1, 4, 5.3 sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 6.7 atha yat kiñcedam ārdraṃ tad retaso 'sṛjata /
BĀU, 1, 4, 6.13 atisṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda //
BĀU, 1, 4, 7.9 sa yo 'ta ekaikam upāste na sa veda /
BĀU, 1, 4, 7.13 tad etat padanīyam asya sarvasya yad ayam ātmā /
BĀU, 1, 4, 7.15 yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda //
BĀU, 1, 4, 8.1 tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā /
BĀU, 1, 4, 8.2 sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 1, 4, 10.5 tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat /
BĀU, 1, 4, 10.5 tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 1, 4, 11.7 saiṣā kṣatrasya yonir yad brahma /
BĀU, 1, 4, 11.9 ya u enaṃ hinasti svāṃ sa yonim ṛcchati /
BĀU, 1, 4, 12.3 yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti //
BĀU, 1, 4, 13.4 iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca //
BĀU, 1, 4, 14.3 tad etat kṣatrasya kṣatraṃ yad dharmaḥ /
BĀU, 1, 4, 14.7 yo vai sa dharmaḥ satyaṃ vai tat /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 4, 15.9 asmāddhyevātmano yadyat kāmayate tattat sṛjate //
BĀU, 1, 4, 15.9 asmāddhyevātmano yadyat kāmayate tattat sṛjate //
BĀU, 1, 4, 17.21 pāṅktam idaṃ sarvaṃ yad idaṃ kiñca /
BĀU, 1, 4, 17.22 tad idaṃ sarvam āpnoti ya evaṃ veda //
BĀU, 1, 5, 1.4 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 1.4 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 1.6 yo vai tām akṣitiṃ veda so 'nnam atti pratīkena /
BĀU, 1, 5, 2.3 idam evāsya tat sādhāraṇam annaṃ yad idam adyate /
BĀU, 1, 5, 2.4 sa ya etad upāste na sa pāpmano vyāvartate /
BĀU, 1, 5, 2.16 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti /
BĀU, 1, 5, 2.16 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.20 yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān /
BĀU, 1, 5, 2.25 yo vaitām akṣitiṃ vedeti /
BĀU, 1, 5, 3.5 yaḥ kaśca śabdo vāg eva sā /
BĀU, 1, 5, 8.2 yat kiñca vijñātaṃ vācas tad rūpam /
BĀU, 1, 5, 9.1 yat kiñca vijijñāsyaṃ manasas tad rūpam /
BĀU, 1, 5, 10.1 yat kiñcāvijñātaṃ prāṇasya tad rūpam /
BĀU, 1, 5, 12.9 nāsya sapatno bhavati ya evaṃ veda //
BĀU, 1, 5, 13.5 sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati /
BĀU, 1, 5, 13.6 atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati //
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 15.5 tad etan nabhyaṃ yad ayam ātmā /
BĀU, 1, 5, 17.4 yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 20.6 yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati /
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 21.20 tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda /
BĀU, 1, 5, 21.20 tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda /
BĀU, 1, 5, 21.21 ya u haivaṃvidā spardhate 'nuśuṣyati /
BĀU, 1, 5, 22.7 saiṣānastamitā devatā yad vāyuḥ //
BĀU, 1, 5, 23.4 yad vā ete 'murhy adhriyanta tad evāpy adya kurvanti /
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.4 sa ya etam evam upāste 'harahar sutaḥ prasuto bhavati /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.4 sa ya etam evam upāste tejasvī ha bhavati /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.4 sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī //
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.4 sa ya etam evam upāste viṣāsahir ha bhavati /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.4 sa ya etam evam upāste rociṣṇur ha bhavati /
BĀU, 2, 1, 9.6 atho yaiḥ saṃnigacchati /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.4 sa ya etam evam upāste dvitīyavān ha bhavati /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.4 sa ya etam evam upāsta ātmanvī ha bhavati /
BĀU, 2, 1, 16.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 1, 17.1 sa hovācājātaśatruḥ yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijñānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 1.2 ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 2, 2, 2.2 tad imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 2, 2, 2.3 atha akṣann āpas tābhiḥ parjanyaḥ /
BĀU, 2, 2, 2.4  kanīnakā tayādityaḥ /
BĀU, 2, 2, 2.5 yat kṛṣṇaṃ tenāgniḥ /
BĀU, 2, 2, 2.6 yacchuklaṃ tenendraḥ /
BĀU, 2, 2, 2.9 nāsyānnaṃ kṣīyate ya evaṃ veda //
BĀU, 2, 2, 4.9 attir ha vai nāmaitad yad atrir iti /
BĀU, 2, 2, 4.11 sarvam asyānnaṃ bhavati ya evaṃ veda //
BĀU, 2, 3, 1.4 sthitaṃ ca yacca /
BĀU, 2, 3, 2.1 tad etan mūrtaṃ yad anyad vāyoś cāntarikṣācca /
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 2, 3, 3.4 etad yat /
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 4.2 idam eva mūrtaṃ yad anyat prāṇācca yaś cāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 4.6 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ /
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 5.3 etad yat /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 3.2 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 2, 4, 6.1 brahma taṃ parādād yo 'nyatrātmano brahma veda /
BĀU, 2, 4, 6.2 kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda /
BĀU, 2, 4, 6.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 2, 4, 6.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 2, 4, 6.5 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 2, 4, 6.6 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 2, 4, 6.7 idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 4, 14.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 1.3 yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 2.3 yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 4.3 yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 5.3 yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 6.3 yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 7.3 yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 8.3 yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 10.3 yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 12.3 yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 13.3 yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 14.3 yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
BĀU, 2, 5, 17.4 sa vāṃ madhu pravocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti //
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti /
BĀU, 3, 1, 3.4 tad yeyaṃ vāk so 'yam agniḥ sa hotā sā muktiḥ sātimuktiḥ //
BĀU, 3, 1, 4.4 tad yad idaṃ cakṣuḥ so 'sāv ādityaḥ so 'dhvaryuḥ sā muktiḥ sātimuktiḥ //
BĀU, 3, 1, 5.4 tad yo 'yaṃ prāṇaḥ sa vāyuḥ sa udgātā /
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
BĀU, 3, 1, 7.6 yat kiṃcedaṃ prāṇabhṛd iti //
BĀU, 3, 1, 8.4  hutā ujjvalanti yā hutā atinedanti yā hutā adhiśerate /
BĀU, 3, 1, 8.4 yā hutā ujjvalanti hutā atinedanti yā hutā adhiśerate /
BĀU, 3, 1, 8.4 yā hutā ujjvalanti yā hutā atinedanti hutā adhiśerate /
BĀU, 3, 1, 8.6  hutā ujjvalanti devalokam eva tābhir jayati /
BĀU, 3, 1, 8.8  hutā atinedante pitṛlokam eva tābhir jayati /
BĀU, 3, 1, 8.10  hutā adhiśerate manuṣyalokam eva tābhir jayati /
BĀU, 3, 1, 10.5 katamās tā adhyātmam iti /
BĀU, 3, 2, 1.4 ye te 'ṣṭau grahā aṣṭāv atigrahāḥ katame ta iti //
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 2, 13.5 tau ha yad ūcatuḥ karma haiva tad ūcatuḥ /
BĀU, 3, 2, 13.6 atha ha yat praśaśaṃsatuḥ karma haiva tat praśaśaṃsatuḥ /
BĀU, 3, 3, 2.12 apa punarmṛtyuṃ jayati ya evaṃ veda /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 1.4 yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.5 yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.6 yo vyānena vyaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.7 ya udānenodaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.5 yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyum atyeti /
BĀU, 3, 5, 1.7  hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā /
BĀU, 3, 5, 1.7 yā hy eva putraiṣaṇā sā vittaiṣaṇā vittaiṣaṇā sā lokaiṣaṇā /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 7, 1.6 so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 9.4 etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
BĀU, 3, 8, 9.4 etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 10.2 yo vā etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
BĀU, 3, 8, 10.3 atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ //
BĀU, 3, 9, 8.7 yo 'yaṃ pavata iti //
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 10.3 ya evāyaṃ śārīraḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.3 ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.3 ya evāsāv āditye puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.3 ya evāyam śrautaḥ prātiśrutkaḥ puruṣaḥ sa eṣa /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.3 ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.3 ya evāyam ādarśe puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.3 ya evāyaṃ apsu puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.3 ya evāyaṃ putramayaḥ puruṣaḥ sa eṣaḥ /
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 26.18 sa yas tān puruṣān niruhya pratyuhyātyakrāmat taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi /
BĀU, 3, 9, 27.1 atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti /
BĀU, 4, 1, 2.1 yat te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 3.16 api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.1 yad eva te kaścid abravīt tacchṛṇavāmeti /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 2, 2.1 indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 3.2 tayor eṣa saṃstāvo ya eṣo 'ntar hṛdaya ākāśaḥ /
BĀU, 4, 2, 3.3 athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ /
BĀU, 4, 2, 3.4 athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva /
BĀU, 4, 2, 3.5 athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 14.3 durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate /
BĀU, 4, 3, 14.5 yāni hy eva jāgrat paśyati tāni supta iti /
BĀU, 4, 3, 15.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
BĀU, 4, 3, 16.2 sa yat tatra kiṃcit paśyaty ananvāgatas tena bhavati /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
BĀU, 4, 3, 33.1 sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ /
BĀU, 4, 3, 33.2 atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.6 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 3, 33.8 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 4, 3, 33.10 yaś ca śrotriyo 'vṛjino 'kāmahataḥ /
BĀU, 4, 4, 5.2 tad yad etad idaṃmayo 'domaya iti /
BĀU, 4, 4, 5.10 yatkratur bhavati tat karma kurute /
BĀU, 4, 4, 5.11 yat karma kurute tad abhisaṃpadyate //
BĀU, 4, 4, 6.3 prāpyāntaṃ karmaṇas tasya yat kiñceha karoty ayam /
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 7.2 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
BĀU, 4, 4, 10.1 andhaṃ tamaḥ praviśanti ye 'vidyām upāsate /
BĀU, 4, 4, 10.2 tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ //
BĀU, 4, 4, 13.1 yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ /
BĀU, 4, 4, 14.2 ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti //
BĀU, 4, 4, 17.1 yasmin pañca pañcajanā ākāśaś ca pratiṣṭhitaḥ /
BĀU, 4, 4, 18.1 prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ /
BĀU, 4, 4, 19.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati /
BĀU, 4, 4, 21.1 sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu /
BĀU, 4, 4, 21.2 ya eṣo 'ntar hṛdaya ākāśas tasmiñchete /
BĀU, 4, 4, 23.2 vindate vasu ya evaṃ veda //
BĀU, 4, 4, 24.3 abhayaṃ hi vai brahma bhavati ya evaṃ veda //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 4.3 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 4, 5, 7.1 brahma taṃ parādād yo 'nyatrātmano vedān veda /
BĀU, 4, 5, 7.2 kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda /
BĀU, 4, 5, 7.3 lokās taṃ parādur yo 'nyatrātmano lokān veda /
BĀU, 4, 5, 7.4 devās taṃ parādur yo 'nyatrātmano devān veda /
BĀU, 4, 5, 7.5 vedās taṃ parādur yo 'nyatrātmano vedān veda /
BĀU, 4, 5, 7.6 bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda /
BĀU, 4, 5, 7.7 sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda /
BĀU, 4, 5, 7.8 idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā //
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 15.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 5, 1, 1.8 vedainena yad veditavyam //
BĀU, 5, 3, 1.1 eṣa prajāpatiryaddhṛdayam /
BĀU, 5, 3, 1.6 abhiharantyasmai svāścānye ca ya evaṃ veda /
BĀU, 5, 3, 1.8 dadatyasmai svāścānye ca ya evaṃ veda /
BĀU, 5, 3, 1.10 eti svargaṃ lokaṃ ya evaṃ veda //
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 5, 2.1 tad yat tat satyam asau sa ādityaḥ /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 3.1 ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ /
BĀU, 5, 5, 3.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 5, 5, 4.1 yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ /
BĀU, 5, 5, 4.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 5, 6, 1.3 sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiṃca //
BĀU, 5, 7, 1.3 vidyaty enaṃ pāpmano ya evaṃ veda vidyud brahmeti /
BĀU, 5, 9, 1.1 ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe /
BĀU, 5, 9, 1.2 yenedam annaṃ pacyate /
BĀU, 5, 9, 1.3 yad idam adyate /
BĀU, 5, 9, 1.5 yam etat karṇāvapidhāya śṛṇoti /
BĀU, 5, 11, 1.1 etad vai paramaṃ tapo yad vyāhitas tapyate /
BĀU, 5, 11, 1.2 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.3 etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti /
BĀU, 5, 11, 1.4 paramaṃ haiva lokaṃ jayati ya evaṃ veda /
BĀU, 5, 11, 1.5 etad vai paramaṃ tapo yaṃ pretam agnāv abhyādadhati /
BĀU, 5, 11, 1.6 paramaṃ haiva lokaṃ jayati ya evaṃ veda //
BĀU, 5, 12, 1.19 sarvāṇi bhūtāni ramante ya evaṃ veda //
BĀU, 5, 13, 1.5 ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 2.5 yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 3.5 sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 13, 4.6 kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda //
BĀU, 5, 14, 1.4 sa yāvad eṣu triṣu lokeṣu tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 2.4 sa yāvatīyaṃ trayī vidyā tāvaddha jayati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 3.4 sa yāvad idaṃ prāṇi tāvaddha jayati yo 'syā etad evaṃ padaṃ veda /
BĀU, 5, 14, 3.5 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 3.6 yad vai caturthaṃ tat turīyam /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 4.6 ya evaṃ brūyād aham adarśam iti /
BĀU, 5, 14, 4.17 sa yām evāmūṃ sāvitrīm anvāhaiṣaiva sā /
BĀU, 5, 14, 4.18 sa yasmā anvāha tasya prāṇāṃs trāyate //
BĀU, 5, 14, 6.1 sa ya imāṃstrīṃllokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt /
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.4 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 7.7 yaṃ dviṣyād asāv asmai kāmo mā samṛddhīti vā /
BĀU, 5, 14, 7.8 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate /
BĀU, 5, 14, 8.1 etaddha vai tajjanako vaideho buḍilam āśvatarāśvim uvāca yan nu ho tad gāyatrīvid abrūthāḥ /
BĀU, 5, 15, 1.4 yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāvasau puruṣaḥ so 'ham asmi /
BĀU, 5, 15, 1.4 yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāvasau puruṣaḥ so 'ham asmi /
BĀU, 6, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati /
BĀU, 6, 1, 1.3 jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 1.3 jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 2.1 yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati /
BĀU, 6, 1, 2.3 vasiṣṭhaḥ svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 2.3 vasiṣṭhaḥ svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 3.1 yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge /
BĀU, 6, 1, 3.4 pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ veda //
BĀU, 6, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate /
BĀU, 6, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate /
BĀU, 6, 1, 4.4 saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //
BĀU, 6, 1, 4.4 saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
BĀU, 6, 1, 6.1 yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ /
BĀU, 6, 1, 6.3 prajāyate ha prajayā paśubhiḥ ya evaṃ veda //
BĀU, 6, 1, 7.3 taddhovāca yasmin va utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti //
BĀU, 6, 1, 14.7 yad idaṃ kiṃcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam /
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā /
BĀU, 6, 2, 2.12 tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 5.2 yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti //
BĀU, 6, 2, 13.5 yad antaḥ karoti te 'ṅgārāḥ /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 2, 15.4 āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti /
BĀU, 6, 2, 16.1 atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti /
BĀU, 6, 2, 16.4 apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti /
BĀU, 6, 2, 16.16 atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam //
BĀU, 6, 2, 16.16 atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam //
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 1.4  tiraścī nipadyase 'haṃ vidharaṇī iti /
BĀU, 6, 3, 6.10 dhiyo yo naḥ pracodayāt /
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
BĀU, 6, 4, 3.4 ya evaṃ vidvān adhopahāsaṃ caraty āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte /
BĀU, 6, 4, 3.5 atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate //
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
BĀU, 6, 4, 6.2 śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ /
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 11.1 atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 12.10 sa vā eṣa nirindriyo visukṛto 'smāllokāt praiti yam evaṃvid brāhmaṇaḥ śapati /
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 22.1 hiraṇmayī araṇī yābhyāṃ nirmanthatām aśvinau /
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad vā nyūnam ihākaram /
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad vā nyūnam ihākaram /
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
BĀU, 6, 4, 27.2 yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ /
BĀU, 6, 4, 27.3 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti //
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 1, 1, 3.1 sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ //
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.2 yaddhi kiṃcānujānāty om ity eva tad āha /
ChU, 1, 1, 8.3 eṣa eva samṛddhir yad anujñā /
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 10.2 yaś caitad evaṃ veda yaś ca na veda /
ChU, 1, 1, 10.2 yaś caitad evaṃ veda yaś ca na veda /
ChU, 1, 1, 10.4 yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati //
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 2, 8.1 evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati /
ChU, 1, 2, 9.3 tena yad aśnāti yat pibati tenetarān prāṇān avati /
ChU, 1, 2, 9.3 tena yad aśnāti yat pibati tenetarān prāṇān avati /
ChU, 1, 2, 10.2 etam u evāṅgirasaṃ manyante 'ṅgānāṃ yad rasaḥ //
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.2 ya evāsau tapati tam udgītham upāsīta /
ChU, 1, 3, 1.5 apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda //
ChU, 1, 3, 3.4 atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ /
ChU, 1, 3, 3.5 yo vyānaḥ sā vāk /
ChU, 1, 3, 4.1  vāk sark /
ChU, 1, 3, 4.3 yark tat sāma /
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 1, 3, 7.10 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
ChU, 1, 3, 10.1 yena chandasā stoṣyan syāt tac chanda upadhāvet /
ChU, 1, 3, 10.2 yena stomena stoṣyamāṇaḥ syāt taṃ stomam upadhāvet //
ChU, 1, 3, 11.1 yāṃ diśam abhiṣṭoṣyan syāt tāṃ diśam upadhāvet //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 1, 4, 5.2 tat praviśya yad amṛtā devās tad amṛto bhavati //
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 5.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 6, 6.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 6, 7.4 udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda //
ChU, 1, 6, 8.5 sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 4.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 4.6 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 1, 7, 5.6 tasya etasya tad eva rūpaṃ yad amuṣya rūpam /
ChU, 1, 7, 5.7 yāv amuṣya geṣṇau tau tau geṣṇau /
ChU, 1, 7, 5.8 yan nāma tan nāma //
ChU, 1, 7, 6.1 sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti /
ChU, 1, 7, 6.2 tad ya ime vīṇāyāṃ gāyanty etaṃ te gāyanti /
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 1, 7, 7.2 so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca //
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 7, 9.2 eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati //
ChU, 1, 8, 6.2 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti //
ChU, 1, 8, 8.3 yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 1, 10, 2.3 neto 'nye vidyante yac ca ye ma ima upanihitā iti //
ChU, 1, 10, 2.3 neto 'nye vidyante yac ca ye ma ima upanihitā iti //
ChU, 1, 10, 6.2 yad batānnasya labhemahi labhemahi dhanamātrām /
ChU, 1, 10, 9.1 prastotar devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 4.2 prastotar devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 6.2 udgātar devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 8.2 pratihartar devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 13, 2.6 annaṃ vāg virāṭ //
ChU, 1, 13, 4.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 13, 4.3 ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda //
ChU, 2, 1, 1.2 yat khalu sādhu tat sāmety ācakṣate /
ChU, 2, 1, 1.3 yad asādhu tad asāmeti //
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 1.2 megho yat saṃplavate sa hiṅkāraḥ /
ChU, 2, 4, 1.3 yad varṣati sa prastāvaḥ /
ChU, 2, 4, 1.4 yāḥ prācyaḥ syandante sa udgīthaḥ /
ChU, 2, 4, 1.5 yāḥ pratīcyaḥ sa pratihāraḥ /
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 1.3 yat kiṃca vāco hum iti sa hiṅkāraḥ /
ChU, 2, 8, 1.4 yat pra iti sa prastāvaḥ /
ChU, 2, 8, 1.5 yad ā iti sa ādiḥ //
ChU, 2, 8, 2.1 yad ud iti sa udgīthaḥ /
ChU, 2, 8, 2.2 yat pratīti sa pratihāraḥ /
ChU, 2, 8, 2.3 yad upeti sa upadravaḥ /
ChU, 2, 8, 2.4 yan ni iti tan nidhanam //
ChU, 2, 8, 3.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 9, 2.2 tasya yat purodayāt sa hiṅkāraḥ /
ChU, 2, 9, 3.1 atha yat prathamodite sa prastāvaḥ /
ChU, 2, 9, 4.1 atha yat saṃgavavelāyāṃ sa ādiḥ /
ChU, 2, 9, 5.1 atha yat saṃprati madhyaṃdine sa udgīthaḥ /
ChU, 2, 9, 6.1 atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ /
ChU, 2, 9, 7.1 atha yad ūrdhvam aparāhṇāt prāg astamayāt sa upadravaḥ /
ChU, 2, 9, 8.1 atha yat prathamāstamite tan nidhanam /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 11, 2.1 sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda /
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
ChU, 2, 15, 2.1 sa ya evam etad vairūpaṃ parjanye protaṃ veda /
ChU, 2, 16, 2.1 sa ya evam etad vairājam ṛtuṣu protaṃ veda /
ChU, 2, 17, 2.1 sa ya evam etāḥ śakvaryo lokeṣu protā veda /
ChU, 2, 18, 2.1 sa ya evam etā revatyaḥ paśuṣu protā veda /
ChU, 2, 19, 2.1 sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda /
ChU, 2, 20, 2.1 sa ya evam etad rājanaṃ devatāsu protaṃ veda /
ChU, 2, 21, 2.1 sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati //
ChU, 2, 21, 3.2 yāni pañcadhā trīṇi trīṇi /
ChU, 2, 21, 4.1 yas tad veda sa veda sarvam /
ChU, 2, 24, 1.2 yad vasūnāṃ prātaḥsavanam /
ChU, 2, 24, 2.2 sa yas taṃ na vidyāt kathaṃ kuryāt /
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 3, 1, 2.1 tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ /
ChU, 3, 1, 4.3 tad vā etad yad etad ādityasya rohitaṃ rūpam //
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 2, 3.3 tad vā etad yad etad ādityasya śuklaṃ rūpam //
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 3, 3.3 tad vā etad yad etad ādityasya kṛṣṇaṃ rūpam //
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 4, 3.3 tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam //
ChU, 3, 5, 1.1 atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ /
ChU, 3, 5, 3.3 tad vā etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 6, 1.1 tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 8, 1.1 atha yat tṛtīyam amṛtaṃ tad ādityā upajīvanti varuṇena mukhena /
ChU, 3, 8, 3.1 sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 9, 1.1 atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena /
ChU, 3, 9, 3.1 sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 11, 3.3 ya etām evaṃ brahmopaniṣadaṃ veda //
ChU, 3, 12, 1.1 gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 2.1  vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 2.1 yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 3.1  vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 7.2 yo vai sa bahirdhā puruṣād ākāśaḥ //
ChU, 3, 12, 8.1 ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ /
ChU, 3, 12, 8.2 yo vai so 'ntaḥ puruṣa ākāśaḥ //
ChU, 3, 12, 9.1 ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ /
ChU, 3, 12, 9.3 pūrṇām apravartinīṃ śriyaṃ labhate ya evaṃ veda //
ChU, 3, 13, 1.2 sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ /
ChU, 3, 13, 1.6 tejasvy annādo bhavati ya evaṃ veda //
ChU, 3, 13, 2.1 atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ /
ChU, 3, 13, 2.5 śrīmān yaśasvī bhavati ya evaṃ veda //
ChU, 3, 13, 3.1 atha yo 'sya pratyaṅ suṣiḥ so 'pānaḥ /
ChU, 3, 13, 3.5 brahmavarcasy annādo bhavati ya evaṃ veda //
ChU, 3, 13, 4.1 atha yo 'syodaṅ suṣiḥ sa samānaḥ /
ChU, 3, 13, 4.5 kīrtimān vyuṣṭimān bhavati ya evaṃ veda //
ChU, 3, 13, 5.1 atha yo 'syordhvaḥ suṣiḥ sa udānaḥ /
ChU, 3, 13, 5.5 ojasvī mahasvān bhavati ya evaṃ veda //
ChU, 3, 13, 6.2 sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate /
ChU, 3, 13, 6.3 pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda //
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 13, 8.4 cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda //
ChU, 3, 13, 8.4 cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda //
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 3, 15, 2.6 sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi /
ChU, 3, 15, 4.1 sa yad avocaṃ prāṇaṃ prapadya iti /
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 16, 1.2 tasya yāni caturviṃśativarṣāṇi tat prātaḥsavanam /
ChU, 3, 16, 3.1 atha yāni catuścatvāriṃśadvarṣāṇi tan mādhyaṃdinaṃ savanam /
ChU, 3, 16, 5.1 atha yāny aṣṭācatvāriṃśadvarṣāṇi tat tṛtīyasavanam /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 16, 7.4 pra ha ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda //
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 3, 18, 3.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 4.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 5.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 3, 19, 2.1 tad yad rajataṃ seyaṃ pṛthivī /
ChU, 3, 19, 2.2 yat suvarṇaṃ sā dyauḥ /
ChU, 3, 19, 2.3 yaj jarāyu te parvatāḥ /
ChU, 3, 19, 2.4 yad ulbaṃ ausajh samegho nīhāraḥ /
ChU, 3, 19, 2.5  dhamanayas tā nadyaḥ /
ChU, 3, 19, 2.6 yad vāsteyam udakaṃ sa samudraḥ //
ChU, 3, 19, 3.1 atha yat tad ajāyata so 'sāv ādityaḥ /
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 1, 3.2 yo nu kathaṃ sayugvā raikva iti //
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 4.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 5.3 yo nu kathaṃ sayugvā raikva iti //
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 1, 6.2 yas tad veda yat sa veda sa mayaitad ukta iti //
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 4.2 raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti //
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 3, 8.6 sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda //
ChU, 4, 4, 2.2 nāham etad veda tāta yadgotras tvam asi /
ChU, 4, 4, 2.4 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 4.3 nāham etad veda bho yadgotro 'ham asmi /
ChU, 4, 4, 4.6 sāham etan na veda yadgotras tvam asi /
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 10, 5.5 yad vāva kaṃ tad eva kham /
ChU, 4, 10, 5.6 yad eva khaṃ tad eva kam iti /
ChU, 4, 11, 1.2 ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 11, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 11, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 12, 1.2 ya eṣa candramasi puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti //
ChU, 4, 12, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 12, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 13, 1.2 ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti //
ChU, 4, 13, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 13, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 4, 15, 2.3 sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda //
ChU, 4, 15, 3.3 sarvāṇi vāmāni nayati ya evaṃ veda //
ChU, 4, 15, 4.3 sarveṣu lokeṣu bhāti ya evaṃ veda //
ChU, 4, 15, 5.4 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān /
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 5, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati /
ChU, 5, 1, 2.1 yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 5, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
ChU, 5, 1, 7.3 yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti //
ChU, 5, 2, 1.2 yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ /
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 6.8 yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti /
ChU, 5, 10, 1.1 tad ya itthaṃ viduḥ /
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 5, 10, 1.6 āpūryamāṇapakṣād yān ṣaḍ udaṅ eti māsāṃs tān //
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 10, 3.5 aparapakṣād yān ṣaḍ dakṣiṇaiti māsāṃs tān /
ChU, 5, 10, 6.4 yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati //
ChU, 5, 10, 6.4 yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati //
ChU, 5, 10, 6.4 yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati //
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
ChU, 5, 11, 6.2 yena haivārthena puruṣaś caret taṃ haiva vadet /
ChU, 5, 12, 1.3 eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 1.4 eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 1.4 eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 1.4 eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 1.4 eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 1.4 eṣa vai pratiṣṭhātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 18, 1.3 yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 19, 1.1 tad yad bhaktaṃ prathamam āgacchet taddhomīyam /
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 19, 2.4 divi tṛpyantyāṃ yat kiṃca dyauś cādityaś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 20, 2.4 dikṣu tṛpyantīṣu yat kiṃca diśaś candramāś cādhitiṣṭhanti tat tṛpyati /
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 21, 2.4 pṛthivyāṃ tṛpyantyāṃ yat kiṃca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 22, 2.4 vidyuti tṛpyantyāṃ yat kiṃca vidyuc ca parjanyaś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 23, 2.3 ākāśe tṛpyati yat kiṃca vāyuś cākāśaś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 6, 1, 3.2 uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti /
ChU, 6, 4, 1.1 yad agne rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 1.2 yacchuklaṃ tad apām /
ChU, 6, 4, 1.3 yat kṛṣṇaṃ tad annasya /
ChU, 6, 4, 2.1 yad ādityasya rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 2.2 yacchuklaṃ tad apām /
ChU, 6, 4, 2.3 yat kṛṣṇaṃ tad annasya /
ChU, 6, 4, 3.1 yac candramaso rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 3.2 yacchuklaṃ tad apām /
ChU, 6, 4, 3.3 yat kṛṣṇaṃ tad annasya /
ChU, 6, 4, 4.1 yad vidyuto rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 4.2 yacchuklaṃ tad apām /
ChU, 6, 4, 4.3 yat kṛṣṇaṃ tad annasya /
ChU, 6, 4, 6.1 yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.2 yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃcakruḥ /
ChU, 6, 4, 6.3 yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃcakruḥ //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 5, 1.2 tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati /
ChU, 6, 5, 1.3 yo madhyamas tan māṃsam /
ChU, 6, 5, 1.4 yo 'ṇiṣṭhas tan manaḥ //
ChU, 6, 5, 2.2 tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati /
ChU, 6, 5, 2.3 yo madhyamas tal lohitam /
ChU, 6, 5, 2.4 yo 'ṇiṣṭhaḥ sa prāṇaḥ //
ChU, 6, 5, 3.2 tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati /
ChU, 6, 5, 3.3 yo madhyamaḥ sa majjā /
ChU, 6, 5, 3.4 yo 'ṇiṣṭhaḥ sā vāk //
ChU, 6, 6, 1.1 dadhnaḥ somya mathyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 2.1 evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 3.1 apāṃ somya pīyamānānāṃ yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 6, 4.1 tejasaḥ somyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati /
ChU, 6, 7, 4.3 taṃ ha yat kiṃca papraccha sarvaṃ ha pratipede //
ChU, 6, 8, 7.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 4.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 3.3 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 13, 1.4 yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti /
ChU, 6, 13, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 14, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 6, 15, 3.1 sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam /
ChU, 7, 1, 1.2 taṃ hovāca yad vettha tena mopasīda /
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 1, 5.1 sa yo nāma brahmety upāste /
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 2.1 sa yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 2.1 sa yo mano brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 3.1 sa yaś cittaṃ brahmety upāste /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 1.8 tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 6, 1.9 atha ye 'lpāḥ kalahinaḥ piśunā upavādinas te /
ChU, 7, 6, 1.10 atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 6, 2.1 sa yo dhyānaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 2.1 sa yo vijñānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 2.1 sa yo balam upāste /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 2.1 sa yo 'nnaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 2.1 sa yo 'po brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 2.1 sa yas tejo brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 2.1 sa ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 2.1 sa yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 2.1 sa ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 7, 23, 1.1 yo vai bhūmā tat sukham /
ChU, 7, 24, 1.3 yo vai bhūmā tad amṛtam /
ChU, 7, 24, 1.4 atha yad alpaṃ tan martyam /
ChU, 7, 25, 2.5 atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti /
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 1.2 tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti //
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 2, 10.1 yaṃ yam antam abhikāmo bhavati /
ChU, 8, 2, 10.1 yaṃ yam antam abhikāmo bhavati /
ChU, 8, 2, 10.2 yaṃ kāmaṃ kāmayate /
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 5.2 tad yat sat tad amṛtam /
ChU, 8, 3, 5.3 atha yat ti tanmartyam /
ChU, 8, 3, 5.4 atha yad yaṃ tenobhe yacchati /
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
ChU, 8, 4, 3.1 tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.2 brahmacaryeṇa hy eva yo jñātā taṃ vindate /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 6, 1.1 atha etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 1.2 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca //
ChU, 8, 7, 2.2 te hocur hanta tam ātmānam anvicchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 8, 1.1 udaśarāva ātmānam avekṣya yad ātmano na vijānīthas tan me prabrūtam iti /
ChU, 8, 10, 1.1 ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca /
ChU, 8, 11, 3.7 etat tad yad āhuḥ /
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
ChU, 8, 12, 4.3 atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk /
ChU, 8, 12, 4.4 atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram //
ChU, 8, 12, 5.1 atha yo vededaṃ manvānīti sa ātmā /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 12, 6.3 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti /
ChU, 8, 14, 1.2 te yadantarā tad brahma tad amṛtaṃ sa ātmā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 1, 7.0 tadabhāve yaḥ kaścāśvaḥ //
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 7, 1, 9.0 yo yaḥ sāmāṅgaṃ brūyāt sa hiraṇyaṃ dhārayet //
DrāhŚS, 7, 2, 7.2 imām agne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt /
DrāhŚS, 7, 3, 1.5 yeṣām adhyeti pravasanyeṣu saumanaso bahur gṛhānupahvayāmahe /
DrāhŚS, 7, 3, 1.5 yeṣām adhyeti pravasanyeṣu saumanaso bahur gṛhānupahvayāmahe /
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
DrāhŚS, 7, 3, 3.0 agnes tṛṇāni pratyūhya yaḥ suhṛt tam abhibhāṣeta //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 7.0 yo no'vratyaṃ careddīkṣito naḥ sa dīkṣitān yājayet //
DrāhŚS, 7, 4, 3.0 eṣa vai yajamānasya prajāpatir yad udgāteti hyāha //
DrāhŚS, 7, 4, 16.0 pañcame 'hani yad ahar grāmegeyaṃ santani syānmānavātpūrvaṃ vāmraṃ syāt //
DrāhŚS, 8, 4, 2.0 tatra yadādito 'ntatas tad ūrdhvaṃ viṣuvataḥ //
DrāhŚS, 8, 4, 5.0 ṣaṣṭhād yasyābhiplavasya sthāne jyotir gauśca jyotir evāvṛtte sa navono nākṣatra eva trayodaśī //
DrāhŚS, 9, 1, 15.0 yo yaḥ sāmāṅgaṃ brūyātsa udaghoṣaṃ janayet //
DrāhŚS, 9, 1, 15.0 yo yaḥ sāmāṅgaṃ brūyātsa udaghoṣaṃ janayet //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 2, 14.0 anyatra caitasmin kāle yān āhareyuḥ //
DrāhŚS, 9, 3, 11.0 saptaiva tṛceṣu yairajāmīty aparam //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 9, 4, 19.0 etasyāṃ velāyāṃ varān vṛṇīran manasā yāniccheyuḥ //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 3, 4.2 ye naḥ satre anindiṣurdīkṣāyāṃ śrānta āsite /
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 7.5 yaṃ manuṣyāṇāṃ bhūtau saṃpaśyasi teṣvabhibhūyāsam /
DrāhŚS, 11, 1, 8.0 mūlato svayaṃ vakrā sendraṇatā //
DrāhŚS, 11, 2, 3.2 yo vakrāyāṃ kapiśīrṣṇyāṃ dundubhau ca yacca vādyam /
DrāhŚS, 11, 2, 3.2 yo vakrāyāṃ kapiśīrṣṇyāṃ dundubhau ca yacca vādyam /
DrāhŚS, 11, 2, 3.3 ghoṣo yo mahato mahāṃstena no rāddhim āvadeti //
DrāhŚS, 11, 2, 5.2 alābuvīṇāpiśīlī ca yaṃ mantram adhijagmatuḥ /
DrāhŚS, 11, 2, 9.2 yāṃ patnyapaghāṭilāṃ mṛdukaṃ vādayiṣyati /
DrāhŚS, 11, 2, 10.2 ākrandā ulūlayaḥ prakrośā yacca ceṣṭati /
DrāhŚS, 11, 3, 6.0 aryābhāve yaḥ kaścāryo varṇaḥ //
DrāhŚS, 11, 3, 16.0 paścimenāgnīdhrīyaṃ bahirvedi pariśrite mithunau saṃbhavetāṃ yau varṇau labheran //
DrāhŚS, 11, 4, 13.0 yasyātra patnī syāt pṛṣṭhaṃ tayā vyuddhāvayet //
DrāhŚS, 11, 4, 18.0 yeneto gaccheyur anyena pratyāvrajeyuḥ pāpmano 'vyatiṣaṅgāya //
DrāhŚS, 12, 1, 13.0 yena yajñāṅgena saṃyujyeta tad abhyāvarteta //
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 13, 2, 10.2 teṣāṃ yam adhvaryur ākhūtkara upavapet tasminn apa upaspṛśeyuḥ śivā naḥ śantamā bhava sumṛḍīkā sarasvati /
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā syāt patikāmā sāpi parīyāt /
DrāhŚS, 13, 3, 6.0 teṣāṃ brahmaikaṃ lipsitvā yasya sa syāt tasmai prayacchet //
DrāhŚS, 13, 3, 17.0 āhṛtaṃ puroḍāśam ālabhya brūyāt prāśnantu ye prāśiṣyanta iti //
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
DrāhŚS, 13, 3, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca dviṣmaḥ /
DrāhŚS, 13, 4, 7.2 yat te pavitram arciṣyagne vitatamantarā /
DrāhŚS, 13, 4, 8.2 yam aśvinā namucer āsurādadhi sarasvatyasunod indriyeṇa /
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
DrāhŚS, 15, 3, 15.0 yad yat stotraṃ lupyeta sahaiva stomabhāgena //
DrāhŚS, 15, 3, 15.0 yad yat stotraṃ lupyeta sahaiva stomabhāgena //
DrāhŚS, 15, 4, 5.0 tadabhāve yat kiṃca rathacakram //
Gautamadharmasūtra
GautDhS, 1, 8, 25.1 yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
GautDhS, 1, 9, 62.1 yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret //
GautDhS, 2, 1, 62.1 yaṃ cāryam āśrayed bhartavyas tena kṣīṇo 'pi //
GautDhS, 2, 2, 15.1 yāni ca daivotpātacintakāḥ prabrūyus tānyādriyeta //
GautDhS, 2, 3, 1.1 śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt //
GautDhS, 2, 5, 32.1 yad upahanyād ity eke //
GautDhS, 2, 6, 17.0 upapatiḥ yasya ca //
GautDhS, 2, 7, 49.1 pratividyaṃ ca yān smaranti //
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 2, 14.1 yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥ śudhyet //
GautDhS, 3, 4, 35.1 strī yāticāriṇī guptā piṇḍaṃ tu labheta //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 8, 34.1 dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate //
GautDhS, 3, 8, 37.1 yaś caivaṃ veda //
GautDhS, 3, 9, 6.1 yad devā devaheḍanam iti catasṛbhirjuhuyāt //
GautDhS, 3, 10, 48.1 asambhave tveteṣāṃ śrotriyo vedavicchiṣṭo vipratipattau yad āha //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 9.0 yad yan mīmāṃsyaṃ syāt tat tad adbhiḥ saṃspṛśet //
GobhGS, 1, 2, 9.0 yad yan mīmāṃsyaṃ syāt tat tad adbhiḥ saṃspṛśet //
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 4, 25.0 yasyo jaghanyaṃ bhuñjītaiveti //
GobhGS, 1, 5, 4.0 atha yad ahaś candramā na dṛśyeta tām amāvāsyām //
GobhGS, 1, 5, 7.0 yaḥ paramo vikarṣaḥ sūryacandramasoḥ sā paurṇamāsī yaḥ paramaḥ saṃkarṣaḥ sāmāvāsyā //
GobhGS, 1, 5, 7.0 yaḥ paramo vikarṣaḥ sūryacandramasoḥ sā paurṇamāsī yaḥ paramaḥ saṃkarṣaḥ sāmāvāsyā //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 5, 11.0 atha yad ahaḥ pūrṇo bhavati //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 5, 20.0 yāni cānukalpam udāhariṣyāmaḥ //
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 3.0 ya aupavasathikaṃ bhuṅkta īśvaro ha bhavaty akṣodhukaḥ kāmyo janānāṃ vasīyasī hāsya prajā bhavati //
GobhGS, 1, 6, 4.0 tasmād yat kāmayetaupavasathikaṃ bhuñjīyātām //
GobhGS, 1, 6, 12.0 yac cāmnāyo vidadhyāt //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 9, 4.0 atha yad asyānyad annam upasiddhaṃ syāt //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 1, 18.0 ahatena vasanena patiḥ paridadhyād akṛntann ity etayarcā paridhatta dhatta vāsaseti ca //
GobhGS, 2, 3, 1.0 prāgudīcyāṃ diśi yad brāhmaṇakulam abhirūpam //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 7, 6.0 atha vīratareṇa yenāditer ity etayarcā //
GobhGS, 2, 7, 8.0 triḥśvetayā ca śalalyā yās te rāke sumataya iti //
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti tiraścīty etayarcā vipaścit puccham abharad iti ca //
GobhGS, 2, 7, 16.0 yat tad guhyam eva bhavati //
GobhGS, 2, 7, 18.0 vrīhiyavau peṣayet tayaivāvṛtā yayā śuṅgām //
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 8, 7.0 yad adaś candramasīti sakṛd yajuṣā dvis tūṣṇīm utsṛjya yathārtham //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 9, 16.0 yena pūṣā bṛhaspater iti triḥ prāñcaṃ prohaty apracchindan sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 3, 1, 31.0 ye caranty ekavāsaso bhavanti //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 4, 14.0 ye apsv antar agnayaḥ praviṣṭā ity apām añjalim avasiñcati //
GobhGS, 3, 4, 15.0 yad apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam iti ca //
GobhGS, 3, 4, 15.0 yad apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam iti ca //
GobhGS, 3, 4, 15.0 yad apāṃ ghoraṃ yad apāṃ krūraṃ yad apām aśāntam iti ca //
GobhGS, 3, 4, 16.0 yo rocanas tam iha gṛhṇāmīty ātmānam abhiṣiñcati //
GobhGS, 3, 4, 18.0 yena striyam akṛṇutam iti ca //
GobhGS, 3, 5, 38.0 yāni ca śiṣṭā vidadhyuḥ //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 10, 9.0 yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 28.0 yo vā teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt //
GobhGS, 4, 4, 26.0 ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti //
GobhGS, 4, 5, 20.0 yasyātmani prasādam icchet tasmai //
GobhGS, 4, 6, 6.0  tiraścīti saptamī //
GobhGS, 4, 8, 8.0 yasyātmani prasādam icchet tasmai //
GobhGS, 4, 10, 6.0  oṣadhīr ity udañcaṃ viṣṭaram āstīryādhyupaviśet //
Gopathabrāhmaṇa
GB, 1, 1, 1, 6.0 tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata //
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 15.0 taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 23.0 āpnoti vai sa sarvān kāmān yān kāmayate //
GB, 1, 1, 3, 11.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata //
GB, 1, 1, 3, 14.0 bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 15.0 sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 6, 16.0 sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 7, 1.0 tā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 8, 9.0 sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 8, 10.0 sarvair ha vā asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
GB, 1, 1, 9, 9.0 tā vā etā aṅgirasāṃ jāmayo yan menayaḥ //
GB, 1, 1, 9, 10.0 karoti menibhir vīryaṃ ya evaṃ veda //
GB, 1, 1, 10, 18.0 sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 10, 19.0 sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 4.0 sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 22, 11.0  purastād yujyata ṛco akṣare parame vyomann iti //
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 25, 15.0  sā prathamā mātrā brahmadevatyā raktā varṇena //
GB, 1, 1, 25, 16.0 yas tāṃ dhyāyate nityaṃ sa gacched brāhmaṃ padam //
GB, 1, 1, 25, 17.0  sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena //
GB, 1, 1, 25, 18.0 yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam //
GB, 1, 1, 25, 19.0  sā tṛtīyā mātraiśānadevatyā kapilā varṇena //
GB, 1, 1, 25, 20.0 yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam //
GB, 1, 1, 25, 21.0  sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena //
GB, 1, 1, 25, 22.0 yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmakam //
GB, 1, 1, 25, 24.0 vipro yo na jānāti tatpunarupanayanam //
GB, 1, 1, 26, 9.0 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 5.0 duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati //
GB, 1, 1, 31, 8.0 tasya saumya yo vipaṣṭo vijigīṣo 'ntevāsī taṃ me hvayeti //
GB, 1, 1, 31, 17.0 yaṃ hy enam ahaṃ praśnaṃ pṛcchāmi na taṃ vivakṣyati //
GB, 1, 1, 31, 21.0 yasyā bhṛgvaṅgirasaś cakṣuḥ //
GB, 1, 1, 31, 22.0 yasyāṃ sarvam idaṃ śritaṃ tāṃ bhavān prabravītv iti //
GB, 1, 1, 31, 24.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 5.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 9.0 sa mā yaṃ praśnam aprākṣīn na taṃ vyavocam //
GB, 1, 1, 32, 15.0 tvaṃ mā yaṃ praśnam aprākṣīr na taṃ vyavocam //
GB, 1, 1, 32, 26.0 pracodayāt savitā yābhir etīti //
GB, 1, 1, 32, 29.0 tad u te prabravīmi pracodayāt savitā yābhir etīti //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 1.0 dhiyo yo naḥ pracodayād iti sāvitryās tṛtīyaḥ pādaḥ //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 38, 14.0 yo ha vā evaṃvit sa brahmavit //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 1, 39, 11.0  hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0  hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 17.0  hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 2, 10.0 sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 2, 14.0 sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddhe yo 'syājagare bhavati //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 2, 19.0 tena tāṃ ślāghām avarunddhe yāsyāpsu bhavati //
GB, 1, 2, 2, 21.0 athaitad brahmacāriṇo rūpaṃ yat kumāryāḥ //
GB, 1, 2, 2, 24.0 tena tad rūpam avarunddhe yad asya kumāryāṃ bhavati //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 2, 27.0 tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanaspatiṣu bhavati //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 4, 15.0 yas tāntavaṃ vaste kṣatraṃ vardhate na brahma //
GB, 1, 2, 6, 5.0 yāṃ rātrīṃ samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti //
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 7, 13.0 atha haitad devānāṃ pariṣūtaṃ yad brahmacārī //
GB, 1, 2, 9, 19.0 yaddhotarcāṃ maṇḍalaiḥ karoti pṛthivīṃ tenāpyāyayati //
GB, 1, 2, 9, 22.0 yad adhvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati //
GB, 1, 2, 9, 25.0 yad udgātā sāmnā karoti divaṃ tenāpyāyayati //
GB, 1, 2, 9, 28.0 yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati //
GB, 1, 2, 9, 34.0 tad yad brahmāṇāṃ karṇāṇi karmaṇy āmantrayaty apas tenānujānāti //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 3.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 5.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 16.0 manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃca manasaiva karoti tad brahma //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 2, 13, 4.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 2, 13, 7.0 tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma //
GB, 1, 2, 13, 8.0 tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva //
GB, 1, 2, 15, 8.0 agner vai yajñiyā tanūr aśvatthe tayā samagacchata //
GB, 1, 2, 15, 9.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
GB, 1, 2, 15, 18.0 na hi tad veda yam ṛtum abhijāyate //
GB, 1, 2, 15, 19.0 yan nakṣatraṃ tad āpnoti //
GB, 1, 2, 15, 20.0 ya eṣa odanaḥ pacyate yonir evaiṣā kriyate //
GB, 1, 2, 15, 23.0 yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte //
GB, 1, 2, 15, 30.0 yad ucchiṣṭam //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 16, 15.0 yo vidyāt sapta pravata iti prāṇān āha //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 17, 5.0 tad apy etad ṛcoktaṃ srutād yam atrir divam unnināya //
GB, 1, 2, 18, 31.0 namaḥ śaṃyumātharvaṇāya yo mā yajñiyam acīkᄆpad iti //
GB, 1, 2, 18, 34.0 etad vā ādityasya padaṃ yad bhūmiḥ //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 14.0 tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā //
GB, 1, 2, 19, 18.0 baler ha vā etad balam upajāyate yat sadasye //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 1, 2, 19, 30.0 saiṣaindrī hotrā yad brāhmaṇācchaṃsīyā //
GB, 1, 2, 19, 38.0 saiṣā vāyavyā hotrā yat potrīyā //
GB, 1, 2, 19, 46.0 saiṣāgneyī hotrā yad āgnīdhrīyeti brāhmaṇam //
GB, 1, 2, 20, 4.0 hantāhaṃ yan mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti //
GB, 1, 2, 21, 29.0 yad vai cakṣus taddhiraṇyam //
GB, 1, 2, 21, 34.0 yan nādhatta tad āglābhavat //
GB, 1, 2, 21, 49.0 ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate //
GB, 1, 2, 22, 2.0 tadajānan vayaṃ vā idaṃ sarvaṃ yad bhṛgvaṅgirasa iti //
GB, 1, 2, 22, 3.0 te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ //
GB, 1, 2, 22, 4.0 etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate //
GB, 1, 2, 22, 5.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇaḥ //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 2, 23, 3.0 atha yo 'yamanagnikaḥ sa kumbhe loṣṭaḥ //
GB, 1, 2, 24, 2.2 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 3, 1, 7.0 ete vai devā brahmāṇo yad bhṛgvaṅgirasaḥ //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 6.0 ayam u vai yaḥ pavate sa yajñaḥ //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 3.0 atha ye pavamānā odṛcas teṣu //
GB, 1, 3, 3, 4.0 atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 4, 6.0 etad vai bhūyiṣṭhaṃ brahma yad bhṛgvaṅgirasaḥ //
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 4, 8.0 yad bheṣajaṃ tad amṛtaṃ yad amṛtaṃ tad brahma //
GB, 1, 3, 4, 8.0 yad bheṣajaṃ tad amṛtaṃ yad amṛtaṃ tad brahma //
GB, 1, 3, 5, 10.0 tasmād etad abhyastataram iva śasyate yad āgnimārutam //
GB, 1, 3, 5, 11.0 tasmād ete saṃśaṃsukā iva bhavanti yaddhotā potā neṣṭā //
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 1, 3, 7, 1.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante //
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 3.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 5.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 7, 6.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 1, 3, 7, 7.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jambhe //
GB, 1, 3, 7, 8.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 7, 9.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmāt pumāṃsaḥ śmaśruvanto 'śmaśruvaḥ striyaḥ //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 8, 1.0 atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt //
GB, 1, 3, 8, 2.0 atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 8, 12.0 yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 1, 3, 10, 6.0 atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam //
GB, 1, 3, 10, 7.0 atha gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 8.0 tasya ye purastād aṣṭāv ājyabhāgāḥ sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 3, 10, 9.0 atha ya upariṣṭād aṣṭāv ājyabhāgāḥ sa uttaraḥ pakṣaḥ //
GB, 1, 3, 10, 15.0 atha paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 10, 19.0 ye yajāmaha iti pañcākṣaram //
GB, 1, 3, 12, 26.0 yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
GB, 1, 3, 12, 42.0 yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 5.0 kṣipram asya patnī praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 12.0 kṣipram asya putraḥ praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 19.0 kṣipraṃ gṛhapatiḥ praiti yo 'vidvāñ juhoti //
GB, 1, 3, 13, 26.0 kṣipraṃ gṛhapatiḥ sarvajyāniṃ jīyate yo 'vidvāñ juhoti //
GB, 1, 3, 13, 33.0 mogham asyeṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti //
GB, 1, 3, 14, 5.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca vāk tena tṛpyati //
GB, 1, 3, 14, 8.0 pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 9.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca prāṇas tena tṛpyati //
GB, 1, 3, 14, 12.0 antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 13.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca cakṣus tena tṛpyati //
GB, 1, 3, 14, 16.0 divi tṛptāyāṃ yāni divi bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 17.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca manas tena tṛpyati //
GB, 1, 3, 14, 20.0 apsu tṛptāsu yāny apsu bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 21.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca śrotraṃ tena tṛpyati //
GB, 1, 3, 14, 23.0 dikṣu cāntardeśeṣu ca tṛpteṣu yāni dikṣu cāntardeśeṣu ca bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 24.0 yo ha vā evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 14, 29.0 sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 7.0 teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti //
GB, 1, 3, 15, 10.0 teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 13.0 teṣāṃ yo dvir ajuhot sa ārdhnot //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 15, 18.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃ vidvān agnihotraṃ juhotīti brāhmaṇam //
GB, 1, 3, 16, 10.0 brūhi svāhāyā yad daivataṃ rūpaṃ ca //
GB, 1, 3, 17, 6.0 sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam //
GB, 1, 3, 18, 30.0 yaḥ śvaḥsutyām āhvayate tasya carma //
GB, 1, 3, 18, 37.0 pratitiṣṭhanti prajayā paśubhir ya evaṃ vibhajante //
GB, 1, 3, 19, 7.0 ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ //
GB, 1, 3, 19, 18.0 annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti //
GB, 1, 3, 19, 19.0 athāsya ye nāma gṛhṇanti te 'sya nāmnaḥ pāpmānam apāghnate //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
GB, 1, 4, 1, 1.0 om ayaṃ vai yajño yo 'yaṃ pavate //
GB, 1, 4, 1, 2.0 tam eta īpsanti ye saṃvatsarāya dīkṣante //
GB, 1, 4, 2, 3.0 tad oṣadhīr veda sa eva brahmauṣadhīs tad anena lokena saṃdadhāti //
GB, 1, 4, 6, 20.0 tad ya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na vindante //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 6.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 9.0 somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 12.0 viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 15.0 ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 21.0 agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti //
GB, 1, 4, 8, 24.0 prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 27.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 33.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 36.0 varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 39.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 42.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 45.0 tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 47.0 devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 50.0 kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 53.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 55.0 sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 8, 56.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 3.0 ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 6.0 ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 9.0 brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 12.0 kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 15.0 agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 18.0 apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 21.0 sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 25.0 indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 29.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 32.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 35.0 diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 41.0 saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 44.0 prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 47.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 49.0 sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati //
GB, 1, 4, 10, 50.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 11, 2.0 sa ya evam etat saṃvatsaram adhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda pratitiṣṭhati //
GB, 1, 4, 11, 3.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 12, 10.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 1, 4, 13, 6.0 tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda //
GB, 1, 4, 14, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 14.0 upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti //
GB, 1, 4, 15, 21.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 16, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 4.0 tad yāni sakṛtsakṛd upayanti tāni parāñci //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 1, 4, 17, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 9.0 tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 18, 2.0 tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 4, 18, 3.0 atha yān āvṛttān upariṣṭāt ṣaḍ upayanti sa uttaraḥ pakṣaḥ //
GB, 1, 4, 19, 2.0 yad vaiṣuvatam apareṣāṃ sviditamahāṃ pareṣām iti //
GB, 1, 4, 20, 3.0 eṣa ha vā eteṣāṃ jyotir ya enaṃ pramṛdīva tapati //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 20, 11.0 eṣa ha vai pramāyuko yo 'ndho vā badhiro vā //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 23, 19.0 evaṃ haivaite praplavante ye 'vidvāṃsa upayanti //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 5, 1, 5.0 yaddhyeva prathamam ahas tad uttamam ahaḥ //
GB, 1, 5, 2, 2.0 samudraṃ vā ete prataranti ye saṃvatsarāya dīkṣante //
GB, 1, 5, 3, 3.0 pādābhyāṃ hi prayanti tayor yac chuklaṃ tad ahno rūpam //
GB, 1, 5, 3, 4.0 yat kṛṣṇaṃ tad rātreḥ //
GB, 1, 5, 3, 34.0 yāv avāñcau prāṇau te gavāyuṣī //
GB, 1, 5, 4, 5.0 yadyad ārabhate vāg ārabhate //
GB, 1, 5, 4, 5.0 yadyad ārabhate vāg ārabhate //
GB, 1, 5, 4, 38.0 tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa prathamaḥ svarasāmā //
GB, 1, 5, 4, 39.0 yat kṛṣṇaṃ sa dvitīyaḥ //
GB, 1, 5, 4, 40.0 yan maṇḍalaṃ sa tṛtīyaḥ //
GB, 1, 5, 4, 42.0 yat kṛṣṇaṃ sa dvitīyaḥ //
GB, 1, 5, 4, 43.0 yacchuklaṃ sa tṛtīyaḥ //
GB, 1, 5, 4, 46.0 yāvavāñcau prāṇau te gavāyuṣī //
GB, 1, 5, 5, 58.4 śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpāniti ca /
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 8, 25.0 tad dakṣiṇā ānayat tābhir ātmānaṃ niṣkrīṇīya //
GB, 1, 5, 8, 27.0 yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 3.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 4.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 6.0 tenāyātayāmnā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 10, 8.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 9.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 15.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 16.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 19.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 20.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 26.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 27.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 30.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 31.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 34.0 te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 35.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 36.0 sa vā eṣa viśvajid yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 10, 37.0 eṣa ha prajānāṃ prajāpatir yad viśvajid iti brāhmaṇam //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 11, 9.0 eṣa ha vai vidvāṃt sarvavid brahmā yad bhṛgvaṅgirovit //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 14, 11.0 sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tacchandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryeṇa devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 20, 8.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 22, 2.0 yo hy eva savitā sa prajāpatir iti vadantaḥ //
GB, 1, 5, 22, 14.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥsavane //
GB, 1, 5, 23, 1.1 sāyaṃprātarhomau sthālīpāko navaś ca yaḥ /
GB, 1, 5, 23, 12.2 saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat //
GB, 1, 5, 24, 2.1 ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya /
GB, 1, 5, 24, 2.2 yasmai vedāḥ prasṛtāḥ somabinduyuktā vahanti sukṛtām u lokam //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
GB, 1, 5, 24, 6.2 mā vaḥ pramattām amṛtāc ca yajñāt karmācca yenānaṅgiraso 'piyāsīt //
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
GB, 1, 5, 25, 14.1 yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
GB, 1, 5, 25, 14.1 yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
GB, 1, 5, 25, 14.2 sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā //
GB, 2, 1, 2, 3.0 meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti //
GB, 2, 1, 2, 12.0 api ha taṃ necched yam icchati //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 3, 7.0 tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta //
GB, 2, 1, 3, 10.0 apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti //
GB, 2, 1, 5, 2.0 ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddhyai //
GB, 2, 1, 5, 3.0 iṣṭī vā etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate //
GB, 2, 1, 5, 4.0 eṣa ha vā iṣṭāpūrtī ya enaṃ pacati //
GB, 2, 1, 6, 3.0 ete vai devā ahutādo yad brāhmaṇāḥ //
GB, 2, 1, 6, 4.0 etaddevatya eṣa yaḥ purānījānaḥ //
GB, 2, 1, 7, 8.0 sa ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 1, 7, 28.0 prajāpatim eva samakṣam ṛdhnoti ya evaṃ veda ya evaṃ veda //
GB, 2, 1, 7, 28.0 prajāpatim eva samakṣam ṛdhnoti ya evaṃ veda ya evaṃ veda //
GB, 2, 1, 8, 1.0 ye vā iha yajñair ārdhnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi //
GB, 2, 1, 8, 1.0 ye vā iha yajñair ārdhnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 9, 1.0 yasya havir niruptaṃ purastāccandramā abhyudiyāt tāṃstredhā tāṇḍulān vibhajet //
GB, 2, 1, 9, 2.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ nirvapet //
GB, 2, 1, 9, 3.0 ye sthaviṣṭhās tān indrāya pradātre dadhani carum //
GB, 2, 1, 9, 4.0 ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya śṛte carum //
GB, 2, 1, 9, 9.0 yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam //
GB, 2, 1, 10, 1.0  pūrvā paurṇamāsī sānumatiḥ //
GB, 2, 1, 10, 2.0 yottarā rākā //
GB, 2, 1, 10, 3.1  pūrvāmāvāsyā sā sinīvālī /
GB, 2, 1, 10, 3.2 yottarā sā kuhūḥ //
GB, 2, 1, 10, 5.0 yat pūrṇo 'nyāṃ vasaty apūrṇo 'nyāṃ tan mithunam //
GB, 2, 1, 10, 6.0 yat paśyaty anyāṃ nānyāṃ tan mithunam //
GB, 2, 1, 10, 7.0 yad amāvāsyāyāś candramā adhi prajāyate tan mithunam //
GB, 2, 1, 11, 13.0 yam adyejānaṃ paścāccandramā abhyudiyād asmā asmiṃlloka ārdhukaṃ bhavati //
GB, 2, 1, 13, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 13, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
GB, 2, 1, 15, 2.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
GB, 2, 1, 16, 2.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 4.0 devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 17, 16.0 atho pratiṣṭhityā eva yo dyāvāpṛthivīyaḥ //
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
GB, 2, 1, 17, 19.0 yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yacchyāmākaḥ //
GB, 2, 1, 17, 22.0 saṃvatsarād vā etad adhiprajāyate yad āgrayaṇam //
GB, 2, 1, 18, 7.0 yaṃ kāmayeta rāṣṭrī syād iti tam etena saṃnahyet //
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 1, 19, 6.0 atho bhaiṣajyayajñā vā ete yac cāturmāsyāni //
GB, 2, 1, 20, 3.0 atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati //
GB, 2, 1, 20, 7.0 atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 21, 12.0 pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 1.0 aindro vā eṣa yajñakratur yat sākamedhāḥ //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 4.0 yan mathyate tasyoktaṃ brāhmaṇam //
GB, 2, 1, 26, 12.0 atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati //
GB, 2, 1, 26, 18.0 sa vā eṣa prajāpatiḥ saṃvatsaraś caturviṃśo yaccāturmāsyāni //
GB, 2, 1, 26, 24.0 sa vā eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 1, 26, 27.0 tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
GB, 2, 2, 1, 25.0 prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃ vidvān etam ālabhate //
GB, 2, 2, 1, 25.0 prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃ vidvān etam ālabhate //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 2, 3.0  na imāḥ priyās tanvas tāḥ samavadyāmahā iti //
GB, 2, 2, 2, 5.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyonyasmai druhyād iti //
GB, 2, 2, 2, 8.0 tasmād yaḥ satānūnaptriṇāṃ prathamo druhyati sa ārtim ārchati //
GB, 2, 2, 4, 8.0 yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 8.0 yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti //
GB, 2, 2, 4, 16.0 pra vā etasmāllokāc cyavante ye somam āpyāyayanti //
GB, 2, 2, 6, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddham //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 2, 6, 21.0 devamithunaṃ vā etad yad gharmaḥ //
GB, 2, 2, 6, 25.0 tasya yo gharmas tacchiśnam //
GB, 2, 2, 6, 26.0 yau śaphau tāv āṇḍyau //
GB, 2, 2, 6, 27.0 yopayamanī te śroṇikapāle //
GB, 2, 2, 6, 28.0 yat payas tad retaḥ //
GB, 2, 2, 6, 32.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
GB, 2, 2, 6, 34.0 apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate //
GB, 2, 2, 6, 35.0 śiro ha vā etad yajñasya yat pravargyaḥ //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 10.0 yo ha vai devān sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 11.0 ime vāva lokā yat sādhyā devāḥ //
GB, 2, 2, 8, 12.0 sa ya evam etānt sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 9, 14.0 ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 6.0 ahaṃ vāva sarvato yajñaṃ veda ya etān veda //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 27.0 ṛdhyate brahmaṇe yasyaivaṃ vidvān brahmā bhavati //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 12, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
GB, 2, 2, 12, 2.0 ye agnayo apsv antar iti saptabhir abhijuhoti //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 6.0  evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 12, 8.0 yas te drapsa skandatīti //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
GB, 2, 2, 12, 11.0 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti //
GB, 2, 2, 14, 12.0 yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 14, 12.0 yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 14, 25.0 indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate //
GB, 2, 2, 14, 25.0 indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃ vidvānt stomabhāgair yajate //
GB, 2, 2, 15, 1.0 yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 10.0 yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante //
GB, 2, 2, 16, 3.0 tad etad yajñasyāparājitaṃ yad āgnīdhram //
GB, 2, 2, 16, 6.0 apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti //
GB, 2, 2, 17, 2.0 akṛtsnā vā eṣā devayajyā yaddhaviryajñaḥ //
GB, 2, 2, 17, 3.0 atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 14.0 teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca //
GB, 2, 2, 17, 15.0 tad yo 'vidvānt saṃcaraty ārtim ārchati //
GB, 2, 2, 17, 16.0 atha yo vidvānt saṃcarati na sa dhiṣṇīyām ārtim ārchati //
GB, 2, 2, 18, 3.0 tasya haite goptāro yaddhiṣṇyāḥ //
GB, 2, 2, 19, 1.0 yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati //
GB, 2, 2, 19, 4.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 8.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 12.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 16.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 18.0 sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati //
GB, 2, 2, 19, 19.0 atha yo vidvānt saṃcarati na sadasyām ārtim ārchati //
GB, 2, 2, 19, 22.0 atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt //
GB, 2, 2, 19, 24.0 atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet //
GB, 2, 2, 20, 8.0 yad vai kiṃca pītavat tad aindraṃ rūpam //
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
GB, 2, 2, 20, 17.0 yad vai kiṃca pītavat tad aindraṃ rūpam //
GB, 2, 2, 21, 3.0 pibā somam abhi yam ugra tarda iti hotā yajati //
GB, 2, 2, 21, 4.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇaḥ //
GB, 2, 2, 23, 5.0 etad vai manuṣyeṣu satyaṃ yac cakṣuḥ //
GB, 2, 2, 24, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
GB, 2, 3, 1, 8.0 atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti //
GB, 2, 3, 2, 2.0 sa yaṃ dviṣyāt taṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 2, 19.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 3, 3.0 sa yad evoccair balaṃ vaṣaṭkaroti sa vajraḥ //
GB, 2, 3, 3, 4.0 taṃ taṃ praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai starītave //
GB, 2, 3, 3, 6.0 atha yaḥ samaḥ saṃtato nirhāṇacchatsva dhāmacchat //
GB, 2, 3, 3, 9.0 atha yenaiva ṣaḍ aparādhnoti sa riktaḥ //
GB, 2, 3, 3, 11.0 pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 17.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 4, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 4, 6.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 5, 4.0 tasya haiṣaiva śāntir eṣā pratiṣṭhā yad vāg iti //
GB, 2, 3, 5, 10.0 priyayā tanvā samṛdhyate ya evaṃ veda //
GB, 2, 3, 6, 6.0 na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 3, 6, 11.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 3, 7, 13.0 te vā ete prāṇā eva yad ṛtuyājāḥ //
GB, 2, 3, 7, 19.0 yo 'trānuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet //
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 6.0 tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati //
GB, 2, 3, 9, 10.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 12.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 9, 15.0 tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt //
GB, 2, 3, 9, 19.0 te vā ete dugdhe yātayāme ye ṛksāme //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
GB, 2, 3, 12, 13.0 tasmād u ya eva pūrvam āsīdati sa tat stṛṇute vidvān //
GB, 2, 3, 16, 14.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 3, 18, 12.0 yāṃ śuśruvuṣa ārṣeyāya dadāti devaloke tayārdhnoti //
GB, 2, 3, 18, 13.0 yām aśuśruvuṣe 'nārṣeyāya dadāti manuṣyaloke tayārdhnoti //
GB, 2, 3, 18, 14.0 yām aprasṛptāya dadāti vanaspatayas tayā prathante //
GB, 2, 3, 18, 15.0 yāṃ yācamānāya dadāti bhrātṛvyaṃ tayā jinvīte //
GB, 2, 3, 18, 16.0 yāṃ bhīṣā kṣatraṃ tayā brahmātīyāt //
GB, 2, 3, 18, 17.0 yāṃ pratinudante sā vyāghrī dakṣiṇā //
GB, 2, 3, 18, 18.0 yas tāṃ punaḥ pratigṛhṇīyād vyāghry enaṃ bhūtvā pravlīnīyāt //
GB, 2, 3, 20, 21.0 yo vai bhavati sa sāman bhavati //
GB, 2, 3, 20, 26.0 yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati //
GB, 2, 3, 23, 4.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 8.0 atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 3, 23, 19.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
GB, 2, 4, 2, 20.0 svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 2, 20.0 svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 4, 11.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 4, 5, 7.0 saṃsthā vā eṣā yad anuvaṣaṭkāraḥ //
GB, 2, 4, 5, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
GB, 2, 4, 7, 20.0 pratitiṣṭhati prajayā paśubhirya evaṃ veda //
GB, 2, 4, 8, 4.0 yame yat kusīdam apamityam apratīttam iti vedim upoṣati //
GB, 2, 4, 8, 9.0 eṣa ha vā agnir vaiśvānaro yat pradāvyaḥ //
GB, 2, 4, 9, 5.0 yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 9.0 tān ya evaṃ vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 22.0  te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
GB, 2, 4, 10, 1.0 yo ha vā agniṣṭomaṃ sāhnaṃ vedāgniṣṭomasya sāhnasya sāyujyaṃ salokatām aśnute ya evaṃ veda //
GB, 2, 4, 10, 1.0 yo ha vā agniṣṭomaṃ sāhnaṃ vedāgniṣṭomasya sāhnasya sāyujyaṃ salokatām aśnute ya evaṃ veda //
GB, 2, 4, 10, 2.0 yo ha vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnaḥ //
GB, 2, 4, 10, 19.0 yayā tu vacottariṇyottariṇyotsaheta samāpanāya tayā pratipadyeta //
GB, 2, 4, 10, 29.0 etasya ha sāyujyaṃ salokatām aśnute ya evaṃ veda //
GB, 2, 4, 11, 13.0 abhyutthāya ha vai dviṣantaṃ bhrātṛvyaṃ nirhanti ya evaṃ veda //
GB, 2, 4, 11, 18.0  vāk so 'gniḥ //
GB, 2, 4, 11, 19.0 yaḥ prāṇaḥ sa varuṇaḥ //
GB, 2, 4, 11, 20.0 yan manaḥ sa indraḥ //
GB, 2, 4, 11, 21.0 yac cakṣuḥ sa bṛhaspatiḥ //
GB, 2, 4, 11, 22.0 yacchrotraṃ sa viṣṇuḥ //
GB, 2, 4, 12, 2.0 yad u cedaṃ kiṃ ca pāṅktaṃ tat sṛṣṭvā vyājvalayat //
GB, 2, 4, 12, 7.0 yo vai prajāpatiḥ sa yajñaḥ //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 16, 3.0 vayam u tvām apūrvya yo na idamidaṃ pureti brāhmaṇācchaṃsina stotriyānurūpau //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 16, 23.0 yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃ vidvān brāhmaṇācchaṃsy etayā paridadhāti //
GB, 2, 4, 18, 12.0 dhītarasaṃ vā etat savanaṃ yat tṛtīyasavanam //
GB, 2, 4, 18, 13.0 atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma //
GB, 2, 4, 18, 20.0 yad yajñe 'bhirūpaṃ tat samṛddham //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 4, 18, 28.0 tad yad eṣāṃ lokānāṃ rūpaṃ mātrā tena rūpeṇa tayā mātrayemāṃllokān ṛdhnotīmāṃllokān ṛdhnotīti //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 7.0 ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda //
GB, 2, 5, 6, 10.0 yaśo ha bhavati ya evaṃ veda //
GB, 2, 5, 6, 14.0 śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate //
GB, 2, 5, 6, 14.0 śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate //
GB, 2, 5, 13, 9.0 siṣāsavo ha vā ete yad dīkṣitāḥ //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 5, 13, 18.0 priyeṇaiva dhāmnā samṛdhyate ya evaṃ veda //
GB, 2, 5, 14, 14.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 15.0 yad vai hotā taddhotrakāḥ //
GB, 2, 5, 14, 18.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 19.0 yad vai hotā taddhotrakāḥ //
GB, 2, 5, 14, 22.0 tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyuḥ //
GB, 2, 5, 14, 23.0 yad vai hotā taddhotrakāḥ //
GB, 2, 6, 6, 2.0 asau vai hotā yo 'sau tapati //
GB, 2, 6, 6, 40.0 stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti //
GB, 2, 6, 6, 45.0 dvitīyavanto manyante ya evaṃ veda //
GB, 2, 6, 7, 26.0 yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhāḥ //
GB, 2, 6, 7, 26.0 yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhāḥ //
GB, 2, 6, 7, 29.0 dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut //
GB, 2, 6, 7, 32.0 ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat //
GB, 2, 6, 7, 38.0 śilpaṃ hāsya samadhigamyate ya evaṃ veda //
GB, 2, 6, 7, 40.0 yad v eva śilpāny ātmasaṃskṛtir vai śilpāni //
GB, 2, 6, 15, 1.0 athāhanasyāḥ śaṃsati yad asyā aṃhubhedyā iti //
GB, 2, 6, 15, 18.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 6, 15, 21.0 trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam //
GB, 2, 6, 15, 26.0 prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 27.0 triṣṭubāyatanā vā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 15.0 mayi gṛhṇāmi yo no agnir iti dvābhyām ātmannagniṃ gṛhītvā //
HirGS, 1, 1, 20.0 darvīṃ kūrcam ājyasthālīṃ praṇītāpraṇayanaṃ yena cārthaḥ //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 11, 1.1 virājaṃ ca svarājaṃ cābhiṣṭīr ca no gṛhe /
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 11, 4.3 yāmāharajjamadagniḥ śraddhāyai kāmāyāsyai /
HirGS, 1, 11, 5.1 yadāñjanaṃ traikakudaṃ jātaṃ himavata upari /
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
HirGS, 1, 11, 6.1 yanme manaḥ parāgatam /
HirGS, 1, 11, 11.1 yo me daṇḍaḥ parāpatad vihāyaso 'dhi bhūmyām /
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
HirGS, 1, 13, 1.3 iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati /
HirGS, 1, 13, 8.3 yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 18.2 iti yāvatkāmaṃ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 19.1 yaṃ kāmayeta na vicchidyeteti /
HirGS, 1, 13, 19.2 yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ /
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 4.1 yasmā amātyā antevāsinaḥ preṣyā voddraveyus tān parikrośet /
HirGS, 1, 14, 4.2 anupauhvadanupahvayen nivarto yo nyavīvṛdhaḥ /
HirGS, 1, 14, 4.4 yaditi māmatimanyadhvaṃ māyādevā avataran /
HirGS, 1, 15, 3.1  ta eṣā rarāṭyā tanūr manyor mṛddhasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedhasaḥ /
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
HirGS, 1, 15, 6.7 tatsatyaṃ yad ahaṃ bravīmy adharo matpadyasvāsāv iti //
HirGS, 1, 16, 1.5 yamādityā aṃśumāpyāyayantīti catasṛbhirupatiṣṭhate //
HirGS, 1, 16, 5.1 ye pakṣiṇaḥ patayanti bibhyato nirṛtaiḥ saha /
HirGS, 1, 16, 17.1 anihūtaṃ parihūtaṃ pariṣṭutaṃ śakunai ruditaṃ ca yat /
HirGS, 1, 17, 4.8 yadannamadyate sāyaṃ na tatprātaravati kṣudhaḥ /
HirGS, 1, 17, 6.7 yadasya karmaṇo 'tyarīricam /
HirGS, 1, 18, 2.1 imā gāva āgamannayakṣmā bahusūvarīḥ /
HirGS, 1, 18, 6.7 yad asya karmaṇo 'tyarīricam /
HirGS, 1, 20, 2.4 tāṃ naḥ pūṣan śivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti /
HirGS, 1, 20, 2.5  na ūrū uśatī viśrayātai yasyām uśantaḥ praharema śepam /
HirGS, 1, 20, 2.5 yā na ūrū uśatī viśrayātai yasyām uśantaḥ praharema śepam /
HirGS, 1, 22, 14.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ ye dhruvatāṃ ha ninyuḥ /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
HirGS, 1, 23, 6.1 yo 'syāpacito bhavati tasmā ṛṣabhaṃ dadāti //
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 5.3  te patighnī tanūrjāraghnīṃ tvetāṃ karomi /
HirGS, 1, 24, 6.3 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtaṃ cākravākaṃ saṃvananaṃ yannadībhya udāhṛtam /
HirGS, 1, 24, 6.4 yadyukto devagandharvastena saṃvaninau svake /
HirGS, 1, 25, 1.5 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
HirGS, 1, 25, 1.9 yasya yoniṃ prati reto gṛhāṇa pumānputro jāyatāṃ garbho antaḥ /
HirGS, 1, 25, 1.15 yāni prabhūṇi vīryāṇyṛṣabhā janayantu naḥ /
HirGS, 1, 25, 1.17 yo vaśāyāṃ garbho yaśca vehatīndrastaṃ nidadhe vanaspatau /
HirGS, 1, 25, 1.17 yo vaśāyāṃ garbho yaśca vehatīndrastaṃ nidadhe vanaspatau /
HirGS, 1, 25, 4.1 yaccādau yaccartāv iti bādarāyaṇaḥ //
HirGS, 1, 25, 4.1 yaccādau yaccartāv iti bādarāyaṇaḥ //
HirGS, 1, 26, 14.8 yad asya karmaṇo 'tyarīricam /
HirGS, 1, 26, 20.4 iti dvābhyāṃ yasyāṃ samārūḍhas tām ādadhāti //
HirGS, 1, 27, 1.8 yadasya karmaṇo 'tyarīricam /
HirGS, 1, 28, 1.9 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
HirGS, 1, 28, 1.12 idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat /
HirGS, 1, 28, 1.21 yad asya karmaṇo 'tyarīricam /
HirGS, 1, 29, 1.3 yeṣāmadhyeti pravasanneti saumanaso babhuḥ /
HirGS, 2, 1, 3.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 1, 3.11 yāste rāka iti dvābhyām ūrdhvaṃ sīmantam unnīyābhimantrayate /
HirGS, 2, 2, 2.9 yad asya karmaṇo 'tyarīricam /
HirGS, 2, 3, 7.27  svapatsu jāgarti yasyai vijātāyāṃ manaḥ /
HirGS, 2, 3, 7.27 yā svapatsu jāgarti yasyai vijātāyāṃ manaḥ /
HirGS, 2, 3, 8.2 yatte susīme hṛdayaṃ divi candramasi śritam /
HirGS, 2, 4, 1.1  daivīścatasraḥ pradiśo vātapatnīrabhi sūryo vicaṣṭe /
HirGS, 2, 4, 10.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 5, 2.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 6, 2.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 6, 11.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
HirGS, 2, 6, 11.4 yena pūṣā bṛhaspateragnerindrasya cāyuṣe 'vapat /
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 7, 2.11 amī ye ke sarasyakā avadhāvati tṛtīyasyām ito divi /
HirGS, 2, 9, 4.2  ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti //
HirGS, 2, 9, 4.2 yā ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti //
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.12 yanme mātā pralulobha caratyananuvratā /
HirGS, 2, 10, 7.16 yanme pitāmahī /
HirGS, 2, 10, 7.17 yanme prapitāmahī /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.3 yadvaḥ kravyād aṅgam adahallokān ayaṃ praṇayañjātavedāḥ /
HirGS, 2, 14, 2.1 māghyāḥ paurṇamāsyā yo 'parapakṣas tasyāṣṭamīm ekāṣṭaketyācakṣate //
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā prathamā vyaucchat /
HirGS, 2, 14, 5.3  prathamā vyaucchad iti //
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
HirGS, 2, 16, 6.2 ye pārthivāḥ sarpāstebhya imaṃ baliṃ harāmi /
HirGS, 2, 16, 6.3 ya āntarikṣāḥ /
HirGS, 2, 16, 6.4 ye divyaḥ /
HirGS, 2, 16, 6.5 ye diśyāḥ /
HirGS, 2, 17, 2.2 ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 17, 2.6 saṃvatsarasya patnī sā no astu sumaṅgalī /
HirGS, 2, 17, 8.1 teṣāṃ ye mantravidaste mantrāñjapanti //
HirGS, 2, 20, 10.2  śatena /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 4, 13.1 yad apsu te sarasvatītyaṅguṣṭhenopakaniṣṭhikayā cākṣiṇī vimṛjed yad apsu te sarasvati goṣvaśveṣu yanmadhu /
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 11, 14.2 tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat /
JaimGS, 1, 11, 15.1 yena bhūyaś carāty ayaṃ jyok ca paśyāti sūryam /
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 31.3 apsarāsu medhā gandharveṣu ca yanmanaḥ /
JaimGS, 1, 12, 31.3 apsarāsu yā medhā gandharveṣu ca yanmanaḥ /
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 20, 18.0 mahāvyāhṛtibhir hutvā tiraścīti saptabhir juhoti //
JaimGS, 1, 20, 20.1  tiraścī nipadyase 'haṃ vidharaṇīti /
JaimGS, 1, 20, 20.11 yāni kāni ca pāpāni sarvāṅgeṣu tavābhavan /
JaimGS, 1, 21, 6.6 tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
JaimGS, 1, 21, 6.7  na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham /
JaimGS, 1, 21, 6.7 yā na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham /
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 14.0 tato yāny ūrdhvam //
JaimGS, 1, 22, 15.0 tato yānyarvāñci //
JaimGS, 1, 22, 17.5 hiraṇyayī araṇī yaṃ nirmanthatām aśvinau /
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
JaimGS, 2, 1, 3.0 yad yad dadyāt tattaddhaviṣyair upasicyaiva //
JaimGS, 2, 1, 3.0 yad yad dadyāt tattaddhaviṣyair upasicyaiva //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 18.5 ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne /
JaimGS, 2, 1, 18.7 ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ /
JaimGS, 2, 1, 18.7 ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ /
JaimGS, 2, 1, 18.7 ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ /
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
JaimGS, 2, 1, 18.10 svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam /
JaimGS, 2, 1, 18.11 yeha pitara ūrg devatā ca tasyai jīvema śaradaḥ śataṃ vayam /
JaimGS, 2, 1, 20.0 yanme 'prakāmā iti bhuñjato 'numantrayate //
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā /
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 16.0 ye samānāḥ sumanasa iti pradakṣiṇaṃ kṛtvā //
JaimGS, 2, 2, 17.1 ye samānāḥ sumanaso jīvā jīveṣu māmakāḥ /
JaimGS, 2, 4, 15.0 tasya nāsikayoḥ sruvau nidadhyād ity etenānuvākena ya evaṃvit syāt //
JaimGS, 2, 5, 4.0 teṣāṃ yo yaḥ paścāj jātaḥ sa so 'graṃ kuryāt //
JaimGS, 2, 5, 4.0 teṣāṃ yo yaḥ paścāj jātaḥ sa so 'graṃ kuryāt //
JaimGS, 2, 7, 2.7 yaṃ rakṣanti /
JaimGS, 2, 8, 11.0 apratibhāyāṃ yāvatā kālena vedam adhīyīta tāvatkālam adhīyīta yaj jānīyād ṛkto yajuṣṭaḥ sāmatas tad avāpnuyāt //
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
JaimGS, 2, 9, 5.0 arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt //
JaimGS, 2, 9, 11.0 bṛhaspate ati yad arya iti bṛhaspataye //
JaimGS, 2, 9, 26.0 yena vā tuṣyaty ācāryas tad dadāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 1, 4.3 tasya yo rasaḥ prāṇedat sa vāyur abhavad rasasya rasaḥ //
JUB, 1, 1, 5.3 tasya yo rasaḥ prāṇedat sa ādityo 'bhavad rasasya rasaḥ //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 3, 7.1 yad gāyatrasyordhvaṃ hiṅkārāt tad amṛtam /
JUB, 1, 3, 7.3 atha yad itarat sāmordhvaṃ tasya pratihārāt //
JUB, 1, 4, 7.1 sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati /
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 1, 7, 3.2 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 7, 5.3 sarvayāsya vācā sarvair ebhir lokais sarveṇāsya kṛtam bhavati ya evaṃ veda //
JUB, 1, 7, 6.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 8, 1.1 prajāpatir vā idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced vā anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 8, 12.3 te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat /
JUB, 1, 8, 13.2 sa ya etad evaṃ vedaivam evāpīnena vedena yajate /
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 8, 14.2 sa ya evainam upavadati sa ārtim ṛcchati //
JUB, 1, 10, 2.1 tad etat satyam akṣaraṃ yad om iti /
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 13, 1.2 yad vṛṣṭāt prajāś cauṣadhayaś ca jāyante te saptamyāv akarot //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 4.2 sa ha smāha sucittaḥ śailano yo yajñakāmo mām eva sa vṛṇītām //
JUB, 1, 16, 3.1 te devā abruvan vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 18, 10.3 yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 2.1 tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam /
JUB, 1, 20, 7.1 tad yās tisra āgā ima eva te lokāḥ //
JUB, 1, 20, 8.1 atha yāni trīṇy āgītāny agnir vāyur asāv āditya etāny āgītāni /
JUB, 1, 20, 8.2 na ha vai kāṃcana śriyam aparādhnoti ya evaṃ veda //
JUB, 1, 21, 1.1 atha yāḥ ṣaḍ vibhūtaya ṛtavas te //
JUB, 1, 21, 2.1 atha yāś catasraḥ pratiṣṭhā imā eva tāś catasro diśaḥ //
JUB, 1, 21, 3.1 atha ye daśa pragā ima eva te daśa prāṇāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 5.1 atha yau dvau stobhāv ahorātre eva te //
JUB, 1, 21, 6.1 atha yad ekam rūpaṃ karmaiva tat /
JUB, 1, 22, 2.2 indra eṣa yad udgātā /
JUB, 1, 22, 5.1 te ya eveme mukhyāḥ prāṇā eta evodgātāraś copagātāraś ca /
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 23, 2.1 sa yaḥ sa ākāśo vāg eva sā /
JUB, 1, 23, 7.3 tad etad akṣaram abhavad om iti yad etat //
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 25, 2.1 sa yaḥ sa ākāśa āditya eva sa /
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 4.1 sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ /
JUB, 1, 25, 8.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 25, 8.2 sā sā vāg ṛk sā /
JUB, 1, 25, 8.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 25, 9.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 25, 9.2 tad yās tā āpo 'nnaṃ tat /
JUB, 1, 25, 9.3 atha yan mano yajuṣ ṭat //
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 25, 10.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 2.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 26, 2.2 sā sā vāg ṛk sā /
JUB, 1, 26, 2.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 26, 3.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 26, 3.2 tad yās tā āpo 'nnaṃ tat /
JUB, 1, 26, 3.3 atha yan mano yajuṣ ṭat //
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 4.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 6.1 sā sākrāntir vidyud eva sā /
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 26, 7.1 yad v eva vidyutaḥ saṃdravantyai nīlaṃ rūpam bhavati tad apāṃ rūpam annasya manaso yajuṣaḥ //
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.2 sa yaḥ prāṇas tat sāma /
JUB, 1, 26, 8.3 atha yad brahma tad amṛtam //
JUB, 1, 27, 2.1 athaiṣa eva puruṣo yo 'yaṃ cakṣuṣi /
JUB, 1, 27, 2.2 ya āditye so 'tipuruṣaḥ /
JUB, 1, 27, 2.3 yo vidyuti sa paramapuruṣaḥ //
JUB, 1, 27, 4.1 sa yo 'yaṃ cakṣuṣy eṣo 'nurūpo nāma /
JUB, 1, 27, 5.1 ya āditye sa pratirūpaḥ /
JUB, 1, 27, 6.1 yo vidyuti sa sarvarūpaḥ /
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 28, 2.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 28, 3.2 sā sā vāg agniḥ saḥ /
JUB, 1, 28, 4.2 sa yaḥ kaś ca vadaty etasyaiva raśminā vadati //
JUB, 1, 28, 5.2 tad yat tan manaś candramāḥ saḥ /
JUB, 1, 28, 6.2 sa yaḥ kaś ca manuta etasyaiva raśminā manute //
JUB, 1, 28, 7.2 tad yat tac cakṣur ādityaḥ saḥ /
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 28, 9.2 tad yat tac chrotraṃ diśas tāḥ /
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 29, 1.2 sa yaḥ sa prāṇo vāyuḥ saḥ /
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 1, 29, 4.2 sa yaḥ kaś cāsumān etasyaiva raśmināsumān //
JUB, 1, 29, 5.2 tad yat tad annam āpas tāḥ /
JUB, 1, 29, 6.2 sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti //
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 8.1 yaḥ saptaraśmir iti /
JUB, 1, 29, 10.1 yo rauhiṇam asphurad vajrabāhur iti /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 4.2 yad etan maṇḍalaṃ samantam paripatati tat sāma /
JUB, 1, 30, 4.3 atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ /
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 1.3 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 31, 1.4 sa yaḥ sa indraḥ sāmaiva tat //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 4.1 atha yad dakṣiṇāyāṃ diśi tat sarvam prastāvenāpnoti //
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 31, 6.1 atha yad udīcyāṃ diśi tat sarvam udgīthenāpnoti //
JUB, 1, 31, 7.1 atha yad amuṣyāṃ diśi tat sarvam pratihāreṇāpnoti //
JUB, 1, 31, 8.1 atha yad antarikṣe tat sarvam upadraveṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
JUB, 1, 32, 5.1 sa yaḥ sa ākāśa indra eva saḥ /
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 4.2 tad etan niruddhaṃ yan manaḥ /
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 9.4 maṇḍalam prastāvaḥ puruṣa udgītho etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 3.1 sa yo 'yam pavate sa eṣa eva prajāpatiḥ /
JUB, 1, 34, 3.3 tasyāyaṃ devo yo 'yaṃ cakṣuṣi puruṣaḥ /
JUB, 1, 34, 4.1 atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau //
JUB, 1, 34, 4.1 atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau //
JUB, 1, 34, 5.1 yaddha vā idam āhur devānāṃ devā ity ete ha te /
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
JUB, 1, 34, 6.2 ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti //
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 10.1 divam eko dadate yo vidhartety ādityo ha saḥ //
JUB, 1, 35, 7.3 tasyaitāv antau yaddhemantaś ca vasantaś ca /
JUB, 1, 35, 8.2 sa ya evam etad anantaṃ sāma vedānantatām eva jayati //
JUB, 1, 36, 2.2 sa ya evam etat parjanye sāma veda varṣuko hāsmai parjanyo bhavati //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 5.1 ya u enat pratyag veda ye pratyañco lokās tāñ jayati /
JUB, 1, 36, 5.3 ye pratyañco lokās tāñ jayati //
JUB, 1, 36, 6.1 ya u enat tiryag veda ye tiryañco lokās tāñ jayati /
JUB, 1, 36, 6.1 ya u enat tiryag veda ye tiryañco lokās tāñ jayati /
JUB, 1, 36, 7.3 ye tiryañco lokās tāñjayati //
JUB, 1, 36, 8.1 ya u enat samyag veda ye samyañco lokās tāñ jayati /
JUB, 1, 36, 8.1 ya u enat samyag veda ye samyañco lokās tāñ jayati /
JUB, 1, 36, 8.3 ye samyañco lokās tāñ jayati //
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 37, 2.1 sā mandrā sāgneyī /
JUB, 1, 37, 3.1 atha ghoṣiṇy upabdimatī saindrī /
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati sā vaiśvadevī /
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 5.4 avyāsiktām ekasthāṃ śriyam ṛdhnoti ya evaṃ veda //
JUB, 1, 37, 6.1 atha krauñcā sā bārhaspatyā /
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 38, 3.2 tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bhavitāraḥ /
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 3.1 yo vai sāmnaḥ pratiṣṭhāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭhati /
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 40, 1.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 40, 3.2 atha yad anyatra brahmopadiśyate /
JUB, 1, 40, 5.1 tad yad vai manasā dhyāyati tad vācā vadati /
JUB, 1, 40, 5.2 yac cakṣuṣā paśyati tad vācā vadati /
JUB, 1, 40, 5.3 yac chrotreṇa śṛṇoti tad vācā vadati //
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 41, 3.3 pratitiṣṭhati ya evaṃ veda //
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 42, 2.1 taṃ ha papraccha yad agnau tad vetthā3 iti /
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.1 yat pṛthivyāṃ tad vetthā3 iti /
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.1 yad apsu tad vetthā3 iti /
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.1 yad antarikṣe tad vetthā3 iti /
JUB, 1, 42, 5.2 ātmā vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.1 yad vāyau tad vetthā3 iti /
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.1 yad dikṣu tad vetthā3 iti /
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.1 yad divi tad vetthā3 iti /
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.1 yad āditye tad vetthā3 iti /
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.1 yac candramasi tad vetthā3 iti /
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.1 yan nakṣatreṣu tad vetthā3 iti /
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.1 yad anne tad vetthā3 iti /
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.1 yat paśuṣu tad vetthā3 iti /
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.1 yad ṛci tad vetthā3 iti /
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.1 yad yajuṣi tad vetthā3 iti /
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 8.4 yat kṣaran nākṣīyateti /
JUB, 1, 43, 9.2 yo 'kṣan ramata iti /
JUB, 1, 43, 9.3 katamaḥ sa yo 'kṣan ramata iti /
JUB, 1, 43, 10.1 yo 'yaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ /
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 46, 3.1 tad yad bhadraṃ hṛdayam asya tat /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 1, 51, 1.2 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 2.2 atha yad asat sark sā vāk so 'pānaḥ //
JUB, 1, 53, 3.1 tad yan manaś ca prāṇaś ca tat samānam /
JUB, 1, 53, 3.2 atha vāk cāpānaś ca tat samānam /
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 53, 7.1 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 53, 8.1 sāpunīta yad idaṃ viprā vadanti tena /
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 54, 2.4 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 8.3 te amum ajanayatāṃ yo 'sau tapati /
JUB, 1, 55, 14.3 atha yad yathāgītaṃ tad anugītam /
JUB, 1, 55, 14.4 atha yat kiṃ ceti sāmnas tad āgītam /
JUB, 1, 56, 7.2 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 57, 3.1 pūtāni ha vā asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 57, 5.2 ati tisro brāhmaṇāyanīḥ sadṛśī ricyate ya evaṃ veda //
JUB, 1, 57, 6.1 tayor yaḥ sambhavator ūrdhvaḥ śūṣo 'dravat prāṇās te /
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 3.1 sa eṣa hradaḥ kāmānām pūrṇo yan manaḥ /
JUB, 1, 58, 3.2 tasyaiṣā kulyā yad vāk //
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati /
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
JUB, 1, 58, 7.1 tad yad idaṃ sambhavato reto 'sicyata tad aśayat /
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 59, 4.1 taṃ ha tatraiva papraccha yad vāyau tad vetthā3 iti /
JUB, 1, 59, 5.1 yad agnau tad vetthā3 iti /
JUB, 1, 59, 6.1 yad indre tad vetthā3 iti /
JUB, 1, 59, 7.1 yat somabṛhaspatyos tad vetthā3 iti /
JUB, 1, 59, 8.1 yad aśvinos tad vetthā3 iti /
JUB, 1, 59, 9.1 yad viśveṣu deveṣu tad vetthā3 iti /
JUB, 1, 59, 10.1 yat prajāpatau tad vetthā3 iti /
JUB, 1, 59, 12.2 yaddevatyāsu stuvata iti hovāca taddevatyam iti //
JUB, 1, 60, 7.2 sa eṣo 'śmākhaṇaṃ yat prāṇaḥ //
JUB, 1, 60, 8.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 2, 1.1 sā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 2, 6.2 sa eṣa putrī prajāvān udgītho yaḥ prāṇaḥ /
JUB, 2, 2, 6.4 prajāvān bhavati ya evaṃ veda //
JUB, 2, 2, 8.2 yad vāva vācā karoti tad etad evāsya kṛtam bhavatīti //
JUB, 2, 2, 10.1 sa ya evam etām ṛksāmnoḥ prajātiṃ veda pra hainam ṛksāmanī janayataḥ //
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 3, 12.2 sa eṣo 'śmākhaṇo yat prāṇaḥ //
JUB, 2, 3, 13.1 sa yathāśmānam ākhaṇam ṛtvā loṣṭo vidhvaṃsata evam eva sa vidhvaṃsate ya evaṃ vidvāṃsam upavadati //
JUB, 2, 4, 1.1 sa eṣa vaśī dīptāgra udgītho yat prāṇaḥ /
JUB, 2, 4, 2.1 vaśī bhavati vaśe svān kurute ya evaṃ veda /
JUB, 2, 4, 3.2 dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda //
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 2, 4, 8.3 eṣa ha vāsya dviṣantam bhrātṛvyam aparuṇaddhi ya evaṃ veda //
JUB, 2, 5, 1.2 eko hy evaiṣa vīro yat prāṇaḥ /
JUB, 2, 5, 1.3 ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda //
JUB, 2, 5, 2.2 eko hy evaiṣa putro yat prāṇaḥ //
JUB, 2, 6, 12.1 sa ya evaivaṃ veda sahasraṃ haivāsya putrā bhavanti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 8, 2.3 etaddha nāruddhaṃ niveśanaṃ yad uttarataḥ //
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 9, 4.1 tad yat preti tat prāṇas tad ayaṃ lokas tad imaṃ lokam asmiṃlloka ābhajati //
JUB, 2, 9, 8.2 tad yad ud ity ud iva śleṣayati //
JUB, 2, 9, 9.3 ā hāsyaiko vīro vīryavān jāyate ya evaṃ veda //
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 10, 20.1 so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti //
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
JUB, 2, 12, 3.1 ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti /
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 2, 12, 4.2 ya evainam upavadati sa ārtim ārcchati //
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 13, 2.1 sā sā vāg brahmaiva tat /
JUB, 2, 13, 2.2 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 2, 13, 4.1 duhe ha vai vācaṃ sarvān kāmān ya evaṃ veda /
JUB, 2, 13, 5.1 tad yad iha puruṣasya pāpaṃ kṛtam bhavati tad āviṣkaroti /
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 14, 1.1 eṣa u ha vāva devānāṃ nediṣṭham upacaryo yad agniḥ //
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 15, 1.1 eṣa u ha vāva devānām mahāśanatamo yad agniḥ //
JUB, 2, 15, 2.2 yo vai mahāśane 'naśnaty aśnātīśvaro hainam abhiṣaṅktoḥ /
JUB, 2, 15, 4.1 etad u ha vāva sāma yad vāk /
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 2, 15, 9.2 sa ha vāva sāma veda ya evaṃ veda //
JUB, 3, 1, 1.2 ayam eva yo 'yam pavate //
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 2, 13.2 bahudhā hy evaiṣa niviṣṭo yat prāṇaḥ //
JUB, 3, 3, 1.1 tasyaiṣa śrīr ātmā samudrūḍho yad asāv ādityaḥ /
JUB, 3, 3, 3.2 sa ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa hāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 4.1 śaśvaddha vā amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
JUB, 3, 3, 4.1 śaśvaddha vā amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 8.1 tasmā u haitat provāca yad idam manuṣyān āgatam //
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 4, 12.1 yad imam āhur ekastoma ity ayam eva yo 'yam pavate /
JUB, 3, 6, 1.1 yo 'sau sāmnaḥ prattiṃ veda pra hāsmai dīyate //
JUB, 3, 6, 5.1 so 'py anyān bahūn uparyupari ya evam etāṃ sāmnaḥ prattiṃ veda //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 8, 2.1 atha ha sma vai yaḥ purā brahmavādyaṃ vadaty anyatarām upāgād iti ha smainam manyante /
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 4.1 atha ya enam etad dīkṣayanti tad dvitīyam mriyate /
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
JUB, 3, 9, 10.2 yas trayāṇām mṛtyūnāṃ sāmnātivāhaṃ veda sa udgātā mṛtyum ativahatīti //
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 13.1 tad yad eṣo 'bhyukta imam eva puruṣaṃ yo 'yam ācchanno 'ntar om ity etenaivākṣareṇa prāṇenaivāmunaivādityena //
JUB, 3, 11, 5.2 tasya prathamayāvṛtemam eva lokaṃ jayati yad u cāsmiṃlloke /
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 3, 11, 6.2 tad etaiś cainaṃ chandobhiḥ samardhayati yānyabhisaṃbhavati /
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 11, 7.1 atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke /
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 12, 3.1 śrīr vā eṣā prajāpatiḥ sāmno yaddhiṅkāraḥ /
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 16, 1.1 ayaṃ vāva yajño yo 'yam pavate /
JUB, 3, 17, 6.2 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā iti //
JUB, 3, 17, 9.1 mayīdam manye nimiṣad yad ejati mayy āpa oṣadhayaś ca sarvā ity evaṃvidi ha vāvedaṃ sarvam bhuvanam pratiṣṭhitam //
JUB, 3, 17, 10.2 sa ha vāva brahmā ya evaṃ veda //
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 20, 10.4 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 20, 12.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 15.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 6.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 21, 9.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 21, 13.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 22, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 22, 7.1 yad vāva me yuvayor ity āha tad vāva me punar dattam iti //
JUB, 3, 23, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 23, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 24, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 25, 3.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 25, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 26, 3.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 26, 7.1 yad vāva me yuṣmāsv ity āha tad vāva me punar datteti //
JUB, 3, 27, 2.4 apahatapāpmā bhavati yas tvaivaṃ veda //
JUB, 3, 27, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 7.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 27, 11.3 annādo bhavati yas tvaivaṃ veda //
JUB, 3, 27, 13.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 16.1 yad vāva me tvayīty āha tad vāva me punar dehīti //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 4.1 sa yadi kāmayeta punar ihājāyeyeti yasmin kule 'bhidhyāyed yadi brāhmaṇakule yadi rājakule tasminn ājāyate /
JUB, 3, 29, 4.3 sa evāsmi yam mā manyasa iti //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 32, 9.4 prajāvān bhavati ya evaṃ veda //
JUB, 3, 33, 1.1 sa yo vāyuḥ prāṇa eva saḥ /
JUB, 3, 33, 1.2 yo 'gnir vāg eva sā /
JUB, 3, 33, 1.3 yaś candramā mana eva tat /
JUB, 3, 33, 1.4 ya ādityaḥ svara eva saḥ /
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 3.1 atha ya enā adhyātmam upāste sa hāntidevo bhavati /
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 33, 8.2 na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 3, 34, 1.1 tad etan mithunaṃ yad vāk ca prāṇaś ca /
JUB, 3, 34, 5.2 yasyaiva reto bhavati tad eva sambhavati //
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 35, 4.2 hṛdaiva hy ete paśyanti yan manasā vipaścitaḥ //
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 35, 8.2 ati punarmṛtyum tarati ya evaṃ veda //
JUB, 3, 36, 4.2 svaryā hy eṣā manīṣā yad vāk //
JUB, 3, 36, 5.4 tena yad ṛcam mīmāṃsante yad yajus tat sāma tad enāṃ nipānti //
JUB, 3, 37, 3.2 tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 38, 5.1 trāyata enaṃ sarvasmāt pāpmano mucyate ya evaṃ veda //
JUB, 3, 38, 10.2 tad yaccharīravat tan mṛtyor āptam /
JUB, 3, 38, 10.3 atha yad aśarīraṃ tad amṛtam /
JUB, 3, 39, 9.1 etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate //
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 3, 39, 11.2 pra mithunena jāyate ya evaṃ veda //
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 2, 1.2 tasya yāni caturviṃśatir varṣāṇi tat prātassavanam //
JUB, 4, 2, 6.2 atha yāni catuścatvāriṃśataṃ varṣāṇi tan mādhyandinaṃ savanam //
JUB, 4, 2, 11.2 atha yāny aṣṭācatvāriṃśataṃ varṣāṇi tat tṛtīyasavanam //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 2, 18.1 pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda /
JUB, 4, 3, 2.1 sa no mayobhūḥ pitav āviśasva śāntiko yas tanuve syonaḥ //
JUB, 4, 3, 3.1 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu /
JUB, 4, 5, 4.2 tasyaitau stanau yad vāk ca prāṇaś ca /
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 5.3 tena haitenaikarāḍ eva bhūtvā svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 9, 1.2 athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 9, 3.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 4.1 tad yasyaivaṃ vidvān prastauti ya evāsya vāci mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 1.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsya lomasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 11.0 tad yasyaivaṃ vidvān hiṃkaroti ya evāsyodyataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 11, 10.2 yasmād aham utkrāmāmi tataḥ sa praplavate //
JUB, 4, 13, 1.4 hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti //
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 11.1 apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 14, 3.2 prati svarge loke tiṣṭhati ya evaṃ veda //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 18, 2.1 śrotrasya śrotram manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ /
JUB, 4, 18, 4.2 iti śuśruma pūrveṣāṃ ye nas tad vyācacakṣire //
JUB, 4, 18, 5.1 yad vācānabhyuditaṃ yena vāg abhyudyate /
JUB, 4, 18, 5.1 yad vācānabhyuditaṃ yena vāg abhyudyate /
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.1 yan manasā na manute yenāhur mano matam /
JUB, 4, 18, 6.1 yan manasā na manute yenāhur mano matam /
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.1 yacchrotreṇa na śṛṇoti yena śrotram idaṃ śrutam /
JUB, 4, 18, 8.1 yacchrotreṇa na śṛṇoti yena śrotram idaṃ śrutam /
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.1 yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate /
JUB, 4, 18, 9.1 yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate /
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 19, 2.2 yo nas tad veda tad veda no na vedeti veda ca //
JUB, 4, 19, 3.1 yasyāmataṃ tasya matam mataṃ yasya na veda saḥ /
JUB, 4, 19, 3.1 yasyāmataṃ tasya matam mataṃ yasya na veda saḥ /
JUB, 4, 20, 5.2 apīdaṃ sarvaṃ daheyam yad idam pṛthivyām iti //
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 9.2 apīdaṃ sarvam ādadīya yad idam pṛthivyām iti //
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 21, 4.1 tasyaiṣa ādeśo yad etad vidyuto vyadyutad ā3 iti nyamīmiṣad ā3 /
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
JUB, 4, 21, 6.3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti //
JUB, 4, 21, 9.1 yo vā etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
JUB, 4, 22, 8.3 vi ha pāpmano vicyate ya evaṃ veda //
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
JUB, 4, 23, 6.2 uktā ta upaniṣad yasya te dhātava uktāḥ /
JUB, 4, 24, 9.2 evaṃ haitaṃ niṣkhātāḥ panthā balivāhanāḥ sarvato 'piyanti prāṇā ya evaṃ veda //
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
JUB, 4, 24, 13.1 ya evāyaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ samaḥ pṛthivyā sama ākāśena samo divā samaḥ sarveṇa bhūtena /
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 26, 13.2 atha yad etat kṛṣṇaṃ candramasi tad divo hṛdayam //
JUB, 4, 26, 14.1 sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti //
JUB, 4, 26, 15.1 namo 'tisāmāyaituretāya dhṛtarāṣṭrāya pārthuśravasāya ye ca prāṇaṃ rakṣanti te mā rakṣantu /
JUB, 4, 28, 3.1 tasyā eṣa tṛtīyaḥ pādaḥ svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 5.1 svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 6.1 bhūr bhuvaḥ svas tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 6.2 yo vā etāṃ sāvitrīm evaṃ vedāpa punarmṛtyuṃ tarati sāvitryā eva salokatāṃ jayati sāvitryā eva salokatāṃ jayati //
Jaiminīyabrāhmaṇa
JB, 1, 1, 28.0 ime tv evāsya devā bhavanti yeṣu juhvad āste //
JB, 1, 2, 3.0 athaitaddha vāva brāhmaṇasya svaṃ yaddhaviḥ //
JB, 1, 2, 11.0 so 'mṛtatvaṃ gacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 3, 5.0 te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat //
JB, 1, 4, 3.0 etad vā aparājitaṃ yad agnihotraṃ //
JB, 1, 4, 4.0 na ha vai parājayate ya evaṃ veda //
JB, 1, 4, 18.0 tad etad aparyantaṃ yad agnihotram //
JB, 1, 5, 13.0 te ye naktaṃ juhvati rātrim eva te samudraṃ praviśanti //
JB, 1, 5, 14.0 atha ya udite juhvaty ahar eva te samudraṃ praviśanti //
JB, 1, 6, 1.0 atho haitau śyāmaśabalāv eva yad ahorātre //
JB, 1, 6, 3.0 te ye naktaṃ juhvati rātrim eva te śyāmaṃ praviśanti //
JB, 1, 6, 4.0 atha ya udite juhvaty ahar eva te śabalaṃ praviśanti //
JB, 1, 6, 10.0 tad etat prājāpatyaṃ yad agnihotram //
JB, 1, 6, 15.0 tad etad vaiśvadevaṃ yad agnihotram //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 7, 5.0 sa yad brāhmaṇo 'gnihotrapātrāṇi nirṇenekti yat pariceṣṭati yayaivainaṃ śraddhayā praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 8, 13.0 sa eṣa vā eko vīro ya eṣa tapaty eṣa indra eṣa prajāpatiḥ //
JB, 1, 8, 14.0 etasmin hāsya taddhutaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 9, 1.0 yaddha vā ahnā pāpaṃ kriyata ādityas tat kārayati //
JB, 1, 9, 2.0 yad rātryāgnis tat //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 11, 6.0 sa yat kiṃ ca parācīnam ādityāt tad amṛtaṃ tad abhijayati //
JB, 1, 11, 7.0 atha yad arvācīnam ādityād ahorātre tad upamathnīto yathā reṣmopamathnīyād evam //
JB, 1, 11, 10.0 teṣvasya sarveṣu kāmacāro bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 12, 2.0 sa yo ha sa mṛtyur agnir eva sa //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 13, 10.0 sa etau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 15, 3.0 atha yad duṣkṛtaṃ śarīraṃ tat //
JB, 1, 15, 6.0 yo vā etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 17, 5.0 sā manuṣyayonir manuṣyaloka eva sa //
JB, 1, 17, 13.0 athaiṣā devayonir devaloko yad āhavanīyaḥ //
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 18, 11.1 taṃ hāha yas tvam asi so 'ham asmi /
JB, 1, 18, 11.2 yo 'ham asmi sa tvam asy ehīti //
JB, 1, 19, 17.0 yad anyad dhānyaṃ teneti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
JB, 1, 21, 11.0 pra ha saptadaśa saptadaśa sahasrapoṣān puṣyati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 4.0 suhutam iti ha praśasyovāca yo ha kila mahyam agnihotra itiṃ ca gatiṃ ca brūyāt tasmā ahaṃ varaṃ dadyām iti //
JB, 1, 25, 7.0 suhutam iti ha praśasyocur varān vṛṇīṣva yān adāmeti //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
JB, 1, 26, 8.0 agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 14.0 eṣa vai mṛtyur yad vāyur ajira eva nāma //
JB, 1, 26, 16.0 vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 27, 6.0 sa yad ihāśnāti yat pibati yasmai kasmaicana prativyādadāti sarvaṃ tad asyānaśitaṃ bhavati yāvajjīvānāśakavratī bhavati //
JB, 1, 27, 7.0 eṣa vai mṛtyur yad ādityo mrocann eva nāma //
JB, 1, 27, 9.0 ādityasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 28, 7.0 sa yad iha ripraṃ pāpaṃ karma karoty ekayaiva tataḥ kalayā //
JB, 1, 28, 9.0 eṣa vai śaśo ya eṣo 'ntaś candramasi //
JB, 1, 28, 11.0 eṣa vai yamo ya eṣo 'ntaś candramasi //
JB, 1, 28, 13.0 eṣa vai mṛtyur yad yamo 'tsyann eva nāma //
JB, 1, 28, 15.0 yamasya devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 29, 5.0 eṣa vai mṛtyur yat prajāpatiḥ prabhūmān eva nāma //
JB, 1, 29, 7.0 prajāpater devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 30, 1.0 tad yad vai tan nabho nāmābhīr vai sā //
JB, 1, 30, 12.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 31, 9.0 bhṛgvaṅgirasāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 32, 9.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 33, 9.0 sādhyānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 34, 9.0 marutāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 35, 9.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 36, 9.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 37, 12.0 kimu ya enad yāvajjīvaṃ juhuyāt //
JB, 1, 38, 3.0 agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 6.0 vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 9.0 aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 12.0 puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 39, 5.0 athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti //
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 40, 1.0 sa yaṃ prathamaṃ sruvam unnayati tad vai darśapūrṇamāsayo rūpam //
JB, 1, 40, 2.0 darśapūrṇamāsābhyām evāsyeṣṭaṃ bhavati ya evaṃ vidvān prathamaṃ sruvam unnayati //
JB, 1, 40, 3.0 atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam //
JB, 1, 40, 4.0 cāturmāsyair evāsyeṣṭaṃ bhavati ya evaṃ vidvān dvitīyaṃ sruvam unnayati //
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad vā iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 6.0 iṣṭipaśubandhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃs tṛtīyaṃ sruvam unnayati //
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 40, 8.0 tryambakavājapeyāśvamedhair evāsyeṣṭaṃ bhavati ya evaṃ vidvāṃś caturthaṃ sruvam unnayati //
JB, 1, 40, 13.0 sa yāṃ prathamāṃ juhoti devāṃs tayāpnoti //
JB, 1, 40, 14.0 atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti //
JB, 1, 41, 16.0 atha etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 42, 25.0 sā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 42, 26.0 atha ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 3.0 sā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 4.0 atha ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 44, 10.0 atha etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 45, 1.0 eṣa vā agnir vaiśvānaro ya eṣa tapati //
JB, 1, 46, 6.0 tasya haitasya devasyāhorātre ardhamāsā māsā ṛtavaḥ saṃvatsaro goptā ya eṣa tapati //
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 46, 15.0 sa yo hāsya dānajito loko bhavati tasmin niramate //
JB, 1, 46, 17.0 anavajito hāsya punarmṛtyur bhavati sa ya evaṃvit syāt //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 50, 9.0 eṣa trayodaśo ya eṣa tapati //
JB, 1, 50, 14.0 sa haiṣa na manuṣyo ya evaṃ veda //
JB, 1, 50, 15.0 devānāṃ ha vai sa eko ya evaṃvit //
JB, 1, 50, 17.0 tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti //
JB, 1, 50, 19.0 sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati //
JB, 1, 51, 1.0 dīrghasattraṃ ha vā eta upayanti ye 'gnihotraṃ juhvati //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 51, 9.0 imān vā eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
JB, 1, 52, 6.0 devapavitraṃ vā etad yad ṛk //
JB, 1, 52, 7.0 devapavitram etad yad āpaḥ //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 53, 2.0 yad eva tatra sthālyāṃ pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 53, 8.0 anuṣṭhyāsya retaḥ siktaṃ prajāyate ya evaṃ veda //
JB, 1, 54, 4.0 yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 16.0 tad u haika upeva labhante 'hutaṃ tasya yasyāgnihotrocchiṣṭena juhvati yātayāmaṃ hy etad iti vadantaḥ //
JB, 1, 55, 10.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 12.0 yeṣv evāṅgāreṣv adhiśrayiṣyan syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 16.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 18.0 yeṣv evāṅgāreṣv adhiśritaṃ syāt tān eva pratyūhya teṣv evainat tūṣṇīṃ ninayet //
JB, 1, 55, 23.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
JB, 1, 56, 11.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 56, 15.0 ya eva tatra śakalo 'ntikaḥ syāt tam adhyasya juhuyāt //
JB, 1, 56, 18.0 tad agner vā etad reto yaddhiraṇyam //
JB, 1, 56, 19.0 ya u vai pitā sa putraḥ //
JB, 1, 57, 6.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 12.0 yad evādaś caturgṛhītam ādiṣṭaṃ syāt tatraivainad abhyunnayet //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 60, 10.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśya duhe lohitaṃ duhe //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 15.0 yo ha tatra brūyāt prāco nvā ayaṃ yajamānasya prāṇān prāvṛkṣan mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 21.0 sa ya enaṃ tatra brūyāt pra nvā ayam asyai pratiṣṭhāyā acyoṣṭa mariṣyaty ayaṃ yajamāna iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 62, 4.0 tad etasya rūpaṃ kriyate ya eṣa tapati //
JB, 1, 63, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhyudeti //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 67, 2.0 yatkāma enam āharate sam asmai kāma ṛdhyate //
JB, 1, 67, 20.0 sa ya evaṃ vidvān agniṣṭomenodgāyati prājātāḥ prajā janayati pari prajātā gṛhṇāti //
JB, 1, 67, 21.0 jyeṣṭhayajño vā eṣa prajāpatiyajño yad agniṣṭomaḥ //
JB, 1, 67, 22.0 aśnute jyaiṣṭhyaṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 69, 10.0 tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño vā avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 70, 15.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 71, 1.0 prajāpater vā etad udaraṃ yat sadaḥ //
JB, 1, 71, 9.0 yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 73, 17.0 yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti //
JB, 1, 73, 18.0 yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt //
JB, 1, 73, 19.0 yad āha atyāyupātram ity ati hy etad anyāni pātrāṇi pātraṃ //
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 73, 21.0 pra śreyasaḥ pātram āpnoti ya evaṃ veda //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 75, 6.0 purā ha vā asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 76, 2.0 akarma vayaṃ tad yad asmākaṃ karmety āha hotāraṃ pṛcchateti //
JB, 1, 76, 4.0 akarma vayaṃ tad yad asmākaṃ karmety āhodgātāraṃ pṛcchateti //
JB, 1, 76, 6.0 akarma vayaṃ tad yad asmākaṃ karmeti brūyād agāsiṣma yad atra geyam iti //
JB, 1, 76, 6.0 akarma vayaṃ tad yad asmākaṃ karmeti brūyād agāsiṣma yad atra geyam iti //
JB, 1, 76, 8.0 jyotis tad yad ṛk //
JB, 1, 76, 9.0 jyotis tad yat sāma //
JB, 1, 76, 10.0 jyotis tad yad devatā //
JB, 1, 77, 7.0 saiṣā yākṣe //
JB, 1, 77, 13.0 ubhābhyām ābhyāṃ lokābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 78, 17.0 yad evāsya tatrātmano 'mīyata tad etenāpyāyayata //
JB, 1, 78, 19.0 yad evāsyātrātmano mīyate tad etenaivāpyāyayate //
JB, 1, 78, 22.0 ubhayaṃ brahma ca kṣatraṃ cāvarunddhe ya evaṃ veda //
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 80, 12.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 80, 23.0 tad etaddha vāva sarveṣu lokeṣu jyotir yaddhiraṇyam //
JB, 1, 80, 24.0 sarveṣu lokeṣu jyotir dhatte ya evaṃ vidvān atrihiraṇyaṃ dadāti //
JB, 1, 81, 1.0 sa yat prathamam apāhan sā kṛṣṇāvirabhavat //
JB, 1, 81, 2.0 yad dvitīyam apāhan sā dhūmrāvirabhavat //
JB, 1, 81, 3.0 yat tṛtīyam apāhan sā phalguny avirabhavat //
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 81, 25.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 82, 6.0 vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 83, 1.0 araṇyam iva vā ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 83, 9.0 yo vai daivyaṃ vājinaṃ veda vājī bhavati //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra vā kṣiṇoti //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 84, 4.0 devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 84, 6.0 atha kiṃ yo daivyāya kṣetrapataye 'procyāvasyāt //
JB, 1, 84, 15.0 tān yo 'vidvān abhyavaiti devapāśān pratimuñcate //
JB, 1, 84, 16.0 eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca //
JB, 1, 85, 10.0 tasmād yad avacchidyeran prāṇād avacchidyeran pramāyukāḥ syuḥ //
JB, 1, 85, 12.0 tasmād yad avacchidyeran mukhyām ārtim ārcheyuḥ //
JB, 1, 85, 14.0 tasmād yad avacchidyeran sarvajyāniṃ jīyeran //
JB, 1, 85, 16.0 tasmād yad avacchidyeraṃs turīyeṇātmano yātayeyuḥ //
JB, 1, 85, 20.0 tasmād yad avacchidyeran yajñāt paśubhyo 'vacchidyeran //
JB, 1, 86, 13.0 tad āhur ardhātmā vā eṣa yajamānasya yat patnī //
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 87, 20.0 yad evāda āvad uttamam akṣaraṃ bhavati tenāsmāl lokān nāvacchidyate //
JB, 1, 88, 8.0 prajāpatir eṣa yad udgātā //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 88, 30.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 89, 2.0 yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai //
JB, 1, 89, 6.0 kalpate 'smai ya evaṃ veda //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 89, 26.0 sa ya etad evānya uttiṣṭhet tam uttiṣṭhantam ārabhyānūttiṣṭhet //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 91, 8.0 gacchati svānāṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 91, 11.0 yo vai daivyaṃ mithunaṃ veda pra mithunena jāyate //
JB, 1, 91, 13.0 pra mithunena jāyate ya evaṃ veda //
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 92, 5.0 vṛṣevaiva prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate ya evaṃ veda //
JB, 1, 92, 10.0 yayā gāva ihāgamañ janyāsa upa no gṛhān iti //
JB, 1, 92, 11.0 janyā vā eṣa gā ājihīrṣati yaḥ saṃgrāmaṃ saṃyatate //
JB, 1, 92, 14.0 janyā vā eṣa gā ājihīrṣati yaḥ saniṃ praiti //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 92, 19.0 etām evaṃ pratipadaṃ kurvīran yeṣāṃ dīkṣitānāṃ pramīyeta //
JB, 1, 92, 20.0 apūtā iva vā ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
JB, 1, 93, 10.0 yo vā abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
JB, 1, 93, 10.0 yo vā abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
JB, 1, 93, 10.0 yo vā abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
JB, 1, 93, 17.0 brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 93, 23.0 yaivāsya pitryā paitāmahī śrīs tām evāśnute //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 95, 12.0 yo jināti na jīyata iti vā //
JB, 1, 95, 18.0 yo vai sarvaṃ jayati vijayate sa //
JB, 1, 96, 2.0 mṛdho vā etam ajuṣṭāḥ sacante yam abhiśaṃsanti //
JB, 1, 96, 5.0 arāvāṇa iva hy etaṃ sacante yam abhiśaṃsanti //
JB, 1, 96, 7.0 anindriyo vā eṣo 'padevo bhavati yam abhiśaṃsanti //
JB, 1, 96, 10.0 agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 96, 12.0 yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ vā varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 14.0 pra hrasīyasā varṣīya āpnoti ya evaṃ veda //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 4.0 ugradevo ha smāha rājanir nāhaṃ manuṣyāyārātīyāmi yān asmai trīn devānāṃ śreṣṭhān arātīyato 'śṛṇom //
JB, 1, 98, 5.0 arātītam arātītaṃ hy eva tasmai yasmā etā devatā arātīyantīti //
JB, 1, 98, 6.0 atho hāsmā etā devatā nārātīyanti ya evaṃ veda //
JB, 1, 98, 7.0 atho ha tam eva dhīpsanti ya evaṃ vidvāṃsaṃ dhīpsatīti //
JB, 1, 98, 8.0 te devā abruvan evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 99, 5.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 99, 7.0 dhūrvati dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 100, 15.0 sa yo haivaṃ vidvāṃs tryudāsāṃ gāyaty abhi ha bhrātṛvyalokāya vijayate //
JB, 1, 100, 16.0 sa yo bhrātṛvyalokaṃ cichitsed dvyudāsām eva gāyet //
JB, 1, 102, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 103, 2.0 sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet //
JB, 1, 103, 7.0 yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati //
JB, 1, 103, 14.0 sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet //
JB, 1, 104, 20.0 oṣam eva prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 104, 28.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 105, 8.0 emān lokāñ jayati jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 106, 10.0 sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 107, 10.0 jayati spardhāṃ dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 107, 12.0 sa yo haivaṃ vidvān saṃgrāmayoḥ saṃnihitayor brūyād akṣareṇa tvā saṃnidadhāmīti paraṃ grāmaṃ sa haiva taṃ grāmaṃ jayati //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 108, 6.0 sa yo haivaṃ vidvān parivartayate 'nnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 108, 16.0 yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti //
JB, 1, 109, 14.0 sa ya evam etām agner ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 109, 15.0 ya u evaitām indrasyārdhitāṃ veda yatra kāmayate 'rdhī ha syām ity ardhī tatra bhavati //
JB, 1, 109, 16.0 ya u evaitāṃ mitrāvaruṇayoḥ kᄆptiṃ veda yatra kāmayate 'va ma iha kalpayatety avāsmai tatra kalpate //
JB, 1, 110, 1.0 tāni vā etāny aindrāgnāny eva sarvāṇi yad ājyāni //
JB, 1, 111, 5.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 111, 9.0 trāyata enaṃ sarvasmāt pāpmano ya evaṃ veda //
JB, 1, 111, 16.0 sam asmai prāṇāpānavyānās tāyante ya evaṃ veda //
JB, 1, 111, 19.0 sam asmā ime lokās tāyante ya evaṃ veda //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 112, 18.0 etad vai sāmnaḥ svaṃ yat svaraḥ //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 112, 22.0 etad vai sāmna āyatanaṃ yat svaraḥ //
JB, 1, 112, 24.0 etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ //
JB, 1, 113, 7.0 atty annaṃ ya evaṃ veda //
JB, 1, 113, 11.0 ya ete nispṛśed vajraṃ nispṛśet //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 113, 14.0 dugdhād vā eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 16.0 yasya vai sarvā gāyatrī gīyate sarvam asya gṛhe 'dhigamyate //
JB, 1, 113, 17.0 yasyonā gīyata īśvaro rūkṣo bhavitoḥ //
JB, 1, 114, 1.0 yo vā aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 114, 5.0 gāyatryai prastutāyai yad āder uttaram akṣaraṃ sa sthāṇuḥ //
JB, 1, 114, 6.0 yas tad udgāyann ārabhate sthāṇum ārabhate //
JB, 1, 114, 7.0 ya u enan nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 114, 10.0 ete ha vai rasadihau ye ete gāyatryā uttame akṣare //
JB, 1, 114, 11.0 yas te udgāyann ārabhate rasadihāv urasi nimradate //
JB, 1, 114, 12.0 ya u ene nirharati gāyatrīṃ chidrāṃ karoti //
JB, 1, 115, 8.0 yo vā akṣaram aṃśumad veda vahanty enam aṃśumatīḥ saṃyuktāḥ //
JB, 1, 115, 11.0 vahanty enam aṃśumatīḥ saṃyuktā ya evaṃ veda //
JB, 1, 116, 21.0 kāmam asmā imau lokau pinvāte ya evaṃ veda //
JB, 1, 117, 13.0 sa yo vṛṣṭikāmaḥ syād etenaivāpanidhanena stuvīta //
JB, 1, 117, 17.0 varṣati ca hāsmai parjanya uc ca gṛhṇāti ya evaṃ veda //
JB, 1, 117, 19.0 ainaṃ bhāryāḥ suhitāḥ suhitaṃ mahīyante ya evaṃ veda //
JB, 1, 118, 4.0 toṣayati dviṣato bhrātṛvyān vaśam asya svā āyanti ya evaṃ veda //
JB, 1, 118, 7.0 ā svān vaśe kṛtvā mahīyate ya evaṃ veda //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 119, 1.0 yo vai yajñasyodhar veda duhe yajñam //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 120, 10.0 sā vā eṣā paśava eva yad bṛhatī //
JB, 1, 120, 11.0 yena nidhanam upayanti tena prastauti //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 122, 16.0 ayudha iva dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 122, 22.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 123, 2.0 yaudhājayenaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya rauraveṇāsya ravamāṇasya svam ādatte ya evaṃ veda //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 124, 2.0 tayor yat stobhavat tat kṣatram //
JB, 1, 124, 3.0 atha yad astobhaṃ tad brahma //
JB, 1, 124, 4.0 ubhayaṃ brahma ca kṣatraṃ cāvarunddhe ya evaṃ veda //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 124, 9.0 tad yan madhyenidhanaṃ bhavaty annādyasyaiva viśeṣāya //
JB, 1, 124, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 125, 3.0 tad yad evāvastād brahmākriyata tat parastād akriyata //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 126, 5.0 tau yat kurutas tat samam eva yacchati //
JB, 1, 126, 6.0  itara āhutīr juhoti tā itaraḥ //
JB, 1, 126, 10.0 taṃ hānvīkṣya patantam uvāca yeṣām asau haritavarṇakaḥ patati te jeṣyantīti //
JB, 1, 126, 14.0  imā virocanasya prāhlādeḥ kāmadughās tābhir iti //
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
JB, 1, 127, 24.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 127, 27.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 128, 10.0 yad vā ejata iva tad rāthantaram //
JB, 1, 128, 11.0 yad upasthitaṃ tad bārhatam //
JB, 1, 128, 12.0 ye vā anyatodantāḥ paśavas te rāthantarāḥ //
JB, 1, 128, 13.0 ya ubhayatodantās te bārhatāḥ //
JB, 1, 128, 14.0  vai tiraścī vidyut sā rāthantarī //
JB, 1, 128, 15.0 yordhvā sā bārhatī //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 129, 8.0 sa yaṃ dviṣyād bṛhadrathantarayor enaṃ mukhe 'pidadhyāt //
JB, 1, 129, 13.0 yaṃ dveṣṭi taṃ purā saṃvatsarāt prāṇo jahāti //
JB, 1, 129, 14.0 yo vai devarathaṃ veda rathī bhavati //
JB, 1, 130, 3.0 rathī bhavati ya evaṃ veda //
JB, 1, 130, 13.0 eṣa vāva devaratho yad rathantaram //
JB, 1, 132, 22.0 ya evāsāv adhicaras trayodaśo māsas tam eva tad āpnoti //
JB, 1, 133, 20.0 vi pāpmanāvartate ya evaṃ veda //
JB, 1, 134, 3.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 134, 11.0 te ha vā ete grāme geye evāpanidhane yad bṛhadrathantare //
JB, 1, 135, 16.0 rathantareṇaiva dviṣantaṃ bhrātṛvyaṃ saṃvicya bṛhatā jālenevābhinyubjati ya evaṃ veda //
JB, 1, 135, 23.0 tarati dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 136, 13.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 137, 14.0 sa ya etad evaṃ veda yatra kāmayata iha dhriyeyeti dhriyate tatra //
JB, 1, 137, 15.0 yo vai bṛhato bārhataṃ padaṃ vedoru prajayā paśubhiḥ prathate //
JB, 1, 137, 18.0 yo vai bṛhati trivṛtaṃ sadevaṃ proḍhaṃ veda gacchati kṣatramātrām //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 18.0 tad vā etat paśava eva yad vāmadevyam //
JB, 1, 139, 2.0 ya eva tam udgāyan nāvapātayiṣyati sa na udgāsyatīti //
JB, 1, 139, 9.0 sa yo lokānām abhinetā sa no lokān abhinayād iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 5.0 ya evainam evaṃ cakṛvāṃsam upamīmāṃsate sa ārtim ārcchati //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 144, 6.0 tad vā etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 144, 10.0 atha yāny astutāni purastvaṃ teṣām //
JB, 1, 144, 16.0 etad evainaṃ dhūrvati ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 144, 24.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
JB, 1, 144, 26.0 yo vai devānāṃ madhu veda madhavyo bhavati //
JB, 1, 144, 28.0 madhavyo bhavati ya evaṃ veda //
JB, 1, 145, 5.0 te bṛhadrathantare abrūtāṃ ye nāv ime priye tanvau tābhyāṃ vivahāvahā iti //
JB, 1, 145, 10.0 savahatū haine veda ya evaṃ veda //
JB, 1, 146, 19.0 ubhayān lokāñ jayati ye cordhvā ye cārvāñco ya evaṃ veda //
JB, 1, 146, 19.0 ubhayān lokāñ jayati ye cordhvā ye cārvāñco ya evaṃ veda //
JB, 1, 146, 19.0 ubhayān lokāñ jayati ye cordhvā ye cārvāñco ya evaṃ veda //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 147, 10.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 147, 11.0 brahmaṇo ha vā eṣa raso yan naudhasam //
JB, 1, 147, 12.0 brahmaṇā hāsya rasena stutaṃ bhavati ya evaṃ vidvān naudhasena stute //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 150, 7.0 bahuḥ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 22.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 152, 11.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 152, 14.0 asaṃheyaṃ ha vai sa parābhavati ya evaṃ vidvāṃsaṃ hinasti //
JB, 1, 153, 15.0 kālayate vai dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 153, 19.0 anuparyāyam eva dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 153, 22.0 yajñena caiva stomena ca dviṣantaṃ bhrātṛvyaṃ kālayate ya evaṃ veda //
JB, 1, 154, 7.0 tasmād ubhe rūpe gāyed yac ca rāthantaraṃ yac ca bārhatam //
JB, 1, 154, 7.0 tasmād ubhe rūpe gāyed yac ca rāthantaraṃ yac ca bārhatam //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 155, 2.0 te 'bruvan yad vayam iha svayaṃ paśyāmas tad asmākam astv iti //
JB, 1, 155, 24.0 yajñena caivāsya stomena ca yajñaḥ saṃhito bhavatīme ca lokā ya evaṃ veda //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 156, 7.0 tad indro ha vā etad devatānāṃ yat tṛtīyasavanam //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 157, 4.0 te 'bruvan yan na idam ubhayaṃ dhanaṃ tat saṃnidadhāmahai //
JB, 1, 157, 6.0 tad yad eṣām ubhayaṃ dhanam āsīt tat saṃnyadadhata //
JB, 1, 157, 12.0 ubhayam eva dhanaṃ saṃhitaṃ dviṣantaṃ bhrātṛvyaṃ jayati ya evaṃ veda //
JB, 1, 157, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 158, 6.0 saṃhitaṃ hāsyaitat tṛtīyasavanam anavacchinnaṃ bhavati ya evaṃ veda //
JB, 1, 158, 13.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 159, 2.0 yena prācā prābhraṃśata sā kakub abhavat //
JB, 1, 159, 4.0 atha yena pratīcā prābhraṃśata soṣṇig abhavat //
JB, 1, 159, 9.0 ubhayaṃ dhenupayasaṃ cānaḍutpayasaṃ cāvarunddhe ya evaṃ veda //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 160, 16.0 sabho hāvibhaḥ paśubhir bhavati ya evaṃ veda //
JB, 1, 160, 22.0 sam asmā ṛdhyate ya evaṃ veda //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
JB, 1, 161, 12.0 sa yo ha sma dakṣiṇe samudre sūyate yaḥ pūrve yo 'pare taṃ ha sma tata evāvaleḍhi //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 164, 6.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 165, 3.0 samudraṃ vā ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti //
JB, 1, 165, 9.0 yo vā anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute //
JB, 1, 165, 10.0 atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute //
JB, 1, 165, 11.0 ayaṃ vāva samudro 'nārambhaṇo yad idam antarikṣam //
JB, 1, 165, 22.0 ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 166, 7.0 nāmāni yahvo adhi yeṣu vardhata iti //
JB, 1, 166, 29.0 yāṃ ha khalu vai pitāputrau nāvam ajato na sā riṣyati //
JB, 1, 166, 30.0 daivy eṣā naur yad yajñaḥ //
JB, 1, 166, 39.0 sa haiṣa saṃvatsara eva vyūḍho yad yajñaḥ //
JB, 1, 167, 1.0 prajāpatir ha khalu vā eṣa yaḥ saṃvatsaraḥ //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 167, 18.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 168, 6.0 anandho haiva bhavati prapaśyati ya evaṃ veda //
JB, 1, 168, 8.0 sa yo 'nūcānaḥ sann ayaśa ṛtaḥ syāt sa hi taṃ prāśnīyāt //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
JB, 1, 170, 3.0 tad yat prathamam apairayaṃs tasmin vyavadanta kvedaṃ bhaviṣyatīti //
JB, 1, 170, 7.0 yad dvitīyam apairayaṃs tan nārmedham abhavat //
JB, 1, 170, 8.0 yat tṛtīyam apairayaṃs tad dāśaspatyam abhavat //
JB, 1, 170, 9.0 yac caturtham apairayaṃs tad viśoviśīyam abhavat //
JB, 1, 170, 10.0 yat pañcamam apairayaṃs tad vāravantīyam abhavat //
JB, 1, 170, 11.0 agnir vā eṣa vaiśvānaro yad yajñaḥ //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 171, 14.0 api ha tac chulbakaṃ pradadāha yenānuveṣṭita āsa //
JB, 1, 171, 17.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 172, 10.0 ud uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 172, 19.0 viśo viśa evānnādaḥ śreṣṭho 'dhipatir bhavati ya evaṃ veda //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 173, 12.0 eṣa ha vai yajño yajño yad yajñāyajñīyam //
JB, 1, 173, 15.0 tad āhur ūrdhvā vā ete svargaṃ lokaṃ rohanti ye yajante //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 175, 5.0 pramathitam iva vā etad yad vayo 'nālayam iva //
JB, 1, 176, 3.0 eṣā ha vā ekāyane śiṃśumārī pratīpaṃ vyādāya tiṣṭhati yad yajñāyajñīyam //
JB, 1, 178, 3.0 yas tad udgāyan nāpidadhāti yajñāyajñīyaṃ chidraṃ karoti //
JB, 1, 178, 12.0 yad vāva vāṅnidhanaṃ bhavati tenaiva saṃdhīyata iti //
JB, 1, 179, 4.0 yaddha vai kiṃ ca parācīnam agniṣṭomāt tad andhaṃ tamaḥ //
JB, 1, 179, 5.0 yat parācīnaṃ saṃvatsarāt tad andhaṃ tamaḥ //
JB, 1, 179, 12.0 atha yat tataḥ parācīnaṃ tad andhaṃ tamaḥ //
JB, 1, 180, 30.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 181, 3.0 upainam etāḥ ṣaṭ kāmadughās tiṣṭhante ya evaṃ veda //
JB, 1, 181, 14.0 yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 181, 15.0 ya u enān bahūn sataḥ sārdhaṃ saṃhared eka eva syāt //
JB, 1, 182, 9.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 182, 14.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 182, 16.0 satrāsāhīyaṃ kurvīta yasya tvad ivājitaṃ syāt //
JB, 1, 182, 24.0 satrā dviṣantaṃ bhrātṛvyaṃ sahate ya evaṃ veda //
JB, 1, 183, 9.0 sarvebhya evaibhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohati ya evaṃ veda //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 184, 15.0 vindate gātuṃ nāthaṃ ya evaṃ veda //
JB, 1, 184, 19.0 bhrātṛvyatāṃ vāva tasya tāv agacchatāṃ yāv ṛkṣaṃ ca markaṭaṃ cākarot //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 185, 19.0 avānnādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 186, 40.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 187, 6.0 ā haivāsya prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyate ya evaṃ veda //
JB, 1, 187, 9.0 tad idaṃ sarīsṛpam abhavad yad anyat sarpebhyaḥ //
JB, 1, 187, 23.0 subhṛtaṃ prajāṃ bibharti ya evaṃ veda //
JB, 1, 188, 3.0 tad āhur yanti vā ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 188, 9.0 yaitāsām uttamā sā pratyakṣānuṣṭup //
JB, 1, 188, 12.0 chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda //
JB, 1, 188, 16.0 yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 189, 3.0 yad ṛcaś ca sāmnaś cātyaricyata tad udvaṃśīyam abhavat //
JB, 1, 189, 4.0 sa harcā ca sāmnā ca pratitiṣṭhati ya evaṃ veda //
JB, 1, 189, 9.0 abhy ajitaṃ jayati na jitaṃ parājayate ya evaṃ veda //
JB, 1, 190, 9.0 yaṃ dviṣyāt taṃ manasā dhyāyet //
JB, 1, 190, 23.0 trāṇāya vā eṣa yad ardheḍam iti //
JB, 1, 191, 9.0 so 'bravīd ṛdhnavāt sa yo me sāmanī somasya tarpayād iti //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato harivaty āsīt tām ātmane 'śiṃṣat //
JB, 1, 192, 7.0 tato ye catustriṃśe akṣare sāmnas tābhyāṃ loko vidhīyata ity āhuḥ //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 194, 3.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 194, 8.0 ubhābhyām evāhorātrābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 194, 10.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 195, 11.0 sendreṇa haiva vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 18.0 sendreṇa haiva vajreṇa saprajāpatikena dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 195, 23.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 196, 8.0 eṣa ha vā ahno jaghanārdho yat sāyam //
JB, 1, 196, 9.0 eṣa u vai rātreḥ pūrvārdho yat sāyam //
JB, 1, 197, 24.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 198, 5.0 kanīyasvī bhūyasvinaṃ vṛṅkte ya evaṃ veda //
JB, 1, 198, 6.0 eṣā ha khalu vai pratyakṣaṃ paṅktir yat pañcākṣarā pañcapadā //
JB, 1, 198, 14.0 jitadevatyāni vā etāni yat kanīyāṃsi //
JB, 1, 198, 16.0 eṣā ha khalu vai chandasāṃ vīryavattamā tryakṣaraikapadā //
JB, 1, 198, 20.0 abhi bhrātṛvyalokaṃ jayati ya evaṃ veda //
JB, 1, 198, 21.0 bhrātṛvyabhājanam iva hy eṣā yad rātriḥ //
JB, 1, 199, 14.0 pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 200, 7.0 eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ //
JB, 1, 200, 9.0 sam asmā ṛdhyate ya evaṃ veda //
JB, 1, 201, 1.0 praṣṭir iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 5.0 anākṣid iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 7.0 jāmīva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 12.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 202, 8.0 yady abhicaraṇīyaḥ somaḥ syāddhiraṇmayaṃ vajraṃ bhṛṣṭimantaṃ kṛtvā yo ya eva karma kuryāt tasmai tasmā upapravartayet //
JB, 1, 203, 8.0 ati śriyā dviṣantaṃ bhrātṛvyaṃ ricyate ya evaṃ veda gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā tuṣṭuvānaḥ //
JB, 1, 203, 22.0 hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 204, 3.0 atiriktaṃ vā etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām //
JB, 1, 204, 6.0 na ha vai śriyā avapadyate ya evaṃ veda //
JB, 1, 204, 12.0 śakvarīṣu ṣoḍaśisāma kurvīta yaḥ kāmayeta vajrī syām iti //
JB, 1, 204, 21.0 tato yāny ekaviṃśatiḥ pratiṣṭhā sā //
JB, 1, 204, 22.0 atha yāni dvādaśa prajananaṃ tat //
JB, 1, 204, 23.0 prati pratiṣṭhāyāṃ tiṣṭhati prajāyate no cāntaḥsthāyāṃ jīyate ya evaṃ veda //
JB, 1, 205, 2.0 anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti //
JB, 1, 205, 9.0 dviṣantaṃ bhrātṛvyaṃ hanty oṣaṃ śriyam aśnute ya evaṃ veda //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 205, 20.0 evam eva kanīyasā jyāyo dviṣato bhrātṛvyasya vṛṅkte ya evaṃ veda //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 206, 13.0 tāsāṃ yad dvādaśākṣarāṇi padāni tena jagatībhyo na yanti //
JB, 1, 206, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 206, 18.0 eṣā vā agniṣṭomasya sammā yad rātriḥ //
JB, 1, 206, 20.0 eṣā vā ukthyasya sammā yad rātriḥ //
JB, 1, 206, 22.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 206, 25.0 eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ //
JB, 1, 206, 26.0 gacchati bradhnasya viṣṭapaṃ ya evaṃ veda //
JB, 1, 207, 1.0 eṣa vāva sarvagāyatro yad atirātraḥ //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 208, 6.0 paryāyam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 208, 7.0 ye prathamarātreṇa channā āsaṃs tān prathamena paryāyeṇāghnan //
JB, 1, 208, 8.0 yat prathamasya paryāyasya prathamāni padāni punarādīni bhavanti ye prathamarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 9.0 ye madhyarātreṇa channā āsaṃs tān madhyamena paryāyeṇāghnan //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 11.0 ye 'pararātreṇa channā āsaṃs tān uttamena paryāyeṇāghnan //
JB, 1, 208, 12.0 yad uttamasya paryāyasyottamāni padāni punarādīni bhavanti ye 'pararātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 208, 15.0 punarabhighātam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 209, 4.0 api ha vā asya śarvaryāṃ bhavati ya evaṃ veda //
JB, 1, 209, 16.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 210, 19.0 sa ya evam etām aśvinor ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 211, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 212, 6.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 213, 19.0 anudite sūrye paridadhyād yaṃ kāmayeta pāpīyān syād iti //
JB, 1, 213, 21.0 vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 214, 7.0 okasa okasa eva dviṣantaṃ bhrātṛvyaṃ nudate ya evaṃ veda //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 20.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 214, 23.0 aśnute śriyaṃ gacchati rājyaṃ ya evaṃ veda //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 215, 5.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 215, 20.0 atiriktevaiṣā yad rātriḥ //
JB, 1, 215, 26.0 avānnādyaṃ runddhe 'nnādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 216, 6.0 arata iva vā eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 216, 11.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 216, 17.0 yad evādas tṛtīyasavanād ṛjīṣam atirecayanti tenāsyāṃ caranti //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 12.0 dhītevaiṣā yad rātriḥ //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 218, 8.0 ūrdhva evaitena svarge loke sīdati ya evaṃ veda //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ vā etat sāmno yan nidhanam //
JB, 1, 219, 2.0 tad vikṣubhnuyus tad viyuñjyur yan nānopeyuḥ //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 6.0 yāś catasro diśo 'ntarikṣe tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 7.0 yāś catasro 'muṣmin loke tāsu sarvāsu pratitiṣṭhāmeti //
JB, 1, 219, 12.0 ya u ha vā eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 219, 13.0 teṣām eko bhavati ya evaṃ veda //
JB, 1, 219, 15.0 aśnute prajāpatitāṃ ya evaṃ veda //
JB, 1, 220, 6.0 agryo mukhyo brahmavarcasī bhavati ya evaṃ veda //
JB, 1, 220, 21.0 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad imaṃ jambhasutaṃ piba dhānāvantaṃ karambhiṇam apūpavantam ukthinam iti //
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 221, 18.0 tasyai ha yat kalyāṇatamaṃ rūpāṇāṃ tad rūpam āsa //
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
JB, 1, 223, 13.0 yad enena kiṃ ca pāpaṃ kṛtaṃ bhavati tad apahate //
JB, 1, 224, 4.0 upadastevaiṣā yad rātriḥ //
JB, 1, 224, 15.0 antyābhyām evaitat sāmabhyām antyaṃ svargaṃ lokam aśnute ya evaṃ veda //
JB, 1, 224, 21.0 ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 225, 3.0 duhe ha vai yajñaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 225, 5.0 tad yad ghṛtaścunnidhanaṃ tad yajurnidhanam //
JB, 1, 225, 6.0 atha yan madhuścunnidhanaṃ tat sāmanidhanam //
JB, 1, 225, 7.0  yajuṣaś ca sāmnaś carddhir ṛdhnoti tām ṛddhim āpnoti tān kāmān ya evaṃ veda //
JB, 1, 225, 7.0 yā yajuṣaś ca sāmnaś carddhir ṛdhnoti tām ṛddhim āpnoti tān kāmān ya evaṃ veda //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 227, 9.0 pūto medhyo bhavati ya evaṃ veda //
JB, 1, 227, 17.0 ava paśūn runddhe bhūmānaṃ paśūnāṃ gacchati ya evaṃ veda //
JB, 1, 227, 20.0 devapurā vā eṣā yad uṣṇihaḥ //
JB, 1, 228, 20.0 ubhā u ha tvāva tasya tāv ātmānau yad ātmā ca mahimā ca //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 229, 13.0 bṛhad aśnute śriyaṃ gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 229, 15.0 bhrātṛvyabhājanam iva hy eṣā yad rātrī //
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 231, 11.0 bahur bhavati prajāyate ya evaṃ veda //
JB, 1, 232, 4.0 eṣa ha vā ubhayatojyotir yajñakratur yad atirātraḥ //
JB, 1, 232, 8.0 ubhayatojyotiṣāsya yajñakratuneṣṭaṃ bhavati jyotiṣmān asmiṃś ca loke 'muṣmiṃś ca bhavati ya evaṃ veda //
JB, 1, 232, 14.0 apa pāpmānaṃ hate ya evaṃ veda //
JB, 1, 232, 18.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 233, 7.0 yaddha vā iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 233, 10.0 yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste //
JB, 1, 233, 12.0 kva hi tad āpsyati yad ito 'nāptvā praiti //
JB, 1, 233, 14.0 ye virājam atyayajāmahīti hocuḥ //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 2.0 pākāḥ santo 'vijānanto 'devāyata iti haināṃs tad uvāca ye virājam atyayajadhvam iti //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 235, 1.0 etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti //
JB, 1, 235, 3.0 tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti //
JB, 1, 235, 4.0 atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi //
JB, 1, 235, 11.0 kṛtaṃ tad yad aśītiśatam //
JB, 1, 235, 13.0 tad u ha kurava āhur dvāpara eṣa yan navatiśataṃ stotriyās trayāṇām ayānām adhamaḥ //
JB, 1, 235, 17.0 kṛtena taj jayati yaj jigīṣati //
JB, 1, 235, 19.0 atho pakṣāv etau yat pavamānau //
JB, 1, 236, 1.0 tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti //
JB, 1, 236, 7.0 tad ye eva te dvāsaptatitame akṣare tāv eva virājaḥ stanau //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 7.0  hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 239, 10.0 atha ya enaṃ nānvāyatanta //
JB, 1, 240, 2.0 atha ya enam anvāyatanta ta ima etarhi pariśiṣṭāḥ //
JB, 1, 240, 9.0 stuvate hainena jane svā ya evaṃ veda //
JB, 1, 240, 13.0 yajamāno haiva so 'tiricyate yo vaivaṃ veda //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 240, 18.0 yāś ca ha mahatyaḥ sampado yāś ca kṣullikās tā ha sarvā evaṃvidam abhisaṃpadyante //
JB, 1, 240, 18.0 yāś ca ha mahatyaḥ sampado yāś ca kṣullikās tā ha sarvā evaṃvidam abhisaṃpadyante //
JB, 1, 240, 19.0 sarva enaṃ kāmā abhisaṃpadyante ya evaṃ veda //
JB, 1, 240, 22.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 14.0 yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 15.0 tā yan na sambhindanty etasyaiva stomasya kratoḥ //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 241, 18.0 antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ //
JB, 1, 241, 19.0 asya ha sa lokasya trātṝṇām eko bhavati ya evaṃ veda //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 242, 7.0 atha yāny aṣṭāv atiricyante tāni bṛhatyām upadadhāti //
JB, 1, 242, 13.0 atha yāni catvāry atiricyante tāny uṣṇihy upadadhāti //
JB, 1, 242, 20.0 atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 243, 11.0 atha gāyatrī pariśiṣyate tām ada ekānnasaptatyāṃ prātassavanasya stotriyāsu pratyupadadhāti //
JB, 1, 243, 13.0 anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 244, 5.0  hi tisro gāyatryas te dve bṛhatyau //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti //
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 245, 15.0 sa vāva teṣāṃ kāmānām abhivoḍhā ya etāsu kāmāḥ //
JB, 1, 245, 16.0 sa u eva punarmṛtyor ativoḍhā ya evaṃ vedeti //
JB, 1, 246, 5.0 ya u ha smābhyāpayati yāṃ ha smaikām abhyāpayati sa ha smāste //
JB, 1, 246, 5.0 ya u ha smābhyāpayati yāṃ ha smaikām abhyāpayati sa ha smāste //
JB, 1, 246, 9.0 saiṣā daivī virāḍ yad ime lokāḥ //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 246, 15.0 athaiṣā yajñiyā virāḍ yad etā bahiṣpavamānyaḥ //
JB, 1, 246, 21.0 athaiṣā mānuṣī virāḍ yad ime puruṣe prāṇāḥ //
JB, 1, 246, 26.0 abhi ha tān kāmān āpnoti ya etāsu kāmāḥ //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 246, 32.0 sa yo ha sa mṛtyuḥ saṃvatsara eva sa //
JB, 1, 246, 34.0 tad yad vai kiṃ ca mriyata ṛtuṣv eva mriyate //
JB, 1, 246, 35.0 na hāsyānṛtau mriyate ya evaṃ veda //
JB, 1, 246, 36.0 ṛtuṣu vāva prajāyate prajayā paśubhir ya evaṃ veda //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 1.0 tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 10.0 yo vai stomānām avamaṃ paramaṃ veda gacchati paramatām //
JB, 1, 248, 14.0 gacchati paramatāṃ ya evaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 16.0 svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti //
JB, 1, 248, 16.0 svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 249, 2.0 tasmād yam ahaṃ dveṣmi yo māṃ dveṣṭi tāv ubhau śvaś śva eva pāpīyāṃsau bhavata iti //
JB, 1, 249, 5.0 yo 'gnir vāg eva sā //
JB, 1, 249, 6.0 yo vāyuḥ prāṇa eva sa //
JB, 1, 249, 7.0 ya ādityaś cakṣur eva tat //
JB, 1, 249, 10.0 etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 249, 12.0 tasmān māṃ ya eva pūrvāhṇe didṛkṣante te 'parāhṇe didṛkṣante //
JB, 1, 249, 17.0 tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti //
JB, 1, 249, 17.0 tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti //
JB, 1, 249, 19.0 tāsām etad indriyaṃ vīryaṃ rasas tejaḥ saṃbhṛtaṃ yad etā bahiṣpavamānyaḥ //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 250, 12.0 upa hainam eṣa yajño namati ya evaṃ veda //
JB, 1, 251, 6.0 yad ūrdhvaṃ nābhes tat pañcadaśam //
JB, 1, 251, 13.0 yad avācīnaṃ nābhes tat pañcadaśam //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 253, 4.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 253, 10.0 atho haitat satyaṃ yad gāyatram //
JB, 1, 253, 18.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 253, 20.0 sa yam eva harati sa trivṛt //
JB, 1, 253, 21.0 yena pratitiṣṭhati sa pañcadaśaḥ //
JB, 1, 253, 24.0 ojasaiva tad vīryeṇa pratiṣṭhāya tejo brahmavarcasaṃ harati ya evaṃ veda //
JB, 1, 254, 2.0 yo 'yam avāṅ prāṇa eṣa eva sa //
JB, 1, 254, 9.0 yo 'yaṃ prāṅ prāṇa eṣa eva sa //
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
JB, 1, 254, 22.0 indriyaṃ hy etad vīryaṃ yat pṛṣṭhāni //
JB, 1, 254, 26.0 yo 'yaṃ prāṇa eṣa eva sa //
JB, 1, 254, 53.0 tasmād etenaikam eva śrotreṇa karoti yad eva śṛṇoti //
JB, 1, 254, 59.0 adhyūḍhaṃ vā etad anyeṣv aṅgeṣu yacchiraḥ //
JB, 1, 254, 61.0 adhyūḍho 'nyeṣu sveṣu bhavati ya evaṃ veda //
JB, 1, 254, 62.0 upari vā etad anyebhyo 'ṅgebhyo yacchiraḥ //
JB, 1, 254, 64.0 upary anyebhyaḥ svebhyo bhavati ya evaṃ veda //
JB, 1, 256, 3.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 256, 4.0 sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda //
JB, 1, 256, 5.0 sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti //
JB, 1, 256, 6.0 sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati //
JB, 1, 256, 9.0 duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 257, 3.0 api yad idaṃ puruṣe divyaṃ tat parimaṇḍalam //
JB, 1, 257, 4.0 etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 257, 8.0 yad avācīnaṃ nābheḥ sa tricchandā mādhyaṃdinaḥ //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 257, 16.0 ya u enaṃ pratyañcaṃ veda pratyaṅ bhūtiṃ bhavati //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 259, 7.0 prajāpatir eṣa yad udgātā //
JB, 1, 259, 18.0 yo hi tad api vālena vīyāt sa evainad vicchindyāt //
JB, 1, 260, 34.0 bhuṅkte vācopa caināṃ jīvati ya evaṃ veda //
JB, 1, 261, 2.0 nighnad iva ha khalu vā etac chando yad anuṣṭup //
JB, 1, 261, 15.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 262, 11.0 sarvair ha vā asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 264, 10.0 brahmaṇā hainam etāny ubhayataś śilpāni parigṛhītāny upatiṣṭhante ya evaṃ veda //
JB, 1, 264, 12.0 svayaṃvigītā vā etā yaddhuraḥ //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 264, 15.0 atho ye rāṣṭre vyavabhindāne tiṣṭhata iti //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 266, 25.0 ārtiḥ sā yo 'nyatarad eva vedeti ha smāha śāṭyāyaniḥ //
JB, 1, 267, 13.0 śiro vā etad yajñasya yad bahiṣpavamānam //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 269, 22.0 retasyāyāṃ prastutāyāṃ yasya kāmayeta //
JB, 1, 270, 2.0 gāyatryāṃ prastutāyāṃ yasya kāmayeta tasya prāṇena prāṇaṃ dhyāyet //
JB, 1, 270, 3.0 triṣṭubhi prastutāyāṃ yasya kāmayeta tasya cakṣuṣā cakṣur dhyāyet //
JB, 1, 270, 4.0 jagatyāṃ prastutāyāṃ yasya kāmayeta tasya śrotreṇa śrotraṃ dhyāyet //
JB, 1, 270, 5.0 anuṣṭubhi prastutāyāṃ yasya kāmayeta tasya vācā vācaṃ dhyāyet //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 16.0 ya āsāṃ śriyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 271, 23.0 ya āsāṃ jātam upāste kiṃ sa bhavatīti //
JB, 1, 271, 30.0 ya āsāṃ yaśa upāste kiṃ sa bhavatīti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 5.0 yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 273, 12.0 sa ha vā enā annam ādadhāti ya enā etaiḥ samardhayati //
JB, 1, 273, 14.0 annādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 274, 1.0 trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 274, 4.0 prajāpatir eṣa yad udgātā //
JB, 1, 274, 9.0 yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 275, 1.0 daivīṃ ha vā eṣa saṃsadam eti yaḥ pavamānair udgāyati //
JB, 1, 275, 3.0 yathāyantam āmīved yathā yad yācet tad dadyāt tādṛk tat //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 6.0 atihāryā ha vā eṣā yat pavamānāḥ //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 8.0 atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati //
JB, 1, 276, 5.0 yad āgneyam aindraṃ pavamānaṃ tenaiṣāṃ stotriyapratipado 'nitaṃ bhavati //
JB, 1, 276, 6.0 jayā ha vai nāmaite stomā yat pavamānāḥ //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 13.0 sa ya etad evaṃ vedābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 278, 1.0 yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 9.0 sa ya evam etad devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 10.0 yo vai mitaṃ cāmitaṃ ca veda mitaṃ ca hāsyāmitaṃ ca bahu bhavati //
JB, 1, 279, 16.0 eta evāpi sarve devā yat stotrāṇi //
JB, 1, 279, 22.0 mitaṃ ca hāsyāmitaṃ ca bahu bhavati ya evaṃ veda //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 280, 1.0 yo vai savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 280, 9.0 sa ya evam etat savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 23.0 sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 24.0 yo vai devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 14.0 sa ya evam etā devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 282, 5.0 taddhāpi paṇāyyaṃ yasya prekṣyaivāyan //
JB, 1, 282, 6.0 yo vai devānāṃ pātraṃ veda pātryaḥ svānāṃ bhavati //
JB, 1, 282, 8.0 pātryaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 284, 3.0 kuto hi tasya mṛtyuḥ pāpmeśiṣyate yaṃ na nirjānāti //
JB, 1, 284, 4.0 na hainaṃ mṛtyuḥ pāpmānuvindati ya evaṃ veda //
JB, 1, 284, 7.0 chādayanty evainaṃ chandāṃsi mṛtyoḥ pāpmano ya evaṃ veda //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 284, 10.0 tasya haitasya naiva kā canārtir asti ya evaṃ veda //
JB, 1, 284, 11.0 ya evainam upavadati sa ārtim ārcchati //
JB, 1, 284, 16.0 pratikūlānīva vā etāni yat savanamukhāni //
JB, 1, 284, 18.0 yo vā anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 28.0 sa ya evam etām anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra haivāsyāpi puṇye bhavati //
JB, 1, 285, 24.0  vā anuṣṭup sā bṛhatī //
JB, 1, 285, 27.0 yo hy eva paśumān bhavati taṃ yajña upanamati //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 286, 33.0 vindate purodhāṃ vā purodhāmātraṃ vā ya evaṃ veda //
JB, 1, 287, 4.0 brahmaṇā ca ha vā enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 287, 9.0 vindate kṣatriyaṃ bhartāraṃ ya evaṃ veda //
JB, 1, 287, 20.0 tasmād ya eva paśumān bhavati taṃ dīkṣopanāmukā //
JB, 1, 287, 25.0 tasmād u tam eva tapas tepānaṃ manyante yo dadat //
JB, 1, 289, 2.0 sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti //
JB, 1, 289, 5.0 ājarasaṃ haivāsya yaśaḥ kīrtir na vyeti ya evaṃ veda //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā somam āhārṣīd yā yajñam atata //
JB, 1, 289, 6.0 tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yajñam atata //
JB, 1, 290, 3.0 yady aticchandasi yadi virāji yasmin kasmiṃścic chandasy aṣṭākṣaraṃ padam adhigamyate gāyatrīm eva tena sarvāṇi chandāṃsy apiyanti //
JB, 1, 290, 4.0 sa ya etad evaṃ veda gāyatrīṃ sarvāṇi chandāṃsy apiyantīty abhi hainaṃ svāḥ saṃjānate śreṣṭhatāyai //
JB, 1, 291, 10.0  hīta āhutayo gacchanti tā asau loka upajīvati //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 291, 23.0  hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
JB, 1, 291, 24.0 sa yo 'pi daśa kṛtvo yajeta bṛhatsāmnaiva yajeteti //
JB, 1, 292, 7.0 aśnute svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 292, 14.0 sa yāvad arkyavatā mahāvratavatāvarunddhe tāvad avarunddhe ya evaṃ veda //
JB, 1, 292, 29.0 etāny asya pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante ya evaṃ veda //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 8.0 yo vai bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 293, 13.0 sa ya evam ete bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 294, 3.0 ye rāthantarā āsan rathantaraṃ te 'nvasṛjyanta //
JB, 1, 294, 4.0 ye bārhatā bṛhat te //
JB, 1, 294, 11.0  rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 294, 12.0  bārhatī rāthantarān sā //
JB, 1, 295, 6.0 tasmāt puruṣa ubhayīṃ vācaṃ vadati ca rāthantarī yā ca bārhatī //
JB, 1, 295, 6.0 tasmāt puruṣa ubhayīṃ vācaṃ vadati yā ca rāthantarī ca bārhatī //
JB, 1, 295, 7.0 te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante //
JB, 1, 295, 8.0 ye bārhatā bārhatīṃ te //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 295, 11.0 sa yo ha sa bṛhadrathantarayoḥ saṃkrośaḥ puruṣo ya evaṃ veda //
JB, 1, 295, 11.0 sa yo ha sa bṛhadrathantarayoḥ saṃkrośaḥ puruṣo ya evaṃ veda //
JB, 1, 296, 7.0 taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 15.0 sa ya evam ete bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 297, 3.0 ye rāthantarā āsan rathantaraṃ te 'nvasṛjyanta //
JB, 1, 297, 4.0 ye bārhatā bṛhat te //
JB, 1, 297, 5.0 te ye rāthantarāḥ paśavas ta ādyāḥ //
JB, 1, 297, 6.0 atha ye bārhatās te 'ttāraḥ //
JB, 1, 297, 9.0 attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda //
JB, 1, 297, 19.0 atha etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 297, 21.0 yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat //
JB, 1, 299, 1.0 prajāpatir yasmād yoneḥ prajā asṛjata so 'lelāyad eva //
JB, 1, 299, 9.0 tad yad gāyatraṃ svāram āgneyaṃ tad devatayā //
JB, 1, 299, 10.0 yat traiṣṭubhaṃ nidhanavad aindraṃ tad devatayā //
JB, 1, 299, 11.0 yaj jāgatam aiḍaṃ vaiśvadevaṃ tad devatayā //
JB, 1, 299, 12.0 yad ānuṣṭubham ṛksamaṃ prājāpatyaṃ tad devatayā //
JB, 1, 299, 16.0 tad yad ṛcy antaḥ saṃtiṣṭhate tad rāthantaram //
JB, 1, 299, 17.0 atha yad ṛcam atisvarati tad bārhatam //
JB, 1, 300, 8.0 yad ṛksamaṃ svāram eva tat //
JB, 1, 300, 13.0  hīḍā nidhanam eva tat //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 300, 20.0 ya evāyaṃ pavate tat //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 300, 22.0 sa ya etad evaṃ veda sarvam evāyur eti //
JB, 1, 300, 23.0 sa yo haivaṃ vidvāñ jāmi kalpayaty ajāmy evāsya tat kᄆptaṃ bhavati //
JB, 1, 300, 25.0 amithunaṃ hi tad aprajananaṃ yaj jāmi //
JB, 1, 300, 28.0 atho yad evājāmi tan mithunaṃ tat prajananam //
JB, 1, 300, 35.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 301, 14.0 eṣa ha vā antyo mṛtyur yad ahaṃnaṃṣṭraḥ //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 302, 14.0 sa yat tvam atrāsādhu vettha tubhyam eva tad bhaviṣyati //
JB, 1, 302, 16.0 sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati //
JB, 1, 303, 19.0 atho āgneyam etad devatayā yat svāram //
JB, 1, 303, 20.0 āgneyam etac chando yad gāyatrī //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 5.0 so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati //
JB, 1, 304, 6.0 atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 304, 20.0 vajrā ete yan nidhanāni //
JB, 1, 305, 3.0 puruṣasaṃmita eṣa yat pavamānaḥ //
JB, 1, 306, 4.0 etad vai daivyaṃ mithunaṃ yad vāk ca prāṇaś ca //
JB, 1, 306, 24.0 puruṣasammita eṣa yat pavamānaḥ //
JB, 1, 307, 2.0 atha yad ṛksamaṃ svāraṃ vāva tan manyante //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 308, 2.0 atha yeṣu samapādayetāṃ tāni rāthantarabārhatāni cābhavan bārhatarāthantarāṇi ca //
JB, 1, 308, 3.0 tad yad ṛcāprastāvam antarnidhanaṃ tad rāthantaram //
JB, 1, 308, 4.0 atha yat purastātstobhaṃ bahirnidhanaṃ tad bārhatam //
JB, 1, 308, 5.0 atha yad ṛcāprastāvaṃ bahirnidhanaṃ tad rāthantarabārhatam //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 309, 13.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 309, 37.0 yenaiva kāmayeta tena tām upeyāt //
JB, 1, 309, 46.0 sarvam āyur eti ya evaṃ veda //
JB, 1, 310, 3.0 na hāsyeṣṭāpūrtaṃ pramīyate ya evaṃ veda //
JB, 1, 310, 9.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 14.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 311, 9.0 avīrya iva vā eṣa yad ekarcaḥ //
JB, 1, 311, 17.0  hi bhūyasī gavyūtir bhūyasy ṛddhis tāṃ tṛcenardhnoti //
JB, 1, 311, 18.0 atha kanīyasī gavyūtiḥ kanīyasy ṛddhis tām ekarcenardhnoti //
JB, 1, 311, 22.0 yo ha tvāvaitāny ṛktṛcāṃś cākṣaratṛcāṃś ca vedobhaye me tṛcāḥ kṛtā bhavantīty ubhe haivāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 312, 1.0 prajāpatir ha vā etat prātassavane prajāḥ prajanayaṃs tiṣṭhati yad etad bahiṣpavamānam //
JB, 1, 312, 3.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 9.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 312, 18.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 24.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 30.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 1, 313, 7.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 12.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 17.0 ubhā u ha vā etau vaiśvānarau yan nidāghaś ca śiśiraś ca //
JB, 1, 313, 20.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 26.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 313, 30.0 sa yo hānnasya rasasya lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 313, 32.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 37.0 na hainaṃ pāpmā sinoti ya evaṃ veda //
JB, 1, 313, 39.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 45.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 48.0 indriyāvān bhavaty apitvy asmin sarvasmin bhavati ya evaṃ veda //
JB, 1, 314, 18.0 na ha dasyati ya evaṃ veda //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 315, 16.0 tad u hovāca śāṭyāyanir yad vāva prathamāhan retaḥ sicyate sa garbhaḥ sambhavati //
JB, 1, 315, 17.0 atha yat tat sicyate 'muyaiva tat parāsicyata iti //
JB, 1, 315, 23.0 yat prāyaṇaṃ tad udayanam asat //
JB, 1, 316, 12.0 vṛddhā teneti brūyād yad retasyā //
JB, 1, 316, 14.0 vṛddhā tena yan manaḥ //
JB, 1, 316, 15.0 vṛddhā tena yac candramā eṣā devateti //
JB, 1, 316, 16.0 sā haiṣā candramā eva yad retasyā //
JB, 1, 316, 21.0 sā haiṣā brahmaiva yad retasyā //
JB, 1, 316, 22.0 brahmaṇā hāsya stutaṃ bhavati ya evaṃ vidvān retasyayā stute //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JB, 1, 318, 11.0 tad āhuḥ sa vā adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti //
JB, 1, 319, 12.0 atha ya enāḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati tasya haiva yathāyatanaṃ gītā bhavanti //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 14.0 atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 320, 4.0 tad u hovāca śāṭyāyanir vikarṣanta ete dhuro ye vigāyanti //
JB, 1, 320, 5.0 yadi triṣṭubhaṃ gāyati yas triṣṭubho mādhyaṃdine rasas taṃ prātassavane dadhāti //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
JB, 1, 320, 7.0 yadi jagatīṃ gāyati yo jagatyai tṛtīyasavane rasas taṃ prātassavane dadhāti //
JB, 1, 320, 20.0 sa yo manasaś ca vācaś ca svaro jāyate //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 321, 25.0 sarvo haiva sāṅgaḥ satanur amṛtaḥ sambhavati ya evaṃ veda //
JB, 1, 322, 2.0 tad etat svayampraśastaṃ yat prājāpatyam //
JB, 1, 322, 11.0 sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
JB, 1, 322, 21.0 atha yāni catvāri ta etasya paśoḥ stanāḥ //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 322, 24.0 sa paśumān bhavati ya evaṃ vidvān rauravaṃ gāyatīti //
JB, 1, 323, 8.0 yad eva vācā karoti sā prajā //
JB, 1, 323, 10.0 sa yad vācā karomi prajā ma eṣā prajāvān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 323, 18.0 tad etat satyam akṣaraṃ yad om iti //
JB, 1, 323, 19.0 vajrā ha khalu vā ete yad yaudhājayasya sāmno nidhanāni //
JB, 1, 323, 24.0 vajrā ete yan nidhanāni //
JB, 1, 324, 10.0 sa śreṣṭhatāṃ svānām aśnute ya evaṃ vidvān auśanaṃ gāyatīti //
JB, 1, 325, 2.0 sāmno hiṃkriyamāṇa etāṃ diśaṃ yaṃ dviṣyāt taṃ manasā nirbādheta //
JB, 1, 325, 4.0 pratihriyamāṇa etām u eva diśaṃ yaṃ dviṣyāt taṃ manasāpastabhnuyāt //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 325, 20.0 etat tad yat kṛtvā śreyān manyata iti //
JB, 1, 326, 1.0 yo vā ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān bhavati //
JB, 1, 326, 3.0 yad ūrdhvaṃ prastāvāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 326, 5.0 yad ūrdhvaṃ pratihārāc channaṃ gāyati tat sāmna ṛcy āyatanam //
JB, 1, 326, 8.0 sa ya evam etābhyām ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān eva bhavati //
JB, 1, 326, 10.0 tayor yat satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 10.0 tayor yat satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 14.0 satyaṃ prajāsu bhavati jayati taṃ lokaṃ yaḥ satyena jeyaḥ //
JB, 1, 326, 19.0 sa svargasya lokasyeśe ya ene evaṃ gāyati //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
JB, 1, 328, 3.0 sa sarvam āyur eti ya evaṃ vidvān bṛhadrathantare gāyati //
JB, 1, 328, 5.0 tasyā asau vatso yo 'sau tapati //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 328, 9.0 tasyā ime stobhā yad asyāṃ pṛthivyām adhi //
JB, 1, 328, 12.0 sā haiṣaikasthā śrīr yad akṣareṣu //
JB, 1, 329, 1.0 tad etad amūlaṃ rathantaraṃ yad anyatrākṣarebhyaḥ //
JB, 1, 329, 2.0 etasmāddhīdam āyatanāt pracyavante ye 'nyatrākṣarebhyaḥ stobhanti //
JB, 1, 329, 3.0 atha yo 'kṣareṣu stobdhi sva eva tad āyatane pratitiṣṭhati //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 329, 12.0 sa ha kṣipre pāpmānaṃ vijahāti ya evaṃ vidvān kṣipraṃ rathantaraṃ gāyati //
JB, 1, 330, 2.0 śrīr eṣā yad rathantaram //
JB, 1, 330, 4.0 atho agnir eṣa yad rathantaram //
JB, 1, 330, 14.0 tad u hovāca śāṭyāyanir amithunam etad aprajananaṃ yad ekarūpam //
JB, 1, 331, 6.0 tato yāni daśa sā virāṭ //
JB, 1, 331, 8.0 atha yāni catvāri ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 331, 11.0 tato yāni pañcadaśa sa vajraḥ pañcadaśaḥ //
JB, 1, 331, 12.0 atha yat ṣoḍaśam akṣaraṃ sa indraḥ //
JB, 1, 331, 19.0 na hāsya kaścana bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 332, 3.0 agnir eṣa yad rathantaram //
JB, 1, 332, 5.0 sa yo 'nyatrākṣarebhyaḥ stobdhi sa evodgātā yajamānaṃ mṛtyor āsye 'pyasyati //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 332, 7.0 atho samudra eṣa yad rathantaram //
JB, 1, 332, 8.0 atha yo 'nyatrākṣarebhyaḥ stobdhi sa evaitaṃ samudraṃ praviśati //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
JB, 1, 333, 6.0 īśvaro hopajīvī bhavitor yo 'nyasyānuvartma gāyati //
JB, 1, 333, 8.0 taddha smāha brahmadattaś caikitāneyo rūkṣitam ivaitad yad vāmadevyaṃ nirdhūtam iva //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 1, 333, 25.0 sa paśumān bhavati ya evaṃ vidvān vāmadevyena stute //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 334, 1.0 upodako nāma loko yasminn ayam agniḥ //
JB, 1, 334, 2.0 ṛtadhāmā yasmin vāyuḥ //
JB, 1, 334, 3.0 aparājito yasminn ādityaḥ //
JB, 1, 334, 4.0 adhidyur yasmin varuṇaḥ //
JB, 1, 334, 5.0 pradyur yasmin mṛtyuḥ //
JB, 1, 334, 6.0 rocano yasminn aśanāyā //
JB, 1, 334, 7.0 viṣṭapa eva saptamo brahmaloko yasminn etad brahma //
JB, 1, 334, 11.0 yad enat spṛśatīva taddhainat priyeṇa dhāmnā samardhayati //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 336, 2.0 tad etat svayampraśastaṃ yad brahma //
JB, 1, 336, 11.0 sa yad ūrdhvaṃ pratihārād udgṛhṇāti tad utthāpayatīti //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 338, 16.0 hīna ivaiṣa yaḥ sajātaḥ //
JB, 1, 338, 20.0 ya evāsau tapaty eṣa evendraḥ //
JB, 1, 338, 21.0 sa u eva yas tasya sarve devā anuvartmānaḥ //
JB, 1, 338, 22.0 sarve hāsya svā anuvartmāno bhavanti ya evaṃ vidvāñchyāvāśvaṃ gāyatīti //
JB, 1, 339, 2.0 tad yad evātra yajñasya duṣṣṭutaṃ duśśastaṃ vidhuraṃ tad evaitenānuvaste //
JB, 1, 339, 9.0 sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 340, 17.0 ya evāsau tapaty eṣa eva virāṭ //
JB, 1, 340, 26.0 tasmin yac channaṃ gāyati mithunam eva tat prajananaṃ dadhāti //
JB, 1, 342, 6.0 etā vai sarvā devatā yad vasatīvaryaḥ //
JB, 1, 342, 16.0 sapatnāyantīvaite ye saṃsunvanti //
JB, 1, 343, 15.0 indrasya vā etau harī yad ubhe bṛhadrathantare //
JB, 1, 344, 7.0 tato yad vihavīyam indram eva tena devatānām āhvayante //
JB, 1, 344, 13.0 rakṣāṃsīva vā etān sacante ye saṃsunvanti //
JB, 1, 344, 14.0 tad yat kayāśubhīyaṃ śastraṃ bhavati rakṣasām evāpahatyai //
JB, 1, 344, 25.0 yo vai saha palāyitayoḥ pūrvaḥ kāṣṭhāṃ gacchati sa vāva tayor jayati //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 345, 9.0 mriyanta iva vā ete ye mṛtāya kurvantīti //
JB, 1, 345, 25.0 tad āhur yanti vā ete patho ye mṛtāya kurvantīti //
JB, 1, 346, 9.0 prāṇair vā ete vyṛdhyante ye mṛtāya kurvantīti //
JB, 1, 346, 14.0 sa yaḥ svargasya lokasyābhinetā sa mā svargaṃ lokam abhinayād iti //
JB, 1, 346, 22.0 tad āhur vīva vā ete prāṇāpānābhyām ṛdhyante ye mṛtāya kurvantīti //
JB, 1, 347, 10.0 yaivāmīṣāṃ vimuktis tām evānuvimucyata iti //
JB, 1, 348, 5.0 atha dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 348, 6.0 atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti //
JB, 1, 348, 9.0 atha dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā naḥ pūrvātyagād iti //
JB, 1, 349, 15.0 te ya evaṃ vidvāṃsaḥ kurvanti rādhnuvanty eva //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ vā etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 352, 8.0 ubhau vā etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 1, 353, 1.0 yadi dhruvaḥ pravarteta saṃlikhya nyubjya yacchuddhaṃ tenābhyutpūrayet //
JB, 1, 353, 13.0 mārjayitvā camasaṃ yenādhvaryur graheṇa pratiṣṭheta tasya lipseta //
JB, 1, 353, 14.0 prāṇaṃ vā etasyopadāsayanti yasya camasam upadāsayanti //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 5.0 yenaivāsya pūrvakrayeṇa krīto bhavati tenaivāsyāyaṃ krīto bhavati //
JB, 1, 354, 9.0 tasya yo nastaḥ somo niradravat tāny eva babhrutūlāni phālgunāny abhavan //
JB, 1, 354, 10.0 atha yo vapāyā utkhedanatas tāni rohitatūlāni //
JB, 1, 354, 19.0 ūtir vā etasya naśyati yasya rājānam apaharanti //
JB, 1, 354, 21.0 yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 9.0 yadi taṃ na vindeyur eva kāś cauṣadhīr abhiṣuṇuyuḥ //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 355, 15.0 tam u taṃ somam eva pratyakṣaṃ bhakṣayanti yat payaḥ //
JB, 1, 356, 1.0 yad arvāk stutam astutaṃ tat //
JB, 1, 356, 2.0 yad atiṣṭutaṃ duṣṣṭutaṃ tat //
JB, 1, 356, 3.0 yat samprati tat stutam //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran //
JB, 1, 356, 8.0 pra mithunena jāyate ya evaṃ veda //
JB, 1, 356, 9.0 yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ //
JB, 1, 356, 14.0 aty etad recayanti yad atiṣṭuvanti //
JB, 1, 356, 15.0 yad ekayātiṣṭutaṃ virāṭ sā lomaśā //
JB, 1, 356, 16.0 yad dvābhyāṃ stanau tau //
JB, 1, 356, 17.0 yat tisṛbhir dohaḥ saḥ //
JB, 1, 356, 18.0 dogdhā hy eva yat tṛtīyaḥ //
JB, 1, 356, 19.0 yac catasṛbhiḥ stanās te //
JB, 1, 356, 20.0 yat pañcabhir dohaḥ saḥ //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
JB, 1, 358, 23.0 tasmād u yam eva brahmiṣṭhaṃ manyeta taṃ brahmāṇaṃ kurvīta //
JB, 1, 358, 24.0 sa ha vāva brahmā ya evaṃ veda //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 2.0 atha kiṃ ya ubhayair devamanuṣyaiḥ //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 361, 4.0 yo ha tvai saṃsave saṃsavaṃ veda sa haiva saṃsunvator abhibhavati //
JB, 1, 361, 5.0 ayam eva yo 'yaṃ pavata eṣa eva saṃsave saṃsave //
JB, 1, 361, 7.0 tasmād yām eṣa diśaṃ vāti tāṃ diśam oṣadhayo vanaspatayo 'nupratighnate //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 361, 15.0 yo haivaivaṃvidaṃ dveṣṭi sa ārtim ārcchati //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
JB, 1, 362, 12.0 sa yad āha sam indra itīndra evāsmai tat punar balaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 13.0 sa yad āha saṃ bṛhaspatir iti bṛhaspatir evāsmai tad brahmavarcasaṃ dadāti ya evaṃ veda tasmai //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 1, 364, 2.0 tad yad vai bhūr iti tad ayaṃ lokaḥ //
JB, 1, 364, 3.0 yad bhuva iti tad idam antarikṣam //
JB, 1, 364, 4.0 yat svar iti tad asau lokaḥ //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 1, 1.0 vāg eṣā yat pṛṣṭhāni //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 1, 14.0 sā pañcamam ahaḥ prāpya śakvarī bhavati yayā praśiṣṭaḥ śaknoti //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
JB, 2, 1, 17.0 lelibhasyaitad ājānaṃ yām imāṃ lelibhā vācaṃ vadanti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 2, 41, 13.0 prāṇa evāviṣuvato vyāno viṣuvān apāno yad ūrdhvaṃ viṣuvataḥ //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
JB, 2, 129, 4.0 brahmaṇaiva brahmavarcasam ṛdhnoti ya evaṃ veda //
JB, 2, 129, 9.0 prajāpater vā etad rūpaṃ yad aśvaḥ //
JB, 2, 129, 14.0 tad aṣṭau prātassavane dadāty aṣṭau vasavo vasūnām eva purodhām āśnuta //
JB, 2, 129, 15.0 atha ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
JB, 2, 129, 16.0 atha dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
JB, 2, 129, 18.0 atha yām udavasānīyāyām ekāṃ karma karma me dakṣiṇāvad asad iti //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
JB, 2, 153, 8.0 yasmā u ha vā bhūyaḥ kāmayate tasmai parokṣaṃ vadati //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
JB, 2, 154, 8.0 atha yad annādanam āsīt sa tittirir abhavat //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā vā etā eva vikaravāmahā iti //
JB, 2, 249, 12.0 te 'bruvann aṃśān āharāmahai yasmai naḥ prathamaiṣyati //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
JB, 2, 251, 10.0 tad yat tārpyaṃ pratyasya sa dakṣiṇā nayati sayony eva tat sahasraṃ karoti //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 12.0 sā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 297, 7.0 ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda //
JB, 2, 298, 4.0 ete ha vai svargasya lokasya vikramā yacchamyāparāsāḥ //
JB, 2, 298, 7.0 etad vai balasya rūpaṃ yaddhatam ākruṣṭam //
JB, 2, 298, 19.0 eṣa u ha vai vāco 'nto yat prakṣaḥ prāsravaṇaḥ //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 10.0 puruṣau memāv upāgātāṃ yat kalyāṇatamaṃ rūpāṇāṃ tena rūpeṇeti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 5.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 10.0 sā hovāca yuvaṃ vā asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 11.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 146, 4.0 pavamāne saṃvāśayed yaḥ kāmayetāmuṣmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 6.0 abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti //
JB, 3, 146, 8.0 ubhayatra saṃvāśayed yaḥ kāmayetobhayor me lokayoḥ kāmadughāḥ syur iti //
JB, 3, 146, 12.0 āpo vā ete yat paśava iti //
JB, 3, 146, 22.0 vṛṅkte dviṣato bhrātṛvyasya paśūn ya evaṃ veda //
JB, 3, 203, 12.1 yad indra citra ma iha nāsti tvādātam adrivaḥ /
JB, 3, 203, 15.1 yat te dikṣu prarādhyaṃ mano asti śrutaṃ bṛhat /
JB, 3, 203, 18.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
JB, 3, 203, 25.0 yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate //
JB, 3, 273, 9.0 pratitiṣṭhati ya evaṃ veda //
JB, 3, 273, 12.0 tad yad atrākūpāraṃ bhavati samudrasyaivātipāraṇāya //
JB, 3, 273, 16.0 mahaddhy etad ahar yad aṣṭācatvāriṃśam //
JB, 3, 273, 29.0 tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam //
JB, 3, 346, 4.0 tad yat parjanyasya varṣiṣyataḥ kṛṣṇaṃ tannīlam //
JB, 3, 346, 5.0 atha yad apsv antar vidyotate tat suvarṇam //
JB, 3, 346, 19.0 ubhayaṃ hāsyaitad gṛhe 'dhigamyate ya evaṃ veda //
JB, 3, 346, 20.0 tau haitau prajāpater eva stanau yad vrīhiś ca yavaś ca //
Jaiminīyaśrautasūtra
JaimŚS, 1, 13.0 antaḥśava eṣa yajño yo 'nūddeśyaḥ iti //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 8, 10.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 9, 18.0 gṛhīteṣu graheṣv apa upaspṛśya pṛthivīm abhimṛśati drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ //
JaimŚS, 10, 5.0 yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JaimŚS, 12, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
JaimŚS, 12, 2.3 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
JaimŚS, 12, 3.0 idamāpaḥ pravahatāvadyaṃ ca malaṃ ca yat //
JaimŚS, 12, 4.1 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
JaimŚS, 12, 4.1 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
JaimŚS, 14, 9.0 yad u cānyad bhakṣayiṣyan bhavati //
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
JaimŚS, 16, 24.0 śrīr vā eṣā sāmnāṃ yad viṣṭāvāḥ //
JaimŚS, 17, 10.0 yat prāyaṇaṃ tad udayanam asad iti //
JaimŚS, 18, 7.0 yat pṛṣṭhaṃ syāt tad ādiśet //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad vā me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 20, 10.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 23, 19.0 teṣāṃ yāni tṛcasthānāni tṛceṣu tāni gāyet //
JaimŚS, 23, 20.0 yānyekarcāni tristristāni //
JaimŚS, 25, 3.0 sve vā yajñe gāyed yaṃ vā śreyāṃsaṃ kāmayeta tasya vā //
JaimŚS, 25, 13.0 pavitre rājany ānīyamāne trīṇi somasāmāni gāyet somaḥ pavata iti yāni prathamād ūrdhvam //
JaimŚS, 26, 8.0 teṣāṃ yāni paśau śiṣṭāni vapānte tāni gāyet //
JaimŚS, 26, 11.0 teṣāṃ yāni tṛcasthāni tṛceṣu tāni gāyet //
JaimŚS, 26, 12.0 yāny ekarcāni tris tris tāni tṛcepsatāyai //
Kauśikasūtra
KauśS, 1, 1, 32.0  pūrvā paurṇamāsī sānumatir yottarā sā rākā //
KauśS, 1, 1, 32.0 yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
KauśS, 1, 1, 33.0  pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
KauśS, 1, 1, 33.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
KauśS, 1, 3, 5.0 prapadya paścāt stīrṇasya darbhān āstīrya ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
KauśS, 1, 4, 16.0 yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati //
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
KauśS, 1, 4, 18.0 yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmājjyotiṣmati hotavyam //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 2.0 yan me skannaṃ yad asmṛti iti ca skannāsmṛtihomau //
KauśS, 1, 6, 2.0 yan me skannaṃ yad asmṛti iti ca skannāsmṛtihomau //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 1, 6, 24.0 yad vai yajñasyānanvitaṃ bhavati tad anvāhāryeṇānvāhriyate //
KauśS, 1, 8, 14.0 yadyat kṛṣṇaḥ iti mantroktam //
KauśS, 1, 8, 14.0 yadyat kṛṣṇaḥ iti mantroktam //
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 2, 19.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalaṃ vāsitaṃ badhnāti //
KauśS, 2, 4, 7.0 akuśalaṃ yo brāhmaṇo lohitam aśnīyād iti gārgyaḥ //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 5, 26.0 tvayā manyo yas te manyo iti saṃrambhaṇāni //
KauśS, 2, 5, 31.0 yāṃ dhūmo 'vatanoti tāṃ jayanti //
KauśS, 2, 6, 10.0 yaṃ na paśyen na yudhyeta //
KauśS, 2, 7, 21.0 ye bāhav ut tiṣṭhata iti yathāliṅgaṃ sampreṣyati //
KauśS, 2, 7, 30.0 acikradat ā tvā gan iti yasmād rāṣṭrād avaruddhas tasyāśāyāṃ śayanavidhaṃ puroḍāśaṃ darbheṣūdake ninayati //
KauśS, 2, 8, 7.0 yo duṣkṛtaṃ karavat tasya duṣkṛtaṃ sukṛtaṃ nau saheti //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 3, 4, 12.0 yas te śokāya iti vastrasāṃpadī //
KauśS, 3, 5, 6.0 yat kṣetraṃ kāmayate tasmin kīlālaṃ dadhimadhumiśram //
KauśS, 3, 7, 14.0 yad vadāmīti mantroktam //
KauśS, 3, 7, 29.0 yās te śivā iti saṃviśati //
KauśS, 3, 7, 37.0 yasyāṃ sadohavirdhāne iti juhoti varo ma āgamiṣyatīti //
KauśS, 3, 7, 38.0 yasyām annaṃ ity upatiṣṭhate //
KauśS, 3, 7, 41.0 yasyāṃ kṛṣṇam iti vārṣakṛtasyācamati śirasy ānayate //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
KauśS, 4, 1, 6.0 vidmā śarasyādo yad iti muñjaśiro rajjvā badhnāti //
KauśS, 4, 1, 28.0 ya āgacchet taṃ brūyācchaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskandeti //
KauśS, 4, 2, 9.0 pañcaparvaṇā lalāṭaṃ saṃstabhya japatyamūr iti //
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 2, 33.0 aghadviṣṭā śaṃ no devī varaṇaḥ pippalī vidradhasya babhrava iti //
KauśS, 4, 3, 14.0 indrasya mahī iti khalvaṅgānalāṇḍūnhananān ghṛtamiśrāñjuhoti //
KauśS, 4, 5, 27.0 ā yaṃ viśantīti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 6, 14.0 pañca ca iti pañca pañcāśataṃ paraśuparṇān kāṣṭhair ādīpayati //
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 4, 7, 7.0 yāṃ te rudreti śūline śūlam //
KauśS, 4, 7, 22.0  oṣadhaya iti mantroktasyauṣadhībhir dhūpayati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 8, 11.0 yaḥ kīkasā iti piśīlavīṇātantrīṃ badhnāti //
KauśS, 4, 9, 9.1 mā te riṣan khanitā yasmai ca tvā khanāmasi /
KauśS, 4, 10, 19.0 udardayati yāṃ diśam //
KauśS, 4, 11, 3.0 yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti //
KauśS, 4, 11, 16.0 yām icched vīraṃ janayed iti dhātṛvyābhir udaram abhimantrayate //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 4, 12, 10.0 idaṃ yat preṇya iti śiraḥkarṇam abhimantrayate //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 5, 1, 7.0 loṣṭānāṃ kumārīm āha yam icchasi tam ādatsveti //
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 2, 22.0 ye bhakṣayanta iti pariṣadyekabhaktam anvīkṣamāṇo bhuṅkte //
KauśS, 5, 2, 29.0 yad vadāmīti mantroktam //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 4, 14.0 yāṃ tvā gandharvo akhanad vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe vṛṣāsi vṛṣṇyāvati vṛṣaṇe tvā khanāmasīty ucchuṣmāparivyādhāv āyasena khanati //
KauśS, 5, 6, 17.5 yad vratam atipede cittyā manasā hṛdā /
KauśS, 5, 7, 1.0 karśaphasyeti piśaṅgasūtram araludaṇḍaṃ yad āyudham //
KauśS, 5, 7, 13.2 yat tvemahe prati nas tajjuṣasva catuṣpado dvipada āveśayeha /
KauśS, 5, 7, 16.0 ye agnaya iti kravyādanupahata iti palāśaṃ badhnāti //
KauśS, 5, 7, 20.0 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyām //
KauśS, 5, 8, 1.0 ya ātmadā iti vaśāśamanam //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 5, 8, 23.0 yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam //
KauśS, 5, 8, 23.0 yat te krūraṃ yad āsthitam iti samantaṃ rajjudhānam //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 4.1 dakṣiṇaḥ kapilalāṭaḥ savyā śroṇir gudaś ca yaḥ /
KauśS, 5, 9, 16.4 yat karomi tad ṛdhyatām anumataye svāheti juhoti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 10, 4.0 yena someti yājayiṣyan sārūpavatsam aśnāti //
KauśS, 5, 10, 6.0 yaṃ yācāmi yad āśaseti yāciṣyan //
KauśS, 5, 10, 6.0 yaṃ yācāmi yad āśaseti yāciṣyan //
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
KauśS, 5, 10, 12.0 yat svapna ityaśitvā vīkṣate //
KauśS, 5, 10, 24.0 yad asmṛtīti saṃdeśam aparyāpya //
KauśS, 5, 10, 43.0 yasyottamadantau pūrvau jāyete yau vyāghrāv ity āvapati //
KauśS, 5, 10, 43.0 yasyottamadantau pūrvau jāyete yau vyāghrāv ity āvapati //
KauśS, 5, 10, 47.0 idaṃ yat kṛṣṇa iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati //
KauśS, 5, 10, 50.0 yad arvācīnam ity ācāmati //
KauśS, 5, 10, 51.0 yat te bhūma iti vikhanati //
KauśS, 5, 10, 52.0 yat ta ūnam iti saṃvapati //
KauśS, 5, 10, 54.10 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ /
KauśS, 5, 10, 55.1 yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam /
KauśS, 6, 1, 8.0 agne yat te tapa iti purastāddhomāḥ //
KauśS, 6, 1, 14.0 ya imām ayaṃ vajra iti dviguṇām ekavīrān saṃnahya pāśān nimuṣṭitṛtīyaṃ daṇḍaṃ saṃpātavat //
KauśS, 6, 1, 20.0 yad aśnāmīti mantroktam //
KauśS, 6, 1, 21.0 yat pātram āhanti phaḍḍhato 'sāviti //
KauśS, 6, 1, 23.0 ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre //
KauśS, 6, 1, 52.0 bāhumātram atīva ya iti śarair avajvālayati //
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 6, 2, 36.0 uttarayā yāṃstān paśyati //
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
KauśS, 6, 3, 7.0 idam ahaṃ yo mā prācyā diśo 'ghāyur abhidāsād apavādīd iṣugūhas tasyemau prāṇāpānāvapakrāmāmi brahmaṇā //
KauśS, 6, 3, 9.0 idam aham yo mā diśām antardeśebhya ity apakrāmāmīti //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 6, 3, 13.0 yo va āpo 'pāṃ yaṃ vayam apām asmai vajram ity anvṛcam udavajrān //
KauśS, 6, 3, 19.0 samiddho 'gnir ya ime dyāvāpṛthivī ajaiṣmety adhipāśān ādadhāti //
KauśS, 6, 3, 26.0 yaś ca gām ity anvāha //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
KauśS, 7, 1, 4.0 āre amūḥ pāre pātaṃ na ya enaṃ pariṣīdanti yad āyudhaṃ daṇḍena vyākhyātam //
KauśS, 7, 1, 4.0 āre amūḥ pāre pātaṃ na ya enaṃ pariṣīdanti yad āyudhaṃ daṇḍena vyākhyātam //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 3, 1.0 ye panthāna iti parītyopadadhīta //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 7, 3, 20.0 asmin vasu yad ābadhnan nava prāṇān iti yugmakṛṣṇalam ādiṣṭānāṃ sthālīpāka ādhāya badhnāti //
KauśS, 7, 4, 19.0 yat kṣureṇa ity udakpattraṃ kṣuram adbhi ścotya triḥ pramārṣṭi //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 5, 9.0 athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā //
KauśS, 7, 6, 3.0 yat kṣureṇety uktam //
KauśS, 7, 6, 4.0 yenāvapad iti śakṛd apiñjūli //
KauśS, 7, 8, 7.0 yadyasya daṇḍo bhajyeta ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 7, 8, 29.0 yad annam iti tisṛbhir bhaikṣasya juhoti //
KauśS, 7, 9, 1.2 parā duḥṣvapnyaṃ suva yad bhadraṃ tan na ā suva /
KauśS, 7, 9, 1.5 yat pārśvād uraso me aṅgādaṅgād avavepate /
KauśS, 7, 9, 17.1 yat te vāsa ity ahatenottarasicā pracchādayati //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 7, 10, 29.0 yo agnāv iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 8, 2, 9.0 teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti //
KauśS, 8, 2, 10.0 yo manuṣyāṇāṃ taṃ brāhmaṇān bhojayati //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 2, 17.0 yāvaparau tāv eva patnī //
KauśS, 8, 3, 7.1 uddhṛte yad apādāya dhārayati tat uttarārdha ādadhāti //
KauśS, 8, 3, 8.1 anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana evaudanaḥ //
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
KauśS, 8, 3, 11.1 yadyaj jāyeti mantroktam //
KauśS, 8, 3, 18.1 vasor dhārā ādityebhyo aṅgirobhya iti rasair upasiñcati //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 8, 5, 2.0 yad rājāna ity avekṣati //
KauśS, 8, 5, 8.0 ye no dviṣantīti saṃjñapyamānam //
KauśS, 8, 6, 15.1 yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ /
KauśS, 8, 7, 11.0 yam odanam ity atimṛtyum //
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 8, 26.0 dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
KauśS, 8, 9, 25.1 tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ //
KauśS, 8, 9, 26.1 yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana /
KauśS, 8, 9, 26.1 yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana /
KauśS, 8, 9, 30.1 ye bhakṣayanta iti purastāddhomāḥ //
KauśS, 9, 2, 6.1 yat tvā kruddhā iti coṃ bhūr bhuvaḥ svar janad om ity aṅgirasāṃ tvā devānām ādityānāṃ vratenādadhe /
KauśS, 9, 2, 15.1 yo no agnir iti saha kartrā hṛdayānyabhimṛśante //
KauśS, 9, 3, 3.1 yaḥ kravyāt tam aśīśamam iti savyena naḍamayīṃ kravyādi //
KauśS, 9, 3, 6.1 yady agnir yo agnir aviḥ kṛṣṇā /
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 3, 16.1 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 5, 13.1 ubhau ca saṃdhijau yau vaiśvadevau yathartvijau /
KauśS, 9, 5, 14.3 te samyañca iha mādayantām iṣam ūrjaṃ yajamānā yam icchata //
KauśS, 9, 5, 19.1 yas tu vidyād ājyabhāgau yajñān mantraparikramān /
KauśS, 10, 1, 14.0 yo anidhma ity apsu logaṃ pravidhyati //
KauśS, 10, 1, 16.0 yo bhadra ity anvīpam udacya //
KauśS, 10, 1, 27.0 yac ca varco yathā sindhur ity utkrāntām anyenāvasiñcati //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
KauśS, 10, 2, 4.1  akṛntaṃs tvaṣṭā vāsa ity ahatenācchādayati //
KauśS, 10, 2, 19.1 yenāgnir iti pāṇiṃ grāhayati //
KauśS, 10, 2, 30.1 ye jayanti te balīyāṃsa eva manyante //
KauśS, 10, 3, 4.0 yedaṃ pūrveti tenānyasyām ūḍhāyāṃ vādhūyasya daśāṃ catuṣpathe dakṣiṇair abhitiṣṭhati //
KauśS, 10, 3, 7.0 ya ṛte cid abhiśriṣa iti yānaṃ samprokṣya viniṣkārayati //
KauśS, 10, 3, 11.0  oṣadhaya iti mantrokteṣu //
KauśS, 10, 3, 12.0 ye pitara iti śmaśāneṣu //
KauśS, 10, 4, 3.0 yaṃ balbajam iti balbajaṃ nyasyantam //
KauśS, 10, 5, 24.0  me priyatameti vṛkṣaṃ praticchādayati //
KauśS, 10, 5, 26.0 ye antā ity ācchādayati //
KauśS, 11, 1, 5.0 yat te kṛṣṇa ity avadīpayati //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 3, 13.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
KauśS, 11, 3, 21.1 yadyat kravyād gṛhyed yadi kravyādā nānte 'paredyuḥ /
KauśS, 11, 3, 21.1 yadyat kravyād gṛhyed yadi kravyādā nānte 'paredyuḥ /
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 3, 25.1 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīnyabhijuhoti //
KauśS, 11, 3, 29.1 mā te mano yat te aṅgam iti saṃcinoti pacchaḥ //
KauśS, 11, 4, 10.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 23.0 tatra yo jantur nipatet tam utthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 5, 6.1 yaṃ te mantham iti mantroktaṃ vimite nipṛṇāti //
KauśS, 11, 6, 26.0 mā te mano yat te aṅgam indro modapūr ity āto 'numantrayate //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 7, 19.0 asmin vayaṃ yad ripraṃ sīse mṛḍḍhvam ity abhyavanejayati //
KauśS, 11, 8, 16.0 apahatā asurā rakṣāṃsi ye pitṛṣada iti prāgdakṣiṇaṃ pāṃsūn udūhati //
KauśS, 11, 8, 22.0 pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ sam indhate ye tātṛṣur ye satyāsa iti //
KauśS, 11, 8, 22.0 pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ sam indhate ye tātṛṣur ye satyāsa iti //
KauśS, 11, 8, 22.0 pāṃsuṣvādhāyopasamādadhāti ye nikhātāḥ sam indhate ye tātṛṣur ye satyāsa iti //
KauśS, 11, 8, 25.0 yad atropasamāhāryaṃ bhavati tad upasamāhṛtya //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
KauśS, 11, 9, 1.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 11, 9, 20.1 yo 'sāvantaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 1.8 ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ /
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 2, 8.1 dhiyo yo naḥ pracodayāt svaḥ svāheti tṛtīyam //
KauśS, 12, 2, 20.2 somam etat pibata yat kiṃ cāśnīta brāhmaṇāḥ /
KauśS, 12, 3, 13.3 jyeṣṭhaṃ yan nāma nāmata oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 3, 23.1 yad atropasamāhāryaṃ bhavati tad upasamāhṛtya //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 28.2 annādā bhūyāsma ye ca no 'nnādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām //
KauśS, 12, 3, 30.1 āhṛte 'nne juhoti yat kāma kāmayamānā ity etayā //
KauśS, 12, 3, 31.1 yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ /
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 4.1 ete ha vā asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ //
KauśS, 13, 2, 14.1 ghṛtasya dhārā iha varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam /
KauśS, 13, 2, 14.1 ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam /
KauśS, 13, 2, 14.3 lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat /
KauśS, 13, 5, 8.3 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
KauśS, 13, 5, 8.6 paraḥ sedhāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadhmahe /
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
KauśS, 13, 10, 2.1  samā ruśaty eti prājāpatyān vidhūnute /
KauśS, 13, 10, 2.2 tṛptiṃ yāṃ devatā vidus tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
KauśS, 13, 10, 2.5 yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt //
KauśS, 13, 12, 2.1 ya āsurā manuṣyā āttadhanvaḥ puruṣamukhāś carān iha /
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 14, 7.7 yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca /
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 23, 3.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
KauśS, 13, 23, 5.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
KauśS, 13, 23, 5.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
KauśS, 13, 24, 3.1 yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.2 yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.3 yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.6 yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.7 ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā //
KauśS, 13, 25, 2.1  matyaiḥ sarathaṃ yānti ghorā mṛtyor dūtyaḥ kraviśaḥ saṃbabhūvuḥ /
KauśS, 13, 25, 2.3 śāntaṃ cakṣur uta vāyasīnāṃ cāsāṃ ghorā manaso visṛṣṭiḥ /
KauśS, 13, 25, 4.5 yad ado vāta te gṛhe nihitaṃ bheṣajaṃ guhā /
KauśS, 13, 27, 2.1 yad ajñātam anāmnātam arthasya karmaṇo mithaḥ /
KauśS, 13, 30, 3.1 sa yaṃ dviṣyāt tasyāśāyāṃ lohitaṃ te prasiñcāmīti dakṣiṇāmukhaḥ prasiñcet //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 5.1 savyāvṛttāny uta viśvarūpā pratyagvṛttāny uta yā te paruṣaḥ /
KauśS, 13, 32, 5.1 savyāvṛttāny uta yā viśvarūpā pratyagvṛttāny uta te paruṣaḥ /
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 36, 2.1 yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt /
KauśS, 13, 37, 2.1 ghoro vajro devasṛṣṭo na āgan yad vā gṛhān ghoram utājagāma /
KauśS, 13, 38, 2.1  te 'vadīptir avarūpā jātavedo 'peto rakṣasāṃ bhāga eṣaḥ /
KauśS, 13, 38, 2.2 rakṣāṃsi tayā daha jātavedo naḥ prajāṃ manuṣyāṃ saṃsṛjante /
KauśS, 13, 39, 2.1 śvetā kṛṣṇā rohiṇī jātavedo yās te tanūs tiraścīnā nirdahantīḥ śvasantīḥ /
KauśS, 13, 39, 2.2 rakṣāṃsi tābhir daha jātavedo naḥ prajāṃ manuṣyāṃ saṃsṛjante /
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 43, 9.6 yābhir vaṃśān abhinidadhāti prāṇināṃ yān kāṃścemān prāṇabhṛtāṃ jighāṃsan /
KauśS, 13, 43, 9.6 yābhir vaṃśān abhinidadhāti prāṇināṃ yān kāṃścemān prāṇabhṛtāṃ jighāṃsan /
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
KauśS, 13, 43, 9.11 yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam /
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
KauśS, 13, 43, 9.14 yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ /
KauśS, 13, 43, 9.16 yaḥ pṛthivyāṃ cyāvayann eti vṛkṣān prabhañjanena rathena saha saṃvidānaḥ /
KauśS, 13, 43, 9.20 taṃ vighnā anupariyanti sarve ye antarikṣe ye ca divi śritāsaḥ /
KauśS, 13, 43, 9.20 taṃ vighnā anupariyanti sarve ye antarikṣe ye ca divi śritāsaḥ /
KauśS, 13, 43, 9.23 yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.33 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
KauśS, 13, 43, 9.33 yo vanaspatīnām upatāpo na āgād yad vā yajñaṃ no 'dbhutam ājagāma /
KauśS, 13, 44, 2.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
KauśS, 14, 1, 12.1 yat te bhūma iti vikhanati //
KauśS, 14, 1, 13.1 yat te ūnam iti saṃvapati //
KauśS, 14, 1, 17.1 yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti //
KauśS, 14, 1, 24.1 yasyām annaṃ vrīhiyavāv iti bhūmiṃ namaskṛtya //
KauśS, 14, 1, 37.1 ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 3, 12.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 12.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 3, 18.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 18.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 25.1 tṛtīyasyāḥ prātaḥ samāsaṃ saṃdiśya yasmāt kośād ity antaḥ //
KauśS, 14, 3, 26.1 yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam /
KauśS, 14, 3, 27.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 27.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 28.1 ye parimokṣaṃ kāmayante te parimucyante //
KauśS, 14, 4, 13.0 ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 5, 10.1 ācāryāstamite vā yeṣāṃ ca mānuṣī yoniḥ //
KauśS, 14, 5, 33.2 yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet //
KauśS, 14, 5, 34.2 ṛtāv ūrdhvaṃ prātarāśād yas tu kaścid anadhyāyaḥ /
KauśS, 14, 5, 40.1 aniktena ca vāsasā caritaṃ yena maithunam /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 3, 12, 27.1 yaṃ yaṃ kratum adhīte tena tena ceṣṭaṃ bhaviṣyatīti //
Kauṣītakagṛhyasūtra, 3, 12, 27.1 yaṃ yaṃ kratum adhīte tena tena ceṣṭaṃ bhaviṣyatīti //
Kauṣītakagṛhyasūtra, 3, 12, 33.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yānti /
Kauṣītakagṛhyasūtra, 3, 12, 33.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yānti /
Kauṣītakagṛhyasūtra, 3, 12, 33.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ /
Kauṣītakagṛhyasūtra, 3, 15, 2.2 iyameva sā prathamā vyaucchad antarasyāṃ carati praviṣṭā /
Kauṣītakagṛhyasūtra, 3, 15, 3.2 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakagṛhyasūtra, 3, 15, 4.5 mahāvyāhṛtibhiścatasṛbhiḥ ye tātṛṣuḥ iti catasṛbhir aṣṭāvāhutīḥ sthālīpāko'vadānamiśraḥ //
Kauṣītakagṛhyasūtra, 3, 15, 5.5 yāstiṣṭhanti yāḥ sravanti yā adbhiḥ paritasthuṣīḥ /
Kauṣītakagṛhyasūtra, 3, 15, 5.5 yāstiṣṭhanti yāḥ sravanti yā adbhiḥ paritasthuṣīḥ /
Kauṣītakagṛhyasūtra, 3, 15, 5.5 yāstiṣṭhanti yāḥ sravanti adbhiḥ paritasthuṣīḥ /
Kauṣītakagṛhyasūtra, 3, 15, 5.7 yanme mātā pralulobha caraty apativratā /
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 7.0 katham vas tad bhaviṣyati yan manuṣyeṣviti //
KauṣB, 1, 1, 10.0 atha yaiva te śivā śagmā yajñiyā tanūḥ //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 2, 17.0 yaḥ sadvantau kurute //
KauṣB, 1, 2, 28.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasya eva samṛddhyai //
KauṣB, 1, 2, 33.0 yas trayodaśo māsas tasyāptyai //
KauṣB, 1, 3, 15.0 parāsya dveṣyo ya evaṃ veda //
KauṣB, 1, 3, 24.0 yaiva eṣāṣāḍhyā upariṣṭād amāvāsyā bhavati //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 13.0 svapitīva vā etasyāgnir yo 'gnim udvāsayate //
KauṣB, 2, 1, 1.0 gharmo vā eṣa pravṛjyate yad agnihotram //
KauṣB, 2, 1, 2.0 tad asau vai gharmo yo 'sau tapati //
KauṣB, 2, 1, 9.0 eṣa ha vai sarvāsām oṣadhīnāṃ raso yat payaḥ //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 2, 23.0  yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 2, 2, 24.0  vai yajñasya samṛddhasyāśīḥ sā yajamānasya bhavati //
KauṣB, 2, 3, 9.0 yat pūrvam upamārṣṭi tat kūrce nilimpati //
KauṣB, 2, 3, 11.0 yad dvitīyaṃ tad dakṣiṇena kūrcam uttānaṃ pāṇiṃ nidadhāti //
KauṣB, 2, 4, 11.0 sa ya evaṃ virāṭsampannam agnihotraṃ juhoti //
KauṣB, 2, 4, 22.0 abhivādo haiṣa devatāyai yad utkāśaṃ bhavati //
KauṣB, 2, 4, 24.0 ye cainam anvañco bhavanti //
KauṣB, 2, 4, 31.0 ye vai keca ānandā anne pāne mithune //
KauṣB, 2, 4, 34.0 ya u vai keca ānandāḥ //
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti vā //
KauṣB, 2, 5, 18.0 atha yaccakṣuṣā paśyati //
KauṣB, 2, 5, 22.0 atha yacchrotreṇa śṛṇoti //
KauṣB, 2, 5, 26.0 atha yan manasā saṃkalpayate //
KauṣB, 2, 5, 30.0 atha yad aṅgaiḥ suśīmaṃ vā duḥśīmaṃ vā spṛśati //
KauṣB, 2, 7, 4.0 sa ya etāni ṣaḍ juhvati veda //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 9.0 yasyo ha vā api devāḥ sakṛd aśnanti //
KauṣB, 2, 7, 11.0 satyamayo ha vā amṛtamayaḥ sambhavati ya evaṃ veda //
KauṣB, 2, 7, 14.0 ya evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 8, 1.0 sa ya udite juhoti //
KauṣB, 2, 8, 3.0 atha yo 'nudite juhoti //
KauṣB, 2, 8, 17.0 samudro ha vā eṣa sarvaṃharo yad ahorātre //
KauṣB, 2, 8, 18.0 tasya haite gādhe tīrthe yat saṃdhye //
KauṣB, 2, 8, 21.0 atho devasenā ha vā eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 2, 8, 22.0 tasyā haite pakṣasī yat saṃdhye //
KauṣB, 2, 8, 25.0 atho mṛtyor ha vā etau virājabāhū yad ahorātre //
KauṣB, 2, 9, 8.0 atha yo 'to 'nyathāgnihotraṃ juhoti //
KauṣB, 2, 9, 12.0 sa yo mahārātre juhoti //
KauṣB, 2, 9, 14.0 atha yo mahāhne juhoti //
KauṣB, 3, 1, 7.0 yāṃ paryastamayam utsarped iti sā sthitiḥ //
KauṣB, 3, 1, 13.0 etad vai devasatyaṃ yaccandramāḥ //
KauṣB, 3, 2, 1.0 atha yat purastāt sāmidhenīnāṃ japati //
KauṣB, 3, 2, 30.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
KauṣB, 3, 3, 25.0 sā vā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
KauṣB, 3, 4, 2.0 yad veva vācānvāha vācā yajati //
KauṣB, 3, 4, 16.0 tair yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 3, 7, 2.0 yaddhrasvaṃ tad rathantaram //
KauṣB, 3, 7, 3.0 yaddīrghaṃ tad bṛhat //
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
KauṣB, 3, 8, 10.0 yo vā annaṃ vibhajaty antataḥ sa bhajate //
KauṣB, 3, 8, 23.0 atha yad oṣṭhāvantareṇa tad idam antarikṣam //
KauṣB, 3, 8, 24.0 tad yat prāśnāti //
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 16.0 atho evaitad devatāḥ purastād yajati //
KauṣB, 3, 10, 19.0 eṣa ha vai daiva ātmā yajamānasya yam ṛtvijaḥ saṃskurvanti //
KauṣB, 3, 11, 11.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 3, 12, 10.0 atha apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 4, 2, 3.0 yasyopavasathe purastāccandro dṛśyate //
KauṣB, 4, 3, 3.0 yasyopavasathe paścāccandro dṛśyate //
KauṣB, 4, 3, 11.0 asau vai vaiśvānaro yo 'sau tapati //
KauṣB, 4, 4, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 4, 4, 15.0 ya evāsau somasyopavasathe agnīṣomīyaḥ //
KauṣB, 4, 5, 10.0 sa ya icched dviṣantaṃ bhrātṛvyaṃ stṛṇvīya iti //
KauṣB, 4, 8, 4.0 sā tasmin kāle amāvāsyā upasaṃpadyeta //
KauṣB, 4, 8, 9.0 pūrvapakṣe nakṣatram udīkṣya yasmin kalyāṇe nakṣatre kāmayeta tasmin yajeta //
KauṣB, 4, 9, 12.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 4, 10, 10.0 teṣāṃ yena kāmayeta tena yajeta //
KauṣB, 5, 1, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 5, 1, 10.0 atho bhaiṣajyayajñā vā ete yaccāturmāsyāni //
KauṣB, 5, 2, 11.0 asau vai pūṣā yo 'sau tapati //
KauṣB, 5, 2, 16.0 atha yad vaiśvadevī payasyā //
KauṣB, 5, 2, 17.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 5, 2, 19.0 atha yad dyāvāpṛthivīya ekakapālaḥ //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 4, 2.0 yam evāmuṃ vaiśvadeve manthanti //
KauṣB, 5, 6, 1.0 aindro vā eṣa yajñakratur yat sākamedhāḥ //
KauṣB, 5, 6, 16.0 puṣṭikarma vā etad yad gṛhamedhīyaḥ //
KauṣB, 5, 7, 15.0 asau vai viśvakarmā yo 'sau tapati //
KauṣB, 5, 10, 2.0 etāvān vai saṃvatsaro yad eṣa trayodaśo māsaḥ //
KauṣB, 5, 10, 7.0 sa yady agnir mathyate yad vaiśvadevasya tantraṃ tat tantram //
KauṣB, 5, 10, 21.0 asau vai sūryo yo 'sau tapati //
KauṣB, 6, 2, 5.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 7.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 17.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 19.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 29.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 31.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 41.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 43.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 9.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 11.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 21.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 23.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 33.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 35.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 45.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 47.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 52.0 vasīyān vasīyān haivāsya prajāyām ājāyate ya evaṃ veda //
KauṣB, 6, 5, 1.0 yasya evaṃ vidvān brahmā bhavati //
KauṣB, 6, 5, 3.0 yam evāmuṃ trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 5, 21.0 sā vācā saṃskriyate //
KauṣB, 6, 5, 23.0 atha manasā tāṃ brahmā //
KauṣB, 6, 6, 3.0 yad vai yajñasya skhalitaṃ volbaṇaṃ vā bhavati //
KauṣB, 6, 7, 1.0 eṣa ha vai yajñasya vyṛddhiṃ samardhayati ya etābhir vyāhṛtibhiḥ prāyaścittiṃ karoti //
KauṣB, 6, 7, 3.0 sarvaṃ ha vā u sa veda ya etā vyāhṛtīr veda //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 6, 10, 2.0 sa eṣa prajāpatiḥ saṃvatsaraścaturviṃśo yaccāturmāsyāni //
KauṣB, 6, 10, 9.0  imā antar devatās tad anyā iṣṭīḥ //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 6, 10, 12.0 tat sarveṇa sarvam āpnoti ya evaṃ veda ya evaṃ veda //
KauṣB, 7, 1, 8.0 tad yaścaiva devānām avarārdhyo yaśca parārdhyaḥ //
KauṣB, 7, 1, 8.0 tad yaścaiva devānām avarārdhyo yaśca parārdhyaḥ //
KauṣB, 7, 3, 6.0 devagarbho vā eṣa yad dīkṣitaḥ //
KauṣB, 7, 3, 23.0 yam eva dviṣyāt //
KauṣB, 7, 3, 26.0 atha yam icchet //
KauṣB, 7, 4, 6.0 sa yaḥ satyaṃ vadati //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 5, 14.0  vā imāḥ puruṣe devatāḥ //
KauṣB, 7, 5, 15.0 yasyaitā dīkṣante //
KauṣB, 7, 6, 21.0 dīkṣayaty u haivaitā yāḥ puruṣe devatāḥ //
KauṣB, 7, 6, 24.0 sa yaḥ śraddadhāno yajate //
KauṣB, 7, 6, 27.0  imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 6, 28.0 sa yo 'mmayy akṣitir iti vidvān yajate //
KauṣB, 7, 7, 3.0 tau vā etau prāṇodānāveva yat prāyaṇīyodayanīye //
KauṣB, 7, 7, 4.0 tasmād ya eva prāyaṇīyasyartvijas ta udayanīyasya syuḥ //
KauṣB, 7, 7, 28.0 tad asau vai savitā yo 'sau tapati //
KauṣB, 7, 7, 38.0 yo vā tata āgacchati //
KauṣB, 7, 8, 8.0 yad asyāṃ kiṃcordhvam eva tad āyattam //
KauṣB, 7, 8, 13.0 devaratho vā eṣa yad yajñaḥ //
KauṣB, 7, 8, 14.0 tasyaite pakṣasī yat prāyaṇīyodayanīye //
KauṣB, 7, 8, 15.0 te yaḥ same kurute //
KauṣB, 7, 8, 18.0 atha yo viṣame kurute //
KauṣB, 7, 9, 13.0 tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 7, 10, 2.0 yāḥ prāyaṇīyāyāṃ puronuvākyās tā udayanīyāyāṃ yājyāḥ karoti //
KauṣB, 7, 10, 3.0  yājyās tāḥ puronuvākyāḥ //
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
KauṣB, 7, 11, 4.0 yadveva śamyvantaṃ bhavati //
KauṣB, 7, 11, 6.0 sa yo 'tra saṃyājayet //
KauṣB, 7, 11, 8.0 yastaṃ tatra brūyāt //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 12, 20.0 soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha //
KauṣB, 7, 12, 31.0  te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 7, 12, 36.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 1, 4.0 śiro vā etad yajñasya yad ātithyam //
KauṣB, 8, 1, 17.0 ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya //
KauṣB, 8, 2, 10.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 2, 13.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 2, 25.0 atraivaitena nāmnā yad viṣṇur iti //
KauṣB, 8, 2, 26.0 ādyo 'munā yat soma iti //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 3, 3.0 upamānuka evainaṃ ratho bhavati ya ete kurute //
KauṣB, 8, 4, 1.0 śiro vā etad yajñasya yanmahāvīraḥ //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 4, 4.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
KauṣB, 8, 4, 7.0 tad asau vai mahāvīro yo 'sau tapati //
KauṣB, 8, 4, 12.0 atha yaikaśatatamī sa yajamānalokaḥ //
KauṣB, 8, 4, 14.0 yam etam āditye puruṣaṃ vedayante //
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 16.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 5, 21.0 atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati //
KauṣB, 8, 6, 1.0 atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati //
KauṣB, 8, 6, 2.0 yam uttamam abhinidadhāti tam uttarayā //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 8, 7, 23.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 6.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 22.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 8, 8, 38.0 asau vai mahāvīro yo 'sau tapati //
KauṣB, 8, 9, 14.0 tad vai karma samṛddhaṃ yat prathamenābhivyāhriyate //
KauṣB, 8, 9, 23.0 te vā ubhe eva rūpe yajjñāyete //
KauṣB, 8, 10, 9.0 naitaṃ nigadaṃ brūyād ya eṣa sāmidhenīṣu //
KauṣB, 8, 10, 11.0 jāmi ha syād ya etaṃ nigadaṃ brūyāt //
KauṣB, 8, 11, 11.0 yāḥ pūrvāhṇe puronuvākyās tā aparāhṇe yājyāḥ karoti //
KauṣB, 8, 11, 12.0  yājyās tāḥ puronuvākyāḥ //
KauṣB, 8, 11, 24.0 svargaṃ ha vā ete lokam abhiprayanti ya upasada upayanti //
KauṣB, 8, 12, 2.0 sa yaḥ sakṛd abhyunnayate //
KauṣB, 8, 12, 4.0 yo dvitīyam //
KauṣB, 8, 12, 17.0  madhyamopasat //
KauṣB, 9, 1, 8.0 ye antaḥsadasaṃ tair madhyataḥ //
KauṣB, 9, 2, 13.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante //
KauṣB, 9, 2, 23.0 yasya sapta tā uṣṇiham //
KauṣB, 9, 2, 24.0 yasyāṣṭau tā anuṣṭubham //
KauṣB, 9, 2, 25.0 yasya nava tā bṛhatīm //
KauṣB, 9, 2, 26.0 yasya daśa tāḥ paṅktim //
KauṣB, 9, 2, 27.0 yasya ekādaśa tās triṣṭubham //
KauṣB, 9, 2, 28.0 yasya dvādaśa tā jagatīm //
KauṣB, 9, 3, 7.0 tair yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 9, 3, 12.0 yām adhvaryur vartmanyāhutiṃ juhoti tāṃ pūrvayānuvadati //
KauṣB, 9, 3, 18.0 yacchardis tṛtīyam abhinidadhati tat pūrvayānuvadati //
KauṣB, 9, 3, 27.0 yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 9, 5, 14.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 1, 1.0 vajro vā eṣa yad yūpaḥ //
KauṣB, 10, 1, 9.0 anaśanāyukā hāsya bhāryā bhavanti ya evaṃrūpaṃ yūpaṃ kurute //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 21.0 tad evemāḥ puruṣa āpaḥ //
KauṣB, 10, 3, 5.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 10, 3, 19.0 atha yam uttamaṃ saṃminvanti //
KauṣB, 10, 3, 20.1 tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya /
KauṣB, 10, 4, 2.0 yajamāno vā eṣa yad yūpaḥ //
KauṣB, 10, 4, 7.0 yad idam āsthānaṃ svarostata īśvarā yadi nāsurarakṣasānyanvavapātoḥ //
KauṣB, 10, 4, 10.0 yo 'vācīnavakalaḥ sa gartyaḥ //
KauṣB, 10, 4, 12.0 atha ya ūrdhvavakalo dravyaḥ sa mānuṣaḥ //
KauṣB, 10, 4, 14.0 atha yasya prasavyādityasyāvṛtam anvāvṛttā vakalāḥ //
KauṣB, 10, 4, 16.0 yo vānuvṛtaḥ palāśair ā mūlāt syāt //
KauṣB, 10, 5, 1.0 agnīṣomayor vā eṣa āsyam āpadyate yo dīkṣate //
KauṣB, 10, 5, 8.0 ya ātmaniṣkrayaṇam iti nāśnīyāt //
KauṣB, 10, 5, 18.0 ya evaṃ vidvān etaṃ paśum ālabhate //
KauṣB, 10, 6, 17.0 sarveṇa ha vā eṣa ātmanā sarveṇa manasā yajñaṃ saṃbharate yo yajate //
KauṣB, 10, 7, 6.0 yam icchen na pracyaveteti //
KauṣB, 10, 7, 19.0 yaddha vā aduṣṭaṃ tad devānāṃ haviḥ //
KauṣB, 10, 8, 16.0 gāyatrī vai sā yānuṣṭup //
KauṣB, 10, 8, 19.0 kṣatrasya etacchando yat triṣṭup //
KauṣB, 10, 9, 21.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 9, 24.0 etad vā ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 12.0 athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
KauṣB, 11, 1, 17.0 atha yad ardharcāvantareṇa tad idam antarikṣam //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 3, 2.0 sa ya ekāṃ devatām ādiśya pratipadyetāthetarābhyo devatābhyo vṛścyeta //
KauṣB, 11, 5, 13.0 atiyann eva yaṃ dviṣyāt taṃ manasā preva vidhyet chandasāṃ kṛntatreṣu //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 6, 6.0 yad vai yajñasya sampannaṃ tat svargyam //
KauṣB, 11, 6, 7.0 yan nyūnaṃ tad annādyam //
KauṣB, 11, 6, 8.0 yad atiriktaṃ tat prajātyai //
KauṣB, 11, 7, 17.0 ye ca saṃvatsare kāmās trīṇi ṣaṣṭiśatāny anubrūyāt //
KauṣB, 11, 8, 2.0 sarvaṃ vai tad yat sahasram //
KauṣB, 11, 8, 4.0 tat sarveṇa sarvam āpnoti ya evaṃ veda //
KauṣB, 11, 8, 11.0 śiro vai yajñasya yaddhavirdhāne //
KauṣB, 11, 8, 20.0 sa yo 'lpakam anvāha yathālpadhānye pātrāṇi samṛccheran evaṃ tasyokthāni samṛcchante //
KauṣB, 11, 8, 24.0  yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 11, 8, 25.0  vai yajñasya samṛddhasyāśīḥ sā yajamānasya //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
KauṣB, 12, 2, 14.0 avidāma tad yad āpsv apsv aiṣiṣmānaṃsata tasmā ity evainaṃ tad āha //
KauṣB, 12, 2, 24.0 yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 9.0 tau vā etau prāṇāpānāv eva yad upāṃśvantaryāmau //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 5, 16.0 yasyaivaitau yathāyathaṃ hūyete sa somayājī //
KauṣB, 12, 6, 5.0 sa yo 'nūttiṣṭhati ṛcaṃ sa svādāyatanāc cyavayati //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 7, 6.0 soma evaiṣa pratyakṣaṃ yat paśuḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 14.0 yāḥ somāhutīr anvāyattā aṣṭau vasava ekādaśa rudrā dvādaśādityā indro dvātriṃśaḥ //
KauṣB, 12, 8, 7.0 agner vā etaṃ santam anyasmai haranti ye 'nyadevatyaṃ kurvanti //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //
KauṣB, 12, 9, 15.0 sa haikṣata kathaṃ nu tena yajñakratunā yajeya yeneṣṭvā upa kāmān āpnuyām avānnādyaṃ rundhīyeti //
KauṣB, 13, 1, 3.0 tasyaite goptāro yad dhiṣṇyāḥ //
KauṣB, 13, 1, 21.0 tasmād yenaiva maitrāvaruṇaḥ preṣyati tena hotā yajati //
Kauṣītakyupaniṣad
KU, 1, 1.4 gautamasya putrāsti saṃvṛtaṃ loke yasmin mā dhāsyasyanyatamo vādhvā tasya /
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
KU, 1, 1.14 brahmārgho 'si gautama yo na mānam upāgāḥ /
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
KU, 1, 2.4 etadvai svargasya lokasya dvāraṃ yaccandramāḥ /
KU, 1, 2.5 taṃ yaḥ pratyāha tam atisṛjate /
KU, 1, 2.6 atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati /
KU, 1, 6.6 yastvam asi so 'ham asmīti /
KU, 1, 6.9 kiṃ tad yat satyam iti /
KU, 1, 6.10 yad anyad devebhyaśca prāṇebhyaśca tat sat /
KU, 1, 6.11 atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti /
KU, 1, 7.30 sā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
KU, 1, 7.30 sā yā brahmaṇo jitir vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
KU, 1, 7.30 sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
KU, 1, 7.30 sā yā brahmaṇo jitir yā vyaṣṭis tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
KU, 2, 1.6 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtam veda dūtavān bhavati /
KU, 2, 1.7 yaś cakṣur goptṛ goptṛmān bhavati /
KU, 2, 1.8 yaḥ śrotraṃ saṃśrāvayitṛ saṃśrāvayitṛmān bhavati /
KU, 2, 1.9 yo vācaṃ pariveṣṭrīm pariveṣṭrīmān bhavati /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
Kaṭhopaniṣad
KaṭhUp, 1, 5.2 kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati //
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai iṣṭakā yāvatīr vā yathā vā /
KaṭhUp, 1, 18.1 triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam /
KaṭhUp, 1, 19.1 eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa /
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 22.1 devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha /
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 1, 25.1 ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva /
KaṭhUp, 1, 26.1 śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
KaṭhUp, 1, 29.1 yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat /
KaṭhUp, 1, 29.1 yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat /
KaṭhUp, 1, 29.2 yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte //
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
KaṭhUp, 2, 3.2 naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ //
KaṭhUp, 2, 4.1 dūram ete viparīte viṣūcī avidyā ca vidyeti jñātā /
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
KaṭhUp, 2, 9.2 yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
KaṭhUp, 2, 14.2 anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada //
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
KaṭhUp, 2, 15.2 yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi //
KaṭhUp, 2, 17.2 etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat //
KaṭhUp, 2, 17.2 etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat //
KaṭhUp, 2, 24.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
KaṭhUp, 2, 26.1 yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ /
KaṭhUp, 2, 26.2 mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ //
KaṭhUp, 3, 1.2 chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ //
KaṭhUp, 3, 2.1 yaḥ setur ījānānām akṣaraṃ brahma yat param /
KaṭhUp, 3, 2.1 yaḥ setur ījānānām akṣaraṃ brahma yat param /
KaṭhUp, 3, 5.1 yas tv avijñānavān bhavaty ayuktena manasā sadā /
KaṭhUp, 3, 6.1 yas tu vijñānavān bhavati yuktena manasā sadā /
KaṭhUp, 3, 7.1 yas tv avijñānavān bhavaty amanaskaḥ sadāśuciḥ /
KaṭhUp, 3, 8.1 yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ /
KaṭhUp, 3, 8.2 sa tu tat padam āpnoti yasmād bhūyo na jāyate //
KaṭhUp, 3, 9.1 vijñānasārathir yas tu manaḥpragrahavān naraḥ /
KaṭhUp, 3, 15.1 aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat /
KaṭhUp, 3, 17.1 ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi /
KaṭhUp, 4, 3.1 yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāṃśca maithunān /
KaṭhUp, 4, 4.1 svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati /
KaṭhUp, 4, 5.1 ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt /
KaṭhUp, 4, 6.1 yaḥ pūrvaṃ tapaso jātam adbhyaḥ pūrvam ajāyata /
KaṭhUp, 4, 6.2 guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhir vyapaśyata /
KaṭhUp, 4, 7.1  prāṇena sambhavati aditir devatāmayī /
KaṭhUp, 4, 7.2 guhāṃ praviśya tiṣṭhantīṃ bhūtebhir vyajāyata /
KaṭhUp, 4, 10.1 yad eveha tad amutra yad amutra tad anv iha /
KaṭhUp, 4, 10.1 yad eveha tad amutra yad amutra tad anv iha /
KaṭhUp, 4, 10.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati //
KaṭhUp, 4, 11.2 mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati //
KaṭhUp, 5, 5.2 itareṇa tu jīvanti yasminn etāv upāśritau //
KaṭhUp, 5, 8.1 ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ /
KaṭhUp, 5, 12.1 eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
KaṭhUp, 5, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
KaṭhUp, 5, 13.1 nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
KaṭhUp, 6, 2.1 yad idaṃ kiṃca jagat sarvaṃ prāṇa ejati niḥsṛtam /
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 6.1 indriyāṇāṃ pṛthagbhāvam udayāstamayau ca yat /
KaṭhUp, 6, 8.2 yaṃ jñātvā mucyate jantur amṛtatvaṃ ca gacchati //
KaṭhUp, 6, 9.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
KaṭhUp, 6, 14.1 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
KaṭhUp, 6, 18.2 brahmaprāpto virajo 'bhūd vimṛtyur anyo 'py evaṃ yo vid adhyātmam eva //
Khādiragṛhyasūtra
KhādGS, 1, 1, 20.0 pākayajña ityākhyā yaḥ kaścaikāgnau //
KhādGS, 1, 3, 6.1 snātām ahatenācchādya akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 1, 5, 1.0 yasminnagnau pāṇiṃ gṛhṇīyātsa gṛhyaḥ //
KhādGS, 1, 5, 2.0 yasminvāntyāṃ samidhamādadhyāt //
KhādGS, 1, 5, 37.0 bahudhā cedyadgṛhapateḥ //
KhādGS, 2, 1, 5.0 mānadantavya uvāca śreyasīṃ prajāṃ vindate kāmyo bhavatyakṣodhuko ya aupavasathikaṃ bhuṅkte //
KhādGS, 2, 1, 6.0 tasmādyatkāmayeta tadbhuñjīta //
KhādGS, 2, 1, 23.0 amuṣmai svāheti juhuyād yaddevatyaṃ syāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 2, 30.0  tiraścīti dvābhyām //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
KhādGS, 2, 5, 19.0 ye carantyekavāsaso bhavanti //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 3, 1, 11.0 ye apsv ity apām añjalim avasiñcet //
KhādGS, 3, 1, 12.0 yad apām iti ca //
KhādGS, 3, 1, 14.0 yo rocana iti gṛhyātmānam abhiṣiñcet //
KhādGS, 3, 1, 15.0 yena striyam iti ca //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 7.0 saṃjñaptāyāṃ juhuyād yatpaśuriti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 4, 1, 11.0 yenecchetsahakāraṃ kautomatenāsya mahāvṛkṣaphalāni parijapya dadyāt //
KhādGS, 4, 2, 19.0 yāśca parāḥ //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 4, 9.0 udañcaṃ viṣṭaramāstīrya oṣadhīr ityadhyāsīta //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 11.0 yāṃ āvaha iti vā paśau //
KātyŚS, 5, 3, 28.0 yo 'syām iti nivapati pūrvārdhe śaṅkusahitam //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 34.0 pūrve dadyād adhikṛtebhyo yasmā icchet //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 6, 3, 8.0  ta iti minoti //
KātyŚS, 6, 3, 30.0 yam icchet //
KātyŚS, 6, 6, 6.0 yat te krūram ity aṅgāni //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 10, 1, 22.0 hotar vadasva yat te vādyam ity āha //
KātyŚS, 10, 3, 21.0 vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti //
KātyŚS, 10, 8, 5.0 uttaravedau vā nidhāya vilābhaṃ yas te aśvasanir iti prāṇabhakṣaṃ bhakṣayitvottaravedau nivapanti //
KātyŚS, 15, 1, 21.0 uttarāḥ samasya ye devā iti pratimantram //
KātyŚS, 15, 2, 7.0 rakṣasāṃ tveti sruvam asyati tāṃ diśaṃ yasyāṃ juhoti //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
KātyŚS, 15, 4, 17.0 yasyāś ca jāte rājā bhavati deśasyānavasthitatvāt //
KātyŚS, 15, 6, 12.0 āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe //
KātyŚS, 20, 2, 1.0 yo arvantam iti vācayati //
KātyŚS, 20, 5, 2.0 mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti //
KātyŚS, 20, 7, 16.0 sarvahutena mahimnā carati yas te 'hann iti juhoti //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 12.0 yad enam upeyāt tad asmai dadyāt //
KāṭhGS, 1, 13.0 bahūnāṃ yena saṃyuktaḥ //
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.2  agniṃ garbhaṃ dadhire virūpās tā na āpaḥ śaṃ syonā bhavantu /
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 12, 1.5 yat tvemahi prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade /
KāṭhGS, 14, 11.0 yad vā puṇyoktam //
KāṭhGS, 18, 2.1  te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
KāṭhGS, 25, 1.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 5.5 mā vidan paripanthino ya āsīdanti dampatī /
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.2  te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.3  te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 22.3 tāṃ pūṣañ śivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
KāṭhGS, 25, 22.4  na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam /
KāṭhGS, 25, 22.4 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam /
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
KāṭhGS, 26, 2.1 aṅkanyaṅkā abhito rathaṃ ye dhvāntā vātāgram abhi ye saṃpatanti /
KāṭhGS, 26, 2.1 aṅkanyaṅkā abhito rathaṃ ye dhvāntā vātāgram abhi ye saṃpatanti /
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 26, 7.1 ye pathīnām iti catuṣpatheṣu japatīme catvāra iti ca /
KāṭhGS, 26, 7.2 ye śmaśāneṣv iti śmaśāneṣu /
KāṭhGS, 26, 7.3 ye śmaśāneṣu puṇyajanāḥ śāvās teṣu śerate /
KāṭhGS, 26, 8.1 ye vaneṣv iti mahāvanaṃ mahāvṛkṣaṃ dṛṣṭvā //
KāṭhGS, 26, 11.1 ye tīrthānīti tīrthe tā mandasāneti ca /
KāṭhGS, 26, 11.7 atrā jahāma ye āsann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 27, 2.1 ya ṛta iti rathāṅge 'vaśīrṇe /
KāṭhGS, 27, 2.2 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
KāṭhGS, 27, 3.7 yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.21 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad vā kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad vā kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 31, 2.7 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam iti //
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā vā sīmantaṃ vicinoti yās te rāka iti //
KāṭhGS, 31, 5.1 yo gurus tam arhayet //
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.3 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
KāṭhGS, 40, 11.5 yena pūṣā prajāpater agneḥ sūryasya cāyuṣe 'vapat /
KāṭhGS, 40, 11.7 yena bhūyaś ca rātrī jyok paśyā ca sūryam /
KāṭhGS, 41, 18.6  medhā apsaraḥsu gandharveṣu ca yan manaḥ /
KāṭhGS, 41, 18.6 yā medhā apsaraḥsu gandharveṣu ca yan manaḥ /
KāṭhGS, 41, 18.7 daivī manuṣye medhā sā mām āviśatād iha /
KāṭhGS, 41, 18.10 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
KāṭhGS, 41, 18.10 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 42, 3.0 yo vedam adhīte purastāc copariṣṭāc cāṃhomugbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 8.0 yad vedavrataṃ tad atra vratam //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā āpo divyā iti dvābhyām //
KāṭhGS, 45, 12.3 atrā jahāma ye asann aśevāḥ śivān vayam uttaremābhi vājān iti //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 51, 3.0 tasmiṃs tūṣṇīṃ sarvaṃ yan na luptārtham //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 4.0 yeṣu vā yātudhānā iti darvyāvaṭeṣu saktūnām //
KāṭhGS, 58, 2.0 iha prajā yāsām ūdhaḥ pṛṣadaśvā ghṛtapratīka iti pṛṣātakasya juhoti //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 60, 1.0 āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ //
KāṭhGS, 62, 5.0 ye samānā iti dvābhyāṃ sthālīpākasya peśīnāṃ ca juhoti //
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
KāṭhGS, 63, 15.0 ye 'tra pitaraḥ pretā iti vāsāṃsi nidadhyāt //
KāṭhGS, 63, 19.0 tṛptān ācāmayitvā yan me rāma iti pradakṣiṇaṃ kṛtvā //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
KāṭhGS, 70, 2.0 aryamā devatā ye te aryamann iti //
KāṭhGS, 71, 8.0  oṣadhaya iti bījavapanīyasya //
KāṭhGS, 72, 2.0  oṣadhaya ity anuvākena saṃyūyāpāsmad etv iti catasṛbhiḥ saṃprokṣaṇam //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
Kāṭhakasaṃhitā
KS, 3, 6, 16.0 yat te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām //
KS, 3, 6, 16.0 yat te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām //
KS, 6, 1, 4.0 tasya yal lohitam āsīt tad apāmṛṣṭa //
KS, 6, 1, 23.0 śvaś śvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 1, 26.0 yat sāyaṃ juhoti //
KS, 6, 1, 28.0 yat prātaḥ //
KS, 6, 1, 31.0 yat sāyaṃ juhoti tenainaṃ rātryai ramayati //
KS, 6, 1, 32.0 yat prātas tenāhne //
KS, 6, 1, 33.0 eṣā vā agnā āhutiḥ prathamā hutā yad agnihotram //
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 2, 30.0 pra paśūn viśati ya evaṃ veda //
KS, 6, 2, 47.0 annādo bhavati ya evaṃ veda //
KS, 6, 3, 18.0 yac cakravṛttaṃ tad asuryam //
KS, 6, 3, 19.0 yad acakravṛttaṃ tad devapātram //
KS, 6, 3, 29.0  sthāly agnihotratapanī tayā duhyāt //
KS, 6, 3, 48.0 gharmo vā eṣa pravṛjyate yad agnihotram //
KS, 6, 4, 12.0 sarvān samāvad unnayed yaḥ kāmayeta //
KS, 6, 4, 25.0 havir vā etad yad agnihotram //
KS, 6, 4, 29.0 apūtaṃ vā etad yad agnihotram //
KS, 6, 5, 1.0 idhmo vā eṣo 'gnihotrasya yat samit //
KS, 6, 5, 16.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 6, 5, 25.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 5, 39.0 yan niruktaṃ cāniruktaṃ ca tan mithunam //
KS, 6, 5, 40.0 yad yajuṣā ca manasā ca tan mithunam //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 5, 53.0  pūrvāhutis tām atihāya juhuyāt //
KS, 6, 5, 62.0 yaj juhoti tad devānām //
KS, 6, 5, 63.0 yad uddiśati tena rudraṃ śamayati //
KS, 6, 5, 64.0 yan nimārṣṭi tat pitṝṇām //
KS, 6, 5, 65.0 yat prāśnāti tan manuṣyāṇām //
KS, 6, 6, 6.0 teṣāṃ yas sakṛd ajuhot tam itarā apṛcchatām //
KS, 6, 6, 11.0 teṣāṃ yo dvir ajuhot tam itarā apṛcchatām //
KS, 6, 6, 16.0 teṣām yas trir ajuhot tam itarā apṛcchatām //
KS, 6, 6, 22.0 teṣāṃ yo dvir ajuhot sa ārdhnot //
KS, 6, 6, 27.0 yām eva sa ṛddhim ārdhnot tām ṛdhnoti //
KS, 6, 6, 30.0 yo brāhmaṇo bahuvit syāt sa uddharet //
KS, 6, 6, 32.0 yat purā dhanam adāyī syāt tad dadyāt //
KS, 6, 6, 38.0 jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti //
KS, 6, 6, 46.0 yau panthānā abhitas tau darśapūrṇamāsau //
KS, 6, 6, 47.0  madhye sṛtis tad agnihotram //
KS, 6, 6, 50.0 agnihotriṇe tatra yat kiṃ ca dadāti tad barhiṣyam //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 6, 7, 2.0 te yan manuṣyā avadaṃs tad evābhavan //
KS, 6, 7, 7.0 yat turīyam anṛtaṃ tan manuṣyeṣu nyadadhāt //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 6, 7, 23.0 uttamas samānānāṃ bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 26.0 yan na vyāharat tad evātapyata //
KS, 6, 7, 27.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 7, 33.0 udbhūtir vā etat prabhūtir yad agnihotram //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 36.0 prajananaṃ vā etad yad agnihotram //
KS, 6, 7, 39.0 reto vā etad yad agnihotram //
KS, 6, 7, 54.0  vā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 60.0 na vā etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ //
KS, 6, 7, 61.0 yāni dārūṇi te māsāḥ //
KS, 6, 7, 62.0 ye sthūlā aṅgārās te ṛtavaḥ //
KS, 6, 7, 63.0 ye 'ṇīyāṃsas te 'rdhamāsā murmurā ahorātrāṇi //
KS, 6, 7, 64.0 yat suvarṇaṃ jyotis tad bārhaspatyam //
KS, 6, 7, 65.0 yan na suvarṇaṃ na lohitaṃ tan maitram //
KS, 6, 7, 66.0 yal lohitaṃ tad vāruṇam //
KS, 6, 7, 67.0 yat sadhūmaṃ tad vaiśvadevam //
KS, 6, 7, 73.0 śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 5.0 yasya hy eṣāvaruddhā sa manuṣyāṇāṃ śreṣṭho bhavati //
KS, 6, 8, 57.0 āsyāgnihotrī prajāyāṃ jāyate śvaśśvo vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 4, 2.0 yasya vā agnihotre stomo yujyate vasīyān bhavati //
KS, 7, 4, 16.0  vai prajā ābhaviṣyantīs tā upa //
KS, 7, 4, 22.0 yāsau dhurāṃ gāyatrī prathamā saiṣā gāyatryopāsthita //
KS, 7, 4, 27.0 yāsau dhurāṃ triṣṭup prathamā saiṣā triṣṭubhopāsthita //
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 4, 33.0 yāsau dhurām anuṣṭup prathamā saiṣānuṣṭubhopāsthita //
KS, 7, 4, 35.0 eṣā vā agneḥ paśavyā tanūr dadhikrāvatī //
KS, 7, 5, 2.0 agnīṣomayor vā etad bhāgadheyaṃ yat paurṇamāsam //
KS, 7, 5, 6.0 indrāgnyor vā etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 5, 11.0 saṃpradāyaṃ ha vā enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 24.0 tasmā etad bhāgadheyam akalpayad yad agnyupasthānam //
KS, 7, 5, 31.0 manuṣyasyen nu yaḥ kāmam ṛdhnoti sa vasīyān bhavati //
KS, 7, 5, 32.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 46.0 kᄆptā ha vā asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 27.0 yo vā etayopatiṣṭhate pāpīyān asmād bhrātṛvyo bhavati //
KS, 7, 6, 39.0 yan me agna ūnaṃ tanvas tan ma āpṛṇeti //
KS, 7, 6, 40.0 yad evāsyonam ātmanas tad āpūrayate //
KS, 7, 6, 44.0 agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KS, 7, 6, 44.0 agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KS, 7, 6, 44.0 agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 57.0 na naktaṃ na divārtim ārchati ya evaṃ veda //
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 7, 7, 11.0 paśava etad yad antarāgnī //
KS, 7, 7, 19.0 nāpakrāmanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 7, 25.0 devānām eṣa eko yo 'gnim upatiṣṭhate //
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 7, 8, 6.0 tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante //
KS, 7, 8, 11.0 ya āhitāgnis so 'sya paśūn upajāyamānān hinasti //
KS, 7, 8, 28.0 eṣā vā agneḥ priyā tanūr varūthyā //
KS, 7, 8, 41.0 atho amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 9, 17.0 yam eva kāmaṃ kāmayate taṃ spṛṇoti //
KS, 7, 9, 18.0 yaṃ kāmayeta //
KS, 7, 9, 27.0 na rātrīṃ staryaṃ vasati ya evaṃ veda //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 43.0 ava taṃ gṛhṇāti yo 'sya paścād bhrātṛvyaḥ //
KS, 7, 9, 45.0 abhi taṃ bhavati ya enena sadṛṅ //
KS, 7, 9, 48.0 ati taṃ krāmati ya evainaṃ pūrvo 'tikrānto bhrātṛvyaḥ //
KS, 7, 9, 59.0 etā eva sa devatā ṛtvā parābhavati ya enam etābhyo digbhyo 'bhidāsati //
KS, 7, 9, 62.0 yo 'sya priyaḥ putras syāt tasya nāma gṛhṇīyāt //
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 10, 44.0 nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda //
KS, 7, 10, 47.0 sa yad vācāvadat tad abhavat //
KS, 7, 10, 48.0 yad vai vācā vadati tad bhavati //
KS, 7, 10, 49.0 yadyad eva vācā vadati tattad bhavati tattat sṛjate //
KS, 7, 10, 49.0 yadyad eva vācā vadati tattad bhavati tattat sṛjate //
KS, 7, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyate //
KS, 7, 15, 9.0 agner vai yajñiyā tanūr aśvatthe tayā samagacchata //
KS, 7, 15, 10.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
KS, 7, 15, 23.0 na hi tad veda yam ṛtum abhijāyate yan nakṣatram //
KS, 7, 15, 23.0 na hi tad veda yam ṛtum abhijāyate yan nakṣatram //
KS, 7, 15, 25.0 ya evāsyartur yan nakṣatraṃ tad āpnoti //
KS, 7, 15, 25.0 ya evāsyartur yan nakṣatraṃ tad āpnoti //
KS, 7, 15, 26.0 ya eṣa odanaḥ pacyate //
KS, 8, 1, 2.0 tata etām agnaye prācīṃ diśam arocayan yat kṛttikāḥ //
KS, 8, 1, 5.0 eṣa vāvaikaḥ prāṅ avasyati ya āhitāgniḥ //
KS, 8, 1, 7.0 āgneyam etan nakṣatraṃ yat kṛttikāḥ //
KS, 8, 1, 10.0 prajāpater vā etac chiro yat kṛttikāḥ //
KS, 8, 1, 34.0 yo vyavṛhyata so 'yam ūrṇavābhis svair āntrais saṃtitaṃsati //
KS, 8, 1, 38.0 pūrvāsu phalgunīṣv ādadhīta yaḥ kāmayeta //
KS, 8, 1, 42.0 uttarāsv ādadhīta yaḥ kāmayeta //
KS, 8, 1, 45.0 eṣo 'ryamā yo dadāti //
KS, 8, 1, 63.0 yasminn eva kasmiṃś cartā ādadhīta somena yakṣyamāṇaḥ //
KS, 8, 1, 74.0 sarvāsv eva dikṣv ṛdhnoti yaś śiśire 'gnim ādhatte //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 1.0 yad vā ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 7.0 paśūnāṃ vā etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 2, 63.0 yad evāsya tatra nyaktaṃ tat tais saṃbharati //
KS, 8, 2, 70.0 yad evāsya tatra nyaktaṃ tat tais saṃbharati //
KS, 8, 3, 36.0 śukriya ādhatte ya udite sūrya ādhatte //
KS, 8, 3, 38.0 divādhatte ya udite sūrya ādhatte //
KS, 8, 3, 41.0 puṇyāha ādhatte ya udite sūrya ādhatte //
KS, 8, 3, 45.0 yo vā asya tā ādadhāno vitarṣayati vi ha tṛṣyati //
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 8, 4, 9.0 ye vai devānāṃ rājānas te rājanyasya pratyenasa indro varuṇo dhātā tvaṣṭā //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 4, 51.0 yad eva vācas satyaṃ tenādhatte //
KS, 8, 4, 53.0 ya evaṃ vidvān etenādhatte bhavaty eva //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 4, 66.0 yad eva vācas sadevaṃ tenādhatte //
KS, 8, 4, 73.0 ayaṃ vāvāgnir yo 'yam antaragni //
KS, 8, 4, 74.0 yo 'sau pūrvo 'sā ādityaḥ //
KS, 8, 4, 75.0 eṣa yo 'sā amuṣmād adhisṛjyate //
KS, 8, 4, 76.0 yad dvitīyaṃ jyotis tad eva tat //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 8, 4, 98.0 yasyām eva devā diśi tāṃ diśam abhyāvṛtya juhoti //
KS, 8, 5, 36.0 yau vāva tā ṛṣiś cāgniś ca te evainaṃ tad devate vibhajataḥ //
KS, 8, 5, 41.0 paramā vā eṣā dakṣiṇā yad aśvaḥ //
KS, 8, 5, 51.0 vīraṃ vā eṣa janayati yo 'gnim ādhatte //
KS, 8, 5, 68.0 yad agne reto 'sicyata taddharitam abhavat //
KS, 8, 5, 69.0 yad apāṃ tad rajatam //
KS, 8, 5, 71.0 yad garbhasya śamalaṃ tad durvarṇam //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 12.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 17.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 26.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 7, 32.0 śreyāṃsaṃ śreyāṃsaṃ lokam abhyutkrāmati ya evaṃ veda //
KS, 8, 7, 33.0 etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam //
KS, 8, 7, 39.0 āsya vahnir jāyate ya evaṃ veda //
KS, 8, 7, 41.0 gṛhavān bhavati ya evaṃ veda //
KS, 8, 7, 43.0 upainaṃ yajño namati ya evaṃ veda //
KS, 8, 7, 45.0 prathate prajayā paśubhir ya evaṃ veda //
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
KS, 8, 8, 17.0 devaratho vā eṣa prayujyate yad yajñaḥ //
KS, 8, 8, 36.0 yat pavamānam //
KS, 8, 8, 38.0 yat pāvakam //
KS, 8, 8, 82.0 śithilaṃ vā etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 9, 5.0 tasya pavamānā tanūr āsīt paśūṃs tayā prāviśat //
KS, 8, 9, 6.0  pāvakāpas tayā //
KS, 8, 9, 7.0  śucir amum ādityaṃ tayā //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 15.0 ya evāpsv agnis sa evainaṃ tat pāvayati sa svadayati //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 10, 3.0 āgneyam etat kriyate yad agnyādheyam //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 8, 11, 19.0 nāsya manuṣyāḥ pāpavasīyasasyeśate ya evaṃ veda //
KS, 8, 11, 23.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 8, 12, 5.0 ayajño hy eṣa yo 'nagniḥ //
KS, 8, 12, 11.0 yas taṃ śvo 'gnim ādhāsyan syāt sa tāṃ rātrīṃ vrataṃ caret //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 12, 18.0 yo dakṣiṇo brahmavarcasāyaivaiṣa mathyate //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 8, 12, 32.0 yaiva sā puṣṭir yad annaṃ tad avarunddhe //
KS, 8, 12, 32.0 yaiva sā puṣṭir yad annaṃ tad avarunddhe //
KS, 8, 15, 6.0 yaṃ bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 8, 15, 20.0 āpa etā oṣadhayo yad darbhāḥ //
KS, 8, 15, 29.0 yo mā maddevatyam ādadhātai sa etābhis tanūbhis saṃbhavād iti //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 8, 15, 42.0 yo vai tam ādhatta sa tena vasunā samabhavat //
KS, 8, 15, 45.0 ārdhnod vai sa yas tam ādhatta //
KS, 9, 1, 8.0 etaddhi saṃvatsarasya saṃkramaṇataraṃ yat pañcadaśa //
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
KS, 9, 1, 31.0 yaṃ kāmayeta //
KS, 9, 2, 4.0 cakṣuṣī vā ete yajñasya yad ājyabhāgau //
KS, 9, 2, 22.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
KS, 9, 2, 24.0 yad etāś śatākṣarā akṣarapaṅktayaḥ //
KS, 9, 2, 27.0 na vai tām ādheyena spṛṇoti yasyai punarādheyaḥ //
KS, 9, 2, 36.0 āyuṣā vā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 1.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 9.0 āgneyam etat kriyate yat punarādheyam //
KS, 9, 3, 16.0 samānam etad yat pañcathaś cartuṣ ṣaṣṭhaś ca //
KS, 9, 3, 36.0 ubhayor eva lokayor ṛdhnoti ya evaṃ vidvān etam ādhatte //
KS, 9, 11, 9.0 ya ūrdhva udatṛṇat sa pūrvapakṣaḥ //
KS, 9, 11, 12.0 yo 'vāṅ avātṛṇat so 'parapakṣaḥ //
KS, 9, 11, 25.0 yasmin hoṣyāmīti //
KS, 9, 12, 4.0 ya etad vidvān aśvaṃ pratigṛhṇāty ardham indriyasyopadhatte //
KS, 9, 12, 5.0 ya etad avidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
KS, 9, 12, 9.0 ya etad vidvān hiraṇyaṃ pratigṛhṇāti tṛtīyam indriyasyopadhatte //
KS, 9, 12, 10.0 ya etad avidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
KS, 9, 12, 14.0 ya etad vidvān gāṃ pratigṛhṇāti caturtham indriyasyopadhatte //
KS, 9, 12, 15.0 ya etad avidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
KS, 9, 12, 19.0 ya etad vidvān vāsaḥ pratigṛhṇāti pañcamam indriyasyopadhatte //
KS, 9, 12, 20.0 ya etad avidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
KS, 9, 12, 24.0 ya etad vidvān aprāṇat pratigṛhṇāti ṣaṣṭham indriyasyopadhatte //
KS, 9, 12, 25.0 ya etad avidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
KS, 9, 12, 29.0 ya etad vidvān puruṣaṃ pratigṛhṇāti saptamam indriyasyopadhatte //
KS, 9, 12, 30.0 ya etad avidvān pratigṛhṇāti saptamam asyendriyasyāpakrāmati //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 9, 12, 43.0 ya u tān veda yebhyas sa tad anayad dakṣiṇīyo bhavati //
KS, 9, 12, 43.0 ya u tān veda yebhyas sa tad anayad dakṣiṇīyo bhavati //
KS, 9, 12, 44.0 yas taṃ pratigrahaṃ veda yena te pratyagṛhṇan vasīyān bhavati pratigṛhya //
KS, 9, 12, 44.0 yas taṃ pratigrahaṃ veda yena te pratyagṛhṇan vasīyān bhavati pratigṛhya //
KS, 9, 12, 60.0 trayastriṃśena ca ha vā idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 9, 12, 61.0 saṃtatam asmā avicchinnaṃ pradīyate ya evaṃ veda //
KS, 9, 13, 13.0 āyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda //
KS, 9, 13, 14.0 cakṣuṣe kaṃ pūrṇamā ijyate na cakṣuṣo gṛhaye ya evaṃ veda //
KS, 9, 13, 15.0 śrotrāya kam amāvasyejyate na śrotrasya gṛhaye ya evaṃ veda //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 9, 13, 18.0 ekas san bhūyiṣṭhabhāg vyāhṛtīnām utaikas san bahur bhavati ya evaṃ veda //
KS, 9, 13, 23.0 nāsyānyo yogakṣemasyeśe ya evaṃ veda //
KS, 9, 13, 25.0 sarvam āyur eti ya evaṃ veda //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 9, 14, 19.0 yat tatra vindate tato dakṣiṇā //
KS, 9, 14, 25.0 saptahotrā yājayed yo yajñasya saṃsthām anu pāpīyān syāt //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 9, 15, 2.0 annavān bhavati ya evaṃ veda //
KS, 9, 15, 11.0 eṣā vā anāhitāgner iṣṭir yac caturhotāraḥ //
KS, 9, 15, 18.0 aprayuktā vā ete 'navaruddhā yac caturhotāraḥ //
KS, 9, 15, 19.0 yac caturhotṝn hotā vadati //
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
KS, 9, 15, 23.0 tasyai tad uktham aniruktaṃ yac caturhotāraḥ //
KS, 9, 15, 26.0 yac caturhotṝn hotā vadati //
KS, 9, 15, 29.0 brahmaṇo vā etad udaraṇaṃ yad agnyādheyam //
KS, 9, 15, 30.0 brahmaṇa etad udaraṇaṃ yac caturhotāraḥ //
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 9, 15, 55.0 yasya patnīr vidvān agnid bhavati //
KS, 9, 15, 58.0 yasya patnīr vidvān agnit pātnīvatasya yajati //
KS, 9, 16, 57.0 ya evaṃ devān upadeśanād vedopadeśanavān bhavati //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 16, 64.0 etad vai devānāṃ brahmāniruktaṃ yac caturhotāraḥ //
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 9, 16, 73.0 yo dakṣiṇata āste tasmai varaṃ dadyāt //
KS, 9, 16, 74.0 yad eva tatra yaśa ṛcchati tad vareṇāvarunddhe //
KS, 9, 17, 17.0 indrāgnī etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
KS, 9, 17, 29.0 ojasā vā eṣa vīryeṇa vyṛdhyate yas saṃgrāmaṃ jayati //
KS, 9, 17, 40.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ yaḥ kāmayeta //
KS, 10, 1, 10.0 samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 38.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 47.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 1, 68.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 10, 1, 70.0 yaivāsau maitrāvaruṇī vaśānūbandhyā tām eva tenāpnoti //
KS, 10, 2, 3.0 yan no yaśa ṛchāt tan nas saheti //
KS, 10, 3, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo vā jighatset //
KS, 10, 3, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo vā jighatset //
KS, 10, 3, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 10, 3, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 10, 3, 8.0 saṃvatsarāyaiṣa samamate yas samamate //
KS, 10, 3, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ //
KS, 10, 3, 12.0 saṃvatsarāyaitaṃ pratigṛhṇanti yaṃ pratigṛhṇanti //
KS, 10, 3, 16.0 saṃvatsaram eṣa prayuṅkte yo yācati //
KS, 10, 3, 20.0 yam uttamam ārjat taṃ sa rajjum apriyāya bhrātṛvyāya dadyāt //
KS, 10, 3, 21.0 pāśena vā eṣa carati yo yācati //
KS, 10, 3, 23.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 3, 32.0 eṣā saṃvatsarasya krūrā tanūr vaiśvānarī //
KS, 10, 4, 10.0 yad rajataṃ tat saha bhasmanāpohati //
KS, 10, 4, 11.0 śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 4, 19.0 varuṇagṛhīto vā eṣa ya āmayāvī //
KS, 10, 4, 23.0 etad vai varuṇasya bhāgadheyaṃ yad yavāḥ //
KS, 10, 4, 33.0 varuṇagṛhīto vā eṣa yo 'nyasyādadāna upaharamāṇaś carati //
KS, 10, 4, 47.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ puruṣaṃ pratigṛhṇīyāt //
KS, 10, 4, 48.0 āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 10, 5, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 5, 12.0 vājam eṣa dhāvati yas saṃgrāmaṃ jayati //
KS, 10, 5, 17.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgnis sann avratyaṃ caret //
KS, 10, 5, 18.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 10, 5, 28.0 rakṣāṃsy etaṃ sacante ya āmayāvī //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
KS, 10, 6, 35.0 eṣā vā agner bhiṣajyā tanūr surabhimatī //
KS, 10, 6, 38.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam apramītaṃ pramītaṃ śṛṇuyuḥ //
KS, 10, 6, 39.0 pūtir vā eṣa śrūyate yaḥ pramītaś śrūyate //
KS, 10, 6, 40.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 42.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 10, 6, 43.0 śamalagṛhīto vā eṣa yam ajaghnivāṃsam abhiśaṃsanti //
KS, 10, 6, 44.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 46.0 agnaye 'nnādāyāṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 51.0 agnaye 'nnavate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 56.0 agnaye 'nnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 66.0 yad vai kiṃ ca vindate tad vasu //
KS, 10, 7, 8.0 visṛṣṭim etasmai visṛjanti yam abhicaranti //
KS, 10, 7, 12.0 devatāsu vā ete samṛcchante yeṣāṃ somau samṛcchete //
KS, 10, 7, 16.0 yān devānām aghnaṃs tad eva te 'bhavan //
KS, 10, 7, 17.0 yān asurāṇāṃ punas ta utpattyāyudhyanta //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 29.0 ye vā ime ke ca mriyante 'gnir vāvaitān hanti //
KS, 10, 7, 37.0 te yad devānām apy alpakaṃ lohitam asurā akurvan //
KS, 10, 7, 41.0 ye vai na ime ke ca mriyante rakṣāṃsi vāvaitān sumbhantīti //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 53.0 yad vibādhavate yāny evābhita āsaṃs tāni tena vyabādhanta //
KS, 10, 7, 54.0 yat pratīkavate yāny eva paścād rakṣāṃsy āsaṃs tāni tenāpānudanta //
KS, 10, 7, 55.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 7, 58.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 10, 7, 60.0 ya evainena sadṛṅ taṃ tena vibādhate //
KS, 10, 7, 62.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
KS, 10, 7, 64.0 nainaṃ pāpīyān āpnoti ya evaṃ vidvān etayā yajate //
KS, 10, 8, 18.0 antaṃ vā eṣa gacchati yam aparundhanti //
KS, 10, 8, 19.0 eṣendrasyāntyā tanūr yārkavatī //
KS, 10, 8, 44.0 indrāya manasvate tviṣīmata ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 9, 7.0 aṃhasā vā eṣa gṛhīto ya āmayāvī //
KS, 10, 9, 8.0 eṣendrasya bhiṣajyā tanūr yāṃhomuk //
KS, 10, 9, 12.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped ya ātmanā vā gṛhair vāṃhūraṇam aveyāt //
KS, 10, 9, 13.0 aṃhasā vā eṣa gṛhīto ya ātmanā vā gṛhair vāṃhūraṇam avaiti //
KS, 10, 9, 17.0 indrāyārkavate 'śvamedhavata ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 9, 22.0 ete indrasyāntye tanvau ye arkavatī //
KS, 10, 9, 23.0 ye evendrasyāntye tanvau tābhyām eva yajñam ālabhate //
KS, 10, 9, 38.0 vṛtram eṣa jighāṃsati yas saṃgrāmaṃ jigīṣati //
KS, 10, 9, 39.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 43.0 āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ yaṃ sarvato bhayam āgacchet //
KS, 10, 9, 48.0 samantam etaṃ mṛdhas samprakampante yaṃ sarvato bhayam āgacchati //
KS, 10, 9, 49.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 67.0 cikitsata yo no vīryāvattamas tam anusamārabhāmahā iti //
KS, 10, 10, 82.0 mṛdhā vai te 'bhiṣaṇṇā āsan ye śreyobhir asurair aspardhanta //
KS, 10, 10, 89.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 10, 92.0 mṛdhā vā eṣo 'bhiṣaṇṇo yaś śreyasā bhrātṛvyeṇa spardhate //
KS, 10, 10, 95.0 aṃhasā vā eṣa gṛhīto yo bhrātṛvyavān //
KS, 10, 10, 107.0 uttamām eva vijitiṃ bhrātṛvyeṇa vijayate ya evaṃ vidvān etayā yajate //
KS, 10, 11, 12.0 apakrāntā vā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 27.0 mama vā etad yad akṛṣṭapacyam iti //
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 10, 11, 54.0 taṃ paścā śṛtaṃ kuryur yasmāt kṣatriyād viḍ abhyardhaś caret //
KS, 10, 11, 61.0 mārutaṃ saptakapālaṃ nirvaped aindram ekādaśakapālaṃ yaḥ kāmayeta //
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
KS, 11, 1, 30.0 eṣa vāva sa somapītho yac chyāmākaḥ //
KS, 11, 1, 33.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yas somaṃ vamiti //
KS, 11, 1, 35.0 indriyam asya somapītho yat saumendraḥ //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
KS, 11, 1, 51.0 yad idam antarā cakṣuṣī //
KS, 11, 1, 55.0 cakṣur evāsmai tat prayacchati yad eva tasya tat //
KS, 11, 1, 63.0 yad āgneyaḥ //
KS, 11, 1, 65.0 yad aindraḥ //
KS, 11, 1, 67.0 yad bārhaspatyaḥ //
KS, 11, 1, 71.0 yad āgneyaḥ //
KS, 11, 1, 74.0 yad aindraḥ //
KS, 11, 1, 77.0 yad bārhaspatyaḥ //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 19.0  evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 3, 18.0 ye svā na saṃjānīraṃs tān etayā yājayed yaṃ kāmayeta //
KS, 11, 3, 18.0 ye svā na saṃjānīraṃs tān etayā yājayed yaṃ kāmayeta //
KS, 11, 3, 53.0 vaiśvadevena caruṇāmāvasyāṃ rātrīṃ yajeta yo rājayakṣmād bibhīyāt //
KS, 11, 4, 4.0 bṛhaspatir etasya devatā ya ānujāvaraḥ //
KS, 11, 4, 12.0 ya ānujāvaras tān etad agraṃ pariṇayati //
KS, 11, 4, 26.0 tasya mārutī yājyānuvākye syātāṃ yaḥ kāmayeta //
KS, 11, 4, 32.0 aryamṇe caruṃ nirvaped yaḥ kāmayeta //
KS, 11, 4, 34.0 eṣa vā aryamā yo dadāti //
KS, 11, 4, 40.0 apobdho vā eṣa jāyate yo rājanyaḥ //
KS, 11, 4, 48.0 yad evādo dāma tasya niravattyai //
KS, 11, 4, 56.0 etayā yajeta yaḥ pramayād bibhīyāt //
KS, 11, 4, 72.0 etayā yajeta yaḥ kāmayeta //
KS, 11, 4, 75.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān etayā yajate //
KS, 11, 5, 7.0 tamasaiṣa prāvṛto yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 11, 5, 32.0 īśvaro duścarmā bhavitor ya etayā yajate //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 11, 5, 71.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 5, 76.0 paya etasyāmayati yasyāmayati //
KS, 11, 5, 78.0 grasitaṃ vā eṣa etaṃ somārudrayor niṣkhidati yo hotā bhavati //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 6, 25.0 tasya yan mṛtam āsīt tad apākṛntan //
KS, 11, 6, 27.0 yaj jīvaṃ sa vivasvāṃ ādityaḥ //
KS, 11, 6, 65.0 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āhareyuḥ //
KS, 11, 6, 67.0 ye śuklās tam ādityebhyaś caruṃ nirvapet //
KS, 11, 6, 68.0 ye kṛṣṇā ni tān dadhyuḥ //
KS, 11, 6, 76.0 yadāvagacched ye kṛṣṇās taṃ vāruṇaṃ caruṃ nirvapet //
KS, 11, 8, 19.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 8, 21.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 11, 8, 51.0 yad asarpa iti //
KS, 11, 10, 14.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 11, 10, 28.0 yas somapīthas sa ūrdhvo 'patat //
KS, 11, 10, 48.0 ṛksāmayor vā etad rūpaṃ yat kṛṣṇājinam //
KS, 11, 10, 74.0  caturthī tāṃ saṃsthite 'psu juhoti //
KS, 11, 10, 79.0 ye devā divibhāgā iti //
KS, 11, 10, 84.0 saṃvatsaraṃ karīrāṇāṃ nāśnīyād ya etayā yajetātho yo 'nubruvīta //
KS, 11, 10, 84.0 saṃvatsaraṃ karīrāṇāṃ nāśnīyād ya etayā yajetātho yo 'nubruvīta //
KS, 12, 1, 5.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 9.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 13.0 tatra vaiśyasyāpi varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 19.0 paya etasyāmayati yasyāmayati //
KS, 12, 1, 39.0 vyṛddhā vā eṣāhutir yām anagnau juhoti //
KS, 12, 1, 47.0 varuṇagṛhīta eṣa yo 'laṃ sajātebhyas sann asajāto bhavati //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 77.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 12, 2, 13.0 āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 13.0 āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 14.0 āmanasya devā striyas samanaso yā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasas kṛdhi svāhā //
KS, 12, 2, 14.0 āmanasya devā yā striyas samanaso ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasas kṛdhi svāhā //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 3, 39.0 ya evaṃ vidvān etena yajate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 12, 3, 52.0 vi vā eṣa cchinatti ya etena yajate //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 12, 4, 12.0 yasya nāvadyati cchambaṭkaroti //
KS, 12, 5, 19.0 sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
KS, 12, 5, 62.0 etayā yajeta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 5, 65.0 tasmād api yam anṛtam abhiśaṃseyus tasyānnaṃ nādyāt //
KS, 12, 5, 71.0 pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate //
KS, 12, 6, 3.0 etasyendriyaṃ vīryaṃ nirbabhasti yaḥ pratigṛhṇāti //
KS, 12, 6, 10.0 yo 'śvaṃ pratigṛhṇīyāt sa etena vāruṇena haviṣā yajeta //
KS, 12, 6, 21.0 yasyaiva nādhiyanti tasmād enaṃ tena muñcati //
KS, 12, 6, 23.0 bhūyas tvā etaṃ varuṇo gṛhṇāti ya etayeṣṭvāparam aśvaṃ pratigṛhṇāti //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 43.0 tair eṣa gṛhṇāti yaṃ varuṇo gṛhṇāti //
KS, 12, 7, 37.0 tasyaiṣa uddhāro yad akṛṣṭapacyam //
KS, 12, 7, 45.0 sarvasmai vā eṣo 'bhiṣicyate yad āgrāyaṇam //
KS, 12, 7, 49.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 12, 7, 56.0 agram eva samānānāṃ paryeti ya evaṃ vidvān āgrāyaṇena yajate //
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 19.0  pūrvā paurṇamāsī sānumatiḥ //
KS, 12, 8, 20.0 yottarā sā rākā //
KS, 12, 8, 21.0  pūrvāmāvasyā sā sinīvālī //
KS, 12, 8, 22.0 yottarā sā kuhūḥ //
KS, 12, 8, 53.0 ye purastātpuroḍāśās te vīrasthāḥ //
KS, 12, 8, 54.0 ye paścātpuroḍāśās te 'vīrasthāḥ //
KS, 12, 8, 55.0 ye vīrasthā bhuñjantas ta upatiṣṭhante //
KS, 12, 8, 56.0 ye 'vīrasthāḥ parā te bhavanti //
KS, 12, 8, 57.0 ye purastātpuroḍāśās te vīrasthāḥ //
KS, 12, 8, 59.0 yāsu sthālīṣu somā bhavanti tāsu devikāḥ kuryāt //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 12, 8, 67.0 ya eva kaś ca somena yajeta sa devikābhir yajeta //
KS, 12, 9, 3.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
KS, 12, 10, 15.0 yad annādanaṃ sa tittiriḥ //
KS, 12, 10, 16.0 yat surāpānaṃ sa kalaviṅkaḥ //
KS, 12, 10, 26.0 tasya yan nasto 'mucyata tau siṃhā abhavatām //
KS, 12, 10, 27.0 yad akṣībhyāṃ tau śārdūlau //
KS, 12, 10, 28.0 yat karṇābhyāṃ tau vṛkau //
KS, 12, 10, 29.0 yad adhastāt sā sautrāmaṇī //
KS, 12, 10, 30.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
KS, 12, 10, 31.0 yad dvitīyaṃ tad badaram //
KS, 12, 10, 32.0 yat tṛtīyaṃ tat karkandhu //
KS, 12, 10, 35.0 sa yair eva tad vīryair vyārdhyata tāny asminn āptvādhattām //
KS, 12, 10, 36.0 etayā yajeta yaṃ somo 'tipaveta //
KS, 12, 10, 37.0 vīryeṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate //
KS, 12, 10, 40.0 vīryeṇa vā eṣa vyṛdhyate yo rājasūyenābhiṣicyate //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 10, 70.0 yair eva tad vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 12, 12, 28.0 yad vai sautrāmaṇyāvyṛddhaṃ tad asyās samṛddham //
KS, 12, 12, 35.0 yad dhairyam āsīt tat purastāt paryaharata //
KS, 12, 12, 39.0 yan mālvyam āsīt tat paścāt paryauhata //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 12, 13, 4.0 yat prathamam apālumpan sāviṣ kṛṣṇābhavat //
KS, 12, 13, 5.0 yad dvitīyaṃ sā phalguḥ //
KS, 12, 13, 6.0 yat tṛtīyaṃ sā balakṣī //
KS, 12, 13, 7.0 yad adhyasthād apālumpan sāvir vaśābhavat //
KS, 12, 13, 13.0 yam eva kāmaṃ kāmayate taṃ spṛṇoti //
KS, 12, 13, 24.0 sārasvatīṃ meṣīm ālabheta yasmād vāg apakrāmet //
KS, 12, 13, 26.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 12, 13, 33.0 yas tretānām uttamo jāyeta tam ūrja ālabheta //
KS, 12, 13, 67.0 aṇu vā eṣa kāmayate yaḥ kāmayate //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā //
KS, 13, 1, 25.0 apratiṣṭhito vā eṣa yaṃ paryamanti //
KS, 13, 1, 29.0 anapimantro vā eṣa eteṣu yaṃ paryamanti //
KS, 13, 1, 34.0 apa vā etasmād indriyaṃ krāmati yaṃ paryamanti //
KS, 13, 1, 38.0 agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 13, 1, 38.0 agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 13, 1, 40.0 saṃvatsarāyaiṣa samamate yas samamate //
KS, 13, 1, 53.0 prajāpater yās sāmidhenyas tās sāmidhenyaḥ //
KS, 13, 1, 54.0 prajāpater āpriyas tā āpriyaḥ //
KS, 13, 1, 58.0 ṛdhnoti ya etena yajate //
KS, 13, 2, 12.0 yo 'yam avaruṇagṛhītas tenainā varuṇān muñcānīti //
KS, 13, 2, 15.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 13, 2, 24.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 2, 32.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 13, 3, 8.0 aindrāmārutaṃ pṛśnisaktham ālabheta yasmāt kṣatriyād viḍ abhyardhaś caret //
KS, 13, 3, 45.0 yena vāmanenertsed adityai caruṃ purastān nirvapet //
KS, 13, 3, 49.0 saumyaṃ babhrum ṛṣabhaṃ prathamakusindham ālabheta yo rājya āśaṃseta //
KS, 13, 3, 51.0 soma etasya devatā yo rājya āśaṃsate //
KS, 13, 3, 64.0 ya ekāṣṭakāyāṃ jāyeta tam utsṛjet //
KS, 13, 3, 79.0 tasmād ya ekāṣṭakāyāṃ paśūnāṃ jāyate sa vīryāvān bhavati //
KS, 13, 3, 80.0 vīryāvān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 3, 91.0  eva kau ca dvā etad brāhmaṇau //
KS, 13, 3, 94.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 13, 4, 16.0 sā vāk parājitāsīt sāvācy apatat //
KS, 13, 4, 17.0 yājayat sordhvā //
KS, 13, 4, 18.0 tasmād yasyāvācī vāk so 'nārtvijīnaḥ //
KS, 13, 4, 20.0 tasmād yasyordhvā vāk sa ārtvijīnaḥ //
KS, 13, 4, 39.0 āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 49.0 tasmād yau yamau mithunau jāyete //
KS, 13, 4, 57.0 tā etā evam ālabheta yo bhrātṛvyeṇa vyāyaccheta vaiṣṇuvāruṇīṃ vaśām aindram ṛṣabham //
KS, 13, 4, 74.0 yo vā ito 'paro janiṣyate sa me bhrātṛvyo bhaviṣyatīti //
KS, 13, 4, 81.0 yas tasyā adhijāyeta tam aindram ālabhetendriyakāmaḥ //
KS, 13, 4, 84.0 brāhmaṇaspatyam atiṣṭhāyam ālabheta yaḥ kāmayeta //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 6.0 indriyam asya somapītho yat saumyaḥ //
KS, 13, 5, 9.0 dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 12.0 paryārī vā eṣa yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 26.0 indriyam asya somapītho yad aindrāgnaḥ //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 33.0 tvāṣṭraṃ śuṇṭham ālabheta yaḥ kāmayeta //
KS, 13, 5, 40.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan //
KS, 13, 5, 40.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan //
KS, 13, 5, 40.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan //
KS, 13, 5, 46.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tad avṛñjata //
KS, 13, 5, 46.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tad avṛñjata //
KS, 13, 5, 46.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tad avṛñjata //
KS, 13, 5, 51.0 tasya yat svaṃ yad vittaṃ yad vedyaṃ tad vṛṅkte //
KS, 13, 5, 51.0 tasya yat svaṃ yad vittaṃ yad vedyaṃ tad vṛṅkte //
KS, 13, 5, 51.0 tasya yat svaṃ yad vittaṃ yad vedyaṃ tad vṛṅkte //
KS, 13, 5, 65.0 yena rūpeṇācarat tam ālabhata //
KS, 13, 5, 66.0 tasya yad anavadānīyam āsīt tena pūrveṇa prācarat //
KS, 13, 5, 71.0 aindrānairṛtaṃ vipuṃsakam ālabheta bubhūṣan yo nirṛtigṛhīta iva manyeta //
KS, 13, 5, 72.0 tasya yad anavadānīyaṃ syāt tena pūrveṇa pracaret //
KS, 13, 5, 77.0 aindraṃ viśālam ṛṣabham ālabheta saṃgrāme yaḥ kāmayeta //
KS, 13, 5, 85.0 indrāya vighanāya viśālam ṛṣabham ālabheta janatayos saṃdhau yaḥ kāmayeta //
KS, 13, 6, 2.0 anājñātayakṣmo vā etāṃ vitto strī saty anaḍvāhī //
KS, 13, 6, 5.0 yad evāsya devatābhir niṣitaṃ tad agninā muñcati //
KS, 13, 6, 6.0 yad varuṇagṛhītaṃ tad varuṇena //
KS, 13, 6, 13.0 mithuno vā eṣa yo 'ṃsepāt //
KS, 13, 6, 17.0 vāruṇaṃ śyāmaśitikaṇṭham ālabheta yaṃ vyemānaṃ yakṣmo gṛhṇīyāt //
KS, 13, 6, 18.0 varuṇo vā etaṃ gṛhṇāti yaṃ vyemānaṃ yakṣmo gṛhṇāti //
KS, 13, 6, 21.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 6, 27.0 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaṃ somaṃ pipāyayiṣet //
KS, 13, 6, 30.0 aśvinā etasya devatā yaḥ paścāt somapaḥ //
KS, 13, 6, 35.0 dhūmra iva vā eṣa yo durbrāhmaṇaḥ //
KS, 13, 6, 40.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaṃ bhrātṛvyā nīva śvāsayeran //
KS, 13, 6, 49.0 sārasvatīṃ dhenuṣṭarīm ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 13, 6, 50.0 aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
KS, 13, 6, 58.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyo bhūtvā paścāt pāpīyān syāt //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 7, 19.0 bhavaty eva tejo vīryam ātman dhatte ya evaṃ vidvān etair yajate //
KS, 13, 7, 51.0 pṛṣṭham iva vā eṣa bhavati yo bhavati //
KS, 13, 7, 57.0 aśvinā etasya devatā ya ānujāvaraḥ //
KS, 13, 7, 60.0 pāpmanaiṣa gṛhīto ya ānujāvaraḥ //
KS, 13, 7, 68.0 aśvinā etasya devatā ya āmayāvī //
KS, 13, 7, 71.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
KS, 13, 7, 87.0 aindraṃ vipuṃsakam ālabheta yaḥ paṇḍakatvād bibhīyāt //
KS, 13, 8, 3.0 tato yo raso 'sravat sā vaśābhavat //
KS, 13, 8, 5.0 yat prathamam asraval lohitaṃ vāva tad asravat //
KS, 13, 8, 7.0 sā rohiṇī sābhavat //
KS, 13, 8, 9.0 yad dvitīyam asravat tan mitrāvaruṇā upāgṛhṇītām //
KS, 13, 8, 10.0 sā dvirūpā sābhavat //
KS, 13, 8, 12.0 yat tṛtīyam asravat tad viśve devā upāgṛhṇan //
KS, 13, 8, 13.0 sā bahurūpā sābhavat //
KS, 13, 8, 15.0 yad udaukṣata tad bṛhaspatir abhyagṛhṇāt //
KS, 13, 8, 18.0 yad atyamucyata tānīmāny anyāni rūpāṇi //
KS, 13, 8, 20.0 rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 13, 8, 41.0 rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 8, 52.0 etad vai brahmaṇo rūpaṃ yad babhruḥ //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 13, 10, 45.0 garbho yas te yajñiya iti //
KS, 13, 10, 47.0 yonir yas te hiraṇyaya iti //
KS, 13, 10, 49.0 aṅgāny ahrutā yasya taṃ devās samacīkᄆpann iti //
KS, 13, 10, 56.0 vyṛddhena vā eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 12, 13.0 sā vāg āsīt sājā vaśābhavat //
KS, 13, 12, 22.0 pratiṣṭhā vā etasmā eṣṭavyā yaḥ kṛṣim avasyati //
KS, 13, 12, 27.0 sārasvatīm ālabheta yasmād vāg apakrāmet //
KS, 13, 12, 29.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 13, 12, 48.0 ya eva prājanayat tasmād enām adhyavarunddhe //
KS, 13, 13, 14.0 yaḥ kāmayeta //
KS, 14, 5, 9.0 yad vai purohito brahma śṛṇoti tad rājñe //
KS, 14, 5, 13.0 svārājyaṃ gacchati ya etena yajate //
KS, 14, 5, 25.0 svārājyaṃ gacchati ya etena yajate //
KS, 14, 5, 27.0 ya evaṃ vidvān annam atti vājayaty evam //
KS, 14, 5, 29.0 ya evaṃ vidvān somaṃ pibati vājam eva gacchati //
KS, 14, 5, 36.0  divi sā bṛhati sā stanayitnau //
KS, 14, 5, 37.0 yāntarikṣe sā vāte sā vāmadevye //
KS, 14, 5, 38.0  pṛthivyāṃ sāgnau sā rathantare //
KS, 14, 5, 39.0  paśuṣu tasyā yad atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
KS, 14, 5, 39.0 yā paśuṣu tasyā yad atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
KS, 14, 5, 41.0 karoti vācā vīryaṃ ya evaṃ veda //
KS, 14, 5, 42.0  bṛhadrathantarayos tayainaṃ yajña āgacchati //
KS, 14, 5, 43.0  paśuṣu tayarteyajñam //
KS, 14, 5, 44.0 ā ha vā enam apratikhyātād gacchati ya evaṃ veda //
KS, 14, 5, 48.0 yo gāthānārāśaṃsībhyāṃ sanoti tasya na pratigṛhyam //
KS, 14, 6, 19.0 paraṃ vā etad devānām annaṃ yat somaḥ //
KS, 14, 6, 20.0 paramam etan manuṣyāṇām annādyaṃ yat surā //
KS, 14, 6, 23.0 brahmaṇo vā etat tejo yat somaḥ //
KS, 14, 7, 42.0 yam eva te vājam ujjayanti tam ātman dhatte //
KS, 14, 7, 43.0 eṣā vas sā satyā saṃvāg abhūd yām indreṇa samadaddhvam //
KS, 14, 8, 1.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyaḥ //
KS, 14, 8, 2.0 yam eva te vājam ujjayanti taṃ tena parikrīṇāti //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 9, 2.0 yad eva param annādyam anavaruddhaṃ tasyāvaruddhyai //
KS, 14, 9, 22.0 ye devayānāḥ panthānas teṣv atirātreṇa //
KS, 14, 9, 27.0 yad evādas saptadaśaṃ stotram anavaruddhaṃ tasyāvaruddhyai //
KS, 14, 9, 34.0 yasyāvadyanti sa devalokaḥ //
KS, 14, 9, 35.0 yasya nāvadyanti so 'suralokaḥ //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 14, 10, 21.0 yad vā atiricyate 'muṃ tal lokam abhyatiricyate //
KS, 14, 10, 26.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr śipiviṣṭavatī //
KS, 15, 1, 3.0 ye pratyañcaś śamyām atiśīyante sa nairṛta ekakapālo bhavati //
KS, 15, 1, 9.0 ya udañco 'vaśīyante tān udaṅ paretya valmīkavapām uddhatya juhoti //
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 24.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 26.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 28.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 30.0 ye devā upariṣadas somanetrā avasvadvanto rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 5, 8.0 ye kṣodīyāṃsas taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti //
KS, 15, 6, 30.0 yābhir mitrāvaruṇā abhyaṣiñcan yābhir indram anayann atyarātīḥ //
KS, 15, 6, 30.0 yābhir mitrāvaruṇā abhyaṣiñcan yābhir indram anayann atyarātīḥ //
KS, 15, 6, 41.0 rudra yat te krivi paraṃ nāma tasmai hutam asi //
KS, 19, 1, 19.0 yo vṛkṣaḥ phalagrahis tasya kuryāt //
KS, 19, 1, 24.0 sa etāni varmāṇy anahyata yāni parūṃṣi //
KS, 19, 1, 25.0 etaṃ lokam anvacarad yat suṣiraḥ //
KS, 19, 1, 28.0 atho yad evāsyātra nyaktaṃ tasyāvaruddhyai //
KS, 19, 2, 22.0 bhavaty eṣa yo 'gniṃ cinute //
KS, 19, 2, 37.0 agniṃ purīṣyam aṅgirasvad acchema iti brūyād yena saṃgaccheta //
KS, 19, 2, 44.0 tasyā eṣa karṇo yad valmīkaḥ //
KS, 19, 3, 17.0 yāṃ vā anagnā adhvaryur āhutiṃ juhoty andho 'dhvaryur bhavati //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
KS, 19, 3, 36.0 yat parilikhati rakṣasām apahatyai //
KS, 19, 4, 13.0 etad vai brahmaṇo rūpaṃ yat kṛṣṇājinam //
KS, 19, 4, 43.0 ubhayībhis saṃvaped yaṃ kāmayeta vasīyān syād iti //
KS, 19, 5, 25.0 veduko vāso bhavati ya evaṃ veda //
KS, 19, 5, 53.0 atho yābhya enaṃ pracyāvayati tāsv enaṃ pratiṣṭhāpayati //
KS, 19, 5, 66.0 eṣā vā agneḥ priyā tanūr yad ajā //
KS, 19, 6, 49.0 śiro vā etad yajñasya yad ukhā //
KS, 19, 8, 15.0 aindrā vā ete paśavo ye muṣkarāḥ //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 9, 16.0 yo 'yonim agniṃ cinute yajamānasya yonim anu praviśati //
KS, 19, 9, 21.0 eṣā vā agneḥ priyā tanūr vaiśvānarī //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
KS, 19, 9, 26.0  vai prajā bhraṃśante saṃvatsarāt tā bhraṃśante //
KS, 19, 9, 27.0 yāḥ pratitiṣṭhanti saṃvatsare tāḥ pratitiṣṭhanti //
KS, 19, 10, 18.0 yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe yad aṅgāreṣu bhaviṣyat tena //
KS, 19, 10, 18.0 yaj jyotiṣi pravṛṇakti bhūtaṃ tenāvarunddhe yad aṅgāreṣu bhaviṣyat tena //
KS, 19, 10, 32.1 anyata āhṛtyāvadadhyād yaṃ kāmayeta bhrātṛvyam asmai janayeyam iti /
KS, 19, 10, 36.0 yo vṛkṣa upari dīpyeta tasyāvadadhyāt svargakāmasya //
KS, 19, 10, 51.0 yad agne kāni kāni ceti //
KS, 19, 10, 55.0 svaditam asyānnaṃ bhavati ya evaṃ veda //
KS, 19, 10, 60.0 yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan //
KS, 19, 10, 69.0 tasmād yāṃ samām agniṃ cinvanti grāhukās stenaṃ bhavanti //
KS, 19, 10, 70.0 yās senā abhītvarīr ity audumbarīm //
KS, 19, 10, 75.0 yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet //
KS, 19, 10, 78.0 ye janeṣu malimlava iti vaikaṅkatīm //
KS, 19, 10, 81.0 yo asmabhyam arātīyād iti śamīmayīm śāntyai //
KS, 19, 10, 82.0 nindād yo asmān dipsāc ceti //
KS, 19, 11, 48.0 ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bhrātṛvyasya vindate //
KS, 19, 11, 61.0 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
KS, 19, 11, 73.0 sūyate vā eṣo 'gnīnāṃ ya ukhāyāṃ bhriyate //
KS, 19, 12, 7.0 abhiśastīr eva jayati ya evaṃ vidvān etenopatiṣṭhate //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 19, 12, 50.0 parā vā eṣo 'gniṃ vapati yo 'psu bhasma pravapati //
KS, 19, 12, 52.0 ūrjā vā eṣa paśubhir vyṛdhyate yo 'psu bhasma pravapati //
KS, 20, 1, 2.0 yo vā asyā adhipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante //
KS, 20, 1, 6.0 yad etena devayajanam adhyavasyaty asyā evānāmṛte 'gniṃ cinute //
KS, 20, 1, 11.0 iṣṭakā vā etā vaiśvānarīr aparimitā yat sikatāḥ //
KS, 20, 1, 13.0 agner vā eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 1, 38.0 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
KS, 20, 1, 56.0 na duścarmā bhavati ya evaṃ veda //
KS, 20, 1, 58.0 kṣatraṃ vā etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
KS, 20, 1, 58.0 kṣatraṃ vā etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 6.0 yad asya pāre rajasa iti vaiśvānaryādatte //
KS, 20, 2, 9.0 etāṃ hi taṃ diśaṃ haranti yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 20.0 yaṃ te devī nirṛtir ābabandheti śikyam adhinyasyati //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 3, 35.0 yasya na vapati tena vyṛdhyate //
KS, 20, 3, 36.0 yasya na vapet tan manasā dhyāyet //
KS, 20, 4, 4.0 yāṃ janatāṃ dviṣyāt tasyā diśa āharet //
KS, 20, 4, 25.0 yad aśīryata tāś śarkarāḥ //
KS, 20, 4, 40.0 aparimitya śarkarās sikatā vyūhed yaṃ kāmayetāpaśus syād iti //
KS, 20, 4, 43.0 parimitya śarkarās sikatā vyūhed yaṃ kāmayeta paśumān syād iti //
KS, 20, 5, 14.0 vardhate hy eṣa yo bhavati //
KS, 20, 5, 33.0 atho sarpe tviṣis tām evāvarunddhe //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau sarpe yā sūrye //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe sūrye //
KS, 20, 6, 1.0 yāṃ vā avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
KS, 20, 6, 8.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas tam anayā praṇudate //
KS, 20, 6, 10.0 ya evāsya paścād bhrātṛvyas tam anayāpanudate //
KS, 20, 6, 14.0  vā iyaṃ prajā vyadhūnuta parā tā abhavan //
KS, 20, 6, 23.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etām upadhatte //
KS, 20, 6, 42.0 prajāyate 'tty annaṃ ya evaṃ vidvān ete upadhatte //
KS, 20, 6, 47.0 anyatarām upadadhyād yaṃ dviṣyāt tasya //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 6, 63.0 adharalakṣmāṇam upadadhyād yaṃ dviṣyāt tasya //
KS, 20, 6, 67.0 yasyā mṛda ukhāṃ kurvanti tasyā etāṃ kuryāt //
KS, 20, 7, 1.0 medho vā eṣa paśūnāṃ yat kūrmaḥ //
KS, 20, 7, 10.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 20, 7, 13.0 yad dadhnābhyanakti paśūnām eva medha ūrjaṃ dadhāti //
KS, 20, 7, 19.0 yo 'nābhim agniṃ cinute yajamānasya nābhim anupraviśati //
KS, 20, 7, 39.0 agner vā etad vaiśvānarasya bhasma yat sikatāḥ //
KS, 20, 7, 46.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
KS, 20, 8, 33.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 8, 36.0 samīcīnāny upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 8, 38.0 viṣūcīnāny upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 9, 16.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti //
KS, 20, 9, 17.0 atti brahmaṇānnaṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 9, 33.0 yāḥ prāṇavatīs tāḥ purastād upadadhāti //
KS, 20, 9, 37.0  manasvatīs tā dakṣiṇataḥ //
KS, 20, 9, 42.0 yāś cakṣuṣmatīs tāḥ paścāt //
KS, 20, 9, 46.0 yāś śrotravatīs tā uttarāt //
KS, 20, 9, 50.0  vāṅmatīs tā madhye //
KS, 20, 9, 55.0 yāḥ purastād upādadhāt tābhir vasiṣṭha ārdhnot //
KS, 20, 9, 56.0  dakṣiṇatas tābhir bharadvājaḥ //
KS, 20, 9, 57.0 yāḥ paścāt tābhir jamadagniḥ //
KS, 20, 9, 58.0  uttarāt tābhir viśvāmitraḥ //
KS, 20, 9, 59.0  madhye tābhir viśvakarmā //
KS, 20, 9, 60.0 ya evam etāsām ṛddhiṃ vedardhnoti //
KS, 20, 9, 61.0 ya evam āsāṃ kᄆptiṃ veda kalpate 'smai //
KS, 20, 9, 62.0 ya evam āsāṃ bandhutāṃ veda bandhumān bhavati //
KS, 20, 9, 63.0 ya evam āsāṃ nidānaṃ veda nidānavān bhavati //
KS, 20, 9, 64.0 ya evam āsām āyatanaṃ vedāyatanavān bhavati //
KS, 20, 9, 65.0 ya evam āsāṃ pratiṣṭhāṃ veda gacchati pratiṣṭhām //
KS, 20, 9, 66.0 nidānavān āyatanavān bhavati ya evaṃ veda //
KS, 20, 10, 2.0 utsannayajño vā eṣa yad agniḥ //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 37.0 saṃjñānaṃ vā etat paśūnāṃ yad āpaḥ //
KS, 20, 10, 40.0 vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 43.0 svārājyaṃ gacchati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 51.0 ye purastāt ta ādityadhāmānaḥ //
KS, 20, 11, 52.0 ye paścāt te 'ṅgirodhāmānaḥ //
KS, 20, 11, 54.0 ya ādityadhāmānaḥ prāṇās tāṃs tad dādhāra //
KS, 20, 11, 56.0 ye 'ṅgirodhāmānaḥ prāṇās tāṃs tad dādhāra //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 33.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 21, 1, 7.0 ye vai vidvāṃsas te nṛcakṣasaḥ //
KS, 21, 1, 58.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 1, 59.0  mukhyās tāḥ purastād upadadhāti //
KS, 21, 1, 60.0 āsya mukhyo jāyate ya evaṃ veda //
KS, 21, 1, 61.0  annavatīs tā dakṣiṇataḥ //
KS, 21, 1, 62.0 āsyānnādo jāyate ya evaṃ veda //
KS, 21, 1, 63.0 yāḥ pratiṣṭhāvatīs tāḥ paścāt //
KS, 21, 1, 64.0 gacchati pratiṣṭhāṃ ya evaṃ veda //
KS, 21, 1, 65.0  ojasvatīs tā uttarāt //
KS, 21, 1, 66.0 āsya balī jāyate ya evaṃ veda //
KS, 21, 1, 67.0 ya evam etāsām ṛddhiṃ vedardhnoti //
KS, 21, 2, 2.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tayā praṇudati //
KS, 21, 2, 4.0 ya evāsya paścād bhrātṛvyas taṃ tayāpanudate //
KS, 21, 2, 24.0 nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 32.0 tānīmāni chandāṃsi yāny ayajñavāhāni //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 65.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 3, 27.0 antarikṣam iva vā eṣā madhyamā citiḥ //
KS, 21, 3, 33.0 āyantamāyantam ṛtuṃ pratitiṣṭhati ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 37.0 agner vā eṣā vaiśvānarasya yonir yad avakā //
KS, 21, 3, 39.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 51.0 yad evāsyonaṃ yac chidraṃ tad āpūrayati //
KS, 21, 3, 51.0 yad evāsyonaṃ yac chidraṃ tad āpūrayati //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
KS, 21, 4, 1.0  āgneyīr gāyatrīr mūrdhanvatīs tābhis tisṛbhis tisraḥ pūrvārdha upadadhāti //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 4, 8.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 19.0 uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 33.0 yo jānudaghnas sa gāyatracit //
KS, 21, 4, 34.0 yo nābhidaghnas sa triṣṭupcit //
KS, 21, 4, 35.0 yaḥ puruṣamātras sa jagaccit //
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 45.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 21, 4, 47.0 ya evāsya paścād bhrātṛvyas taṃ tenāpanudate //
KS, 21, 4, 66.0 śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti //
KS, 21, 4, 73.0 ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai //
KS, 21, 4, 73.0 ya ūrdhvāś cīyante te 'muṣmai lokāya ye nyañcas te 'smai //
KS, 21, 5, 31.0 yo vai māsas sa saṃvatsaraḥ //
KS, 21, 5, 54.0 ayaṃ vāva yaḥ pavate sa prāṇaḥ //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 37.0 uttarasya pakṣasya carameṣṭakā tasyāṃ juhoti //
KS, 21, 6, 50.0 yaṃ dviṣyāt tasya saṃcare paśūnāṃ nyasyet //
KS, 21, 6, 51.0 yaḥ prathamaḥ paśur ākrāmati ta ārtim ārchanti //
KS, 21, 6, 52.0  uttamās tā yajamānaṃ vācayet //
KS, 21, 6, 56.0 yaṃ dviṣyāt taṃ brūyād amuṃ vo jambhe dadhāmīti //
KS, 21, 7, 2.0 prajāpater vā eṣa raso yad āpaḥ //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 5.0 aśman te kṣud yaṃ dviṣmas taṃ te śug ṛcchatv iti yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
KS, 21, 7, 13.0 yady abhicaret triḥ punar apariṣiñcan parītya dakṣiṇā śroṇis tasyāṃ prakṣiṇīyāt //
KS, 21, 7, 15.0 yaivāgnau śuk tām ādāya tayainam arpayati //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 48.0 yaṃ dviṣyāt tam abhyasyet //
KS, 21, 7, 67.0 brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam //
KS, 21, 7, 74.0 prāṇair vā eṣa paśubhir vyṛdhyate yo 'gniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 8, 2.1 yāni gharme kapālāny upacinvanti vedhasaḥ /
MS, 1, 1, 10, 1.8 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.8 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.14 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.14 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.20 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.20 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 2, 1, 2.2  te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 2, 2, 5.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
MS, 1, 2, 2, 7.2 viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 2, 3, 8.8 yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra /
MS, 1, 2, 5, 2.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
MS, 1, 2, 5, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 6, 6.2 dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 6, 6.2 dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 7, 7.4  mama tanūr eṣā sā tvayy agne vratapate /
MS, 1, 2, 7, 7.5  tava tanūr iyaṃ sā mayi /
MS, 1, 2, 7, 8.1  te agne 'yāśayā tanūr varṣiṣṭhā gahaneṣṭhā /
MS, 1, 2, 7, 9.1  te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.8 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.12 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.16 yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe /
MS, 1, 2, 8, 1.17 vider agne nabho nāma yat te /
MS, 1, 2, 8, 2.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati //
MS, 1, 2, 9, 7.2 yaṃ bahavo 'nujīvān yo bahūnām asad vaśī //
MS, 1, 2, 9, 7.2 yaṃ bahavo 'nujīvān yo bahūnām asad vaśī //
MS, 1, 2, 9, 10.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
MS, 1, 2, 9, 10.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
MS, 1, 2, 9, 12.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
MS, 1, 2, 10, 1.5 idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi /
MS, 1, 2, 10, 1.5 idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi /
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 2, 10, 2.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 1, 2, 13, 6.9 agne vratapate tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 2, 13, 6.10 agne vratapate mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 14, 3.2  te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 14, 4.1 yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
MS, 1, 2, 15, 2.1 ye badhyamānam anu badhyamānā anvaikṣanta manasā cakṣuṣā ca /
MS, 1, 2, 15, 8.2 yo no dveṣṭy adharaḥ sa padyatāṃ tasmin pāśān pratimuñcāma etān //
MS, 1, 2, 16, 1.9 yat te krūraṃ yad āsthitaṃ tad etena śundhasva /
MS, 1, 2, 16, 1.9 yat te krūraṃ yad āsthitaṃ tad etena śundhasva /
MS, 1, 2, 16, 2.2  te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 18, 4.2 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 2, 18, 4.2 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 1, 6.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
MS, 1, 3, 1, 6.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
MS, 1, 3, 1, 7.3 yad vāco madhumat tasmai svāhā /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 3, 5.1 yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhi /
MS, 1, 3, 4, 2.1 devo devānāṃ pavitram asi yeṣāṃ bhāgo 'si //
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 3, 6, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
MS, 1, 3, 8, 1.1  vāṃ kaśā madhumaty aśvinā sūnṛtāvatī /
MS, 1, 3, 9, 2.2 yeṣāṃ nāmāni vihitāni dhāmaśaś cittair yajanti bhuvanāya jīvase //
MS, 1, 3, 11, 1.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //
MS, 1, 3, 12, 1.1 apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhigrahītāraḥ syāma //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 12, 5.1  prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 13, 1.1 ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 24, 1.1 mahaṃ indro ya ojasā parjanyo vṛṣṭimaṁ iva /
MS, 1, 3, 26, 5.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid varivovittarāsat //
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 3, 38, 2.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 3, 38, 4.1 sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
MS, 1, 3, 38, 5.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 4, 1, 3.1 agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai /
MS, 1, 4, 2, 16.0 nirbhaktaḥ sa yaṃ dviṣmaḥ //
MS, 1, 4, 2, 18.0 nirbhaktaḥ sa yaṃ dviṣmaḥ //
MS, 1, 4, 2, 20.0 nirbhaktaḥ sa yaṃ dviṣmaḥ //
MS, 1, 4, 3, 1.1 ye devā yajñahanaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 2.1 ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
MS, 1, 4, 3, 3.1 yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
MS, 1, 4, 3, 4.1 ye devā yajñahano antarikṣe adhy āsate /
MS, 1, 4, 3, 5.1 ye devā yajñamuṣo antarikṣe adhy āsate /
MS, 1, 4, 3, 6.1 āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
MS, 1, 4, 3, 7.1 ye devā yajñahano divy adhy āsate /
MS, 1, 4, 3, 8.1 ye devā yajñamuṣo divy adhy āsate /
MS, 1, 4, 3, 9.1 yenendrāya samabharan payāṃsy uttamena haviṣā jātavedaḥ /
MS, 1, 4, 3, 15.4  sarasvatī veśayamanī tasyai svāhā //
MS, 1, 4, 3, 16.1  sarasvatī veśabhagīnā tasyās te bhaktivāno bhūyāsma //
MS, 1, 4, 5, 1.0 samṛtayajño vā eṣa yad darśapūrṇamāsau //
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 4, 5, 15.0 yena havir nirvapsyant syāt tad abhimṛśet //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 5, 33.0 atha ya evaṃ vedāśiṣa eva duhe //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 6, 13.0 ete vai devā ahutādo yad brāhmaṇāḥ //
MS, 1, 4, 6, 14.0 etaddevatya eṣa yaḥ purānījānaḥ //
MS, 1, 4, 7, 16.0 tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavati //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 4, 8, 4.0 śiro vā etad yajñasya yat puroḍāśaḥ //
MS, 1, 4, 8, 20.0 eṣa khalu vai paśūnāṃ loko yad antarāgnī //
MS, 1, 4, 8, 30.0  vā etasya patnī saitaṃ saṃprati paścād anvāste //
MS, 1, 4, 8, 34.0  sarasvatī veśayamanīti veśayamanaṃ //
MS, 1, 4, 8, 40.0 na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 9, 2.0 janaṃ vā etad yajñasya gacchati yat skandati //
MS, 1, 4, 9, 7.0 ayaṃ vāva yaḥ pavata eṣa yajñaḥ //
MS, 1, 4, 10, 1.0 devatānāṃ vā etad āyatanaṃ yad āhavanīyaḥ //
MS, 1, 4, 10, 2.0 yad antarāgnī tat paśūnām //
MS, 1, 4, 10, 5.0 sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 10, 35.0 na tasya sāyam aśnīyād yasya prātar yakṣyamāṇaḥ syāt //
MS, 1, 4, 10, 40.0 yo vai śraddhām anālabhya yajate pāpīyān bhavati //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 20.0 ye yajāmahe //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 28.0 yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 11, 32.0 yo 'smi sa san yaje //
MS, 1, 4, 11, 33.0 yo 'smi sa san karomi //
MS, 1, 4, 11, 35.0 iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgacchati //
MS, 1, 4, 12, 13.0 abhi bhrātṛvyaṃ yajñena bhavati ya evaṃ veda //
MS, 1, 4, 12, 29.0 yaṃ dviṣyāt tasya nyañcam āghārayet //
MS, 1, 4, 12, 33.0 yām abhikrāmaṃ juhoti sābhikrāmantī //
MS, 1, 4, 12, 34.0 yām apakrāmaṃ juhoti sāpakrāmantī //
MS, 1, 4, 12, 35.0 yāṃ samānatra tiṣṭhan juhoti sā pratiṣṭhitā //
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 4, 12, 38.0 atha yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyāpakrāmaṃ juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 44.0 yāgner ājyabhāgasya sottarārdhe hotavyā //
MS, 1, 4, 12, 45.0 tato yottarā sā rakṣodevatyā //
MS, 1, 4, 12, 46.0  somasyājyabhāgasya sā dakṣiṇārdhe hotavyā //
MS, 1, 4, 12, 47.0 tato dakṣiṇā sā pitṛdevatyā //
MS, 1, 4, 12, 49.0 kᄆptā asyāhutayo yathāpūrvaṃ hūyante ya evaṃ veda //
MS, 1, 4, 12, 50.0 yāṃ dhūme juhoti tāṃ tamasi juhoti //
MS, 1, 4, 12, 52.0 yām aṅgāreṣu juhoti sāndhāhutiḥ //
MS, 1, 4, 12, 57.0 yām abrāhmaṇaḥ prāśnāti sā skannāhutiḥ //
MS, 1, 4, 12, 65.0 uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //
MS, 1, 4, 13, 1.0 yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ //
MS, 1, 4, 13, 5.0 atha yasyotpūtaṃ skandati sā vai skannā nāmāhutiḥ //
MS, 1, 4, 13, 9.0 atha yasya puroḍāśau duḥśṛtau bhavatas taddhavir yamadevatyam //
MS, 1, 4, 13, 12.0 atha yasya puroḍāśau kṣāyatas taṃ yajñaṃ varuṇo gṛhṇāti //
MS, 1, 4, 13, 15.0 atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyāt //
MS, 1, 4, 13, 19.0 atha yasya kapālaṃ bhidyeta tat saṃdadhyāt //
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti //
MS, 1, 4, 13, 27.0 atha yasyāhutir bahiṣparidhi skandati sā vai jīvanaḍ āhutiḥ //
MS, 1, 4, 13, 39.0 deveṣavo vā etā yad āhutayaḥ //
MS, 1, 4, 13, 40.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
MS, 1, 4, 14, 9.0 saṃstambhaṃ saṃstambhaṃ bhrātṛvyaṃ jayati yasyaite hūyante //
MS, 1, 4, 15, 1.0 agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti //
MS, 1, 5, 1, 6.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
MS, 1, 5, 2, 4.17 yan me agna ūnaṃ tanvas tan mā āpṛṇa /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.20 agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.20 agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.20 agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.22 agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.22 agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.22 agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 4.2 kakṣīvantaṃ ya auśijaḥ //
MS, 1, 5, 4, 5.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
MS, 1, 5, 4, 5.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
MS, 1, 5, 4, 5.2 sa naḥ siṣaktu yaḥ śivaḥ //
MS, 1, 5, 4, 8.2 yena rakṣasi dāśuṣaḥ //
MS, 1, 5, 4, 9.2 ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.2 ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.4 abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.4 abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.6 prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 5, 4, 9.6 prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 5, 4, 10.5 yo maitasyā diśo abhidāsād agniṃ sā ṛcchatu /
MS, 1, 5, 4, 10.7 yo maitasyā diśo abhidāsād indraṃ sā ṛcchatu /
MS, 1, 5, 4, 10.9 yo maitasyā diśo abhidāsān marutaḥ sā ṛcchatu /
MS, 1, 5, 4, 10.11 yo maitasyā diśo abhidāsān mitrāvaruṇau sā ṛcchatu /
MS, 1, 5, 4, 10.13 yo maitasyā diśo abhidāsāt somaṃ sā ṛcchatu /
MS, 1, 5, 5, 1.0 yasya vā agnihotre stomo yujyate svargam asmai bhavati //
MS, 1, 5, 5, 6.0 atho eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 13.0 atha yad upavat padam āha eva prajā ābhaviṣyantīs tā eva stomam upayunakti //
MS, 1, 5, 5, 23.0 yam apnavāno bhṛgavo virurucur ity apnavāno hy etaṃ bhṛgavo vyarocayan //
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 8, 16.0 ye navāsaṃs tān eka upasamakrāmat //
MS, 1, 5, 8, 17.0 ye 'ṣṭau tān dvau //
MS, 1, 5, 8, 18.0 ye sapta tāṃs trayaḥ //
MS, 1, 5, 8, 19.0 ye ṣaṭ tāṃś catvāraḥ //
MS, 1, 5, 8, 21.0 tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt //
MS, 1, 5, 8, 27.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ //
MS, 1, 5, 9, 10.0 yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti //
MS, 1, 5, 9, 11.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma vā ya evaṃ veda //
MS, 1, 5, 9, 34.0 na sahasrād avapadyate ya evaṃ veda //
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 11, 41.0 nainam abhidāsant stṛṇute ya evaṃ veda //
MS, 1, 5, 11, 46.0 tad yad eṣa bhajati tad etasminn eva punar ābhajati //
MS, 1, 5, 11, 48.0 etad vai yajamānasya svaṃ yad agniḥ //
MS, 1, 5, 11, 49.0 etad agner yad yajamānaḥ //
MS, 1, 5, 11, 52.0 yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte //
MS, 1, 5, 11, 52.0 yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte //
MS, 1, 5, 12, 2.0 sadadi vā eṣa dadāti yo 'gnihotraṃ juhoti //
MS, 1, 5, 12, 3.0 yadyat kāmayeta tattad agnihotry agniṃ yācet //
MS, 1, 5, 12, 3.0 yadyat kāmayeta tattad agnihotry agniṃ yācet //
MS, 1, 5, 12, 5.0 tad āhur ṛcchati vā eṣa devān ya enānt sadadi yācatīti //
MS, 1, 5, 13, 1.0 agniṃ vā ete cityaṃ cinvate ya āhitāgnayo darśapūrṇamāsinaḥ //
MS, 1, 5, 13, 25.0 yaddhīyeta hīyetaiva tat //
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 1, 6, 1, 4.2 rāṣṭrāṇy asmin dhehi yāny āsant savituḥ save //
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 2, 1.1  vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 11.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
MS, 1, 6, 2, 14.1 ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭhāḥ /
MS, 1, 6, 3, 3.0 asuryo vā etā yad oṣadhayaḥ //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 20.0 eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 32.0 te 'bruvan yad vā āsāṃ varam abhūt tad ahāsteti //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 36.0 etad vā asyā anabhimṛtaṃ yad valmīkaḥ //
MS, 1, 6, 3, 38.0 raso vā eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 40.0 ūrg vā eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 42.0 prajāpater vā eṣa stano yad valmīkaḥ //
MS, 1, 6, 3, 45.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 3, 46.0 etāvad vā amuṣyā iha yajñiyaṃ yad ūṣā //
MS, 1, 6, 3, 50.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 3, 51.0 sa yad ihāsīt tasyaitad bhasma yat sikatāḥ //
MS, 1, 6, 3, 51.0 sa yad ihāsīt tasyaitad bhasma yat sikatāḥ //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 58.0 tasya vipruṣā āsaṃs tāḥ śarkarā abhavan //
MS, 1, 6, 3, 60.0 yaṃ dviṣyāt tam tarhi manasā dhyāyet //
MS, 1, 6, 3, 64.0 purīṣasya khalu vā etan nirūpaṃ yad ākhukiriḥ //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 8.0 atha yo 'śvam agnyādheye dadāti vibhaktyai //
MS, 1, 6, 4, 11.0 eṣa khalu stomo yad aśvaḥ //
MS, 1, 6, 4, 15.0 tasya yaḥ śvayathā āsīt so 'śvo 'bhavat //
MS, 1, 6, 4, 37.0 etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 41.0 tad āhuḥ kāmadughāṃ vā eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti //
MS, 1, 6, 4, 42.0 tad yeṣāṃ paśūnāṃ bhūyiṣṭhaṃ puṣṭiṃ kāmayeta teṣāṃ dityauhīṃ vayaso dadyād dityavāhaṃ ca muṣkaram //
MS, 1, 6, 4, 47.0 cāru vadati ya evaṃ veda //
MS, 1, 6, 4, 49.0 chandasāṃ vā etan nirūpaṃ yad upabarhaṇaṃ sarvasūtram //
MS, 1, 6, 4, 67.0 ulbasya vā etan nirūpaṃ yat kṣaumam //
MS, 1, 6, 5, 1.0 yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti //
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 5, 17.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 5, 25.0 tad yo brāhmaṇa āṅgirasaḥ syāt tasyādadhyāt //
MS, 1, 6, 5, 30.0 atha yo brāhmaṇo vaiśvānaraḥ syāt tasyādadhyāt //
MS, 1, 6, 6, 2.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 8.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 6, 23.0 taṃ asmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 25.0 taṃ uttarasmiṃlloka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 27.0 taṃ uttarasmiṃl loka āsaṃs tā abhisamāvartanta //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 36.0 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyuḥ //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 1.0 eṣa vai prajāpatī rūpeṇa yat pūrṇā sruk //
MS, 1, 6, 7, 5.0 yo vā asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati //
MS, 1, 6, 7, 11.0 ye vā eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 7, 16.1 ye agnayo divo ye pṛthivyāḥ samāgacchantīṣam ūrjaṃ vasānāḥ /
MS, 1, 6, 7, 16.1 ye agnayo divo ye pṛthivyāḥ samāgacchantīṣam ūrjaṃ vasānāḥ /
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 32.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 7, 33.0 tad ya evaṃ vidvān vāravantīyaṃ gāyate paśūn eva vārayate //
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 39.0 yad evāsya kravyād yad viśvadāvyaṃ tacchamayati ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 42.0 yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 43.0 tad evāvarunddhe ya evaṃ vidvān vāmadevyaṃ gāyate //
MS, 1, 6, 7, 44.0 brahmaṇo vā eṣa raso yad yajñāyajñiyam //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 8.0 yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 8, 19.0 tad yasyertsed gāyatryā eva tasya saṃyājye kuryāt //
MS, 1, 6, 8, 41.0 tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyuḥ //
MS, 1, 6, 9, 11.0 tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt //
MS, 1, 6, 9, 14.0 saṃvatsarasya vā etad āsyaṃ yat phalgunīpūrṇamāsyam ahaḥ //
MS, 1, 6, 9, 24.0 prajāpater vā etañ śiro yat kṛttikāḥ //
MS, 1, 6, 9, 32.0 somasya vā etan nakṣatraṃ yad rohiṇī //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 47.0  uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayaḥ //
MS, 1, 6, 9, 47.0 yā uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayaḥ //
MS, 1, 6, 9, 48.0 yāṃ tām iṣṭakām āvṛhat sā citrābhavat //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 52.0 bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 55.0 aryamṇo vā etad ahar yad uttarāḥ phalgunīḥ //
MS, 1, 6, 9, 61.0 prajāpater vā etau stanau yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 63.0 devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 10, 9.0 tad yasyertsed aparimita eva tasyādadhyāt //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 6, 11, 3.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 11, 4.0 atha yaṃ kāmayetānnādaḥ syād iti tasya bhraṣṭrād dakṣiṇāgnim āhareyuḥ //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 11, 13.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 11, 42.0 tayā yad gṛhṇīyāt tad brāhmaṇebhyo deyam //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
MS, 1, 6, 12, 28.0 sa vāva mārtāṇḍo yasyeme manuṣyāḥ prajā //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 12, 34.1 ete vai devayānān patho gopāyanti yad ādityāḥ /
MS, 1, 6, 12, 35.0 yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 1, 6, 12, 63.0 yokhā sā śamī //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 72.0 yad ulbaṃ sā śamī //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 30.0 prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 39.0  vai sā prapharvy āsīt sā gaur abhavat //
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 7, 1, 7.2  iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena //
MS, 1, 7, 1, 7.2 yā iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena //
MS, 1, 7, 2, 4.0 yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 2, 37.0 yo vai tam agrā ādhatta sa tena vasunā samabhavat //
MS, 1, 7, 2, 41.0 yo vai tam ādhattārdhnot sa //
MS, 1, 7, 3, 28.0 tad yasyertset tasyopariṣṭāt prayājānāṃ vibhaktīḥ kuryāt //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau //
MS, 1, 7, 4, 20.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 7, 4, 25.0 āgneyaṃ vā etat kriyate yat punarādheyam //
MS, 1, 7, 4, 30.0 samānam etad yat pañcamaś ca ṛtuḥ ṣaṣṭhaś ca //
MS, 1, 7, 5, 1.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
MS, 1, 7, 5, 5.0 na vai tad ādheyena spṛṇoti yasmai kaṃ punarādheyam //
MS, 1, 7, 5, 11.0 āyuṣā vā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 13.0 iti tad vā adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 1, 16.0 satyenāgnihotraṃ juhoti ya evaṃ vidvān juhoti //
MS, 1, 8, 1, 17.0 bhaviṣṇuḥ satyaṃ bhavati ya evaṃ veda //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 38.0 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭās tam āhur jyeṣṭhalakṣmīti //
MS, 1, 8, 1, 58.0 tān evāvarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 2, 20.0 etad vā agnidhānaṃ hastasya yat pāṇiḥ //
MS, 1, 8, 2, 24.0 pra ha vā enaṃ paśavo viśanti pra sa paśūn ya evaṃ veda //
MS, 1, 8, 2, 41.0 anabhyakto ha rebhate ya evaṃ veda //
MS, 1, 8, 2, 42.0 tad yo vasantāśiśire kakṣaḥ sa upādheyaḥ //
MS, 1, 8, 2, 55.0 paśūnāṃ vā etat payo yad vrīhiyavau //
MS, 1, 8, 3, 6.0 āsuryaṃ vā etat pātraṃ yat kulālakṛtaṃ cakravṛttam //
MS, 1, 8, 3, 17.0 varuṇo vā etad yajñasya gṛhṇāti yad ārchati //
MS, 1, 8, 3, 21.0 atho yaḥ kāmayeta vīro mā ājāyeteti //
MS, 1, 8, 3, 24.0 stṛṇute yaṃ tustūrṣate //
MS, 1, 8, 3, 26.0 ājyena hotavyaṃ yasyāpratiṣekyaṃ syāt //
MS, 1, 8, 3, 47.0 odanena hotavyaṃ yasya pratiṣekyaṃ syāt //
MS, 1, 8, 4, 4.0 tapo vā eṣa upaiti yo vācaṃ yacchati //
MS, 1, 8, 4, 26.0 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ //
MS, 1, 8, 5, 31.0 parācīnam iva vā etad yad agnihotram //
MS, 1, 8, 5, 33.0 yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 6, 19.0 ye sthaviṣṭhā aṅgārās te māsāḥ //
MS, 1, 8, 6, 20.0 ye kṣodiṣṭhās te 'rdhamāsāḥ //
MS, 1, 8, 6, 22.0 yat sadhūmaṃ jyotis tad vaiśvadevam //
MS, 1, 8, 6, 23.0 yal lohitaṃ tad vāruṇam //
MS, 1, 8, 6, 24.0 yat suvarṇaṃ tad bārhaspatyam //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 1, 8, 6, 29.0 yaddhyevāsann apidadhāti taddhinoti //
MS, 1, 8, 6, 31.0 āvirbhūyaṃ devamanuṣyeṣu gacchati ya evaṃ veda //
MS, 1, 8, 6, 37.0 yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya //
MS, 1, 8, 6, 39.0 te vā ete yan nakṣatrāṇi //
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 1, 8, 6, 53.0 prāsmā asau loko bhāti ya evaṃ veda //
MS, 1, 8, 6, 61.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 1, 8, 6, 62.0 sarvam etad bhavati ya evaṃ veda //
MS, 1, 8, 6, 66.0 yo 'gnihotraṃ juhoti sa haviṣmān //
MS, 1, 8, 6, 67.0 yo darśapūrṇamāsau yajate sa devayājī //
MS, 1, 8, 6, 68.0 yaś cāturmāsyairyajate sa sahasrayājī //
MS, 1, 8, 6, 70.0 sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 4.0 teṣāṃ yas trir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 6.0 atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 8.0 atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 10.0 teṣāṃ yo dvir ajuhot sa ārdhnot //
MS, 1, 8, 7, 12.0 ṛdhnoti ya evaṃ vidvān agnihotraṃ juhoti //
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 8, 7, 22.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyāddhotavyam eva //
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
MS, 1, 8, 7, 63.0 yat kiṃcābhyādhīyate sa idhmaḥ //
MS, 1, 8, 7, 67.0 madhyato vā eṣa yajñaḥ pratato yad agnihotram //
MS, 1, 8, 7, 69.0 madhyato hy etad yajñasya dīyate yad agnihotre //
MS, 1, 8, 7, 71.0 āmād iva vā eṣa yad rājanyaḥ //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 8, 8, 1.0 yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt //
MS, 1, 8, 8, 1.0 yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt //
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 8, 25.0 etau vai tau āhur brahmavādinaḥ //
MS, 1, 8, 8, 27.0 agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ //
MS, 1, 8, 8, 28.0 devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti //
MS, 1, 8, 9, 1.3 ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 8.0 maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyāt //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 27.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasyāgnir apakṣāyet //
MS, 1, 8, 9, 28.0 bahiṣpathaṃ vā eṣa eti yasyāgnir apakṣāyati //
MS, 1, 8, 9, 34.0 agnaye śucaye 'ṣṭākapālaṃ nirvaped yasyābhyādāvyena saṃsṛjyeta //
MS, 1, 8, 9, 35.0 aśucitara iva vā eṣa yad abhyādāvyaḥ //
MS, 1, 8, 9, 37.0 agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 8, 9, 46.1 agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugacchet //
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 9, 3, 11.0 ūrdhva āpyāyate ya evaṃ veda //
MS, 1, 9, 3, 15.0 prāsya bhrātṛvyo dhvaṃsate ya evaṃ veda //
MS, 1, 9, 3, 23.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 9, 4, 26.0 ardham indriyasyopadhatte ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
MS, 1, 9, 4, 27.0 atha yo 'vidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 35.0 tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāti //
MS, 1, 9, 4, 36.0 atha yo 'vidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 44.0 caturtham indriyasyopadhatte ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti //
MS, 1, 9, 4, 45.0 atha yo 'vidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 56.0 pañcamam indriyasyopadhatte ya evaṃ vidvān vāsaḥ pratigṛhṇāti //
MS, 1, 9, 4, 57.0 atha yo 'vidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 65.0 ṣaṣṭham indriyasyopadhatte ya evaṃ vidvān aprāṇat pratigṛhṇāti //
MS, 1, 9, 4, 66.0 atha yo 'vidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 9, 5, 28.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 30.0 na cakṣuṣo gṛhe ya evaṃ veda //
MS, 1, 9, 5, 32.0 na śrotrasya gṛhe ya evaṃ veda //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 9, 5, 37.0 ekaḥ san bhūyiṣṭho bhavati ya evaṃ veda //
MS, 1, 9, 5, 45.0 sarvam āyur eti ya evaṃ veda //
MS, 1, 9, 5, 47.0 eti svargaṃ lokaṃ ya evaṃ veda //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 5, 87.0 yad brāhmaṇā bahuvidas tān eva tarpayati //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 9, 6, 41.0 yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet //
MS, 1, 9, 7, 8.0 annavān bhavati ya evaṃ veda //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 10.0 brahmaṇo vā etad udaraṇaṃ yac caturhotāraḥ //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 9, 7, 27.0 tasyā vā etad ukthaṃ yac caturhotāraḥ //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 9, 8, 12.0 tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute //
MS, 1, 9, 8, 34.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 9, 8, 37.0 abhi bhrātṛvyasya gṛhān abhi paśūn ārohati ya evaṃ veda //
MS, 1, 10, 2, 3.2 mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
MS, 1, 10, 2, 4.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
MS, 1, 10, 2, 4.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
MS, 1, 10, 2, 4.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
MS, 1, 10, 2, 4.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
MS, 1, 10, 2, 4.2 yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam /
MS, 1, 10, 2, 4.2 yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam /
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 7.2 dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata //
MS, 1, 10, 5, 6.0 tad ya evaṃ vidvāṃś cāturmāsyair yajate pra bhrātṛvyaṃ nudate //
MS, 1, 10, 5, 51.0 tad ya evaṃ vidvānt sāṃnāyyena yajata ṛdhnoti //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 8, 18.0 yo māsaḥ sa saṃvatsaraḥ //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 1, 10, 8, 28.0 atha yas trayodaśaṃ māsaṃ sampādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājī //
MS, 1, 10, 8, 31.0 ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsāḥ //
MS, 1, 10, 8, 32.0 yau dvau tayoś caturviṃśatiḥ //
MS, 1, 10, 8, 33.0 tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayati //
MS, 1, 10, 8, 40.0 prajananaṃ vā etaddhavir yad vaiśvadevam //
MS, 1, 10, 8, 44.0 yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati //
MS, 1, 10, 9, 3.0 yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati //
MS, 1, 10, 9, 6.0 yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca //
MS, 1, 10, 9, 7.0 yad ūrjāhutī yad evātti ca pibati ca //
MS, 1, 10, 10, 13.0 tad aṃhaso vā eṣāveṣṭir yad varuṇapraghāsāḥ //
MS, 1, 10, 10, 17.0 yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate //
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 12, 3.0  evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati //
MS, 1, 10, 12, 10.0 ye hi paśavo loma jagṛhus te medhaṃ prāpuḥ //
MS, 1, 10, 12, 20.1 yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā iti /
MS, 1, 10, 12, 21.0 teṣāṃ vā etāni śīrṣāṇi yat kharjūrāḥ //
MS, 1, 10, 12, 22.0 somapītho vā eṣo 'syā udaiṣad yat karīrāṇi //
MS, 1, 10, 13, 1.0 prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ //
MS, 1, 10, 13, 7.0 ye pakṣā āsaṃs te jīmūtā abhavan //
MS, 1, 10, 13, 10.0 tato yaḥ prathamo rasaḥ prākṣarat tāni karīrāṇy abhavan //
MS, 1, 10, 13, 19.0 yeyam uttarā vedir yā atrīḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 19.0 yeyam uttarā vedir atrīḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 21.0 yeyaṃ dakṣiṇā vedir yā ādyāḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 21.0 yeyaṃ dakṣiṇā vedir ādyāḥ prajās tāsām eṣā yoniḥ //
MS, 1, 10, 13, 25.0 tad yeyaṃ dakṣiṇā vedis tayemam avindan //
MS, 1, 10, 13, 37.0 yad evādhvaryuḥ karoti tat pratiprasthātā karoti //
MS, 1, 10, 13, 38.0 tasmād yad rājā karoti tad viṭ karoti //
MS, 1, 10, 13, 45.0 yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇasya nyaktaṃ tasyaiṣā niravattiḥ //
MS, 1, 10, 15, 21.0 tad ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā //
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
MS, 1, 10, 16, 11.0 nirṛtir vā etad yajñasya gṛhṇāti yat stry aśnāti //
MS, 1, 10, 16, 15.0 eṣa khalu vai striyā hasto yad darviḥ //
MS, 1, 10, 18, 34.0 tad yaiṣā tṛtīyāty evaitayā prādāt //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 20, 49.0  patikāmā syāt tasyai samāvapeyuḥ //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 11, 1, 5.1 apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ /
MS, 1, 11, 2, 5.2 sahasrasā medhasātā saniṣyavo maho ye dhanā samitheṣu jabhrire //
MS, 1, 11, 3, 6.0 vaḥ sā satyā saṃvāg abhūd yām indreṇa samadadhvam //
MS, 1, 11, 4, 24.1 yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ /
MS, 1, 11, 4, 29.2 apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam //
MS, 1, 11, 4, 33.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 1, 11, 5, 7.0 yad vai purohito brāhmaṇaṃ śṛṇoti tad rājñe //
MS, 1, 11, 5, 11.0 svārājyaṃ gacchati ya etena yajate //
MS, 1, 11, 5, 22.0 svārājyam gacchati ya etena yajate //
MS, 1, 11, 5, 24.0 tad ya evaṃ vidvān annam atti vājayati ha vā enam annam adyamānam //
MS, 1, 11, 5, 26.0 tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gacchati //
MS, 1, 11, 5, 33.0  pṛthivyāṃ sāgnau sā rathantare //
MS, 1, 11, 5, 34.0 yāntarikṣe sā vāte sā vāmadevye //
MS, 1, 11, 5, 35.0  divi sā bṛhati sā stanayitnau //
MS, 1, 11, 5, 37.0 tato vāg atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
MS, 1, 11, 5, 38.0 tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na //
MS, 1, 11, 5, 38.0 tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na //
MS, 1, 11, 5, 39.0  bṛhadrathantarayor yajñād enaṃ tayāgacchati //
MS, 1, 11, 5, 40.0  paśuṣu taya ṛteyajñam //
MS, 1, 11, 5, 41.0 tad ya evaṃ vedā ha vā enam apratikśātaṃ gacchati //
MS, 1, 11, 5, 44.0 yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam //
MS, 1, 11, 6, 14.0 ko ha tad veda yad etasya kriyate yan na //
MS, 1, 11, 6, 14.0 ko ha tad veda yad etasya kriyate yan na //
MS, 1, 11, 6, 31.0 atho vanaspatiṣu vāk tām evāvarunddhe //
MS, 1, 11, 7, 29.0 yam eva vājam udajaiṣus tam ātman dhatte //
MS, 1, 11, 7, 35.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti //
MS, 1, 11, 7, 36.0 tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 9, 2.0 yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 14.0 yasyāvadyati sa devalokaḥ //
MS, 1, 11, 9, 15.0 yasya nāvadyati so 'suralokaḥ //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 1, 11, 9, 35.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 10, 22.0  hy akṣarapaṅktiḥ sā paṅktiḥ //
MS, 2, 1, 1, 1.0 aindrāgnam ekādaśakapālaṃ nirvaped yasya sajātā vīyuḥ //
MS, 2, 1, 1, 7.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta //
MS, 2, 1, 1, 11.0 indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 1, 23.0 ojasā vā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati //
MS, 2, 1, 2, 5.0 so 'smai kāmam āpnoti yatkāmo bhavati //
MS, 2, 1, 2, 20.0 yaṃ dviṣyāt tasmai dakṣiṇāṃ dadyāt //
MS, 2, 1, 2, 29.0 yad evādo 'nannam atti tad asmai saṃvatsaraḥ svadayati //
MS, 2, 1, 2, 49.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 2, 57.0 varuṇagṛhīto vā eṣa ya āmayāvī //
MS, 2, 1, 2, 64.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 1, 3, 1.0 agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta //
MS, 2, 1, 3, 4.0 amedhyo vā eṣa yaḥ sarvaṃ dadāti //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 1, 3, 20.0 yam abhiśaṃseyus tam etayā yājayet //
MS, 2, 1, 3, 21.0 durabhi vā etam ārad yam abhiśaṃsanti //
MS, 2, 1, 3, 22.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 3, 28.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 1, 3, 33.0 āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāset //
MS, 2, 1, 3, 36.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti //
MS, 2, 1, 3, 41.0 yad dyāvāpṛthivīyaḥ //
MS, 2, 1, 3, 50.0 ojasā vā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 1, 4, 4.0 tā asmai kāmaṃ samardhayato yatkāmo bhavati //
MS, 2, 1, 4, 26.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 4, 56.0 anṛtaṃ vā eṣa karoti yaḥ samāntam abhidruhyati //
MS, 2, 1, 4, 57.0 devatā vā eṣa ārad yo 'nṛtaṃ karoti //
MS, 2, 1, 4, 59.0 atra vai sāpi devatā yām ārat //
MS, 2, 1, 5, 6.0 yo brahmavarcasakāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 5, 33.0 manur vai yat kiṃcāvadat tad bheṣajam evāvadat //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 1, 8, 3.0 yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyuḥ //
MS, 2, 1, 8, 17.0 pṛśnir vai yad aduhat sa priyaṅgur abhavat //
MS, 2, 1, 8, 19.0 tasyā vā etat payo yat priyaṅgavaḥ //
MS, 2, 1, 8, 26.0 mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātām //
MS, 2, 1, 8, 28.0 yat trayodaśam //
MS, 2, 1, 9, 7.0 aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ yaḥ kāmayeta viśe ca kṣatrāya ca samadaṃ kuryām iti //
MS, 2, 1, 9, 34.0 atha yat sphyaḥ //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 10, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta //
MS, 2, 1, 10, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
MS, 2, 1, 10, 8.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
MS, 2, 1, 10, 9.0 bahu vā eṣa vratam atipādayati ya āhitāgniḥ san pravasati //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
MS, 2, 1, 10, 15.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
MS, 2, 1, 10, 22.0 yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāva //
MS, 2, 1, 10, 24.0 vājaṃ vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 39.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 10, 43.0 agnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 11, 1.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped yo rakṣobhyo bibhīyāt //
MS, 2, 1, 11, 5.0 sa etā vipruṣo 'janayata imāḥ skūyamānasya vipravante //
MS, 2, 1, 11, 24.0 āgneyam aṣṭākapālaṃ nirvaped yo rāṣṭre spardheta yo vā kāmayeta //
MS, 2, 1, 11, 24.0 āgneyam aṣṭākapālaṃ nirvaped yo rāṣṭre spardheta yo vā kāmayeta //
MS, 2, 1, 12, 1.0 aindrābārhaspatyaṃ havir nirvaped yo rāṣṭrīyo neva prastiṅnuyāt //
MS, 2, 1, 12, 9.0 yo rāṣṭrīyo neva prastiṅnuyāt tam etena yājayed aindrābārhaspatyena //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 2, 1, 36.0 ye kṛṣṇās tān kṛṣṇājina upanahya nidadhyāt //
MS, 2, 2, 1, 37.0 ye śuklās tam ādityaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 2, 1, 42.0 yad adya te ghora āsan juhomy eṣāṃ bandhānāṃ pramocanāya //
MS, 2, 2, 1, 43.0 yāṃ tvā jano bhūmir iti //
MS, 2, 2, 1, 46.0 nirṛtigṛhīto vā eṣa yo niruddhaḥ //
MS, 2, 2, 1, 50.0 tad ye 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 2, 20.0 ya āyuṣkāmaḥ syāt tam etayā yājayet //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
MS, 2, 2, 3, 14.0 yo bahupuṣṭas tasya gṛhāt kṣīram āhareyuḥ //
MS, 2, 2, 4, 10.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 24.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 34.0 pṛśnir vai yad aduhat sa garmud abhavat //
MS, 2, 2, 4, 36.0 tasyā vā etañ śiro yad garmutaḥ //
MS, 2, 2, 5, 1.0 parameṣṭhine dvādaśakapālaṃ nirvaped yaḥ kāmayeta parameṣṭhī syām iti //
MS, 2, 2, 5, 2.0 parameṣṭhī vā eṣa devānāṃ yaḥ parameṣṭhī //
MS, 2, 2, 5, 13.0 yaṃ dviṣyāt tam //
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
MS, 2, 2, 5, 18.0 yo 'sya priyaḥ syāt tam //
MS, 2, 2, 5, 28.0 yat tasyāṃ senāyāṃ vindeta sā dakṣiṇā //
MS, 2, 2, 5, 30.0 yo vai vāco 'dhyakṣaḥ sa vācaspatiḥ //
MS, 2, 2, 6, 1.10 tad ya etayā yajate tam evābhisamāvartante /
MS, 2, 2, 6, 5.2 amī ye vivratāḥ stha tān vaḥ saṃnamayāmasi //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 7, 15.0 yair evāvindat tān bhāginaḥ karoti //
MS, 2, 2, 7, 34.0 yo rājayakṣmagṛhītaḥ syāt tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ nirvapet //
MS, 2, 2, 8, 3.0 yad atiricyate tan mameti //
MS, 2, 2, 8, 15.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 2, 2, 8, 16.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 9, 3.0 antaṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 9, 9.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta jane ma ṛdhyeteti //
MS, 2, 2, 9, 10.0 anto vā eṣā ṛddhīnāṃ yaj janaḥ //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 9, 23.0 ete vā indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca //
MS, 2, 2, 9, 36.0 etāni sarvāṇi bhavati ya etair yajate //
MS, 2, 2, 9, 37.0 sarvam etad bhavati ya evaṃ veda //
MS, 2, 2, 10, 3.0 eṣā vā indrasya bheṣajā tanūr yad aṃhomuk //
MS, 2, 2, 10, 6.0 indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyāt //
MS, 2, 2, 10, 18.0 mṛdho vā eṣa vihanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 10, 21.0 abhimātīr vā eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 10, 23.0 indrāyābhimātiṣāhā ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 2, 10, 31.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 11, 4.0 parāvataṃ vā eṣa gato yo niruddhaḥ //
MS, 2, 2, 11, 13.0 indrāya vṛtratūrā ekādaśakapālaṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 2, 11, 14.0 vajraṃ vā eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate //
MS, 2, 2, 11, 15.0 yad vajriṇe //
MS, 2, 2, 11, 17.0 yad vṛtraghne //
MS, 2, 2, 11, 20.0 yad vṛtratūre //
MS, 2, 2, 11, 23.0 indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 2, 12, 7.0 yaṃ jīvagrāhaṃ gṛhṇīyus taṃ vikṛnteyuḥ //
MS, 2, 2, 12, 9.0 indrāya manasvatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta puṇyaḥ syām anādhṛṣya iti //
MS, 2, 2, 13, 1.0 yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 1.0 yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 2.0 ye madhyamās tam agnaye dātre 'ṣṭākapālaṃ nirvapet //
MS, 2, 2, 13, 3.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 2, 13, 4.0 ye kṣodiṣṭhās taṃ viṣṇave śipiviṣṭāya śṛte carum //
MS, 2, 2, 13, 7.0 atha yat kṣodiṣṭhaṃ tañ śipiviṣṭam //
MS, 2, 2, 13, 10.0 somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti //
MS, 2, 2, 13, 12.0 yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt //
MS, 2, 2, 13, 13.0 ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 14.0 ye kṣodiṣṭhās tam agnaye sanimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 2, 13, 15.0 ye madhyamās taṃ viṣṇave śipiviṣṭāya śṛte carum //
MS, 2, 2, 13, 16.0 ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum //
MS, 2, 2, 13, 17.0 agnir evāsmai tad vindati yad iha //
MS, 2, 2, 13, 18.0 viṣṇus tad yad antarikṣe //
MS, 2, 2, 13, 19.0 indras tad yad divi //
MS, 2, 2, 13, 39.0 prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 2, 13, 44.0 somapīthena vā eṣa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 47.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 3, 1, 8.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 2, 3, 1, 20.0 varuṇagṛhīto vā eṣa ya āmayāvī //
MS, 2, 3, 1, 30.0 varuṇagṛhīto vā eṣa yo bhūtikāmaḥ //
MS, 2, 3, 1, 33.0 paya eṣa icchati yo bhūtim icchati //
MS, 2, 3, 1, 41.0 varuṇagṛhīto vā eṣa yo grāmakāmaḥ //
MS, 2, 3, 1, 44.0 paya eṣa icchati yo grāmam icchati //
MS, 2, 3, 1, 56.0  vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 58.0  vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 60.0  vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 62.0  vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 64.0  vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma //
MS, 2, 3, 1, 66.0 yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 68.0 yas te rājan varuṇānne pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 2, 4.0 te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan //
MS, 2, 3, 2, 20.0 āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 23.0 āmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 26.0 āmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 29.0 āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 37.0 atha yad vaiśvadevīṣṭiḥ //
MS, 2, 3, 3, 5.0 yo vā aśvaṃ pratigṛhṇāti varuṇaṃ sa prasīdati //
MS, 2, 3, 3, 14.0 yan nopasmarati tasmā eva sa //
MS, 2, 3, 3, 15.0 yaḥ punaḥ pratigrahiṣyant syān na sa yajeta //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 34.0 yas te rājan varuṇa triṣṭupcchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 38.0 yas te rājan varuṇānuṣṭupcchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 42.0 yair enaṃ gṛhṇāti tair enaṃ muñcati //
MS, 2, 3, 3, 44.0 ya evāpsavyo varuṇas tata enaṃ muñcati //
MS, 2, 3, 4, 4.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 6.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 8.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 10.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 12.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 4, 13.2 yad aghriyata tad ghṛtam //
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 5, 34.0 ayaṃ vāva yaḥ pavata eṣa prāṇaḥ //
MS, 2, 3, 5, 38.0 yan navam ait tan navanītam abhavat //
MS, 2, 3, 5, 39.0 yad asarpat tat sarpiḥ //
MS, 2, 3, 5, 40.0 yad aghriyata tad ghṛtam iti //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 5, 70.0 ete vai devā āyuṣmantaś cāyuṣkṛtaś ca yad ime prāṇāḥ //
MS, 2, 3, 6, 24.0 yo dadāti so 'ryamā //
MS, 2, 3, 7, 13.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 3, 7, 22.0 yasya vai devā annam adanty adanti tasya manuṣyā annam //
MS, 2, 3, 8, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 3, 8, 23.2 yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //
MS, 2, 3, 8, 23.2 yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //
MS, 2, 3, 8, 24.1 ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
MS, 2, 3, 8, 24.1 ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
MS, 2, 3, 8, 24.2  teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu //
MS, 2, 3, 9, 6.0 atha yainam asā aślīlaṃ vāg abhivadati //
MS, 2, 3, 9, 13.0 sa yair eva tad indriyair vīryair vyṛdhyate tāny asminn āptvā dhattaḥ //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 3, 9, 37.0 yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti //
MS, 2, 4, 1, 14.0 tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavat //
MS, 2, 4, 1, 15.0 yat surāpaṃ sa kalaviṅkaḥ //
MS, 2, 4, 1, 16.0 yenānnam āvayat sa tittiriḥ //
MS, 2, 4, 1, 26.0 yad ito 'mucyata tau siṃhā abhavatām //
MS, 2, 4, 1, 27.0 yad itas tau vyāghrau //
MS, 2, 4, 1, 28.0 yad itas tau vṛkau //
MS, 2, 4, 1, 29.0 yat prathamaṃ niraṣṭhīvat tat kuvalam abhavat //
MS, 2, 4, 1, 30.0 yad dvitīyaṃ tad badaram //
MS, 2, 4, 1, 31.0 yat tṛtīyaṃ tat karkandhuḥ //
MS, 2, 4, 1, 32.0 yad adhastāt sā surā //
MS, 2, 4, 1, 34.0 sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattām //
MS, 2, 4, 1, 36.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaṃ somo 'tipavate //
MS, 2, 4, 1, 39.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcate //
MS, 2, 4, 1, 42.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 1, 45.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya jyog āmayati //
MS, 2, 4, 1, 53.0 yad āśvinī //
MS, 2, 4, 1, 55.0 yat sārasvatī //
MS, 2, 4, 1, 58.0 yad aindrī //
MS, 2, 4, 2, 28.0 yad vai sautrāmaṇyā vyṛddhaṃ tad asyāḥ samṛddham //
MS, 2, 4, 2, 31.0 yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata //
MS, 2, 4, 2, 31.0 yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata //
MS, 2, 4, 2, 32.0 yad dhairyaṃ somo vai sa //
MS, 2, 4, 2, 35.0 yan mālvyaṃ surā vai sā //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 2, 4, 3, 1.0 tato yaḥ somo 'tyaricyata tam agnā upaprāvartayat //
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 59.0 sa yad divi tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 75.0 yad vā idaṃ kiṃ ca tat traidhātavyā //
MS, 2, 4, 4, 17.0 atha yāny etāni catvāry akṣarāṇy ṛcy adhi //
MS, 2, 4, 5, 13.0 atha yo yakṣya ity uktvā na yajeta tam etena yājayet //
MS, 2, 4, 5, 23.0 yad vai tristris tat traidhātavyāyāḥ samṛddham //
MS, 2, 4, 5, 27.0 etad vai tad yad āhuś chambaṇ ṇāsā iti //
MS, 2, 4, 5, 36.0 yo vā etena yajate vi sa chinatti //
MS, 2, 4, 6, 9.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 5, 1, 9.0 yas traitānām uttamo jāyeta taṃ saumāpauṣṇam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 44.0 yāḥ prajāpateḥ sāmidhenīs tāḥ sāmidhenīḥ //
MS, 2, 5, 1, 45.0 yāḥ prajāpater āpriyas tā āpriyaḥ //
MS, 2, 5, 1, 50.0 ṛdhnoti ya etena yajate //
MS, 2, 5, 2, 3.0 yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavat //
MS, 2, 5, 2, 4.0 yad dvitīyaṃ sā lohinī //
MS, 2, 5, 2, 5.0 yat tṛtīyaṃ sā balakṣī //
MS, 2, 5, 2, 6.0 yad adhyastād apākṛntat sāvir vaśābhavat //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 2, 5, 2, 22.0 sārasvatīṃ meṣīm ālabheta yo vāco gṛhīta //
MS, 2, 5, 2, 37.0 vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 2, 41.0 vācā vā etam abhiśaṃsanti yam abhiśaṃsanti //
MS, 2, 5, 2, 43.0 yat sārasvatī vācaivaiṣāṃ vācaṃ śamayati //
MS, 2, 5, 2, 44.0 apratiṣṭhito vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 2, 48.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yam abhiśaṃsanti //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 10.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 3, 28.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindram ṛṣabham ālabheta //
MS, 2, 5, 3, 34.0 tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca na //
MS, 2, 5, 3, 34.0 tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca na //
MS, 2, 5, 3, 48.0 tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata //
MS, 2, 5, 3, 56.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 4, 10.0 oṣadhayaḥ khalu vā etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 5, 4, 17.0 yaddhyasau varṣati tad asyāṃ pratitiṣṭhati //
MS, 2, 5, 4, 24.0 pratte ha vā ime duhe ya evaṃ veda //
MS, 2, 5, 4, 32.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 5, 4, 37.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 5, 4, 42.0 dyāvāpṛthivīyāṃ dhenuṃ paryāriṇīm ālabheta yo rājanyo 'bhyardho viśaś caret //
MS, 2, 5, 4, 52.0 prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda //
MS, 2, 5, 5, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 11.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 37.0 yāny anavadānīyāni tair nairṛtaiḥ pūrvaiḥ pracaranti //
MS, 2, 5, 5, 38.0 nirṛtigṛhītā vā eṣā strī puṃrūpā //
MS, 2, 5, 5, 39.0 nirṛtigṛhīta eṣa pumān yaḥ strīrūpaḥ //
MS, 2, 5, 5, 44.0 sa yaṃ pāpmānam apāhata sa napuṃsako 'bhavat //
MS, 2, 5, 5, 45.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindraṃ napuṃsakam ālabheta //
MS, 2, 5, 5, 46.0 yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 6, 13.0 yo jyogāmayāvī syāt tam etena yājayet //
MS, 2, 5, 6, 20.0 etā vai pratyakṣaṃ vāruṇīr yad āpaḥ //
MS, 2, 5, 6, 29.0 etad vai pāpmano rūpaṃ yat kṛṣṇam //
MS, 2, 5, 6, 41.0 aśvinā etasya devate ya ānujāvaraḥ //
MS, 2, 5, 6, 51.0 aśvinā etasya devate ya āmayāvī //
MS, 2, 5, 7, 3.0 tasmācchīrṣṇaś chinnād yo raso 'kṣarat tā vaśā abhavan //
MS, 2, 5, 7, 11.0 tato yaḥ prathamo rasaḥ prākṣarat taṃ bṛhaspatir upāgṛhṇāt //
MS, 2, 5, 7, 13.0 tato yo 'tyakṣarat taṃ mitrāvaruṇau //
MS, 2, 5, 7, 15.0 tato yo 'tyakṣarat taṃ viśve devāḥ //
MS, 2, 5, 7, 17.0 tato yo 'tyakṣarat tam agniś ca marutaś ca //
MS, 2, 5, 7, 20.0 kṛṣṇaśabalīty atha vipruṣā āsaṃs tānīmāny anyāni rūpāṇi //
MS, 2, 5, 7, 21.0 tato yaḥ prathamo drapsaḥ parāpatat taṃ bṛhaspatir abhihāyābhyagṛhṇāt //
MS, 2, 5, 7, 25.0 yad devatā anuvyaukṣata sa ukṣābhavat //
MS, 2, 5, 7, 47.0 vaiśvadevīṃ bahurūpām ālabheta yasmai kāmāya kāmayeta //
MS, 2, 5, 7, 50.0 tā asmai kāmaṃ samardhayanti yatkāmo bhavati //
MS, 2, 5, 7, 73.0 yad vai tacchīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat //
MS, 2, 5, 7, 93.0 etad vā ahno rūpaṃ yacchuklam //
MS, 2, 5, 7, 94.0 yat kṛṣṇaṃ tad rātrer //
MS, 2, 5, 8, 15.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 8, 31.0 yaṃ dviṣyāt taṃ tarhi manasā dhyāyet //
MS, 2, 5, 8, 34.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalam ālabheta yo 'laṃ rājyāya san rājyaṃ na prāpnuyāt //
MS, 2, 5, 9, 1.0 yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvapet //
MS, 2, 5, 9, 1.0 yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvapet //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 5, 9, 17.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 9, 33.0 yāsurī vāg avadat semāṃ prāviśat //
MS, 2, 5, 9, 34.0 yodajayat sā vanaspatīn //
MS, 2, 5, 9, 37.0 tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti //
MS, 2, 5, 9, 54.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam āśvinam añjim ālabheta //
MS, 2, 5, 9, 55.0 yenaivāśvinau tamo 'pāghnātāṃ tena pāpmānam apahate //
MS, 2, 5, 10, 9.0 yas tejaskāmaḥ syāt sa etān aindrān ṛṣabhān ālabheta //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 5, 10, 26.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
MS, 2, 5, 11, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 22.0 ādityaṃ bahurūpam ālabheta yasyāśvine śasyamāne sūryo nodiyāt //
MS, 2, 5, 11, 23.0 parācīr vā etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 5, 11, 56.0 yāmaṃ śukaharim ālabheta śuṇṭhaṃ vā yaḥ kāmayeta //
MS, 2, 6, 1, 1.0 anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 3, 13.0 ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 16.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 19.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 22.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 25.0 ye devā upariṣado 'vasvadvantaḥ somanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 6, 10.0 ye kṣodiṣṭhās taṇḍulās taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti //
MS, 2, 6, 6, 11.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
MS, 2, 6, 8, 3.1 rudra yat te giriparaṃ nāma tasmin hutam asi /
MS, 2, 6, 12, 6.12 yasmai kaṃ juhumas tan no astu /
MS, 2, 7, 1, 3.3 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
MS, 2, 7, 1, 4.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
MS, 2, 7, 1, 4.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
MS, 2, 7, 4, 2.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
MS, 2, 7, 4, 2.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
MS, 2, 7, 5, 5.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
MS, 2, 7, 5, 6.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
MS, 2, 7, 7, 7.1 yad agne yāni kāni cā te dārūṇi dadhmasi /
MS, 2, 7, 7, 7.1 yad agne yāni kāni cā te dārūṇi dadhmasi /
MS, 2, 7, 7, 8.1 yad atty upajihvikā yad vamro atisarpati /
MS, 2, 7, 7, 8.1 yad atty upajihvikā yad vamro atisarpati /
MS, 2, 7, 7, 11.1 yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta /
MS, 2, 7, 7, 11.2 ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye //
MS, 2, 7, 7, 11.2 ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye //
MS, 2, 7, 7, 12.1 ye janeṣu malimlavaḥ stenāsas taskarā vane /
MS, 2, 7, 7, 12.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
MS, 2, 7, 7, 14.1 yo asmabhyam arātīyād yaś ca no dveṣate janaḥ /
MS, 2, 7, 7, 14.1 yo asmabhyam arātīyād yaś ca no dveṣate janaḥ /
MS, 2, 7, 7, 14.2 nindād yo asmān dipsāc ca sarvāṃs tān mṛsmṛsākuru //
MS, 2, 7, 7, 16.2 saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //
MS, 2, 7, 7, 17.2 kṣatraṃ brahma jinvati brāhmaṇasya yat samīcī kṛṇuto vīryāṇi //
MS, 2, 7, 9, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha //
MS, 2, 7, 9, 7.2 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
MS, 2, 7, 10, 4.2 abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ //
MS, 2, 7, 10, 11.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 7, 11, 3.1 agne divo arṇam acchā jigāsy acchā devān ūciṣe dhiṣṇyā ye /
MS, 2, 7, 11, 3.2 yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ //
MS, 2, 7, 11, 3.2 yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ //
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 11, 4.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ //
MS, 2, 7, 12, 3.1 yad adya te /
MS, 2, 7, 12, 3.2 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
MS, 2, 7, 12, 4.1 yad asya pāre rajaso mahaś citraṃ jyotir ajāyata /
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 5.2 yenāṅgiraso mahimānam ānaśus tena yantu yajamānāḥ svasti //
MS, 2, 7, 13, 1.1  oṣadhayaḥ prathamajā devebhyas triyugaṃ purā /
MS, 2, 7, 13, 7.2 sarāḥ patatriṇīḥ sthana yad āmayati niṣkṛta //
MS, 2, 7, 13, 12.1 oṣadhayaḥ prācucyavur yat kiṃca tanvo rapaḥ //
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ /
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ ātasthuḥ paruḥ paruḥ /
MS, 2, 7, 13, 16.1 yāḥ phalinīr yā aphalā akośā yāś ca kośinīḥ /
MS, 2, 7, 13, 16.1 yāḥ phalinīr aphalā akośā yāś ca kośinīḥ /
MS, 2, 7, 13, 16.1 yāḥ phalinīr yā aphalā akośā yāś ca kośinīḥ /
MS, 2, 7, 13, 17.2 yaṃ jīvam aśnavāmahe na sa riṣyāti pūruṣaḥ //
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 15, 4.2 namo astu sarpebhyo ye ke ca pṛthivīm anu /
MS, 2, 7, 15, 4.3 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 4.3 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 5.1 ya iṣavo yātudhānānāṃ ye vanaspatīnām /
MS, 2, 7, 15, 5.1 ya iṣavo yātudhānānāṃ ye vanaspatīnām /
MS, 2, 7, 15, 5.2 ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 6.1 ye amī rocane divo ye vā sūryasya raśmiṣu /
MS, 2, 7, 15, 6.1 ye amī rocane divo ye vā sūryasya raśmiṣu /
MS, 2, 7, 15, 6.2 ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 9.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ādadharṣīt //
MS, 2, 7, 15, 9.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ādadharṣīt //
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo u nābhayaḥ /
MS, 2, 7, 15, 17.1  śatena pratanoṣi sahasreṇa virohasi /
MS, 2, 7, 16, 1.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
MS, 2, 7, 16, 2.1  vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
MS, 2, 7, 16, 2.1 yā vo devāḥ sūrye ruco goṣv aśveṣu rucaḥ /
MS, 2, 7, 17, 1.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 7, 17, 8.2 ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
MS, 2, 7, 17, 9.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.10 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 9.16 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.4 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 7, 17, 10.11 yaṃ dviṣmas taṃ te śug ṛcchatu //
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 8, 10, 8.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 8.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 16.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 16.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 24.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 24.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 32.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 32.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 40.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 40.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 12, 2.1 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
MS, 2, 8, 12, 4.1 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
MS, 2, 8, 14, 1.34 ā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
MS, 2, 9, 2, 2.1  te rudra śivā tanūr aghorāpāpakāśinī /
MS, 2, 9, 2, 3.1 yām iṣuṃ giriśanta haste bibharṣy astave /
MS, 2, 9, 2, 5.4 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
MS, 2, 9, 2, 5.5 ye ceme abhito rudrā dikṣu śritāḥ sahasraśaḥ /
MS, 2, 9, 2, 5.7 asau yo 'vasarpati nīlagrīvo vilohitaḥ /
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 2, 8.2 yāś ca te hastā iṣavaḥ parā tā bhagavo vapa //
MS, 2, 9, 2, 10.2 aneśann asya iṣava ābhūr asya niṣaṅgathiḥ //
MS, 2, 9, 2, 11.2 atho ya iṣudhis tavāre asmin nidhehi tam //
MS, 2, 9, 2, 12.1  te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 9, 9, 3.1  te rudra śivā tanūḥ śivā viśvāha bheṣajā /
MS, 2, 9, 9, 6.2 yās te sahasraṃ hetayo 'nyāṃs te asman nivapantu tāḥ //
MS, 2, 9, 9, 8.1 asaṃkhyātā sahasrāṇi ye rudrā adhi bhūmyām /
MS, 2, 9, 9, 9.1 ye asmin mahaty arṇave antarikṣe bhavā adhi /
MS, 2, 9, 9, 10.1 ye nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upaśritāḥ /
MS, 2, 9, 9, 11.1 ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ /
MS, 2, 9, 9, 12.1 ye vṛkṣeṣu śaṣpiñjarā nīlagrīvā vilohitāḥ /
MS, 2, 9, 9, 13.1 ye bhūtānām adhipatayo viśikhāsaḥ kapardinaḥ /
MS, 2, 9, 9, 14.1 ye pathāṃ pathirakṣaya ailamṛḍā vo yudhaḥ /
MS, 2, 9, 9, 15.1 ye tīrthāni pracaranti sṛgavanto niṣaṅgiṇaḥ /
MS, 2, 9, 9, 16.1 ye anneṣu vividhyanti pātreṣu pibato janān /
MS, 2, 9, 9, 17.1 ya etāvanto vā bhūyāṃso vā diśo rudrā vitasthire /
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
MS, 2, 9, 9, 18.5 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.5 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 9, 9, 18.6 namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ /
MS, 2, 9, 9, 18.10 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.10 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 9, 9, 18.11 namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ /
MS, 2, 9, 9, 18.15 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 9, 9, 18.15 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 9, 10, 2.1 yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
MS, 2, 10, 1, 1.5 yaṃ dviṣmas taṃ te śug ṛcchatu /
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //
MS, 2, 10, 1, 8.1 ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 10, 2, 4.3 yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
MS, 2, 10, 2, 5.1  te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
MS, 2, 10, 2, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
MS, 2, 10, 2, 5.1 yā te dhāmāni paramāṇi yāvamā madhyamā viśvakarmann utemā /
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
MS, 2, 10, 3, 2.4 asūrtā sūrte rajasi niṣattā ye bhūtāni samakṛṇvann imāni //
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 3.2 yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //
MS, 2, 10, 3, 4.1 paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
MS, 2, 10, 3, 4.4 ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 10, 4, 3.1 yasya kurmo gṛhe havis tam agne vardhayā tvam /
MS, 2, 10, 4, 13.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ iṣavas tā jayantu /
MS, 2, 10, 6, 4.2 yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
MS, 2, 10, 6, 7.2 yasmād yoner udārithā yajā taṃ pra tve samiddhe juhure havīṃṣi //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 3, 2.1 imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 12, 4, 1.2 yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
MS, 2, 12, 4, 3.2 pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
MS, 2, 12, 4, 5.2 idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 4, 8.1 yena vahasi sahasraṃ yenāgne sarvavedasam /
MS, 2, 12, 4, 8.1 yena vahasi sahasraṃ yenāgne sarvavedasam /
MS, 2, 12, 5, 1.1 samās tvāgnā ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
MS, 2, 13, 1, 3.2 agniṃ garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 4.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
MS, 2, 13, 1, 4.2 madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
MS, 2, 13, 1, 5.1 yāsāṃ devā divi kṛṇvanti bhakṣaṃ antarikṣe bahudhā bhavanti /
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 7.1 yad adaḥ saṃprayatīr ahā anadatā hate /
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
MS, 2, 13, 5, 3.2 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
MS, 2, 13, 7, 10.2 yaddha syā te panīyasī samid dīdayati dyavi /
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
MS, 2, 13, 8, 6.10 ya ūrdhvayā svadhvaraḥ /
MS, 2, 13, 10, 2.2 dohān ko veda katidhā vidugdhāḥ kati dhāmāni kati ye vivāsāḥ //
MS, 2, 13, 10, 3.1 iyam eva sā prathamā vyaucchat sāpsv antaś carati praviṣṭā /
MS, 2, 13, 10, 6.1 catuṣṭomam adadhād turīyā yajñasya pakṣā ṛṣayo bhavantī /
MS, 2, 13, 11, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
MS, 2, 13, 12, 7.0  tā iṣur yuvā nāma tayā vidhema //
MS, 2, 13, 12, 10.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam asyā jambhe dadhmaḥ //
MS, 2, 13, 12, 10.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam asyā jambhe dadhmaḥ //
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 2.1 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 3.1 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta viśvadāvyaḥ /
MS, 2, 13, 13, 3.1 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta viśvadāvyaḥ /
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 4.1 viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
MS, 2, 13, 13, 4.1 viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
MS, 2, 13, 13, 4.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 16, 1.0  devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0  devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0  devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0  devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0  devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 2, 13, 21, 5.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 5.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 7.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 7.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 12.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 12.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 14.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 14.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 19.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 19.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 21.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 21.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 26.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 26.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 28.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 28.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 33.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 33.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 35.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 35.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 40.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 40.0 yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu //
MS, 2, 13, 21, 42.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 42.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 23, 2.1 yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 3.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
MS, 2, 13, 23, 3.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
MS, 2, 13, 23, 3.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
MS, 2, 13, 23, 3.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 3.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 4.1 yasyeme viśve girayo mahitvā samudraṃ yasya rasayā sahāhuḥ /
MS, 2, 13, 23, 4.1 yasyeme viśve girayo mahitvā samudraṃ yasya rasayā sahāhuḥ /
MS, 2, 13, 23, 4.2 diśo yasya pradiśaḥ pañca devīḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
MS, 2, 13, 23, 5.2 yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 6.1 ya ime dyāvāpṛthivī tastabhāne adhārayad rodasī rejamāne /
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
MS, 2, 13, 23, 6.3 āpo ha yan mahatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
MS, 3, 1, 8, 2.0 yo vā asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti //
MS, 3, 1, 8, 49.0 āgneyaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 50.0 āgneyam etat pātraṃ yad ukhā //
MS, 3, 1, 8, 52.0 paramaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 53.0 paramam etat pātraṃ yad ukhā //
MS, 3, 2, 10, 28.0 annādo bhavati yasyaitā upadhīyante //
MS, 3, 2, 10, 31.0 etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot //
MS, 3, 2, 10, 31.0 etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot //
MS, 3, 2, 10, 32.0 yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata //
MS, 3, 2, 10, 32.0 yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata //
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 2, 10, 36.0 yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate //
MS, 3, 2, 10, 36.0 yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate //
MS, 3, 2, 10, 39.0 ya eva jātāḥ sapatnās tān etayā praṇudate //
MS, 3, 2, 10, 41.0 ya eva jātāḥ sapatnās tān etayā pratinudate //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
MS, 3, 6, 9, 45.0 yad bhṛtiṃ vanute yajñasya saṃbhūtyai //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 6, 9, 47.0 yad āhā bhūyo bharety aparimitasyāvaruddhyai //
MS, 3, 6, 9, 54.0 yad āha devīr āpo apāṃ napād iti //
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 7, 4, 1.1  dvirūpā sā vārtraghnī /
MS, 3, 7, 4, 1.3 atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 1.4  rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /
MS, 3, 7, 4, 1.6 atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 1.7 yāruṇā babhrulomnī śvetopakāśā śucyadakṣī tat somakrayaṇyā rūpaṃ /
MS, 3, 7, 4, 1.21 yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe /
MS, 3, 7, 4, 2.3 grasitaṃ vā etat somasya yad āpannam /
MS, 3, 7, 4, 2.4 grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti /
MS, 3, 7, 4, 2.33 yam abhyūhati sa sadasyānām /
MS, 3, 9, 6, 6.0 yad etā āpriyo bhavanti //
MS, 3, 9, 6, 15.0 yad evāsyābhiniṣaṇṇaṃ śamalam amedhyaṃ tañ śundhanti //
MS, 3, 11, 4, 2.1 yam aśvinā sarasvatī haviṣendram avardhayan /
MS, 3, 11, 4, 4.1 ya indra indriyaṃ dadhuḥ savitā varuṇo bhagaḥ /
MS, 3, 11, 4, 8.11 yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
MS, 3, 11, 4, 13.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsā āhutāḥ /
MS, 3, 11, 7, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
MS, 3, 11, 7, 1.2 dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //
MS, 3, 11, 7, 6.3  vyāghraṃ viṣūcikobhau vṛkaṃ ca rakṣati /
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
MS, 3, 11, 7, 9.1 yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 3, 11, 9, 8.1 kumbho vaniṣṭhur janitā śacībhir yasminn agre yonyāṃ garbho antaḥ /
MS, 3, 11, 10, 4.2 yaḥ potā sa punātu mā //
MS, 3, 11, 10, 9.1 yat te pavitram arciṣy agne vitatam antarā /
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
MS, 3, 11, 10, 13.1 ye samānāḥ samanasaḥ pitaro yamarājye /
MS, 3, 11, 10, 14.1 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
MS, 3, 11, 10, 17.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
MS, 3, 11, 10, 20.2 yad grāme /
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
MS, 3, 16, 1, 7.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato śīrṣaṇyā raśanā rajjur asya /
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 9.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
MS, 3, 16, 1, 9.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
MS, 3, 16, 1, 10.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau ripram asti /
MS, 3, 16, 1, 10.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau ripram asti /
MS, 3, 16, 1, 10.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 10.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
MS, 3, 16, 1, 12.1 ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
MS, 3, 16, 1, 12.1 ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
MS, 3, 16, 1, 12.2 ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
MS, 3, 16, 1, 13.1 yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni /
MS, 3, 16, 1, 13.1 yan nīkṣaṇaṃ māṃspacanyā ukhāyā pātrāṇi yūṣṇa āsecanāni /
MS, 3, 16, 1, 14.1 yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai /
MS, 3, 16, 1, 14.1 yad aśvāya vāsa upastṛṇanty adhivāsaṃ hiraṇyāny asmai /
MS, 3, 16, 1, 15.1 nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍvīśam arvataḥ /
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 15.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
MS, 3, 16, 4, 10.1 svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu ghṛtācī /
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso manotā /
MS, 3, 16, 4, 18.3 āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt //
MS, 3, 16, 5, 1.1 agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate /
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
MS, 3, 16, 5, 3.2 yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 4.1 yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi /
MS, 3, 16, 5, 4.1 yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi /
MS, 3, 16, 5, 5.1 manve vāṃ mitrāvaruṇā tasya vittaṃ satyaujasā durhṛṇā yaṃ nudethe /
MS, 3, 16, 5, 5.2  rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 6.1 yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
MS, 3, 16, 5, 7.1 vāyoḥ savitur vidathāni manmahe ātmanvad bibhṛto yau ca rakṣataḥ /
MS, 3, 16, 5, 7.1 vāyoḥ savitur vidathāni manmahe yā ātmanvad bibhṛto yau ca rakṣataḥ /
MS, 3, 16, 5, 7.2 yau viśvasya paribhū babhūvathus tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 14.1 yad idaṃ mābhiśocati pauruṣeyeṇa daivyena /
MS, 3, 16, 5, 17.1 ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām /
MS, 3, 16, 5, 17.1 ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām /
MS, 4, 4, 1, 2.0 yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyati //
MS, 4, 4, 1, 2.0 yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyati //
MS, 4, 4, 1, 4.0 atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayati //
MS, 4, 4, 1, 4.0 atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayati //
MS, 4, 4, 1, 9.0 atha āpo 'ñśerāḥ //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
MS, 4, 4, 1, 14.0 yat sthāvarāṇāṃ gṛhṇāti śāntyā anirmārgāya //
MS, 4, 4, 1, 15.0  ātapati varṣati yāś ca paridadṛśre tā āpo brahmavarcasyāḥ //
MS, 4, 4, 1, 15.0 yā ātapati varṣati yāś ca paridadṛśre tā āpo brahmavarcasyāḥ //
MS, 4, 4, 1, 18.0 atha yat puṣpāṇām āraṇyaṃ tena //
MS, 4, 4, 1, 19.0 atha yad ulbyānāṃ vajro vai paśavaḥ //
MS, 4, 4, 2, 1.16 etad vā achidraṃ pavitraṃ yat sūryasya raśmayaḥ /
MS, 4, 4, 2, 1.23 rudra yat te giriparaṃ nāmeti /
MS, 4, 4, 2, 1.29 ete vai devā dharmadhṛto yad ime prāṇāḥ /
MS, 4, 4, 2, 1.33 tad vāva suśravā yat tad aśṛṇot /
MS, 4, 4, 2, 1.46 yo janyo mitraṃ sa naiyagrodhena /
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 2.1 atharvaṇe yāṃ pravadeta brahmā atharvā tāṃ purovācāṅgire brahmavidyām /
MuṇḍU, 1, 1, 4.2 dve vidye veditavya iti ha sma yad brahmavido vadanti parā caivāparā ca //
MuṇḍU, 1, 1, 5.2 atha parā yayā tad akṣaram adhigamyate //
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 1, 1, 9.1 yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ /
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
MuṇḍU, 1, 2, 3.1 yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṃ ca /
MuṇḍU, 1, 2, 4.1 kālī karālī ca manojavā ca sulohitā ca sudhūmravarṇā /
MuṇḍU, 1, 2, 5.1 eteṣu yaś carate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan /
MuṇḍU, 1, 2, 7.1 plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktam avaraṃ yeṣu karma /
MuṇḍU, 1, 2, 7.2 etacchreyo ye 'bhinandanti mūḍhā jarāmṛtyuṃ te punar evāpiyanti //
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
MuṇḍU, 1, 2, 13.2 yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām //
MuṇḍU, 2, 1, 5.1 tasmād agniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām /
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
MuṇḍU, 2, 1, 10.2 etad yo veda nihitaṃ guhāyāṃ so 'vidyāgranthiṃ vikiratīha somya //
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
MuṇḍU, 2, 2, 1.3 paraṃ vijñānād yad variṣṭhaṃ prajānām //
MuṇḍU, 2, 2, 2.1 yad arcimad yad aṇubhyo 'ṇu ca yasmiṃllokā nihitā lokinaśca /
MuṇḍU, 2, 2, 2.1 yad arcimad yad aṇubhyo 'ṇu ca yasmiṃllokā nihitā lokinaśca /
MuṇḍU, 2, 2, 2.1 yad arcimad yad aṇubhyo 'ṇu ca yasmiṃllokā nihitā lokinaśca /
MuṇḍU, 2, 2, 5.1 yasmin dyauḥ pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 7.1 yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi /
MuṇḍU, 2, 2, 7.4 tad vijñānena paripaśyanti dhīrā ānandarūpam amṛtaṃ yad vibhāti //
MuṇḍU, 2, 2, 9.2 tacchubhraṃ jyotiṣāṃ jyotistadyadātmavido viduḥ //
MuṇḍU, 3, 1, 4.1 prāṇo hyeṣa yaḥ sarvabhūtairvibhāti vijānan vidvān bhava tenātivādī /
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
MuṇḍU, 3, 1, 6.2 yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṃ nidhānam //
MuṇḍU, 3, 1, 9.1 eṣo 'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa /
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
MuṇḍU, 3, 1, 10.1 yaṃ yaṃ lokaṃ manasā saṃvibhāti viśuddhasattvaḥ kāmayate yāṃśca kāmān /
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
MuṇḍU, 3, 2, 2.1 kāmān yaḥ kāmayate manyamānaḥ sa kāmabhir jāyate tatra tatra /
MuṇḍU, 3, 2, 3.2 yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
MuṇḍU, 3, 2, 4.2 etairupāyairyatate yastu vidvāṃs tasyaiṣa ātmā viśate brahma dhāma //
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
MuṇḍU, 3, 2, 10.3 teṣām evaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam //
Mānavagṛhyasūtra
MānGS, 1, 1, 3.1 yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ //
MānGS, 1, 1, 3.1 yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ //
MānGS, 1, 1, 21.1 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyur ity aṅgāni //
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 3, 1.1 yam evaṃ vidvāṃsam abhyudiyād vābhyastamiyād vā pratibudhya japet /
MānGS, 1, 5, 5.0  oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 9, 8.3 idaṃ tam abhitiṣṭhāmi yo mā kaścābhidāsati /
MānGS, 1, 10, 8.2  akṛntanyā atanvan yā āvan yā avāharanyāśca gnādevyo 'ntānabhito 'tatananta /
MānGS, 1, 10, 8.2 yā akṛntanyā atanvan yā āvan yā avāharanyāśca gnādevyo 'ntānabhito 'tatananta /
MānGS, 1, 10, 8.2 yā akṛntanyā atanvan āvan yā avāharanyāśca gnādevyo 'ntānabhito 'tatananta /
MānGS, 1, 10, 8.2 yā akṛntanyā atanvan yā āvan avāharanyāśca gnādevyo 'ntānabhito 'tatananta /
MānGS, 1, 10, 8.2 yā akṛntanyā atanvan yā āvan yā avāharanyāśca gnādevyo 'ntānabhito 'tatananta /
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 10, 15.6 yāgre vāk samavadata purā devāsurebhyaḥ /
MānGS, 1, 10, 15.7 tām adya gāthāṃ gāsyāmo strīṇām uttamaṃ manaḥ /
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
MānGS, 1, 11, 9.2 yāni rakṣāṃsy abhito vrajanty asyā vadhvā agnisakāśam āgacchantyāḥ /
MānGS, 1, 11, 12.7 dīrghāyurasyā yaḥ patir jīvāti śaradaḥ śatam /
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
MānGS, 1, 11, 20.1 imaṃ viṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā /
MānGS, 1, 12, 5.1 athainau dadhimadhu samaśnuto yadvā haviṣyaṃ syāt //
MānGS, 1, 13, 4.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agnimabhi ye saṃcaranti /
MānGS, 1, 13, 4.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agnimabhi ye saṃcaranti /
MānGS, 1, 13, 7.2 anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ /
MānGS, 1, 13, 7.2 anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ /
MānGS, 1, 13, 8.2 prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ /
MānGS, 1, 13, 8.2 prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ /
MānGS, 1, 13, 11.2 ye vṛkṣeṣu śaṣpiñjarā iti ca //
MānGS, 1, 13, 12.2 ye bhūtānām adhipataya iti ca //
MānGS, 1, 13, 13.2 ye pathāṃ pathirakṣaya iti ca //
MānGS, 1, 13, 14.2 ye tīrthāni pracarantīti ca //
MānGS, 1, 13, 18.2 ācāryo yena yena pathā prayāti tena tena saha /
MānGS, 1, 13, 18.2 ācāryo yena yena pathā prayāti tena tena saha /
MānGS, 1, 14, 5.2 yeṣv adhyeti pravasanyeṣu saumanasaṃ mahat /
MānGS, 1, 14, 5.2 yeṣv adhyeti pravasanyeṣu saumanasaṃ mahat /
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 16, 5.1 yo gurus tam arhayet //
MānGS, 1, 21, 6.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya keśān /
MānGS, 1, 21, 6.3 yena pūṣā bṛhaspater indrasya cāyuṣe 'vapat /
MānGS, 1, 21, 6.5 yena bhūyaś caraty ayaṃ jyok ca paśyati sūryaḥ /
MānGS, 1, 22, 3.2  akṛntan yā atanvan yā āvan yā avāharan /
MānGS, 1, 22, 3.2 yā akṛntan atanvan yā āvan yā avāharan /
MānGS, 1, 22, 3.2 yā akṛntan yā atanvan āvan yā avāharan /
MānGS, 1, 22, 3.2 yā akṛntan yā atanvan yā āvan avāharan /
MānGS, 1, 22, 3.3 yāś ca gnā devyo 'ntān abhito 'tatananta /
MānGS, 1, 22, 11.7  medhāpsaraḥsu gandharveṣu ca yan manaḥ /
MānGS, 1, 22, 11.7 yā medhāpsaraḥsu gandharveṣu ca yan manaḥ /
MānGS, 1, 22, 11.8 daivī mānuṣī medhā sā mām āviśatām ihaiva /
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
MānGS, 1, 22, 18.2 yam evaṃ vidvāṃsam upanayatīti śrutiḥ //
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 1, 23, 18.0  oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 1, 13.2 mṛtyoḥ padāni lopayante yad etad rāghīya āyuḥ pratiraṃ dadhānāḥ /
MānGS, 2, 1, 14.1 anaḍvāhaṃ plavamanvārabhadhvaṃ yenāvepatsaramā rapantī /
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 19.0 yo devānāmasīti raudrasya //
MānGS, 2, 6, 5.0 jayānhutvā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 7, 4.1 śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
MānGS, 2, 7, 4.1 śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
MānGS, 2, 8, 4.2  devyaṣṭakeṣv apasāpastamā svapā avayā asi /
MānGS, 2, 8, 4.6 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
MānGS, 2, 8, 4.7 saṃvatsarasya patnī sā no astu sumaṅgalī /
MānGS, 2, 8, 4.8 saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate /
MānGS, 2, 9, 2.0 yo ya āgacchettasmai tasmai dadyāt //
MānGS, 2, 9, 2.0 yo ya āgacchettasmai tasmai dadyāt //
MānGS, 2, 11, 4.1 samavasrutya vā yasmāt prāgudīcīr āpo nirvaheyus tad vā //
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
MānGS, 2, 13, 6.7 manasā yat praṇītaṃ ca tan me diśatu havyabhuk /
MānGS, 2, 13, 6.14 ariṃ devīṃ prapadye yam upavartayatu me dhanam /
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
MānGS, 2, 15, 2.1 evaṃ yasmiṃś cotpanne 'narthāñśaṅketa //
MānGS, 2, 15, 6.7 svastaye vāyum upabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
MānGS, 2, 17, 1.7 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
MānGS, 2, 17, 1.8 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave /
MānGS, 2, 18, 2.3 amīvā yaste garbhaṃ durṇāmā yonim āśaye /
MānGS, 2, 18, 2.4 yas te garbham amīvā durṇāmā yonim āśaye /
MānGS, 2, 18, 2.6 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
MānGS, 2, 18, 2.6 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
MānGS, 2, 18, 2.7 jātaṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.8 yas tvā svapnena tamasā mohayitvā nipadyate /
MānGS, 2, 18, 2.9 prajāṃ yas te jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.10 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
MānGS, 2, 18, 2.11 prajāṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.12 ye te ghnanty apsaraso gandharvā goṣṭhāś ca ye /
MānGS, 2, 18, 2.12 ye te ghnanty apsaraso gandharvā goṣṭhāś ca ye /
MānGS, 2, 18, 2.14 yas ta ūrū viharaty antarā dampatī śaye /
MānGS, 2, 18, 2.15 yoniṃ yo antarāreḍhi tamito nāśayāmasi /
MānGS, 2, 18, 2.22 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
MānGS, 2, 18, 2.24 paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
MānGS, 2, 18, 4.3 asyai me putrakāmāyai punar ādhehi yaḥ pumān /
Nirukta
N, 1, 1, 8.0 tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti //
N, 1, 3, 5.0 tad ya eṣu padārthaḥ prāhurime taṃ nāmākhyātayor arthavikaraṇam //
N, 1, 4, 8.0 purastād upācāras tasya yat pratiṣedhati //
N, 1, 4, 10.0 upariṣṭād upācārastasya yenopamimīte //
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
N, 1, 6, 1.0 na nūnam asti no śvaḥ kastadveda yadadbhutam //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 3.0 yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'padhamatu //
PB, 1, 3, 4.0 yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi //
PB, 1, 3, 4.0 yo ma ātmā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi //
PB, 1, 3, 4.0 yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi //
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 1, 5.0 eṣā vai pratiṣṭhitā trivṛto viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 7, 2.0 etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute //
PB, 2, 7, 4.0 garbhiṇī viṣṭutiḥ pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 2, 7, 9.0 eṣā vai pratiṣṭhitā saptadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 14, 3.0 eṣā vai pratiṣṭhitaikaviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 3, 9, 4.0 eṣā vai pratiṣṭhitā catuścatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 1, 3.0 sarvam annādyam āpnoti ya evaṃ veda //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 3, 11.0 ya āstutaṃ kurvate yathā dugdhām upasīded evaṃ tat //
PB, 4, 3, 12.0 ye nāstutaṃ yaṃ kāmaṃ kāmayante tam abhyaśnuvate //
PB, 4, 3, 12.0 ye nāstutaṃ yaṃ kāmaṃ kāmayante tam abhyaśnuvate //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 5, 4.0 pārayanty enaṃ parāṇi ya evaṃ veda //
PB, 4, 5, 14.0 tasya yat saptadaśam ahas tad uttamaṃ kāryaṃ salomatvāya //
PB, 4, 5, 15.0 tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
PB, 4, 8, 6.0 virāḍ vā eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti //
PB, 4, 8, 8.0 yad adhyāhur ati tad recayanti tasmān na vyucyam //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 10.0 yad vai vācā na samāpnuvanti manasā tat samāpnuvanti //
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 4, 9, 19.0 ātmadakṣiṇaṃ vā etad yat sattram //
PB, 4, 9, 20.0 yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abhyaśnute //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 6.0 yad vā adaś caturviṃśaṃ prāyaṇīyaṃ tad etad udayanīyam //
PB, 5, 2, 2.0 yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 2, 5.0 anāyatanaṃ vā etat sāma yad anidhanam //
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 2, 11.0 ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 2, 11.0 ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 18.0 sarvāsu sraktiṣu dundubhayo vadanti vanaspatiṣu vāk tām eva taj jayanti //
PB, 5, 5, 19.0 bhūmidundubhir bhavati pṛthivyāṃ vāk tām eva taj jayanti //
PB, 5, 5, 20.0 sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 3.0 rasavad vācā vadati ya evaṃ vedeti //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 8, 6.0 ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti //
PB, 5, 8, 8.0 parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 4.0 vicchinnaṃ vā ete saṃvvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavete //
PB, 5, 9, 5.0 ārtaṃ vā ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante //
PB, 5, 9, 8.0 mukhaṃ vā etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 10, 1.0 ā vā ete saṃvvatsaraṃ pyāyayanti ya utsṛjanti //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 5, 10, 7.0 chidro vā eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 7.0 karoti mukhena vīryaṃ ya evaṃ veda //
PB, 6, 1, 9.0 karoti bāhubhyāṃ vīryaṃ ya evaṃ veda //
PB, 6, 1, 13.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 6, 2, 1.0 yo vai stomān upadeśanavato vedopadeśanavān bhavati //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 2, 4.0 eṣu lokeṣu pratitiṣṭhati ya evaṃ veda //
PB, 6, 2, 6.0 sadevena yajñena yajate ya evaṃ veda //
PB, 6, 2, 7.0 yo vā adhipatiṃ vedādhipatir bhavati trayastriṃśo vai stomānām adhipatiḥ puruṣaḥ paśūnām //
PB, 6, 2, 9.0 adhipatiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 1.0 eṣa vāva yajño yad agniṣṭomaḥ //
PB, 6, 3, 7.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 8.0 jyeṣṭhayajño vā eṣa yad agniṣṭomaḥ //
PB, 6, 3, 10.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 6, 3, 11.0 yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kva tarhi turīyaṃ chando 'nuṣṭub iti //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 10.0 ya enam anuvyāharati sa ārtim ārchati //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 2.0 āyuṣārtim atijīvati ya evaṃ veda //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 5, 7.0 yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ //
PB, 6, 5, 8.0 devapātrī bhavati ya evaṃ veda //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 11.0 śuddhā asmā āpaḥ pūtā bhavanti ya evaṃ veda //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 16.0 yan nv ity āhur vācānyān ṛtvijo vṛṇate kasmād udgātāro 'vṛtā ārtvijyaṃ kurvantīti //
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 2.0 yaṃ dviṣyād vimukhān grāvṇaḥ kṛtvedam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 13.0 na hastaveṣyān nirṛcchati ya evaṃ veda //
PB, 6, 6, 14.0 yo 'pi na vigṛhṇāti prāṇād enam antaryanti //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 6, 7, 4.0 karoti vācā vīryaṃ na sadasyām ārtim ārchati ya evaṃ veda //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 6, 7, 20.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 6.0 eṣa vai stomasya yogo yaddhiṅkāro yaddhiṃkṛtya prastauti yuktenaiva stomena prastauti //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 9, 21.0 yāṃ tāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃ vidvān etāṃ pratipadaṃ karoti //
PB, 6, 9, 21.0 yāṃ tāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃ vidvān etāṃ pratipadaṃ karoti //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 9, 26.0 vṛddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 3.0 yad āyūṃṣīty āha ya eva jīvanti teṣv āyur dadhāti //
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 6, 10, 7.0 arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti //
PB, 6, 10, 12.0 pavasvendo vṛṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma ṛdhyeteti //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 1, 13.0 brahmavarcasī paśumān bhavati ya evaṃ veda //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 7, 5, 3.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 7, 5, 4.0 prajānāṃ ca vā eṣā sṛṣṭiḥ pāpavasīyasaś ca vidhṛtir yad āmahīyavam //
PB, 7, 5, 5.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 9.0 paśumān bhavati ya evaṃ veda //
PB, 7, 5, 13.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 7, 5, 18.0 sarvam āyur eti ya evaṃ veda //
PB, 7, 5, 21.0 kāmadughā enam upatiṣṭhante ya evaṃ veda //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 8.0 pra jyaiṣṭhyam āpnoti ya evaṃ veda //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 7, 8.0 sarvān kāmān avarunddhe ya evaṃ vidvān bṛhato rohān rohati //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 7, 9, 4.0 yaddhi putro 'śāntaṃ carati pitā tacchamayati //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 8.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 7, 9, 13.0 yo vai svadhūr vāmadevyaṃ gāyati svadhūr bhavati //
PB, 7, 10, 4.0 pravasīyāṃsaṃ vivāham āpnoti ya evaṃ veda //
PB, 7, 10, 7.0 kᄆptān imāṃllokān upāste ya evaṃ veda //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 9.0 ubhābhyāṃ bṛhadrathantarābhyāṃ stute ya evaṃ veda //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 3, 2.0 ebhyo vai lokebhyo bhrātṛvyaṃ kālayate ya evaṃ veda //
PB, 8, 3, 4.0 stomena yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 7.0 paśūn bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 5, 3.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 6, 1.0 devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat //
PB, 8, 6, 2.0 brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 6, 7.0 chandobhir yajñaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 5.0 aṅgirasaḥ svargaṃ lokaṃ yato rakṣāṃsy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 8.0 eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate //
PB, 8, 9, 16.0 tad ya evaṃ vedārdheḍayaiva bhrātṛvyam avahatyātisvāreṇa svargaṃ lokam ārohati //
PB, 8, 9, 18.0 upainam uttaro yajño namati ya evaṃ veda //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 13.0 vācaṃ bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 9, 1, 18.0 paśūn bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 9, 1, 22.0 asaṃhāyyaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
PB, 9, 1, 23.0 eṣā vā agniṣṭomasya saṃmā yad rātriḥ //
PB, 9, 1, 25.0 eṣā vā ukthasya saṃmā yad rātriḥ //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 3.0 brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 3, 2.0  id dakṣiṇā dadāti tābhir iti prayuṅkte //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 4, 12.0  vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 13.0 tatra tad dadyād yad dāsyaṃ syāt //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 4.0 eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ //
PB, 9, 6, 5.0 tad āhur na vā ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśe dīrṇe dadrāṇavatīṣu karotīti //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 3.0 yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 8, 1.0 yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 8, 3.0 api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 9, 1.0 yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 9, 9, 5.0 yasya nārāśaṃsa upavāyati nārāśaṃsam evāsyopavāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ //
PB, 9, 9, 6.0 yam adhvaryur antato grahaṃ gṛhṇīyāt tasyāptum avanayet //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 9, 10, 1.0 yadi mahāvīro bhidyeta taṃ bhinnam abhimṛśed ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ //
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 2.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 5.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 8.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 11.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 12.0 tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evaṃ veda //
PB, 10, 1, 14.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 17.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 1, 20.0 āyatanavān bandhumān bhavati ya evaṃ veda //
PB, 10, 2, 2.0 tasmād yo virājaṃ stomaṃ sampadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍḍhi chandasāṃ jyotiḥ //
PB, 10, 2, 3.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 3, 5.0 yo vai devānāṃ gṛhapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti //
PB, 10, 3, 7.0 vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 6.0 tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya //
PB, 10, 5, 6.0 tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya //
PB, 10, 5, 8.0 anuṣṭubhaṃ vā etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāham //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 14.0 yatkāmo vyūḍhacchandasā dvādaśāhena yajate so 'smai kāmaḥ samṛdhyate //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 5, 18.0 kalpate 'smai ya evaṃ veda //
PB, 10, 6, 8.0 virūpam enam anuprajāyate ya evaṃ veda //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 3.0 aprativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 10, 7, 4.0 agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 11, 1, 3.0 manas tat pūrvaṃ vāco yujyate mano hi pūrvaṃ vāco yaddhi manasābhigacchati tad vācā vadati //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 3, 3.0 yad eva gāyatrasya brāhmaṇam //
PB, 11, 3, 7.0 anativādyenaṃ bhrātṛvyo bhavati ya evaṃ veda //
PB, 11, 3, 10.0 yaudhājayaṃ bhavati yad eva yaudhājayasya brāhmaṇam //
PB, 11, 3, 11.0 auśanaṃ yad auśanasya stomaḥ //
PB, 11, 5, 3.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 5, 18.0 prajāyate bahur bhavati ya evaṃ veda //
PB, 11, 5, 23.0 yad u caivānuṣṭubhasya madhye nidhanasya brāhmaṇaṃ tad u caitasya //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 6, 5.0 anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 11, 6, 9.0 yenaiva prāṇena prayanti tam abhyudyanti //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 1.0 yas te mado vareṇya iti gāyatrī bhavati //
PB, 11, 10, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 11, 10, 11.0 śaṅku bhavaty ahno dhṛtyai yad vā adhṛtaṃ śaṅkunā tad dādhāra //
PB, 11, 10, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 11, 11, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 12, 1, 5.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 1, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyupayanti //
PB, 12, 2, 5.0 rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 2.0 udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 3, 16.0 yad eva gautamasya brāhmaṇam //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 14.0 anaḍvāhau vā etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
PB, 12, 5, 2.0 udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 9.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 5, 17.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 2.0 yad gāyateti mahasa eva tad rūpaṃ kriyate //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 7, 3.0 jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti //
PB, 12, 7, 6.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 7, 7.0 pūrvam u caiva tadrūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda //
PB, 12, 7, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanty ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati //
PB, 12, 8, 2.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 4.0 bṛhad etat parokṣaṃ yad vairūpaṃ bārhatam eva tad rūpaṃ nirdyotayati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 9, 9.0 catuṣpadānuṣṭub ānuṣṭubham etad ahar yaccaturtham //
PB, 12, 9, 14.0 yad evāṣṭādaṃṣṭrasya brāhmaṇam //
PB, 12, 9, 16.0 yad vā adhṛtam abhīśunā tad dādhāra //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 9, 23.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 10, 4.0 yo rājā carṣaṇīnām iti //
PB, 12, 10, 17.0 jyotiṣmān brahmavarcasī bhavati ya evaṃ veda //
PB, 12, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 13, 2.0 ati śriyā bhrātṛvyaṃ ricyate yo gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā stute //
PB, 12, 13, 6.0 stṛṇute taṃ yaṃ tustūrṣate ya evaṃ veda //
PB, 12, 13, 6.0 stṛṇute taṃ yaṃ tustūrṣate ya evaṃ veda //
PB, 12, 13, 8.0 ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 12, 13, 13.0 śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti //
PB, 12, 13, 15.0 anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na mā vāg ativadet //
PB, 12, 13, 20.0 trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā //
PB, 12, 13, 20.0 trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā //
PB, 12, 13, 21.0 pratiṣṭhāya prajāyate no cāntasthāyāṃ jīyate ya evaṃ veda //
PB, 12, 13, 28.0 bhavaty ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 12, 13, 30.0 evam eva bhrātṛvyād bhūtiṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
PB, 12, 13, 33.0 jyotiṣmān asya ṣoḍaśī bhavati ya evaṃ veda //
PB, 13, 1, 2.0 govid vā etad vasuviddhiraṇyavid yacchakvaryaḥ //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 9.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 1, 12.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 2, 8.0 rathantaram etat parokṣaṃ yacchakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 25.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 4, 9.0 vidhṛtiḥ pāpavasīyaso bhavati ya evaṃ veda //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 5, 5.0 yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti //
PB, 13, 5, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 13, 5, 16.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 13, 5, 27.0 yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 6, 2.0 apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 7, 7.0 pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tṛcau bhavataḥ prāṇāpānānām avaruddhyai //
PB, 13, 7, 13.0 āttam asyāpratigṛhītaṃ bhavati ya evaṃ veda //
PB, 13, 7, 15.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 9, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 9, 28.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 6.0 revad vā etad raivatyaṃ yad vāravantīyam asya revān raivatyo jāyate //
PB, 13, 10, 7.0 revān bhavati ya evaṃ veda //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
PB, 13, 11, 8.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 13, 11, 17.0 paramasyānnādyasyāvaruddhyai paramaṃ vā etad annādyaṃ yan madhu //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 12, 8.0 etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate //
PB, 13, 12, 8.0 etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate //
PB, 13, 12, 10.0 yad vā udvaṃśīyaṃ tad udvaṃśaputraḥ //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 2, 2.0 mūrdhā vā eṣa divo yas tṛtīyas trirātraḥ //
PB, 14, 2, 6.0 tam īḍiṣva yo arciṣety aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe nirāha devatānām apraṇāśāya stomaḥ //
PB, 14, 3, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 14.0 ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 5, 11.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 18.0 ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti //
PB, 14, 5, 20.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 5, 29.0 annādo bhavati ya evaṃ veda //
PB, 14, 5, 30.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 6.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 9, 14.0 yad eva saumitrasya brāhmaṇam //
PB, 14, 9, 17.0 sākamaśvaṃ bhavati yad eva sākamaśvasya brāhmaṇam //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 23.0 dvitīyaṃ hy etad rūpaṃ yac chandomāḥ //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 10, 2.0 apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 7.0 yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai //
PB, 14, 10, 7.0 yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 14, 11, 15.0 tama iva vā etāny ahāni yacchandomās tebhya etena sāmnā vivāsayati //
PB, 14, 11, 23.0 nāthavindu sāma vindate nāthaṃ nāthavindūny etānyahāni yat chandomā nātham evaitair vindate //
PB, 14, 11, 24.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 14, 11, 29.0 krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani //
PB, 14, 11, 29.0 krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani //
PB, 14, 11, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 1, 12.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti //
PB, 15, 2, 2.0 gacchantīva vā ete ye navamam ahar gacchanti //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 2, 8.0 tā huve yayor idam iti rāthantaram aindrāgnam //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 5.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 3, 8.0 surūpaṃ bhavati yad eva surūpasya brāhmaṇam //
PB, 15, 3, 11.0 saindhukṣitaṃ bhavati yad eva saindhukṣitasya brāhmaṇam //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 26.0 vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam //
PB, 15, 3, 27.0 ābhīśavaṃ yad ābhīśavasya //
PB, 15, 3, 31.0 kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda //
PB, 15, 3, 33.0 vāsiṣṭhaṃ bhavati yad eva vāsiṣṭhasya brāhmaṇam //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 7.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 5, 18.0 sauparṇaṃ bhavati yad eva sauparṇasya brāhmaṇam //
PB, 15, 5, 21.0 gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam //
PB, 15, 5, 27.0 āsitaṃ bhavati yad evāsitasya brāhmaṇam //
PB, 15, 5, 36.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 6, 6.0 udvaṃśīyaṃ bhavati yad evodvaṃśīyasya brāhmaṇam //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan avadadhāti tā etā udasyati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
PB, 15, 9, 4.0 gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam //
PB, 15, 9, 7.0 ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
PārGS, 1, 3, 8.2 imaṃ tamabhitiṣṭhāmi yo mā kaścābhidāsatīty enam abhyupaviśati //
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
PārGS, 1, 3, 20.1 tasya triḥ prāśnāti yanmadhuno madhavyaṃ paramaṃ rūpamannādyam /
PārGS, 1, 4, 13.2  akṛntann avayan yā atanvata /
PārGS, 1, 4, 13.2 yā akṛntann avayan atanvata /
PārGS, 1, 4, 13.3 yāś ca devīs tantūn abhito tatantha /
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
PārGS, 1, 5, 8.1 yena karmaṇertsed iti vacanāt //
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 7, 2.2 yāṃ tvā viśvasya bhūtasya prajāyām asyāgrataḥ /
PārGS, 1, 7, 2.3 yasyāṃ bhūtaṃ samabhavad yasyāṃ viśvam idaṃ jagat /
PārGS, 1, 7, 2.3 yasyāṃ bhūtaṃ samabhavad yasyāṃ viśvam idaṃ jagat /
PārGS, 1, 7, 2.4 tām adya gāthāṃ gāsyāmi strīṇām uttamaṃ yaśa iti //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 4.2  te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 11, 9.2 yat te susīme hṛdayaṃ divi candramasi śritam /
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 1, 15, 7.0 athāha vīṇāgāthinau rājānaṃ saṃgāyetām yo vāpyanyo vīratara iti //
PārGS, 1, 15, 8.3 avimuktacakra āsīraṃstīre tubhyamasāviti yāṃ nadīm upāvasitā bhavati tasyā nāma gṛhṇāti //
PārGS, 1, 16, 1.2 ejatu daśamāsya iti prāgyasyai ta iti //
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 1, 16, 19.2 sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi //
PārGS, 1, 16, 21.0 yaste stana ityuttaram etābhyām //
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 11.1 yajñopavītaṃ paramaṃ pavitraṃ prajāpater yat sahajaṃ purastāt /
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 4, 7.2 agne yanme tanvā ūnaṃ tanma āpṛṇa //
PārGS, 2, 5, 32.0 samāpya vedam asamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ //
PārGS, 2, 5, 33.0 samāpya vratam asamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ //
PārGS, 2, 5, 34.0 ubhayaṃ samāpya yaḥ samāvartate sa vidyāvratasnātaka iti //
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
PārGS, 2, 6, 12.1 yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām /
PārGS, 2, 6, 12.1 yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām /
PārGS, 2, 6, 12.2 yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti //
PārGS, 2, 6, 12.2 yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti //
PārGS, 2, 6, 23.2  āharajjamadagniḥ śraddhāyai medhāyai kāmāyendriyāya /
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
PārGS, 2, 10, 22.2 indras tad veda yena yathā na vidviṣāmaha iti //
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
PārGS, 2, 17, 9.2 yanme kiṃcidupepsitamasmin karmaṇi vṛtrahan /
PārGS, 2, 17, 9.5 yasyā bhāve vaidikalaukikānāṃ bhūtirbhavati karmaṇām /
PārGS, 2, 17, 9.7 aśvāvatī gomatī sūnṛtāvatī bibharti prāṇabhṛto atandritā /
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 3, 1, 2.3 śataṃ yo naḥ śarado 'jījān indro neṣadati duritāni viśvā svāhā /
PārGS, 3, 1, 2.4 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
PārGS, 3, 1, 2.5 teṣāṃ yo 'jyānim ajījim āvahāt tasmai no devāḥ paridhatteha sarve svāheti //
PārGS, 3, 2, 2.2 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
PārGS, 3, 2, 2.3 saṃvatsarasya patnī sā no astu sumaṅgalī svāhā /
PārGS, 3, 2, 2.4 saṃvatsarasya pratimā tāṃ rātrīm upāsmahe /
PārGS, 3, 3, 5.16  prathamā vyaucchat sā dhenur abhavad yame /
PārGS, 3, 4, 7.3 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 18.3 yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ /
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 11, 2.0 parivyayaṇopākaraṇaniyojanaprokṣaṇāny āvṛtā kuryād yaccānyat //
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
PārGS, 3, 13, 3.2 yo mā na vidyādupa mā sa tiṣṭhet sa cetano bhavatu śaṃsathe jana iti //
PārGS, 3, 13, 5.1 sa yadi manyeta kruddho 'yamiti tamabhimantrayate ta eṣā rarāṭyā tanūrmanyoḥ krodhasya nāśanī /
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 14, 6.1 hastenopasthamabhimṛśati aṅkau nyaṅkāvabhito rathaṃ yau dhvāntaṃ vātāgram anusaṃcarantam /
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
PārGS, 3, 15, 23.1 athāto 'dhītyādhītyānirākaraṇaṃ pratīkaṃ me vicakṣaṇaṃ jihvā me madhu yadvacaḥ /
PārGS, 3, 15, 23.5 yan me śrutam adhītaṃ tanme manasi tiṣṭhatu tiṣṭhatu //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 4.2 tasya yan mana āsīt sa prajāpatir abhavat //
SVidhB, 1, 1, 8.0 upajīvanīyo bhavati ya evaṃ veda //
SVidhB, 1, 1, 9.0 tad yo 'sau kruṣṭatama iva sāmnaḥ svaras taṃ devā upajīvanti //
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 1, 11.0 upajīvanīyo bhavati ya evaṃ veda //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 14.1 yo ha vai sāmnaḥ pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
SVidhB, 1, 1, 14.3 yad etad vāg ity ṛg eva sā /
SVidhB, 1, 1, 18.0 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 1, 20.0 svargaṃ lokam eti ya evaṃ veda ya evaṃ veda //
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
SVidhB, 1, 2, 13.3 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 1, 2, 13.3 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 1, 4, 14.1 amṛtatvam eti ya evaṃ veda //
SVidhB, 1, 4, 16.1 svargaṃ lokam eti ya evaṃ veda //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 4, 23.1 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 1, 4, 23.1 yaś caivaṃ veda yaś caivaṃ veda //
SVidhB, 1, 5, 12.1 amedhyadarśane ye te panthā adho diva iti /
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 7, 11.0 ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca //
SVidhB, 1, 8, 12.0 anyasmiṃs tv anājñāte yaṃ vṛtreṣv iti dvitīyam //
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 2, 2.4 yad vā u viśpatir iti caitat sadā prayuñjīta /
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
SVidhB, 2, 4, 8.2 udite yad adya kac ca vṛtrahann ity ākālaṃ svastyayanam //
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 7.1 pari priyā divaḥ kavir ity ete yāṃ kāmayet tāṃ śrāvayet /
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 11.2 tenānulipto yāṃ yām upaspṛśate sā sainaṃ kāmayate //
SVidhB, 2, 6, 11.2 tenānulipto yāṃ yām upaspṛśate sā sainaṃ kāmayate //
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 4, 8.3 yāni garīyāṃsi tāny ṛdhyante //
SVidhB, 3, 4, 10.3 yaḥ pūrvaḥ prajvalito vidhūmenārciṣā pradakṣiṇam abhiparyāvartate sa jayatīti vidyāt //
SVidhB, 3, 4, 11.2 yaḥ paścāc chāmyati sa ciraṃ jīvati sa ciraṃ jīvati //
SVidhB, 3, 5, 3.1 yaṃ kāmayetaikarājaḥ syān nāsya cakraṃ pratihanyetety ekavṛṣeṇābhiṣiñcet //
SVidhB, 3, 6, 1.2 tata enaṃ pāyayed yo rājā carṣaṇīnām iti pūrveṇa /
SVidhB, 3, 6, 1.3 ye cātra mukhyāḥ syus tān uttareṇābhiṣiñcet //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 2.2 sarvatra hāsya jvalati yad icchati tad dahati //
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 7.2 nidhayo 'sya prakāśante ye daivās tāṃs tena //
SVidhB, 3, 7, 8.2 nidhayo 'sya prakāśante ye pṛthivyām //
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
SVidhB, 3, 8, 1.0 atha yaḥ kāmayeta punar na pratyājāyeyam iti //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
SVidhB, 3, 9, 4.1 dvitīyam etena kalpena prayuñjāno ye daivās tāṃs tena //
SVidhB, 3, 9, 6.1 atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ //
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.3 yat kṛttikāḥ /
TB, 1, 1, 2, 1.7 yat kṛttikāḥ /
TB, 1, 1, 2, 1.8 yaḥ kṛttikāsv agnim ādhatte /
TB, 1, 1, 2, 2.7 yo rohiṇyām agnim ādhatte /
TB, 1, 1, 2, 3.5 yaḥ purā bhadraḥ san pāpīyānt syāt /
TB, 1, 1, 2, 3.9 yaḥ kāmayeta dānakāmā me prajāḥ syur iti /
TB, 1, 1, 2, 4.2 yat pūrve phalgunī /
TB, 1, 1, 2, 4.3 aryameti tam āhur yo dadāti /
TB, 1, 1, 2, 4.5 yaḥ kāmayeta bhagī syām iti /
TB, 1, 1, 2, 4.8 yad uttare phalgunī /
TB, 1, 1, 2, 5.8 ye 'vākīryanta /
TB, 1, 1, 2, 6.2 yo bhrātṛvyavānt syāt /
TB, 1, 1, 2, 7.1 yad vasantaḥ /
TB, 1, 1, 2, 7.2 yo vasantāgnim ādhatte /
TB, 1, 1, 2, 8.5 yat pūrve phalgunī /
TB, 1, 1, 2, 8.10 yad uttare phalgunī /
TB, 1, 1, 3, 1.2 yad evāsyā amedhyam /
TB, 1, 1, 3, 1.10 yad ūṣāḥ //
TB, 1, 1, 3, 2.4 yad ūṣāḥ /
TB, 1, 1, 3, 2.8 yad amuṣyā yajñiyam āsīt /
TB, 1, 1, 3, 3.1 yad asyā yajñiyam āsīt /
TB, 1, 1, 3, 4.1 yad ākhukarīṣaṃ saṃbhāro bhavati /
TB, 1, 1, 3, 4.2 yad evāsya tatra nyaktam /
TB, 1, 1, 3, 4.5 yad valmīkam /
TB, 1, 1, 3, 4.10 yad valmīkaḥ //
TB, 1, 1, 3, 5.2 ya evaṃ veda /
TB, 1, 1, 3, 5.7 yasya sūdaḥ saṃbhāro bhavati /
TB, 1, 1, 3, 6.5 yasminn idam adhi tiṣṭhatīti /
TB, 1, 1, 3, 9.9 yad evāsya tatra nyaktam /
TB, 1, 1, 3, 11.1 yasya parṇamayaḥ saṃbhāro bhavati /
TB, 1, 1, 4, 2.5 yaś cakṣurnimite 'gnim ādhatte /
TB, 1, 1, 4, 5.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 6.4 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 8.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 8.5 yasya vā ayathādevatam agnir ādhīyate /
TB, 1, 1, 4, 8.8 yasya yathādevatam /
TB, 1, 1, 5, 1.6 ya etenāgnim ādhatte /
TB, 1, 1, 5, 1.9 atho ya evaṃ vidvān abhicarati /
TB, 1, 1, 5, 3.2 yad āhavanīyaḥ /
TB, 1, 1, 5, 5.6 yad aśvaḥ /
TB, 1, 1, 5, 8.9 yad aśvaḥ /
TB, 1, 1, 5, 9.1 yad agniḥ /
TB, 1, 1, 6, 2.5 yad eva paśuṣv āsīt /
TB, 1, 1, 6, 2.9 yad evāpsv āsīt /
TB, 1, 1, 6, 3.3 yad evāditya āsīt /
TB, 1, 1, 6, 5.1 yo 'gnim ādhatte /
TB, 1, 1, 6, 5.5 ye eva devate ayātayāmnī /
TB, 1, 1, 6, 6.1 yad ājyam /
TB, 1, 1, 6, 6.11 yad agniḥ //
TB, 1, 1, 7, 2.3 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 1, 7, 2.8 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.1 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.4 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.7 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.10 yās te agne śivās tanuvaḥ /
TB, 1, 1, 7, 3.12 yās te agne ghorās tanuvaḥ /
TB, 1, 1, 8, 4.3 yad agniḥ /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 9, 3.8 yad ājyam ucchiṣyate /
TB, 1, 1, 9, 4.3 yat samidhaḥ /
TB, 1, 1, 9, 4.5 yad ājyam /
TB, 1, 1, 9, 6.2 yad ghṛtam /
TB, 1, 1, 9, 8.9 yad brāhmaṇāḥ /
TB, 1, 1, 9, 9.5 yo 'smai prajāṃ paśūn prajanayatīti /
TB, 1, 1, 9, 10.5 yaḥ samidho 'nādhāyāgnim ādhatta iti /
TB, 1, 2, 1, 2.1 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 1, 2, 1, 2.1 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 1, 2, 1, 3.7 yasya rūpaṃ bibhrad imām avindat /
TB, 1, 2, 1, 4.1 yat paryapaśyat sarirasya madhye /
TB, 1, 2, 1, 4.5 yābhir adṛṃhaj jagataḥ pratiṣṭhām /
TB, 1, 2, 1, 5.10 gāyatriyā hriyamāṇasya yat te //
TB, 1, 2, 1, 6.4 devānāṃ brahmavādaṃ vadatāṃ yat /
TB, 1, 2, 1, 6.8 yayā te sṛṣṭasyāgneḥ /
TB, 1, 2, 1, 7.2 yat te sṛṣṭasya yataḥ /
TB, 1, 2, 1, 7.6 yat te tāntasya hṛdayam ācchindañ jātavedaḥ /
TB, 1, 2, 1, 8.8 yo aśvatthaḥ śamīgarbhaḥ /
TB, 1, 2, 1, 9.2 yaṃ tvā samabharañ jātavedaḥ /
TB, 1, 2, 1, 13.6 yāny āsan savituḥ save /
TB, 1, 2, 1, 15.10 iha siñca tapaso yaj janiṣyate //
TB, 1, 2, 1, 16.2 śamīgarbhāj janayan yo mayobhūḥ /
TB, 1, 2, 1, 16.8 ye 'tra stha purāṇā ye ca nūtanāḥ /
TB, 1, 2, 1, 16.8 ye 'tra stha purāṇā ye ca nūtanāḥ /
TB, 1, 2, 1, 17.7 saṃ vaḥ priyās tanuvaḥ /
TB, 1, 2, 1, 18.5 ye 'gnayaḥ samanasaḥ /
TB, 1, 2, 1, 21.10 yas te deveṣu mahimā suvargaḥ //
TB, 1, 2, 1, 22.1 yas ta ātmā paśuṣu praviṣṭaḥ /
TB, 1, 2, 1, 22.2 puṣṭir te manuṣyeṣu paprathe /
TB, 1, 2, 1, 23.9 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 1, 2, 1, 23.9 yad idaṃ divo yad adaḥ pṛthivyāḥ /
TB, 1, 2, 1, 24.6 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 2, 1, 25.10 dvipādo ye catuṣpadaḥ //
TB, 1, 2, 1, 26.1 aṣṭāśaphāś ca ya ihāgne /
TB, 1, 2, 1, 26.2 ye caikaśaphā āśugāḥ /
TB, 1, 2, 1, 26.4 ye ca sabhyāḥ sabhāsadaḥ /
TB, 1, 2, 1, 26.8 yam ṛṣayas trayividā viduḥ /
TB, 1, 2, 2, 3.2 yat paraṃ rāthantaram /
TB, 1, 2, 2, 5.3 ye vā itaḥ parāñcaṃ saṃvatsaram upayanti /
TB, 1, 2, 2, 5.5 atha ye 'muto 'rvāñcam upayanti /
TB, 1, 2, 2, 5.8 yad evam /
TB, 1, 2, 2, 5.9 yo ha khalu vāva prajāpatiḥ /
TB, 1, 2, 3, 1.2 yat paraḥsāmānaḥ /
TB, 1, 2, 3, 4.3 ye vaiśvakarmaṇaṃ gṛhṇate /
TB, 1, 2, 4, 2.9 ye gāyatre /
TB, 1, 2, 4, 3.9 ya evaṃ veda /
TB, 1, 2, 4, 3.15 ya evaṃ veda //
TB, 1, 2, 5, 1.2 yeṣāṃ saṃvatsare 'nāpte 'tha /
TB, 1, 2, 5, 1.9 ye eva devate ayātayāmnī /
TB, 1, 2, 6, 5.7 yasya talpasadyam anabhijitaṃ syāt /
TB, 1, 2, 6, 6.1 yasya talpasadyam abhijitaṃ syāt /
TB, 1, 2, 6, 7.6 yad evaiṣāṃ sukṛtaṃ yā rāddhiḥ /
TB, 1, 2, 6, 7.6 yad evaiṣāṃ sukṛtaṃ rāddhiḥ /
TB, 1, 2, 6, 7.8 yad evaiṣāṃ duṣkṛtaṃ yā rāddhiḥ /
TB, 1, 2, 6, 7.8 yad evaiṣāṃ duṣkṛtaṃ rāddhiḥ /
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 1, 1, 2.7 yaddhutvā nimārṣṭi /
TB, 2, 1, 1, 2.9 ya evaṃ veda //
TB, 2, 1, 2, 2.2 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭāḥ /
TB, 2, 1, 2, 2.10 ya evaṃ vidvān vicikitsati //
TB, 2, 1, 2, 3.8 ya evaṃ svāhākārasya janma veda /
TB, 2, 1, 2, 3.10 yasyaivaṃ viduṣaḥ svāhākāreṇa juhvati //
TB, 2, 1, 2, 5.10 yad agnihotram //
TB, 2, 1, 2, 8.10 yasyaivaṃ viduṣa udite sūrye 'gnihotraṃ juhvati //
TB, 2, 1, 2, 9.5 yasya vai dvau puṇyau gṛhe vasataḥ /
TB, 2, 1, 2, 9.6 yas tayor anyaṃ rādhayaty anyaṃ na /
TB, 2, 1, 2, 12.8 yasmai taddharantīti /
TB, 2, 1, 3, 1.2 yad agniḥ /
TB, 2, 1, 3, 2.3 yad agnihotram /
TB, 2, 1, 4, 1.5 yaṃ kāmayeta vasīyān syād iti /
TB, 2, 1, 4, 2.1 yasyaivaṃ juhvati /
TB, 2, 1, 4, 2.3 yaṃ kāmayeta pāpīyānt syād iti /
TB, 2, 1, 4, 2.9 yasyaivaṃ juhvati /
TB, 2, 1, 4, 3.6 taṃ ya ṛcchet /
TB, 2, 1, 4, 3.9 yat pūrvāhutiḥ /
TB, 2, 1, 4, 5.5 yad brāhmaṇaḥ /
TB, 2, 1, 4, 9.4 yad agnihotram /
TB, 2, 1, 5, 3.2 yat tato dadāti /
TB, 2, 1, 5, 4.5 yat tato 'śnāti /
TB, 2, 1, 5, 4.9 ya evaṃ veda /
TB, 2, 1, 5, 6.9 yo 'sāmā //
TB, 2, 1, 5, 8.1 yo vā agnihotrasyopasado veda /
TB, 2, 1, 5, 9.1 ya evaṃ veda /
TB, 2, 1, 5, 9.4 yo vā agnihotrasyāśrāvitaṃ pratyāśrāvitaṃ hotāraṃ brahmāṇaṃ vaṣaṭkāraṃ veda /
TB, 2, 1, 5, 10.1 ya evaṃ veda /
TB, 2, 1, 5, 10.10 ye caiva devāḥ sāyaṃyāvāno ye ca prātaryāvāṇaḥ //
TB, 2, 1, 5, 10.10 ye caiva devāḥ sāyaṃyāvāno ye ca prātaryāvāṇaḥ //
TB, 2, 1, 6, 3.3 ya eva prāṇānām ahauṣīt /
TB, 2, 1, 6, 3.8 ya evaṃ veda gaur agnihotram iti /
TB, 2, 1, 6, 4.1 ya evaṃ veda /
TB, 2, 1, 6, 5.7 ya evaṃ veda /
TB, 2, 1, 6, 5.8 tasmād yasyaivaṃ viduṣaḥ /
TB, 2, 1, 8, 1.8 yo vā gataśrīḥ syāt /
TB, 2, 1, 8, 1.10 yo vā bubhūṣet //
TB, 2, 1, 8, 3.3 yo 'gnihotraṃ juhoti /
TB, 2, 1, 8, 3.11 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 8, 3.12 ya u cainad evaṃ veda //
TB, 2, 1, 9, 1.5 teṣāṃ yas trir ajuhot /
TB, 2, 1, 9, 1.7 yo dviḥ /
TB, 2, 1, 9, 1.9 yaḥ sakṛt /
TB, 2, 1, 9, 2.1 yaś ca yajuṣājuhod yaś ca tūṣṇīm /
TB, 2, 1, 9, 2.1 yaś ca yajuṣājuhod yaś ca tūṣṇīm /
TB, 2, 1, 9, 3.1 yasyāgnihotram ahutaṃ sūryo 'bhy udeti /
TB, 2, 1, 10, 1.3 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 1.7 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.1 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.5 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 2.9 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 3.4 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 3.8 tasmin yasya tathāvidhe juhvati /
TB, 2, 1, 10, 3.13 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 10, 3.14 ya u cainad evaṃ veda //
TB, 2, 1, 11, 1.11 yasyaivaṃ viduṣo 'gnihotraṃ juhvati /
TB, 2, 1, 11, 1.12 ya u cainad evaṃ veda //
TB, 2, 2, 1, 1.8 yaḥ kāmayeta prajāyeyeti /
TB, 2, 2, 1, 3.3 yasmād eva yoneḥ prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.10 yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet //
TB, 2, 2, 1, 4.6 yac caturhotāraḥ /
TB, 2, 2, 1, 5.7 yasyāṃ te vyācaṣṭa iti /
TB, 2, 2, 1, 5.9 yad evainaṃ tatropanamati /
TB, 2, 2, 1, 7.12 yad vācaḥ krūram /
TB, 2, 2, 2, 6.9 yo 'patnīkaḥ /
TB, 2, 2, 3, 1.10 yaṃ kāmayeta vasīyānt syād iti //
TB, 2, 2, 3, 2.3 yaṃ kāmayeta pāpīyānt syād iti /
TB, 2, 2, 3, 3.2 ya evaṃ prajāpatiṃ bahor bhūyāṃsaṃ veda /
TB, 2, 2, 3, 5.2 yaḥ kāmayeta vīro ma ājāyeteti /
TB, 2, 2, 3, 6.4 yaḥ suvargakāmaḥ syāt /
TB, 2, 2, 3, 7.9 ya evaṃ veda /
TB, 2, 2, 3, 7.15 ya evam etaṃ śritaṃ pratiṣṭhitaṃ veda /
TB, 2, 2, 4, 3.10 ya evam etāḥ prajāpateḥ prathamā vyāhṛtīḥ prajātā veda //
TB, 2, 2, 4, 5.10 ya evaṃ suvarṇasya hiraṇyasya janma veda //
TB, 2, 2, 4, 7.2 ya evaṃ vidvānt somena yajate /
TB, 2, 2, 5, 1.2 sa yasyai yasyai devatāyai dakṣiṇām anayat /
TB, 2, 2, 5, 1.2 sa yasyai yasyai devatāyai dakṣiṇām anayat /
TB, 2, 2, 5, 1.9 ya evaṃ vidvān vyāvṛtya dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 2, 5, 5.1 yad vai śivam /
TB, 2, 2, 5, 6.8 yena kāmena pratigṛhṇāti /
TB, 2, 2, 5, 6.13 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 2, 6, 1.2 yad daśamam ahaḥ /
TB, 2, 2, 6, 3.4 yad daśamam ahaḥ /
TB, 2, 2, 6, 3.6 yac caturhotāraḥ /
TB, 2, 2, 7, 3.1 ya evaṃ veda /
TB, 2, 2, 7, 4.2 yad idaṃ kiṃ ca /
TB, 2, 2, 7, 4.3 ya evaṃ veda /
TB, 2, 2, 7, 4.7 ya evaṃ veda /
TB, 2, 2, 8, 1.4 ya evaṃ vidvāṃś caturhotṛbhir yajñaṃ tanute /
TB, 2, 2, 8, 3.2 yo vai caturhotṝn anusavanaṃ tarpayati /
TB, 2, 2, 8, 4.6 yan naḥ prathamaṃ yaśa ṛchāt /
TB, 2, 2, 8, 6.7 yasyaivaṃ viduṣo grahā gṛhyante /
TB, 2, 2, 8, 6.10 yo vai naḥ śreṣṭho 'bhūt //
TB, 2, 2, 8, 7.9 ya evaṃ veda /
TB, 2, 2, 8, 8.3 ya evaṃ vidvānt somam āgacchati /
TB, 2, 2, 8, 8.6 yaś caivaṃ veda yaś ca na /
TB, 2, 2, 8, 8.6 yaś caivaṃ veda yaś ca na /
TB, 2, 2, 8, 8.10 yaḥ some somaṃ prāheti /
TB, 2, 2, 9, 3.7 ya evaṃ tapaso vīryaṃ vidvāṃs tapyate /
TB, 2, 2, 9, 4.3 yad apsv avāpadyata /
TB, 2, 2, 9, 4.5 yad vyamṛṣṭa /
TB, 2, 2, 9, 4.7 yad ūrdhvam udamṛṣṭa /
TB, 2, 2, 9, 4.9 yad arodīt /
TB, 2, 2, 9, 5.1 ya evaṃ veda /
TB, 2, 2, 9, 5.4 ya evam eṣāṃ lokānāṃ janma veda /
TB, 2, 2, 9, 6.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.2 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 7.9 yāsya sā tanūr āsīt //
TB, 2, 2, 9, 8.8 yāsya sā tanūr āsīt /
TB, 2, 2, 9, 9.2 ya evaṃ veda /
TB, 2, 2, 9, 9.6 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 2, 9, 9.9 ya evam ahorātrāṇāṃ janma veda /
TB, 2, 2, 9, 10.5 yad idaṃ kiṃ ca /
TB, 2, 2, 9, 10.10 ya evaṃ veda //
TB, 2, 2, 10, 2.1 yad asminn āditye /
TB, 2, 2, 10, 2.8 yad etad bravīṣīti /
TB, 2, 2, 10, 2.10 ya evaṃ veda //
TB, 2, 2, 10, 3.4 ya evaṃ veda /
TB, 2, 2, 10, 3.10 ya evaṃ veda //
TB, 2, 2, 10, 4.5 ya evaṃ veda /
TB, 2, 2, 10, 4.9 ya evaṃ veda /
TB, 2, 2, 10, 5.3 ya evaṃ veda /
TB, 2, 2, 10, 6.2 ya evaṃ veda /
TB, 2, 2, 10, 7.15 ya evaṃ vidvān pari ca vartayate ni ca /
TB, 2, 2, 11, 1.5 yaḥ kāmayeta bahor bhūyānt syām iti /
TB, 2, 2, 11, 2.2 yaḥ kāmayeta vīro ma ājāyeteti /
TB, 2, 2, 11, 2.9 yaḥ kāmayeta paśumānt syām iti /
TB, 2, 2, 11, 3.6 yaḥ kāmayetartavo me kalperann iti /
TB, 2, 2, 11, 4.5 yaḥ kāmayeta somapaḥ somayājī syām /
TB, 2, 2, 11, 6.1 yad idaṃ kiñca /
TB, 2, 2, 11, 6.2 ya evaṃ veda kalpate 'smai /
TB, 2, 2, 11, 6.5 ya evaṃ veda /
TB, 2, 2, 11, 6.7 yo vai caturhotṝṇāṃ nidānaṃ veda /
TB, 2, 2, 11, 6.15 ya evaṃ veda /
TB, 2, 3, 1, 2.2 ya evaṃ caturhotṝṇām ṛddhiṃ veda /
TB, 2, 3, 1, 2.4 ya eṣām evaṃ bandhutāṃ veda /
TB, 2, 3, 1, 2.6 ya eṣām evaṃ kᄆptiṃ veda /
TB, 2, 3, 1, 2.8 ya eṣām evam āyatanaṃ veda /
TB, 2, 3, 1, 2.10 ya eṣām evaṃ pratiṣṭhāṃ veda //
TB, 2, 3, 1, 3.8 ya evam indraṃ śreṣṭhaṃ devatānām upadeśanād veda /
TB, 2, 3, 2, 5.4 ya evaṃ veda nainaṃ yaśo 'tipracyavate /
TB, 2, 3, 2, 5.5 yad vā idaṃ kiṃ ca /
TB, 2, 3, 2, 5.8 yat kiṃ ca pratigṛhṇīyāt /
TB, 2, 3, 3, 1.1 yo vā avidvān nivartayate /
TB, 2, 3, 3, 1.3 atha yo vidvān nivartayate /
TB, 2, 3, 3, 2.14 yāṃs te 'puṣyan /
TB, 2, 3, 3, 2.15 ya evaṃ vidvān ni ca vartayate pari ca //
TB, 2, 3, 4, 1.6 ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti /
TB, 2, 3, 4, 1.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 2.4 ya evaṃ vidvān vāsaḥ pratigṛhṇāti /
TB, 2, 3, 4, 2.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 3.2 ya evaṃ vidvān gāṃ pratigṛhṇāti /
TB, 2, 3, 4, 3.3 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 3.10 ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
TB, 2, 3, 4, 4.1 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 4.8 ya evaṃ vidvān puruṣaṃ pratigṛhṇāti /
TB, 2, 3, 4, 4.9 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 5.6 ya evaṃ vidvāṃs talpaṃ pratigṛhṇāti /
TB, 2, 3, 4, 5.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 6.4 ya evaṃ vidvān aprāṇat pratigṛhṇāti /
TB, 2, 3, 4, 6.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 6.7 yad vā idaṃ kiṃ ca /
TB, 2, 3, 4, 6.10 yat kiṃ ca pratigṛhṇīyāt /
TB, 2, 3, 5, 4.2 tān ya evaṃ vidvān /
TB, 2, 3, 5, 4.5 yo vā aryamaṇaṃ veda /
TB, 2, 3, 5, 4.8 āryā vasatir iti vai tam āhur yaṃ praśaṃsanti /
TB, 2, 3, 5, 4.10 ya evaṃ veda //
TB, 2, 3, 5, 5.1 yad vā idaṃ kiṃ ca /
TB, 2, 3, 5, 5.4 sa ya evaṃ vidvān vivadeta /
TB, 2, 3, 5, 5.6 yaś caturhotṝn vedeti /
TB, 2, 3, 5, 5.7 yaś caturhotṝn veda /
TB, 2, 3, 5, 5.8 yo vai caturhotṝṇāṃ hotṝn veda /
TB, 2, 3, 5, 6.8 tān ya evaṃ veda /
TB, 2, 3, 6, 4.13 ya evaṃ veda //
TB, 2, 3, 8, 2.3 ya evam asurāṇām asuratvaṃ veda /
TB, 2, 3, 8, 2.9 ya evaṃ pitṝṇāṃ pitṛtvaṃ veda /
TB, 2, 3, 8, 3.5 ya evaṃ manuṣyāṇāṃ manuṣyatvaṃ veda /
TB, 2, 3, 8, 3.12 ya evaṃ devānāṃ devatvaṃ veda /
TB, 2, 3, 8, 3.17 ya evaṃ veda //
TB, 2, 3, 9, 1.2 yo vā imaṃ vidyāt /
TB, 2, 3, 9, 1.4 yad abhipavate /
TB, 2, 3, 9, 1.5 yad abhisaṃpavate /
TB, 2, 3, 9, 1.10 yo vā imaṃ veda //
TB, 2, 3, 9, 2.2 yad abhipavate /
TB, 2, 3, 9, 2.3 yad abhisaṃpavate /
TB, 2, 3, 9, 5.5 ya evaṃ veda /
TB, 2, 3, 9, 6.9 ya evaṃ veda /
TB, 2, 3, 9, 7.4 ya evaṃ veda /
TB, 2, 3, 9, 7.6 te ya enaṃ purastād āyantam upavadanti /
TB, 2, 3, 9, 7.7 ya evāsya purastāt pāpmānaḥ /
TB, 2, 3, 9, 7.10 atha ya enaṃ dakṣiṇata āyantam upavadanti //
TB, 2, 3, 9, 8.1 ya evāsya dakṣiṇataḥ pāpmānaḥ /
TB, 2, 3, 9, 8.4 atha ya enaṃ paścād āyantam upavadanti /
TB, 2, 3, 9, 8.5 ya evāsya paścāt pāpmānaḥ /
TB, 2, 3, 9, 8.8 atha ya enam uttarata āyantam upavadanti /
TB, 2, 3, 9, 8.9 ya evāsyottarataḥ pāpmānaḥ /
TB, 2, 3, 9, 9.11 sa yāṃ diśaṃ sanim eṣyant syāt /
TB, 2, 3, 9, 9.18 ya evaṃ veda //
TB, 2, 3, 10, 3.7 yat te pāṇāv iti /
TB, 2, 3, 10, 3.10 sa yaḥ kāmayeta priyaḥ syām iti //
TB, 2, 3, 10, 4.1 yaṃ vā kāmayeta priyaḥ syād iti /
TB, 2, 3, 11, 4.16 ya evaṃ veda //
TB, 3, 1, 4, 1.8 ya etena haviṣā yajate /
TB, 3, 1, 4, 1.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 2.12 ya etena haviṣā yajate /
TB, 3, 1, 4, 2.13 ya u cainad evaṃ veda /
TB, 3, 1, 4, 3.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 4.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 5.7 ya etena haviṣā yajate /
TB, 3, 1, 4, 5.8 ya u cainad evaṃ veda /
TB, 3, 1, 4, 6.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 7.5 ya etena haviṣā yajate /
TB, 3, 1, 4, 7.6 ya u cainad evaṃ veda /
TB, 3, 1, 4, 8.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 9.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 10.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 11.8 ya etena haviṣā yajate /
TB, 3, 1, 4, 11.9 ya u cainad evaṃ veda /
TB, 3, 1, 4, 12.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 13.6 ya etena haviṣā yajate /
TB, 3, 1, 4, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 4, 14.5 ya etena haviṣā yajate /
TB, 3, 1, 4, 14.6 ya u cainad evaṃ veda /
TB, 3, 1, 4, 15.6 yena kāmena yajate /
TB, 3, 1, 5, 1.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 1.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 2.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 2.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 3.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 4.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 5.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 5.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 6.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 6.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 7.9 ya etena haviṣā yajate /
TB, 3, 1, 5, 7.10 ya u cainad evaṃ veda /
TB, 3, 1, 5, 8.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 8.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 9.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 9.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 10.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 10.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 11.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 11.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 12.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 12.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 13.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 13.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 14.6 ya etena haviṣā yajate /
TB, 3, 1, 5, 14.7 ya u cainad evaṃ veda /
TB, 3, 1, 5, 15.6 yena kāmena yajate /
TB, 3, 1, 6, 1.9 ya etena haviṣā yajate /
TB, 3, 1, 6, 1.10 ya u cainad evaṃ veda /
TB, 3, 1, 6, 2.13 ya etena haviṣā yajate /
TB, 3, 1, 6, 2.14 ya u cainad evaṃ veda /
TB, 3, 1, 6, 3.6 ya etena haviṣā yajate /
TB, 3, 1, 6, 3.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 4.6 ya etena haviṣā yajate /
TB, 3, 1, 6, 4.7 ya u cainad evaṃ veda /
TB, 3, 1, 6, 5.6 ya etena haviṣā yajate /
TB, 3, 1, 6, 5.7 ya u cainad evaṃ veda /
TB, 3, 8, 1, 2.1 yad aśvamedhaḥ samṛddhyai /
TB, 3, 8, 2, 3.1 yad ājyam ucchiṣyate /
TB, 3, 8, 2, 3.9 yad aśvaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.5 dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
TS, 1, 1, 4, 1.5 dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
TS, 1, 1, 7, 2.5 yāni gharme kapālāny upacinvanti vedhasaḥ pūṣṇas tāny api vrata indravāyū vi muñcatām //
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 1.8 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.3 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā //
TS, 1, 1, 9, 2.7 badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā //
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 3, 1, 1.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kṛntāmi /
TS, 1, 3, 1, 1.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kṛntāmi /
TS, 1, 3, 2, 1.2 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna /
TS, 1, 3, 2, 1.2 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna /
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 3, 4, 5.3  mama tanūs tvayy abhūd iyaṃ sā mayi yā tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 4, 5.3 yā mama tanūs tvayy abhūd iyaṃ sā mayi tava tanūr mayy abhūd eṣā sā tvayi /
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 3, 9, 1.2  te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 1.2 yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām /
TS, 1, 3, 9, 2.6 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmi /
TS, 1, 3, 9, 2.6 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmi /
TS, 1, 3, 11, 1.5 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
TS, 1, 3, 11, 1.5 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
TS, 1, 3, 11, 1.6 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñca //
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 3, 13, 3.4 yam agne pṛtsu martyam āvo vājeṣu yaṃ junāḥ /
TS, 1, 3, 13, 3.4 yam agne pṛtsu martyam āvo vājeṣu yaṃ junāḥ /
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
TS, 1, 3, 14, 4.3 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan /
TS, 1, 5, 1, 10.1 yad aśrv aśīyata tad rajataṃ hiraṇyam abhavat //
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
TS, 1, 5, 1, 17.1 ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti //
TS, 1, 5, 1, 30.0 ya evam punarādheyasyarddhiṃ vedardhnoty eva //
TS, 1, 5, 1, 31.0 yo 'syaivaṃ bandhutāṃ veda bandhumān bhavati //
TS, 1, 5, 1, 37.1 etad vai punarādheyasya nakṣatraṃ yat punarvasū //
TS, 1, 5, 2, 1.1 parā vā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 1, 5, 2, 4.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate //
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 2, 45.1 vīrahā vā eṣa devānām yo 'gnim udvāsayate //
TS, 1, 5, 2, 48.1 yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti //
TS, 1, 5, 2, 48.1 yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti //
TS, 1, 5, 4, 14.1 yat tvā kruddhaḥ parovapeti āha //
TS, 1, 5, 4, 18.1 yat te manyuparoptasyeti āha //
TS, 1, 5, 4, 20.1 vi vā etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
TS, 1, 5, 4, 40.1 yām evādityā ṛddhim ārdhnuvan tām evardhnoti //
TS, 1, 5, 5, 4.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhuvaṃ viśe viśe //
TS, 1, 5, 5, 19.1 agne yan me tanuvā ūnaṃ tan ma āpṛṇa /
TS, 1, 5, 6, 28.2 dhiyo yo naḥ pracodayāt //
TS, 1, 5, 6, 29.2 kakṣīvantam ya auśijam //
TS, 1, 5, 7, 1.1 ayajño vā eṣa yo 'sāmā //
TS, 1, 5, 7, 45.1 agne yan me tanuvā ūnaṃ tan ma ā pṛṇeti āha //
TS, 1, 5, 7, 46.1 yan me prajāyai paśūnām ūnaṃ tan ma ā pūrayeti vāvaitad āha //
TS, 1, 5, 8, 21.1 pra vā eṣo 'smāl lokāc cyavate ya āhavanīyam upatiṣṭhate //
TS, 1, 5, 8, 31.1 ya evaṃ vidvān dvipadābhir gārhapatyam upatiṣṭhata āsya vīro jāyate //
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 8, 56.1 tām āśiṣam āśāse tantave jyotiṣmatīm iti brūyād yasya putro 'jātaḥ syāt //
TS, 1, 5, 8, 58.1 tām āśiṣam ā śāse 'muṣmai jyotiṣmatīm iti brūyād yasya putro jātaḥ syāt //
TS, 1, 5, 9, 2.1 yad eva kiṃ ca yajamānasya svaṃ tasyaiva tat //
TS, 1, 5, 9, 12.1 eṣa vai daivyas tvaṣṭā yo yajate //
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 18.1 te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan //
TS, 1, 5, 9, 25.1 ya evaṃ vidvān agnim upatiṣṭhate paśumān bhavati //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 35.1 abhi vā eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 49.1 eṣā khalu vā āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 5, 9, 56.1 yo vā agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 5, 9, 57.1 yaḥ parāṅ viṣvaṅ prajayā paśubhir eti //
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.3 viṣṇoḥ kramo 'sy abhiśastihā traiṣṭubhena chandasāntarikṣam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 4.0 etad vai devānām āyatanaṃ yad āhavanīyaḥ //
TS, 1, 6, 7, 19.0 manuṣyā in nvā upastīrṇam icchanti kim u devā yeṣāṃ navāvasānam //
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 1, 6, 7, 28.0 yad anāśvān upavaset kṣodhukaḥ syāt //
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 10.0 askannahavir bhavati ya evaṃ veda //
TS, 1, 6, 8, 17.0 yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 20.0 ya evaṃ veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 21.0 yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam //
TS, 1, 6, 8, 30.0 yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 9, 6.0 ya evaṃ vidvān agnihotraṃ juhoti yāvad agniṣṭomenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 7.0 ya evaṃ vidvān paurṇamāsīṃ yajate yāvad ukthyenopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 8.0 ya evaṃ vidvān amāvāsyāṃ yajate yāvad atirātreṇopāpnoti tāvad upāpnoti //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
TS, 1, 6, 9, 18.0 yo vai prajātena yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 9, 35.0 tāni ya evaṃ sampādya yajate prajātenaiva yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 10, 6.0 ya evainam pratyutpipīte tam upāsyate //
TS, 1, 6, 10, 12.0 yan me agne asya yajñasya riṣyād ity āha //
TS, 1, 6, 10, 31.0 yaṃ kāmayeta yajamānaṃ bhrātṛvyam asya yajñasyāśīr gacched iti tasyaitā vyāhṛtīḥ puronuvākyāyāṃ dadhyāt //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 5.0 ye yajāmaha iti pañcākṣaram //
TS, 1, 6, 11, 8.0 ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 10.0 āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 6, 11, 14.0 ya evaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 15.0 yo vai sūnṛtāyai dohaṃ veda duha evainām //
TS, 1, 6, 11, 20.0 ye yajāmaha ity upāsadat //
TS, 1, 6, 11, 23.0 ya evaṃ veda duha evainām //
TS, 1, 6, 11, 30.0 ye yajāmaha iti prāvarṣayan //
TS, 1, 6, 11, 33.0 ya evaṃ veda prāsmai diśaḥ pyāyante //
TS, 1, 6, 11, 35.0 yam prajāpatir veda sa puṇyo bhavati //
TS, 1, 6, 11, 36.0 eṣa vai chandasyaḥ prajāpatir āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 6, 11, 37.0 ya evaṃ veda puṇyo bhavati //
TS, 1, 6, 11, 42.0 kalpante 'smā ṛtavo ya evaṃ veda //
TS, 1, 7, 1, 8.1 yo vai yajñasya dohaṃ vidvān yajate 'py anyaṃ yajamānaṃ duhe /
TS, 1, 7, 1, 23.2 yaṃ kāmayeta //
TS, 1, 7, 1, 27.1 yaṃ kāmayeta //
TS, 1, 7, 1, 31.1 sa tvā iḍām upahvayeta ya iḍāṃ upahūyātmānam iḍāyām upahvayeteti /
TS, 1, 7, 1, 33.2 vyastam iva vā etad yajñasya yad iḍā //
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 10.1  yajñe dīyate sā prāṇena devān dādhāra //
TS, 1, 7, 2, 11.1 yayā manuṣyā jīvanti sā vyānena manuṣyān //
TS, 1, 7, 2, 12.1 yām pitṛbhyo ghnanti sāpānena pitṝn //
TS, 1, 7, 2, 13.1 ya evaṃ veda paśumān bhavati //
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 18.1 ya evaṃ vedānnādo bhavati //
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 24.1 ya evaṃ veda praty eva tiṣṭhati //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 31.1 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 1, 7, 3, 3.1 yad yajate //
TS, 1, 7, 3, 4.1 ya eva devāḥ parokṣam ijyante tān eva tad yajati //
TS, 1, 7, 3, 6.1 ete vai devāḥ pratyakṣaṃ yad brāhmaṇāḥ //
TS, 1, 7, 3, 10.1 yad vai yajñasya krūraṃ yad viliṣṭaṃ tad anvāhāryeṇānvāharati //
TS, 1, 7, 3, 10.1 yad vai yajñasya krūraṃ yad viliṣṭaṃ tad anvāhāryeṇānvāharati //
TS, 1, 7, 3, 12.1 devadūtā vā ete yad ṛtvijaḥ //
TS, 1, 7, 3, 19.1 sa vā eṣa prājāpatyo yad anvāhāryaḥ //
TS, 1, 7, 3, 20.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sākṣād eva prajāpatim ṛdhnoti //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 28.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 1, 7, 3, 30.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sa tv eveṣṭāpūrtī //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 62.1 yadyad bhrātṛvyasyābhidhyāyet tasya nāma gṛhṇīyāt //
TS, 1, 7, 4, 62.1 yadyad bhrātṛvyasyābhidhyāyet tasya nāma gṛhṇīyāt //
TS, 1, 7, 4, 67.1 āsya prajāyāṃ vājī jāyate ya evaṃ veda //
TS, 1, 7, 5, 18.1 ricyata iva vā etad yad yajate //
TS, 1, 7, 5, 25.1 etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca //
TS, 1, 7, 5, 26.1 etad yajamānasyāyatanaṃ yad vediḥ //
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 1, 7, 6, 6.1 yat te tapas tasmai te māvṛkṣīti //
TS, 1, 7, 6, 14.1 pra vā eṣo 'smāl lokāc cyavate yo viṣṇukramān kramate //
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 1, 7, 6, 19.1 yad āha //
TS, 1, 7, 6, 61.1 brūyād yasya putro 'jātaḥ syāt //
TS, 1, 7, 6, 64.1 brūyād yasya putro jātaḥ syāt //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 80.1 yo vai yajñasya punarālambhaṃ vidvān yajate tam abhinivartate //
TS, 1, 7, 6, 86.1 anavaruddhā vā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 1, 8, 3, 7.4 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
TS, 1, 8, 3, 7.4 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
TS, 1, 8, 3, 7.4 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
TS, 1, 8, 3, 7.4 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
TS, 1, 8, 3, 7.5 yac chūdre yad arya enaś cakṛmā vayam /
TS, 1, 8, 3, 7.5 yac chūdre yad arya enaś cakṛmā vayam /
TS, 1, 8, 3, 7.6 yad ekasyādhi dharmaṇi tasyāvayajanam asi svāhā /
TS, 1, 8, 5, 4.1 etat te tata ye ca tvām anu //
TS, 1, 8, 5, 5.1 etat te pitāmaha prapitāmaha ye ca tvām anu //
TS, 1, 8, 5, 14.2 athā pitṝnt suvidatrāṁ apīta yamena ye sadhamādam madanti //
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 1, 8, 5, 20.1 duritā yāni cakṛma karotu mām anenasam //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 22.1 yad vaste tad dakṣiṇā //
TS, 1, 8, 9, 29.1 ye karṇāḥ sa payasi bārhaspatyaḥ //
TS, 1, 8, 9, 30.1 ye 'karṇāḥ sa ājye maitraḥ //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 1, 8, 21, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 2, 1, 1, 3.1 apakrāmato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 1, 1, 3.7 prāṇāpānau khalu vā etasmād apakrāmato yasya jyog āmayati /
TS, 2, 1, 1, 4.12 yaḥ prajākāmaḥ //
TS, 2, 1, 2, 1.11 yo varuṇagṛhītaḥ syāt sa etaṃ vāruṇaṃ kṛṣṇam ekaśitipādam ālabheta /
TS, 2, 1, 2, 2.8 tasya yat prathamaṃ tamo 'pāghnant sā kṛṣṇāvir abhavat /
TS, 2, 1, 2, 2.9 yad dvitīyaṃ sā phalgunī /
TS, 2, 1, 2, 2.10 yat tṛtīyaṃ sā balakṣī /
TS, 2, 1, 2, 2.11 yad adhyasthād apākṛntant sāvir vaśā //
TS, 2, 1, 2, 3.7 yaḥ kāmayeta /
TS, 2, 1, 2, 4.8 yo brahmavarcasakāmaḥ syāt tasmā etā malhā ālabheta //
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 3, 3.14 saumyam babhrum ālabheta yam alam //
TS, 2, 1, 3, 5.1 labheta yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 4, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ daśarṣabhām ālabheta /
TS, 2, 1, 4, 4.3 yamo vā idam abhūd yad vayaṃ sma iti /
TS, 2, 1, 4, 4.8 yo bhrātṛvyavānt syāt sa spardhamāno vaiṣṇāvaruṇīm //
TS, 2, 1, 4, 6.3 yo vā imam ālabheta mucyetāsmāt pāpmana iti /
TS, 2, 1, 4, 6.6 yaḥ pāpmanā gṛhītaḥ syāt sa āgneyaṃ kṛṣṇagrīvam ālabhetaindram ṛṣabham /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 5, 1.2 sa ya uttamaḥ paśur āsīt tam pṛṣṭham pratisaṃgṛhyodakhidat /
TS, 2, 1, 5, 1.5 yaḥ paśukāmaḥ syāt sa etam aindram unnatam ālabheta /
TS, 2, 1, 5, 2.2 sāhasrī vā eṣā lakṣmī yad unnataḥ /
TS, 2, 1, 5, 3.4 oṣadhayo vā etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate /
TS, 2, 1, 5, 3.5 oṣadhayaḥ khalu vā etasyai sūtum apighnanti vehad bhavati /
TS, 2, 1, 5, 4.4 tasmād āhur yaś caivaṃ veda yaś ca na /
TS, 2, 1, 5, 4.4 tasmād āhur yaś caivaṃ veda yaś ca na /
TS, 2, 1, 5, 4.7 ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 5, 5.4 yaṃ sūtvā vaśā syāt tam aindram evālabheta /
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 5.8 vicchinno vā etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 5, 7.8 kṣurapavir vā eṣā lakṣmī yat tūparaḥ /
TS, 2, 1, 6, 1.1 bārhaspatyaṃ śitipṛṣṭham ālabheta grāmakāmo yaḥ kāmayeta /
TS, 2, 1, 6, 5.6 prājāpatyaṃ tūparam ālabheta yasyānājñātam eva jyog āmayet /
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 7, 1.3 yo dvitīyaḥ parāpatat tam mitrāvaruṇāv upāgṛhṇītāṃ sā dvirūpā vaśābhavat /
TS, 2, 1, 7, 1.4 yas tṛtīyaḥ parāpatat taṃ viśve devā upāgṛhṇant sā bahurūpā vaśābhavat /
TS, 2, 1, 7, 1.5 yaś caturthaḥ parāpatat sa pṛthivīm prāviśat tam bṛhaspatir abhi //
TS, 2, 1, 7, 2.3 yallohitaṃ parāpatat tad rudra upāgṛhṇāt sā raudrī rohiṇī vaśābhavat /
TS, 2, 1, 7, 2.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 3.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 4.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 5.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 6.5 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 7.3 vaśaṃ vā eṣa carati yad ukṣā /
TS, 2, 1, 8, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ saurīṃ śvetāṃ vaśām ālabheta /
TS, 2, 1, 8, 3.3 vaiṣṇavaṃ vāmanam ālabheta yaṃ yajño nopanamet /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 2, 1, 9, 4.6 yaḥ puṣṭikāmaḥ syāt sa etām āśvinīṃ yamīṃ vaśām ālabheta /
TS, 2, 1, 10, 1.1 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaḥ somam pipāset /
TS, 2, 1, 10, 1.4 aśvināv etasya devatā yo durbrāhmaṇaḥ somam pipāsati /
TS, 2, 1, 10, 2.2 vāyavyaṃ gomṛgam ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ /
TS, 2, 1, 10, 2.3 apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.4 naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 1, 11, 1.4  vaḥ śarma /
TS, 2, 1, 11, 3.5 kutrā cid yasya samṛtau raṇvā naro nṛṣadane /
TS, 2, 1, 11, 3.6 arhantaś cid yam indhate saṃjanayanti jantavaḥ /
TS, 2, 1, 11, 4.3 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid varivovittarāsat /
TS, 2, 1, 11, 4.5 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau /
TS, 2, 2, 1, 1.8 indrāgnī vā etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 1, 2.8 apa vā etasmād indriyaṃ vīryaṃ krāmati yaḥ saṃgrāmam upaprayāti /
TS, 2, 2, 1, 3.5 vi vā eṣa indriyeṇa vīryeṇardhyate yaḥ saṃgrāmaṃ jayati /
TS, 2, 2, 1, 4.2 apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 2, 2.1 puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret /
TS, 2, 2, 2, 2.5 agnaye rakṣoghne puroḍāśam aṣṭākapālaṃ nirvapati yaṃ rakṣāṃsi saceran /
TS, 2, 2, 2, 3.6 eṣā vā asya ghorā tanūr yad rudraḥ /
TS, 2, 2, 2, 3.9 agnaye surabhimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo vā puruṣāḥ //
TS, 2, 2, 2, 4.1 vā pramīyeran yo vā bibhīyāt /
TS, 2, 2, 2, 4.2 eṣā vā asya bheṣajyā tanūr yat surabhimatī /
TS, 2, 2, 2, 4.7 yam avareṣāṃ vidhyanti jīvati sa /
TS, 2, 2, 2, 4.8 yam pareṣām pra sa mīyate /
TS, 2, 2, 2, 5.1 abhi vā eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante /
TS, 2, 2, 2, 5.6 abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 3, 1.1 agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet /
TS, 2, 2, 3, 2.7 agnaya āyuṣmate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta /
TS, 2, 2, 3, 4.7 tenaiva sahate yaṃ sīkṣate //
TS, 2, 2, 4, 1.1 agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti /
TS, 2, 2, 4, 1.4 agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnādaḥ syām iti /
TS, 2, 2, 4, 2.2 agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām iti /
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 5.2 āgneyī vā eṣā yad ajā /
TS, 2, 2, 4, 5.4 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta vasumānt syām iti /
TS, 2, 2, 4, 6.1 vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati /
TS, 2, 2, 4, 6.5 agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abhyuddhareyuḥ /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 2.1 vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 5, 3.4 yasmiñ jāta etām iṣṭim nirvapati pūtaḥ //
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 6, 2.1 yo vidviṣāṇayor annam atti /
TS, 2, 2, 6, 2.6 saṃvatsarāya vā etau samamāte yau samamāte /
TS, 2, 2, 6, 2.7 tayor yaḥ pūrvo 'bhidruhyati taṃ varuṇo gṛhṇāti /
TS, 2, 2, 6, 3.2 āvyaṃ vā eṣa pratigṛhṇāti yo 'vim pratigṛhṇāti /
TS, 2, 2, 6, 3.7 ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā /
TS, 2, 2, 6, 4.10 yo vai saṃvatsaram //
TS, 2, 2, 6, 5.3 yam eva prayuṅkte tam bhāgadheyena vimuñcati pratiṣṭhityai /
TS, 2, 2, 6, 5.4 yayā rajjvottamāṃ gām ājet tām bhrātṛvyāya prahiṇuyāt /
TS, 2, 2, 7, 4.1 aṃhomuce puroḍāśam ekādaśakapālaṃ nirvaped yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 2, 7, 4.5 indrāya vaimṛdhāya puroḍāśam ekādaśakapālaṃ nirvaped yam mṛdho 'bhipraveperan rāṣṭrāṇi vābhisamiyuḥ /
TS, 2, 2, 7, 5.5 indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nirvaped yam mahāyajño nopanamet /
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
TS, 2, 2, 8, 1.5 indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt /
TS, 2, 2, 8, 3.2 etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt /
TS, 2, 2, 8, 3.7 indrāya dātre puroḍāśam ekādaśakapālaṃ nirvaped yaḥ kāmayeta /
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 2, 2, 8, 6.6 yo 'laṃ śriyai sant sadṛṅk samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet /
TS, 2, 2, 9, 2.5 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped yaṃ yajño na //
TS, 2, 2, 9, 4.2 dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 10, 1.2 yo brahmavarcasakāmaḥ syāt tasmā etaṃ somāraudraṃ caruṃ nirvapet /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 11, 2.2 etām eva nirvaped yaḥ kāmayeta /
TS, 2, 2, 11, 3.1 nirvaped yaḥ kāmayeta /
TS, 2, 2, 11, 6.4 yaḥ samānair mitho vipriyaḥ syāt tam etayā saṃjñānyā yājayet /
TS, 2, 2, 12, 7.2 pra bhūmi pravatvati mahnā jinoṣi //
TS, 2, 2, 12, 9.2 pra vājaṃ na heṣantam perum asyasy arjuni //
TS, 2, 2, 12, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
TS, 2, 2, 12, 10.2 ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha //
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 2, 2, 12, 26.1 pra yābhiḥ //
TS, 2, 2, 12, 28.2 kṣumanto yābhir madema //
TS, 2, 3, 9, 1.4 āmanam asy āmanasya devā ye sajātāḥ kumārāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 2.1 āmanasya devā striyaḥ samanasas tā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā yā striyaḥ /
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā yā striyaḥ /
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā striyaḥ /
TS, 2, 4, 5, 1.3 savitā yaḥ sahasriyaḥ sa no gṛheṣu rāraṇat /
TS, 2, 4, 5, 1.7 tvaṣṭā yo vṛṣabho vṛṣā sa no gṛheṣu rāraṇat /
TS, 2, 4, 5, 1.9 yena devā amṛtam //
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 2, 5, 2, 1.6 tasya yad atyaśiṣyata tat tvaṣṭāhavanīyam upa prāvartayat /
TS, 2, 5, 2, 3.9 ya evaṃ śītarūrayor janma veda //
TS, 2, 5, 2, 5.9 ya evaṃ dyāvāpṛthivyoḥ //
TS, 2, 5, 2, 7.4 etad vā agnes tejo yad ghṛtam /
TS, 2, 5, 2, 7.5 etat somasya yat payaḥ /
TS, 2, 5, 2, 7.6 ya evam agnīṣomayos tejo veda tejasvy eva bhavati /
TS, 3, 1, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca imāḥ /
TS, 3, 1, 4, 4.1 yeṣām īśe //
TS, 3, 1, 4, 6.1 ye badhyamānam anubadhyamānā abhyaikṣanta manasā cakṣuṣā ca /
TS, 3, 1, 4, 7.1 ya āraṇyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
TS, 3, 1, 4, 9.2 upākṛtaṃ śaśamānaṃ yad asthāj jīvaṃ devānām apy etu pāthaḥ //
TS, 3, 1, 4, 11.1 yat paśur māyum akṛtoro vā padbhir āhate /
TS, 3, 1, 4, 14.2 arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin prati muñcāmi pāśam //
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 2.4 idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta /
TS, 3, 1, 9, 2.7  āghāravatīs tā āyatanavatīr yāḥ //
TS, 3, 1, 9, 2.7 yā āghāravatīs tā āyatanavatīr yāḥ //
TS, 3, 4, 2, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
TS, 3, 4, 3, 2.6 sā vā eṣā sarvadevatyā yad ajā vaśā /
TS, 3, 4, 3, 3.5 agnīṣomīyām ālabheta yaḥ kāmayeta /
TS, 3, 4, 3, 3.9 sārasvatīm ālabheta yaḥ //
TS, 3, 4, 3, 4.5 prājāpatyām ālabheta yaḥ kāmayeta /
TS, 3, 4, 3, 7.2 yad eva yajña ulbaṇaṃ kriyate tasyaivaiṣā śāntiḥ /
TS, 3, 4, 8, 2.4 yo rāṣṭrād apabhūtaḥ syāt tasmai hotavyā yāvanto 'sya rathāḥ syus tān brūyād yuṅgdhvam iti rāṣṭram evāsmai yunakti //
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 5.2 abhicaratā pratilomaṃ hotavyāḥ prāṇān evāsya pratīcaḥ pratiyauti taṃ tato yena kena ca stṛṇute /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.4 yasya kāmayetānnādyam //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 4, 4, 3, 3.1 dviṣmo yaś ca no dveṣṭi taṃ vo jambhe dadhāmi /
TS, 4, 5, 1, 2.1  ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 2.2 śivā śaravyā tava tayā no rudra mṛḍaya //
TS, 4, 5, 1, 3.1  te rudra śivā tanūr aghorāpāpakāśinī /
TS, 4, 5, 1, 4.1 yām iṣuṃ giriśanta haste //
TS, 4, 5, 1, 8.1 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
TS, 4, 5, 1, 8.2 ye cemāṃ rudrā abhito dikṣu //
TS, 4, 5, 1, 10.1 asau yo 'vasarpati nīlagrīvo vilohitaḥ /
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
TS, 4, 5, 1, 12.2 yāś ca te hasta iṣavaḥ //
TS, 4, 5, 1, 16.1  te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
TS, 4, 5, 1, 18.2 atho ya iṣudhis tavāre asman nidhehi tam //
TS, 5, 1, 1, 13.1 yaṃ kāmayeta pāpīyānt syād ity ekaikaṃ tasya juhuyāt //
TS, 5, 1, 1, 15.1 yaṃ kāmayeta vasīyānt syād iti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 38.1 sa etām ūtim anu samacarad yad veṇoḥ suṣiram //
TS, 5, 1, 1, 51.1 yo vanaspatīnām phalagrahiḥ sa eṣāṃ vīryāvān //
TS, 5, 1, 2, 1.1 vyṛddhaṃ vā etad yajñasya yad ayajuṣkeṇa kriyate //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ vā etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 1, 2, 30.1 bhavatīva khalu vā eṣa yo 'gnim cinute //
TS, 5, 1, 2, 40.1 purīṣāyatano vā eṣa yad agniḥ //
TS, 5, 1, 2, 45.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 48.1 tasyā etac chrotraṃ yad valmīkaḥ //
TS, 5, 1, 2, 52.1 yena saṃgacchate vājam evāsya vṛṅkte //
TS, 5, 1, 2, 64.1 vajrī vā eṣa yad aśvaḥ //
TS, 5, 1, 2, 66.1 yaṃ dviṣyāt tam adhaspadaṃ dhyāyet //
TS, 5, 1, 3, 26.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 1, 3, 28.1 tasmād yat puruṣo manasābhigacchati tad vācā vadati //
TS, 5, 1, 3, 33.1 apacitimān bhavati ya evaṃ veda //
TS, 5, 1, 3, 34.1 manasā tvai tām āptum arhati yām adhvaryur anagnāv āhutiṃ juhoti //
TS, 5, 1, 4, 13.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 1, 4, 34.1 ya evainam anvapaśyat tenaivainaṃ saṃbharati //
TS, 5, 1, 4, 49.1 yaṃ kāmayeta vasīyānt syād iti ubhayībhis tasya saṃbharet //
TS, 5, 1, 5, 25.1 veduko vāso bhavati ya evaṃ veda //
TS, 5, 1, 5, 34.1 tayor eṣa garbho yad agniḥ //
TS, 5, 1, 5, 76.1 apāṃ hy eṣa garbho yad agniḥ //
TS, 5, 1, 5, 79.1 agna āyāhi vītaya iti yad āha anayor lokayor vītyai //
TS, 5, 1, 5, 88.1 varuṇo vā eṣa yajamānam abhyaiti yad agnir upanaddhaḥ //
TS, 5, 1, 5, 101.1 yābhya evainam pracyāvayati tāsv evainam pratiṣṭhāpayati //
TS, 5, 1, 6, 22.1 eṣā vā agneḥ priyā tanūr yad ajā //
TS, 5, 1, 6, 34.1 tasyaitac chiro yad ukhā //
TS, 5, 1, 7, 3.1 śira etad yajñasya yad ukhā //
TS, 5, 1, 7, 47.1 paramaṃ vā etat payo yad ajakṣīram //
TS, 5, 1, 8, 7.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 1, 8, 72.1 na saṃvatsaras tiṣṭhati nāsya śrīs tiṣṭhati yasyaitāḥ kriyante //
TS, 5, 1, 9, 11.1 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 5, 1, 9, 26.1 brahmaṇā vā eṣā yajuṣā saṃbhṛtā yad ukhā //
TS, 5, 1, 9, 34.1 yo gataśrīḥ syān mathitvā tasyāvadadhyāt //
TS, 5, 1, 9, 37.1 yo bhūtikāmaḥ syād ya ukhāyai sambhavet sa eva tasya syāt //
TS, 5, 1, 9, 37.1 yo bhūtikāmaḥ syād ya ukhāyai sambhavet sa eva tasya syāt //
TS, 5, 1, 9, 41.1 yaṃ kāmayeta bhrātṛvyam asmai janayeyam ity anyatas tasyāhṛtyāvadadhyāt //
TS, 5, 1, 9, 52.1 yad evāsya tatra nyaktaṃ tad evāvarunddhe //
TS, 5, 1, 9, 54.1 etad vā agneḥ priyaṃ dhāma yad ājyam //
TS, 5, 1, 10, 3.1 yad agne yāni kāni ceti samidham ādadhāti //
TS, 5, 1, 10, 3.1 yad agne yāni kāni ceti samidham ādadhāti //
TS, 5, 1, 10, 5.1 sarvam asmai svadate ya evaṃ veda //
TS, 5, 1, 10, 26.1 mṛtyur vā eṣa yad agniḥ //
TS, 5, 2, 1, 2.6 īśvaro vā eṣa parāṅ pradagho yo viṣṇukramān kramate /
TS, 5, 2, 1, 3.9 varuṇo vā etaṃ gṛhṇāti ya ukhām pratimuñcate /
TS, 5, 2, 1, 4.10 yaṃ kāmayeta /
TS, 5, 2, 1, 5.11 varṣma vā eṣa chandasāṃ yad atichandāḥ /
TS, 5, 2, 1, 6.9 stomasyeva khalu vā etad rūpaṃ yad vātsapram /
TS, 5, 2, 2, 12.1 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 2, 2, 17.1 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 2, 2, 23.1 tanuvā vā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 2, 32.1 apacitimān bhavati ya evaṃ veda //
TS, 5, 2, 2, 45.1 parā vā eṣo 'gniṃ vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 2, 50.1 parā vā eṣa prajām paśūn vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 9.1 yad evāsyā amedhyaṃ tad apahanti //
TS, 5, 2, 3, 16.1 puṣṭir vā eṣā prajananaṃ yad ūṣāḥ //
TS, 5, 2, 3, 19.1 saṃjñānaṃ hy etat paśūnāṃ yad ūṣāḥ //
TS, 5, 2, 3, 22.1 yad amuṣyā yajñiyam āsīt tad asyām adadhāt ta ūṣā abhavan //
TS, 5, 2, 3, 23.1 yad asyā yajñiyam āsīt tad amuṣyām adadhāt tad adaś candramasi kṛṣṇam //
TS, 5, 2, 3, 52.1 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
TS, 5, 2, 3, 65.1 na duścarmā bhavati ya evaṃ veda //
TS, 5, 2, 4, 1.1 vi vā etau dviṣāte yaś ca purāgnir yaś cokhāyām //
TS, 5, 2, 4, 1.1 vi vā etau dviṣāte yaś ca purāgnir yaś cokhāyām //
TS, 5, 2, 4, 16.1 nirṛtyai vā etad bhāgadheyaṃ yat tuṣā //
TS, 5, 2, 6, 14.1 ye 'ntaḥśarā aśīryanta tāḥ śarkarā abhavan //
TS, 5, 2, 6, 30.1 yaṃ kāmayetāpaśuḥ syād iti aparimitya tasya śarkarāḥ sikatā vyūhet //
TS, 5, 2, 6, 33.1 yaṃ kāmayeta paśumānt syād iti parimitya tasya śarkarāḥ siktā vyūhet //
TS, 5, 2, 6, 48.1 yad aśvam ākramayati ya eva medho 'śvam prāviśat tam evāvarunddhe //
TS, 5, 2, 6, 56.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 2, 7, 6.1 mukhyo bhavati ya evaṃ veda //
TS, 5, 2, 8, 13.1 eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ //
TS, 5, 2, 8, 17.1 īśvaro vā eṣa ārtim ārtor yo 'vidvān iṣṭakām upadadhāti //
TS, 5, 2, 8, 25.1 paśur vā eṣa yad agniḥ //
TS, 5, 2, 8, 38.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 8, 40.1 yaṃ kāmayeta pāpīyānt syād ity adharalakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 8, 48.1 medho vā eṣa paśūnāṃ yat kūrmaḥ //
TS, 5, 2, 8, 52.1 vāstavyo vā eṣa yat kūrmaḥ //
TS, 5, 2, 8, 55.1 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 2, 8, 63.1 yo vā apanābhim agniṃ cinute yajamānasya nābhim anupraviśati //
TS, 5, 2, 9, 1.1 eṣāṃ vā etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 9.1 yaṃ kāmayeta kṣodhukaḥ syād iti ūnāṃ tasyopadadhyāt //
TS, 5, 2, 9, 11.1 yaṃ kāmayetānupadasyad annam adyād iti pūrṇāṃ tasyopadadhyāt //
TS, 5, 2, 9, 19.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 2, 9, 26.1 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 2, 9, 32.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 35.1 yaṃ kāmayeta paśumānt syād iti samīcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 48.1 yaiva sarpe tviṣis tām evāvarunddhe //
TS, 5, 2, 9, 51.1 ava tāṃ tviṣiṃ runddhe sarpe //
TS, 5, 2, 9, 54.1 yad upadadhāti tena tāṃ tviṣim avarunddhe sarpe //
TS, 5, 2, 10, 1.1 paśur vā eṣa yad agniḥ //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 45.1 yāḥ prācīs tābhir vasiṣṭha ārdhnot //
TS, 5, 2, 10, 46.1  dakṣiṇā tābhir bharadvājaḥ //
TS, 5, 2, 10, 47.1 yāḥ pratīcīs tābhir viśvāmitraḥ //
TS, 5, 2, 10, 48.1  udīcīs tābhir jamadagniḥ //
TS, 5, 2, 10, 49.1  ūrdhvās tābhir viśvakarmā //
TS, 5, 2, 10, 50.1 ya evam etāsām ṛddhiṃ vedardhnoty eva //
TS, 5, 2, 10, 51.1 ya āsām evam bandhutāṃ veda bandhumān bhavati //
TS, 5, 2, 10, 52.1 ya āsām evaṃ kᄆptiṃ veda kalpate 'smai //
TS, 5, 2, 10, 53.1 ya āsām evam āyatanaṃ vedāyatanavān bhavati //
TS, 5, 2, 10, 54.1 ya āsām evam pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 2, 10, 62.1 yad vā agner asaṃyatam asuvargyam asya tat //
TS, 5, 2, 11, 2.1 dvipadā catuṣpadā tripadā yā ca ṣaṭpadā /
TS, 5, 2, 11, 2.1 dvipadā yā catuṣpadā tripadā ca ṣaṭpadā /
TS, 5, 2, 11, 2.2 sacchandā ca vicchandāḥ sūcībhiḥ śimyantu tvā //
TS, 5, 2, 11, 6.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 5, 3, 1, 1.1 utsannayajño vā eṣa yad agniḥ //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati vā asya tat //
TS, 5, 3, 1, 23.1 eṣa vai vāyur yat prāṇaḥ //
TS, 5, 3, 1, 34.1 yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
TS, 5, 3, 2, 3.1 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 3, 2, 48.1 yasyaitā upadhīyante gacchati svārājyam //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 6.1 yad akṣṇayāstomīyā anyathānūcyānyathopadadhāti //
TS, 5, 3, 4, 72.1 yasya mukhyavatīḥ purastād upadhīyante mukhya eva bhavati //
TS, 5, 3, 4, 74.1 yasyānnavatīr dakṣiṇato 'tty annam //
TS, 5, 3, 4, 76.1 yasya pratiṣṭhāvatīḥ paścāt praty eva tiṣṭhati //
TS, 5, 3, 4, 77.1 yasyaujasvatīr uttarata ojasvy eva bhavati //
TS, 5, 3, 4, 79.1 arko vā eṣa yad agniḥ //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 4, 83.1 āsyānnādyo jāyate yasyaiṣā vidhā vidhīyate ya u cainām evaṃ veda //
TS, 5, 3, 4, 90.1 yasyaitā upadhīyante vy evāsmā ucchati //
TS, 5, 3, 5, 20.1 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 3, 5, 22.1 yasyaitā upadhīyante nāsya sapatno bhavati //
TS, 5, 3, 5, 23.1 paśur vā eṣa yad agniḥ //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 5, 42.1 bṛhaspatir vā etad yajñasya tejaḥ samabharad yat stomabhāgāḥ //
TS, 5, 3, 5, 44.1 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ //
TS, 5, 3, 6, 13.1 sātmāntarikṣaṃ rohati saprāṇo 'muṣmiṃ loke pratitiṣṭhaty avyardhukaḥ prāṇāpānābhyām bhavati ya evaṃ veda //
TS, 5, 3, 7, 5.0 yasyaitā upadhīyante nāsmā akam bhavati //
TS, 5, 3, 7, 8.0 pṛṣṭhānāṃ vā etat tejaḥ saṃbhṛtaṃ yan nākasadaḥ //
TS, 5, 3, 7, 13.0 yaṃ dviṣyāt tam upadadhad dhyāyet //
TS, 5, 3, 7, 38.0 eṣā vai devānāṃ vikrāntir yad vikarṇī //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 5, 3, 8, 31.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 10, 12.0 plavo vā eṣo 'gner yat saṃyānīḥ //
TS, 5, 3, 10, 14.0 uta yasyaitāsūpahitāsv āpo 'gniṃ haranti //
TS, 5, 3, 10, 17.0 ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 23.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 5, 3, 11, 13.0 yasyaitā upadhīyante bhūyān eva bhavati //
TS, 5, 3, 11, 25.0 agne yat te paraṃ hṛn nāmety āha //
TS, 5, 3, 11, 32.0 eṣa vā agniḥ pāñcajanyo yaḥ pañcacitīkaḥ //
TS, 5, 3, 11, 35.0 etad vā ṛtūnām priyaṃ dhāma yad ṛtavyāḥ //
TS, 5, 3, 12, 6.0 eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
TS, 5, 4, 1, 21.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 4, 1, 30.0 sukṛtāṃ vā etāni jyotīṃṣi yan nakṣatrāṇi //
TS, 5, 4, 2, 4.0 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 7.0 antaḥśleṣaṇaṃ vā etāś citīnāṃ yad ṛtavyāḥ //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 2, 14.0 saṃvatsaro vā etam pratiṣṭhāyai nudate yo 'gniṃ citvā na pratitiṣṭhati //
TS, 5, 4, 2, 20.0 yasyaitā upadhīyanta adhipatir eva samānānām bhavati //
TS, 5, 4, 2, 21.0 yaṃ dviṣyāt tam upadadhad dhyāyet //
TS, 5, 4, 2, 24.0 aṅgirasaḥ suvargaṃ lokaṃ yanto yajñasya niṣkṛtir āsīt tām ṛṣibhyaḥ pratyauhan //
TS, 5, 4, 3, 1.0 rudro vā eṣa yad agniḥ //
TS, 5, 4, 3, 13.0 āgneyī vā eṣā yad ajā //
TS, 5, 4, 3, 40.0 etā vai devatāḥ suvargyā uttamāḥ //
TS, 5, 4, 3, 43.0 yaṃ dviṣyāt tasya saṃcare paśūnāṃ nyasyet //
TS, 5, 4, 3, 44.0 yaḥ prathamaḥ paśur abhitiṣṭhati sa ārtim ārcchati //
TS, 5, 4, 4, 5.0 tṛpyati prajayā paśubhir ya evaṃ veda //
TS, 5, 4, 4, 10.0 aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma ity āha //
TS, 5, 4, 4, 11.0 yam eva dveṣṭi tam asya kṣudhā ca śucā cārpayati //
TS, 5, 4, 4, 19.0 apāṃ vā etat puṣpaṃ yad vetasaḥ //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 4, 35.0 mṛtyur vā eṣa yad agniḥ //
TS, 5, 4, 4, 36.0 brahmaṇa etad rūpaṃ yat kṛṣṇājinam //
TS, 5, 4, 4, 45.0 yam eva dveṣṭi tam asya śucārpayati //
TS, 5, 4, 5, 12.0 ye devā devānām iti dadhnā madhumiśreṇāvokṣati //
TS, 5, 4, 5, 16.0 grāmyaṃ vā etad annaṃ yad dadhi //
TS, 5, 4, 5, 24.0 vi vā eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 4, 5, 39.0 yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 6, 13.0 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 4, 8, 10.0 yaṃ kāmayeta prāṇān asyānnādyaṃ vicchindyām iti vigrāhaṃ tasya juhuyāt //
TS, 5, 4, 8, 12.0 yaṃ kāmayeta prāṇān asyānnādyaṃ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //
TS, 5, 4, 10, 2.0 eṣa khalu vai devaratho yad agniḥ //
TS, 5, 4, 10, 20.0 pra vā eṣo 'smāl lokāc cyavate yo 'gniṃ cinute //
TS, 5, 4, 10, 22.0 yāṃ vā eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā //
TS, 5, 4, 10, 33.0 napātko vai nāmaiṣo 'gnir yat punaścitiḥ //
TS, 5, 4, 10, 34.0 ya evaṃ vidvān punaścitiṃ cinuta ā tṛtīyāt puruṣād annam atti //
TS, 5, 4, 10, 36.0 yo 'gnyādheyena nardhnoti sa punarādheyam ādhatte //
TS, 5, 4, 10, 37.0 yo 'gniṃ citvā nardhnoti sa punaścitiṃ cinute //
TS, 5, 4, 10, 40.0 rudro vā eṣa yad agniḥ //
TS, 5, 5, 1, 2.0 aindrāḥ paśavo ye muṣkarāḥ //
TS, 5, 5, 1, 39.0 yaḥ kāmayetāmuṣmiṃ loka ṛdhnuyām iti sa puroḍāśaṃ kurvīta //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 1, 55.0 eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ //
TS, 5, 5, 2, 3.0 so 'bravīd ṛdhnavad it sa yo me 'taḥ punaḥ saṃcinavad iti //
TS, 5, 5, 2, 7.0 ya evaṃ vidvān agniṃ cinuta ṛdhnoty eva //
TS, 5, 5, 2, 65.0 ya evam ukhyaṃ sāhasraṃ veda pra sahasram paśūn āpnoti //
TS, 5, 5, 3, 1.0 yajuṣā vā eṣā kriyate yajuṣā pacyate yajuṣā vimucyate yad ukhā //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 6.0 yo vā agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 12.0 vayasāṃ vā eṣa pratimayā cīyate yad agniḥ //
TS, 5, 5, 4, 6.0 yad dvitīyam parāpatat tad asāv abhavat //
TS, 5, 5, 4, 13.0 ya evaṃ veda praiva jāyate 'nnādo bhavati //
TS, 5, 5, 4, 14.0 yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt //
TS, 5, 5, 4, 16.0 yaḥ siktaretāḥ syāt prathamāyāṃ tasya cityām anyām upadadhyād uttamāyām anyām //
TS, 5, 5, 4, 21.0 yo vā apaśīrṣāṇam agniṃ cinute 'paśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 22.0 yaḥ saśīrṣāṇaṃ cinute saśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 26.0 saśīrṣāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 5, 4, 27.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 4, 28.0 tasya yad ayathāpūrvaṃ kriyate 'suvargyam asya tat //
TS, 5, 5, 5, 10.0 tābhyo vā eṣa āvṛścyate yaḥ paśuśīrṣāṇy upadadhāti //
TS, 5, 5, 6, 33.0 yo vā iṣṭakānām pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 5, 6, 36.0 ya evaṃ veda praty eva tiṣṭhati //
TS, 5, 5, 7, 1.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 7, 7.0 vi vā eṣa indriyeṇa vīryeṇardhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 5, 7, 10.0 rudro vā eṣa yad agniḥ //
TS, 5, 5, 7, 12.0 tābhyo vā eṣa āvṛścyate yo 'gniṃ cinute //
TS, 5, 5, 7, 16.0 yat te rudra puro dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 18.0 yat te rudra dakṣiṇā dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 20.0 yat te rudra paścād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 22.0 yat te rudrottarād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 24.0 yat te rudropari dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 26.0 rudro vā eṣa yad agniḥ //
TS, 5, 5, 7, 30.0 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu //
TS, 5, 5, 8, 30.0 yo vā apātmānam agniṃ cinute 'pātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 31.0 yaḥ sātmānaṃ cinute sātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 35.0 sātmāmuṣmiṃ loke bhavati ya evaṃ veda //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
TS, 5, 7, 3, 3.2 yatkāma enāṃ juhoti tad evāvarunddhe /
TS, 5, 7, 3, 3.3 rudro vā eṣa yad agniḥ /
TS, 5, 7, 3, 3.5 yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati /
TS, 5, 7, 3, 3.6 yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti /
TS, 5, 7, 3, 3.7 yo vai vasor dhārāyai //
TS, 5, 7, 3, 4.4 eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ /
TS, 5, 7, 3, 4.5 eṣā khalu vā agneḥ priyā tanūr yad vaiśvānaraḥ /
TS, 6, 1, 1, 10.0 mṛtā vā eṣā tvag amedhyā yat keśaśmaśru //
TS, 6, 1, 1, 23.0 somam eṣa devatām upaiti yo dīkṣate //
TS, 6, 1, 1, 34.0 tad vā etat sarvadevatyaṃ yad vāsaḥ //
TS, 6, 1, 1, 45.0 tad vā etat sarvadevatyaṃ yan navanītam //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 1, 71.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad apodakrāmat //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 104.0 tasya te pavitrapate pavitreṇa yasmai kam pune tac chakeyam ity āha //
TS, 6, 1, 2, 2.0 ya evaṃ vidvān yajñāya punīte bhavaty eva //
TS, 6, 1, 2, 19.0  vai varṣyās tā āpo devīr bṛhatīr viśvaśambhuvaḥ //
TS, 6, 1, 2, 59.0 yāni trīṇi tāny aṣṭāv upayanti //
TS, 6, 1, 2, 60.0 yāni catvāri tāny aṣṭau //
TS, 6, 1, 2, 71.0 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 1.4 eṣa vā ṛco varṇo yacchuklaṃ kṛṣṇājinasya /
TS, 6, 1, 3, 1.5 eṣa sāmno yatkṛṣṇam /
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 2.4 garbho vā eṣa yad dīkṣita ulbaṃ vāsaḥ prorṇute tasmāt //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 3, 5.1 ye 'ntaḥśarā aśīryanta te śarā abhavan tac charāṇāṃ śaratvam /
TS, 6, 1, 3, 6.4 so 'manyata yo vā ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.8 yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati dundubhau yā tūṇave yā vīṇāyām //
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati yā dundubhau tūṇave yā vīṇāyām //
TS, 6, 1, 4, 3.0 saiṣā vāg vanaspatiṣu vadati yā dundubhau yā tūṇave vīṇāyām //
TS, 6, 1, 4, 21.0 ayaṃ vāva yaḥ pavate sa yajñaḥ //
TS, 6, 1, 4, 45.0 ye devā manojātā manoyuja ity āha //
TS, 6, 1, 4, 54.0 avratyam iva vā eṣa karoti yo dīkṣitaḥ svapiti //
TS, 6, 1, 4, 75.0 yad vo medhyaṃ yajñiyaṃ sadevaṃ tad vo māvakramiṣam iti vāvaitad āha //
TS, 6, 1, 5, 18.0 cakṣuṣī vā ete yajñasya yad agnīṣomau //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 5, 45.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ karoti //
TS, 6, 1, 6, 25.0 etat khalu vāva tapa ity āhur yaḥ svaṃ dadātīti //
TS, 6, 1, 6, 35.0 yam mukhena samagṛhṇāt tad adhayat //
TS, 6, 1, 6, 55.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 7, 5.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 6, 1, 7, 13.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 15.0 yaddhi manasā javate tad vācā vadati //
TS, 6, 1, 7, 24.0 eṣa khalu vā arakṣohataḥ panthā yo 'gneś ca sūryasya ca //
TS, 6, 1, 7, 26.0 ya evārakṣohataḥ panthās taṃ samārohati //
TS, 6, 1, 7, 27.0 vāg vā eṣā yat somakrayaṇī //
TS, 6, 1, 7, 33.0 yaddhi manasā cetayate tad vācā vadati //
TS, 6, 1, 7, 35.0 yaddhi manasābhigacchati tat karoti //
TS, 6, 1, 7, 37.0 yaddhi manasā dhyāyati tad vācā vadati //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 7, 70.0 vācā vā eṣa vikrīṇīte yaḥ somakrayaṇyā //
TS, 6, 1, 7, 73.0 anupadāsukāsya vāg bhavati ya evaṃ veda //
TS, 6, 1, 8, 2.8 pṛthivyā hy eṣa mūrdhā yad devayajanam /
TS, 6, 1, 8, 2.10 iḍāyai hy etat padaṃ yat somakrayaṇyai /
TS, 6, 1, 8, 4.1 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TS, 6, 1, 8, 4.1 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 1, 8, 5.5 ardho vā eṣa ātmano yat patnī /
TS, 6, 1, 9, 3.0 tasmin yad āpannaṃ grasitam evāsya tat //
TS, 6, 1, 9, 13.0 yaṃ kāmayetāpaśuḥ syād ity ṛkṣatas tasya mimīta //
TS, 6, 1, 9, 16.0 yaṃ kāmayeta paśumānt syād iti lomatas tasya mimīta //
TS, 6, 1, 9, 34.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 6, 1, 10, 27.0 gacchati śriyam pra paśūn āpnoti ya evaṃ veda //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 1, 11, 5.0 eṣa khalu vā etarhīndro yo yajate //
TS, 6, 1, 11, 35.0 teṣu vā eṣa somaṃ dadhāti yo yajate //
TS, 6, 1, 11, 54.0 purā khalu vāvaiṣa medhāyātmānam ārabhya carati yo dīkṣitaḥ //
TS, 6, 2, 1, 8.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 1, 33.0 śiro vā etad yajñasya yad ātithyam //
TS, 6, 2, 1, 44.0 prajāpater vā etāni pakṣmāṇi yad aśvavālā aikṣavī tiraścī //
TS, 6, 2, 1, 45.0 yad āśvavālaḥ prastaro bhavaty aikṣavī tiraścī //
TS, 6, 2, 1, 47.0 devā vai āhutīr ajuhavus tā asurā niṣkāvam ādan //
TS, 6, 2, 2, 11.0  na imāḥ priyās tanuvas tāḥ samavadyāmahai //
TS, 6, 2, 2, 12.0 tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyo'nyasmai druhyād iti //
TS, 6, 2, 2, 13.0 tasmād yaḥ satānūnaptriṇām prathamo druhyati sa ārtim ārcchati //
TS, 6, 2, 2, 45.0 yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati //
TS, 6, 2, 2, 45.0 yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati //
TS, 6, 2, 2, 53.0 pra vā ete 'smāl lokāc cyavante ye somam āpyāyayanti //
TS, 6, 2, 2, 61.0 agnim iva khalu vā eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 2, 70.0  te agne rudriyā tanūr ity āha //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 3, 23.0 yāḥ sāyaṃ rātriyai tābhiḥ //
TS, 6, 2, 3, 25.0 yāḥ prātaryājyāḥ syus tāḥ sāyam puronuvākyāḥ kuryād ayātayāmatvāya //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 41.0 parovarīyasīm avāntaradīkṣām upeyād yaḥ kāmayetāmuṣmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 4, 1.0 suvargaṃ vā ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 4, 2.0 teṣāṃ ya unnayate hīyata eva sa //
TS, 6, 2, 4, 5.0 yo vai svārthetāṃ yatāṃ śrānto hīyata uta sa niṣṭyāya saha vasati //
TS, 6, 2, 4, 40.0 yad evāsyā amedhyaṃ tad apahanti //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 5, 24.0 garbha iva khalu vā eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 39.0 garbho vā eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 43.0 eṣa vai vyāghraḥ kulagopo yad agniḥ //
TS, 6, 2, 6, 1.0 purohaviṣi devayajane yājayed yaṃ kāmayeta //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 2, 6, 24.0 etad vai pratiṣṭhitaṃ devayajanaṃ yat sarvataḥ samam //
TS, 6, 2, 6, 30.0 nirṛtigṛhīte devayajane yājayed yaṃ kāmayeta nirṛtyāsya yajñaṃ grāhayeyam iti //
TS, 6, 2, 6, 31.0 etad vai nirṛtigṛhītaṃ devayajanaṃ yat sadṛśyai satyā ṛkṣam //
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe vā mīmāṃseran //
TS, 6, 2, 7, 22.0 ya evaiṣu lokeṣv agnayas tān evāvarunddhe //
TS, 6, 2, 7, 42.0 yat prokṣaṇīnām ucchiṣyeta tad dakṣiṇata uttaravedyai ninayet //
TS, 6, 2, 7, 43.0 yad eva tatra krūraṃ tat tena śamayati //
TS, 6, 2, 7, 44.0 yaṃ dviṣyāt taṃ dhyāyet //
TS, 6, 2, 8, 29.0 ya eva devā bhūtās teṣāṃ tad bhāgadheyam //
TS, 6, 2, 8, 36.0 sa yāṃ vanaspatiṣv avasat tām pūtudrau //
TS, 6, 2, 8, 37.0 yām oṣadhīṣu tāṃ sugandhitejane //
TS, 6, 2, 8, 38.0 yām paśuṣu tām petvasyāntarā śṛṅge //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 45.0 tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti //
TS, 6, 2, 8, 47.0 sa yāny asthāny aśātayata tat pūtudrv abhavat //
TS, 6, 2, 8, 48.0 yan māṃsam upamṛtaṃ tad gulgulu //
TS, 6, 2, 8, 51.0 agner hy etat purīṣaṃ yat saṃbhārāḥ //
TS, 6, 2, 8, 52.0 atho khalv āhur ete vāvainaṃ te bhrātaraḥ pariśere yat pautudravāḥ paridhaya iti //
TS, 6, 2, 9, 7.0 varuṇo vā eṣa durvāg ubhayato baddho yad akṣaḥ //
TS, 6, 2, 9, 13.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 9, 26.0 varṣma hy etat pṛthivyā yad devayajanam //
TS, 6, 2, 9, 27.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 9, 33.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 9, 38.0 yam prathamaṃ granthiṃ grathnīyāt yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 10, 5.0 vajra iva vā eṣā yad abhriḥ //
TS, 6, 2, 10, 9.0 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha //
TS, 6, 2, 10, 9.0 idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha //
TS, 6, 2, 10, 10.0 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi //
TS, 6, 2, 10, 10.0 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi //
TS, 6, 2, 10, 25.0 pitṛdevatyaṃ hy etad yan nikhātam //
TS, 6, 2, 10, 43.0 viśvajanasya hy eṣā chāyā yat sadaḥ //
TS, 6, 2, 10, 73.0 yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 11, 1.0 śiro vā etad yajñasya yaddhavirdhānam prāṇā uparavāḥ //
TS, 6, 2, 11, 11.0 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhānety āha //
TS, 6, 2, 11, 11.0 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhānety āha //
TS, 6, 2, 11, 12.0 dvau vāva puruṣau yaś caiva samāno yaś cāsamānaḥ //
TS, 6, 2, 11, 12.0 dvau vāva puruṣau yaś caiva samāno yaś cāsamānaḥ //
TS, 6, 2, 11, 13.0 yam evāsmai tau valagaṃ nikhanatas tam evodvapati //
TS, 6, 2, 11, 30.0 hanū vā ete yajñasya yad adhiṣavaṇe //
TS, 6, 2, 11, 34.0 śiro vā etad yajñasya yaddhavirdhānam //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 2, 11, 42.0 ya evaṃ veda duha evainām //
TS, 6, 3, 1, 1.5 etad vai yajñasyāparājitaṃ yad āgnīdhram /
TS, 6, 3, 1, 1.6 yad āgnīdhrād dhiṣṇiyān viharati yad eva yajñasyāparājitaṃ tata evainam punas tanute /
TS, 6, 3, 1, 1.7 parājityeva khalu vā ete yanti ye bahiṣpavamānaṃ sarpanti /
TS, 6, 3, 1, 2.10 ya evaṃ veda vindate //
TS, 6, 3, 1, 3.8 teṣāṃ ye nediṣṭham paryaviśan te somapītham prāpnuvann āhavanīya āgnīdhrīyo hotrīyo mārjālīyaḥ /
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.3 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta /
TS, 6, 3, 1, 4.3 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta /
TS, 6, 3, 1, 5.2 prāṇā vā ete yaddhiṣṇiyāḥ /
TS, 6, 3, 1, 5.5 nābhir vā eṣā yajñasya yaddhotā /
TS, 6, 3, 1, 6.7 yān nivapati tena tān prīṇāti /
TS, 6, 3, 1, 6.8 yān na nivapati yad anudiśati tena tān //
TS, 6, 3, 1, 6.8 yān na nivapati yad anudiśati tena tān //
TS, 6, 3, 2, 1.1 suvargāya vā etāni lokāya hūyante yad vaisarjanāni /
TS, 6, 3, 2, 6.8 ya evaṃ vidvān grāvṇa āgnīdhra upavāsayati nainam malimlusenā vindati //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 3, 5.3 yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ /
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.4 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa samardhayeyam iti //
TS, 6, 3, 4, 5.5 yaṃ kāmayetorjainam //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.1 yūpasya yad ūrdhvaṃ caṣālāt teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti /
TS, 6, 3, 5, 1.7 rudro vā eṣa yad agnir yajamānaḥ paśuḥ /
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 5, 3.5 vṛṣaṇaṃ hy ete dadhāte ye agnim /
TS, 6, 3, 5, 4.13 etad vā agneḥ priyaṃ dhāma yad ājyam /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 6, 4.1 tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ /
TS, 6, 3, 6, 4.2 apām perur asīty āhaiṣa hy apām pātā yo medhāyārabhyate /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 1.4 suvargāya vā eṣa lokāya nīyate yat //
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 8, 3.3 gacchati śriyam pra paśūn āpnoti ya evaṃ veda /
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 3, 9, 3.1 dveṣṭi yaś cainaṃ dveṣṭi tāv ubhāv adhamaṃ tamo nayati /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 1.4 śṛtaṃ havī3ḥ śamitar iti triṣatyā hi devā yo 'śṛtaṃ śṛtam āha sa enasā /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 3.3 prāṇāpānau vā etau paśūnāṃ yat pṛṣadājyaṃ vānaspatyāḥ khalu //
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 5.2 yaṃ kāmayeta /
TS, 6, 3, 11, 5.4 yaṃ kāmayeta /
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 1, 3.0 yad upayaja upayajati prajā eva tad yajamānaḥ sṛjate //
TS, 6, 4, 1, 36.0 prāṇānāṃ vā eṣo 'vadyati yo 'vadyati gudasya //
TS, 6, 4, 1, 44.0 yaṃ dviṣyāt taṃ dhyāyet //
TS, 6, 4, 2, 2.0 tato yad atyaśiṣyata tad abruvan vasatu nu na idam iti //
TS, 6, 4, 2, 10.0 yasyāgṛhītā abhi nimroced anārabdho 'sya yajñaḥ syād yajñaṃ vicchindyāt //
TS, 6, 4, 2, 13.0 yo vā brāhmaṇo bahuyājī tasya kumbhyānāṃ gṛhṇīyāt //
TS, 6, 4, 2, 23.0 tāsāṃ yan medhyaṃ yajñiyaṃ sadevam āsīt tad atyamucyata //
TS, 6, 4, 2, 26.0  eva medhyā yajñiyāḥ sadevā āpas tāsām eva gṛhṇāti //
TS, 6, 4, 2, 60.0 etad vai yajñasyāparājitaṃ yad āgnīdhram //
TS, 6, 4, 2, 61.0 yad eva yajñasyāparājitaṃ tad evainā upavāsayati //
TS, 6, 4, 2, 63.0 yad vahantīnāṃ gṛhṇāti kriyamāṇām eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
TS, 6, 4, 4, 7.0 yad upāṃśusavanam abhimimīte vyānam eva paśuṣu dadhāti //
TS, 6, 4, 4, 21.0 ya evaṃ veda nāpsv ārtim ārcchati //
TS, 6, 4, 4, 22.0 yat te soma divi jyotir ity āha //
TS, 6, 4, 4, 30.0 kāmukā enaṃ striyo bhavanti ya evaṃ veda //
TS, 6, 4, 4, 31.0 yat te somādābhyaṃ nāma jāgṛvīty āha //
TS, 6, 4, 4, 33.0 ya evaṃ veda na saumyām ārtim ārcchati //
TS, 6, 4, 5, 1.0 prāṇo vā eṣa yad upāṃśuḥ //
TS, 6, 4, 5, 2.0 yad upāṃśvagrā grahā gṛhyante prāṇam evānu prayanti //
TS, 6, 4, 5, 19.0 askannaṃ hi tad yad yajñasya saṃsthitasya skandati //
TS, 6, 4, 5, 21.0 anativāduka enam bhrātṛvyo bhavati ya evaṃ veda //
TS, 6, 4, 5, 30.0 vṛṣṇo hy etāv aṃśū yau somasya //
TS, 6, 4, 5, 35.0 yeṣām bhāgo 'si tebhyas tvety āha //
TS, 6, 4, 5, 36.0 yeṣāṃ hy eṣa bhāgas tebhya enaṃ gṛhṇāti //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 11.0 te devā amanyantendro vā idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 6, 14.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajat //
TS, 6, 4, 6, 14.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajat //
TS, 6, 4, 6, 16.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajati //
TS, 6, 4, 6, 16.0 ye caiva devāḥ pare ye cāvare tān ubhayān anvābhajati //
TS, 6, 4, 6, 22.0 prāṇāpānau vā etau yad upāṃśvantaryāmau //
TS, 6, 4, 6, 24.0 yaṃ kāmayeta pramāyukaḥ syād ity asaṃspṛṣṭau tasya sādayet //
TS, 6, 4, 6, 27.0 yaṃ kāmayeta sarvam āyur iyād iti saṃspṛṣṭau tasya sādayet //
TS, 6, 4, 7, 1.0 vāg vā eṣā yad aindravāyavaḥ //
TS, 6, 4, 7, 17.0 tasmād yat pūyati tat pravāte viṣajanti //
TS, 6, 4, 7, 26.0 yāni hi dārumayāṇi pātrāṇy asyai tāni yoneḥ sambhūtāni //
TS, 6, 4, 7, 27.0 yāni mṛnmayāni sākṣāt tāny asyai //
TS, 6, 4, 8, 10.0 krūram iva khalu vā eṣa karoti yaḥ somena yajate //
TS, 6, 4, 8, 28.0 prāṇāpānau hy etau yad upāṃśvantaryāmau //
TS, 6, 4, 9, 13.0 apūto hy eṣo 'medhyo yo bhiṣak //
TS, 6, 4, 9, 26.0 prāṇā vā ete yad dvidevatyāḥ //
TS, 6, 4, 9, 39.0 prāṇā vā ete yad dvidevatyāḥ //
TS, 6, 4, 10, 10.0 yasyaivaṃ viduṣaḥ śukrāmanthinau gṛhyete bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 4, 10, 12.0 apanuttau śaṇḍāmarkau sahāmuneti brūyād yaṃ dviṣyāt //
TS, 6, 4, 10, 13.0 yam eva dveṣṭi tenainau sahāpanudate //
TS, 6, 4, 10, 22.0 cakṣuṣī vā ete yajñasya yac chukrāmanthinau //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 29.0 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta //
TS, 6, 4, 10, 29.0 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta //
TS, 6, 4, 10, 35.0 etā vai suvīrā attrīḥ //
TS, 6, 4, 10, 36.0 etāḥ suprajā ādyāḥ //
TS, 6, 4, 10, 37.0 ya evaṃ vedāttry asya prajā jāyate nādyā //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 5.0 yasyaivaṃ viduṣa āgrayaṇāgrā grahā gṛhyante 'gram eva samānānām paryeti //
TS, 6, 4, 11, 8.0 ye devā divy ekādaśa sthety āha //
TS, 6, 4, 11, 26.0 prajāpatir vā eṣa yad āgrayaṇaḥ //
TS, 6, 4, 11, 29.0 ātmā vā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 4, 11, 37.0 eṣa vai gāyatriyai vatso yad āgrayaṇaḥ //
TS, 6, 5, 1, 33.0 cakṣur vā etad yajñasya yad ukthyaḥ //
TS, 6, 5, 2, 1.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 18.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 4, 1.0 suvargāya vā ete lokāya gṛhyante yad ṛtugrahāḥ //
TS, 6, 5, 4, 4.0 ojobhṛtau vā etau devānāṃ yad indrāgnī //
TS, 6, 5, 5, 9.0 āyudhaṃ vā etad yajamānaḥ saṃskurute yan marutvatīyāḥ //
TS, 6, 5, 5, 17.0 ātmasparaṇā vā ete yajamānasya gṛhyante yan marutvatīyāḥ //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 6, 15.0 yo 'to jāyātā asmākaṃ sa eko 'sat //
TS, 6, 5, 6, 16.0 yo 'sya prajāyām ṛdhyātā asmākam bhogāya bhavād iti //
TS, 6, 5, 6, 18.0 tasya vā iyam prajā yan manuṣyaḥ //
TS, 6, 5, 6, 19.0 tāsv eka evarddho yo yajate //
TS, 6, 5, 6, 31.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 36.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 39.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 40.0 eṣa rudro yad agniḥ //
TS, 6, 5, 6, 43.0 eṣa vai vivasvān ādityo yad upāṃśusavanaḥ //
TS, 6, 5, 6, 47.0  divyā vṛṣṭis tayā tvā śrīṇāmīti //
TS, 6, 5, 7, 2.0 prajāpatir vā eṣa yad āgrayaṇaḥ prajānām prajananāya //
TS, 6, 5, 7, 7.0 eṣa vai gāyatro devānāṃ yat savitā //
TS, 6, 5, 7, 8.0 eṣa gāyatriyai loke gṛhyate yad āgrayaṇaḥ //
TS, 6, 5, 8, 1.0 prāṇo vā eṣa yad upāṃśuḥ //
TS, 6, 5, 8, 3.0 prajāpatir vā eṣa yad āgrayaṇaḥ //
TS, 6, 5, 8, 53.0 prajāpatir vā eṣa yad udgātā prajānām prajananāya //
TS, 6, 5, 9, 18.0 atho khalv āhur etā vā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
TS, 6, 5, 9, 39.0 ya eva tatra somapīthas tam evāvarundhate //
TS, 6, 5, 10, 9.0 pitā vā eṣa yad āgrayaṇaḥ //
TS, 6, 5, 10, 14.0 ātmā vā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 5, 10, 17.0 avijñāto vā eṣa gṛhyate yad āgrayaṇaḥ //
TS, 6, 5, 10, 26.0 yad vai yajñasya sāmnā yajuṣā kriyate śithilaṃ tat //
TS, 6, 5, 10, 27.0 yad ṛcā tad dṛḍham //
TS, 6, 5, 11, 2.0 yāni parācīnāni prayujyante 'mum eva tair lokam abhijayati //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 5, 11, 7.0 yāni parācīnāni prayujyante tāny anv oṣadhayaḥ parābhavanti //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //
TS, 6, 5, 11, 10.0 yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti //
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
TS, 6, 5, 11, 12.0 yo vai grahāṇāṃ nidānaṃ veda nidānavān bhavati //
TS, 6, 5, 11, 15.0 yad upāṃśu śaṃsati tad upāṃśvantaryāmayoḥ //
TS, 6, 5, 11, 16.0 yad uccais tad itareṣāṃ grahāṇām //
TS, 6, 5, 11, 18.0 ya evaṃ veda nidānavān bhavati //
TS, 6, 5, 11, 19.0 yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 5, 11, 22.0 ya evaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 6, 1, 1.0 suvargāya vā etāni lokāya hūyante yad dākṣiṇāni //
TS, 6, 6, 1, 27.0 yajñasya hy etāḥ pathā yanti yad dakṣiṇāḥ //
TS, 6, 6, 1, 29.0 eṣa vai brāhmaṇa ṛṣir ārṣeyo yaḥ śuśruvān //
TS, 6, 6, 1, 45.0 ātmā vā eṣa yajñasya yaddhotā //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 4, 8.0 ye trayo madhyamās tānt samān paśukāmasya //
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
TS, 6, 6, 4, 15.0 yasyaivam minoti tājak pramīyate //
TS, 6, 6, 4, 20.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajet //
TS, 6, 6, 4, 22.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭayet //
TS, 6, 6, 4, 32.0 asau te paśur iti nirdiśed yaṃ dviṣyāt //
TS, 6, 6, 4, 33.0 yam eva dveṣṭi tam asmai paśuṃ nirdiśati //
TS, 6, 6, 4, 44.0 ya ekādaśa stana evāsyai sa duha evaināṃ tena //
TS, 6, 6, 4, 45.0 vajro vā eṣā saṃmīyate yad ekādaśinī //
TS, 6, 6, 4, 47.0 yat pātnīvatam minoti yajñasya pratyuttabdhyai //
TS, 6, 6, 5, 5.0 prajā iva khalu vā eṣa sṛjate yo yajate //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 30.0 yadi kāmayeta yo 'vagataḥ so 'parudhyatāṃ yo 'paruddhaḥ so 'vagacchatv ity aindrasya loke vāruṇam ālabheta vāruṇasya loka aindram //
TS, 6, 6, 5, 31.0 ya evāvagataḥ so 'parudhyate //
TS, 6, 6, 5, 32.0 yo 'paruddhaḥ so 'vagacchati //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam /
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam /
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad vā me aparāgatam /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 8, 2.0 tato yad atyaśiṣyata tad atigrāhyā abhavan //
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 6, 6, 8, 15.0 vitanus tasya yajña ity āhur yasyātigrāhyā na gṛhyanta iti //
TS, 6, 6, 8, 25.0 yasyaivaṃ viduṣa ete grahā gṛhyante vyāvṛtam eva pāpmanā bhrātṛvyeṇa gacchati //
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 4.0 yasyaivaṃ viduṣo 'dābhyo gṛhyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 6, 6, 9, 6.0 ya evaṃ veda dabhnoty eva bhrātṛvyaṃ nainam bhrātṛvyo dabhnoti //
TS, 6, 6, 9, 7.0 eṣā vai prajāpater atimokṣiṇī nāma tanūr yad adābhyaḥ //
TS, 6, 6, 9, 9.0 ati pāpmānam bhrātṛvyam mucyate ya evaṃ veda //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
TS, 6, 6, 9, 13.0 jīvagraho vā eṣa yad adābhyaḥ //
TS, 6, 6, 10, 5.0 yasyaivaṃ viduṣo 'ṃśur gṛhyata ṛdhnoty eva //
TS, 6, 6, 10, 15.0 yo vā aṃśor āyatanaṃ vedāyatanavān bhavati //
TS, 6, 6, 11, 19.0 yasyaivaṃ viduṣaḥ ṣoḍaśī gṛhyate 'gram eva samānānām paryeti //
TS, 7, 1, 6, 2.7 ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca //
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
TS, 7, 1, 6, 5.14 yaiva varaḥ //
TS, 7, 1, 6, 7.2 prajāvān paśumān rayimān bhavati ya evaṃ veda /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
TS, 7, 5, 3, 2.1 ete 'navāram apāram praplavante ye saṃvatsaram upayanti /
Taittirīyopaniṣad
TU, 1, 3, 4.8 ya evametā mahāsaṃhitā vyākhyātā veda /
TU, 1, 4, 1.1 yaśchandasām ṛṣabho viśvarūpaḥ /
TU, 1, 5, 3.10 tā yo veda /
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 1, 6, 1.2 antareṇa tāluke ya eṣa stana ivāvalambate sendrayoniḥ /
TU, 1, 11, 2.6 yānyanavadyāni karmāṇi tāni sevitavyāni /
TU, 1, 11, 2.8 yānyasmākaṃ sucaritāni tāni tvayopāsyāni //
TU, 1, 11, 3.2 ye ke cāsmacchreyāṃso brāhmaṇās teṣāṃ tvayāsanena praśvasitavyam /
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
TU, 2, 1, 2.4 yo veda nihitaṃ guhāyāṃ parame vyoman /
TU, 2, 2, 1.2 yāḥ kāśca pṛthivīṃ śritāḥ /
TU, 2, 2, 1.8 ye 'nnaṃ brahmopāsate /
TU, 2, 3, 1.1 prāṇaṃ devā anu prāṇanti manuṣyāḥ paśavaśca ye /
TU, 2, 3, 1.3 sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate /
TU, 2, 3, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 4, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 5, 1.5 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.3 tasyaiṣa eva śārīra ātmā yaḥ pūrvasya /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 6, 1.14 satyamabhavat yadidaṃ kiñca /
TU, 2, 8, 1.7 te ye śataṃ mānuṣā ānandāḥ //
TU, 2, 8, 2.2 te ye śataṃ manuṣyagandharvāṇāmānandāḥ sa eko devagandharvāṇāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.2 te ye śataṃ ājānajānāṃ devānāmānandāḥ sa ekaḥ karmadevānāṃ devānāmānandaḥ ye karmaṇā devānapiyanti śrotriyasya cākāmahatasya /
TU, 2, 8, 3.3 te ye śataṃ karmadevānāṃ devānāmānandāḥ sa eko devānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 3.4 te ye śataṃ devānāmānandāḥ sa eka indrasyānandaḥ //
TU, 2, 8, 4.2 te ye śatamindrasyānandāḥ sa eko bṛhaspaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.3 te ye śataṃ bṛhaspaterānandāḥ sa ekaḥ prajāpaterānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 4.4 te ye śataṃ prajāpaterānandāḥ sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya //
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 2, 8, 5.1 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ /
TU, 2, 8, 5.2 sa ya evaṃvit asmāllokātpretya etamannamayam ātmānam upasaṃkrāmati /
TU, 2, 9, 1.6 sa ya evaṃ vidvānete ātmānaṃ spṛṇute /
TU, 2, 9, 1.7 ubhe hyevaiṣa ete ātmānaṃ spṛṇute ya evaṃ veda /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 6, 1.7 sa ya evaṃ veda pratitiṣṭhati /
TU, 3, 7, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 8, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 9, 1.8 sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati /
TU, 3, 10, 1.3 tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt /
TU, 3, 10, 2.1 ya evaṃ veda /
TU, 3, 10, 4.6 paryeṇaṃ mriyante dviṣantaḥ sapatnāḥ pari ye 'priyā bhrātṛvyāḥ /
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
TU, 3, 10, 4.7 sa yaścāyaṃ puruṣe yaścāsāvāditye sa ekaḥ //
TU, 3, 10, 5.1 sa ya evaṃvit asmāllokātpretya /
TU, 3, 10, 6.6 yo mā dadāti sa ideva mā3vāḥ /
TU, 3, 10, 6.10 ya evaṃ veda /
Taittirīyāraṇyaka
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 2, 5.0 brahmaiva san brahmāpyeti ya evaṃ veda //
TĀ, 2, 3, 1.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
TĀ, 2, 3, 2.1 devā jīvanakāmyā yad vācānṛtam ūdima /
TĀ, 2, 3, 3.2 kṛtān naḥ pāhy enaso yat kiṃcānṛtam ūdima //
TĀ, 2, 3, 4.2 te no muñcantv enaso yad anyakṛtam ārima //
TĀ, 2, 3, 5.2 anādhṛṣṭaṃ devakṛtaṃ yad enas tasmāt tvam asmāñ jātavedo mumugdhi //
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 2, 3, 6.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu cakṛma yāni duṣkṛtā //
TĀ, 2, 3, 7.1 yena trito arṇavān nirbabhūva yena sūryaṃ tamaso nirmumoca /
TĀ, 2, 3, 7.1 yena trito arṇavān nirbabhūva yena sūryaṃ tamaso nirmumoca /
TĀ, 2, 3, 7.2 yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ākṣi //
TĀ, 2, 3, 8.1 yat kusīdam apratītaṃ mayeha yena yamasya nidhinā carāmi /
TĀ, 2, 3, 8.1 yat kusīdam apratītaṃ mayeha yena yamasya nidhinā carāmi /
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 4, 1.1 yad adīvyannṛṇam ahaṃ babhūvāditsan vā saṃjagara janebhyaḥ /
TĀ, 2, 4, 2.1 yaddhastābhyāṃ cakara kilbiṣāṇy akṣāṇāṃ vagnum upajighnamānaḥ /
TĀ, 2, 4, 3.1 ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anudattam etat /
TĀ, 2, 4, 5.1 saṃkusuko vikusuko nirṛtho yaś ca nisvanaḥ /
TĀ, 2, 4, 5.2 te ye 'smad yakṣmam anāgaso dūrād dūram acīcatam //
TĀ, 2, 4, 6.2 tena yo 'smat samṛcchātai tam asmai prasuvāmasi /
TĀ, 2, 4, 7.2 tvaṣṭā no atra vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam /
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 8, 1.0 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
TĀ, 2, 8, 2.0 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
TĀ, 2, 8, 3.0 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyate //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 4.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyemeti //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 6.1 yas tityāja sakhividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
TĀ, 2, 15, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām iti //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 20, 1.1 namaḥ prācyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
TĀ, 5, 1, 1.4 yan naḥ prathamaṃ yaśa ṛchāt /
TĀ, 5, 1, 7.7 yat pravargyaḥ /
TĀ, 5, 1, 7.17 yat pravargyaḥ //
TĀ, 5, 2, 3.10 yaḥ pṛthivīṃ prāviśat //
TĀ, 5, 2, 4.2 yaḥ paśūn /
TĀ, 5, 2, 5.9 yad abhriḥ /
TĀ, 5, 2, 9.1 yad valmīkam /
TĀ, 5, 2, 9.6 yad valmīkaḥ /
TĀ, 5, 2, 9.8 ya evaṃ veda /
TĀ, 5, 2, 10.10 ya eva rasaḥ paśūn prāviśat //
TĀ, 5, 2, 13.13 yad ajā /
TĀ, 5, 3, 2.10 yat pravargyaḥ //
TĀ, 5, 3, 7.4 yaḥ pravargyam anvīkṣate /
TĀ, 5, 3, 9.5 yad ajakṣīram /
TĀ, 5, 4, 1.3 yad brahmā /
TĀ, 5, 4, 4.1 yat pravargyaḥ /
TĀ, 5, 4, 5.5 yat pravargyaḥ /
TĀ, 5, 4, 6.7 ye darśapūrṇamāsayoḥ /
TĀ, 5, 4, 7.10 yaṃ diśo 'nu vyāsthāpayanti //
TĀ, 5, 4, 8.8 yat pravargyaḥ /
TĀ, 5, 4, 12.6 yo vai gharmasya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.9 yas triḥ parītya caturthaṃ paryeti /
TĀ, 5, 6, 1.2 yat pravargyaḥ /
TĀ, 5, 6, 7.6  vai medhyā vāk /
TĀ, 5, 7, 3.5 yas te stanaḥ śaśaya ity āha /
TĀ, 5, 7, 7.2 yo vā asya puṇyo raśmiḥ /
TĀ, 5, 7, 9.4 yat pravargyaḥ /
TĀ, 5, 8, 7.4 amuṣya tvā prāṇe sādayāmy amunā saha nirarthaṃ gaccheti brūyād yaṃ dviṣyāt /
TĀ, 5, 8, 7.5 yam eva dveṣṭi /
TĀ, 5, 8, 7.8  eva devatā hutabhāgāḥ /
TĀ, 5, 8, 7.11  evāntarikṣe vācaḥ //
TĀ, 5, 8, 8.8 ye vai yajvānaḥ /
TĀ, 5, 8, 12.8 ye pravargyeṇa caranti /
TĀ, 5, 8, 13.9 yat kiṃ ca divākīrtyam /
TĀ, 5, 9, 1.1 gharma te divi śug iti tisra āhutīr juhoti /
TĀ, 5, 9, 2.5 yat pravargyaḥ /
TĀ, 5, 9, 3.6 ya evaṃ veda /
TĀ, 5, 9, 7.3 yat pravargyaḥ /
TĀ, 5, 9, 8.2 ya evaṃ veda /
TĀ, 5, 9, 8.7 vy asau yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TĀ, 5, 9, 8.7 vy asau yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TĀ, 5, 9, 11.9 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TĀ, 5, 9, 11.9 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha /
TĀ, 5, 9, 11.12 yaḥ pravargyam udvāsayati /
TĀ, 5, 10, 1.5 teṣāṃ yo raso 'tyakṣarat /
TĀ, 5, 10, 1.10 yad goḥ payaḥ //
TĀ, 5, 10, 2.2 yad ajāyai payaḥ /
TĀ, 5, 10, 2.8 yasyaivaṃ viduṣaḥ pravargyaḥ pravṛjyate /
TĀ, 5, 10, 3.5 yat pravargyaḥ /
TĀ, 5, 10, 5.1 yaṃ dviṣyāt /
TĀ, 5, 10, 5.5 yat pravargyaḥ /
TĀ, 5, 10, 6.7 yad darbhāḥ /
TĀ, 5, 11, 1.6 yat pravargyaḥ /
TĀ, 5, 11, 1.8 ya evaṃ veda /
TĀ, 5, 11, 2.1 yo vai vasīyāṃsaṃ yathānāmam upacarati /
TĀ, 5, 11, 2.4 ya evaṃ veda /
TĀ, 5, 11, 5.2 yat pravargyaḥ /
TĀ, 5, 11, 5.4 ya evaṃ veda /
TĀ, 5, 11, 6.3 yat pravargyaḥ /
TĀ, 5, 11, 6.4 yat prāg avakāśebhyaḥ /
TĀ, 5, 11, 6.7 yad ūrdhvam avakāśebhyaḥ /
TĀ, 5, 12, 3.9 ya evaṃ veda /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 4.0 yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 6.0 āśrāvitaṃ brahma yad akarmeti kṛtāntam //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 8.0  akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
VaikhGS, 2, 8, 9.0 guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 3.0 śubhika iti maṇinā kaṇṭhamāmucyedaṃ brahma punīmaha ity aṅgulīyakaṃ gṛhītvā yad āñjanam iti dakṣiṇaṃ cakṣur yan me mana iti vāmaṃ cāñjanenāñjayitvemāḥ sumanasa iti srajamādāya devasya tvety ādarśamavekṣeta //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 2, 16, 5.0 devasya tveti pratigṛhya yanmadhuno madhavyamiti prāśnīyāt //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 3, 1, 9.0 prasahya yatkanyāharaṇaṃ sa rākṣasaḥ //
VaikhGS, 3, 1, 12.0 yasmāttrīnpūrvāṃstrīnaparān ārṣījātaḥ ṣaṭ pūrvānṣaḍaparānprājāpatyenoḍhāyā jātaḥ sapta pūrvānsaptāparāndaivīsuto daśa pūrvāndaśāparānātmānaṃ caikaviṃśatikaṃ brāhmīputraḥ pāvayediti //
VaikhGS, 3, 2, 2.0 yasmātsa pūto bhavatīti vijñāyate //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 9, 9.0 yasmād ṛtusnātā yādṛśaṃ puruṣaṃ paśyet tādṛśī prajā bhavati //
VaikhGS, 3, 9, 13.0 śālivrīhiyavānāmannaṃ payasā prāśnīyād yasmādāhāramūlā dhātavo bhavanti //
VaikhGS, 3, 11, 4.0 oṃ bhūrbhuvaḥ suvo rākāmahaṃ yās te rāke soma eva viśvā uta tvayetyudaramabhimṛśet //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 14, 9.0 yasmāt tadguṇānvitaṃ vardhayet //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 17, 1.0 ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 20, 2.0 dārakasya janmanakṣatraṃ yaddaivatyaṃ sāsya devatā pradhānā bhavati //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 1, 11.0 yad agne yāni kāni ceti pañcabhiḥ pratimantram agniṣv idhmān ādadhāti //
VaikhŚS, 2, 1, 11.0 yad agne yāni kāni ceti pañcabhiḥ pratimantram agniṣv idhmān ādadhāti //
VaikhŚS, 2, 9, 8.0 yaḥ somayājī tasya sadāgnihotraṃ juhuyāt //
VaikhŚS, 2, 9, 14.0 asaṃsthito vā eṣa yajño yad agnihotram iti vijñāyate //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 3, 2, 23.0 yena prātar yakṣyamāṇaḥ syāt tannāśnīyāt //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 7, 13.0 amūṃ yasyām iti dogdhā pratyāha //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 2, 1.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet //
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 4.0 ayam atrāhavanīyo yasmād eṣa praṇīyate sa gārhapatyaḥ //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 12, 4.0 ye badhyamānam anubadhyamānā iti tribhir apāvyaiḥ pratiparyāyaṃ juhoti //
VaikhŚS, 10, 14, 8.0  te prāṇān iti hṛdayam abhimṛśati //
VaikhŚS, 10, 17, 9.0 yadyac ca medhyaṃ manyate //
VaikhŚS, 10, 17, 9.0 yadyac ca medhyaṃ manyate //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //
Vaitānasūtra
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 1, 2, 8.1 yasyāṃ vṛkṣā iti paridhīn nidhīyamānān //
VaitS, 1, 3, 1.1 yenendrāyety āgneyam //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 1, 4, 4.1 ye devā divi ṣṭha ity anuvaṣaṭkāram //
VaitS, 1, 4, 10.1 āgnīdhraḥ saṃmārgam agnau praharati yo agnāviti //
VaitS, 1, 4, 13.1 samiṣṭayajuṣaḥ yān āvaha iti ṣaḍbhiḥ saṃsthitahomān juhoti /
VaitS, 1, 4, 15.1 yeṣāṃ prayājā iti yajamānam āśāste //
VaitS, 1, 4, 16.1 yad annam iti bhāgaṃ prāśya deva savitar etat te prāha tat pra ca suva pra ca yaja /
VaitS, 1, 4, 20.1 yasyoruṣv ity āhavanīyam abhivrajya prāṇāpānau ojo 'sīty uktam //
VaitS, 2, 1, 7.1 yo aśvatthaḥ śamīgarbha āruroha tve sacā /
VaitS, 2, 1, 7.3 jātavedo bhuvanasya yad reta iha siñca tapaso yaj janiṣyate /
VaitS, 2, 1, 7.3 jātavedo bhuvanasya yad reta iha siñca tapaso yaj janiṣyate /
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 4, 2.1 pūrvaṃ paurṇamāsam ārabhamāṇaḥ sarasvatyai ca caruṃ sarasvate dvādaśakapālaṃ sarasvati vrateṣu yasya vratam iti //
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 2, 4, 22.1 aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ varuṇo 'pāṃ ya ātmadā iti //
VaitS, 2, 5, 7.1 māhendraṃ vaiśvakarmaṇaṃ ye bhakṣayanta iti //
VaitS, 2, 5, 18.1 athodañcaś catuṣpathe traiyambakaṃ yo 'gnāviti //
VaitS, 2, 5, 21.1 mūtayoḥ pramuktayor yo naḥ sva iti japati //
VaitS, 2, 6, 6.1 yat te vāsa iti paridhāpyamānam //
VaitS, 2, 6, 8.1 vanaspatiḥ saha yasyāṃ sada ity ucchrīyamāṇam //
VaitS, 2, 6, 16.1 ya īśa iti pramucyamānam anumantrayate //
VaitS, 2, 6, 17.3 yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ /
VaitS, 2, 6, 17.4 anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam /
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 1, 5.1 yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt /
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
VaitS, 3, 2, 5.1 vratalope yad asmṛtīty agnim upatiṣṭhate //
VaitS, 3, 2, 7.1 ya ṛte cid abhiśriṣa iti śīrṇaṃ daṇḍādy abhimantrayate /
VaitS, 3, 2, 8.1 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam /
VaitS, 3, 2, 9.1 yad atrāpi rasasya me parāpapātāsmṛtam /
VaitS, 3, 3, 4.1 dhrauvasya pūrṇāhutiṃ yasyoruṣv iti //
VaitS, 3, 5, 4.1 subrahmaṇyāhvāne sarvatra yasyāṃ sada iti tisro japati //
VaitS, 3, 5, 8.1 yasyāṃ vedim iti vediṃ parigṛhyamāṇām //
VaitS, 3, 6, 1.2 āgnīdhrīye sthāpyamānā uttarayā amūryā iti ca //
VaitS, 3, 6, 7.1 upaviṣṭe hotari hotāraṃ yad asmṛtīti hutvā purastāddhomān juhoti //
VaitS, 3, 6, 14.3 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
VaitS, 3, 6, 15.1 ye agnayo apsv antar iti saptabhir abhijuhoti //
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 6, 16.3 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam /
VaitS, 3, 6, 16.4 drapsaḥ patito 'tyasyavaś ca yaḥ paraḥ srucaḥ /
VaitS, 3, 6, 16.6 yas te drapsaḥ patitaḥ pṛthivyāṃ dhānāsomaḥ parīvāpaḥ karambhaḥ /
VaitS, 3, 6, 16.8 yan me skannam iti //
VaitS, 3, 8, 4.1 ye agnayo vihṛtā dhiṣṇyāḥ pṛthivīm anu /
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 9, 8.1 ye3 yajāmahe vau3ṣaṭ ityādyantau /
VaitS, 3, 9, 16.3 yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ /
VaitS, 3, 10, 4.2 dvidevatyān ṛtuyājān yaś ca pātnīvato grahaḥ /
VaitS, 3, 10, 11.3 hotuḥ pūrveṣu śastreṣu yāni prāg āgnimārutād iti //
VaitS, 3, 12, 1.1 yasyāṃ pūrve bhūtakṛta iti bhāgaliḥ /
VaitS, 3, 12, 15.1 acchāvākabhakṣād ādityagrahahomaṃ yad devā devaheḍanam iti dvābhyām /
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
VaitS, 3, 13, 12.8 arāvā yo no abhi ducchunāyate tasmiṃs tad eno vasavo ni dhattaneti /
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
VaitS, 3, 14, 1.3 yat te grāvṇā cichiduḥ soma rājan priyāṇy aṅgā sukṛtā purūṇi /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 3, 14, 1.8 yat te viriṣṭaṃ sam u tat ta etaj jānītān naḥ saṃgamane pathīnām /
VaitS, 3, 14, 14.2  te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
VaitS, 3, 14, 17.1 yo agnāviti namaskṛtya tenaiva niṣkrāmanti //
VaitS, 4, 1, 3.1 vayam u tvām apūrvya yo na idam idaṃ pureti stotriyānurūpau //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 4, 2, 7.1 ya udṛcīti paridhānīyā /
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 4, 3, 14.1 tṛtīyasavane ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 4, 3, 27.1 tam indraṃ vājayāmasi mahāṁ indro ya ojaseti stotriyānurūpau /
VaitS, 5, 1, 5.1 ya ātmadā ity avadānānām //
VaitS, 5, 1, 14.3 yad agne yāni kāni cid ity ukhye samidha ādhīyamānāḥ //
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
VaitS, 5, 2, 9.1 ayam agniḥ satpatir yenā sahasram iti punaścitau //
VaitS, 5, 2, 10.1 mā no devā bhavāśarvau mṛḍatam yas te sarpa iti raudrān //
VaitS, 5, 2, 12.1 havanaprāsanād āgnīdhro āpo divyā iti citiṃ pariṣiñcati //
VaitS, 5, 2, 14.1 yo viśvacarṣaṇir ity aupavasathye ṣoḍaśagṛhītārdhasya /
VaitS, 5, 2, 22.1 ye bhakṣayanta etaṃ sadhasthā iti dve /
VaitS, 5, 2, 22.2 yenā sahasram iti vaiśvakarmaṇahomān //
VaitS, 5, 3, 6.1 rasaprāśanyā babhrava ity oṣadhībhiḥ surāṃ saṃdhīyamānām //
VaitS, 5, 3, 12.1 āśvinasyaike yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
VaitS, 5, 3, 13.1 punantu mā girāv aragarāṭeṣu yad giriṣv iti śatātṛṇṇām āsicyamānām //
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
VaitS, 5, 3, 22.1 yad devā iti māsarakumbhaṃ plāvyamānam //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 19.2 ya eka id vidayate ya indra somapātama ity ukthastotriyānurūpau //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 2, 10.1 vane na vā yo nyadhāyi cākan ity aṣṭarcaṃ ca //
VaitS, 6, 3, 12.1 sukīrtivṛṣākapī yo jāta eva prathamo manasvān iti sāmasūktam ahīnasūktam āvapate //
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 18.2 ya eka id vidayate ṣaḍ ukthastotriyānurūpau //
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
VaitS, 6, 3, 20.1 tṛtīye adhvaryavo 'ruṇam yo adribhit prathamajā ṛtāvā yātv indraḥ svapatir madāyeti //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
VaitS, 6, 4, 1.1 prādurbhūteṣu nakṣatreṣu niṣkramya japanti yuvaṃ tam indrāparvatā puroyodhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajrena taṃ tam iddhatam /
VaitS, 6, 4, 1.2 dūre cattāya chantsad gahanaṃ yad inakṣat /
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
VaitS, 7, 1, 29.3 arvāñcam añjim ā bhara yat strīṇāṃ jīvabhojanam iti //
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 7, 3, 4.1 yan na idaṃ pitṛbhir iti sarve //
VaitS, 7, 3, 6.1 pratipraśne yasyānakṣā duhitā jātvāsa kas tāṃ vidvāṁ abhi manyāte andhām /
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
VaitS, 8, 1, 12.1 rāji yo rājā carṣaṇīnām iti //
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
VaitS, 8, 2, 12.1 viśvajiti ya eka id vidayata iti //
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 11.1 caturtheṣu mahāṁ indro ya ojasā ya eka id vidayata iti //
VaitS, 8, 3, 11.1 caturtheṣu mahāṁ indro ya ojasā ya eka id vidayata iti //
VaitS, 8, 3, 18.1 abhiplavapañcāhasya ya eka id vidayata iti //
VaitS, 8, 3, 22.1 ṣaṣṭham ukthyaṃ cet ya eka id vidayate yat somam indra viṣṇavīti //
VaitS, 8, 4, 6.1 aṣṭame mahāṁ indro ya ojaseti //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
VaitS, 8, 5, 46.1 ya imau kalpāv adhīte ya u caivaṃ veda tena sarvaiḥ kratubhir iṣṭaṃ bhavati sarvāṃś ca kāmān āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 10.1 tasmin deśe ye dharmā ye cācārās te sarvatra pratyetavyāḥ //
VasDhS, 1, 10.1 tasmin deśe ye dharmā ye cācārās te sarvatra pratyetavyāḥ //
VasDhS, 1, 16.1 traividyavṛddhā yaṃ brūyur dharmaṃ dharmavido janāḥ /
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 1, 30.1 icchata udakapūrvaṃ yāṃ dadyāt sa brāhmaḥ //
VasDhS, 1, 34.1 yāṃ balena sahasā pramathya haranti sa kṣātraḥ //
VasDhS, 1, 37.1  patyuḥ krītā saty athānyaiś caratīti ha cāturmāsyeṣu //
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 5.3 atha yad avācīnaṃ nābhes tenehāsyaurasī prajā jāyate /
VasDhS, 2, 9.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 2, 10.1 ya ātṛṇatty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ samprayacchan /
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 2, 30.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
VasDhS, 2, 41.2 samarghaṃ dhānyam uddhṛtya mahārghaṃ yaḥ prayacchati /
VasDhS, 3, 2.2 yo 'nadhītya dvijo vedam anyatra kurute śramam /
VasDhS, 3, 6.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
VasDhS, 3, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
VasDhS, 3, 9.1 yasya caikagṛhe mūrkho dūre vāpi bahuśrutaḥ /
VasDhS, 3, 11.1 yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ /
VasDhS, 3, 11.1 yaś ca kāṣṭhamayo hastī yaś ca carmamayo mṛgaḥ /
VasDhS, 3, 11.2 yaś ca vipro 'nadhīyānas trayas te nāmadhārakāḥ //
VasDhS, 3, 12.1 vidvatbhojyāny avidvāṃso yeṣu rāṣṭreṣu bhuñjate /
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 3, 18.1 svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam /
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 3, 22.1 yas tv ekadeśaṃ sa upādhyāyaḥ //
VasDhS, 3, 23.1 yaś ca vedāṅgāni //
VasDhS, 3, 35.1 pradarād api gos tarpaṇasamarthāḥ syuḥ //
VasDhS, 3, 36.1 na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ //
VasDhS, 3, 41.1 dantavad dantasakteṣu yaccāntarmukhe bhaven nigirann eva tacchucir iti //
VasDhS, 3, 42.1 parān apy ācāmayataḥ pādau vipruṣo gatāḥ /
VasDhS, 3, 44.1 yad yan mīmāṃsyaṃ syād adbhiḥ saṃspṛśet //
VasDhS, 3, 44.1 yad yan mīmāṃsyaṃ syād adbhiḥ saṃspṛśet //
VasDhS, 3, 45.2 bālair anuparikrāntaṃ strībhir ācaritaṃ ca yat //
VasDhS, 3, 46.1 prasāritaṃ ca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca //
VasDhS, 3, 46.1 prasāritaṃ ca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca //
VasDhS, 3, 47.2 kṣitisthāś caiva āpo gavāṃ tṛptikarāś ca yāḥ /
VasDhS, 3, 47.2 kṣitisthāś caiva yā āpo gavāṃ tṛptikarāś ca yāḥ /
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
VasDhS, 4, 14.1 pitṝṇāṃ vā eṣā dig dakṣiṇā //
VasDhS, 4, 32.2 aśauce yas tu śūdrasya sūtake vāpi bhuktavān /
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
VasDhS, 5, 10.2 kulaṃ cāśrotriyam yeṣāṃ sarve te śūdradharmiṇa iti //
VasDhS, 6, 8.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
VasDhS, 6, 16.1 āharen mṛttikāṃ vipraḥ kūlāt sasikatā tu //
VasDhS, 6, 25.1 ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
VasDhS, 6, 26.2 pātrāṇām api tat pātraṃ śūdrānnaṃ yasya nodare //
VasDhS, 6, 29.1 śūdrānnena tu bhuktena maithunaṃ yo 'dhigacchati /
VasDhS, 6, 29.2 yasyānnaṃ tasya te putrā na ca svargāruho bhavet //
VasDhS, 6, 43.1 pāraṃparyagato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
VasDhS, 8, 6.2 sukṛtaṃ tasya yat kiṃcit sarvam ādāya gacchati //
VasDhS, 10, 2.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
VasDhS, 10, 3.1 abhayaṃ sarvabhūtebhyo 'dattvā yas tu nivartate /
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 11, 37.1 śrāddhaṃ dattvā bhuktvā ca maithunaṃ yo 'dhigacchati /
VasDhS, 11, 38.1 yas tato jāyate garbho dattvā bhuktvā ca paitṛkam /
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 12, 23.1 yas tu pāṇigṛhītāyā āsye kurvīta maithunam /
VasDhS, 12, 23.3  syād anityacāreṇa ratiḥ sādharmasaṃśritā //
VasDhS, 13, 16.2 phalāny apas tilān bhakṣān yaccānyacchrāddhikaṃ bhavet /
VasDhS, 13, 42.1 ye caiva pādagrāhyās teṣāṃ bhāryā guroś ca //
VasDhS, 13, 44.1 yo vidyād abhivaditum aham ayaṃ bho iti brūyāt //
VasDhS, 13, 45.1 yaś ca na vidyāt //
VasDhS, 13, 49.2 paribhāṣya parityājyāḥ patito yo 'nyathā tyajet //
VasDhS, 14, 6.1 upapater yaś copapatiṃ manyate //
VasDhS, 14, 7.1 yaś ca gṛhān dahet //
VasDhS, 14, 8.1 yaś ca vadhārhān nopahanyāt //
VasDhS, 14, 11.3 bhāryājitasya nāśnanti yasya copapatir gṛha iti //
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
VasDhS, 14, 18.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
VasDhS, 14, 22.1 yad vasanakeśakīṭopahataṃ ca //
VasDhS, 14, 24.3 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
VasDhS, 14, 30.1 hastadattās tu ye snehā lavaṇavyañjanāni ca /
VasDhS, 16, 9.1 prāptakāle tu tad yat //
VasDhS, 16, 31.2 pratibhāvyaṃ vṛthādānam ākṣikaṃ saurikaṃ ca yat /
VasDhS, 16, 33.2 andhaḥ śatrukule gacched yaḥ sākṣyam anṛtaṃ vadet //
VasDhS, 17, 17.3 asyāṃ yo jāyate putraḥ sa me putro bhaved iti //
VasDhS, 17, 19.1  kaumāraṃ bharttāram utsṛjyānyaiḥ saha caritvā tasyaiva kuṭumbam āśrayati sā punarbhūr bhavati //
VasDhS, 17, 20.1  ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 23.2 aprattā duhitā yasya putraṃ vindeta tulyataḥ /
VasDhS, 17, 27.1  garbhiṇī saṃskriyate sahoḍhaḥ putro bhavati //
VasDhS, 17, 29.1 yaṃ mātāpitarau dadyātām //
VasDhS, 17, 35.5 eṣa eva yaṃ kāmayet tasya putro 'stv iti /
VasDhS, 17, 37.1 yaṃ mātāpitṛbhyām apāstaṃ pratigṛhṇīyāt //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 41.1 yāś cānapatyās tāsām ā putralābhāt //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
VasDhS, 18, 7.2 channotpannāś ca ye kecit prātilomyaguṇāśritāḥ /
VasDhS, 18, 11.1 eke vā etacchmaśānaṃ ye śūdrāḥ //
VasDhS, 18, 13.2 śmaśānam etat pratyakṣaṃ ye śūdrāḥ pāpacāriṇaḥ /
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 18, 16.1 vraṇadvāre kṛmir yasya saṃbhaveta kadācana /
VasDhS, 18, 18.1 kṛṣṇavarṇā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
VasDhS, 21, 10.1 catasras tu parityājyāḥ śiṣyagā gurugā ca /
VasDhS, 21, 10.2 patighnī ca viśeṣeṇa juṅgitopagatā ca //
VasDhS, 21, 11.1  brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
VasDhS, 21, 28.1 yo 'gnīn apavidhyet kṛcchraṃ dvādaśarātraṃ caritvā punarādhānaṃ kārayet //
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
VasDhS, 23, 14.1 ya ātmatyāgy abhiśasto bhavati sapiṇḍānāṃ pretakarmachedaḥ //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
VasDhS, 23, 16.2 ya ātmatyāginaḥ kuryāt snehāt pretakriyāṃ dvijaḥ /
VasDhS, 23, 22.1 yaccānyan mahāpātakebhyaḥ sarvam etena pūyata iti //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 25, 7.2 gatiṃ gantuṃ dvijāḥ śaktā yogāt samprāpnuvanti yām //
VasDhS, 26, 1.1 prāṇāyāmān dhārayet trīn yo yathāvidhy atandritaḥ /
VasDhS, 26, 2.1 karmaṇā manasā vācā yad ahnā kṛtam ainasam /
VasDhS, 26, 3.1 karmaṇā manasā vācā yad rātryā kṛtam ainasam /
VasDhS, 26, 10.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
VasDhS, 26, 12.2 na parivasanti pāpāni ye ca snātāḥ śirovrataiḥ //
VasDhS, 27, 5.1 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ /
VasDhS, 27, 5.2 ṛcam ekāṃ ca yo 'dhīte tacca tāni ca tat samam //
VasDhS, 27, 19.1 yo vai stenaḥ surāpo vā bhrūṇahā gurutalpagaḥ /
VasDhS, 28, 10.2 yeṣāṃ japaiś ca homaiś ca pūyante nātra saṃśayaḥ //
VasDhS, 28, 16.2 tāsām anantaṃ phalam aśnuvīta yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt //
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
VasDhS, 28, 20.2 tilaiḥ pracchādya yo dadyāt tasya puṇyaphalaṃ śṛṇu //
VasDhS, 28, 22.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam iti //
VasDhS, 29, 16.2 yat kiṃcit kurute pāpaṃ puruṣo vṛttikarṣitaḥ /
VasDhS, 29, 20.2 yo 'nasūyur imaṃ vidvān ācāram anuvartate //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 10.1  dustyajā durmatibhir yā na jīryati jīryataḥ /
VasDhS, 30, 10.1 yā dustyajā durmatibhir na jīryati jīryataḥ /
VasDhS, 30, 10.2 yāsau prāṇāntiko vyādhis tāṃ tṛṣṇāṃ tyajataḥ sukham iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 8.1 dhūr asi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
VSM, 1, 8.1 dhūr asi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
VSM, 1, 13.5 daivyāya karmaṇe śundhadhvaṃ devayajyāyai yad vo 'śuddhāḥ parājaghnur idaṃ vas tacchundhāmi //
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 25.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.4 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk /
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 26.9 badhāna deva savitaḥ paramasyāṃ pṛthivyāṃ śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk //
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
VSM, 2, 15.2 agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi /
VSM, 2, 15.2 agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi /
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
VSM, 2, 17.1 yaṃ paridhiṃ paryadhatthā agne deva paṇibhir guhyamānaḥ /
VSM, 2, 21.1 vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavas tena mahyaṃ vedo bhūyāḥ /
VSM, 2, 22.2 sam indro viśvadevebhir aṅktāṃ divyaṃ nabho gacchatu yat svāhā //
VSM, 2, 24.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam //
VSM, 2, 25.1 divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.1 divi viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.2 antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.2 antarikṣe viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 25.3 pṛthivyāṃ viṣṇur vyakraṃsta jāgatena chandasā tato nirbhakto yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
VSM, 2, 28.2 idam ahaṃ ya evāsmi so 'smi //
VSM, 2, 30.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
VSM, 2, 30.2 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt //
VSM, 3, 15.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
VSM, 3, 17.4 agne yan me tanvā ūnaṃ tan me āpṛṇa //
VSM, 3, 28.2 kakṣīvantaṃ ya auśijaḥ //
VSM, 3, 29.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
VSM, 3, 29.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
VSM, 3, 29.2 sa naḥ siṣaktu yas turaḥ //
VSM, 3, 35.2 dhiyo yo naḥ pracodayat //
VSM, 3, 36.2 yena rakṣasi dāśuṣaḥ //
VSM, 3, 42.1 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
VSM, 3, 42.1 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
VSM, 3, 45.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
VSM, 3, 45.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
VSM, 3, 45.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
VSM, 3, 45.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
VSM, 3, 45.2 yad enaś cakṛmā vayam idaṃ tad avayajāmahe svāhā //
VSM, 3, 46.2 mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //
VSM, 3, 62.2 yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam //
VSM, 4, 4.4 tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam //
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 25.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ /
VSM, 4, 29.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
VSM, 4, 37.1  te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 5, 6.1 agne vratapās tve vratapā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 8.1  te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.3  te agne rajaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.5  te agne hariśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.7 yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.10 yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 9.13 yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe /
VSM, 5, 18.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
VSM, 5, 18.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
VSM, 5, 20.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
VSM, 5, 23.2 idam ahaṃ taṃ valagam utkirāmi yaṃ me niṣṭyo yam amātyo nicakhāna /
VSM, 5, 23.2 idam ahaṃ taṃ valagam utkirāmi yaṃ me niṣṭyo yam amātyo nicakhāna /
VSM, 5, 23.3 idam ahaṃ taṃ valagam utkirāmi yaṃ me samāno yam asamāno nicakhāna /
VSM, 5, 23.3 idam ahaṃ taṃ valagam utkirāmi yaṃ me samāno yam asamāno nicakhāna /
VSM, 5, 23.4 idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna /
VSM, 5, 23.4 idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna /
VSM, 5, 23.5 idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna /
VSM, 5, 23.5 idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna /
VSM, 5, 40.1 agne vratapās tve vratapā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 6, 3.1  te dhāmāny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 6, 15.6 yat te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu /
VSM, 6, 17.1 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
VSM, 6, 17.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam /
VSM, 6, 17.2 yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam /
VSM, 6, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
VSM, 6, 22.4 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
VSM, 6, 24.5 amūr upa sūrye yābhir vā sūryaḥ saha /
VSM, 6, 24.5 amūr yā upa sūrye yābhir vā sūryaḥ saha /
VSM, 6, 27.1 devīr āpo apāṃ napād yo va ūrmir viṣya indriyāvān madintamaḥ /
VSM, 6, 27.2 taṃ devebhyo devatrā datta śukrapebhyo yeṣāṃ bhāga stha svāhā //
VSM, 6, 29.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
VSM, 6, 29.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 6, 33.1 yat te soma divi jyotir yat pṛthivyāṃ yad urāv antarikṣe /
VSM, 7, 1.2 devo devebhyaḥ pavasva yeṣāṃ bhāgo 'si //
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 3.3 devāṃśo yasmai tveḍe tat satyam upariprutā bhaṅgena hato 'sau phaṭ /
VSM, 7, 7.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam /
VSM, 7, 11.1  vāṃ kaśā madhumatyaśvinā sūnṛtāvatī /
VSM, 7, 12.2 pratīcīnaṃ vṛjanaṃ dohase dhunim āśuṃ jayantam anu yāsu vardhase /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 17.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
VSM, 7, 17.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau /
VSM, 7, 19.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 7, 26.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā /
VSM, 7, 29.2 yasya te nāmāmanmahi yaṃ tvā somenātītṛpāma /
VSM, 7, 29.2 yasya te nāmāmanmahi yaṃ tvā somenātītṛpāma /
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
VSM, 7, 32.2 yeṣām indro yuvā sakhā /
VSM, 7, 40.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
VSM, 8, 4.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid varivovittarāsat /
VSM, 8, 5.2 śrad asmai naro vacase dadhātana yad āśīrdā dampatī vāmam aśnutaḥ /
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 8, 9.3 ahaṃ sūryam ubhayato dadarśāhaṃ devānāṃ paramaṃ guhā yat //
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 8, 13.6 yac cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam asi //
VSM, 8, 13.6 yac cāham eno vidvāṃś cakāra yac cāvidvāṃs tasya sarvasyainaso 'vayajanam asi //
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu mārṣṭu tanvo yad viliṣṭam //
VSM, 8, 15.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānāṃ svāhā //
VSM, 8, 16.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam //
VSM, 8, 18.1 sugā vo devāḥ sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇāḥ /
VSM, 8, 19.1 yāṃ āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
VSM, 8, 29.1 yasyai te yajñiyo garbho yasyai yonir hiraṇyayī /
VSM, 8, 29.1 yasyai te yajñiyo garbho yasyai yonir hiraṇyayī /
VSM, 8, 29.2 aṅgāny ahrutā yasya taṃ mātrā samajīgamaṃ svāhā //
VSM, 8, 31.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 8, 44.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ /
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 53.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VSM, 8, 53.2 dūre cattāya chantsad gahanaṃ yad inakṣat /
VSM, 8, 59.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā /
VSM, 8, 59.5  patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
VSM, 9, 3.2 apāṃ rasasya yo rasas taṃ vo gṛhṇāmy uttamam /
VSM, 9, 5.3 yasyām idaṃ viśvaṃ bhuvanam āviveśa tasyāṃ no devaḥ savitā dharma sāviṣat //
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 9.1 javo yas te vājin nihito guhā yaḥ śyene parītto acarac ca vāte /
VSM, 9, 9.1 javo yas te vājin nihito guhā yaḥ śyene parītto acarac ca vāte /
VSM, 9, 12.1 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvam /
VSM, 9, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvam //
VSM, 9, 17.2 sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
VSM, 9, 36.1 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā /
VSM, 9, 36.2 ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā /
VSM, 9, 36.3 ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 9, 36.5 ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāhā //
VSM, 10, 1.2 yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ //
VSM, 10, 1.2 yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ //
VSM, 10, 20.2 yatkāmās te juhumas tan no astu /
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 22.2 tiṣṭhā ratham adhi yaṃ vajrahastā raśmīn deva yuvase svaśvān //
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
VSM, 11, 5.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
VSM, 11, 6.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
VSM, 11, 6.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
VSM, 11, 39.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
VSM, 11, 39.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
VSM, 11, 51.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
VSM, 11, 52.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
VSM, 11, 74.1 yad atty upajihvikā yad vamro atisarpati /
VSM, 11, 74.1 yad atty upajihvikā yad vamro atisarpati /
VSM, 11, 77.1 yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta /
VSM, 11, 77.2 ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye //
VSM, 11, 77.2 ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye //
VSM, 11, 79.1 ye janeṣu malimlava stenāsas taskarā vane /
VSM, 11, 79.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
VSM, 11, 80.1 yo asmabhyam arātīyād yaś ca no dveṣate janaḥ /
VSM, 11, 80.1 yo asmabhyam arātīyād yaś ca no dveṣate janaḥ /
VSM, 11, 80.2 nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru //
VSM, 11, 81.2 saṃśitaṃ kṣatraṃ jiṣṇu yasyāham asmi purohitaḥ //
VSM, 12, 19.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
VSM, 12, 26.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
VSM, 12, 34.2 abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ //
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
VSM, 12, 45.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 48.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
VSM, 12, 49.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
VSM, 12, 49.2  rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
VSM, 12, 49.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
VSM, 12, 64.1 yasyās te ghora āsan juhomy eṣāṃ bandhānām avasarjanāya /
VSM, 12, 64.2 yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ //
VSM, 12, 65.1 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicṛtyam /
VSM, 12, 65.3 namo bhūtyai yedaṃ cakāra //
VSM, 12, 75.1  oṣadhīḥ pūrvā jātā devebhyas triyugaṃ purā /
VSM, 12, 83.2 sīrāḥ patatriṇī sthana yad āmayati niṣkṛtha //
VSM, 12, 84.2 oṣadhīḥ prācucyavur yat kiṃca tanvo rapaḥ //
VSM, 12, 86.1 yasyauṣadhīḥ prasarpathāṅgamaṅgaṃ paruṣparuḥ /
VSM, 12, 89.1 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ /
VSM, 12, 89.1 yāḥ phalinīr aphalā apuṣpā yāś ca puṣpiṇīḥ /
VSM, 12, 89.1 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ /
VSM, 12, 91.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
VSM, 12, 92.1  oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
VSM, 12, 93.1  oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
VSM, 12, 94.1 yāś cedam upaśṛṇvanti yāś ca dūraṃ parāgatāḥ /
VSM, 12, 94.1 yāś cedam upaśṛṇvanti yāś ca dūraṃ parāgatāḥ /
VSM, 12, 95.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
VSM, 12, 96.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
VSM, 12, 100.1 dīrghāyus ta oṣadhe khanitā yasmai ca tvā khanāmyaham /
VSM, 12, 101.2 upastir astu so 'smākaṃ yo asmāṁ abhidāsati //
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā vyānaṭ /
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 13, 5.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
VSM, 13, 6.1 namo 'stu sarpebhyo ye keca pṛthivīm anu /
VSM, 13, 6.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 6.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 7.1  iṣavo yātudhānānāṃ ye vā vanaspatīṃs tu /
VSM, 13, 7.1 yā iṣavo yātudhānānāṃ ye vā vanaspatīṃs tu /
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 8.1 ye vāmī rocane divo ye vā sūryasya raśmiṣu /
VSM, 13, 8.1 ye vāmī rocane divo ye vā sūryasya raśmiṣu /
VSM, 13, 8.2 yeṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 11.2 yo no dūre aghaśaṃso yo anty agne mākiṣṭe vyathir ādadharṣīt //
VSM, 13, 11.2 yo no dūre aghaśaṃso yo anty agne mākiṣṭe vyathir ādadharṣīt //
VSM, 13, 12.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
VSM, 13, 21.1  śatena pratanoṣi sahasreṇa virohasi /
VSM, 13, 22.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
VSM, 13, 23.1  vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
VSM, 13, 23.1 yā vo devāḥ sūrye ruco goṣv aśveṣu rucaḥ /
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 36.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
VSM, 13, 45.1 yo 'gnir agner adhyajāyata śokāt pṛthivyā uta vā divas pari /
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
VSM, 13, 47.3 mayuṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 48.3 gauraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 49.4 gavayaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 50.4 uṣṭraṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 13, 51.4 śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 15, 6.8 anuyā rātryā rātrīṃ jinva /
Vārāhagṛhyasūtra
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 4, 3.2  oṣadhaya ityanuvākena /
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
VārGS, 4, 12.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 4, 16.4 yena bhūyaś caratyayaṃ jyok ca paśyasi sūryam /
VārGS, 4, 20.2 yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam /
VārGS, 5, 9.1  akṛtan yā atanvan yā avāyan yā avāharan /
VārGS, 5, 9.1 yā akṛtan atanvan yā avāyan yā avāharan /
VārGS, 5, 9.1 yā akṛtan yā atanvan avāyan yā avāharan /
VārGS, 5, 9.1 yā akṛtan yā atanvan yā avāyan avāharan /
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 5, 15.1 prātarjitaṃ bhagamugraṃ huvema vayaṃ putram aditeryo vidhartā /
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
VārGS, 5, 20.2 agnau dhṛtamiva dīpyatāṃ hṛdayaṃ tava yan mayi /
VārGS, 5, 30.4  medhā apsaraḥsu gandharveṣu ca yanmanaḥ /
VārGS, 5, 30.4 yā medhā apsaraḥsu gandharveṣu ca yanmanaḥ /
VārGS, 5, 30.5  medhā daivī mānuṣī sā mām āviśatām iha /
VārGS, 5, 34.1 yadagne tapasā tapo brahmacaryam upemasi /
VārGS, 6, 4.1 yadenam upeyāt tad asmai dadyāt /
VārGS, 6, 4.2 bahūnāṃ yena saṃyuktaḥ //
VārGS, 6, 30.0 malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti //
VārGS, 9, 11.1 mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam /
VārGS, 10, 7.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yantu no vareyam /
VārGS, 11, 7.2 idam ahaṃ tam adharaṃ karomi yo mā kaścābhidāsati /
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau vāte yā bṛhatyuta /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte bṛhatyuta /
VārGS, 13, 3.2 paśūnāṃ yāṃ brāhmaṇe nyadadhuḥ śivā sā pravadatv iha /
VārGS, 13, 4.3 prajāpatiryo vasati prajāsu prajās tanvate sumanasyamānāḥ /
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair oṣadhayaḥ /
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
VārGS, 14, 13.7 yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo strīṇām uttamaṃ manaḥ /
VārGS, 14, 24.1 pra tvā muñcātu varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
VārGS, 15, 3.2 upa kṣatraṃ ca yad balam upa māmaitu yadbalam /
VārGS, 15, 3.2 upa kṣatraṃ ca yad balam upa māmaitu yadbalam /
VārGS, 15, 4.2 anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam /
VārGS, 15, 4.2 anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam /
VārGS, 15, 5.2 ye vṛkṣeṣu śaṣpiñjarā iti ca //
VārGS, 15, 6.2 ye pathāṃ pathirakṣaya iti ca //
VārGS, 15, 7.2 ye bhūtānām adhipataya iti ca //
VārGS, 15, 8.2 ye anneṣu vividhyantīti ca //
VārGS, 15, 9.0 ye tīrthānīti tīrthe //
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 10.3 dīrghāyur asyā yaḥ patir jīvātu śaradaḥ śatam /
VārGS, 17, 17.1 ye brāhmaṇāḥ prācyāṃ diśyarhantu /
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
VārGS, 17, 17.2 ye devā yāni bhūtāni prapadye tāni me svastyayanaṃ kurvantviti /
VārGS, 17, 17.7 ye brāhmaṇā iti sarvatrānuṣajet //
VārGS, 17, 19.0 baliharaṇasyānte yāmāśiṣam icchet tām āśāsīta //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 53.1 mukhenāsekaṃ haviṣo vyṛṣan yaṃ dviṣyāt tam āhutiṣu hūyamānāsu manasā dhyāyet //
VārŚS, 1, 1, 2, 3.1 agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti /
VārŚS, 1, 1, 2, 3.1 agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti /
VārŚS, 1, 1, 2, 3.3 imām ūrjaṃ pañcadaśīṃ yāḥ praviṣṭās tā devatāḥ parigṛhṇāmi sarvāḥ /
VārŚS, 1, 1, 2, 5.2 apāṃ payaso yat payas tena mām indra saṃsṛja /
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 1, 3, 8.1 agnir mā duriṣṭāt pātu savitāghaśaṃsād yo no anti śapati tam etena jeṣam iti prāśitram avadīyamānam //
VārŚS, 1, 1, 4, 10.1 iḍāsmaṃ anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
VārŚS, 1, 1, 4, 12.1  sarasvatī veśabhagīneti mukhaṃ vimṛṣṭe //
VārŚS, 1, 1, 4, 20.2 yad apsu te sarasvati goṣv aśveṣu yad vasu /
VārŚS, 1, 1, 4, 20.2 yad apsu te sarasvati goṣv aśveṣu yad vasu /
VārŚS, 1, 1, 4, 23.2 idam aham ābhyo digbhyo 'smād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.3 idam aham asmād antarikṣād asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 23.4 idam aham asyāḥ pṛthivyā asmād annādyād bhrātṛvyaṃ nirbhajāmi nirbhakto yaṃ dviṣmaḥ /
VārŚS, 1, 1, 4, 25.1 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran //
VārŚS, 1, 1, 4, 25.1 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran //
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 5, 6.1 darśapūrṇamāsayoḥ paristīrṇe vihāre tīrthena prapadya dakṣiṇata āhavanīyasya saṃstīrṇam abhimantrayate ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti //
VārŚS, 1, 2, 1, 32.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn /
VārŚS, 1, 2, 3, 1.2 apeto yantv asurāḥ pitṛrūpā ye rūpāṇi pratimucyācaranti /
VārŚS, 1, 2, 3, 1.3 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudātv asmāt /
VārŚS, 1, 2, 3, 2.1 uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 29.7 namo vaḥ pitaro yajjīvaṃ tasmai /
VārŚS, 1, 2, 3, 29.8 namo vaḥ pitaro yad ghoraṃ tasmai /
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 2, 4, 8.2 yad vo revatī revatyaṃ yad vo haviṣyā haviṣyam /
VārŚS, 1, 2, 4, 8.2 yad vo revatī revatyaṃ yad vo haviṣyā haviṣyam /
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 1, 2, 4, 8.3 yad va ojo yac ca nṛmṇaṃ taṃ va ūrmiṃ madhumantaṃ devayajyāyai juṣṭaṃ gṛhṇāmi /
VārŚS, 1, 2, 4, 39.1 pātrāṇi ca yad vo 'śuddha ālebha iti trir uttānāni paryāvartya //
VārŚS, 1, 3, 1, 37.1 idaṃ tasmai harmyaṃ karomi yo vo devāś carati brahmacaryam /
VārŚS, 1, 3, 1, 38.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran //
VārŚS, 1, 3, 1, 38.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhicaran //
VārŚS, 1, 3, 3, 29.2 yas ta ātmā paśuṣu praviṣṭo devānāṃ veṣṭām anu yo vicaṣṭe /
VārŚS, 1, 3, 3, 29.2 yas ta ātmā paśuṣu praviṣṭo devānāṃ veṣṭām anu yo vicaṣṭe /
VārŚS, 1, 3, 5, 17.2 yo bhūtānām adhipatī rudras tanticaro vṛṣā /
VārŚS, 1, 3, 6, 3.1 devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati //
VārŚS, 1, 3, 6, 3.1 devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati //
VārŚS, 1, 3, 6, 19.1 yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇaḥ /
VārŚS, 1, 3, 7, 7.3 yad vāṃ pariviṣṭaṃ yad agnau tasya kᄆptyai dampatī anusaṃrabhethāṃ svāhā /
VārŚS, 1, 3, 7, 7.3 yad vāṃ pariviṣṭaṃ yad agnau tasya kᄆptyai dampatī anusaṃrabhethāṃ svāhā /
VārŚS, 1, 3, 7, 14.1 ulūkhale musale yat kapāla upalāyāṃ dṛṣadi dhārayiṣyati /
VārŚS, 1, 3, 7, 15.1  sarasvatī veśayamanī /
VārŚS, 1, 3, 7, 15.2  sarasvatī veśabhagīnety ājyāhutī //
VārŚS, 1, 3, 7, 17.1 imaṃ viṣyāmi varuṇasya granthiṃ yaj jagrantha savitā satyadharmā /
VārŚS, 1, 3, 7, 20.25 atiriktaṃ karmaṇo yac ca hīnam agniṣ ṭāni prayujann etu kalpayan svāhā /
VārŚS, 1, 3, 7, 20.27 anājñātaṃ yad ājñātaṃ yajñasya kriyate mithu /
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 4, 1, 10.4 yas te adyeti rājanyasya /
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
VārŚS, 1, 4, 1, 18.2 jātavedo bhuvanasya reta iha siñca tapaso yaj janiṣyate /
VārŚS, 1, 4, 1, 18.3 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayanyo mayobhūḥ /
VārŚS, 1, 4, 2, 1.2 amī ca ye maghavāno vayaṃ ceṣam ūrjaṃ madhumat saṃbharema /
VārŚS, 1, 4, 2, 2.1 yat paryapaśyat salilasya madhya urvyā sthānaṃ jagataḥ pratiṣṭhām /
VārŚS, 1, 4, 2, 3.1 valmīkavapāṃ nyupyoṣān nivapsyan dhyāyati yad adaś candramasi kṛṣṇaṃ tad ihāstv iti //
VārŚS, 1, 4, 2, 4.1 yad ado divo yad idaṃ pṛthivyāḥ samānaṃ yonim abhisaṃbabhūvathuḥ /
VārŚS, 1, 4, 2, 4.1 yad ado divo yad idaṃ pṛthivyāḥ samānaṃ yonim abhisaṃbabhūvathuḥ /
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 2, 12.1 yo no agniḥ /
VārŚS, 1, 4, 3, 1.1 yat pṛthivyā anāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 3, 7.2 yad antarikṣasyānāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati vājinn agner iti //
VārŚS, 1, 4, 3, 18.1 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakreṇa vihāraṃ trir anuparivartayeyuḥ //
VārŚS, 1, 4, 3, 22.2 yad divo 'nāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 4, 3.1  te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2  te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3  te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 5.1 ye agnayaḥ samanasa ity audumbarīm anaktām //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 1, 4, 4, 9.1 ye agnayo diva iti dvitīyām //
VārŚS, 1, 4, 4, 17.1 tayā yad annaṃ jayet tad brāhmaṇebhyo dadyāt //
VārŚS, 1, 4, 4, 41.9  sarasvatī veśayamanī yā sarasvatī veśabhagīneti caturhotrā ca manasā //
VārŚS, 1, 4, 4, 41.9 yā sarasvatī veśayamanī sarasvatī veśabhagīneti caturhotrā ca manasā //
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2  te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3  te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
VārŚS, 1, 5, 2, 4.1 uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra /
VārŚS, 1, 5, 2, 4.1 uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra /
VārŚS, 1, 5, 2, 4.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt /
VārŚS, 1, 5, 2, 4.4 rātryā yad enaḥ kṛtam astīti prātaḥ //
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 1, 5, 2, 24.1 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 1, 5, 4, 19.1 apāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa iti prāgudañcam udakāñjalim utsicya pratiṣiktā arātaya iti triḥ pratyukṣati //
VārŚS, 1, 5, 4, 30.3 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
VārŚS, 1, 5, 4, 39.2  iṣṭā uṣaso yāśca yājyās tāḥ saṃdadhāmi manasā ghṛtena /
VārŚS, 1, 5, 4, 39.2 yā iṣṭā uṣaso yāśca yājyās tāḥ saṃdadhāmi manasā ghṛtena /
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 1, 5, 5, 7.3 śataṃ yo naḥ śarado 'nayad indro duritasya pāraṃ svāhā /
VārŚS, 1, 5, 5, 7.4 ye catvāraḥ pathayo devayānā antarā dyāvāpṛthivī viyanti /
VārŚS, 1, 6, 1, 12.0 yaṃ tvām ayaṃ svadhitir iti prāñcaṃ prahāpayati //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
VārŚS, 1, 6, 2, 5.1 yasmād adhi praṇayati tasmin gārhapatyakarmāṇi kurvītāgnihotraṃ ca juhuyād auttaravedike //
VārŚS, 1, 6, 3, 1.1 yat te śociḥ parāvadhīt takṣā hastena vāsyā /
VārŚS, 1, 6, 4, 1.1 prajāpater jāyamānāḥ prajā jātāś ca imāḥ /
VārŚS, 1, 6, 4, 26.1 ye badhyamānam iti paśupramocanīyā juhoti //
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
VārŚS, 1, 6, 5, 9.1 yo no dveṣṭy adharaḥ sa padyatām iti yady abhicaret //
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
VārŚS, 1, 6, 5, 16.2 yat te krūraṃ yad āsthitam iti pūrvaś cānuṣajet //
VārŚS, 1, 6, 7, 35.1 parogoṣṭhaṃ yad ārdram anudakam anauṣadhikaṃ ca tasmin śamitopavapati //
VārŚS, 1, 6, 7, 36.1 śug asi yaṃ dviṣmas tam abhiśocety upopyamānam anumantrayate //
VārŚS, 1, 7, 2, 29.0 yān nirdiśet tān varuṇo gṛhṇātv iti brūyāt //
VārŚS, 1, 7, 2, 32.0 yad grāma ity ubhau yājyāṃ nigadya juhutaḥ //
VārŚS, 1, 7, 4, 52.1 yad antarikṣam iti gārhapatyam //
VārŚS, 1, 7, 4, 79.2 yo 'syāḥ pṛthivyā adhi tvaci nivartayatyoṣadhīḥ /
VārŚS, 1, 7, 5, 4.3 yena tena prajāpataya ījānaḥ saṃnivartayan /
VārŚS, 2, 1, 1, 12.1 yaṃ dviṣyāt taṃ brūyād amum abhitiṣṭheti //
VārŚS, 2, 1, 1, 23.1 yaṃ kāmayeta ṛdhnuyād iti tasya gāyatrībhiś ca triṣṭubbhiś cāṣṭabhiś ca saṃbharet //
VārŚS, 2, 1, 1, 50.2 yo 'sya kauṣṭhya jagataḥ pārthivasyaika idvaśī /
VārŚS, 2, 1, 1, 50.3 yamaṃ bhaṅgaśravo gāya yo rājānaparodhyaḥ /
VārŚS, 2, 1, 1, 50.4 yamaṃ gāya bhaṅgaśravo yo rājānaparodhyaḥ /
VārŚS, 2, 1, 1, 50.7 yenāpo nadyo dhanvāni yena dyaur ugrā pṛthivī ca dṛḍhā /
VārŚS, 2, 1, 1, 50.7 yenāpo nadyo dhanvāni yena dyaur ugrā pṛthivī ca dṛḍhā /
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 1, 52.1 ayaṃ yo 'si yasya ta idaṃ śira etena tvaṃ śīrṣaṇvānedhi /
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
VārŚS, 2, 1, 2, 26.1 ye janeṣu malimlava iti vaikaṅkatīm //
VārŚS, 2, 1, 2, 28.1 yo asmabhyam arātīyād iti tailvakīṃ yady abhicarati //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 4, 7.1 maṇḍalaṃ caturaśraṃ vā vyāyāmamātraṃ vimāyoddhatyādbhir avokṣya yo no agniḥ /
VārŚS, 2, 1, 4, 22.1 yad asya pāra iti śikyam ādatte //
VārŚS, 2, 1, 4, 25.1 yaṃ te devīti śikyam adhivapati //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 2, 1, 4, 30.1 yena devā jyotiṣety āhavanīyaṃ yajamānaḥ saminddhe //
VārŚS, 2, 1, 5, 8.1 kṛṣṭe sarvānnāni yavāṃś ca madhūdyutān vapati oṣadhaya iti caturdaśabhiḥ //
VārŚS, 2, 1, 5, 9.1 yasya na vapet tan manasā dhyāyet //
VārŚS, 2, 1, 5, 11.1 ye vanaspatīnām āptaphalās teṣām agnīṣomīyāyedhme saṃnahyet //
VārŚS, 2, 1, 5, 14.1 yāṃ janatāṃ kṣudhyantīm icchet tāṃ pratīṣam ūrjam ity uktvādadīta //
VārŚS, 2, 1, 6, 23.0 yās te agna ārdrā yonaya iti kulāyinīm //
VārŚS, 2, 1, 6, 25.0 yās te agne sūrye ruca iti vāmabhṛtaṃ hiraṇyaśakalāv adhyūhya //
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena vā agne yukṣvā hi ye tava /
VārŚS, 2, 1, 8, 1.1 saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.1 saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.4 yantrī ca yamanī ca mitrāvaruṇayor mitrasya dhātus te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.4 yantrī ca yamanī ca mitrāvaruṇayor mitrasya dhātus te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.6 urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 1.6 urvī cādhipatnī ca bṛhaspater viśveṣāṃ devānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 13.1  te iṣur iti sarvatrānuṣajet //
VārŚS, 2, 1, 8, 15.1 yo apsv antar agnir iti pañca citihomāḥ //
VārŚS, 2, 1, 8, 16.3 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
VārŚS, 2, 2, 1, 26.1 yenā ṛṣaya iti tribhir anuvākair ekatriṃśatam amṛtam //
VārŚS, 2, 2, 2, 1.4 yenā samatsu sāsahi /
VārŚS, 2, 2, 2, 1.5 yenā samatsu sāsahy ava sthirā tanuhi bhūri śardhatām /
VārŚS, 2, 2, 2, 10.1  devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
VārŚS, 2, 2, 3, 6.1 namo astu rudrebhyo ye divīti trīn pratyavarohān //
VārŚS, 2, 2, 3, 8.2 yaṃ dviṣyāt tasya paśūnāṃ saṃcare nyasyed iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 3, 9.2 yo rudro 'psu yo 'gnau ya oṣadhīṣu /
VārŚS, 2, 2, 3, 9.2 yo rudro 'psu yo 'gnau ya oṣadhīṣu /
VārŚS, 2, 2, 3, 9.2 yo rudro 'psu yo 'gnau ya oṣadhīṣu /
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 2, 2, 4, 7.1 yad ājyam ucchiṣyate tasmiṃś catuḥśarāvam odanaṃ paktvā madhyataḥkāribhyo dadāti catasraś ca dhenūḥ //
VārŚS, 2, 2, 5, 7.1 samāropayan yās te agne /
VārŚS, 2, 2, 5, 7.2  vo devāḥ /
VārŚS, 2, 2, 5, 14.1 ye 'gnayaḥ purīṣiṇa āviṣṭāḥ pṛthivīm anu /
VārŚS, 2, 2, 5, 15.1 yadi citvā prayāyād yam anantaraṃ somam āharet tasmin punaś citim upadadhāti //
VārŚS, 2, 2, 5, 17.1 saṃsthitayoḥ pūrvāhṇikyoḥ pravargyopasador yenā ṛṣaya ity aṣṭāv upadadhāty aṣṭau ca lokaṃpṛṇāḥ //
VārŚS, 3, 1, 2, 1.1 aṅkau nyaṅkāvabhito rathaṃ ye dhvāntā vātā agramabhi ye saṃpatanti /
VārŚS, 3, 1, 2, 1.1 aṅkau nyaṅkāvabhito rathaṃ ye dhvāntā vātā agramabhi ye saṃpatanti /
VārŚS, 3, 1, 2, 18.0 yo yaḥ paryeti taṃ tam abhiparyāvarteta //
VārŚS, 3, 1, 2, 18.0 yo yaḥ paryeti taṃ tam abhiparyāvarteta //
VārŚS, 3, 1, 2, 44.0 upahṛtāyām iḍāyāṃ vaśāyā yāny avadānīyāny aṅgāni tāny ṛtvigbhyo haranti somagrahāṃś ca yāny anavadānīyāni tāny ājisṛgbhyaḥ suropayāmāṃśca paryāktājanīnāṃ pratihitaḥ prastanti //
VārŚS, 3, 1, 2, 44.0 upahṛtāyām iḍāyāṃ vaśāyā yāny avadānīyāny aṅgāni tāny ṛtvigbhyo haranti somagrahāṃś ca yāny anavadānīyāni tāny ājisṛgbhyaḥ suropayāmāṃśca paryāktājanīnāṃ pratihitaḥ prastanti //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 2, 1.1 ye yajāmahe /
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
VārŚS, 3, 2, 2, 23.4 ye yajāmaha iti pañcākṣaram /
VārŚS, 3, 2, 2, 24.1 upayathā hotā yeṣāṃ vai hotaḥ prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
VārŚS, 3, 2, 2, 28.4 ye yajāmahe /
VārŚS, 3, 2, 2, 36.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
VārŚS, 3, 2, 4, 2.0 api vā yad ahaḥ pūrṇamāsyam āmāvāsyaṃ vā tad ahar utsṛjeran //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 2, 5, 20.8 sadyo jajñāno niriṇāti śatrūn anu yaṃ viśve madanty ūmāḥ /
VārŚS, 3, 2, 6, 21.0 yaṃ kāmayeta pitṛloka ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 3, 2, 6, 29.0 yau tābhyām anantarau tāv agniṣṭhasya samau //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 6, 38.0 yaṃ dviṣyāt taṃ brūyād asau te paśur iti //
VārŚS, 3, 2, 6, 41.0 ye paśvabhidhāyinaḥ śabdāḥ paśvaṅgānyubhipatā pitā mātā bhrātā sakheti vyūhati //
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 41.2 yad grāma iti mārjayate //
VārŚS, 3, 2, 7, 46.1 yas te rasa iti dakṣiṇasmin surāgrahān //
VārŚS, 3, 2, 7, 48.1 yam aśvinā namucer iti payograhān bhakṣayanti //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 2, 7, 75.1 samavanīya hotādhvaryuḥ parikrītau yad atra śiṣṭam iti bhakṣayataḥ //
VārŚS, 3, 2, 7, 77.1 ye bhakṣayanta iti tisṛbhis tisra āhutīr juhoti //
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
VārŚS, 3, 2, 8, 1.1 kaukilyāṃ te kāmā ye pūrvasyām anye ca tejaskāmasya vīryakāmasya balakāmasya naryāṇi trīṇi //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 4.0 ye pratyañcaḥ śamyām atiśīyante tan nairṛtam ekakapālam //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 1, 22.0 ye devāḥ puraḥsada iti paryāyair juhoti madhye pañcamena //
VārŚS, 3, 3, 1, 33.0 yo jyogāmayāvī vadhyeta //
VārŚS, 3, 3, 1, 51.0 ye kṣodiṣṭhās taṇḍulās taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti //
VārŚS, 3, 3, 1, 52.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
VārŚS, 3, 3, 1, 57.0 yasya rāṣṭraṃ śithiram iva syāt tam etena yājayen maitrābārhaspatyena //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 2, 18.0 sūryavarcasaḥ stheti ātapati varṣati //
VārŚS, 3, 3, 2, 19.0 sūryatvacasaḥ stheti yāsu paridṛśyate //
VārŚS, 3, 3, 2, 29.0 rudra yat ta iti śeṣam āgnīdhrīye hutvā somā indra iti yajamānam āmantrayate //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
VārŚS, 3, 3, 4, 30.1 sā prathamā daśāhāni yasyopasadaḥ //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 3, 4, 47.1 paśubandhena yo yajate yo 'sya sadyantajātīyo rājā tasmai prahiṇoti /
VārŚS, 3, 3, 4, 47.1 paśubandhena yo yajate yo 'sya sadyantajātīyo rājā tasmai prahiṇoti /
VārŚS, 3, 4, 1, 20.1 yaḥ pitur anujāyāḥ putraḥ purastād aśvaṃ tīrthāya nayati yo mātur anujāyāḥ putraḥ sa paścād anveti //
VārŚS, 3, 4, 1, 20.1 yaḥ pitur anujāyāḥ putraḥ purastād aśvaṃ tīrthāya nayati yo mātur anujāyāḥ putraḥ sa paścād anveti //
VārŚS, 3, 4, 1, 24.1 yo arvantaṃ jighāṃsatīti pauṃścaleyo musalena śvānaṃ hanti //
VārŚS, 3, 4, 1, 43.1 tamāsamāpyati jyotsnasya yad rātraṃ tribhiḥ sāvitram iti juhoti //
VārŚS, 3, 4, 4, 5.5 sa imaṃ lokam ajayad yasminn agniḥ /
VārŚS, 3, 4, 4, 5.10 so 'ntarikṣaṃ lokam ajayad yasmin vāyuḥ /
VārŚS, 3, 4, 4, 5.16 so 'muṃ lokam ajayad yasminn ādityaḥ /
VārŚS, 3, 4, 5, 21.1 yas tṛtīyas tam ūrja uttarārdhe //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 14.0 yasmāddharmān ācinoti sa ācāryaḥ //
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 2, 9.0 tato yo nirvartate tasya saṃskāro yathā prathame 'tikrame //
ĀpDhS, 1, 4, 28.0 atha yaḥ pūrvotthāyī jaghanyasaṃveśī tam āhur na svapitīti //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 4, 29.0 sa ya evaṃ praṇihitātmā brahmacāry atraivāsya sarvāṇi karmāṇi phalavanty avāptāni bhavanti yāny api gṛhamedhe //
ĀpDhS, 1, 5, 7.0 yat kiṃca samāhito brahmāpy ācāryād upayuṅkte brahmavad eva tasmin phalaṃ bhavati //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 13.0 yān anyān paśyato 'syopasaṃgṛhṇīyāt tadā tv eta upasaṃgrāhyāḥ //
ĀpDhS, 1, 7, 14.0 gurusamavāye bhikṣāyām utpannāyāṃ yam anubaddhas tadadhīnā bhikṣā //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 11, 6.0 yat kāṇḍam upākurvīta yasya cānuvākyaṃ kurvīta na tat tad ahar adhīyīta //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 14, 2.0 yac cānyad evaṃ yuktam //
ĀpDhS, 1, 14, 3.0 adhyayanārthena yaṃ codayen na cainaṃ pratyācakṣīta //
ĀpDhS, 1, 15, 3.0 yaṃ vā prayata ācāmayet //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 16, 12.0 ya āsyād bindavaḥ patanta upalabhyante teṣv ācamanaṃ vihitam //
ĀpDhS, 1, 16, 13.0 ye bhūmau na teṣv ācāmed ity eke //
ĀpDhS, 1, 16, 18.0 yasya kule mriyeta na tatrānirdaśe bhoktavyam //
ĀpDhS, 1, 16, 23.0 yasmiṃś cānne keśaḥ syāt //
ĀpDhS, 1, 17, 27.0 yac cānyat paricakṣate //
ĀpDhS, 1, 17, 39.0 sarpaśīrṣī mṛduraḥ kravyādo ye cānye vikṛtā yathā manuṣyaśirasaḥ //
ĀpDhS, 1, 18, 19.0 ye ca śastram ājīvanti //
ĀpDhS, 1, 18, 20.0 ye cādhim //
ĀpDhS, 1, 18, 32.0 yaś cāgnīn apāsyati //
ĀpDhS, 1, 18, 33.0 yaś ca sarvān varjayate sarvānnī ca śrotriyo nirākṛtir vṛṣalīpatiḥ //
ĀpDhS, 1, 19, 1.0 matta unmatto baddho 'ṇikaḥ pratyupaviṣṭo yaś ca pratyupaveśayate tāvantaṃ kālam //
ĀpDhS, 1, 19, 3.0 ya īpsed iti kaṇvaḥ //
ĀpDhS, 1, 19, 5.0 yaḥ kaś cid dadyād iti vārṣyāyaṇiḥ //
ĀpDhS, 1, 19, 13.5 na ca havyaṃ vahaty agnir yas tām abhy adhimanyata iti //
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
ĀpDhS, 1, 22, 4.3 acalaṃ calaniketaṃ ye 'nutiṣṭhanti te 'mṛtāḥ //
ĀpDhS, 1, 22, 5.1 yad idam id ihed iha loke viṣayam ucyate /
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
ĀpDhS, 1, 22, 8.1 taṃ yo 'nutiṣṭhet sarvatra prādhvaṃ cāsya sadācaret /
ĀpDhS, 1, 22, 8.2 durdarśaṃ nipuṇaṃ yukto yaḥ paśyet sa modeta viṣṭape //
ĀpDhS, 1, 23, 1.2 ātmānaṃ caiva sarvatra yaḥ paśyet sa vai brahmā nākapṛṣṭhe virājati //
ĀpDhS, 1, 23, 2.1 nipuṇo 'ṇīyān bisorṇāyā yaḥ sarvam āvṛtya tiṣṭhati /
ĀpDhS, 1, 26, 6.0 yeṣv ābhiśastyaṃ teṣām ekāṅgaṃ chittvāprāṇahiṃsāyām //
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 1, 27, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
ĀpDhS, 1, 28, 17.0 yo hy ātmānaṃ paraṃ vābhimanyate 'bhiśasta eva sa bhavati //
ĀpDhS, 1, 29, 2.0 yaḥ pramatto hanti prāptam doṣaphalam //
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
ĀpDhS, 1, 32, 4.0 na ca tasyāṃ śayyāyām adhyāpayed yasyāṃ śayīta //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 3, 12.0 gṛhamedhinor yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktāḥ //
ĀpDhS, 2, 4, 9.0 ya etān avyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiś ca //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 7, 2.0 yo 'tithīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin pacyate so 'nvāhāryapacanaḥ //
ĀpDhS, 2, 7, 2.0 yo 'tithīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin pacyate so 'nvāhāryapacanaḥ //
ĀpDhS, 2, 7, 2.0 yo 'tithīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin pacyate so 'nvāhāryapacanaḥ //
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
ĀpDhS, 2, 9, 10.0 ye nityā bhāktikās teṣām anuparodhena saṃvibhāgo vihitaḥ //
ĀpDhS, 2, 11, 14.0 ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam //
ĀpDhS, 2, 14, 2.0 putrābhāve yaḥ pratyāsannaḥ sapiṇḍaḥ //
ĀpDhS, 2, 14, 15.0 yas tv adharmeṇa dravyāṇi pratipādayati jyeṣṭho 'pi tam abhāgaṃ kurvīta //
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 20.0 yāvatā diśo na prajānīyuḥ //
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
ĀpDhS, 2, 18, 2.0 kṛṣṇadhānyaṃ śūdrānnaṃ ye cānye 'nāśyasaṃmatāḥ //
ĀpDhS, 2, 18, 3.1 ahaviṣyam anṛtaṃ krodhaṃ yena ca krodhayet /
ĀpDhS, 2, 18, 8.0 yair annaṃ saṃskriyate yeṣu ca bhujyate //
ĀpDhS, 2, 18, 8.0 yair annaṃ saṃskriyate yeṣu ca bhujyate //
ĀpDhS, 2, 20, 1.0 māsiśrāddhe tilānāṃ droṇaṃ droṇaṃ yenopāyena śaknuyāt tenopayojayet //
ĀpDhS, 2, 20, 17.0 yac cānyat paricakṣate //
ĀpDhS, 2, 21, 5.0 buddhvā karmāṇi yat kāmayeta tad ārabheta //
ĀpDhS, 2, 22, 7.0 vidyāṃ samāpya dāraṃ kṛtvāgnīn ādhāya karmāṇy ārabhate somāvarārdhyāni yāni śrūyante //
ĀpDhS, 2, 22, 18.0 yeṣu karmasu puroḍāśāś caravas teṣu kāryāḥ //
ĀpDhS, 2, 23, 4.1 aṣṭāśītisahasrāṇi ye prajām īṣirarṣayaḥ /
ĀpDhS, 2, 23, 5.1 aṣṭāśītisahasrāṇi ye prajāṃ neṣirarṣayaḥ /
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
ĀpDhS, 2, 24, 8.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti //
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
ĀpDhS, 2, 24, 13.0 tatra ye puṇyakṛtas teṣāṃ prakṛtayaḥ parā jvalantya upalabhyante //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
ĀpDhS, 2, 26, 8.0 tatra yanmuṣyate tais tat pratidāpyam //
ĀpDhS, 2, 26, 13.0 ye ca vidyārthā vasanti //
ĀpDhS, 2, 26, 14.0 tapasvinaś ca ye dharmaparāḥ //
ĀpDhS, 2, 26, 17.0 ye vyarthā dravyaparigrahaiḥ //
ĀpDhS, 2, 28, 1.0 kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ //
ĀpDhS, 2, 29, 2.0 yo bhūya ārabhate tasmin phalaviśeṣaḥ //
ĀpDhS, 2, 29, 11.0 sā niṣṭhā vidyā strīṣu śūdreṣu ca //
Āpastambagṛhyasūtra
ĀpGS, 1, 1.1 atha karmāṇy ācārād yāni gṛhyante //
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 9.1 yo 'syāpacitaḥ tam itarayā //
ĀpGS, 3, 21.1 yasyāṃ manaścakṣuṣor nibandhas tasyām ṛddhir netarad ādriyetety eke //
ĀpGS, 5, 5.1 juhoti yaṃ nārīti //
ĀpGS, 7, 16.1 yo 'syāpacitas tasmā ṛṣabhaṃ dadāti //
ĀpGS, 7, 23.1 pārvaṇenāto 'nyāni karmāṇi vyākhyātāny ācārād yāni gṛhyante //
ĀpGS, 7, 28.1 paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate //
ĀpGS, 8, 1.1 upākaraṇe samāpane ca ṛṣir yaḥ prajñāyate //
ĀpGS, 8, 7.1 etad ahar vijānīyād yad ahar bhāryām āvahate //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
ĀpGS, 11, 18.1 yaṃ kāmayeta nāyam āchidyeteti tam uttarayā dakṣiṇe haste gṛhṇīyāt //
ĀpGS, 14, 6.0 nadīnirdeśaśca yasyāṃ vasanti //
ĀpGS, 14, 10.0 nyagrodhasya prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 15, 10.0 api vā yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
ĀpGS, 20, 17.1 kṣaitrapatyaṃ prāśnanti ye sanābhayo bhavanti //
ĀpGS, 21, 10.1  māghyāḥ paurṇamāsyā upariṣṭād vyaṣṭakā tasyām aṣṭamī jyeṣṭhayā sampadyate tām ekāṣṭakety ācakṣate //
ĀpGS, 22, 10.1 athaitad aparaṃ dadhna evāñjalinā juhoti yayāpūpam //
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
ĀpGS, 23, 6.1 yaṃ kāmayeta nāyaṃ mac chidyeteti jīvaviṣāṇe svaṃ mūtram ānīya suptam uttarābhyāṃ triḥ prasavyaṃ pariṣiñcet //
ĀpGS, 23, 7.0 yena pathā dāsakarmakarāḥ palāyeran tasminn iṇḍvāny upasamādhāyottarā āhutīr juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 1, 10.1 sā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 2, 11.1 yo vā adhvaryor gṛhān veda gṛhavān bhavati /
ĀpŚS, 1, 2, 11.3 ya evaṃ veda gṛhavān bhavatīti vijñāyate //
ĀpŚS, 1, 4, 6.1 yad anyat pariṣavaṇād utsarjanāc ca tat sarvatrāvartate //
ĀpŚS, 6, 1, 7.1 bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra /
ĀpŚS, 6, 1, 7.1 bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra /
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 3, 12.1 asato vā eṣa sambhūto yacchūdraḥ //
ĀpŚS, 6, 3, 14.1 yad eva gārhapatye 'dhiśrayati pavayaty evainat //
ĀpŚS, 6, 4, 1.1 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya yo vā gataśrīḥ syāt /
ĀpŚS, 6, 4, 1.2 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo vā bubhūṣet //
ĀpŚS, 6, 4, 1.2 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo vā bubhūṣet //
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 4, 7.1 samudro vā eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 4, 12.1 yo homakālaḥ so 'ṅgānām //
ĀpŚS, 6, 5, 7.2 ye grāmyāḥ paśavo viśvarūpā virūpās teṣāṃ saptānām iha rantir astu /
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 7, 7.1 yaṃ kāmayeta putrāṇām ayam ṛdhnuyād iti taṃ prati pūrṇam unnayet //
ĀpŚS, 6, 9, 1.1 yasyāgnāv uddhriyamāṇe hūyate vasuṣu hutaṃ bhavati /
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 14, 4.2 asaṃsthito vā eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 15, 13.1 yo vā somayājī satyavādī tasya juhuyāt //
ĀpŚS, 6, 17, 11.1 yaṃ kāmayeta svasti punar āgacched iti tam etābhir anvīkṣeta /
ĀpŚS, 6, 17, 12.3 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ĀpŚS, 6, 17, 12.3 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ĀpŚS, 6, 17, 12.4 sa naḥ siṣaktu yas turaḥ /
ĀpŚS, 6, 17, 12.6 yena rakṣasi dāśuṣaḥ //
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 6, 18, 2.2 prabhūr asi prāhaṃ tam abhibhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado nigṛhṇīyād yadi sadṛśena /
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 18, 2.3 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadena yadi śreyasā //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.2 dakṣiṇā dig indro devatendraṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.3 pratīcī dik somo devatā somaṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.4 udīcī diṅ mitrāvaruṇau devatā mitrāvaruṇau sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.5 ūrdhvā dig bṛhaspatir devatā bṛhaspatiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.6 iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya //
ĀpŚS, 6, 19, 3.1 yat kiṃcāgnihotrī kāmayeta tad agnīn yāceta /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.4 yamāṅgirasā yaśasvinaṃ mām adyāsmiñ jane kurutaṃ yaśasvy aham adyāsmiñ jane bhūyāsam ayaśāḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.5 agne yo no anti śapati yaś ca dūre samāno agne araṇo durasyuḥ /
ĀpŚS, 6, 21, 1.5 agne yo no anti śapati yaś ca dūre samāno agne araṇo durasyuḥ /
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 22, 1.4 svasti vo 'stu ye mām anustha ṣaṇ morvīr aṃhasas pāntu dyauś ca pṛthivī cāpaś cauṣadhayaś cork ca sūnṛtā ca /
ĀpŚS, 6, 23, 1.4 yad bhadraṃ tan ma ā suva /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 27, 3.3 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
ĀpŚS, 6, 27, 3.3 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 6, 28, 11.1  te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 6, 30, 7.1 ye prācīnam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 6, 30, 20.1 ya ūrdhvam ekāṣṭakāyā vatsā jāyante teṣāṃ prathamajaṃ dadāti /
ĀpŚS, 6, 31, 4.3 soma yās te mayobhuva iti sadvantau /
ĀpŚS, 7, 1, 18.0 yaṃ kāmayetāpratiṣṭhitaḥ syād ity uktam //
ĀpŚS, 7, 1, 19.0 atikramya yūpyān yaṃ joṣayate tam abhimantrayate //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 7, 10, 10.0 yaṃ kāmayeta tejasainam ity uktam //
ĀpŚS, 7, 11, 6.0 yaṃ kāmayetorjainam ity uktam //
ĀpŚS, 7, 11, 8.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajya na praveṣṭayet //
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
ĀpŚS, 7, 12, 4.0 yo 'pannadan malaṃ tat paśūnām iti vijñāyate //
ĀpŚS, 7, 12, 6.0 yaṃ kāmayetāpaśuḥ syād ity aparṇayā tasya śuṣkāgrayopākuryāt //
ĀpŚS, 7, 15, 5.2 teṣāṃ yaṃ vavrire devās taṃ svarāḍ anumanyatām iti dvitīyām //
ĀpŚS, 7, 15, 6.1 ye badhyamānam iti pramucyamāne /
ĀpŚS, 7, 17, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 7, 18, 8.1  te prāṇāñchug jagāmeti hṛdayadeśam //
ĀpŚS, 7, 21, 6.3 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
ĀpŚS, 7, 21, 6.4 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
ĀpŚS, 7, 21, 6.4 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
ĀpŚS, 7, 22, 4.0 yaddevataḥ paśus taddevato bhavati //
ĀpŚS, 7, 23, 8.0 ājyena paśuṃ yas ta ātmā paśuṣu praviṣṭa iti //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 7, 26, 4.0 yaṃ kāmayetāpaśuḥ syād ity amedaskaṃ tasmā ity uktam //
ĀpŚS, 7, 28, 8.6 yasyo caite bhavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt /
ĀpŚS, 13, 23, 5.0 yāḥ prāyaṇīyasya yājyā ity uktam //
ĀpŚS, 13, 23, 15.0 yaḥ kāmayeta sarvo me yajñaḥ syāt sarasa iti sa etās tisro 'nūbandhyā ālabheta //
ĀpŚS, 16, 1, 3.0 bṛhaspatipurohitā devā devānāṃ devā devāḥ prathamajā devā deveṣu parākramadhvaṃ prathamā dvitīyeṣu dvitīyās tṛtīyeṣu trir ekādaśās tris trayastriṃśā anu va ārabha idaṃ śakeyaṃ yad idaṃ karomi te māvata te mā jinvatāsmin brahmann asmin kṣatre 'syām āśiṣy asyāṃ purodhāyām asmin karmann asyāṃ devahūtyām iti caturgṛhītaṃ juhoti //
ĀpŚS, 16, 1, 5.0 yaṃ kāmayeta pāpīyān syād ity ekaikaṃ tasya juhuyāj jihmas tiṣṭhan //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 16, 3, 5.0 yaṃ kāmayeta vasīyān syād ity ubhayībhis tasya saṃbharet //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 4, 2.0 yac cānyad dṛḍhārtha upārdhaṃ manyate //
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 3.0 māṣān upanyupyāyaṃ yo 'si yasya ta idaṃ śira iti puruṣaśiraḥ pracchidyaitena tvam atra śīrṣaṇvān edhīti saptadhā vitṛṇṇāṃ valmīkavapāṃ śirasaḥ sthāne pratinidadhāti //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 11.1 yat prāg dīkṣaṇīyāyās tat kṛtvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 14.1 yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt /
ĀpŚS, 16, 9, 2.1 yo 'rvāk saṃvatsarād aruścid eva sa ity eke //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 16, 9, 8.1 pradāvyād āhared yaṃ kāmayeta prasyandinyām asya rāṣṭraṃ jāyukaṃ syād iti /
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 10, 4.1 ye janeṣu malimlava iti vaikaṅkatīm //
ĀpŚS, 16, 10, 5.1 yo asmabhyam arātīyād iti śamīmayīm //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 10, 15.1 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 16, 11, 9.1 yad ahaḥ somaṃ krīṇīyāt tad ahar ubhayaṃ samasyet /
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 12.4 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 14, 3.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 16, 14, 4.1 saṃ vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 16, 15, 6.1 vijñāyate ca vi vā etau dviṣāte yaś cokhāyāṃ yaś ca cīyate /
ĀpŚS, 16, 15, 6.1 vijñāyate ca vi vā etau dviṣāte yaś cokhāyāṃ yaś ca cīyate /
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 16, 1.4 apāsya ye sināḥ pāśā mṛtyūn ekaśataṃ suve /
ĀpŚS, 16, 16, 1.5 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
ĀpŚS, 16, 16, 1.8 viśvasya jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 18, 8.1 anāptā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate /
ĀpŚS, 16, 18, 8.1 anāptā yā vaḥ prathamā yasyāṃ karmāṇi kṛṇvate /
ĀpŚS, 16, 19, 1.6 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sūrāḥ /
ĀpŚS, 16, 19, 11.1  jātā oṣadhaya iti caturdaśabhir oṣadhīr vapati //
ĀpŚS, 16, 20, 1.1 yām oṣadhīnāṃ nādhigacchet tasyāḥ sthāne sthāne yavān madhumiśrān vapet //
ĀpŚS, 16, 20, 3.1 adhigatāyāṃ yaḥ prathama idhma āgacchet tasminn enām upasaṃnahyet //
ĀpŚS, 16, 20, 4.1 ye vanaspatīnāṃ phalagrahayas tān idhma upasaṃnahya prokṣet //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 24, 13.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyety uktam //
ĀpŚS, 16, 26, 10.1 yaṃ kāmayeta kṣodhukaḥ syād ity ūnāṃ tasyety uktam //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 16, 27, 21.1 yaṃ kāmayeta kanīyo 'syānnaṃ syād iti saṃtarāṃ tasyety uktam //
ĀpŚS, 16, 29, 1.1 ye yajñaṃ samagṛbhṇan devā devebhyas pari /
ĀpŚS, 16, 29, 1.3 ye jyotīṃṣi saṃdadhati svar ārohanto amṛtasya lokam /
ĀpŚS, 16, 29, 1.5 ye paśavo medhyāso yajñasya yonim abhisaṃbabhūvuḥ /
ĀpŚS, 16, 29, 1.7 yaḥ panthā vitato devayānaś chandobhir vigṛhīta eti /
ĀpŚS, 16, 29, 1.9 yo yajñaḥ sahasradhāro dyāvāpṛthivyor adhi nirmitaḥ /
ĀpŚS, 16, 34, 2.1  dakṣiṇāvṛtas tā dakṣiṇata upadadhyāt /
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 4.3 yās te agne samidhaḥ /
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.6 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta vaiśvadevyaḥ /
ĀpŚS, 16, 35, 1.6 yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta vaiśvadevyaḥ /
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 5.3 aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ĀpŚS, 17, 12, 1.0 yo rudro agnāv iti raudraṃ gāvīdhukaṃ carum //
ĀpŚS, 17, 12, 2.0 etena yajuṣā yasyām iṣṭakāyāṃ śatarudrīyaṃ juhoti tasyāṃ pratiṣṭhāpayati //
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 17, 12, 5.0 nidhāya kumbham aśmaṃs te kṣud amuṃ te śug ṛcchatu yaṃ dviṣma iti trir apariṣiñcan pratiparyeti //
ĀpŚS, 17, 12, 9.0 yaṃ dviṣyāt tam etair upaspṛśet //
ĀpŚS, 18, 1, 9.1 yat prāg upasadbhyas tasmin kṛte pratiprasthātā surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 18, 8, 12.1 ye pratyañcaḥ śamyāyā avaśīyante tan nairṛtam ekakapālam //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 9, 11.1 caturdhāhavanīyaṃ pratidiśaṃ vyuddhṛtya madhye pañcamaṃ kṛtvā pṛthag idhmān upasamādhāya juhvāṃ pañcagṛhītaṃ gṛhītvā ye devāḥ puraḥsada ity etair yathāliṅgaṃ juhoti /
ĀpŚS, 18, 9, 14.1 tena yajeta yo rakṣobhyo bibhīyāt piśācebhyo vā //
ĀpŚS, 18, 9, 19.1 yad vaste tad dakṣiṇā /
ĀpŚS, 18, 10, 13.1 yasya gṛhe nirvapati tata iṣṭipariveṣaṇaṃ dakṣiṇā ca //
ĀpŚS, 18, 11, 15.1 ye karṇāḥ sa payasi bārhaspatyaḥ //
ĀpŚS, 18, 13, 2.2 yena juhoti tena gṛhṇāti //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 13, 5.1 vṛṣāsīti yaḥ pratīpam /
ĀpŚS, 18, 13, 5.2 vṛṣaseno 'sīti yo 'nvīpam //
ĀpŚS, 18, 13, 7.1 marutām oja stheti yāḥ pratīpaṃ gacchanti /
ĀpŚS, 18, 13, 8.1 prahāvarī stheti utsyanditvā tatraiva pratyavasicyante //
ĀpŚS, 18, 13, 11.1 sūryatvacasa iti yāsu rūpāṇi paridṛśyante //
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
ĀpŚS, 18, 15, 4.1 yat sphya āśliṣyati yac ca pratiśīryate tad viṣṇave śipiviṣṭāya juhoti //
ĀpŚS, 18, 15, 4.1 yat sphya āśliṣyati yac ca pratiśīryate tad viṣṇave śipiviṣṭāya juhoti //
ĀpŚS, 18, 16, 7.1 samāvavṛtrann iti ye 'bhiṣicyamānasya lepā vyavasravanti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 17, 3.1 yaḥ kṣatriyaḥ pratihitaḥ so 'nvārabhate //
ĀpŚS, 18, 20, 20.1 tāsāṃ tad eva prastaraparidhi yad upasadām //
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
ĀpŚS, 18, 22, 16.1 āpūryamāṇapakṣasya vā ye puṇye ahanī syātām //
ĀpŚS, 19, 2, 17.1 ye gṛhṇanty adhvaryuḥ saṃpreṣyati //
ĀpŚS, 19, 3, 9.2 somapratīkāḥ pitaro madantāṃ vyaśema devahitaṃ yad āyuḥ /
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti vā //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 6, 5.1 tasmin yad āsravati sā parisrud bhavati //
ĀpŚS, 19, 8, 9.2 yas te rasaḥ saṃbhṛta iti surāgrahān //
ĀpŚS, 19, 8, 10.1 tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati //
ĀpŚS, 19, 8, 11.1 yad atra riptam iti sārasvataṃ pratiprasthātāgnīdhraś ca //
ĀpŚS, 19, 9, 1.2 ye samānā ity adhvaryuḥ /
ĀpŚS, 19, 9, 1.3 ye sajātā iti pratiprasthātā //
ĀpŚS, 19, 10, 4.1 yad devā devaheḍanam ity avabhṛthe pañcāhutīr juhotīty āśmarathyaḥ /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 8.1 tān nivapan yad adaś candramasi kṛṣṇaṃ tad ihāstv iti manasā dhyāyati //
ĀpŚS, 19, 11, 9.1 saṃ vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 13, 15.1 yat prāṅ manotāyās tat kṛtvaudumbarapātreṇa yūṣṇo mṛtyave grahaṃ gṛhṇāti //
ĀpŚS, 19, 14, 13.1 sa yadīcchet tejasvī yaśasvī brahmavarcasī syām iti prāg dakṣiṇebhyaḥ prāṅ ā hotur dhiṣṇyād utsarped yeyaṃ prāgād yaśasvatī sā mā prorṇotu tejasā yaśasā brahmavarcaseneti //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 15, 9.1 yo 'sya supriyaḥ suvicita iva syāt tasmai vaiśvasṛjam /
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā vā garbhiṇyaḥ //
ĀpŚS, 19, 16, 13.1 tvāṣṭraṃ vaḍabam iti yaṃ pumāṃsaṃ santam ārohati //
ĀpŚS, 19, 16, 15.1 viśākho yūpa iti yad ūrdhvaṃ raśanāyās tad viśākham /
ĀpŚS, 19, 16, 25.1 ya ūrdhvam āśvināt paśavas teṣāṃ sūktakrameṇa vidhiḥ //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
ĀpŚS, 19, 20, 7.1 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āharet //
ĀpŚS, 19, 20, 9.1 ye śuklāḥ syus tam ādityaṃ caruṃ nirvapet //
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo vā kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
ĀpŚS, 19, 25, 5.1  vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
ĀpŚS, 19, 25, 8.1 yo vām indrāvaruṇāv agnau srāma ity upahomāḥ //
ĀpŚS, 19, 25, 13.1 yasyājuṣad vidmā hi ta iti saṃyājye //
ĀpŚS, 19, 27, 11.1 ye devā divibhāgā ity upary āhavanīye kṛṣṇājinam avadhūnoty ūrdhvagrīvaṃ bahiṣṭād viśasanam //
ĀpŚS, 19, 27, 14.1 tasyopahomā vātanāmāni yābhiḥ piṇḍīr ābadhnāti juhoti yābhyāṃ ca dhūmam anumantrayate //
ĀpŚS, 19, 27, 14.1 tasyopahomā vātanāmāni yābhiḥ piṇḍīr ābadhnāti juhoti yābhyāṃ ca dhūmam anumantrayate //
ĀpŚS, 20, 1, 4.2 tasyā yottarāmāvāsyā tasyāṃ saṃjñānyā //
ĀpŚS, 20, 1, 6.1 tasyā yottarāmāvāsyā tasyām apadātīn mahartvija āvahanti //
ĀpŚS, 20, 1, 15.1 ye rātayas te jāgarayanti //
ĀpŚS, 20, 2, 2.1 ye te panthānaḥ savitar iti pūrvayā dvārā prāgvaṃśaṃ praviśyāhavanīye vaitasam idhmam abhyādhāyaikādaśa pūrṇāhutīr juhoti /
ĀpŚS, 20, 2, 10.1 yasya vā śvetasyālpaṃ kṛṣṇaṃ syāt tam ālabheta /
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
ĀpŚS, 20, 3, 1.2  mamāpacitiḥ sā va etasmin /
ĀpŚS, 20, 3, 1.3 yad va eṣa karoti tad vaḥ kṛtam asad iti //
ĀpŚS, 20, 3, 12.1 yo arvantam iti saidhrakeṇa musalena pauṃścaleyaḥ śunaḥ prahanti //
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
ĀpŚS, 20, 5, 16.0 yo na vidyāt taṃ jitvā tasya gṛhāt khādaṃ pānaṃ copanivapeyuḥ //
ĀpŚS, 20, 5, 17.0 yad abrāhmaṇānāṃ kṛtānnaṃ tad eṣām annam //
ĀpŚS, 20, 8, 3.1 etasya saṃvatsarasya yottamāmāvāsyā tasyām ukhāṃ saṃbharati //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
ĀpŚS, 20, 10, 1.5 yad anyad bhūmeḥ puruṣebhyaś ca /
ĀpŚS, 20, 12, 6.1 yaḥ prāṇato ya ātmadā iti mahimānau //
ĀpŚS, 20, 12, 6.1 yaḥ prāṇato ya ātmadā iti mahimānau //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
ĀpŚS, 20, 13, 7.1 tā yad abhihiṅkaroti sa udgīthaḥ /
ĀpŚS, 20, 13, 7.2 yat pratyabhihiṃkurvanti sa upagīthaḥ //
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 16, 20.0 yayopanyuptam atti tasyai prajā rāṣṭraṃ bhavati //
ĀpŚS, 20, 20, 7.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ /
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 24, 12.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe //
ĀpŚS, 20, 25, 4.1 rājā yajeta yaḥ kāmayeta sarvam idaṃ bhaveyam iti //
ĀpŚS, 20, 25, 21.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi sapuruṣaṃ dadāti yathāśvamedhe yathāśvamedhe //
ĀpŚS, 22, 25, 10.0 yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati //
ĀpŚS, 22, 25, 15.0 yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati //
ĀpŚS, 22, 25, 16.0 maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 3.2 yaḥ samidhā ya āhutī yo vedeneti //
ĀśvGS, 1, 1, 3.2 yaḥ samidhā ya āhutī yo vedeneti //
ĀśvGS, 1, 1, 3.2 yaḥ samidhā ya āhutī yo vedeneti //
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 5, 4.2 yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām /
ĀśvGS, 1, 5, 4.3 yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti //
ĀśvGS, 1, 7, 2.1 yat tu samānaṃ tad vakṣyāmaḥ //
ĀśvGS, 1, 10, 15.0 vijñāyate cakṣuṣī vā ete yajñasya yad ājyabhāgau //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 12, 4.0 ayaṃ tubhyam iti yo dūtāya //
ĀśvGS, 1, 13, 7.2 yatte susīme hṛdaye hitam antaḥ prajāpatau /
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
ĀśvGS, 1, 14, 8.1 brāhmaṇyaśca vṛddhā jīvapatyo jīvaprajā yad yad upadiśeyus tat tat kuryuḥ //
ĀśvGS, 1, 14, 8.1 brāhmaṇyaśca vṛddhā jīvapatyo jīvaprajā yad yad upadiśeyus tat tat kuryuḥ //
ĀśvGS, 1, 17, 10.1 pracchinatti yena āvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
ĀśvGS, 1, 17, 12.1 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
ĀśvGS, 1, 17, 13.1 yena bhūyaś ca rātryām jyok ca paśyāti sūryaṃ tena ta āyuṣe vapāmi suślokyāya svastaya iti tṛtīyam //
ĀśvGS, 1, 21, 4.4 yat te 'gne tejas tenāhaṃ tejasvī bhūyāsam /
ĀśvGS, 1, 21, 4.5 yat te 'gne varcas tenāhaṃ varcasvī bhūyāsam /
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 22, 15.1 yad yat kiṃcāta ūrdhvam anūktaṃ syāt //
ĀśvGS, 1, 22, 15.1 yad yat kiṃcāta ūrdhvam anūktaṃ syāt //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 1, 23, 4.1 sarvān vā ye 'hīnaikāhair yājayanti //
ĀśvGS, 1, 23, 6.1 tad uktam ṛgbhyāṃ yam ṛtvijo bahudhā kalpayanta iti //
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 7, 4.0 yasmin kuśavīriṇaṃ prabhūtam //
ĀśvGS, 2, 10, 6.1 āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀśvGS, 2, 10, 6.5  deveṣu tanvam airayanteti ca sūktaśeṣam //
ĀśvGS, 3, 2, 2.2 vijñāyate 'pāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva tad brahma karoti /
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
ĀśvGS, 3, 4, 5.0 pratipuruṣaṃ pitṝṃs tarpayitvā gṛhān etya yad dadāti sā dakṣiṇā //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 6, 6.1 yo me rājan yujyo vā sakhā veti vā //
ĀśvGS, 3, 6, 8.3 ime ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām /
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
ĀśvGS, 4, 2, 14.0 athainam antarvedīdhmacitiṃ cinoti yo jānāti //
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ /
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur antarikṣyā uta pārthivīr yāḥ /
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ /
ĀśvGS, 4, 7, 27.1 sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet //
ĀśvGS, 4, 7, 27.1 sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3  te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 4, 6.1  te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
ĀśvŚS, 4, 6, 3.10 añjanti yaṃ prathayanto na viprā ity ajyamāne /
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.13 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga āgatam /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 4, 12, 2.20 tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam /
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso manotā /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
ĀśvŚS, 4, 15, 8.1 saṃ jāgṛvadbhir iti ca yaḥ preṣyatsvargakāmaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 5.0 teṣāṃ yasmint stuvīran sa stotriyaḥ //
ĀśvŚS, 7, 2, 6.0 yasmiñśvaḥ so 'nurūpaḥ //
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 1.0 tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
ĀśvŚS, 9, 1, 17.0 ye 'rvāk trivṛtaḥ stomāḥ syus tṛcā eva tatra sūktasthāneṣu //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 14.0 gotamastomena ya icched dānakāmā me prajā syād iti //
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
ĀśvŚS, 9, 7, 22.0 pāpyā kīrtyā pihito mahārogeṇa vā yo vā alaṃprajananaḥ prajāṃ na vindeta so 'gniṣṭutā yajeta //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
ĀśvŚS, 9, 11, 1.0 yasya paśavo nopadharerann anyān vā abhijanān ninītseta so 'ptoryāmeṇa yajeta //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 10.2  vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 15.1 yadvevāsyātra /
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 19.1 yad v eva devatāyā ādiśati /
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.1 sa yasya gārhapatye havīṃṣi śrapayanti /
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 2.1 tasya yāni śuklāni ca kṛṣṇāni ca lomāni /
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 3.1 sa yaḥ kapālānyupadadhāti /
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 10.1 atha yatpaścāttadupadadhāti /
ŚBM, 1, 2, 1, 11.1 atha yatpurastāttadupadadhāti /
ŚBM, 1, 2, 1, 12.1 atha yaddakṣiṇatastadupadadhāti /
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 14.1 atha yo dṛṣadupale upadadhāti /
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 3.2 upaivema eno gacchantu ye 'sya vadhyasyāvediṣuriti kimiti yajña evaiṣu mṛṣṭām iti tadeṣvetad yajño mṛṣṭe yad ebhyaḥ pātrīnirṇejanam aṅgulipraṇejanaṃ ninayanti //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 9.1 sa yam puruṣamālabhanta /
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.1 sa yo 'sāvagnīd uttarataḥ paryeti /
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 14.1 ya u eva yajamānāyārātīyati /
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 2, 5, 24.1 sa ye hāgra ījire /
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ vā eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.1 sa yat saṃmārṣṭi /
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 12.2 jaghanārdho vā eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 5.1 ayameva sruvo yo 'yam pavate /
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 6.2 devebhyas tāyata ṛtubhyaś chandobhyo yaddhavis tad devānāṃ yat somo rājā yatpuroḍāśas tat tad ādiśya gṛhṇāty amuṣmai tvā juṣṭaṃ gṛhṇāmīty evam u haiteṣām //
ŚBM, 1, 3, 2, 7.1 atha yānyājyāni gṛhyante /
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 3, 4.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 4, 7.1 atha yāṃ dvitīyāṃ samidham abhyādadhāti /
ŚBM, 1, 3, 4, 9.1 atha yāmevāmūṃ tṛtīyāṃ samidhamabhyādadhāti /
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 14.2 ghṛtācyasi juhūrnāmneti ghṛtācī hi juhūrhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācy asy upabhṛn nāmnety upabhṛtaṃ ghṛtācī hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yad anyaddhaviḥ //
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 4, 1, 20.1 sa yatsāmidhenīṣu ghṛtavat /
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha vā asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 3, 1.1 yo ha vā agniḥ sāmidhenībhiḥ samiddhaḥ /
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 4, 2.1 sa yadupāṃśu kriyate /
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 3.2 yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ //
ŚBM, 1, 4, 4, 4.2 yaṃ vāca āghārayati yoṣā hi vāg yoṣā hi sruk //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 6.2 yaṃ vāca āghārayati niruktā hi vāṅ nirukto hi mantraḥ //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 9.2 yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya //
ŚBM, 1, 4, 4, 9.2 yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 4, 11.2 yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi vāgvadati //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 12.2 yo mūlaṃ yajñasya niṣaṇṇamiva hīdam mūlaṃ tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 18.2 juṣṭamadya devebhyo 'nūcyāsam ity evaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat //
ŚBM, 1, 5, 1, 19.2 juṣṭamadya brāhmaṇebhyo 'nūcyāsam ity evaitadāha taddhi samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 2.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddve iva brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryād attaiva juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ kuryāt tasmādekāmivaivāha //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 4.1  vai prajā yajñe 'nanvābhaktāḥ /
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 11.2 varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha vā asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 5, 4, 13.2 dve tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 13.2 dve tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 14.2 tisrastasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 14.2 tisrastasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 15.2 catasrastasya yo 'smāndveṣṭi yaṃca vayaṃ dviṣma iti //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 11.1 saiṣā nidānena yadiḍā /
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 28.1 ya imaṃ yajñam avān ye ca yajñapatiṃ vardhāniti /
ŚBM, 1, 8, 1, 28.1 ya imaṃ yajñam avān ye ca yajñapatiṃ vardhāniti /
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.2 yasya hi paśavo bhavanti sa pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 42.2 tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa pratigrahas tad evātrartvijo yajamānāyāśiṣa āśāsate tā evaitat pratigṛhyātman kurute //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 7.2  vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 7.8 purīṣya iti vai tam āhur yaḥ śriyaṃ gacchati /
ŚBM, 2, 1, 1, 14.5 tad u sam eva bhared yad ahaivāsyām ādhatte /
ŚBM, 2, 1, 1, 14.7 yad u sambhāraiḥ saṃbhṛtair bhavati tad u bhavati /
ŚBM, 2, 1, 2, 1.2 etā vā agninakṣatraṃ yat kṛttikāḥ /
ŚBM, 2, 1, 2, 1.3 tad vai saloma yo 'gninakṣatre 'gnī ādadhātai /
ŚBM, 2, 1, 2, 2.2 athaitā eva bhūyiṣṭhā yat kṛttikāḥ /
ŚBM, 2, 1, 2, 4.5 aśam iva vai tad yo mithunena vyṛddhaḥ /
ŚBM, 2, 1, 2, 6.6 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 8.2 etad vai prajāpateḥ śiro yan mṛgaśīrṣam /
ŚBM, 2, 1, 2, 8.5 tasmād yo 'rdhasya śreṣṭho bhavaty asāv amuṣyārdhasya śira ity āhuḥ /
ŚBM, 2, 1, 2, 8.6 śriyaṃ ha gacchati ya evaṃ vidvān mṛgaśīrṣa ādhatte //
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 11.2 etā vā indranakṣatraṃ yat phalgunyo 'py asya pratināmnyaḥ /
ŚBM, 2, 1, 2, 11.3 arjuno ha vai nāmendro yad asya guhyaṃ nāma /
ŚBM, 2, 1, 2, 12.1 haste 'gnī ādadhīta ya icchet pra me dīyeteti /
ŚBM, 2, 1, 2, 12.3 yaddhastena pradīyate pra haivāsmai dīyate //
ŚBM, 2, 1, 2, 16.1 atha hovācānvā ahaṃ tāṃ dāsye mameheti /
ŚBM, 2, 1, 2, 17.1 te ha devāḥ sametyocuś citraṃ vā abhūma ya iyataḥ sapatnān avadhiṣmeti /
ŚBM, 2, 1, 2, 17.4 hanti sapatnān hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ vidvāṃś citrāyām ādhatte /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad vā anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 2, 1, 2, 19.6 sa etenaiva puṇyāhena yad eteṣāṃ nakṣatrāṇāṃ kāmayeta tad upertset /
ŚBM, 2, 1, 3, 1.2 ya evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaraḥ /
ŚBM, 2, 1, 3, 1.2 ya evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaraḥ /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 4.6 purā hāyuṣo mriyate yas tarhy ādhatte //
ŚBM, 2, 1, 3, 6.1 sa yaḥ kāmayeta brahmavarcasī syām iti vasante sa ādadhīta /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 1, 3, 8.4 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān varṣāsv ādhatte //
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 2.1 tan nv evānavakᄆptaṃ yo manuṣyeṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 2.2 atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 5.2 sa yaḥ purastāt saṃvatsaram abhyādadhyāt sa ha taṃ kāmam āpnuyāt /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 8.5 sa ya udita āhavanīyam manthet sa ha tat paryāpnuyāt //
ŚBM, 2, 1, 4, 9.5 purā hāyuṣo mriyate yo 'nudite manthati /
ŚBM, 2, 1, 4, 9.13 yaśo ha bhavati ya evaṃ vidvān udite manthati //
ŚBM, 2, 1, 4, 16.1 tato devā etaṃ vajraṃ dadṛśur yad aśvam /
ŚBM, 2, 1, 4, 17.3 yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt /
ŚBM, 2, 1, 4, 19.2 eṣa vai yajño yad agniḥ /
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 19.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 20.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 21.1 ayaṃ vai yajño yo 'yam pavate /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 21.6 sa yo hainaṃ tatrānuvyāharet parāṅ asmād yajño 'bhūd itīśvaro ha yat tathaiva syāt //
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 22.5 sa yo hainaṃ tatrānuvyāharet parāṅ asmāt prāṇo 'bhūd itīśvaro ha yat tathaiva syāt /
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ /
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 8.2 vīryaṃ vai śuci yad vā asyaitad ujjvalati /
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 9.4 parokṣam iva vā etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 14.2 yad asya pavamānaṃ rūpam āsīt tad asyāṃ pṛthivyāṃ nyadhatta /
ŚBM, 2, 2, 1, 14.3 atha yat pāvakaṃ tad antarikṣe /
ŚBM, 2, 2, 1, 14.4 atha yacchuci tad divi /
ŚBM, 2, 2, 1, 14.5 tad vā ṛṣayaḥ pratibubudhire ya u tarhy ṛṣaya āsuḥ /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 22.5 sa ya eva caror bandhuḥ sa bandhuḥ //
ŚBM, 2, 2, 2, 6.3 atha ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ /
ŚBM, 2, 2, 2, 7.2 tad yad ebhya etad dadāti ye medaṃ saṃprāpipann iti nu dakṣiṇānām //
ŚBM, 2, 2, 2, 8.7 sa yaṃ ha smaiṣāṃ ghnanti taddha sma vai sa bhavati //
ŚBM, 2, 2, 2, 13.2 sa yaṃ tam asurā nyadadhata tenānena manuṣyā bhuñjate //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 18.1 te vā ete prāṇā eva yad agnayaḥ /
ŚBM, 2, 2, 2, 19.2 sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati /
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 2, 2, 3, 1.3 tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ /
ŚBM, 2, 2, 3, 1.3 tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ /
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 2, 2, 3, 1.8 yaśo ha bhavati rājyaṃ gacchati ya evaṃ vidvān ādhatte //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 4.4 so 'smā ubhayāni rūpāṇi pratiniḥsasarja yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 4.4 so 'smā ubhayāni rūpāṇi pratiniḥsasarja yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 5.3 so 'smā ubhayāni rūpāṇi pratiniḥsṛjati yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 5.3 so 'smā ubhayāni rūpāṇi pratiniḥsṛjati yāni ca grāmyāṇi yāni cāraṇyāni /
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
ŚBM, 2, 2, 3, 16.4 yad vai tira iva tad upāṃśu /
ŚBM, 2, 2, 4, 1.7 sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati //
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 6.7 tata eṣa udiyāya ya eṣa tapati /
ŚBM, 2, 2, 4, 6.8 tato 'yaṃ prababhūva yo 'yaṃ pavate /
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 8.4 śaśvaddha vā eṣa na sambhavati yo 'gnihotraṃ na juhoti /
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 10.5 sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate //
ŚBM, 2, 2, 4, 11.4 tad yat paryaśrayant sa samudraḥ /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 2, 2, 4, 13.5 yaddhi kiṃ cānnaṃ gaur eva tad iti //
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 16.6 sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.1 te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.3 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta /
ŚBM, 2, 2, 4, 18.4 etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti /
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 2.2 ādityebhyaścaruṃ nirvapanti tadasti paryuditamivāṣṭau putrāso aditerye jātās tanvas pari devāṁ upa praitsaptabhiḥ parā mārtāṇḍamāsyaditi //
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 23.2 pavitrapatirhi bhavati pavitrapūtasyeti pavitrapūto hi bhavati yatkāmaḥ pune tacchakeyamiti yajñasyodṛcaṃ gacchānītyevaitadāha //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 2.1 tato yāni trīṇi sruveṇa juhoti /
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 16.1 atha yāṃ pañcamīṃ srucā juhoti /
ŚBM, 3, 1, 4, 17.1 atha yaddhruvāyāmājyam pariśiṣṭam bhavati /
ŚBM, 3, 1, 4, 17.2 tajjuhvāmānayati triḥ sruveṇājyavilāpanyā adhi juhvāṃ gṛhṇāti yat tṛtīyaṃ gṛhṇāti tat sruvam abhipūrayati //
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 6.2 garbho vā eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 16.2 garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ vā eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 6.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 15.2  te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 25.1 tasya yannikhātam /
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 5.1 sa ya uttaro 'gniṣṭhātsyāt /
ŚBM, 3, 7, 2, 7.1 sa yo varṣiṣṭhaḥ sa dakṣiṇārdhyaḥ syāt /
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 7.1 atha āpaḥ pariśiṣyante /
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
ŚBM, 3, 8, 2, 13.1 sā prajñātāśriḥ /
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 1.1 yaddevatyaḥ paśur bhavati /
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 25.1 atha yad yūṣ pariśiṣyate /
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 34.1 atha yānyupabhṛtyavadānāni bhavanti /
ŚBM, 3, 8, 3, 35.1 atha yadvasāhomasya pariśiṣyate /
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad vā ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 7.2 tad yad evāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tad evāsmā etayā prītaḥ pratyavasṛjati /
ŚBM, 4, 5, 1, 7.3 yad u cāsya varuṇo duriṣṭaṃ gṛhṇāti tac caivāsmā etayā prītaḥ sviṣṭaṃ karoti tad u cāsmai pratyavasṛjati /
ŚBM, 4, 5, 1, 11.1 sa yaḥ sahasraṃ vā bhūyo vā dadyāt sa enāḥ sarvā ālabheta /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā /
ŚBM, 4, 5, 1, 13.7 agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare /
ŚBM, 4, 5, 1, 13.7 agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare /
ŚBM, 4, 5, 1, 16.6 tatro yacchaknuyāt tad dadyāt /
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 10.1 yasyai te yajñiyo garbha iti /
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha vā idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 4, 2.6 atiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 6.3 bahu vā idam ātmana ekaikam atiriktaṃ klomahṛdayaṃ tvad yat tvat //
ŚBM, 4, 5, 4, 7.2 ayaṃ ha vā asyaiṣo 'nirukta ātmā yad ukthyaḥ /
ŚBM, 4, 5, 4, 8.2 eṣa vā indrasya niṣkevalyo graho yan māhendraḥ /
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 6.2 etā vai prajāpateḥ pratyakṣatamāṃ yad ajāvayaḥ /
ŚBM, 4, 5, 5, 7.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 5, 12.1 pañca ha tv eva tāni pātrāṇi yānīmāḥ prajā anu prajāyante /
ŚBM, 4, 5, 5, 13.1 ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva /
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 4.5 yasya te nāmāmanmahīti manute hy asya nāma /
ŚBM, 4, 5, 6, 4.6 yaṃ tvā somenātītṛpāmeti tarpayati hy enaṃ somena /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 2.7 yaddhy amṛtaṃ taddhyasti /
ŚBM, 4, 5, 7, 2.8 etad u tad yan martyaṃ sa eṣa prajāpatiḥ /
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 5, 7, 6.1 atha yad yajñasya hvalet tat samanvīkṣya juhuyād dīkṣopasatsv āhavanīye prasuta āgnīdhre /
ŚBM, 4, 5, 7, 6.2 vi vā etad yajñasya parva sraṃsate yaddhvalati /
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 7.3 yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 4, 5, 7, 7.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtāv iti /
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 7, 9.1 taddha smaitad āruṇir āha kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyān manyeta /
ŚBM, 4, 5, 8, 3.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 4.2 vāg vā eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 6.2 riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 10.4 sā yāni te devatrā nāmāni tair mā devebhyaḥ sukṛtam brūtād ity evaitad āha //
ŚBM, 4, 5, 8, 12.1 tad etās tisras tisras triṃśaty adhi bhavanti tāsv etām upasamākurvanti /
ŚBM, 4, 5, 8, 12.2 vi vā etāṃ virājaṃ vṛhanti yāṃ vyākurvanti /
ŚBM, 4, 5, 8, 12.3 vicchinno eṣā virāḍ vivṛḍhā /
ŚBM, 4, 5, 8, 13.3 vyṛddho vā eṣa unnetā ya ṛtvik san nāśrāvayati /
ŚBM, 4, 5, 8, 13.4 vyṛddho eṣā virāḍ vivṛḍhā /
ŚBM, 4, 5, 8, 16.2 yasmā ekāṃ dāsyant syād daśabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.3 yasmai dve dāsyant syāt pañcabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.4 yasmai tisro dāsyant syāt tribhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.5 yasmai pañca dāsyant syād dvābhyāṃ tābhyāṃ daśatam upāvartayet /
ŚBM, 4, 5, 9, 4.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 6.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 10, 2.2 sa yāny aruṇapuṣpāṇi phālgunāni tāny abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 2.3 eṣa vai somasya nyaṅgo yad aruṇapuṣpāṇi phālgunāni /
ŚBM, 4, 5, 10, 4.2 yatra vai yajñasya śiro 'cchidyata tasya yo raso vyapruṣyat tata ādārāḥ samabhavan /
ŚBM, 4, 5, 10, 5.2 eṣa vai somasya nyaṅgo yad aruṇadūrvāḥ /
ŚBM, 4, 5, 10, 6.1 yady aruṇadūrvā na vindeyur api yān eva kāṃś ca haritān kuśān abhiṣuṇuyāt /
ŚBM, 4, 6, 1, 1.1 prajāpatir vā eṣa yad aṃśuḥ /
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 4, 2.1 sa saṃhitaiḥ parvabhir idam annādyam abhyuttasthau yad idam prajāpater annādyam /
ŚBM, 4, 6, 4, 2.2 yad vai manuṣyāṇām aśanaṃ tad devānāṃ vratam /
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 4, 4.2 sarvā vai teṣām mṛdho hatā bhavanti sarvaṃ jitaṃ ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 4.5 yo asmān abhidāsaty adharaṃ gamayā tamaḥ /
ŚBM, 4, 6, 4, 5.2 viśvaṃ vai teṣāṃ karma kṛtaṃ sarvaṃ jitam bhavati ye saṃvatsaram āsate /
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 5, 5.1 sa ya eṣa somagraho 'nnaṃ vā eṣa /
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā /
ŚBM, 4, 6, 5, 5.5 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate //
ŚBM, 4, 6, 6, 2.1 te hocur ya eva no vīryavattamaḥ sa dakṣiṇata āstām /
ŚBM, 4, 6, 6, 5.7 tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.9 yo vai brāhmaṇānām anūcānatamaḥ sa eṣāṃ vīryavattamaḥ /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
ŚBM, 4, 6, 7, 1.3 asyāṃ hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 1.5 vācā hy arcati yo 'rcati /
ŚBM, 4, 6, 7, 2.2 tasmād yasyaikā vidyānūktā syād anv evāpītarayor nirmitaṃ vivakṣeta /
ŚBM, 4, 6, 7, 6.3 yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti /
ŚBM, 4, 6, 7, 6.4 tasmād yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tad vācaḥ /
ŚBM, 4, 6, 7, 9.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 10.2 vyṛddhaṃ vā etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 11.3 tejaso vai tat tejo jātaṃ yad ṛcaś ca sāmnaś cendraḥ /
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 4, 6, 7, 12.3 annād vai tad annaṃ jātaṃ yad adbhyaś ca somāc ca candramāḥ /
ŚBM, 4, 6, 7, 12.4 candramā hy etasyānnaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 13.3 yajo ha vai nāmaitad yad yajur iti //
ŚBM, 4, 6, 7, 18.1 sa ya upāṃśu yajurbhiś caraty āpyāyayaty evaināni /
ŚBM, 4, 6, 7, 18.3 atha ya uccaiś carati rūkṣayaty evaināni /
ŚBM, 4, 6, 7, 19.2 sa ya ṛcā ca sāmnā ca caranti vāk te bhavanti /
ŚBM, 4, 6, 7, 19.3 atha ye yajuṣā caranti manas te bhavanti /
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 7, 21.1 tad vā etad eva puraścaraṇaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 8, 1.1  vai dīkṣā sā niṣat tat sattram /
ŚBM, 4, 6, 8, 1.4 tan nayati yo netā bhavati /
ŚBM, 4, 6, 8, 2.1  ha dīkṣā sā niṣat tat sattraṃ tad ayanaṃ tat sattrāyaṇam /
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 7.4 tair eva teṣām ulmukaiḥ praghnantīti sa smāha yājñavalkyo ye tathā kurvantīti /
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 12.7 api ha tam ardhaṃ samad vindati yasminn ardhe yajante ye tathā kurvanti /
ŚBM, 4, 6, 8, 12.7 api ha tam ardhaṃ samad vindati yasminn ardhe yajante ye tathā kurvanti /
ŚBM, 4, 6, 8, 13.3 ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha /
ŚBM, 4, 6, 8, 13.3 ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha /
ŚBM, 4, 6, 8, 13.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 15.2 ya ito 'gnir janiṣyate sa naḥ saha /
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 8, 15.5 ya eva pāpaṃ karavat tasyaiva tad ity evam uktvā gṛhapatir eva prathamaḥ samārohayate /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 20.6 tasyaiṣaiva samānyāvṛd yad anyad dhiṣṇyebhyaḥ //
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 6.6 sa ha priya evānnasyānnādo bhavati ya evaṃ vidvān etasya vrataṃ śaknoti caritum //
ŚBM, 4, 6, 9, 12.3 jyotir vā ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.5 divaṃ vā ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 12.10 tad yad evaitasya sāmno rūpaṃ tad evaite bhavanti ye sattram āsate //
ŚBM, 4, 6, 9, 13.4 eṣā vai sarvāṇi chandāṃsi yad atichandāḥ /
ŚBM, 4, 6, 9, 14.2 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ /
ŚBM, 4, 6, 9, 14.4 dūre cattāya chantsad gahane yad inakṣat /
ŚBM, 4, 6, 9, 16.5 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.5 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.12 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.12 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 4, 6, 9, 21.2 viduhanti vā ete yajñaṃ nirdhayanti ye vācā yajñaṃ tanvate /
ŚBM, 4, 6, 9, 23.4 te yatkāmā āsīraṃs tena vācaṃ visṛjeran /
ŚBM, 4, 6, 9, 25.1 atha gṛhapatiḥ subrahmaṇyām āhvayati yaṃ vā gṛhapatir brūyāt /
ŚBM, 4, 6, 9, 25.3 gṛhapatis tv eva subrahmaṇyām āhvayed yam vā gṛhapatir brūyāt /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 5.1 tadye ha sma purā vājapeyena yajante /
ŚBM, 5, 1, 1, 7.1 tadye ha sma purā vājapeyena yajante /
ŚBM, 5, 1, 1, 8.1 sa yo vājapeyena yajate /
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 14.1 sa yo vājapeyeneṣṭvā samrāḍ bhavati /
ŚBM, 5, 1, 2, 2.2 tadyadevaitairdevā udajayaṃs tad evaiṣa etairujjayati //
ŚBM, 5, 1, 2, 3.2 tadyadevaitenendra udajayat tad evaiṣa etenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 11.2 eṣā vaḥ sā satyā saṃvāg abhūd yayā bṛhaspatiṃ vājam ajījapatājījapata bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi bṛhaspatir brahma hi brāhmaṇaḥ //
ŚBM, 5, 1, 5, 12.2 eṣā vaḥ sā satyā saṃvāg abhūd yayendraṃ vājam ajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 15.1 atha yaṃ yajuṣā yunakti /
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 11.2 prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 12.2 svar devā aganmeti svarhyeṣa gacchati yo vājapeyena yajate //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ vā eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.1 bṛhaspatisavo vā eṣa yad vājapeyam /
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 4.1 sa yanna saṃbharati /
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 12.2 trayo mama bhāgāḥ santv ekas taveti tatheti tāvetena haviṣā dikṣu nāṣṭrā rakṣāṃsy avāhatāṃ tau vyajayetāṃ yainayor iyaṃ vijitis tāṃ tatho evaiṣa etena haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 13.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 5.2  svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 4.2 caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau vā puruṣe vābhyavete tau gṛhṇāti //
ŚBM, 5, 3, 4, 5.1 sa yaḥ prāṅ udardati /
ŚBM, 5, 3, 4, 6.1 atha yaḥ pratyaṅṅudardati /
ŚBM, 5, 3, 4, 8.1 atha yāḥ syandamānānām pratīpaṃ syandante /
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 12.1 atha yaḥ syandamānānāṃ sthāvaro hrado bhavati /
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.1 atha ātapati varṣanti /
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 23.1 ṣoḍaśa tā āpo abhijuhoti /
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 7.1 sa yāni purastādabhiṣekasya juhoti /
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 20.2 tat tārpyamiti vāso bhavati tasmint sarvāṇi yajñarūpāṇi niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva kṣatrasyolbaṃ tata evainametajjanayati //
ŚBM, 5, 3, 5, 21.2 kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu tata evainametajjanayati //
ŚBM, 5, 3, 5, 22.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā evainametajjanayati //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 8.1 tadyo 'sya putraḥ priyatamo bhavati /
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 1.1 tadyo 'sya svo bhavati /
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.1 varuṇasavo vā eṣa yadrājasūyam /
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 3.2 kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti //
ŚBM, 5, 4, 4, 4.2 syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdety evaitad āha kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 5, 1, 8.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 9.1 atha ya eṣa aindra ekādaśakapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 10.1 atha ya eṣa vaiśvadevaścarurbhavati /
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 11.1 atha yaiṣā maitrāvaruṇī payasyā bhavati /
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 12.1 atha ya eṣa bārhaspatyaścarurbhavati /
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ vā aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 4.1 sa yatsomapānamāsa /
ŚBM, 5, 5, 4, 5.1 atha yat surāpāṇam āsa /
ŚBM, 5, 5, 4, 6.1 atha yadatyasmā aśanāyāsa /
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 13.2 sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 31.2 varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 6.1 tasya yo yonir āśaya āsa /
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 12.1 atho yaḥ sahasraṃ vā bhūyo vā dadyāt /
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.1 atho ye dīrghasattramāsīran /
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 5, 5, 5, 15.2 yaṃ nvevaikayarcā bhiṣajyed ekena yajuṣaikena sāmnā taṃ nvevāgadaṃ kuryāt kim u yaṃ trayeṇa vedena tasmād u hainayāpi bhiṣajyet //
ŚBM, 6, 1, 1, 2.1 sa yo 'yam madhye prāṇaḥ /
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 4.1 atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ /
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 7.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.1 atha yo garbho 'ntarāsīt /
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 2.1 sa yo garbho 'ntarāsīt /
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 5.2 tāḥ prajāḥ sṛjeya ma eṣu lokeṣu syuriti //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 18.1 sa yaḥ sa prajāpatir vyasraṃsata /
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.1 sa yaḥ sa saṃvatsaraḥ prajāpatirvyasraṃsata /
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 20.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 34.2 avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ tadyadāpo 'sau tan mṛc cāpaś ceṣṭakā bhavanti tasmād dvāviti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 1, 3, 8.1 tadyāni tāni bhūtāni /
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 7.2  vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 11.1 tadyāstāḥ śriyaḥ /
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 31.2 prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd matsaṃmitā āpriyas tābhir māprīṇīhīti //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.1 etadvai yaiva prathamā paurṇamāsī /
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 32.1 tato yāṣṭācatvāriṃśat /
ŚBM, 6, 2, 2, 33.1 yad v evāṣṭācatvāriṃśat /
ŚBM, 6, 2, 2, 34.1 atha yāni daśa /
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 11.1 tadyāni trīṇi prathamāni /
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.1 yasya prayāṇamanvanya id yayuriti /
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 1.2 agnicityāyāṃ yad u cānagnicityāyām atīni ha karmāṇi santi yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyo 'śvamedhas tad yat tānyanyāni karmāṇyati tasmāt tānyatīni //
ŚBM, 6, 6, 1, 1.2 agnicityāyāṃ yad u cānagnicityāyām atīni ha karmāṇi santi yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyo 'śvamedhas tad yat tānyanyāni karmāṇyati tasmāt tānyatīni //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 5.1 sa ya eṣa āgnāvaiṣṇavaḥ /
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 3.2 eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 1.2 prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 4.2  paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 10.1 yāḥ senā abhītvarīḥ /
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
ŚBM, 6, 6, 3, 10.2 daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito vā //
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito vā //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 2.1 tadyattatsatyam /
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 11.1 yad v evoparinābhi /
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 2.5 dyaur vā etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 6, 7, 2, 11.1 sa yaḥ sa viṣṇur yajñaḥ saḥ /
ŚBM, 6, 7, 2, 11.2 sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām /
ŚBM, 6, 7, 2, 11.2 sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 5.3 yo vai parāṅ eva jayaty anye vai tasya jitam anvavasyanti /
ŚBM, 6, 7, 3, 5.4 atha ya ubhayathā jayati tasya tatra kāmacaraṇam bhavati /
ŚBM, 6, 7, 3, 11.8 tad yo 'yam manuṣyeṣu prāṇo 'gnis tam etad āha /
ŚBM, 6, 7, 3, 11.18 tad yad eṣa tad enam etat kṛtvā nidadhāti //
ŚBM, 6, 7, 4, 2.1 sa haiṣa dākṣāyaṇahastaḥ yad vātsapram /
ŚBM, 6, 7, 4, 2.2 tasmād yaṃ jātaṃ kāmayeta sarvam āyur iyād iti vātsapreṇainam abhimṛśet /
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo vā enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 4.2 vidmā te dhāma vibhṛtā purutreti yad idam bahudhā vihriyate /
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti vā asya tan nāma paramaṃ guhā /
ŚBM, 6, 7, 4, 7.4 yaddhi yuktaṃ na vimucyate pra tad dahyate /
ŚBM, 6, 7, 4, 12.4 rātrir haitad yad aparāhṇaḥ /
ŚBM, 6, 7, 4, 12.6 ahar haitad yat pūrvāhṇaḥ /
ŚBM, 6, 8, 1, 2.1 sa yo vanīvāhyate devān karmaṇaiti /
ŚBM, 6, 8, 1, 2.3 atha yo na vanīvāhyate 'surān karmaṇaiti /
ŚBM, 6, 8, 1, 3.4 daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 3.4 daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 6, 8, 1, 4.2 ubhayam v etat prajāpatir yac ca devā yac ca manuṣyāḥ /
ŚBM, 6, 8, 1, 4.4 atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.5 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 8.3 sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt /
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 14.5 abhi yaḥ pūrum pṛtanāsu tasthāv iti /
ŚBM, 6, 8, 2, 1.4 yady u parāvapsyāmo yad atrāgneyam bahirdhā tad agneḥ kariṣyāmaḥ /
ŚBM, 6, 8, 2, 2.3 tad yatrāsya sarvasya pratiṣṭhā tad enat pratiṣṭhāpya yad atrāgneyaṃ tad adbhyo 'dhi janayiṣyāma iti /
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 6, 8, 2, 6.2 tad yad atrāgneyaṃ tad etad adbhyo 'dhi janayati /
ŚBM, 6, 8, 2, 7.2 tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati /
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 6, 8, 2, 11.4 ubhe prāyaścittī karoti ye evāgnāv anugate /
ŚBM, 10, 1, 1, 2.1 sa yaḥ sa prajāpatir vyasraṃsata saṃvatsaraḥ saḥ /
ŚBM, 10, 1, 1, 2.2 atha yāny asya tāni parvāṇi vyasraṃsantāhorātrāṇi tāni //
ŚBM, 10, 1, 1, 3.1 sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate /
ŚBM, 10, 1, 1, 3.1 sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate /
ŚBM, 10, 1, 1, 3.2 atha yāny asya tāny ahorātrāṇi parvāṇi vyasraṃsanteṣṭakā eva tāḥ /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 1, 5.4 sarvāṇi haitāni sāmāni yan mahāvrataṃ /
ŚBM, 10, 1, 1, 5.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 1, 1, 7.2 atha pañcamyai citer yaś cite 'gnir nidhīyate tan mithunam /
ŚBM, 10, 1, 1, 9.4 vāg eveyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 1, 1, 9.6 atha yaś cite 'gnir nidhīyate sa prāṇaḥ /
ŚBM, 10, 1, 1, 9.9 atha ya ātman prāṇas tan mithunam /
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 1, 10.4 dakṣiṇānnaṃ vanute yo na ātmeti hy apy ṛṣiṇābhyuktam //
ŚBM, 10, 1, 1, 11.2 yad asyāmṛtam ūrdhvaṃ tan nābheḥ /
ŚBM, 10, 1, 1, 11.5 atha yan martyam parāk tan nābhim atyeti /
ŚBM, 10, 1, 1, 11.7 tad yad imām apyeti yo 'yam agniś citas taṃ tad apyeti /
ŚBM, 10, 1, 1, 11.8 atha yad vāyum apyeti yaś cite 'gnir nidhīyate taṃ tad apyeti /
ŚBM, 10, 1, 2, 8.2 tato yāḥ pañcaviṃśatiḥ sa pañcaviṃśa ātmā /
ŚBM, 10, 1, 2, 8.3 atha yāḥ saptātiyanti tāḥ parimādaḥ /
ŚBM, 10, 1, 2, 9.3 tato aśītayaḥ saivāśītīnām āptiḥ /
ŚBM, 10, 1, 2, 9.5 atha yāni pañcacatvāriṃśat tato yāni pañcaviṃśatiḥ sa pañcaviṃśa ātmā /
ŚBM, 10, 1, 2, 9.5 atha yāni pañcacatvāriṃśat tato yāni pañcaviṃśatiḥ sa pañcaviṃśa ātmā /
ŚBM, 10, 1, 2, 9.7 atha yāni viṃśatis tad āvapanam /
ŚBM, 10, 1, 3, 1.2 sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ /
ŚBM, 10, 1, 3, 2.2 tad yad asya martyam āsīt tena mṛtyor abibhet /
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 1, 3, 5.1 sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate /
ŚBM, 10, 1, 3, 5.1 sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate /
ŚBM, 10, 1, 3, 5.2 atha asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 5.3 atha amṛtā etās tā iṣṭakācitayaḥ //
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.2 etaddhāsya priyaṃ dhāma yad yaviṣṭha iti /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 13.2 vayo vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.6 agner vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.1 tad āhuḥ kiṃ tad agnau kriyate yena yajamānaḥ punarmṛtyum apajayatīti /
ŚBM, 10, 1, 4, 14.2 agnir vā eṣa devatā bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.7 yaśo ha bhavati ya evaṃ veda //
ŚBM, 10, 1, 5, 1.1 sarve haite yajñā yo 'yam agniś citaḥ /
ŚBM, 10, 1, 5, 2.5 atha yad vanīvāhanaṃ ca bhasmanaś cābhyavaharaṇaṃ tau darśapūrṇamāsau /
ŚBM, 10, 1, 5, 2.7 atha yad ūrdhvaṃ gārhapatyād ā sarvauṣadhāt tā iṣṭayaḥ /
ŚBM, 10, 1, 5, 2.8 atha yad ūrdhvaṃ sarvauṣadhāt prācīnaṃ citibhyas te paśubandhāḥ /
ŚBM, 10, 1, 5, 2.9 ya evaiteṣu yajñeṣu viṣṇukramās te viṣṇukramāḥ /
ŚBM, 10, 1, 5, 2.10 yaj japyaṃ tad vātsapram //
ŚBM, 10, 1, 5, 3.2 yat prācīnaṃ savebhyo rājasūyo dvitīyā /
ŚBM, 10, 1, 5, 3.6 yaiś citaṃ sāmabhiḥ parigāyati tan mahāvratam /
ŚBM, 10, 1, 5, 3.7 atha yat tatrodgātuḥ purastāj japyaṃ tacchatarudriyam /
ŚBM, 10, 1, 5, 3.9 atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat /
ŚBM, 10, 1, 5, 3.9 atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat /
ŚBM, 10, 1, 5, 3.10 atha yad ūrdhvaṃ vasordhārāyai te gṛhamedhāḥ /
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
ŚBM, 10, 2, 1, 2.4 tasyaiṣāvamā mātrā yad aṅgulayaḥ /
ŚBM, 10, 2, 1, 2.5 tad yāsyāvamā mātrā tām asya tad āpnoti tayainaṃ tan mimīte //
ŚBM, 10, 2, 1, 6.2 tad yeyaṃ vayasaḥ patato nirṇāmād ekā nāḍy upaśete tāṃ tat karoti /
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 10.2 tad yānīmāni vayaso dakṣiṇato vakrāṇi lomāni tāni tat karoti //
ŚBM, 10, 2, 1, 11.2 tad yānīmāni vayasa uttarato vakrāṇi lomāni tāni tat karoti /
ŚBM, 10, 2, 2, 1.1 yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat /
ŚBM, 10, 2, 2, 2.8 te devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñam ayajann ity etat //
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 2, 6.4 tasyaiṣā paramā mātrā yad udbāhuḥ /
ŚBM, 10, 2, 2, 6.5 tad yāsya paramā mātrā tām asya tad āpnoti tayainaṃ tan mimīte /
ŚBM, 10, 2, 3, 1.1  vā iyaṃ vediḥ saptavidhasya eṣā veder mātrā /
ŚBM, 10, 2, 3, 3.3 atha ya eṣa vyāmaḥ sā gārhapatyasya yoniḥ /
ŚBM, 10, 2, 3, 7.1 te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 15.2  vā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat //
ŚBM, 10, 2, 3, 18.4 sa yo 'rvācīnaṃ saptavidhād vidhatta etaṃ ha sa pitaram prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 4, 3.1 sa yaḥ sa saṃvatsaro 'sau sa ādityaḥ /
ŚBM, 10, 2, 4, 3.4 eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.3 atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma /
ŚBM, 10, 2, 4, 8.8 sa ya evaikaśatavidhaḥ sa saptavidho yaḥ saptavidhaḥ sa ekaśatavidhaḥ /
ŚBM, 10, 2, 4, 8.8 sa ya evaikaśatavidhaḥ sa saptavidho yaḥ saptavidhaḥ sa ekaśatavidhaḥ /
ŚBM, 10, 2, 5, 3.1 etad u ha yajñe tapaḥ yad upasadaḥ /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 6, 2.4 tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 2, 6, 3.2 ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā /
ŚBM, 10, 2, 6, 4.4 tad yat tad amṛtam etat tad yad etad arcir dīpyate //
ŚBM, 10, 2, 6, 4.4 tad yat tad amṛtam etat tad yad etad arcir dīpyate //
ŚBM, 10, 2, 6, 5.4 tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ //
ŚBM, 10, 2, 6, 5.4 tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ //
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 7.7 eta u vāva lokā yad ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsaraḥ //
ŚBM, 10, 2, 6, 8.1 tad ye 'rvāgviṃśeṣu varṣeṣu prayanti ahorātreṣu te lokeṣu sajyante /
ŚBM, 10, 2, 6, 8.2 atha ye paroviṃśeṣv arvākcatvāriṃśeṣv ardhamāseṣu te /
ŚBM, 10, 2, 6, 8.3 atha ye paraścatvāriṃśeṣv arvākṣaṣṭheṣu māseṣu te /
ŚBM, 10, 2, 6, 8.4 atha ye paraḥṣaṣṭeṣv arvāgaśīteṣv ṛtuṣu te /
ŚBM, 10, 2, 6, 8.5 atha ye paro'śīteṣv arvākśateṣu saṃvatsare te /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 2, 6, 9.3 eṣa vā ekaśatavidhaṃ vidhatte ya enaṃ saṃvatsaraṃ bibharti /
ŚBM, 10, 2, 6, 10.2 yān amūn ekaśatam udbāhūn puruṣān mimīte sa vidhaikaśatavidhaḥ /
ŚBM, 10, 2, 6, 11.2 yāḥ pañcāśat prathamā iṣṭakā yāś cottamās tāḥ śataṃ vidhā /
ŚBM, 10, 2, 6, 11.2 yāḥ pañcāśat prathamā iṣṭakā yāś cottamās tāḥ śataṃ vidhā /
ŚBM, 10, 2, 6, 11.3 atha etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 12.2 yāni pañcāśat prathamāni yajūṃṣi yāni cottamāni tāḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 6, 12.2 yāni pañcāśat prathamāni yajūṃṣi yāni cottamāni tāḥ śataṃ vidhāḥ /
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 12.5 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 13.2 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam //
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 2, 6, 15.3 sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti /
ŚBM, 10, 2, 6, 16.3 yad eva saṃvatsare 'nnaṃ tad annam /
ŚBM, 10, 2, 6, 16.4  āpas tat pānam /
ŚBM, 10, 2, 6, 17.2 yad evāgnāv annam upadhīyate tad annam /
ŚBM, 10, 2, 6, 17.3  āpas tat pānam /
ŚBM, 10, 2, 6, 18.2 yad eva puruṣe 'nnaṃ tad annam /
ŚBM, 10, 2, 6, 18.3  āpas tat pānam /
ŚBM, 10, 2, 6, 19.2 ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 2, 6, 19.6 adhruvaṃ vai tad yat prāṇaḥ /
ŚBM, 10, 3, 1, 1.6 ya evāyaṃ prajananaḥ prāṇa eṣa triṣṭup /
ŚBM, 10, 3, 1, 1.7 atha yo 'yam avāṅ prāṇa eṣa jagatī /
ŚBM, 10, 3, 1, 2.1 prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 2.1 prāṇo gāyatrīti tad ya eva prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 3.1 cakṣur uṣṇig iti tad ya eva cakṣuṣo mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 4.1 vāg anuṣṭub iti tad ya eva vāco mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 6.1 śrotram paṅktir iti tad ya eva śrotrasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 2, 7.1 kiṃ chandaḥ kā devatā yasmād idam prāṇād retaḥ sicyata iti /
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 3, 1.6 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 2.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 3.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 4.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 5.4 ya etat sarvam agnis taṃ vedeti /
ŚBM, 10, 3, 3, 7.2  vai sā vāg agnir eva sa /
ŚBM, 10, 3, 3, 7.3 yat tac cakṣur asau sa ādityaḥ /
ŚBM, 10, 3, 3, 7.4 yat tan mana eṣa sa candramāḥ /
ŚBM, 10, 3, 3, 7.5 yat tacchrotraṃ diśa eva tat /
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 4, 5.9 sa eṣo 'gnir arko yat puruṣaḥ /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 1.1 ayaṃ vāva yajur yo 'yam pavate /
ŚBM, 10, 3, 5, 2.2 yad idam antarikṣam etaṃ hy ākāśam anu javate /
ŚBM, 10, 3, 5, 2.3 tad etad yajur vāyuś cāntarikṣaṃ ca yac ca jūś ca /
ŚBM, 10, 3, 5, 2.5 eṣa eva yad eṣa hy eti /
ŚBM, 10, 3, 5, 5.1 ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ /
ŚBM, 10, 3, 5, 5.3 tad etad yajuḥ prāṇaś cākāśaś ca yac ca jūś ca /
ŚBM, 10, 3, 5, 7.6 sa yo haitad evaṃ yajuḥ sapuraścaraṇam adhidevataṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda //
ŚBM, 10, 3, 5, 8.2 svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda //
ŚBM, 10, 3, 5, 9.1 ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati /
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 10.3 jyeṣṭho ha vai śreṣṭhaḥ svānām bhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 3, 5, 13.6 sa ha sa na manuṣyo ya evaṃvit /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 10, 3, 5, 14.4 saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavati /
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 3, 5, 16.1 tasya ha yo niruktam āvirbhāvaṃ veda āvirbhavati kīrtyā yaśasā /
ŚBM, 10, 3, 5, 16.8 evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati /
ŚBM, 10, 3, 5, 16.9 tasya ha ya etam evaṃ niruktam āvirbhāvaṃ vedāvirbhavati kīrtyā yaśasā brahmavarcasena /
ŚBM, 10, 4, 1, 1.3 tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 2.3 tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 3.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 3.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 3.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 4.1 sa eṣa evārkaḥ yam etam atrāgnim āharanti /
ŚBM, 10, 4, 1, 4.2 tasyaitad annaṃ kyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 6.1 tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca /
ŚBM, 10, 4, 1, 7.2 yaddhi kiṃ caiṣṭakam agnir eva tat /
ŚBM, 10, 4, 1, 7.4 yaddhi kiṃ cāgninā pacanty agnir eva tat /
ŚBM, 10, 4, 1, 7.5 atha yat purīṣaṃ sa indraḥ /
ŚBM, 10, 4, 1, 8.1 atha yaś cite 'gnir nidhīyate tad ekaṃ rūpam ubhau bhavataḥ /
ŚBM, 10, 4, 1, 10.2 yat tu ma etāvat karmaṇaḥ samāpi tena ma ubhayathā salvān prajātirekṣyata iti /
ŚBM, 10, 4, 1, 11.2 śrīmān ha vai yaśasvy annādo bhavati ya evaṃ veda //
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 13.4 sarvāṇi haitāni sāmāni yan mahāvratam /
ŚBM, 10, 4, 1, 13.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 4, 1, 14.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 14.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 14.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 15.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 16.4 atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ /
ŚBM, 10, 4, 1, 16.5 yo vai kalā manuṣyāṇām akṣaraṃ tad devānām //
ŚBM, 10, 4, 1, 17.3 atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ //
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 1, 19.2 atha asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 10, 4, 1, 20.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 20.5 yad bhūyo hinasti tat /
ŚBM, 10, 4, 1, 20.6 yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 21.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 21.12 sa yaḥ sa udakrāmad asau sa ādityaḥ /
ŚBM, 10, 4, 1, 21.13 atha yena tenānnena sahodakrāmad eṣa sa candramāḥ //
ŚBM, 10, 4, 1, 22.1 sa eṣa evārko ya eṣa tapati /
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 21.6 yaddhy amṛtaṃ taddhy asti /
ŚBM, 10, 4, 2, 21.7 etad u tad yan martyam //
ŚBM, 10, 4, 2, 23.2 etāvatyo harco yāḥ prajāpatisṛṣṭāḥ /
ŚBM, 10, 4, 2, 24.2 etāvaddhaitayor vedayor yat prajāpatisṛṣṭam /
ŚBM, 10, 4, 2, 27.6 sa yaḥ sa udakrāmad eṣa sa candramāḥ //
ŚBM, 10, 4, 2, 28.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 31.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 1.1 eṣa vai mṛtyur yat saṃvatsaraḥ /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 9.6 etad u haiva tat karma yad agniḥ //
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.5 atha yāḥ ṣaṭtriṃśat purīṣaṃ tāsāṃ ṣaṭtriṃśī /
ŚBM, 10, 4, 3, 19.6 tato yāś caturviṃśatir ardhamāsalokās tā ardhamāsānām eva sāptiḥ kriyate 'rdhamāsānām pratimā /
ŚBM, 10, 4, 3, 19.7 atha dvādaśa māsalokās tā māsānām eva sāptiḥ kriyate māsānām pratimā /
ŚBM, 10, 4, 3, 20.1 atha lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā /
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 22.5 yenaiva nirṛtim pāpmānam apahate sa ekādaśaḥ //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 2.2 tad yāni tāni jyotīṃṣy etāni tāni nakṣatrāṇi /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 4, 3.2 sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate /
ŚBM, 10, 4, 4, 3.3 atha yaṃ tam pāpmānam atyapavatedaṃ taccharīram /
ŚBM, 10, 4, 4, 3.4 ka u tasmai manuṣyo yaḥ sahasrasaṃvatsaram avarundhīta /
ŚBM, 10, 4, 4, 4.3 te ya etam evam agniṃ saṃvatsareṇa sampannaṃ viduḥ sahasratamīṃ hāsya te kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.4 atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 4, 5.1 tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti /
ŚBM, 10, 5, 1, 3.4 vāgghy evaitat sarvaṃ yat strī pumān napuṃsakam /
ŚBM, 10, 5, 1, 4.1 sā sā vāg asau sa ādityaḥ /
ŚBM, 10, 5, 1, 4.3 tad yat kiṃcārvācīnam ādityāt sarvaṃ tan mṛtyunāptam /
ŚBM, 10, 5, 1, 4.4 sa yo hainam ato 'rvācīnaṃ cinute mṛtyunā hainaṃ sa āptaṃ cinute /
ŚBM, 10, 5, 1, 4.6 atha ya enam ata ūrdhvaṃ cinute sa punarmṛtyum apajayati /
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 1.1 yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ṛcaḥ /
ŚBM, 10, 5, 2, 1.3 atha yad etad arcir dīpyate tan mahāvrataṃ tāni sāmāni /
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 10, 5, 2, 3.2 athaitad amṛtaṃ yad etad arcir dīpyate /
ŚBM, 10, 5, 2, 5.3 etāṃ ha sa pratiṣṭhāṃ chintte yo mahad uktham parasmai śaṃsati /
ŚBM, 10, 5, 2, 6.2 yad etan maṇḍalaṃ tapaty ayaṃ sa rukmaḥ /
ŚBM, 10, 5, 2, 6.3 atha yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 6.9 tad etam apyeti ya eṣa tapati /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 8.3 tasyaitan mithunaṃ yo 'yaṃ savye 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 8.4 ardham u haitad ātmano yan mithunam /
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 9.5 vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti //
ŚBM, 10, 5, 2, 12.7 tasmād retasa idaṃ sarvaṃ sambhavati yad idaṃ kiṃ ca //
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 18.2 yad etan maṇḍalaṃ tapati tad annam /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 5, 2, 21.2 tad yāṃ kāṃ cātrarcopadadhāti rukma eva tasyā āyatanam /
ŚBM, 10, 5, 2, 21.3 atha yāṃ yajuṣā puruṣa eva tasyā āyatanam /
ŚBM, 10, 5, 2, 21.4 atha yāṃ sāmnā puṣkaraparṇam eva tasyā āyatanam /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 4, 1.9 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 2.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 3.4 tad imāṃl lokān pareṇāpas tāḥ pariśritaḥ /
ŚBM, 10, 5, 4, 3.6 yad evaitasmiṃl loke 'nnaṃ tat sūdadohāḥ /
ŚBM, 10, 5, 4, 3.12 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 4.9 atha yad antarā diśaś ca raśmīṃś ca tat sūdadohāḥ /
ŚBM, 10, 5, 4, 4.10 atha yad dikṣu ca raśmiṣu cānnaṃ tat purīṣam /
ŚBM, 10, 5, 4, 4.13 atha yad diśa iti ca raśmaya iti cākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 4.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 5.6 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 5.11 atha yad antarā nakṣatre tat sūdadohāḥ /
ŚBM, 10, 5, 4, 5.12 atha yan nakṣatreṣv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 5.15 atha yan nakṣatrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 5.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.5 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 8.1 tasyai vā etasyai ṣaṭtriṃśadakṣarāyai bṛhatyai yāni daśa prathamāny akṣarāṇi sā daśākṣaraikapadā /
ŚBM, 10, 5, 4, 8.2 atha yāni viṃśatiḥ sā viṃśatyakṣarā dvipadā /
ŚBM, 10, 5, 4, 8.3 atha yāni triṃśat sā triṃśadakṣarā virāṭ /
ŚBM, 10, 5, 4, 8.4 atha yāni trayastriṃśat sā trayastriṃśadakṣarā /
ŚBM, 10, 5, 4, 8.5 atha yāni catustriṃśat sā catustriṃśadakṣarā svarāṭ /
ŚBM, 10, 5, 4, 8.12 atha yad antarā chandasī tat sūdadohāḥ /
ŚBM, 10, 5, 4, 8.13 atha yac chandaḥsv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 8.16 atha yac chandāṃsīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 8.19 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 10.8 atha amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmārdhamāsāś ca te māsāś ca caturviṃśatir ardhamāsā dvādaśa māsāḥ /
ŚBM, 10, 5, 4, 10.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmārdhamāsāś ca te māsāś ca caturviṃśatir ardhamāsā dvādaśa māsāḥ /
ŚBM, 10, 5, 4, 10.9 atha yad antarāhorātre tat sūdadohāḥ /
ŚBM, 10, 5, 4, 10.10 atha yad ahorātreṣv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 10.13 atha yad ahorātrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 10.16 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 12.8 atha amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmā prāṇaḥ /
ŚBM, 10, 5, 4, 12.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmā prāṇaḥ /
ŚBM, 10, 5, 4, 12.11 atha yenemāni parvāṇi saṃtatāni tat sūdadohāḥ /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 10, 5, 4, 12.13 yat pibati tā āhutayaḥ /
ŚBM, 10, 5, 4, 12.14 yad aśnāti tāḥ samidhaḥ /
ŚBM, 10, 5, 4, 12.15 atha yad ātmety ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 12.18 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 4, 14.10 atha yad antarā nāvye tat sūdadohāḥ /
ŚBM, 10, 5, 4, 14.11 atha amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 5, 4, 15.9 atha yad vikarṇī ca svayamātṛṇṇā cāśmā pṛśniḥ /
ŚBM, 10, 5, 4, 15.10 yaś cite 'gnir nidhīyate sā pañcatriṃśī /
ŚBM, 10, 5, 4, 17.8 atha yad devā ity ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 18.4 sa yo haitad evaṃ veda lokampṛṇām enam bhūtam etat sarvam abhisaṃpadyate //
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
ŚBM, 10, 6, 1, 4.7 yo vā etaṃ pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 5.7 yo vā etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 6.7 yo vā etaṃ bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 7.7 yo vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 8.7 yo vā etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 9.7 yo vā etam atiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 11.7 sa eṣo 'gnir vaiśvānaro yat puruṣaḥ /
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 2, 2.1 sa vai yaḥ so 'ttāgnir eva saḥ /
ŚBM, 10, 6, 2, 2.2 tasmin yat kiṃ cābhyādadhaty āhitaya evāsya tāḥ /
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 11.3 sarvāṃ haitāṃ dīptiṃ dīpyate 'smiṃś ca loke 'muṣmiṃś ca ya evaṃ veda //
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 2.2 tad yad apāṃ śara āsīt tat samahanyata /
ŚBM, 10, 6, 5, 4.3 tad yad reta āsīt sa saṃvatsaro 'bhavat /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 10, 6, 5, 5.3 sa yad yad evāsṛjata tat tad attum adhriyata /
ŚBM, 10, 6, 5, 5.3 sa yad yad evāsṛjata tat tad attum adhriyata /
ŚBM, 10, 6, 5, 5.5 sarvasyāttā bhavati sarvam asyānnam bhavati ya evam etad aditer adititvaṃ veda //
ŚBM, 10, 6, 5, 7.4 yad aśvat tan medhyam abhūd iti /
ŚBM, 10, 6, 5, 7.6 eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda //
ŚBM, 10, 6, 5, 8.5 eṣa vā aśvamedho ya eṣa tapati /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 2, 1.2 yad ayajuṣkeṇa kriyata imām agṛbhṇan raśanām ṛtasyetyaśvābhidhānīm ādatte yajuṣkṛtyai yajñasya samṛddhyai dvādaśāratnir bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 3.0 apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 22.0 sarvāptir vā eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā vibhejira iti //
ŚBM, 13, 5, 4, 11.0 etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim vyānaśe yeyam bharatānāṃ tad etad gāthayābhigītam aṣṭāsaptatim bharato dauḥṣantir yamunām anu gaṅgāyām vṛtraghne 'badhnāt pañcapañcāśataṃ hayān iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 2.5 paramo vā eṣa yajñakratūnāṃ yat sarvamedhaḥ /
ŚBM, 13, 7, 1, 9.2 tasmint sarvān medhyān ālabhate yac ca prāṇi yac cāprāṇam /
ŚBM, 13, 7, 1, 9.2 tasmint sarvān medhyān ālabhate yac ca prāṇi yac cāprāṇam /
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 1, 1.3 yo vai kaśca mriyate sa śavaḥ /
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 1, 5.5 tasmād daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 1, 9.9 yad vāva jīvebhyo hitam tat pitṛbhyaḥ //
ŚBM, 13, 8, 1, 12.1 na tasmin kuryāt yasyetthād anūkāśaḥ syāt /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 2, 1.4 tasmād daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
ŚBM, 13, 8, 2, 2.2  evāmūḥ pariśritas tā etā yajuṣā tāḥ pariśrayati tūṣṇīm imāḥ /
ŚBM, 13, 8, 2, 3.2 yad evādo vyudūhanaṃ tad etad apeto yantu paṇayo 'sumnā devapīyava iti /
ŚBM, 13, 8, 2, 3.5 sutavān hi ya ījānaḥ /
ŚBM, 13, 8, 2, 7.2 tad yac catasṛṣu dikṣv annaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
ŚBM, 13, 8, 2, 8.2 tad yad eva saṃvatsare 'nnaṃ tasminn evainam etat pratiṣṭhāpayati /
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 3, 1.2 yad evādaḥ sarvauṣadhaṃ tad etat /
ŚBM, 13, 8, 3, 4.2 tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt /
ŚBM, 13, 8, 3, 6.2  evāmūr agnāv iṣṭakās tā etāḥ /
ŚBM, 13, 8, 3, 8.5 tira iva vai pitaras tira iva tad yad alakṣaṇam /
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
ŚBM, 13, 8, 4, 5.5 durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti /
ŚBM, 13, 8, 4, 5.5 durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti /
ŚBM, 13, 8, 4, 5.6 yāmasya diśam dveṣyaḥ syāt tāṃ diśaṃ parāsiñcet /
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
ŚBM, 13, 8, 4, 11.3 kuryād āhitāgneḥ śarkarā ity u haika āhur evāmūr agnyādheyaśarkarās tā etā iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 6.2 bhojayet taṃ sakṛd yas tu na taṃ bhūyaḥ kṣud aśnute //
ŚāṅkhGS, 1, 2, 7.1 yāṃ titarpayiṣet kāṃcid devatāṃ sarvakarmasu /
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 5, 6.1  lakṣaṇasampannā syāt //
ŚāṅkhGS, 1, 5, 7.1 yasyā abhyātmam aṅgāni syuḥ //
ŚāṅkhGS, 1, 5, 9.1 āvartāvapi yasyai syātāṃ pradakṣiṇau grīvāyām //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 15, 15.0 ye vadhva iti śmaśāne //
ŚāṅkhGS, 1, 16, 4.0 bhūr te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 19, 10.1 yāni bhadrāṇi bījāni puruṣā janayanti naḥ /
ŚāṅkhGS, 1, 22, 12.1 yo vāpy anyo vīratara iti //
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 1, 28, 19.0 etad eva godānakarma yaccūḍākarma //
ŚāṅkhGS, 2, 1, 25.0 yenābaddhenopanayetācāryādhīnaṃ tat //
ŚāṅkhGS, 2, 6, 6.0  vainaṃ na pratyācakṣīta //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 9.0 yāṃ vānyāṃ bhapraśastāṃ manyeta tasyāṃ śukriye brahmacaryam ādiśet //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 2, 14, 18.0 prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdhā iti //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 2, 17, 4.1 vaiśvadevam imaṃ ye tu sāyaṃ prātaḥ prakurvate /
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 7, 2.3 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
ŚāṅkhGS, 3, 7, 2.3 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
ŚāṅkhGS, 3, 9, 3.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ŚāṅkhGS, 3, 10, 1.0  phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
ŚāṅkhGS, 3, 10, 3.0  prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 11, 8.0 yo vā yūthaṃ chādayati //
ŚāṅkhGS, 3, 11, 9.0 yo vā yūthena chādyate //
ŚāṅkhGS, 3, 12, 3.1 iyam eva sā prathamā vyucchad antar asyāṃ carati praviṣṭā /
ŚāṅkhGS, 3, 12, 5.1 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 3, 13, 4.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'ṣṭāhuti sthālīpāko 'vadānamiśraḥ //
ŚāṅkhGS, 3, 13, 5.5 yās tiṣṭhanti yāḥ sravanti yā dabhrāḥ parisasruṣīḥ /
ŚāṅkhGS, 3, 13, 5.5 yās tiṣṭhanti yāḥ sravanti yā dabhrāḥ parisasruṣīḥ /
ŚāṅkhGS, 3, 13, 5.5 yās tiṣṭhanti yāḥ sravanti dabhrāḥ parisasruṣīḥ /
ŚāṅkhGS, 3, 13, 5.7 yan me mātā pralulubhe vicaranty apativratā /
ŚāṅkhGS, 4, 3, 3.0 yad ahar vā vṛddhir āpadyeta //
ŚāṅkhGS, 4, 3, 6.0 pretapātraṃ pitṛpātreṣv āsiñcati ye samānā iti dvābhyām //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 7, 55.1 annam āpo mūlaphalaṃ yaccānyacchrāddhikaṃ bhavet /
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 4, 15, 21.0 ya upakramaḥ sa utsargaḥ //
ŚāṅkhGS, 5, 2, 7.0 yat kiṃcedam iti majjayitvā //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 8, 4.0 sarvaprāyaścittāhutī hutvā ya ṛte cid iti tṛcena bhinnam anumantrayate //
ŚāṅkhGS, 5, 9, 4.1 ye samānāḥ samanasaḥ pitaro yamarājye /
ŚāṅkhGS, 5, 9, 4.3 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
ŚāṅkhGS, 6, 1, 5.0 yāny āsye na praviśeyuḥ //
ŚāṅkhGS, 6, 4, 4.0 praty asmai pipīṣate yo rayivo rayintamas tyam u vo aprahaṇam iti trayas tṛcā asmā asmā id andhasa ity evā hy asi vīrayur ity abhitaḥ śakvarīṇām //
ŚāṅkhGS, 6, 4, 6.0 yaivaṃ mahāvratasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 2.0 tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 4.0 atho indrasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 19.0 atho etad eva paśuṣvaindraṃ rūpaṃ yad ṛṣabhaḥ //
ŚāṅkhĀ, 1, 2, 6.0 tad vai śastraṃ samṛddhaṃ yat stomena sampadyate //
ŚāṅkhĀ, 1, 2, 11.0 indrasyaivaitacchando yat triṣṭup //
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 4, 14.0 atha vai parimādo yan nakhāni dantās tanūr lomānīti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 7, 21.0 prajāpatir vā etad ārohati vāyuḥ preṅkhayati yajjīvam //
ŚāṅkhĀ, 1, 8, 6.0 bahvayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 10.0 yaṃ dviṣyāt taṃ brūyān nāmuṃ nāmum iti //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 1, 8, 22.0 tad ya evaṃ vidvāṃsam apavadati sa eva pāpīyān bhavati //
ŚāṅkhĀ, 1, 8, 23.0 na sa ya evaṃ veda //
ŚāṅkhĀ, 2, 1, 6.0 etad vai pratyakṣaṃ sāma yad rājanam //
ŚāṅkhĀ, 2, 1, 30.0  tṛtīyā sūktasya tasyā uttaram ardharcam utsṛjati nadasya cottaram //
ŚāṅkhĀ, 2, 4, 16.0 yaitasya dvitīyā tām iha dvitīyāṃ karoti //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 1.0  indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 11, 4.0 yad ataḥ kiṃca bahirdhā tata eva tacchrapayati yad antar udare //
ŚāṅkhĀ, 2, 11, 4.0 yad ataḥ kiṃca bahirdhā tata eva tacchrapayati yad antar udare //
ŚāṅkhĀ, 2, 16, 2.0 indrasyaivaitacchando yat triṣṭup tad enaṃ svena chandasā samardhayati //
ŚāṅkhĀ, 2, 17, 11.0 bārhato vā eṣa ya eṣa tapati //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 2, 18, 13.0 na nindima camasaṃ yo mahākula iti mahadvat //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 3, 1, 10.0 taṃ hovāca brahmārho 'si gotama yo na mānam upāgāḥ //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 2, 4.0 etad vai svargasya lokasya dvāraṃ yaccandramāḥ //
ŚāṅkhĀ, 3, 2, 5.0 taṃ yaḥ pratyāha tam atisṛjate //
ŚāṅkhĀ, 3, 2, 6.0 atha yo na pratyāha tam iha vṛṣṭir bhūtvā varṣati //
ŚāṅkhĀ, 3, 6, 5.0 yas tvam asi so 'ham asmi //
ŚāṅkhĀ, 3, 6, 8.0 kiṃ tad yatsatyam iti //
ŚāṅkhĀ, 3, 6, 9.0 yad anyad devebhyaśca prāṇebhyaś ca tat sat //
ŚāṅkhĀ, 3, 6, 10.0 atha yad devāś ca prāṇāśca tat tyam //
ŚāṅkhĀ, 3, 7, 27.0 sā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 3, 7, 27.0 sā yā brahmaṇo jitir yā vyaṣṭiḥ tāṃ jitiṃ jayati tāṃ vyaṣṭiṃ vyaśnute ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 4, 1, 3.0 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtaṃ veda dūtavān bhavati //
ŚāṅkhĀ, 4, 1, 4.0 yaś cakṣur goptṛ goptṛmān bhavati //
ŚāṅkhĀ, 4, 1, 5.0 yaḥ śrotraṃ śrāvayitṛ saṃśrāvayitṛmān bhavati //
ŚāṅkhĀ, 4, 1, 6.0 yo vācaṃ pariveṣṭrīṃ pariveṣṭrīmān bhavati //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 5, 8.0 atha anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti //
ŚāṅkhĀ, 4, 6, 11.0 tad yathaitacchrīmattamaṃ yaśasvitamaṃ tejasvitamam iti śastreṣu bhavati evaṃ haiva sa sarveṣu bhūteṣu śrīmattamo yaśasvitamastejasvitamo bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 6, 12.0 tad etad aiṣṭikaṃ karma yam ātmānam adhvaryuḥ saṃskaroti tasmin yajurmayaṃ pravayati //
ŚāṅkhĀ, 4, 6, 16.0 eṣa u evaitad indrasyātmā bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 7, 8.0 tad yad ahorātrābhyāṃ pāpaṃ karoti saṃ tad vṛṅkte //
ŚāṅkhĀ, 4, 7, 10.0 yad ahorātrābhyāṃ pāpaṃ karoti saṃ tad vṛṅkte //
ŚāṅkhĀ, 4, 8, 2.2 yan me susīmaṃ hṛdayaṃ divi candramasi śritam /
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 8.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasveti /
ŚāṅkhĀ, 4, 9, 8.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasveti /
ŚāṅkhĀ, 4, 10, 1.2 yat te susīme hṛdayaṃ śritam antaḥ prajāpatau /
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 4, 13, 20.0 atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante //
ŚāṅkhĀ, 4, 13, 20.0 atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante //
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 4, 14, 19.0 tat prāpya yad amṛtā devāḥ tad amṛto bhavati ya evaṃ veda //
ŚāṅkhĀ, 5, 1, 3.0 sa hovāca pratardanaḥ tvam eva me vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti //
ŚāṅkhĀ, 5, 1, 10.0 etad evāhaṃ manuṣyāya hitatamaṃ manye yo māṃ vijānīyāt //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 3, 15.0 yo vai prāṇaḥ sā prajñā //
ŚāṅkhĀ, 5, 3, 16.0  vai prajñā sa prāṇaḥ //
ŚāṅkhĀ, 5, 3, 29.0 yo vai prāṇaḥ sā prajñā //
ŚāṅkhĀ, 5, 3, 30.0  vai prajñā sa prāṇaḥ //
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
ŚāṅkhĀ, 5, 8, 33.0 eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 4.0 sa yo haitam evam upāste 'nnasyātmā bhavati //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 4.0 sa yo haitam evam upāste satyasyātmā bhavati //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 4.0 sa yo haitam evam upāste śabdasyātmā bhavati //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 4.0 sa yo haitam evam upāste jiṣṇur ha vā aparājiṣṇur anyatastyajāyī bhavati //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 4.0 sa yo haitam evam upāste viṣāsahir haivānyeṣu bhavati //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 10, 4.0 sa yo haitam evam upāste tejasa ātmā bhavati //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 12, 4.0 sa yo haitam evam upāste vindate dvitīyāt //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 4.0 sa yo haitam evam upāste na purā kālāt praiti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 20, 16.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 6, 20, 16.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 9, 3.0 sa ya enaṃ prāṇaṃ vaṃśaṃ bruvan param upavadet śaknuvan kaściccenmanyeta prāṇaṃ vaṃśaṃ samadhām //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 11, 3.0 sa ya enaṃ nirbhujaṃ bruvan param upavadet //
ŚāṅkhĀ, 7, 11, 7.0 yaddhi saṃdhiṃ vivartayati tan nirbhujasya rūpam //
ŚāṅkhĀ, 7, 11, 8.0 atha yacchuddhe akṣare abhivyāharati tat pratṛṇṇasyāgra u eva //
ŚāṅkhĀ, 7, 11, 11.0 sa ya enaṃ nirbhujaṃ bruvan param upavaded acyoṣṭhā avarābhyāṃ sthānābhyām ityenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 13.0 yastvevobhayam antareṇāha tasya tasya nāstyupavādaḥ //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 2.0 tad yāsau mātrā saṃdhivijñāpanī sāma tad bhavati sāmaihāvaṃ saṃhitāṃ manya iti //
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 16, 5.0 aditir hevedaṃ sarvaṃ yad idaṃ kiṃcid viśvabhūtam //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 4.0 atha yānyanyāni kṣudrāṇi mahābhūtaiḥ saṃdhīyante saiṣā sarvavibhūtasaṃhitā //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 2.0 ye tu kecana śabdā vācam eva tāṃ vidyāt //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 7.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 7, 23, 7.0 ya evaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 5.0 yānyakṣarāṇyavocāmāhāni tāni //
ŚāṅkhĀ, 8, 2, 6.0 yān ūṣmaṇo rātrayastāḥ //
ŚāṅkhĀ, 8, 2, 7.0 yān saṃdhīn avocāmāhorātrāṇāṃ te saṃdhayaḥ //
ŚāṅkhĀ, 8, 2, 9.0 athādhyātmam yānyakṣarāṇyadhidaivatam avocāmāsthīni tānyadhyātmam //
ŚāṅkhĀ, 8, 2, 10.0 yān ūṣmaṇo 'dhidaivatam avocāma majjānas te 'dhyātmam //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 2, 12.0 yad vā ṛte prāṇād retaḥ sicyeta tat pūyen na sambhavet //
ŚāṅkhĀ, 8, 2, 13.0 yān saṃdhīn adhidaivatam avocāma parvāṇi tānyadhyātmam //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 3.0 chandaḥpuruṣa iti yam avocāmākṣarasamāmnāya eva //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 6.0 tasmād brahmiṣṭhaṃ brahmāṇam ṛtvijaṃ kurvīta yo yajñasyolvaṇaṃ vidyāt //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 3, 8.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad iti vidyāt //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 6, 1.0 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti //
ŚāṅkhĀ, 8, 6, 2.0 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 6, 6.0 sa yaś cāyam aśarīraḥ prajñātmā yaś cāsāv āditya ekam etad ity avocāma tau yatra vipradṛśyete //
ŚāṅkhĀ, 8, 7, 5.0 sa yat karaṇīyaṃ manyeta tat kuryāt //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 17.0 sa yo 'to 'śruto 'mato 'vijñāto 'dṛṣṭo 'nādiṣṭo 'ghuṣṭaḥ śrotā mantā vijñātā draṣṭādeṣṭā ghoṣṭā sarveṣāṃ bhūtānām āntaraḥ puruṣaḥ sa ma ātmeti vidyāt //
ŚāṅkhĀ, 8, 8, 7.0 eṣa u haiva sarvāṃ vācaṃ veda ya evaṃ veda //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
ŚāṅkhĀ, 8, 10, 4.0 tasyai vā etasyai vīṇāyai tviṣiḥ sā saṃhiteti kātyāyanīputro jātūkarṇyaḥ //
ŚāṅkhĀ, 8, 11, 5.0 sa yo 'tra vicikitset saṇakāraṃ eva brūyād ṛte ṇakāram iti saṇakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 6.0 evam eva yo 'tra vicikitset saṣakāraṃ eva brūyād ṛte ṣakāram iti saṣakāram eva brūyāt //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 9, 1, 8.0 dhiyo yo naḥ pracodayāt //
ŚāṅkhĀ, 9, 2, 1.0 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca svānāṃ bhavati //
ŚāṅkhĀ, 9, 2, 3.0 yo ha vai vasiṣṭhāṃ veda vasiṣṭho ha svānāṃ bhavati vāg vai vasiṣṭhā //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 9, 2, 5.0 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ sampadyante śrotraṃ ha vā u saṃpat //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 9, 7, 5.0 yat kiṃcāśvabhya ivāśakunibhya iti //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 4.0 pṛthivī tṛptā yat kiṃcit pṛthivyāpihitaṃ bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 2, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 3, 4.0 ākāśas tṛpto yat kiṃcākāśenāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 3, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 4, 3.0 ādityas tṛpto divaṃ tarpayati dyaus tṛptā yat kiṃcid divāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 4, 4.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 5, 9.0 saṃvatsaras tṛpto yat kiṃcit saṃvatsareṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 5, 10.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 6, 4.0 avāntaradiśas tṛptā yat kiṃcāvāntaradigbhir apihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 6, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 7, 5.0 samudro tṛpto yat kiṃcit samudreṇāpihitam bhavad bhaviṣyad bhūtaṃ tat sarvaṃ tarpayati //
ŚāṅkhĀ, 10, 7, 6.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai vā jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
ŚāṅkhĀ, 12, 1, 1.2 hastivarcasaṃ prathatāṃ bṛhad vayo yad adityai tanvaḥ saṃbabhūva /
ŚāṅkhĀ, 12, 1, 2.1 yat te varco jātavedo bṛhad bhavaty āhitam /
ŚāṅkhĀ, 12, 1, 3.1 yac ca varco vā puruṣe yac ca hastiṣv āhitam /
ŚāṅkhĀ, 12, 1, 3.1 yac ca varco vā puruṣe yac ca hastiṣv āhitam /
ŚāṅkhĀ, 12, 1, 3.2 suvarṇe goṣu yad varco mayi taddhastivarcasam //
ŚāṅkhĀ, 12, 1, 4.1 yad akṣeṣu hiraṇyeṣu goṣv aśveṣu yad yaśaḥ /
ŚāṅkhĀ, 12, 1, 4.1 yad akṣeṣu hiraṇyeṣu goṣv aśveṣu yad yaśaḥ /
ŚāṅkhĀ, 12, 1, 5.1 mayi bhargo mayi maho mayi yajñasya yad yaśaḥ /
ŚāṅkhĀ, 12, 2, 3.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 12, 2, 5.1 ayaṃ sano yo 'nuvādī kīla iva vṛtraṃ vi puro ruroja /
ŚāṅkhĀ, 12, 4, 5.2 pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 3.2 nānyan mithas tasya kuleṣu jāyata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.2 na sūtikā tasya kuleṣu jāyate irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 4.4 irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 7, 5.2 yatkāmas te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
ŚāṅkhĀ, 14, 2, 2.0 adhītya vedaṃ na vijānāti yo 'rtham //
ŚāṅkhĀ, 14, 2, 3.0 yo 'rthajña iti sakalaṃ bhadram aśnute //
Ṛgveda
ṚV, 1, 1, 4.1 agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi /
ṚV, 1, 4, 4.2 yas te sakhibhya ā varam //
ṚV, 1, 4, 10.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 1, 5, 4.1 yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ /
ṚV, 1, 5, 9.2 yasmin viśvāni pauṃsyā //
ṚV, 1, 7, 7.1 tuñje tuñje ya uttare stomā indrasya vajriṇaḥ /
ṚV, 1, 7, 9.1 ya ekaś carṣaṇīnāṃ vasūnām irajyati /
ṚV, 1, 8, 2.1 ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai /
ṚV, 1, 8, 6.1 samohe vā ya āśata naras tokasya sanitau /
ṚV, 1, 8, 7.1 yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate /
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta vā santi bhūyasīḥ //
ṚV, 1, 12, 8.1 yas tvām agne haviṣpatir dūtaṃ deva saparyati /
ṚV, 1, 12, 9.1 yo agniṃ devavītaye haviṣmāṁ āvivāsati /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 14, 8.1 ye yajatrā ya īḍyās te te pibantu jihvayā /
ṚV, 1, 14, 8.1 ye yajatrā ya īḍyās te te pibantu jihvayā /
ṚV, 1, 15, 8.1 draviṇodā dadātu no vasūni yāni śṛṇvire /
ṚV, 1, 17, 9.1 pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve /
ṚV, 1, 17, 9.2 yām ṛdhāthe sadhastutim //
ṚV, 1, 18, 1.2 kakṣīvantaṃ ya auśijaḥ //
ṚV, 1, 18, 2.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 18, 2.1 yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
ṚV, 1, 18, 2.2 sa naḥ siṣaktu yas turaḥ //
ṚV, 1, 18, 4.1 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ /
ṚV, 1, 18, 7.1 yasmād ṛte na sidhyati yajño vipaścitaś cana /
ṚV, 1, 19, 3.1 ye maho rajaso vidur viśve devāso adruhaḥ /
ṚV, 1, 19, 4.1 ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā /
ṚV, 1, 19, 5.1 ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ /
ṚV, 1, 19, 6.1 ye nākasyādhi rocane divi devāsa āsate /
ṚV, 1, 19, 7.1 ya īṅkhayanti parvatān tiraḥ samudram arṇavam /
ṚV, 1, 19, 8.1 ā ye tanvanti raśmibhis tiraḥ samudram ojasā /
ṚV, 1, 20, 2.1 ya indrāya vacoyujā tatakṣur manasā harī /
ṚV, 1, 22, 2.1  surathā rathītamobhā devā divispṛśā /
ṚV, 1, 22, 3.1  vāṃ kaśā madhumaty aśvinā sūnṛtāvatī /
ṚV, 1, 22, 21.2 viṣṇor yat paramam padam //
ṚV, 1, 23, 5.1 ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī /
ṚV, 1, 23, 11.2 yacchubhaṃ yāthanā naraḥ //
ṚV, 1, 23, 17.1 amūr upa sūrye yābhir vā sūryaḥ saha /
ṚV, 1, 23, 17.1 amūr yā upa sūrye yābhir vā sūryaḥ saha /
ṚV, 1, 23, 22.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 1, 23, 22.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 1, 23, 22.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 1, 24, 4.1 yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ /
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 1, 24, 10.1 amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ /
ṚV, 1, 24, 12.2 śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu //
ṚV, 1, 25, 7.1 vedā yo vīnām padam antarikṣeṇa patatām /
ṚV, 1, 25, 8.2 vedā ya upajāyate //
ṚV, 1, 25, 9.2 vedā ye adhyāsate //
ṚV, 1, 25, 11.2 kṛtāni ca kartvā //
ṚV, 1, 25, 14.1 na yaṃ dipsanti dipsavo na druhvāṇo janānām /
ṚV, 1, 25, 15.1 uta yo mānuṣeṣv ā yaśaś cakre asāmy ā /
ṚV, 1, 27, 7.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
ṚV, 1, 27, 7.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
ṚV, 1, 30, 2.1 śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām /
ṚV, 1, 30, 5.1 stotraṃ rādhānām pate girvāho vīra yasya te /
ṚV, 1, 30, 9.2 yaṃ te pūrvam pitā huve //
ṚV, 1, 30, 13.2 kṣumanto yābhir madema //
ṚV, 1, 31, 5.2 ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi //
ṚV, 1, 31, 6.2 yaḥ śūrasātā paritakmye dhane dabhrebhiś cit samṛtā haṃsi bhūyasaḥ //
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 31, 14.1 tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat /
ṚV, 1, 31, 15.2 svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ //
ṚV, 1, 31, 16.1 imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā /
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 32, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 33, 2.2 indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman //
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 33, 14.1 āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 1, 34, 9.1 kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḍāḥ /
ṚV, 1, 34, 9.2 kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ //
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 36, 1.2 agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate //
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 36, 10.2 yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ //
ṚV, 1, 36, 10.2 yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ //
ṚV, 1, 36, 10.2 yaṃ kaṇvo medhyātithir dhanaspṛtaṃ yaṃ vṛṣā yam upastutaḥ //
ṚV, 1, 36, 11.1 yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi /
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata //
ṚV, 1, 36, 19.2 dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ //
ṚV, 1, 37, 2.1 ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ /
ṚV, 1, 37, 5.1 pra śaṃsā goṣv aghnyaṃ krīḍaṃ yacchardho mārutam /
ṚV, 1, 37, 8.1 yeṣām ajmeṣu pṛthivī jujurvāṁ iva viśpatiḥ /
ṚV, 1, 37, 12.1 maruto yaddha vo balaṃ janāṁ acucyavītana /
ṚV, 1, 39, 3.1 parā ha yat sthiraṃ hatha naro vartayathā guru /
ṚV, 1, 39, 8.1 yuṣmeṣito maruto martyeṣita ā yo no abhva īṣate /
ṚV, 1, 40, 2.2 suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake //
ṚV, 1, 40, 4.1 yo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ /
ṚV, 1, 40, 5.2 yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //
ṚV, 1, 41, 1.1 yaṃ rakṣanti pracetaso varuṇo mitro aryamā /
ṚV, 1, 41, 2.1 yam bāhuteva piprati pānti martyaṃ riṣaḥ /
ṚV, 1, 41, 5.1 yaṃ yajñaṃ nayathā nara ādityā ṛjunā pathā /
ṚV, 1, 42, 2.1 yo naḥ pūṣann agho vṛko duḥśeva ādideśati /
ṚV, 1, 42, 5.2 yena pitṝn acodayaḥ //
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 43, 9.1 yās te prajā amṛtasya parasmin dhāmann ṛtasya /
ṚV, 1, 45, 5.2 yābhiḥ kaṇvasya sūnavo havante 'vase tvā //
ṚV, 1, 46, 2.1  dasrā sindhumātarā manotarā rayīṇām /
ṚV, 1, 46, 6.1  naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ /
ṚV, 1, 47, 5.1 yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā /
ṚV, 1, 47, 9.2 yena śaśvad ūhathur dāśuṣe vasu madhvaḥ somasya pītaye //
ṚV, 1, 48, 3.2 ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ //
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 48, 6.1 vi sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 48, 11.1 uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 48, 13.1 yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata /
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 50, 6.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 1, 51, 12.1 ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase /
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 52, 4.1 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ /
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 52, 14.1 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ /
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 1, 54, 2.2 yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate //
ṚV, 1, 54, 3.1 arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ /
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 54, 7.2 ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ //
ṚV, 1, 54, 8.2 ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca //
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 56, 3.2 yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani //
ṚV, 1, 56, 4.2 yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ //
ṚV, 1, 57, 1.2 apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam //
ṚV, 1, 57, 3.2 yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase //
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 58, 7.1 hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu /
ṚV, 1, 59, 3.2  parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā //
ṚV, 1, 59, 3.2 yā parvateṣv oṣadhīṣv apsu mānuṣeṣv asi tasya rājā //
ṚV, 1, 59, 6.1 pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante /
ṚV, 1, 60, 2.1 asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ /
ṚV, 1, 60, 3.2 yam ṛtvijo vṛjane mānuṣāsaḥ prayasvanta āyavo jījananta //
ṚV, 1, 61, 6.2 vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ //
ṚV, 1, 61, 15.1 asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ /
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 63, 2.2 yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ //
ṚV, 1, 63, 8.2 yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai //
ṚV, 1, 64, 13.1 pra nū sa martaḥ śavasā janāṁ ati tasthau va ūtī maruto yam āvata /
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 68, 9.1 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ //
ṚV, 1, 70, 3.1 garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām //
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 70, 7.1 vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 72, 8.2 vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ //
ṚV, 1, 72, 9.1 ā ye viśvā svapatyāni tasthuḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 73, 8.1 yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca /
ṚV, 1, 74, 2.1 yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu /
ṚV, 1, 74, 4.1 yasya dūto asi kṣaye veṣi havyāni vītaye /
ṚV, 1, 77, 1.2 yo martyeṣv amṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān //
ṚV, 1, 77, 2.1 yo adhvareṣu śantama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam /
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 1, 79, 11.1 yo no agne 'bhidāsaty anti dūre padīṣṭa saḥ /
ṚV, 1, 80, 2.2 yenā vṛtraṃ nir adbhyo jaghantha vajrinn ojasārcann anu svarājyam //
ṚV, 1, 80, 14.1 abhiṣṭane te adrivo yat sthā jagac ca rejate /
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 81, 6.1 yo aryo martabhojanam parādadāti dāśuṣe /
ṚV, 1, 82, 4.2 yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī //
ṚV, 1, 83, 3.1 adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā saparyataḥ /
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 84, 7.1 ya eka id vidayate vasu martāya dāśuṣe /
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 1, 84, 10.2  indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 84, 16.2 āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 85, 4.1 vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutā cid ojasā /
ṚV, 1, 85, 12.1  vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 86, 1.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
ṚV, 1, 86, 3.1 uta vā yasya vājino 'nu vipram atakṣata /
ṚV, 1, 86, 5.1 asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi /
ṚV, 1, 86, 7.2 yasya prayāṃsi parṣatha //
ṚV, 1, 86, 10.2 jyotiṣ kartā yad uśmasi //
ṚV, 1, 89, 8.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ //
ṚV, 1, 91, 4.1  te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 91, 4.1 yā te dhāmāni divi pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 91, 4.1 yā te dhāmāni divi yā pṛthivyāṃ parvateṣv oṣadhīṣv apsu /
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 1, 91, 19.1  te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 91, 20.2 sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai //
ṚV, 1, 92, 8.2 sudaṃsasā śravasā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 92, 13.2 yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 1, 92, 17.1 yāv itthā ślokam ā divo jyotir janāya cakrathuḥ /
ṚV, 1, 93, 2.1 agnīṣomā yo adya vām idaṃ vacaḥ saparyati /
ṚV, 1, 93, 3.1 agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim /
ṚV, 1, 93, 3.1 agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim /
ṚV, 1, 93, 8.1 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena /
ṚV, 1, 93, 8.1 yo agnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena /
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 94, 2.1 yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam /
ṚV, 1, 94, 5.1 viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ /
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti vā kecid atriṇaḥ /
ṚV, 1, 94, 15.1 yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā /
ṚV, 1, 94, 15.2 yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma //
ṚV, 1, 95, 6.2 sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ //
ṚV, 1, 95, 8.1 tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ /
ṚV, 1, 100, 1.1 sa yo vṛṣā vṛṣṇyebhiḥ samokā maho divaḥ pṛthivyāś ca samrāṭ /
ṚV, 1, 100, 2.1 yasyānāptaḥ sūryasyeva yāmo bhare bhare vṛtrahā śuṣmo asti /
ṚV, 1, 100, 3.1 divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ /
ṚV, 1, 100, 14.1 yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm /
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 101, 1.1 pra mandine pitumad arcatā vaco yaḥ kṛṣṇagarbhā nirahann ṛjiśvanā /
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 101, 2.2 indro yaḥ śuṣṇam aśuṣaṃ ny āvṛṇaṅ marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 3.1 yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ /
ṚV, 1, 101, 3.1 yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ /
ṚV, 1, 101, 3.1 yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ /
ṚV, 1, 101, 3.2 yasyendrasya sindhavaḥ saścati vratam marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 4.1 yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ /
ṚV, 1, 101, 4.1 yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ /
ṚV, 1, 101, 4.1 yo aśvānāṃ yo gavāṃ gopatir vaśī ya āritaḥ karmaṇi karmaṇi sthiraḥ /
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 1, 101, 5.2 indro yo dasyūṃr adharāṁ avātiran marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 6.1 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ /
ṚV, 1, 101, 6.1 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ /
ṚV, 1, 101, 6.1 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ /
ṚV, 1, 101, 6.1 yaḥ śūrebhir havyo yaś ca bhīrubhir yo dhāvadbhir hūyate yaś ca jigyubhiḥ /
ṚV, 1, 101, 6.2 indraṃ yaṃ viśvā bhuvanābhi saṃdadhur marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 102, 3.1 taṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame /
ṚV, 1, 103, 6.2 ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ //
ṚV, 1, 105, 5.1 amī ye devā sthana triṣv ā rocane divaḥ /
ṚV, 1, 105, 7.1 ahaṃ so asmi yaḥ purā sute vadāmi kānicit /
ṚV, 1, 105, 9.1 amī ye sapta raśmayas tatrā me nābhir ātatā /
ṚV, 1, 105, 10.1 amī ye pañcokṣaṇo madhye tasthur maho divaḥ /
ṚV, 1, 105, 16.1 asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 107, 1.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid varivovittarāsat //
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 108, 5.1 yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni /
ṚV, 1, 108, 5.1 yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni /
ṚV, 1, 108, 5.2  vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 109, 7.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan //
ṚV, 1, 110, 6.2 taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ //
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 2.2 yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 3.2 yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 4.1 yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati /
ṚV, 1, 112, 4.2 yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 5.1 yābhī rebhaṃ nivṛtaṃ sitam adbhya ud vandanam airayataṃ svar dṛśe /
ṚV, 1, 112, 5.2 yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 6.1 yābhir antakaṃ jasamānam āraṇe bhujyuṃ yābhir avyathibhir jijinvathuḥ /
ṚV, 1, 112, 6.1 yābhir antakaṃ jasamānam āraṇe bhujyuṃ yābhir avyathibhir jijinvathuḥ /
ṚV, 1, 112, 6.2 yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 7.1 yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmam omyāvantam atraye /
ṚV, 1, 112, 7.2 yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 8.1 yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ /
ṚV, 1, 112, 8.2 yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 1, 112, 9.2 yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 10.1 yābhir viśpalāṃ dhanasām atharvyaṃ sahasramīᄆha ājāv ajinvatam /
ṚV, 1, 112, 10.2 yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 11.1 yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat /
ṚV, 1, 112, 11.2 kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 112, 12.1 yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe /
ṚV, 1, 112, 12.2 yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 13.1 yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam /
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 14.1 yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam /
ṚV, 1, 112, 14.2 yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 15.1 yābhir vamraṃ vipipānam upastutaṃ kaliṃ yābhir vittajāniṃ duvasyathaḥ /
ṚV, 1, 112, 15.1 yābhir vamraṃ vipipānam upastutaṃ kaliṃ yābhir vittajāniṃ duvasyathaḥ /
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 16.1 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ /
ṚV, 1, 112, 16.1 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ /
ṚV, 1, 112, 16.1 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ /
ṚV, 1, 112, 16.2 yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 17.1 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā /
ṚV, 1, 112, 17.2 yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 1, 112, 18.2 yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam /
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam /
ṚV, 1, 112, 19.2 yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 20.1 yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum /
ṚV, 1, 112, 20.1 yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum /
ṚV, 1, 112, 20.1 yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum /
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
ṚV, 1, 112, 22.1 yābhir naraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ /
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 22.2 yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 112, 23.1 yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam /
ṚV, 1, 112, 23.2 yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 113, 11.1 īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ /
ṚV, 1, 113, 11.2 asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān //
ṚV, 1, 113, 18.1  gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 113, 20.1 yac citram apna uṣaso vahantījānāya śaśamānāya bhadram /
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 116, 1.2 yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena //
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 2.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam //
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 1, 118, 1.2 yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ //
ṚV, 1, 118, 4.2 ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti //
ṚV, 1, 120, 5.1 pra ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 120, 5.1 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 121, 5.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 1, 121, 6.2 indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma //
ṚV, 1, 121, 10.2 śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ //
ṚV, 1, 121, 12.1 tvam indra naryo yāṁ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān /
ṚV, 1, 121, 12.2 yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram //
ṚV, 1, 122, 8.2 jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ //
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 1, 122, 11.2 nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate //
ṚV, 1, 122, 12.1 etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe /
ṚV, 1, 122, 12.2 dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam //
ṚV, 1, 123, 5.2 paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena //
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 1, 125, 2.2 yas tvāyantaṃ vasunā prātaritvo mukṣījayeva padim utsināti //
ṚV, 1, 125, 5.1 nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu gacchati /
ṚV, 1, 126, 1.2 yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ //
ṚV, 1, 126, 5.2 subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ //
ṚV, 1, 126, 6.1 āgadhitā parigadhitā kaśīkeva jaṅgahe /
ṚV, 1, 127, 1.2 ya ūrdhvayā svadhvaro devo devācyā kṛpā /
ṚV, 1, 127, 2.3 śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ //
ṚV, 1, 127, 3.2 vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram /
ṚV, 1, 127, 3.2 vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram /
ṚV, 1, 127, 4.2 pra yaḥ purūṇi gāhate takṣad vaneva śociṣā /
ṚV, 1, 127, 5.1 tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt /
ṚV, 1, 127, 7.2 agnir īśe vasūnāṃ śucir yo dharṇir eṣām /
ṚV, 1, 127, 8.2 atithim mānuṣāṇām pitur na yasyāsayā /
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 129, 2.2 yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā /
ṚV, 1, 129, 2.2 yaḥ śūraiḥ svaḥ sanitā yo viprair vājaṃ tarutā /
ṚV, 1, 129, 4.3 nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam //
ṚV, 1, 129, 4.3 nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam //
ṚV, 1, 129, 6.1 pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati /
ṚV, 1, 129, 8.2 svayaṃ sā riṣayadhyai na upeṣe atraiḥ /
ṚV, 1, 131, 7.2 jahi yo no aghāyati śṛṇuṣva suśravastamaḥ /
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 132, 6.2 dūre cattāya cchantsad gahanaṃ yad inakṣat /
ṚV, 1, 133, 4.1 yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ /
ṚV, 1, 135, 8.1 atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 135, 9.2 dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ /
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 136, 4.3 tathā rājānā karatho yad īmaha ṛtāvānā yad īmahe //
ṚV, 1, 136, 5.1 yo mitrāya varuṇāyāvidhaj jano 'narvāṇaṃ tam pari pāto aṃhaso dāśvāṃsam martam aṃhasaḥ /
ṚV, 1, 136, 5.3 ukthair ya enoḥ paribhūṣati vrataṃ stomair ābhūṣati vratam //
ṚV, 1, 138, 1.3 viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ //
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 139, 8.2 yad vaś citraṃ yuge yuge navyaṃ ghoṣād amartyam /
ṚV, 1, 139, 8.3 asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram //
ṚV, 1, 139, 8.3 asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram //
ṚV, 1, 139, 11.1 ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca pārayāccharma yā ca //
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma ca //
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 1, 141, 11.2 raśmīṃr iva yo yamati janmanī ubhe devānāṃ śaṃsam ṛta ā ca sukratuḥ //
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 143, 1.2 apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ //
ṚV, 1, 143, 4.1 yam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā /
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 144, 1.2 abhi srucaḥ kramate dakṣiṇāvṛto asya dhāma prathamaṃ ha niṃsate //
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 144, 4.1 yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā /
ṚV, 1, 144, 7.2 yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ //
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 147, 3.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 1, 147, 4.1 yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena /
ṚV, 1, 147, 5.1 uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 1, 148, 1.2 ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam //
ṚV, 1, 148, 3.1 nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ /
ṚV, 1, 148, 5.1 na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti /
ṚV, 1, 149, 2.1 sa yo vṛṣā narāṃ na rodasyoḥ śravobhir asti jīvapītasargaḥ /
ṚV, 1, 149, 2.2 pra yaḥ sasrāṇaḥ śiśrīta yonau //
ṚV, 1, 149, 3.1 ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā /
ṚV, 1, 149, 5.1 ayaṃ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā /
ṚV, 1, 149, 5.2 marto yo asmai sutuko dadāśa //
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 1, 151, 4.1 pra sā kṣitir asura mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 154, 1.1 viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi /
ṚV, 1, 154, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
ṚV, 1, 154, 2.2 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 155, 1.2  sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 1, 155, 2.2  martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ //
ṚV, 1, 155, 4.2 yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase //
ṚV, 1, 156, 2.1 yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati /
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 156, 5.1 ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ /
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 159, 1.2 devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ //
ṚV, 1, 160, 4.1 ayaṃ devānām apasām apastamo yo jajāna rodasī viśvaśambhuvā /
ṚV, 1, 160, 4.2 vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce //
ṚV, 1, 160, 5.2 yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam //
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 161, 4.1 cakṛvāṃsa ṛbhavas tad apṛcchata kved abhūd yaḥ sya dūto na ājagan /
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 1, 161, 7.1 niś carmaṇo gām ariṇīta dhītibhir jarantā yuvaśā tākṛṇotana /
ṚV, 1, 161, 12.2 aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana //
ṚV, 1, 161, 12.2 aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana //
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 1, 162, 6.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato śīrṣaṇyā raśanā rajjur asya /
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti /
ṚV, 1, 162, 9.1 yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptam asti /
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 162, 10.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
ṚV, 1, 162, 10.1 yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
ṚV, 1, 162, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
ṚV, 1, 162, 13.1 yan nīkṣaṇam māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni /
ṚV, 1, 162, 13.1 yan nīkṣaṇam māṃspacanyā ukhāyā pātrāṇi yūṣṇa āsecanāni /
ṚV, 1, 162, 14.1 nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍbīśam arvataḥ /
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 162, 16.1 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmai /
ṚV, 1, 162, 16.1 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ hiraṇyāny asmai /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda /
ṚV, 1, 162, 19.2  te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau //
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya abhirakṣanti gopāḥ //
ṚV, 1, 163, 9.2 devā id asya haviradyam āyan yo arvantam prathamo adhyatiṣṭhat //
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 1, 164, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
ṚV, 1, 164, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
ṚV, 1, 164, 19.2 indraś ca cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 1, 164, 22.1 yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve /
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 164, 29.1 ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā /
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 164, 39.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 164, 45.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 1, 164, 49.2 yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //
ṚV, 1, 165, 3.2 sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 165, 10.1 ekasya cin me vibhv astv ojo nu dadhṛṣvān kṛṇavai manīṣā /
ṚV, 1, 165, 10.2 ahaṃ hy ugro maruto vidāno yāni cyavam indra id īśa eṣām //
ṚV, 1, 165, 11.1 amandan mā maruta stomo atra yan me naraḥ śrutyam brahma cakra /
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 166, 4.1 ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan /
ṚV, 1, 166, 8.1 śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata /
ṚV, 1, 166, 8.2 janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu //
ṚV, 1, 166, 11.1 mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ /
ṚV, 1, 166, 12.2 indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam //
ṚV, 1, 166, 14.1 yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ /
ṚV, 1, 166, 14.2 ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām //
ṚV, 1, 167, 3.1 mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ /
ṚV, 1, 167, 7.1 pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti /
ṚV, 1, 168, 2.1 vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ /
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 1, 169, 5.2 te ṣu ṇo maruto mṛᄆayantu ye smā purā gātūyantīva devāḥ //
ṚV, 1, 169, 7.2 ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ //
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 1, 171, 5.1 yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām /
ṚV, 1, 172, 2.2 āre aśmā yam asyatha //
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 173, 7.2 sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ //
ṚV, 1, 173, 12.2 mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ //
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 3.1 ajā vṛta indra śūrapatnīr dyāṃ ca yebhiḥ puruhūta nūnam /
ṚV, 1, 174, 5.1 vaha kutsam indra yasmiñcākan syūmanyū ṛjrā vātasyāśvā /
ṚV, 1, 174, 6.2 pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam //
ṚV, 1, 176, 2.1 tasminn ā veśayā giro ya ekaś carṣaṇīnām /
ṚV, 1, 176, 2.2 anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā //
ṚV, 1, 176, 3.1 yasya viśvāni hastayoḥ pañca kṣitīnāṃ vasu /
ṚV, 1, 176, 3.2 spāśayasva yo asmadhrug divyevāśanir jahi //
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 176, 5.1 āvo yasya dvibarhaso 'rkeṣu sānuṣag asat /
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no nu svasārā kṛṇavanta yonau /
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 179, 3.1 na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva /
ṚV, 1, 180, 2.1 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ /
ṚV, 1, 180, 3.2 antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān //
ṚV, 1, 181, 1.1 kad u preṣṭhāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām /
ṚV, 1, 181, 3.2 vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ //
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 1, 182, 5.2 yena devatrā manasā nirūhathuḥ supaptanī petathuḥ kṣodaso mahaḥ //
ṚV, 1, 182, 7.1 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 1, 183, 3.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 1, 185, 1.2 viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva //
ṚV, 1, 185, 6.2 dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 7.2 dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 186, 5.2 yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti //
ṚV, 1, 186, 5.2 yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti //
ṚV, 1, 186, 11.2 ni deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 187, 1.2 yasya trito vy ojasā vṛtraṃ viparvam ardayat //
ṚV, 1, 188, 5.1 virāṭ samrāḍ vibhvīḥ prabhvīr bahvīś ca bhūyasīś ca yāḥ /
ṚV, 1, 188, 8.1 bhāratīᄆe sarasvati vaḥ sarvā upabruve /
ṚV, 1, 190, 1.2 gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ //
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
ṚV, 1, 190, 6.2 anarvāṇo abhi ye cakṣate no 'pīvṛtā aporṇuvanto asthuḥ //
ṚV, 1, 190, 7.1 saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ /
ṚV, 1, 191, 7.1 ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ /
ṚV, 1, 191, 7.1 ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ /
ṚV, 1, 191, 7.1 ye aṃsyā ye aṅgyāḥ sūcīkā ye prakaṅkatāḥ /
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 4, 1.2 mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ //
ṚV, 2, 4, 3.2 sa dīdayad uśatīr ūrmyā ā dakṣāyyo yo dāsvate dama ā //
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 4, 5.1 ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam /
ṚV, 2, 4, 5.2 sa citreṇa cikite raṃsu bhāsā jujurvāṁ yo muhur ā yuvā bhūt //
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 5, 2.1 ā yasmin sapta raśmayas tatā yajñasya netari /
ṚV, 2, 5, 5.2 kuvit tisṛbhya ā varaṃ svasāro idaṃ yayuḥ //
ṚV, 2, 5, 8.2 ayam agne tve api yaṃ yajñaṃ cakṛmā vayam //
ṚV, 2, 8, 2.1 yaḥ sunītho dadāśuṣe 'juryo jarayann arim /
ṚV, 2, 8, 3.1 ya u śriyā dameṣv ā doṣoṣasi praśasyate /
ṚV, 2, 8, 3.2 yasya vrataṃ na mīyate //
ṚV, 2, 8, 4.1 ā yaḥ svar ṇa bhānunā citro vibhāty arciṣā /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 11, 2.1 sṛjo mahīr indra apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 2, 11, 3.1 uktheṣv in nu śūra yeṣu cākan stomeṣv indra rudriyeṣu ca /
ṚV, 2, 11, 3.2 tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ //
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 11, 13.2 śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam //
ṚV, 2, 11, 14.2 sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim //
ṚV, 2, 11, 15.1 vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra /
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān /
ṚV, 2, 11, 18.1 dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham /
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 2, 12, 1.1 yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
ṚV, 2, 12, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 2, 12, 2.1 yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt /
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 2, 12, 2.2 yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ //
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
ṚV, 2, 12, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 12, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
ṚV, 2, 12, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
ṚV, 2, 12, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
ṚV, 2, 12, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 12, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 2, 12, 7.2 yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ //
ṚV, 2, 12, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
ṚV, 2, 12, 9.1 yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante /
ṚV, 2, 12, 9.1 yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante /
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 2, 12, 9.2 yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ //
ṚV, 2, 12, 10.1 yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna /
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 12, 11.1 yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat /
ṚV, 2, 12, 11.2 ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ //
ṚV, 2, 12, 12.1 yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
ṚV, 2, 12, 12.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 12, 14.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
ṚV, 2, 12, 14.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
ṚV, 2, 12, 14.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
ṚV, 2, 12, 14.1 yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī /
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 12, 15.1 yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ /
ṚV, 2, 13, 1.1 ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate /
ṚV, 2, 13, 2.2 samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 3.1 anv eko vadati yad dadāti tad rūpā minan tadapā eka īyate /
ṚV, 2, 13, 3.2 viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 4.2 asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 13, 5.1 adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ /
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
ṚV, 2, 13, 7.1 yaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ /
ṚV, 2, 13, 7.2 yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ //
ṚV, 2, 13, 8.1 yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ /
ṚV, 2, 13, 9.1 śataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yaddha codam āvitha /
ṚV, 2, 13, 11.2 jātūṣṭhirasya pra vayaḥ sahasvato cakartha sendra viśvāsy ukthyaḥ //
ṚV, 2, 13, 13.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ /
ṚV, 2, 14, 3.1 adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ /
ṚV, 2, 14, 4.1 adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn /
ṚV, 2, 14, 4.2 yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota //
ṚV, 2, 14, 5.1 adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam /
ṚV, 2, 14, 5.1 adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam /
ṚV, 2, 14, 5.1 adhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam /
ṚV, 2, 14, 5.2 yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota //
ṚV, 2, 14, 5.2 yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota //
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 14, 6.2 yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai //
ṚV, 2, 14, 7.1 adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān /
ṚV, 2, 14, 8.1 adhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre /
ṚV, 2, 14, 11.1 adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā /
ṚV, 2, 14, 11.1 adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā /
ṚV, 2, 14, 12.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 17, 2.1 sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānam ātirat /
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 17, 4.1 adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata /
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 17, 6.2 yenā pṛthivyāṃ ni kriviṃ śayadhyai vajreṇa hatvy avṛṇak tuviṣvaṇiḥ //
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 19, 1.2 yasminn indraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaś ca naraḥ //
ṚV, 2, 19, 4.2 sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau //
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 23, 6.2 bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī //
ṚV, 2, 23, 7.1 uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ /
ṚV, 2, 23, 9.2  no dūre taḍito yā arātayo 'bhi santi jambhayā tā anapnasaḥ //
ṚV, 2, 23, 9.2 yā no dūre taḍito arātayo 'bhi santi jambhayā tā anapnasaḥ //
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 2, 23, 14.1 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam /
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 23, 15.1 bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu /
ṚV, 2, 23, 15.2 yad dīdayacchavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram //
ṚV, 2, 23, 16.1 mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 2, 23, 19.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 24, 1.1 semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā /
ṚV, 2, 24, 2.1 yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi /
ṚV, 2, 24, 4.1 aśmāsyam avatam brahmaṇaspatir madhudhāram abhi yam ojasātṛṇat /
ṚV, 2, 24, 5.2 ayatantā carato anyad anyad id cakāra vayunā brahmaṇaspatiḥ //
ṚV, 2, 24, 6.1 abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam /
ṚV, 2, 24, 8.2 tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ //
ṚV, 2, 24, 10.2 imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ //
ṚV, 2, 24, 11.1 yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha /
ṚV, 2, 24, 14.2 yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //
ṚV, 2, 24, 16.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 25, 1.2 jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 1.2 jātena jātam ati sa pra sarsṛte yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 2.2 tokaṃ ca tasya tanayaṃ ca vardhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 4.2 anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 4.2 anibhṛṣṭataviṣir hanty ojasā yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 25, 5.2 devānāṃ sumne subhagaḥ sa edhate yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 2, 26, 4.1 yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇaspatiḥ /
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 27, 12.1 yo rājabhya ṛtanibhyo dadāśa yaṃ vardhayanti puṣṭayaś ca nityāḥ /
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 2, 27, 16.1  vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 28, 1.2 ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ //
ṚV, 2, 28, 7.1 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 28, 10.1 yo me rājan yujyo vā sakhā vā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 2, 30, 2.1 yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca /
ṚV, 2, 30, 5.1 ava kṣipa divo aśmānam uccā yena śatrum mandasāno nijūrvāḥ /
ṚV, 2, 30, 6.1 pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau /
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 2, 30, 9.1 yo naḥ sanutya uta vā jighatnur abhikhyāya taṃ tigitena vidhya /
ṚV, 2, 30, 10.1 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni /
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 2, 32, 6.1 sinīvāli pṛthuṣṭuke devānām asi svasā /
ṚV, 2, 32, 7.1  subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
ṚV, 2, 32, 8.1  guṅgūr yā sinīvālī yā rākā yā sarasvatī /
ṚV, 2, 32, 8.1 yā guṅgūr sinīvālī yā rākā yā sarasvatī /
ṚV, 2, 32, 8.1 yā guṅgūr yā sinīvālī rākā yā sarasvatī /
ṚV, 2, 32, 8.1 yā guṅgūr yā sinīvālī yā rākā sarasvatī /
ṚV, 2, 33, 5.1 havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya /
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 2, 33, 13.1  vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu /
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni śantamā vṛṣaṇo yā mayobhu /
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo mayobhu /
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 34, 14.2 trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase //
ṚV, 2, 34, 15.1 yayā radhram pārayathāty aṃho yayā nido muñcatha vanditāram /
ṚV, 2, 34, 15.1 yayā radhram pārayathāty aṃho yayā nido muñcatha vanditāram /
ṚV, 2, 34, 15.2 arvācī sā maruto va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
ṚV, 2, 35, 11.2 yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya //
ṚV, 2, 35, 15.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 2, 37, 2.1 yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate /
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 2, 41, 1.1 vāyo ye te sahasriṇo rathāsas tebhir ā gahi /
ṚV, 2, 41, 8.1 na yat paro nāntara ādadharṣad vṛṣaṇvasū /
ṚV, 2, 41, 18.2  te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 3, 1, 12.2 ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ //
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 3, 3.2 apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake //
ṚV, 3, 3, 10.1 vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa /
ṚV, 3, 4, 2.1 yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ /
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 6, 8.2 ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 3, 6, 10.1 sa hotā yasya rodasī cid urvī yajñaṃ yajñam abhi vṛdhe gṛṇītaḥ /
ṚV, 3, 7, 1.1 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ /
ṚV, 3, 7, 5.2 divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ //
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa /
ṚV, 3, 8, 7.1 ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ /
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 9, 3.2 pra prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ //
ṚV, 3, 10, 3.1 sa ghā yas te dadāśati samidhā jātavedase /
ṚV, 3, 13, 2.1 ṛtāvā yasya rodasī dakṣaṃ sacanta ūtayaḥ /
ṚV, 3, 13, 3.2 agniṃ taṃ vo duvasyata dātā yo vanitā magham //
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 16, 2.1 imaṃ naro marutaḥ saścatā vṛdhaṃ yasmin rāyaḥ śevṛdhāsaḥ /
ṚV, 3, 16, 2.2 abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ //
ṚV, 3, 16, 4.1 cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ /
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 22, 2.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
ṚV, 3, 22, 3.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
ṚV, 3, 22, 3.2  rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
ṚV, 3, 22, 3.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
ṚV, 3, 23, 3.2 agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī //
ṚV, 3, 24, 4.2 yajñeṣu ya u cāyavaḥ //
ṚV, 3, 29, 7.2 yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu //
ṚV, 3, 29, 9.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn //
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 30, 7.1 yasmai dhāyur adadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ /
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 3, 31, 13.2 giro yasminn anavadyāḥ samīcīr viśvā indrāya taviṣīr anuttāḥ //
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 4.1 ta in nv asya madhumad vivipra indrasya śardho maruto ya āsan /
ṚV, 3, 32, 4.2 yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma //
ṚV, 3, 32, 7.2 yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte //
ṚV, 3, 32, 8.2 dādhāra yaḥ pṛthivīṃ dyām utemāṃ jajāna sūryam uṣasaṃ sudaṃsāḥ //
ṚV, 3, 32, 13.2 ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ //
ṚV, 3, 32, 13.2 ya stomebhir vāvṛdhe pūrvyebhir yo madhyamebhir uta nūtanebhiḥ //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 3, 34, 8.2 sasāna yaḥ pṛthivīṃ dyām utemām indram madanty anu dhīraṇāsaḥ //
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 36, 1.2 sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt //
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 3, 36, 9.2 indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi //
ṚV, 3, 37, 9.1 indriyāṇi śatakrato te janeṣu pañcasu /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 38, 8.1 tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 3, 38, 9.1 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam /
ṚV, 3, 39, 1.2  jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 39, 4.1 nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ /
ṚV, 3, 42, 1.2 haribhyāṃ yas te asmayuḥ //
ṚV, 3, 43, 6.2 pra ye dvitā diva ṛñjanty ātāḥ susaṃmṛṣṭāso vṛṣabhasya mūrāḥ //
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 43, 7.2 yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha //
ṚV, 3, 43, 7.2 yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha //
ṚV, 3, 44, 3.2 adhārayaddharitor bhūri bhojanaṃ yayor antar hariś carat //
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 49, 1.2 yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ //
ṚV, 3, 49, 2.1 yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām /
ṚV, 3, 49, 2.2 inatamaḥ satvabhir yo ha śūṣaiḥ pṛthujrayā aminād āyur dasyoḥ //
ṚV, 3, 50, 1.1 indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān /
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 3, 53, 12.1 ya ime rodasī ubhe aham indram atuṣṭavam /
ṚV, 3, 53, 16.2 sā pakṣyā navyam āyur dadhānā yām me palastijamadagnayo daduḥ //
ṚV, 3, 53, 21.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
ṚV, 3, 53, 21.2 yo no dveṣṭy adharaḥ sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu //
ṚV, 3, 54, 2.2 yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ //
ṚV, 3, 54, 5.2 dadṛśra eṣām avamā sadāṃsi pareṣu guhyeṣu vrateṣu //
ṚV, 3, 54, 14.2 urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 3, 57, 1.2 sadyaś cid duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ //
ṚV, 3, 57, 3.1  jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 3, 57, 5.1  te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 3, 57, 6.1  te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 3, 60, 1.2 yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa //
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 3, 62, 9.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 3, 62, 10.2 dhiyo yo naḥ pracodayāt //
ṚV, 4, 1, 10.1 sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 1, 10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan //
ṚV, 4, 2, 1.1 yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi /
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 4, 2, 7.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 10.2 prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ //
ṚV, 4, 2, 14.1 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 3, 3.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḍe //
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 4, 4, 4.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
ṚV, 4, 4, 6.1 sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 4, 10.2 tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat //
ṚV, 4, 4, 13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 5, 4.1 pra tāṁ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ /
ṚV, 4, 5, 4.2 pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi //
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 5, 9.1 idam u tyan mahi mahām anīkaṃ yad usriyā sacata pūrvyaṃ gauḥ /
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 4, 6, 8.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 4, 7, 1.2 yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe //
ṚV, 4, 7, 4.1 āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi /
ṚV, 4, 8, 5.1 te syāma ye agnaye dadāśur havyadātibhiḥ /
ṚV, 4, 8, 5.2 ya īm puṣyanta indhate //
ṚV, 4, 8, 6.2 ye agnā dadhire duvaḥ //
ṚV, 4, 9, 1.1 agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam /
ṚV, 4, 9, 6.1 veṣīd v asya dūtyaṃ yasya jujoṣo adhvaram /
ṚV, 4, 9, 8.2 yena rakṣasi dāśuṣaḥ //
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 13, 3.1 yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham /
ṚV, 4, 15, 4.1 ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate /
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 16, 6.2 aśmānaṃ cid ye bibhidur vacobhir vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 16, 16.2 yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ //
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 4, 17, 8.2 hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ //
ṚV, 4, 17, 9.1 ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ /
ṚV, 4, 17, 9.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma //
ṚV, 4, 17, 11.1 sam indro gā ajayat saṃ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 17, 12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ //
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 17, 20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre //
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 20, 5.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā /
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 20, 7.1 na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya /
ṚV, 4, 20, 9.1 kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ /
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 21, 1.2 vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt //
ṚV, 4, 21, 2.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ //
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 21, 4.2 yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha //
ṚV, 4, 21, 5.1 upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai /
ṚV, 4, 21, 6.2 ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ //
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 22, 2.2 śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye //
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 23, 4.2 devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat //
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 24, 7.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ /
ṚV, 4, 25, 4.2 ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām //
ṚV, 4, 29, 2.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ //
ṚV, 4, 29, 4.1 acchā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam /
ṚV, 4, 30, 22.2 yas tā viśvāni cicyuṣe //
ṚV, 4, 32, 3.2 sakhibhir ye tve sacā //
ṚV, 4, 32, 10.1 pra te vocāma vīryā mandasāna ārujaḥ /
ṚV, 4, 32, 11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā /
ṚV, 4, 33, 1.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ //
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 4, 33, 8.1 rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām /
ṚV, 4, 33, 8.1 rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām /
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 33, 10.1 ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā /
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 4, 34, 9.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā /
ṚV, 4, 34, 9.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā /
ṚV, 4, 34, 9.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā /
ṚV, 4, 34, 9.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā /
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 4, 34, 9.2 ye aṃsatrā ya ṛdhag rodasī ye vibhvo naraḥ svapatyāni cakruḥ //
ṚV, 4, 34, 10.1 ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum /
ṚV, 4, 34, 10.2 te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti //
ṚV, 4, 35, 4.1 kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra /
ṚV, 4, 35, 6.1 yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya /
ṚV, 4, 35, 7.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā //
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 4, 35, 9.1 yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 36, 5.1 ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ /
ṚV, 4, 36, 5.2 vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ //
ṚV, 4, 36, 6.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ //
ṚV, 4, 36, 6.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ //
ṚV, 4, 36, 9.2 yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ //
ṚV, 4, 37, 6.1 sed ṛbhavo yam avatha yūyam indraś ca martyam /
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā pūrubhyas trasadasyur nitośe /
ṚV, 4, 38, 3.1 yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ /
ṚV, 4, 38, 4.1 yaḥ smārundhāno gadhyā samatsu sanutaraś carati goṣu gacchan /
ṚV, 4, 39, 2.2 yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim //
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 4, 41, 2.1 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān /
ṚV, 4, 41, 4.2 yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ //
ṚV, 4, 43, 2.2 rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta //
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 44, 1.2 yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum //
ṚV, 4, 45, 4.1 haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ /
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 4, 45, 7.2 yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha //
ṚV, 4, 47, 4.1  vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 4, 50, 2.1 dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre /
ṚV, 4, 50, 3.1 bṛhaspate paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ /
ṚV, 4, 50, 7.2 bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam //
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 4, 50, 9.1 apratīto jayati saṃ dhanāni pratijanyāny uta sajanyā /
ṚV, 4, 50, 9.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ //
ṚV, 4, 51, 4.2 yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa //
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 4, 53, 6.1 bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī /
ṚV, 4, 54, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat //
ṚV, 4, 54, 3.1 acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 4, 54, 6.1 ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti /
ṚV, 4, 55, 2.1 pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ /
ṚV, 4, 56, 3.1 sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
ṚV, 4, 57, 5.1 śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ /
ṚV, 4, 58, 1.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
ṚV, 4, 58, 11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim //
ṚV, 5, 1, 7.2 ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena //
ṚV, 5, 1, 9.1 pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha /
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 2, 5.2 ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān //
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 3.2 padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām //
ṚV, 5, 3, 5.2 viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān //
ṚV, 5, 3, 7.1 yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta /
ṚV, 5, 3, 7.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena //
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 7, 2.1 kutrā cid yasya samṛtau raṇvā naro nṛṣadane /
ṚV, 5, 7, 2.2 arhantaś cid yam indhate saṃjanayanti jantavaḥ //
ṚV, 5, 7, 5.1 ava sma yasya veṣaṇe svedam pathiṣu juhvati /
ṚV, 5, 7, 6.1 yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase /
ṚV, 5, 7, 8.1 śuciḥ ṣma yasmā atrivat pra svadhitīva rīyate /
ṚV, 5, 7, 8.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam //
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 9, 2.2 saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ //
ṚV, 5, 9, 3.1 uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī /
ṚV, 5, 9, 4.2 purū yo dagdhāsi vanāgne paśur na yavase //
ṚV, 5, 9, 5.1 adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ /
ṚV, 5, 10, 3.2 ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ //
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 13, 3.1 agnir juṣata no giro hotā yo mānuṣeṣv ā /
ṚV, 5, 15, 2.2 divo dharman dharuṇe seduṣo nṝñ jātair ajātāṁ abhi ye nanakṣuḥ //
ṚV, 5, 16, 1.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ //
ṚV, 5, 16, 3.2 viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ //
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 17, 3.1 asya vāsā u arciṣā ya āyukta tujā girā /
ṚV, 5, 17, 3.2 divo na yasya retasā bṛhacchocanty arcayaḥ //
ṚV, 5, 18, 1.2 viśvāni yo amartyo havyā marteṣu raṇyati //
ṚV, 5, 18, 3.2 ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate //
ṚV, 5, 18, 4.1 citrā vā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 5, 18, 4.1 citrā vā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 5, 18, 5.1 ye me pañcāśataṃ dadur aśvānāṃ sadhastuti /
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 5, 20, 2.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ /
ṚV, 5, 22, 1.2 yo adhvareṣv īḍyo hotā mandratamo viśi //
ṚV, 5, 23, 1.2 viśvā yaś carṣaṇīr abhy āsā vājeṣu sāsahat //
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
ṚV, 5, 25, 2.1 sa hi satyo yam pūrve cid devāsaś cid yam īdhire /
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 25, 7.1 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso /
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 27, 3.2 yo me giras tuvijātasya pūrvīr yuktenābhi tryaruṇo gṛṇāti //
ṚV, 5, 27, 4.1 yo ma iti pravocaty aśvamedhāya sūraye /
ṚV, 5, 27, 5.1 yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ /
ṚV, 5, 28, 2.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ //
ṚV, 5, 29, 13.1 katho nu te pari carāṇi vidvān vīryā maghavan cakartha /
ṚV, 5, 29, 13.2  co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 29, 14.2  cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva te śaviṣṭha navyā akarma /
ṚV, 5, 30, 1.2 yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī //
ṚV, 5, 30, 3.1 pra nu vayaṃ sute te kṛtānīndra bravāma yāni no jujoṣaḥ /
ṚV, 5, 30, 3.1 pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ /
ṚV, 5, 30, 14.1 aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām /
ṚV, 5, 30, 15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ //
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 5, 31, 5.2 anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn //
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan cakartha /
ṚV, 5, 31, 12.2 vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti //
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 31, 13.2 vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma //
ṚV, 5, 32, 3.2 ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān //
ṚV, 5, 32, 12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra //
ṚV, 5, 33, 1.2 yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa //
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 34, 2.1 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ /
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 34, 3.2 apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ //
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 5, 34, 7.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat //
ṚV, 5, 35, 1.1 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara /
ṚV, 5, 36, 1.1 sa ā gamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām /
ṚV, 5, 36, 6.1 yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa /
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 37, 2.2 grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum //
ṚV, 5, 37, 3.1 vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām /
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 38, 2.1 yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe /
ṚV, 5, 38, 3.1 śuṣmāso ye te adrivo mehanā ketasāpaḥ /
ṚV, 5, 39, 1.1 yad indra citra mehanāsti tvādātam adrivaḥ /
ṚV, 5, 39, 2.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
ṚV, 5, 39, 3.1 yat te ditsu prarādhyam mano asti śrutam bṛhat /
ṚV, 5, 40, 9.1 yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 41, 2.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 5, 41, 9.1 tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ /
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī vā śakrā pāyubhiś ca /
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 42, 2.2 brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu //
ṚV, 5, 42, 4.2 sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām //
ṚV, 5, 42, 7.2 yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 42, 9.1 visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ /
ṚV, 5, 42, 10.1 ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta /
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 5, 42, 13.2 ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ //
ṚV, 5, 42, 14.2 yo abdimāṁ udanimāṁ iyarti pra vidyutā rodasī ukṣamāṇaḥ //
ṚV, 5, 43, 4.1 daśa kṣipo yuñjate bāhū adriṃ somasya śamitārā suhastā /
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 43, 9.2  rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman //
ṚV, 5, 43, 9.2 yā rādhasā coditārā matīnāṃ vājasya draviṇodā uta tman //
ṚV, 5, 44, 1.2 pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //
ṚV, 5, 44, 2.1 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate /
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 5, 44, 8.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat //
ṚV, 5, 44, 9.1 samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā /
ṚV, 5, 44, 14.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti /
ṚV, 5, 44, 14.1 yo jāgāra tam ṛcaḥ kāmayante yo jāgāra tam u sāmāni yanti /
ṚV, 5, 44, 14.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 45, 6.1 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa mātāṃ ṛṇuta vrajaṃ goḥ /
ṚV, 5, 45, 6.2 yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam //
ṚV, 5, 45, 6.2 yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam //
ṚV, 5, 45, 7.1 anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ /
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 5, 46, 7.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata //
ṚV, 5, 46, 7.2 yāḥ pārthivāso apām api vrate tā no devīḥ suhavāḥ śarma yacchata //
ṚV, 5, 46, 8.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
ṚV, 5, 48, 3.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 51, 12.1 svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ /
ṚV, 5, 52, 1.2 ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ //
ṚV, 5, 52, 4.2 viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ //
ṚV, 5, 52, 5.1 arhanto ye sudānavo naro asāmiśavasaḥ /
ṚV, 5, 52, 7.1 ye vāvṛdhanta pārthivā ya urāv antarikṣa ā /
ṚV, 5, 52, 7.1 ye vāvṛdhanta pārthivā ya urāv antarikṣa ā /
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 53, 3.1 te ma āhur ya āyayur upa dyubhir vibhir made /
ṚV, 5, 53, 4.1 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu /
ṚV, 5, 53, 4.1 ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu /
ṚV, 5, 53, 6.1 ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
ṚV, 5, 53, 13.1 yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam /
ṚV, 5, 53, 13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam //
ṚV, 5, 53, 15.2 yaṃ trāyadhve syāma te //
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 5, 54, 15.1 tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi /
ṚV, 5, 54, 15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ //
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 55, 8.1 yat pūrvyam maruto yac ca nūtanaṃ yad udyate vasavo yac ca śasyate /
ṚV, 5, 56, 2.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ //
ṚV, 5, 56, 4.1 ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ /
ṚV, 5, 56, 8.2 ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī //
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 5, 58, 1.2 ya āśvaśvā amavad vahanta uteśire amṛtasya svarājaḥ //
ṚV, 5, 58, 2.2 mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn //
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 5, 59, 2.2 dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ //
ṚV, 5, 59, 7.1 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari /
ṚV, 5, 60, 2.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu /
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 61, 1.1 ke ṣṭhā naraḥ śreṣṭhatamā ya eka eka āyaya /
ṚV, 5, 61, 5.2 śyāvāśvastutāya dor vīrāyopabarbṛhat //
ṚV, 5, 61, 7.1 vi jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam /
ṚV, 5, 61, 10.1 yo me dhenūnāṃ śataṃ vaidadaśvir yathā dadat /
ṚV, 5, 61, 11.1 ya īṃ vahanta āśubhiḥ pibanto madiram madhu /
ṚV, 5, 61, 12.1 yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā /
ṚV, 5, 62, 6.1 akravihastā sukṛte paraspā yaṃ trāsāthe varuṇeᄆāsv antaḥ /
ṚV, 5, 62, 9.1 yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā /
ṚV, 5, 63, 1.2 yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ //
ṚV, 5, 64, 4.2 yaddha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase //
ṚV, 5, 64, 6.1 yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ /
ṚV, 5, 65, 1.1 yaś ciketa sa sukratur devatrā sa bravītu naḥ /
ṚV, 5, 65, 1.2 varuṇo yasya darśato mitro vā vanate giraḥ //
ṚV, 5, 68, 2.1 samrājā ghṛtayonī mitraś cobhā varuṇaś ca /
ṚV, 5, 69, 4.1  dhartārā rajaso rocanasyotādityā divyā pārthivasya /
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 10.2  takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 5, 77, 3.2 manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā //
ṚV, 5, 77, 4.1 yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge /
ṚV, 5, 79, 2.1  sunīthe śaucadrathe vy auccho duhitar divaḥ /
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 4.1 abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ /
ṚV, 5, 79, 6.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte //
ṚV, 5, 79, 7.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte //
ṚV, 5, 79, 10.2  stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 5, 81, 3.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
ṚV, 5, 81, 3.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
ṚV, 5, 82, 5.2 yad bhadraṃ tan na ā suva //
ṚV, 5, 82, 8.1 ya ime ubhe ahanī pura ety aprayucchan /
ṚV, 5, 82, 9.1 ya imā viśvā jātāny āśrāvayati ślokena /
ṚV, 5, 83, 5.1 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti /
ṚV, 5, 83, 5.1 yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti /
ṚV, 5, 83, 5.2 yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha //
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 5, 84, 1.2 pra bhūmim pravatvati mahnā jinoṣi mahini //
ṚV, 5, 84, 2.2 pra vājaṃ na heṣantam perum asyasy arjuni //
ṚV, 5, 84, 3.1 dṛᄆhā cid vanaspatīn kṣmayā dardharṣy ojasā /
ṚV, 5, 85, 1.2 vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya //
ṚV, 5, 85, 5.2 māneneva tasthivāṁ antarikṣe vi yo mame pṛthivīṃ sūryeṇa //
ṚV, 5, 86, 1.1 indrāgnī yam avatha ubhā vājeṣu martyam /
ṚV, 5, 86, 2.1  pṛtanāsu duṣṭarā yā vājeṣu śravāyyā /
ṚV, 5, 86, 2.1 yā pṛtanāsu duṣṭarā vājeṣu śravāyyā /
ṚV, 5, 86, 2.2  pañca carṣaṇīr abhīndrāgnī tā havāmahe //
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 5, 87, 2.1 pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut /
ṚV, 5, 87, 3.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut /
ṚV, 5, 87, 3.2 na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām //
ṚV, 5, 87, 5.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ //
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 1, 9.2 ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ //
ṚV, 6, 1, 11.1 ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
ṚV, 6, 2, 4.1 ṛdhad yas te sudānave dhiyā martaḥ śaśamate /
ṚV, 6, 2, 5.1 samidhā yas ta āhutiṃ niśitim martyo naśat /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 3, 5.2 citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ //
ṚV, 6, 3, 6.2 naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn //
ṚV, 6, 3, 6.2 naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn //
ṚV, 6, 3, 6.2 naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn //
ṚV, 6, 3, 7.1 divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot /
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 3, 8.1 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 4, 2.2 viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ //
ṚV, 6, 4, 3.1 dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ /
ṚV, 6, 4, 3.2 vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi //
ṚV, 6, 4, 5.1 nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn /
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 5, 1.2 ya invati draviṇāni pracetā viśvavārāṇi puruvāro adhruk //
ṚV, 6, 5, 2.2 kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake //
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 6, 2.2 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan //
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 7, 7.1 vi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ /
ṚV, 6, 7, 7.2 pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā //
ṚV, 6, 9, 2.1 nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ /
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 6, 9, 6.1 vi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat /
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 6, 10, 3.1 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ /
ṚV, 6, 10, 4.1 ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā /
ṚV, 6, 10, 5.2 ye rādhasā śravasā cāty anyān suvīryebhiś cābhi santi janān //
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 12, 2.1 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ /
ṚV, 6, 12, 3.1 tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut /
ṚV, 6, 12, 5.2 sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ //
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 14, 1.1 agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ /
ṚV, 6, 14, 4.2 yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā //
ṚV, 6, 14, 5.2 sahāvā yasyāvṛto rayir vājeṣv avṛtaḥ //
ṚV, 6, 15, 1.2 vetīd divo januṣā kaccid ā śucir jyok cid atti garbho yad acyutam //
ṚV, 6, 15, 2.1 mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam /
ṚV, 6, 15, 5.1 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā /
ṚV, 6, 15, 5.2 tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 15, 13.2 devānām uta yo martyānāṃ yajiṣṭhaḥ sa pra yajatām ṛtāvā //
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha te adya //
ṚV, 6, 15, 17.2 yam aṅkūyantam ānayann amūraṃ śyāvyābhyaḥ //
ṚV, 6, 16, 23.1 sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ /
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 6, 16, 32.2 marto yo no jighāṃsati //
ṚV, 6, 16, 36.2 agne yad dīdayad divi //
ṚV, 6, 16, 39.1 ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 6, 16, 46.1 vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān /
ṚV, 6, 16, 48.2 yenā vasūny ābhṛtā tṛᄆhā rakṣāṃsi vājinā //
ṚV, 6, 17, 1.1 pibā somam abhi yam ugra tarda ūrvaṃ gavyam mahi gṛṇāna indra /
ṚV, 6, 17, 1.2 vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ //
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 17, 2.2 yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṁ abhi tṛndhi vājān //
ṚV, 6, 17, 2.2 yo gotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrāṁ abhi tṛndhi vājān //
ṚV, 6, 17, 5.1 yebhiḥ sūryam uṣasam mandasāno 'vāsayo 'pa dṛᄆhāni dardrat /
ṚV, 6, 17, 10.2 nikāmam aramaṇasaṃ yena navantam ahiṃ sam piṇag ṛjīṣin //
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 6, 18, 1.1 tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ /
ṚV, 6, 18, 8.1 sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca /
ṚV, 6, 18, 10.2 gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca //
ṚV, 6, 18, 11.2 yāhi sūno sahaso yasya nū cid adeva īśe puruhūta yotoḥ //
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 19, 2.2 aṣāᄆhena śavasā śūśuvāṃsaṃ sadyaś cid yo vāvṛdhe asāmi //
ṚV, 6, 19, 7.1 yas te madaḥ pṛtanāṣāᄆ amṛdhra indra taṃ na ā bhara śūśuvāṃsam /
ṚV, 6, 19, 7.2 yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsas tvotāḥ //
ṚV, 6, 19, 8.2 yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn //
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 20, 1.1 dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān /
ṚV, 6, 20, 13.1 tava ha tyad indra viśvam ājau sasto dhunīcumurī ha siṣvap /
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 21, 5.2 ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi //
ṚV, 6, 21, 11.2 ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya //
ṚV, 6, 21, 11.2 ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya //
ṚV, 6, 21, 12.2 ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam //
ṚV, 6, 22, 1.1 ya eka iddhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ /
ṚV, 6, 22, 1.2 yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān //
ṚV, 6, 22, 3.2 yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai //
ṚV, 6, 22, 5.1 tam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ /
ṚV, 6, 22, 10.2 yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi //
ṚV, 6, 22, 11.2 na adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 6, 23, 5.1 asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ /
ṚV, 6, 23, 5.1 asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ /
ṚV, 6, 24, 7.1 na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti /
ṚV, 6, 25, 1.1  ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 6, 25, 1.1 yā ta ūtir avamā paramā yā madhyamendra śuṣminn asti /
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā madhyamendra śuṣminn asti /
ṚV, 6, 25, 3.1 indra jāmaya uta ye 'jāmayo 'rvācīnāso vanuṣo yuyujre /
ṚV, 6, 25, 7.2 asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ //
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 2.2 raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 27, 4.1 etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ /
ṚV, 6, 27, 7.1 yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā /
ṚV, 6, 28, 3.2 devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha //
ṚV, 6, 28, 5.2 imā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cid indram //
ṚV, 6, 29, 2.1 ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ /
ṚV, 6, 29, 4.1 sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ /
ṚV, 6, 30, 2.1 adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti /
ṚV, 6, 33, 1.1 ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān /
ṚV, 6, 33, 1.2 sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān //
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 36, 1.1 satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ /
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 6, 38, 4.1 vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma /
ṚV, 6, 40, 2.1 asya piba yasya jajñāna indra madāya kratve apibo virapśin /
ṚV, 6, 41, 2.1  te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 41, 2.1 yā te kākut sukṛtā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 41, 3.2 etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam //
ṚV, 6, 41, 3.2 etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam //
ṚV, 6, 43, 1.1 yasya tyacchambaram made divodāsāya randhayaḥ /
ṚV, 6, 43, 2.1 yasya tīvrasutam madam madhyam antaṃ ca rakṣase /
ṚV, 6, 43, 3.1 yasya gā antar aśmano made dṛᄆhā avāsṛjaḥ /
ṚV, 6, 43, 4.1 yasya mandāno andhaso māghonaṃ dadhiṣe śavaḥ /
ṚV, 6, 44, 1.1 yo rayivo rayintamo yo dyumnair dyumnavattamaḥ /
ṚV, 6, 44, 1.1 yo rayivo rayintamo yo dyumnair dyumnavattamaḥ /
ṚV, 6, 44, 2.1 yaḥ śagmas tuviśagma te rāyo dāmā matīnām /
ṚV, 6, 44, 3.1 yena vṛddho na śavasā turo na svābhir ūtibhiḥ /
ṚV, 6, 44, 5.1 yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ /
ṚV, 6, 44, 6.2 vipo na yasyotayo vi yad rohanti sakṣitaḥ //
ṚV, 6, 44, 13.2 yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām //
ṚV, 6, 45, 1.1 ya ānayat parāvataḥ sunītī turvaśaṃ yadum /
ṚV, 6, 45, 8.1 yasya viśvāni hastayor ūcur vasūni ni dvitā /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane /
ṚV, 6, 45, 14.1  ta ūtir amitrahan makṣūjavastamāsati /
ṚV, 6, 45, 16.1 ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ /
ṚV, 6, 45, 17.1 yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā /
ṚV, 6, 45, 22.2 śaṃ yad gave na śākine //
ṚV, 6, 45, 32.1 yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī /
ṚV, 6, 46, 3.1 yaḥ satrāhā vicarṣaṇir indraṃ taṃ hūmahe vayam /
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 6, 46, 7.1 yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu /
ṚV, 6, 46, 7.2 yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 6, 46, 8.1 yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 6, 46, 8.1 yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 6, 46, 10.1 ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā /
ṚV, 6, 46, 14.2 ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi //
ṚV, 6, 47, 2.1 ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 6, 47, 4.1 ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ /
ṚV, 6, 47, 10.2 yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam //
ṚV, 6, 48, 5.1 yam āpo adrayo vanā garbham ṛtasya piprati /
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 6, 48, 6.1 ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi /
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 6, 48, 12.1  śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata /
ṚV, 6, 48, 12.2  mṛᄆīke marutāṃ turāṇāṃ yā sumnair evayāvarī //
ṚV, 6, 48, 12.2 yā mṛᄆīke marutāṃ turāṇāṃ sumnair evayāvarī //
ṚV, 6, 48, 21.1 sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ /
ṚV, 6, 49, 5.1 sa me vapuś chadayad aśvinor yo ratho virukmān manasā yujānaḥ /
ṚV, 6, 49, 5.2 yena narā nāsatyeṣayadhyai vartir yāthas tanayāya tmane ca //
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 6, 49, 13.1 yo rajāṃsi vimame pārthivāni triś cid viṣṇur manave bādhitāya /
ṚV, 6, 49, 15.2 kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma //
ṚV, 6, 50, 2.2 dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ //
ṚV, 6, 50, 5.1 mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā /
ṚV, 6, 50, 8.2 yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi //
ṚV, 6, 51, 2.1 veda yas trīṇi vidathāny eṣāṃ devānāṃ janma sanutar ā ca vipraḥ /
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 51, 16.2 yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //
ṚV, 6, 52, 2.1 ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 2.1 ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 8.1 yo vo devā ghṛtasnunā havyena pratibhūṣati /
ṚV, 6, 52, 9.1 upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye /
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 52, 13.1 viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha /
ṚV, 6, 52, 13.2 ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 52, 15.1 ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe /
ṚV, 6, 53, 8.1 yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe /
ṚV, 6, 53, 9.1  te aṣṭrā goopaśāghṛṇe paśusādhanī /
ṚV, 6, 54, 1.1 sam pūṣan viduṣā naya yo añjasānuśāsati /
ṚV, 6, 54, 1.2 ya evedam iti bravat //
ṚV, 6, 54, 2.1 sam u pūṣṇā gamemahi yo gṛhāṁ abhiśāsati /
ṚV, 6, 54, 4.1 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate /
ṚV, 6, 55, 4.2 svasur yo jāra ucyate //
ṚV, 6, 56, 1.1 ya enam ādideśati karambhād iti pūṣaṇam /
ṚV, 6, 56, 4.1 yad adya tvā puruṣṭuta bravāma dasra mantumaḥ /
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 58, 4.2 yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam //
ṚV, 6, 59, 1.1 pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ /
ṚV, 6, 59, 4.1 ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā /
ṚV, 6, 60, 1.1 śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt /
ṚV, 6, 60, 4.1 tā huve yayor idam papne viśvam purā kṛtam /
ṚV, 6, 60, 8.1  vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 6, 60, 10.1 tam īᄆiṣva yo arciṣā vanā viśvā pariṣvajat /
ṚV, 6, 60, 11.1 ya iddha āvivāsati sumnam indrasya martyaḥ /
ṚV, 6, 61, 1.2  śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati //
ṚV, 6, 61, 5.1 yas tvā devi sarasvaty upabrūte dhane hite /
ṚV, 6, 61, 8.1 yasyā ananto ahrutas tveṣaś cariṣṇur arṇavaḥ /
ṚV, 6, 61, 13.1 pra mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā /
ṚV, 6, 62, 1.2  sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi //
ṚV, 6, 62, 3.1 tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ /
ṚV, 6, 62, 5.2  śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī //
ṚV, 6, 62, 8.1 yad rodasī pradivo asti bhūmā heᄆo devānām uta martyatrā /
ṚV, 6, 62, 9.1 ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat /
ṚV, 6, 63, 1.2 ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman //
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 6, 63, 4.2 pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 64, 5.1 sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu /
ṚV, 6, 64, 5.2 tvaṃ divo duhitar ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 6, 65, 1.2  bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn //
ṚV, 6, 66, 2.1 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 66, 4.1 na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ /
ṚV, 6, 66, 5.1 makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ /
ṚV, 6, 66, 5.2 na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān //
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 66, 8.1 nāsya vartā na tarutā nv asti maruto yam avatha vājasātau /
ṚV, 6, 66, 8.2 toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 6, 66, 9.2 ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ //
ṚV, 6, 67, 1.2 saṃ raśmeva yamatur yamiṣṭhā dvā janāṁ asamā bāhubhiḥ svaiḥ //
ṚV, 6, 67, 2.2 yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū //
ṚV, 6, 67, 3.2 saṃ yāv apnaḥstho apaseva janāñ chrudhīyataś cid yatatho mahitvā //
ṚV, 6, 67, 4.1 aśvā na vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 6, 67, 4.2 pra mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ //
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 6, 68, 1.2 ā ya indrāvaruṇāv iṣe adya mahe sumnāya maha āvavartat //
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 68, 6.1 yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum /
ṚV, 6, 68, 6.2 asme sa indrāvaruṇāv api ṣyāt pra yo bhanakti vanuṣām aśastīḥ //
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 6, 69, 2.1  viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā /
ṚV, 6, 70, 2.2 rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam //
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 6, 71, 2.2 yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ //
ṚV, 6, 73, 1.1 yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 6, 74, 2.1 somārudrā vi vṛhataṃ viṣūcīm amīvā no gayam āviveśa /
ṚV, 6, 74, 3.2 ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat //
ṚV, 6, 75, 15.1 ālāktā ruruśīrṣṇy atho yasyā ayo mukham /
ṚV, 6, 75, 15.1 ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham /
ṚV, 6, 75, 19.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
ṚV, 6, 75, 19.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
ṚV, 7, 1, 2.2 dakṣāyyo yo dama āsa nityaḥ //
ṚV, 7, 1, 5.2 na yaṃ yāvā tarati yātumāvān //
ṚV, 7, 1, 6.1 upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī /
ṚV, 7, 1, 7.1 viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham /
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 10.2 ye me dhiyam panayanta praśastām //
ṚV, 7, 1, 12.1 yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ /
ṚV, 7, 1, 15.1 sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt /
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 1, 16.2 pari yam ety adhvareṣu hotā //
ṚV, 7, 1, 23.1 sa marto agne svanīka revān amartye ya ājuhoti havyam /
ṚV, 7, 1, 23.2 sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti //
ṚV, 7, 1, 24.2 yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ //
ṚV, 7, 2, 2.2 ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā //
ṚV, 7, 3, 1.2 yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ //
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 3, 8.1  vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 3, 9.2 ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ //
ṚV, 7, 4, 1.2 yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti //
ṚV, 7, 4, 2.2 saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ //
ṚV, 7, 4, 3.1 asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre /
ṚV, 7, 4, 3.2 ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca //
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 5, 1.2 yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ //
ṚV, 7, 5, 8.2 yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya //
ṚV, 7, 6, 4.1 yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ /
ṚV, 7, 6, 5.1 yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra /
ṚV, 7, 6, 5.1 yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra /
ṚV, 7, 6, 6.1 yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ /
ṚV, 7, 7, 4.1 sadyo adhvare rathiraṃ jananta mānuṣāso vicetaso ya eṣām /
ṚV, 7, 7, 5.2 dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram //
ṚV, 7, 7, 5.2 dyauś ca yam pṛthivī vāvṛdhāte ā yaṃ hotā yajati viśvavāram //
ṚV, 7, 7, 6.1 ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan /
ṚV, 7, 7, 6.2 pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya //
ṚV, 7, 7, 6.2 pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya //
ṚV, 7, 8, 1.1 indhe rājā sam aryo namobhir yasya pratīkam āhutaṃ ghṛtena /
ṚV, 7, 8, 4.2 abhi yaḥ pūrum pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca //
ṚV, 7, 9, 2.1 sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ /
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 7, 15, 1.2 yo no nediṣṭham āpyam //
ṚV, 7, 15, 2.1 yaḥ pañca carṣaṇīr abhi niṣasāda dame dame /
ṚV, 7, 15, 5.1 spārhā yasya śriyo dṛśe rayir vīravato yathā /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 16, 6.2 ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate //
ṚV, 7, 16, 7.2 yantāro ye maghavāno janānām ūrvān dayanta gonām //
ṚV, 7, 16, 8.1 yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati /
ṚV, 7, 16, 10.1 ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ /
ṚV, 7, 18, 7.2 ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn //
ṚV, 7, 18, 11.1 ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ /
ṚV, 7, 18, 12.2 vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā //
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 18, 21.1 pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ /
ṚV, 7, 18, 24.1 yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā /
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
ṚV, 7, 19, 1.2 yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ //
ṚV, 7, 19, 9.2 ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai //
ṚV, 7, 20, 1.1 ugro jajñe vīryāya svadhāvāñcakrir apo naryo yat kariṣyan /
ṚV, 7, 20, 5.2 pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ //
ṚV, 7, 20, 6.1 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt /
ṚV, 7, 20, 6.2 yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ //
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 20, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 21, 10.1 sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 23, 1.2 ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi //
ṚV, 7, 25, 2.1 ni durga indra śnathihy amitrāṁ abhi ye no martāso amanti /
ṚV, 7, 26, 1.2 tasmā ukthaṃ janaye yaj jujoṣan nṛvan navīyaḥ śṛṇavad yathā naḥ //
ṚV, 7, 26, 3.1 cakāra tā kṛṇavan nūnam anyā yāni bruvanti vedhasaḥ suteṣu /
ṚV, 7, 26, 4.2 mithastura ūtayo yasya pūrvīr asme bhadrāṇi saścata priyāṇi //
ṚV, 7, 27, 2.1 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ /
ṚV, 7, 27, 3.1 indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
ṚV, 7, 27, 4.2 anūnā yasya dakṣiṇā pīpāya vāmaṃ nṛbhyo abhivītā sakhibhyaḥ //
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 28, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 29, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 30, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 32, 5.2 sadyaś cid yaḥ sahasrāṇi śatā dadan nakir ditsantam ā minat //
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 7, 32, 10.2 indro yasyāvitā yasya maruto gamat sa gomati vraje //
ṚV, 7, 32, 10.2 indro yasyāvitā yasya maruto gamat sa gomati vraje //
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 32, 12.2 ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini //
ṚV, 7, 32, 13.2 pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat //
ṚV, 7, 32, 15.1 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu /
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 32, 21.2 suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi //
ṚV, 7, 34, 24.2 anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai //
ṚV, 7, 35, 14.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 36, 4.2 pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām //
ṚV, 7, 36, 6.2 yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ //
ṚV, 7, 37, 5.1 sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ /
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 7, 38, 1.1 ud u ṣya devaḥ savitā yayāma hiraṇyayīm amatiṃ yām aśiśret /
ṚV, 7, 38, 1.2 nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti //
ṚV, 7, 38, 3.1 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti /
ṚV, 7, 38, 4.1 abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā /
ṚV, 7, 38, 5.1 abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ /
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 7, 40, 3.1 sed ugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha /
ṚV, 7, 41, 2.1 prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā /
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 42, 2.2 ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 7, 43, 1.2 yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ //
ṚV, 7, 46, 3.1  te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ /
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 47, 2.2 yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya //
ṚV, 7, 47, 4.1 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim /
ṚV, 7, 47, 4.1 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim /
ṚV, 7, 49, 1.2 indro vajrī vṛṣabho rarāda tā āpo devīr iha mām avantu //
ṚV, 7, 49, 2.1  āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 49, 2.2 samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 3.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
ṚV, 7, 49, 3.2 madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 7, 49, 4.1 yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti /
ṚV, 7, 49, 4.2 vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu //
ṚV, 7, 50, 2.1 yad vijāman paruṣi vandanam bhuvad aṣṭhīvantau pari kulphau ca dehat /
ṚV, 7, 50, 3.1 yacchalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam /
ṚV, 7, 50, 3.1 yacchalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam /
ṚV, 7, 50, 3.1 yacchalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam /
ṚV, 7, 50, 4.1 yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ /
ṚV, 7, 50, 4.1 yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ /
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 53, 3.2 asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 7, 55, 6.1 ya āste yaś ca carati yaś ca paśyati no janaḥ /
ṚV, 7, 55, 7.1 sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat /
ṚV, 7, 55, 8.1 proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ /
ṚV, 7, 55, 8.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
ṚV, 7, 56, 15.2 makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā //
ṚV, 7, 56, 16.1 atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ /
ṚV, 7, 56, 18.2 ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ //
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni vaḥ śasyante purā cit /
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 7, 57, 1.2 ye rejayanti rodasī cid urvī pinvanty utsaṃ yad ayāsur ugrāḥ //
ṚV, 7, 57, 7.2 ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 58, 1.1 pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnas tuviṣmān /
ṚV, 7, 58, 2.2 pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk //
ṚV, 7, 59, 1.1 yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha /
ṚV, 7, 59, 1.1 yaṃ trāyadhva idam idaṃ devāso yaṃ ca nayatha /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 59, 4.1 nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ /
ṚV, 7, 59, 8.1 yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
ṚV, 7, 60, 3.1 ayukta sapta haritaḥ sadhasthād īṃ vahanti sūryaṃ ghṛtācīḥ /
ṚV, 7, 60, 3.2 dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe //
ṚV, 7, 60, 4.2 yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //
ṚV, 7, 60, 8.1 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse /
ṚV, 7, 60, 11.1 yo brahmaṇe sumatim āyajāte vājasya sātau paramasya rāyaḥ /
ṚV, 7, 61, 1.2 abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa //
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 61, 5.1 amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam /
ṚV, 7, 62, 4.1 dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve /
ṚV, 7, 63, 1.2 cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi //
ṚV, 7, 63, 2.2 samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ //
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 65, 1.2 yayor asuryam akṣitaṃ jyeṣṭhaṃ viśvasya yāmann ācitā jigatnu //
ṚV, 7, 66, 2.1  dhārayanta devāḥ sudakṣā dakṣapitarā /
ṚV, 7, 66, 5.2 ye no aṃho 'tipiprati //
ṚV, 7, 66, 6.1 uta svarājo aditir adabdhasya vratasya ye /
ṚV, 7, 66, 10.2 trīṇi ye yemur vidathāni dhītibhir viśvāni paribhūtibhiḥ //
ṚV, 7, 66, 11.1 vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṃ cād ṛcam /
ṚV, 7, 66, 12.2 yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ //
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 7, 67, 9.1 asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti /
ṚV, 7, 67, 9.2 pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni //
ṚV, 7, 68, 5.1 citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam /
ṚV, 7, 68, 5.2 yo vām omānaṃ dadhate priyaḥ san //
ṚV, 7, 68, 7.2 nir īm parṣad arāvā yo yuvākuḥ //
ṚV, 7, 68, 8.2 yāv aghnyām apinvatam apo na staryaṃ cicchakty aśvinā śacībhiḥ //
ṚV, 7, 69, 2.2 viśo yena gacchatho devayantīḥ kutrā cid yāmam aśvinā dadhānā //
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 7, 70, 3.1 yāni sthānāny aśvinā dadhāthe divo yahvīṣv oṣadhīṣu vikṣu /
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 73, 2.1 ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 74, 6.1 pra ye yayur avṛkāso rathā iva nṛpātāro janānām /
ṚV, 7, 76, 3.1 tānīd ahāni bahulāny āsan prācīnam uditā sūryasya /
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 7, 81, 3.2  vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 7, 81, 4.1 ucchantī kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe /
ṚV, 7, 81, 5.1 tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam /
ṚV, 7, 81, 5.2 yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai //
ṚV, 7, 82, 1.2 dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ //
ṚV, 7, 82, 6.1 mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam /
ṚV, 7, 82, 7.2 yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ //
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
ṚV, 7, 84, 2.1 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ /
ṚV, 7, 84, 4.2 pra ya ādityo anṛtā mināty amitā śūro dayate vasūni //
ṚV, 7, 85, 2.1 spardhante vā u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti /
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 7, 86, 5.1 ava drugdhāni pitryā sṛjā no 'va vayaṃ cakṛmā tanūbhiḥ /
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 7, 87, 7.1 yo mṛᄆayāti cakruṣe cid āgo vayaṃ syāma varuṇe anāgāḥ /
ṚV, 7, 88, 1.2 ya īm arvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇam bṛhantam //
ṚV, 7, 88, 2.2 svar yad aśmann adhipā u andho 'bhi mā vapur dṛśaye ninīyāt //
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 89, 5.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi /
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 7, 90, 6.1 īśānāso ye dadhate svar ṇo gobhir aśvebhir vasubhir hiraṇyaiḥ /
ṚV, 7, 91, 1.1 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
ṚV, 7, 91, 6.1  vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante /
ṚV, 7, 91, 6.1 yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante /
ṚV, 7, 92, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
ṚV, 7, 92, 3.1 pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
ṚV, 7, 92, 4.1 ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ /
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 7, 94, 11.1 ukthebhir vṛtrahantamā mandānā cid ā girā /
ṚV, 7, 96, 5.1 ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ /
ṚV, 7, 96, 6.1 pīpivāṃsaṃ sarasvata stanaṃ yo viśvadarśataḥ /
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 7, 97, 3.2 indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā //
ṚV, 7, 97, 4.1 sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti /
ṚV, 7, 97, 6.2 sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ //
ṚV, 7, 98, 2.1 yad dadhiṣe pradivi cārv annaṃ dive dive pītim id asya vakṣi /
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā cakāra /
ṚV, 7, 98, 6.1 tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya /
ṚV, 7, 100, 1.1 nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat /
ṚV, 7, 100, 1.2 pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt //
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā etad duhre madhudogham ūdhaḥ /
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 7, 101, 2.1 yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe /
ṚV, 7, 101, 4.1 yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ /
ṚV, 7, 102, 2.1 yo garbham oṣadhīnāṃ gavāṃ kṛṇoty arvatām /
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 7, 103, 7.2 saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva //
ṚV, 7, 104, 4.2 ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ //
ṚV, 7, 104, 6.2 yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam //
ṚV, 7, 104, 7.2 indrāsomā duṣkṛte mā sugam bhūd yo naḥ kadā cid abhidāsati druhā //
ṚV, 7, 104, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 7, 104, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat //
ṚV, 7, 104, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 17.1 pra jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 7, 104, 23.1 mā no rakṣo abhi naḍ yātumāvatām apocchatu mithunā kimīdinā /
ṚV, 8, 1, 8.1 prāsmai gāyatram arcata vāvātur yaḥ purandaraḥ /
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 1, 9.1 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ /
ṚV, 8, 1, 9.1 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ /
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 1, 12.1 ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ /
ṚV, 8, 1, 27.1 ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ /
ṚV, 8, 1, 31.2 uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ //
ṚV, 8, 1, 32.1 ya ṛjrā mahyam māmahe saha tvacā hiraṇyayā /
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 2, 24.1 yo vediṣṭho avyathiṣv aśvāvantaṃ jaritṛbhyaḥ /
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 2, 33.1 yasmin viśvāś carṣaṇaya uta cyautnā jrayāṃsi ca /
ṚV, 8, 2, 34.1 eṣa etāni cakārendro viśvā yo 'ti śṛṇve /
ṚV, 8, 2, 35.1 prabhartā rathaṃ gavyantam apākāc cid yam avati /
ṚV, 8, 2, 37.2 yo bhūt somaiḥ satyamadvā //
ṚV, 8, 2, 39.1 ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān /
ṚV, 8, 2, 39.2 ye asmin kāmam aśriyan //
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu mama /
ṚV, 8, 3, 9.2 yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha //
ṚV, 8, 3, 9.2 yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha //
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 3, 10.2 sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade //
ṚV, 8, 3, 21.1 yam me dur indro marutaḥ pākasthāmā kaurayāṇaḥ /
ṚV, 8, 3, 23.1 yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ /
ṚV, 8, 4, 6.1 sahasreṇeva sacate yavīyudhā yas ta ānaᄆ upastutim /
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 5, 8.1 yebhis tisraḥ parāvato divo viśvāni rocanā /
ṚV, 8, 5, 13.1 ni ṣu brahma janānāṃ yāviṣṭaṃ tūyam ā gatam /
ṚV, 8, 5, 19.1 yo ha vām madhuno dṛtir āhito rathacarṣaṇe /
ṚV, 8, 5, 34.1 rathaṃ vām anugāyasaṃ ya iṣā vartate saha /
ṚV, 8, 5, 38.1 yo me hiraṇyasaṃdṛśo daśa rājño amaṃhata /
ṚV, 8, 5, 39.1 mākir enā pathā gād yeneme yanti cedayaḥ /
ṚV, 8, 6, 1.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
ṚV, 8, 6, 11.2 yenendraḥ śuṣmam id dadhe //
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 16.1 yas ta indra mahīr apa stabhūyamāna āśayat /
ṚV, 8, 6, 17.1 ya ime rodasī mahī samīcī samajagrabhīt /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 20.1  indra prasvas tvāsā garbham acakriran /
ṚV, 8, 6, 24.1 uta tyad āśvaśvyaṃ yad indra nāhuṣīṣv ā /
ṚV, 8, 6, 30.2 paro yad idhyate divā //
ṚV, 8, 7, 16.1 ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ /
ṚV, 8, 7, 18.1 yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam /
ṚV, 8, 7, 18.1 yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam /
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 8, 16.2 yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī //
ṚV, 8, 8, 19.2 yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 20.1 yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam /
ṚV, 8, 8, 20.1 yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam /
ṚV, 8, 8, 20.2 yābhir gośaryam āvataṃ tābhir no 'vataṃ narā //
ṚV, 8, 8, 21.1 yābhir narā trasadasyum āvataṃ kṛtvye dhane /
ṚV, 8, 9, 1.2 prāsmai yacchatam avṛkam pṛthu chardir yuyutaṃ arātayaḥ //
ṚV, 8, 9, 2.1 yad antarikṣe yad divi yat pañca mānuṣāṁ anu /
ṚV, 8, 9, 2.1 yad antarikṣe yad divi yat pañca mānuṣāṁ anu /
ṚV, 8, 9, 2.1 yad antarikṣe yad divi yat pañca mānuṣāṁ anu /
ṚV, 8, 9, 3.1 ye vāṃ daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ /
ṚV, 8, 9, 4.2 ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ //
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 9, 5.1 yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam /
ṚV, 8, 9, 13.2 yat pṛtsu turvaṇe sahas tacchreṣṭham aśvinor avaḥ //
ṚV, 8, 9, 15.1 yan nāsatyā parāke arvāke asti bheṣajam /
ṚV, 8, 10, 3.2 yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam //
ṚV, 8, 10, 4.1 yayor adhi pra yajñā asūre santi sūrayaḥ /
ṚV, 8, 10, 4.2 tā yajñasyādhvarasya pracetasā svadhābhir pibataḥ somyam madhu //
ṚV, 8, 12, 1.1 ya indra somapātamo madaḥ śaviṣṭha cetati /
ṚV, 8, 12, 1.2 yenā haṃsi ny atriṇaṃ tam īmahe //
ṚV, 8, 12, 2.1 yenā daśagvam adhriguṃ vepayantaṃ svarṇaram /
ṚV, 8, 12, 2.2 yenā samudram āvithā tam īmahe //
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 8, 12, 4.2 yenā nu sadya ojasā vavakṣitha //
ṚV, 8, 12, 6.1 yo no devaḥ parāvataḥ sakhitvanāya māmahe /
ṚV, 8, 12, 13.1 yaṃ viprā ukthavāhaso 'bhipramandur āyavaḥ /
ṚV, 8, 12, 13.2 ghṛtaṃ na pipya āsany ṛtasya yat //
ṚV, 8, 12, 14.2 purupraśastam ūtaya ṛtasya yat //
ṚV, 8, 12, 15.2 na deva vivratā harī ṛtasya yat //
ṚV, 8, 12, 18.2 ukthe vā yasya raṇyasi sam indubhiḥ //
ṚV, 8, 12, 24.1 na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam /
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 8.2 ayā dhiyā ya ucyate patir divaḥ //
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 13, 10.1 stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā /
ṚV, 8, 13, 21.2 yena viśvā ati dviṣo atārima //
ṚV, 8, 13, 23.2 ajuryasya madintamaṃ yam īmahe //
ṚV, 8, 13, 28.1 abhi svarantu ye tava rudrāsaḥ sakṣata śriyam /
ṚV, 8, 13, 29.1 imā asya pratūrtayaḥ padaṃ juṣanta yad divi /
ṚV, 8, 13, 32.2 vṛṣā yajño yam invasi vṛṣā havaḥ //
ṚV, 8, 15, 2.1 yasya dvibarhaso bṛhat saho dādhāra rodasī /
ṚV, 8, 15, 5.1 yena jyotīṃṣy āyave manave ca viveditha /
ṚV, 8, 16, 2.1 yasminn ukthāni raṇyanti viśvāni ca śravasyā /
ṚV, 8, 16, 4.1 yasyānūnā gabhīrā madā uravas tarutrāḥ /
ṚV, 8, 16, 5.2 yeṣām indras te jayanti //
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 8, 17, 13.1 yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ /
ṚV, 8, 18, 3.2 śarma yacchantu sapratho yad īmahe //
ṚV, 8, 18, 12.1 tat su naḥ śarma yacchatādityā yan mumocati /
ṚV, 8, 18, 13.1 yo naḥ kaścid ririkṣati rakṣastvena martyaḥ /
ṚV, 8, 18, 14.2 yo asmatrā durhaṇāvāṁ upa dvayuḥ //
ṚV, 8, 18, 22.1 ye ciddhi mṛtyubandhava ādityā manavaḥ smasi /
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
ṚV, 8, 19, 5.2 yo namasā svadhvaraḥ //
ṚV, 8, 19, 10.1 yasya tvam ūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate /
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati /
ṚV, 8, 19, 14.1 samidhā yo niśitī dāśad aditiṃ dhāmabhir asya martyaḥ /
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 19, 18.2 ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire //
ṚV, 8, 19, 20.1 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ /
ṚV, 8, 19, 21.1 īᄆe girā manurhitaṃ yaṃ devā dūtam aratiṃ nyerire /
ṚV, 8, 19, 22.2 yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ //
ṚV, 8, 19, 24.1 yo havyāny airayatā manurhito deva āsā sugandhinā /
ṚV, 8, 19, 30.2 yasya tvaṃ sakhyam āvaraḥ //
ṚV, 8, 19, 33.1 yasya te agne anye agnaya upakṣito vayā iva /
ṚV, 8, 19, 34.1 yam ādityāso adruhaḥ pāraṃ nayatha martyam /
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
ṚV, 8, 20, 15.2 yo vā nūnam utāsati //
ṚV, 8, 20, 16.1 yasya vā yūyam prati vājino nara ā havyā vītaye gatha /
ṚV, 8, 20, 18.1 ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye /
ṚV, 8, 20, 18.1 ye cārhanti marutaḥ sudānavaḥ sman mīᄆhuṣaś caranti ye /
ṚV, 8, 20, 20.1 sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu /
ṚV, 8, 20, 24.1 yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim /
ṚV, 8, 20, 24.1 yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim /
ṚV, 8, 20, 24.1 yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim /
ṚV, 8, 20, 25.1 yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ /
ṚV, 8, 20, 25.1 yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ /
ṚV, 8, 20, 25.1 yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ /
ṚV, 8, 20, 25.2 yat parvateṣu bheṣajam //
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 21, 4.2  te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye //
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 21, 10.1 haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata /
ṚV, 8, 22, 1.2 yam aśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ //
ṚV, 8, 22, 5.1 ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā /
ṚV, 8, 22, 7.2 yebhis tṛkṣiṃ vṛṣaṇā trāsadasyavam mahe kṣatrāya jinvathaḥ //
ṚV, 8, 22, 10.1 yābhiḥ paktham avatho yābhir adhriguṃ yābhir babhruṃ vijoṣasam /
ṚV, 8, 22, 10.1 yābhiḥ paktham avatho yābhir adhriguṃ yābhir babhruṃ vijoṣasam /
ṚV, 8, 22, 10.1 yābhiḥ paktham avatho yābhir adhriguṃ yābhir babhruṃ vijoṣasam /
ṚV, 8, 22, 10.2 tābhir no makṣū tūyam aśvinā gatam bhiṣajyataṃ yad āturam //
ṚV, 8, 22, 12.2 iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vāvṛdhus tābhir ā gatam //
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
ṚV, 8, 23, 8.1 yajñebhir adbhutakratuṃ yaṃ kṛpā sūdayanta it /
ṚV, 8, 23, 10.2 hotā yo asti vikṣv ā yaśastamaḥ //
ṚV, 8, 23, 15.2 yo agnaye dadāśa havyadātibhiḥ //
ṚV, 8, 23, 21.1 yo asmai havyadātibhir āhutim marto 'vidhat /
ṚV, 8, 24, 3.2 nireke cid yo harivo vasur dadiḥ //
ṚV, 8, 24, 19.2 kṛṣṭīr yo viśvā abhy asty eka it //
ṚV, 8, 24, 21.1 yasyāmitāni vīryā na rādhaḥ paryetave /
ṚV, 8, 24, 25.1 tad indrāva ā bhara yenā daṃsiṣṭha kṛtvane /
ṚV, 8, 24, 27.1 ya ṛkṣād aṃhaso mucad yo vāryāt saptasindhuṣu /
ṚV, 8, 24, 27.1 ya ṛkṣād aṃhaso mucad yo vāryāt saptasindhuṣu /
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 25, 6.1 saṃ dānūni yemathur divyāḥ pārthivīr iṣaḥ /
ṚV, 8, 25, 7.1 adhi bṛhato divo 'bhi yūtheva paśyataḥ /
ṚV, 8, 25, 13.2 mitro yat pānti varuṇo yad aryamā //
ṚV, 8, 25, 13.2 mitro yat pānti varuṇo yad aryamā //
ṚV, 8, 25, 18.1 pari yo raśminā divo 'ntān mame pṛthivyāḥ /
ṚV, 8, 26, 13.1 yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva /
ṚV, 8, 26, 14.1 yo vām uruvyacastamaṃ ciketati nṛpāyyam /
ṚV, 8, 27, 6.1 abhi priyā maruto vo aśvyā havyā mitra prayāthana /
ṚV, 8, 27, 8.2 indra ā yātu prathamaḥ saniṣyubhir vṛṣā yo vṛtrahā gṛṇe //
ṚV, 8, 27, 9.2 na yad dūrād vasavo nū cid antito varūtham ādadharṣati //
ṚV, 8, 27, 15.2 na taṃ dhūrtir varuṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 27, 17.2 aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ //
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 28, 1.1 ye triṃśati trayas paro devāso barhir āsadan /
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 30, 4.1 ye devāsa iha sthana viśve vaiśvānarā uta /
ṚV, 8, 31, 1.1 yo yajāti yajāta it sunavac ca pacāti ca /
ṚV, 8, 31, 2.1 puroᄆāśaṃ yo asmai somaṃ rarata āśiram /
ṚV, 8, 31, 5.1  dampatī samanasā sunuta ā ca dhāvataḥ /
ṚV, 8, 31, 15.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 16.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 17.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 31, 18.2 devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat //
ṚV, 8, 32, 2.1 yaḥ sṛbindam anarśanim pipruṃ dāsam ahīśuvam /
ṚV, 8, 32, 11.1 yaḥ saṃsthe cicchatakratur ād īṃ kṛṇoti vṛtrahā /
ṚV, 8, 32, 13.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 8, 32, 18.2 indro yo yajvano vṛdhaḥ //
ṚV, 8, 32, 20.1 piba svadhainavānām uta yas tugrye sacā /
ṚV, 8, 32, 20.2 utāyam indra yas tava //
ṚV, 8, 32, 25.1 ya udnaḥ phaligam bhinan nyak sindhūṃr avāsṛjat /
ṚV, 8, 32, 25.2 yo goṣu pakvaṃ dhārayat //
ṚV, 8, 32, 28.1 yo viśvāny abhi vratā somasya made andhasaḥ /
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 8, 33, 5.1 yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukratur gṛṇe /
ṚV, 8, 33, 5.2 ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ //
ṚV, 8, 33, 5.2 ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ //
ṚV, 8, 33, 5.2 ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ //
ṚV, 8, 33, 6.1 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ /
ṚV, 8, 33, 6.1 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ /
ṚV, 8, 33, 6.1 yo dhṛṣito yo 'vṛto yo asti śmaśruṣu śritaḥ /
ṚV, 8, 33, 7.2 ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ //
ṚV, 8, 33, 9.1 ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ /
ṚV, 8, 33, 14.2 tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ śatakrato //
ṚV, 8, 33, 16.2 yo asmān vīra ānayat //
ṚV, 8, 34, 16.1 ā yad indraś ca dadvahe sahasraṃ vasurociṣaḥ /
ṚV, 8, 34, 17.1 ya ṛjrā vātaraṃhaso 'ruṣāso raghuṣyadaḥ /
ṚV, 8, 36, 1.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 2.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 3.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 4.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 5.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 6.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 38, 5.1 imā juṣethāṃ savanā yebhir havyāny ūhathuḥ /
ṚV, 8, 38, 10.2 yābhyāṃ gāyatram ṛcyate //
ṚV, 8, 39, 8.1 yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu /
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 40, 5.2  saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 8, 40, 8.1  nu śvetāv avo diva uccarāta upa dyubhiḥ /
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 40, 9.2 vasvo vīrasyāpṛco nu sādhanta no dhiyo nabhantām anyake same //
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same //
ṚV, 8, 41, 2.2 nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same //
ṚV, 8, 41, 4.1 yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ /
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 8, 41, 6.1 yasmin viśvāni kāvyā cakre nābhir iva śritā /
ṚV, 8, 41, 7.1 ya āsv atka āśaye viśvā jātāny eṣām /
ṚV, 8, 41, 9.1 yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ /
ṚV, 8, 41, 10.1 yaḥ śvetāṁ adhinirṇijaś cakre kṛṣṇāṁ anu vratā /
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 8, 43, 22.1 tam īᄆiṣva ya āhuto 'gnir vibhrājate ghṛtaiḥ /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 44, 15.1 yo agniṃ tanvo dame devam martaḥ saparyati /
ṚV, 8, 45, 1.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
ṚV, 8, 45, 1.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 2.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 3.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 5.2 yas te śatrutvam ācake //
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 6.2 yad vīᄆayāsi vīᄆu tat //
ṚV, 8, 45, 9.2 na yaṃ dhūrvanti dhūrtayaḥ //
ṚV, 8, 45, 15.1 yas te revāṁ adāśuriḥ pramamarṣa maghattaye /
ṚV, 8, 45, 21.2 nakir yaṃ vṛṇvate yudhi //
ṚV, 8, 45, 25.1  vṛtrahā parāvati sanā navā ca cucyuve /
ṚV, 8, 45, 30.1 yaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum /
ṚV, 8, 45, 41.1 yad vīᄆāv indra yat sthire yat parśāne parābhṛtam /
ṚV, 8, 45, 41.1 yad vīᄆāv indra yat sthire yat parśāne parābhṛtam /
ṚV, 8, 45, 41.1 yad vīᄆāv indra yat sthire yat parśāne parābhṛtam /
ṚV, 8, 45, 42.1 yasya te viśvamānuṣo bhūrer dattasya vedati /
ṚV, 8, 46, 3.1 ā yasya te mahimānaṃ śatamūte śatakrato /
ṚV, 8, 46, 4.1 sunītho ghā sa martyo yam maruto yam aryamā /
ṚV, 8, 46, 4.1 sunītho ghā sa martyo yam maruto yam aryamā /
ṚV, 8, 46, 8.1 yas te mado vareṇyo ya indra vṛtrahantamaḥ /
ṚV, 8, 46, 8.1 yas te mado vareṇyo ya indra vṛtrahantamaḥ /
ṚV, 8, 46, 8.2 ya ādadiḥ svar nṛbhir yaḥ pṛtanāsu duṣṭaraḥ //
ṚV, 8, 46, 8.2 ya ādadiḥ svar nṛbhir yaḥ pṛtanāsu duṣṭaraḥ //
ṚV, 8, 46, 9.1 yo duṣṭaro viśvavāra śravāyyo vājeṣv asti tarutā /
ṚV, 8, 46, 12.1 ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ /
ṚV, 8, 46, 18.1 ye pātayante ajmabhir girīṇāṃ snubhir eṣām /
ṚV, 8, 46, 21.1 ā sa etu ya īvad āṃ adevaḥ pūrtam ādade /
ṚV, 8, 46, 26.1 yo aśvebhir vahate vasta usrās triḥ sapta saptatīnām /
ṚV, 8, 46, 27.1 yo ma imaṃ cid u tmanāmandac citraṃ dāvane /
ṚV, 8, 46, 28.1 ucathye vapuṣi yaḥ svarāᄆ uta vāyo ghṛtasnāḥ /
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 4.1 yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ /
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 10.1 yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam /
ṚV, 8, 47, 10.1 yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam /
ṚV, 8, 47, 10.1 yad devāḥ śarma śaraṇaṃ yad bhadraṃ yad anāturam /
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 13.1 yad āvir yad apīcyaṃ devāso asti duṣkṛtam /
ṚV, 8, 47, 13.1 yad āvir yad apīcyaṃ devāso asti duṣkṛtam /
ṚV, 8, 47, 14.1 yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ /
ṚV, 8, 47, 14.1 yac ca goṣu duṣṣvapnyaṃ yac cāsme duhitar divaḥ /
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 1.2 viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti //
ṚV, 8, 48, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 48, 12.1 yo na induḥ pitaro hṛtsu pīto 'martyo martyāṁ āviveśa /
ṚV, 8, 49, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 8, 49, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚV, 8, 49, 8.2 yebhir apatyam manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
ṚV, 8, 49, 8.2 yebhir apatyam manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
ṚV, 8, 50, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚV, 8, 50, 5.2 yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam //
ṚV, 8, 50, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚV, 8, 50, 8.2 yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚV, 8, 50, 8.2 yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚV, 8, 51, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚV, 8, 51, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 51, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚV, 8, 51, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute /
ṚV, 8, 51, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚV, 8, 51, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚV, 8, 52, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚV, 8, 52, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚV, 8, 52, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati /
ṚV, 8, 52, 8.1 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚV, 8, 53, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
ṚV, 8, 53, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚV, 8, 53, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 53, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚV, 8, 54, 2.1 nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase /
ṚV, 8, 54, 5.1 yad indra rādho asti te māghonam maghavattama /
ṚV, 8, 57, 3.2 sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṁ it tāṁ upa yātā pibadhyai //
ṚV, 8, 58, 1.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit //
ṚV, 8, 58, 3.2 citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huve ati riktam pibadhyai //
ṚV, 8, 59, 2.2  sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate //
ṚV, 8, 59, 2.2 yā sisratū rajasaḥ pāre adhvano yayoḥ śatrur nakir ādeva ohate //
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 59, 4.2  ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṃ yajamānāya śikṣatam //
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 8, 60, 7.2 evā daha mitramaho yo asmadhrug durmanmā kaś ca venati //
ṚV, 8, 60, 12.1 yena vaṃsāma pṛtanāsu śardhatas taranto arya ādiśaḥ /
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 61, 12.2 vedā bhṛmaṃ cit sanitā rathītamo vājinaṃ yam id ū naśat //
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni vajram mimikṣatuḥ //
ṚV, 8, 62, 1.1 pro asmā upastutim bharatā yaj jujoṣati /
ṚV, 8, 62, 4.2 yebhiḥ śaviṣṭha cākano bhadram iha śravasyate bhadrā indrasya rātayaḥ //
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 63, 6.2 yam arkā adhvaraṃ viduḥ //
ṚV, 8, 63, 12.2 yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṁ avantu devāḥ //
ṚV, 8, 66, 2.1 na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ /
ṚV, 8, 66, 2.2 ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam //
ṚV, 8, 66, 3.1 yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ /
ṚV, 8, 66, 3.1 yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ /
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
ṚV, 8, 66, 5.1 yad vāvantha puruṣṭuta purā cicchūra nṛṇām /
ṚV, 8, 67, 6.1 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ /
ṚV, 8, 67, 6.1 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ /
ṚV, 8, 67, 13.1 ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ /
ṚV, 8, 67, 18.1 tat su no navyaṃ sanyasa ādityā yan mumocati /
ṚV, 8, 68, 3.1 yasya te mahinā mahaḥ pari jmāyantam īyatuḥ /
ṚV, 8, 68, 5.1 abhiṣṭaye sadāvṛdhaṃ svarmīᄆheṣu yaṃ naraḥ /
ṚV, 8, 68, 7.2 yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ //
ṚV, 8, 68, 8.1 na yasya te śavasāna sakhyam ānaṃśa martyaḥ /
ṚV, 8, 68, 11.1 yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ /
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 69, 13.1 yo vyatīṃr aphāṇayat suyuktāṁ upa dāśuṣe /
ṚV, 8, 69, 13.2 takvo netā tad id vapur upamā yo amucyata //
ṚV, 8, 70, 1.1 yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ /
ṚV, 8, 70, 1.2 viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe //
ṚV, 8, 70, 2.1 indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari /
ṚV, 8, 70, 3.1 nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham /
ṚV, 8, 70, 4.1 aṣāᄆham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ /
ṚV, 8, 70, 7.2 etagvā cid ya etaśā yuyojate harī indro yuyojate //
ṚV, 8, 70, 8.2 yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ //
ṚV, 8, 70, 8.2 yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ //
ṚV, 8, 70, 13.2 upastutim bhojaḥ sūrir yo ahrayaḥ //
ṚV, 8, 71, 4.2 yaṃ trāyase dāśvāṃsam //
ṚV, 8, 71, 5.1 yaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya /
ṚV, 8, 71, 11.2 dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi //
ṚV, 8, 71, 13.1 agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām /
ṚV, 8, 72, 18.1 uto nv asya yat padaṃ haryatasya nidhānyam /
ṚV, 8, 73, 13.1 yo vāṃ rajāṃsy aśvinā ratho viyāti rodasī /
ṚV, 8, 74, 2.1 yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim /
ṚV, 8, 74, 3.1 panyāṃsaṃ jātavedasaṃ yo devatāty udyatā /
ṚV, 8, 74, 4.2 yasya śrutarvā bṛhann ārkṣo anīka edhate //
ṚV, 8, 74, 6.1 sabādho yaṃ janā ime 'gniṃ havyebhir īᄆate /
ṚV, 8, 74, 10.2 yasya śravāṃsi tūrvatha panyaṃ panyaṃ ca kṛṣṭayaḥ //
ṚV, 8, 74, 11.1 yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ /
ṚV, 8, 74, 12.1 yaṃ tvā janāsa īᄆate sabādho vājasātaye /
ṚV, 8, 75, 14.1 yasyājuṣan namasvinaḥ śamīm adurmakhasya vā /
ṚV, 8, 76, 4.1 ayaṃ ha yena vā idaṃ svar marutvatā jitam /
ṚV, 8, 77, 7.2 yam indra cakṛṣe yujam //
ṚV, 8, 79, 2.1 abhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam /
ṚV, 8, 79, 2.1 abhy ūrṇoti yan nagnam bhiṣakti viśvaṃ yat turam /
ṚV, 8, 79, 6.1 vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat /
ṚV, 8, 80, 2.1 yo naḥ śaśvat purāvithāmṛdhro vājasātaye /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 81, 8.1 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ /
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 82, 8.1 yo apsu candramā iva somaś camūṣu dadṛśe /
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 8, 83, 5.2 nem ādityā aghasya yat //
ṚV, 8, 84, 2.1 kavim iva pracetasaṃ yaṃ devāso adha dvitā /
ṚV, 8, 84, 7.2 goṣātā yasya te giraḥ //
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 8, 86, 4.2 yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 89, 1.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi //
ṚV, 8, 89, 6.2 tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam //
ṚV, 8, 89, 6.2 tad viśvam abhibhūr asi yaj jātaṃ yac ca jantvam //
ṚV, 8, 90, 3.2 imā juṣasva haryaśva yojanendra te amanmahi //
ṚV, 8, 91, 2.1 asau ya eṣi vīrako gṛhaṃ gṛhaṃ vicākaśad /
ṚV, 8, 91, 6.1 asau ca na urvarād imāṃ tanvam mama /
ṚV, 8, 91, 6.2 atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi //
ṚV, 8, 92, 16.1 yas te nūnaṃ śatakratav indra dyumnitamo madaḥ /
ṚV, 8, 92, 17.1 yas te citraśravastamo ya indra vṛtrahantamaḥ /
ṚV, 8, 92, 17.1 yas te citraśravastamo ya indra vṛtrahantamaḥ /
ṚV, 8, 92, 17.2 ya ojodātamo madaḥ //
ṚV, 8, 92, 18.1 vidmā hi yas te adrivas tvādattaḥ satya somapāḥ /
ṚV, 8, 92, 20.1 yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ /
ṚV, 8, 92, 23.2 ya indra jaṭhareṣu te //
ṚV, 8, 93, 2.1 nava yo navatim puro bibheda bāhvojasā /
ṚV, 8, 93, 4.1 yad adya kac ca vṛtrahann udagā abhi sūrya /
ṚV, 8, 93, 6.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 8, 93, 6.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 8, 93, 11.1 yasya te nū cid ādiśaṃ na minanti svarājyam /
ṚV, 8, 93, 32.1 dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ /
ṚV, 8, 94, 2.1 yasyā devā upasthe vratā viśve dhārayante /
ṚV, 8, 94, 9.1 ā ye viśvā pārthivāni paprathan rocanā divaḥ /
ṚV, 8, 94, 11.1 tyān nu ye vi rodasī tastabhur maruto huve /
ṚV, 8, 95, 4.1 śrudhī havaṃ tiraścyā indra yas tvā saparyati /
ṚV, 8, 95, 5.1 indra yas te navīyasīṃ giram mandrām ajījanat /
ṚV, 8, 95, 6.1 tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ /
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 8, 96, 7.1 vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ /
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 8, 96, 19.2 ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ //
ṚV, 8, 97, 1.1  indra bhuja ābharaḥ svarvāṁ asurebhyaḥ /
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
ṚV, 8, 97, 3.1 ya indra sasty avrato 'nuṣvāpam adevayuḥ /
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā cakartha maghavann indra sunvate /
ṚV, 8, 100, 7.1 pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt /
ṚV, 8, 101, 1.2 yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye //
ṚV, 8, 101, 3.1 pra yo vām mitrāvaruṇājiro dūto adravat /
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 8, 101, 13.1 iyaṃ nīcy arkiṇī rūpā rohiṇyā kṛtā /
ṚV, 8, 102, 11.1 śīram pāvakaśociṣaṃ jyeṣṭho yo dameṣv ā /
ṚV, 8, 102, 14.1 yasya tridhātv avṛtam barhis tasthāv asaṃdinam /
ṚV, 8, 102, 21.1 yad atty upajihvikā yad vamro atisarpati /
ṚV, 8, 102, 21.1 yad atty upajihvikā yad vamro atisarpati /
ṚV, 8, 103, 1.1 adarśi gātuvittamo yasmin vratāny ādadhuḥ /
ṚV, 8, 103, 3.1 yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ /
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 8, 103, 6.1 yo viśvā dayate vasu hotā mandro janānām /
ṚV, 8, 103, 11.1 uditā yo niditā veditā vasv ā yajñiyo vavartati /
ṚV, 8, 103, 11.2 duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ //
ṚV, 8, 103, 12.2 yaḥ suhotā svadhvaraḥ //
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 9, 2, 7.2 yābhir madāya śumbhase //
ṚV, 9, 6, 5.1 yam atyam iva vājinam mṛjanti yoṣaṇo daśa /
ṚV, 9, 7, 7.2 raṇā yo asya dharmabhiḥ //
ṚV, 9, 9, 4.2  ekam akṣi vāvṛdhuḥ //
ṚV, 9, 12, 4.2 somo yaḥ sukratuḥ kaviḥ //
ṚV, 9, 12, 5.1 yaḥ somaḥ kalaśeṣv āṃ antaḥ pavitra āhitaḥ /
ṚV, 9, 14, 5.1 naptībhir yo vivasvataḥ śubhro na māmṛje yuvā /
ṚV, 9, 14, 6.2 vagnum iyarti yaṃ vide //
ṚV, 9, 18, 4.1 ā yo viśvāni vāryā vasūni hastayor dadhe /
ṚV, 9, 18, 5.1 ya ime rodasī mahī sam mātareva dohate /
ṚV, 9, 18, 6.1 pari yo rodasī ubhe sadyo vājebhir arṣati /
ṚV, 9, 19, 1.1 yat soma citram ukthyaṃ divyam pārthivaṃ vasu /
ṚV, 9, 19, 5.2 yāḥ śukraṃ duhate payaḥ //
ṚV, 9, 21, 5.2 yo asmabhyam arāvā //
ṚV, 9, 24, 4.2 sasnir yo anumādyaḥ //
ṚV, 9, 35, 1.2 yayā jyotir vidāsi naḥ //
ṚV, 9, 35, 6.1 viśvo yasya vrate jano dādhāra dharmaṇas pateḥ /
ṚV, 9, 38, 3.2 yābhir madāya śumbhate //
ṚV, 9, 38, 5.2 ya indur vāram āviśat //
ṚV, 9, 39, 4.1 ayaṃ sa yo divas pari raghuyāmā pavitra ā /
ṚV, 9, 41, 1.1 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ /
ṚV, 9, 43, 1.1 yo atya iva mṛjyate gobhir madāya haryataḥ /
ṚV, 9, 45, 6.1 tayā pavasva dhārayā yayā pīto vicakṣase /
ṚV, 9, 49, 2.1 tayā pavasva dhārayā yayā gāva ihāgaman /
ṚV, 9, 52, 3.1 carur na yas tam īṅkhayendo na dānam īṅkhaya /
ṚV, 9, 52, 4.2 yo asmāṁ ādideśati //
ṚV, 9, 53, 1.2 nudasva yāḥ parispṛdhaḥ //
ṚV, 9, 53, 3.2 ruja yas tvā pṛtanyati //
ṚV, 9, 55, 4.1 yo jināti na jīyate hanti śatrum abhītya /
ṚV, 9, 58, 4.1 ā yayos triṃśataṃ tanā sahasrāṇi ca dadmahe /
ṚV, 9, 61, 1.1 ayā vītī pari srava yas ta indo madeṣv ā /
ṚV, 9, 61, 5.1 ye te pavitram ūrmayo 'bhikṣaranti dhārayā /
ṚV, 9, 61, 14.2 ya indrasya hṛdaṃsaniḥ //
ṚV, 9, 61, 19.1 yas te mado vareṇyas tenā pavasvāndhasā /
ṚV, 9, 61, 22.1 sa pavasva ya āvithendraṃ vṛtrāya hantave /
ṚV, 9, 61, 30.1  te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 62, 7.1 yās te dhārā madhuścuto 'sṛgram inda ūtaye /
ṚV, 9, 63, 7.1 ayā pavasva dhārayā yayā sūryam arocayaḥ /
ṚV, 9, 63, 11.2 yo dūṇāśo vanuṣyatā //
ṚV, 9, 63, 16.2 mado yo devavītamaḥ //
ṚV, 9, 64, 11.1 ūrmir yas te pavitra ā devāvīḥ paryakṣarat /
ṚV, 9, 64, 12.1 sa no arṣa pavitra ā mado yo devavītamaḥ /
ṚV, 9, 65, 8.1 yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 65, 15.1 yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ /
ṚV, 9, 65, 22.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 9, 65, 22.1 ye somāsaḥ parāvati ye arvāvati sunvire /
ṚV, 9, 65, 22.2 ye vādaḥ śaryaṇāvati //
ṚV, 9, 65, 23.1 ya ārjīkeṣu kṛtvasu ye madhye pastyānām /
ṚV, 9, 65, 23.1 ya ārjīkeṣu kṛtvasu ye madhye pastyānām /
ṚV, 9, 65, 23.2 ye vā janeṣu pañcasu //
ṚV, 9, 66, 2.1 tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī /
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 66, 17.1 ya ugrebhyaś cid ojīyāñchūrebhyaś cicchūrataraḥ /
ṚV, 9, 66, 30.1 yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ /
ṚV, 9, 67, 21.1 yad anti yac ca dūrake bhayaṃ vindati mām iha /
ṚV, 9, 67, 21.1 yad anti yac ca dūrake bhayaṃ vindati mām iha /
ṚV, 9, 67, 22.2 yaḥ potā sa punātu naḥ //
ṚV, 9, 67, 23.1 yat te pavitram arciṣy agne vitatam antar ā /
ṚV, 9, 67, 24.1 yat te pavitram arcivad agne tena punīhi naḥ /
ṚV, 9, 67, 31.1 yaḥ pāvamānīr adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
ṚV, 9, 67, 32.1 pāvamānīr yo adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
ṚV, 9, 68, 3.1 vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā /
ṚV, 9, 68, 8.2 yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ //
ṚV, 9, 70, 3.2 yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata //
ṚV, 9, 70, 6.2 jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ //
ṚV, 9, 71, 4.2 ā yasmin gāvaḥ suhutāda ūdhani mūrdhañchrīṇanty agriyaṃ varīmabhiḥ //
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 73, 6.1 pratnān mānād adhy ā ye samasvarañchlokayantrāso rabhasasya mantavaḥ /
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
ṚV, 9, 74, 3.2 īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ //
ṚV, 9, 74, 3.2 īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ //
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 75, 1.1 abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate /
ṚV, 9, 75, 5.2 ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham //
ṚV, 9, 76, 4.2 yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ //
ṚV, 9, 77, 2.1 sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyad iṣitas tiro rajaḥ /
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 77, 4.2 inasya yaḥ sadane garbham ādadhe gavām urubjam abhy arṣati vrajam //
ṚV, 9, 78, 4.2 yaṃ devāsaś cakrire pītaye madaṃ svādiṣṭhaṃ drapsam aruṇam mayobhuvam //
ṚV, 9, 78, 5.2 jahi śatrum antike dūrake ca ya urvīṃ gavyūtim abhayaṃ ca nas kṛdhi //
ṚV, 9, 79, 2.1 pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi /
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 81, 2.2 athā devānām ubhayasya janmano vidvāṁ aśnoty amuta itaś ca yat //
ṚV, 9, 84, 2.1 ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati /
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 9, 86, 18.2  no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam //
ṚV, 9, 87, 3.2 sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām //
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 91, 2.2 pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ //
ṚV, 9, 91, 4.2 vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām //
ṚV, 9, 91, 5.2 ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo //
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 28.2 arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo //
ṚV, 9, 97, 37.2 sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ //
ṚV, 9, 97, 38.2 priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat //
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 9, 97, 48.2 apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā //
ṚV, 9, 97, 51.2 abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ //
ṚV, 9, 98, 3.2 dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ //
ṚV, 9, 98, 6.1 dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam /
ṚV, 9, 98, 7.2 yo devān viśvāṁ it pari madena saha gacchati //
ṚV, 9, 98, 8.2 yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ //
ṚV, 9, 99, 3.1 tam asya marjayāmasi mado ya indrapātamaḥ /
ṚV, 9, 99, 3.2 yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ //
ṚV, 9, 101, 2.1 yo dhārayā pāvakayā pariprasyandate sutaḥ /
ṚV, 9, 101, 9.1 ya ojiṣṭhas tam ā bhara pavamāna śravāyyam /
ṚV, 9, 101, 9.2 yaḥ pañca carṣaṇīr abhi rayiṃ yena vanāmahai //
ṚV, 9, 101, 9.2 yaḥ pañca carṣaṇīr abhi rayiṃ yena vanāmahai //
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 9, 102, 2.1 upa tritasya pāṣyor abhakta yad guhā padam /
ṚV, 9, 102, 6.1 yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan /
ṚV, 9, 107, 1.1 parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
ṚV, 9, 107, 1.2 dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ //
ṚV, 9, 108, 2.1 yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ /
ṚV, 9, 108, 4.1 yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire /
ṚV, 9, 108, 4.1 yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire /
ṚV, 9, 108, 4.2 devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ //
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir gā akṛntad ojasā /
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 108, 13.1 sa sunve yo vasūnāṃ yo rāyām ānetā ya iᄆānām /
ṚV, 9, 108, 13.1 sa sunve yo vasūnāṃ yo rāyām ānetā ya iᄆānām /
ṚV, 9, 108, 13.1 sa sunve yo vasūnāṃ yo rāyām ānetā ya iᄆānām /
ṚV, 9, 108, 13.2 somo yaḥ sukṣitīnām //
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 9, 108, 14.2 ā yena mitrāvaruṇā karāmaha endram avase mahe //
ṚV, 9, 109, 14.1 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna //
ṚV, 9, 113, 7.1 yatra jyotir ajasraṃ yasmiṃl loke svar hitam /
ṚV, 9, 114, 1.1 ya indoḥ pavamānasyānu dhāmāny akramīt /
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 2, 1.2 ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ //
ṚV, 10, 2, 3.1 ā devānām api panthām aganma yacchaknavāma tad anu pravoḍhum /
ṚV, 10, 2, 4.2 agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṁ ṛtubhiḥ kalpayāti //
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 3, 5.2 jyeṣṭhebhir yas tejiṣṭhaiḥ krīḍumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām //
ṚV, 10, 3, 6.2 pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā //
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 4, 5.2 asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ //
ṚV, 10, 6, 1.1 ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
ṚV, 10, 6, 1.2 jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā //
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
ṚV, 10, 6, 2.2 ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ //
ṚV, 10, 6, 3.1 īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau /
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 6, 5.2 ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām //
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 8, 5.2 bhuvo apāṃ napāj jātavedo bhuvo dūto yasya havyaṃ jujoṣaḥ //
ṚV, 10, 9, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
ṚV, 10, 9, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
ṚV, 10, 9, 8.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 12, 6.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
ṚV, 10, 12, 7.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
ṚV, 10, 12, 8.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
ṚV, 10, 13, 1.2 śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 14, 10.2 athā pitṝn suvidatrāṁ upehi yamena ye sadhamādam madanti //
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 15, 1.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 15, 2.2 ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu //
ṚV, 10, 15, 2.2 ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu //
ṚV, 10, 15, 3.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 15, 9.1 ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ /
ṚV, 10, 15, 10.1 ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ dadhānāḥ /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
ṚV, 10, 16, 8.2 eṣa yaś camaso devapānas tasmin devā amṛtā mādayante //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 16, 11.1 yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ /
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
ṚV, 10, 17, 8.1 sarasvati sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 17, 9.1 sarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
ṚV, 10, 17, 11.1 drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 12.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 18, 1.1 param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt /
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu rayiḥ //
ṚV, 10, 19, 4.1 yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam /
ṚV, 10, 19, 4.1 yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam /
ṚV, 10, 19, 4.2 āvartanaṃ nivartanaṃ yo gopā api taṃ huve //
ṚV, 10, 19, 5.1 ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam /
ṚV, 10, 19, 5.1 ya udānaḍ vyayanaṃ ya udānaṭ parāyaṇam /
ṚV, 10, 19, 7.2 ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ //
ṚV, 10, 20, 2.2 yasya dharman svar enīḥ saparyanti mātur ūdhaḥ //
ṚV, 10, 20, 3.1 yam āsā kṛpanīḍam bhāsāketuṃ vardhayanti /
ṚV, 10, 20, 8.1 naro ye ke cāsmad ā viśvet te vāma ā syuḥ /
ṚV, 10, 21, 4.1 yam agne manyase rayiṃ sahasāvann amartya /
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 22, 3.1 maho yas patiḥ śavaso asāmy ā maho nṛmṇasya tūtujiḥ /
ṚV, 10, 22, 5.2 yayor devo na martyo yantā nakir vidāyyaḥ //
ṚV, 10, 22, 13.2 vidyāma yāsām bhujo dhenūnāṃ na vajrivaḥ //
ṚV, 10, 23, 2.1 harī nv asya vane vide vasv indro maghair maghavā vṛtrahā bhuvat /
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 23, 5.1 yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna /
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 24, 3.1 yas patir vāryāṇām asi radhrasya coditā /
ṚV, 10, 26, 2.1 yasya tyan mahitvaṃ vātāpyam ayaṃ janaḥ /
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
ṚV, 10, 26, 7.2 pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ //
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 27, 6.2 ghṛṣuṃ vā ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 27, 7.2 dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa //
ṚV, 10, 27, 10.2 strībhir yo atra vṛṣaṇam pṛtanyād ayuddho asya vi bhajāni vedaḥ //
ṚV, 10, 27, 11.1 yasyānakṣā duhitā jātv āsa kas tāṃ vidvāṁ abhi manyāte andhām /
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt //
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt //
ṚV, 10, 27, 21.1 ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt /
ṚV, 10, 28, 2.2 viśveṣv enaṃ vṛjaneṣu pāmi yo me kukṣī sutasomaḥ pṛṇāti //
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 28, 11.1 tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ /
ṚV, 10, 28, 12.1 ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ /
ṚV, 10, 29, 1.1 vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 29, 1.2 yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān //
ṚV, 10, 29, 2.2 anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān //
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 29, 8.2 ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse //
ṚV, 10, 30, 2.2 ava yāś caṣṭe aruṇaḥ suparṇas tam āsyadhvam ūrmim adyā suhastāḥ //
ṚV, 10, 30, 4.1 yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu /
ṚV, 10, 30, 4.1 yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu /
ṚV, 10, 30, 4.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāya //
ṚV, 10, 30, 5.1 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
ṚV, 10, 31, 4.1 nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna /
ṚV, 10, 32, 2.2 ye tvā vahanti muhur adhvarāṁ upa te su vanvantu vagvanāṁ arādhasaḥ //
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
ṚV, 10, 32, 5.2 jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 33, 5.1 yasya mā harito rathe tisro vahanti sādhuyā /
ṚV, 10, 33, 6.1 yasya prasvādaso gira upamaśravasaḥ pituḥ /
ṚV, 10, 34, 4.1 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ /
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 35, 5.1 pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 8.1 pipartu mā tad ṛtasya pravācanaṃ devānāṃ yan manuṣyā amanmahi /
ṚV, 10, 35, 14.1 yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yam pipṛthāty aṃhaḥ /
ṚV, 10, 35, 14.1 yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yam pipṛthāty aṃhaḥ /
ṚV, 10, 35, 14.1 yaṃ devāso 'vatha vājasātau yaṃ trāyadhve yam pipṛthāty aṃhaḥ /
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 36, 13.1 ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
ṚV, 10, 37, 2.2 viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ //
ṚV, 10, 37, 4.1 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 37, 12.2 arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana //
ṚV, 10, 38, 3.1 yo no dāsa āryo vā puruṣṭutādeva indra yudhaye ciketati /
ṚV, 10, 38, 4.1 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye /
ṚV, 10, 38, 4.1 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye /
ṚV, 10, 38, 4.1 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye /
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 39, 11.2 yam aśvinā suhavā rudravartanī purorathaṃ kṛṇuthaḥ patnyā saha //
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 39, 12.2 yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ //
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
ṚV, 10, 41, 2.2 viśo yena gacchatho yajvarīr narā kīreś cid yajñaṃ hotṛmantam aśvinā //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 42, 5.1 dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṁ ā sunoti prayasvān /
ṚV, 10, 42, 6.1 yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme /
ṚV, 10, 42, 6.1 yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme /
ṚV, 10, 42, 7.1 ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena /
ṚV, 10, 42, 8.1 pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram /
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 43, 6.2 yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 44, 1.1 ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān /
ṚV, 10, 44, 6.2 na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ //
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /
ṚV, 10, 44, 7.2 itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā //
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 45, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
ṚV, 10, 45, 9.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
ṚV, 10, 46, 1.2 dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ //
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 48, 6.1 aham etāñchāśvasato dvā dvendraṃ ye vajraṃ yudhaye 'kṛṇvata /
ṚV, 10, 49, 3.2 ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave //
ṚV, 10, 49, 6.1 ahaṃ sa yo navavāstvam bṛhadrathaṃ saṃ vṛtreva dāsaṃ vṛtrahārujam /
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 50, 1.2 indrasya yasya sumakhaṃ saho mahi śravo nṛmṇaṃ ca rodasī saparyataḥ //
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 6.1 etā viśvā savanā tūtumā kṛṣe svayaṃ sūno sahaso yāni dadhiṣe /
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 51, 1.1 mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ /
ṚV, 10, 51, 2.1 ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat /
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 52, 1.1 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yan niṣadya /
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 53, 1.1 yam aicchāma manasā so 'yam āgād yajñasya vidvān paruṣaś cikitvān /
ṚV, 10, 53, 4.1 tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma /
ṚV, 10, 53, 5.1 pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ /
ṚV, 10, 53, 7.2 aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāso anayann abhi priyam //
ṚV, 10, 53, 8.2 atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān //
ṚV, 10, 53, 9.2 śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ //
ṚV, 10, 53, 10.1 sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha /
ṚV, 10, 54, 2.2 māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse //
ṚV, 10, 54, 4.2 tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha //
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni /
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir ca guhā vasūni /
ṚV, 10, 54, 6.1 yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni /
ṚV, 10, 54, 6.1 yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni /
ṚV, 10, 55, 1.1 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 55, 2.2 pratnaṃ jātaṃ jyotir yad asya priyam priyāḥ sam aviśanta pañca //
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 55, 6.1 śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanād anīḍaḥ /
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 55, 7.1 aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī /
ṚV, 10, 55, 7.2 ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam ud ajāyanta devāḥ //
ṚV, 10, 56, 4.2 sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ //
ṚV, 10, 57, 2.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ svastiḥ //
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.1 sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ /
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 60, 3.1 yo janān mahiṣāṁ ivātitasthau pavīravān /
ṚV, 10, 60, 4.1 yasyekṣvākur upa vrate revān marāyy edhate /
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 61, 3.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
ṚV, 10, 61, 3.2 ā yaḥ śaryābhis tuvinṛmṇo asyāśrīṇītādiśaṃ gabhastau //
ṚV, 10, 61, 5.1 prathiṣṭa yasya vīrakarmam iṣṇad anuṣṭhitaṃ nu naryo apauhat /
ṚV, 10, 61, 5.2 punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā //
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 61, 10.2 dvibarhaso ya upa gopam āgur adakṣiṇāso acyutā dudukṣan //
ṚV, 10, 61, 11.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 10, 61, 13.2 vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat //
ṚV, 10, 61, 14.1 bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ /
ṚV, 10, 61, 14.1 bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ /
ṚV, 10, 61, 25.2 viśvatra yasminn ā giraḥ samīcīḥ pūrvīva gātur dāśat sūnṛtāyai //
ṚV, 10, 61, 27.2 ye vājāṁ anayatā viyanto ye sthā nicetāro amūrāḥ //
ṚV, 10, 61, 27.2 ye vājāṁ anayatā viyanto ye sthā nicetāro amūrāḥ //
ṚV, 10, 62, 1.1 ye yajñena dakṣiṇayā samaktā indrasya sakhyam amṛtatvam ānaśa /
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
ṚV, 10, 62, 3.1 ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi /
ṚV, 10, 62, 6.1 ye agneḥ pari jajñire virūpāso divas pari /
ṚV, 10, 62, 8.2 yaḥ sahasraṃ śatāśvaṃ sadyo dānāya maṃhate //
ṚV, 10, 62, 11.2 sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam //
ṚV, 10, 63, 1.1 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ /
ṚV, 10, 63, 1.2 yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ //
ṚV, 10, 63, 2.2 ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam //
ṚV, 10, 63, 2.2 ye stha jātā aditer adbhyas pari ye pṛthivyās te ma iha śrutā havam //
ṚV, 10, 63, 3.1 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
ṚV, 10, 63, 5.1 samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam /
ṚV, 10, 63, 6.1 ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 63, 8.1 ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ /
ṚV, 10, 63, 13.2 yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye //
ṚV, 10, 63, 14.1 yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane /
ṚV, 10, 63, 14.1 yaṃ devāso 'vatha vājasātau yaṃ śūrasātā maruto hite dhane /
ṚV, 10, 63, 16.1 svastir iddhi prapathe śreṣṭhā rekṇasvaty abhi vāmam eti /
ṚV, 10, 64, 6.2 sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire //
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 65, 3.2 ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ //
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe samrājā manasā na pra yucchataḥ /
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 65, 6.1  gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ /
ṚV, 10, 65, 9.2 devāṁ ādityāṁ aditiṃ havāmahe ye pārthivāso divyāso apsu ye //
ṚV, 10, 65, 9.2 devāṁ ādityāṁ aditiṃ havāmahe ye pārthivāso divyāso apsu ye //
ṚV, 10, 65, 10.1 tvaṣṭāraṃ vāyum ṛbhavo ya ohate daivyā hotārā uṣasaṃ svastaye /
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 1.2 ye vāvṛdhuḥ prataraṃ viśvavedasa indrajyeṣṭhāso amṛtā ṛtāvṛdhaḥ //
ṚV, 10, 66, 2.1 indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ /
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 68, 7.1 bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat /
ṚV, 10, 68, 12.1 idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti /
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
ṚV, 10, 71, 1.2 yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ //
ṚV, 10, 71, 6.1 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 72, 1.2 uktheṣu śasyamāneṣu yaḥ paśyād uttare yuge //
ṚV, 10, 72, 5.1 aditir hy ajaniṣṭa dakṣa duhitā tava /
ṚV, 10, 72, 8.1 aṣṭau putrāso aditer ye jātās tanvas pari /
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 74, 3.1 iyam eṣām amṛtānāṃ gīḥ sarvatātā ye kṛpaṇanta ratnam /
ṚV, 10, 74, 4.1 ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān /
ṚV, 10, 74, 4.2 sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan //
ṚV, 10, 74, 5.2 ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ //
ṚV, 10, 74, 6.2 aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat //
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 76, 8.1 ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ /
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
ṚV, 10, 78, 2.1 agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ /
ṚV, 10, 78, 3.1 vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ /
ṚV, 10, 78, 4.1 rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ /
ṚV, 10, 78, 5.1 aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ /
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 80, 6.1 agniṃ viśa īḍate mānuṣīr agnim manuṣo nahuṣo vi jātāḥ /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 81, 5.1  te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
ṚV, 10, 81, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
ṚV, 10, 81, 5.1 yā te dhāmāni paramāṇi yāvamā madhyamā viśvakarmann utemā /
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 82, 3.2 yo devānāṃ nāmadhā eka eva taṃ sampraśnam bhuvanā yanty anyā //
ṚV, 10, 82, 4.2 asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvann imāni //
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 82, 6.2 ajasya nābhāv adhy ekam arpitaṃ yasmin viśvāni bhuvanāni tasthuḥ //
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 83, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
ṚV, 10, 85, 3.2 somaṃ yam brahmāṇo vidur na tasyāśnāti kaścana //
ṚV, 10, 85, 13.1 sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat /
ṚV, 10, 85, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
ṚV, 10, 85, 23.1 anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 31.1 ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu /
ṚV, 10, 85, 32.1 mā vidan paripanthino ya āsīdanti dampatī /
ṚV, 10, 85, 34.2 sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati //
ṚV, 10, 85, 37.1 tām pūṣañchivatamām erayasva yasyām bījam manuṣyā vapanti /
ṚV, 10, 85, 37.2  na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam //
ṚV, 10, 85, 37.2 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam //
ṚV, 10, 85, 39.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 16.1 na seśe yasya rambate 'ntarā sakthyā kapṛt /
ṚV, 10, 86, 16.2 sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 17.1 na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate /
ṚV, 10, 86, 17.2 sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ //
ṚV, 10, 86, 20.1 dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā /
ṚV, 10, 86, 21.2 ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ //
ṚV, 10, 86, 23.2 bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ //
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 87, 12.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam /
ṚV, 10, 87, 13.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
ṚV, 10, 87, 13.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate tayā vidhya hṛdaye yātudhānān //
ṚV, 10, 87, 16.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
ṚV, 10, 87, 16.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
ṚV, 10, 87, 16.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 88, 4.2 sa patatrītvaraṃ sthā jagad yacchvātram agnir akṛṇoj jātavedāḥ //
ṚV, 10, 88, 7.1 dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā /
ṚV, 10, 88, 9.1 yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā /
ṚV, 10, 88, 9.1 yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā /
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //
ṚV, 10, 88, 14.2 yo mahimnā paribabhūvorvī utāvastād uta devaḥ parastāt //
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
ṚV, 10, 89, 1.1 indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān /
ṚV, 10, 89, 1.2 ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā //
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 89, 8.2 pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram //
ṚV, 10, 89, 9.1 pra ye mitram prāryamaṇaṃ durevāḥ pra saṃgiraḥ pra varuṇam minanti /
ṚV, 10, 89, 15.1 śatrūyanto abhi ye nas tatasre mahi vrādhanta ogaṇāsa indra /
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 2.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ṚV, 10, 90, 7.2 tena devā ayajanta sādhyā ṛṣayaś ca ye //
ṚV, 10, 90, 8.2 paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye //
ṚV, 10, 90, 10.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ /
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 91, 12.2 vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat //
ṚV, 10, 91, 14.1 yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ /
ṚV, 10, 92, 5.2 yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate //
ṚV, 10, 92, 7.2 pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ //
ṚV, 10, 92, 9.2 yebhiḥ śivaḥ svavāṁ evayāvabhir divaḥ siṣakti svayaśā nikāmabhiḥ //
ṚV, 10, 92, 15.2 yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati //
ṚV, 10, 93, 2.2 yaḥ sumnair dīrghaśruttama ā vivāsaty enān //
ṚV, 10, 93, 8.2 duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ //
ṚV, 10, 93, 13.1 vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī /
ṚV, 10, 93, 14.2 ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām //
ṚV, 10, 94, 10.2 raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram //
ṚV, 10, 95, 4.2 astaṃ nanakṣe yasmiñcākan divā naktaṃ śnathitā vaitasena //
ṚV, 10, 95, 6.1  sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ /
ṚV, 10, 95, 10.1 vidyun na patantī davidyod bharantī me apyā kāmyāni /
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 96, 2.1 hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ /
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
ṚV, 10, 96, 3.1 so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ /
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 96, 7.2 arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe //
ṚV, 10, 96, 8.1 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata /
ṚV, 10, 96, 8.2 arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī //
ṚV, 10, 96, 9.1 sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ /
ṚV, 10, 97, 1.1  oṣadhīḥ pūrvā jātā devebhyas triyugam purā /
ṚV, 10, 97, 9.2 sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha //
ṚV, 10, 97, 10.2 oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ //
ṚV, 10, 97, 12.1 yasyauṣadhīḥ prasarpathāṅgam aṅgam paruṣ paruḥ /
ṚV, 10, 97, 15.1 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ /
ṚV, 10, 97, 15.1 yāḥ phalinīr aphalā apuṣpā yāś ca puṣpiṇīḥ /
ṚV, 10, 97, 15.1 yāḥ phalinīr yā aphalā apuṣpā yāś ca puṣpiṇīḥ /
ṚV, 10, 97, 17.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
ṚV, 10, 97, 18.1  oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
ṚV, 10, 97, 19.1  oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
ṚV, 10, 97, 20.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 97, 21.1 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ /
ṚV, 10, 97, 21.1 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ /
ṚV, 10, 97, 22.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
ṚV, 10, 97, 23.2 upastir astu so 'smākaṃ yo asmāṁ abhidāsati //
ṚV, 10, 98, 3.2 yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṁ ā viveśa //
ṚV, 10, 98, 8.1 yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /
ṚV, 10, 99, 9.2 ayaṃ kavim anayacchasyamānam atkaṃ yo asya sanitota nṛṇām //
ṚV, 10, 99, 10.2 ayaṃ kanīna ṛtupā avedy amimītāraruṃ yaś catuṣpāt //
ṚV, 10, 100, 2.2 gaurasya yaḥ payasaḥ pītim ānaśa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 100, 10.1 ūrjaṃ gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve /
ṚV, 10, 100, 11.2 pūrṇam ūdhar divyaṃ yasya siktaya ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 102, 9.2 yena jigāya śatavat sahasraṃ gavām mudgalaḥ pṛtanājyeṣu //
ṚV, 10, 102, 10.1 āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti /
ṚV, 10, 103, 11.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ iṣavas tā jayantu /
ṚV, 10, 104, 2.2 mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ //
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //
ṚV, 10, 105, 2.1 harī yasya suyujā vivratā ver arvantānu śepā /
ṚV, 10, 105, 5.1 adhi yas tasthau keśavantā vyacasvantā na puṣṭyai /
ṚV, 10, 105, 7.1 vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān /
ṚV, 10, 105, 10.2 yayā sve pātre siñcasa ut //
ṚV, 10, 107, 2.1 uccā divi dakṣiṇāvanto asthur ye aśvadāḥ saha te sūryeṇa /
ṚV, 10, 107, 4.2 ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram //
ṚV, 10, 107, 5.2 tam eva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇām āvivāya //
ṚV, 10, 107, 6.2 sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha //
ṚV, 10, 107, 7.1 dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candram uta yaddhiraṇyam /
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //
ṚV, 10, 107, 8.2 idaṃ yad viśvam bhuvanaṃ svaś caitat sarvaṃ dakṣiṇaibhyo dadāti //
ṚV, 10, 107, 9.1 bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ suvāsāḥ /
ṚV, 10, 107, 9.2 bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti //
ṚV, 10, 108, 3.1 kīdṛṅṅ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt /
ṚV, 10, 108, 4.1 nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt /
ṚV, 10, 108, 5.1 imā gāvaḥ sarame aicchaḥ pari divo antān subhage patantī /
ṚV, 10, 108, 7.2 rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha //
ṚV, 10, 108, 11.2 bṛhaspatir avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ //
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
ṚV, 10, 110, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
ṚV, 10, 111, 4.2 purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā //
ṚV, 10, 111, 8.1 dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ /
ṚV, 10, 111, 9.2 mumukṣamāṇā uta mumucre 'dhed etā na ramante nitiktāḥ //
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 112, 2.2 tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ //
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /
ṚV, 10, 112, 5.1 yasya śaśvat papivāṃ indra śatrūn anānukṛtyā raṇyā cakartha /
ṚV, 10, 112, 6.2 pūrṇa āhāvo madirasya madhvo yaṃ viśva id abhiharyanti devāḥ //
ṚV, 10, 113, 7.1  vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 114, 2.2 tāsāṃ ni cikyuḥ kavayo nidānam pareṣu guhyeṣu vrateṣu //
ṚV, 10, 114, 7.2 āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya //
ṚV, 10, 115, 1.1 citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave /
ṚV, 10, 115, 2.1 agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā /
ṚV, 10, 115, 4.1 vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ /
ṚV, 10, 115, 6.2 anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvaned aviṣyate //
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 116, 3.2 mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn //
ṚV, 10, 116, 3.2 mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn //
ṚV, 10, 116, 9.2 ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca //
ṚV, 10, 117, 2.1 ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe /
ṚV, 10, 117, 3.1 sa id bhojo yo gṛhave dadāty annakāmāya carate kṛśāya /
ṚV, 10, 117, 4.1 na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ /
ṚV, 10, 120, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ //
ṚV, 10, 120, 7.1 ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe /
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 4.1 yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ /
ṚV, 10, 121, 4.1 yasyeme himavanto mahitvā yasya samudraṃ rasayā sahāhuḥ /
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 121, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
ṚV, 10, 121, 5.2 yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 6.1 yaṃ krandasī avasā tastabhāne abhy aikṣetām manasā rejamāne /
ṚV, 10, 121, 8.1 yaś cid āpo mahinā paryapaśyad dakṣaṃ dadhānā janayantīr yajñam /
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo vā divaṃ satyadharmā jajāna /
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
ṚV, 10, 126, 1.2 sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ //
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 126, 7.2 śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ //
ṚV, 10, 127, 4.1 sā no adya yasyā vayaṃ ni te yāmann avikṣmahi /
ṚV, 10, 128, 4.1 mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu /
ṚV, 10, 128, 7.1 dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham /
ṚV, 10, 128, 9.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 3.2 tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam //
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda //
ṚV, 10, 130, 1.1 yo yajño viśvatas tantubhis tata ekaśataṃ devakarmebhir āyataḥ /
ṚV, 10, 130, 1.2 ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate //
ṚV, 10, 130, 6.2 paśyan manye manasā cakṣasā tān ya imaṃ yajñam ayajanta pūrve //
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 4.1 yo na indrābhito jano vṛkāyur ādideśati /
ṚV, 10, 133, 5.1 yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ /
ṚV, 10, 133, 5.1 yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ /
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa dohate prati varaṃ jaritre /
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 135, 1.1 yasmin vṛkṣe supalāśe devaiḥ saṃpibate yamaḥ /
ṚV, 10, 135, 3.1 yaṃ kumāra navaṃ ratham acakram manasākṛṇoḥ /
ṚV, 10, 135, 4.1 yaṃ kumāra prāvartayo rathaṃ viprebhyas pari /
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
ṚV, 10, 136, 5.2 ubhau samudrāv ā kṣeti yaś ca pūrva utāparaḥ //
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 3.1 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ /
ṚV, 10, 143, 2.1 tyaṃ cid aśvaṃ na vājinam areṇavo yam atnata /
ṚV, 10, 144, 4.1 yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat /
ṚV, 10, 144, 4.2 śatacakraṃ yo 'hyo vartaniḥ //
ṚV, 10, 144, 5.1 yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ /
ṚV, 10, 145, 1.2 yayā sapatnīm bādhate yayā saṃvindate patim //
ṚV, 10, 145, 1.2 yayā sapatnīm bādhate yayā saṃvindate patim //
ṚV, 10, 145, 3.2 athā sapatnī mamādharā sādharābhyaḥ //
ṚV, 10, 146, 1.1 araṇyāny araṇyāny asau preva naśyasi /
ṚV, 10, 147, 3.1 aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavann ānaśur magham /
ṚV, 10, 147, 4.1 sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati /
ṚV, 10, 148, 1.2 ā no bhara suvitaṃ yasya cākan tmanā tanā sanuyāma tvotāḥ //
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 148, 4.2 tebhir bhava sakratur yeṣu cākann uta trāyasva gṛṇata uta stīn //
ṚV, 10, 148, 5.2 ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ //
ṚV, 10, 152, 1.2 na yasya hanyate sakhā na jīyate kadācana //
ṚV, 10, 152, 4.2 yo asmāṁ abhidāsaty adharaṃ gamayā tamaḥ //
ṚV, 10, 154, 1.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 2.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
ṚV, 10, 154, 2.1 tapasā ye anādhṛṣyās tapasā ye svar yayuḥ /
ṚV, 10, 154, 2.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 3.1 ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ /
ṚV, 10, 154, 3.1 ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ /
ṚV, 10, 154, 3.2 ye vā sahasradakṣiṇās tāṃś cid evāpi gacchatāt //
ṚV, 10, 154, 4.1 ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ /
ṚV, 10, 154, 5.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
ṚV, 10, 155, 3.1 ado yad dāru plavate sindhoḥ pāre apūruṣam /
ṚV, 10, 156, 2.1 yayā gā ākarāmahe senayāgne tavotyā /
ṚV, 10, 158, 2.1 joṣā savitar yasya te haraḥ śataṃ savāṁ arhati /
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 160, 3.1 ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti /
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 162, 1.2 amīvā yas te garbhaṃ durṇāmā yonim āśaye //
ṚV, 10, 162, 2.1 yas te garbham amīvā durṇāmā yonim āśaye /
ṚV, 10, 162, 3.1 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
ṚV, 10, 162, 3.1 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
ṚV, 10, 162, 3.2 jātaṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 4.1 yas ta ūrū viharaty antarā dampatī śaye /
ṚV, 10, 162, 4.2 yoniṃ yo antar āreḍhi tam ito nāśayāmasi //
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
ṚV, 10, 162, 5.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 6.1 yas tvā svapnena tamasā mohayitvā nipadyate /
ṚV, 10, 162, 6.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 164, 3.1 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ /
ṚV, 10, 164, 3.1 yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ /
ṚV, 10, 164, 5.2 jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu //
ṚV, 10, 164, 5.2 jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu //
ṚV, 10, 165, 1.1 devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma /
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
ṚV, 10, 165, 4.2 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave //
ṚV, 10, 169, 2.1 yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda /
ṚV, 10, 169, 2.1 yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda /
ṚV, 10, 169, 2.2  aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
ṚV, 10, 169, 3.1  deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda /
ṚV, 10, 169, 3.1 yā deveṣu tanvam airayanta yāsāṃ somo viśvā rūpāṇi veda /
ṚV, 10, 170, 1.2 vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati //
ṚV, 10, 170, 4.2 yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā //
ṚV, 10, 174, 1.1 abhīvartena haviṣā yenendro abhivāvṛte /
ṚV, 10, 174, 2.1 abhivṛtya sapatnān abhi no arātayaḥ /
ṚV, 10, 174, 2.2 abhi pṛtanyantaṃ tiṣṭhābhi yo na irasyati //
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 176, 1.2 kṣāmā ye viśvadhāyaso 'śnan dhenuṃ na mātaram //
ṚV, 10, 178, 3.1 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 181, 1.1 prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat /
ṚV, 10, 181, 2.1 avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat /
ṚV, 10, 181, 2.1 avindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat /
ṚV, 10, 182, 3.1 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u /
ṚV, 10, 184, 3.1 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
ṚV, 10, 185, 3.1 yasmai putrāso aditeḥ pra jīvase martyāya /
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /
ṚV, 10, 187, 2.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
ṚV, 10, 187, 3.1 yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā /
ṚV, 10, 187, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 10, 187, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
ṚV, 10, 188, 3.1  ruco jātavedaso devatrā havyavāhanīḥ /
Ṛgvedakhilāni
ṚVKh, 1, 3, 1.1 pra dhārā yantu madhuno ghṛtasya yad avindataṃ sūrī usriyāyām /
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
ṚVKh, 1, 3, 3.2 yebhir yātha upa sūryāṃ vareyaṃ tebhir no dasrā vardhataṃ samatsu //
ṚVKh, 1, 3, 4.1 yad vāṃ reto aśvinā poṣayitnu yad rāsabho vadhrimatyaiḥ sudānū /
ṚVKh, 1, 3, 4.1 yad vāṃ reto aśvinā poṣayitnu yad rāsabho vadhrimatyaiḥ sudānū /
ṚVKh, 1, 3, 4.2 yasmājjajñe devakāmaḥ sudakṣas tad asyai dattaṃ bhiṣajāv abhidyū //
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
ṚVKh, 1, 3, 5.2 tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam //
ṚVKh, 1, 4, 1.2 citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai //
ṚVKh, 1, 4, 4.2 sahasraṃ śaṃsā uta ye gaviṣṭhau sarvān it tāṁ upa yātaṃ pibadhyai //
ṚVKh, 1, 4, 10.1 rucaṃ brāhmyaṃ janayanto devā agre yad abruvan /
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 6, 2.2  tasthatū rajasas pāre adhvano yayoḥ śatrur nakir ādeva ohate //
ṚVKh, 1, 6, 2.2 yā tasthatū rajasas pāre adhvano yayoḥ śatrur nakir ādeva ohate //
ṚVKh, 1, 6, 3.2 tābhir dāśvāṃsam avataṃ śubhaspatī yo vām adabdho abhipāti cittibhiḥ //
ṚVKh, 1, 6, 4.2  ha vām indrāvaruṇā ghṛtaścutā tābhir dakṣaṃ yajamānāya śikṣatam //
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
ṚVKh, 1, 7, 5.1 yaṃ venaṃ tāgacchatam mānavasya śāryātasya śadanaṃ śasyamānā /
ṚVKh, 1, 8, 3.2 adha stotṝn yajamānaṃ ca pātam ūtibhir nṛpatī abhīke //
ṚVKh, 1, 9, 1.1 yaṃ gacchathaḥ sutapā devavantaṃ haviṣkṛtaṃ vṛṣaṇā rātahavyam /
ṚVKh, 1, 9, 2.1  daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu /
ṚVKh, 1, 9, 2.1 yā daṃsāṃsi jaritā duṣṭarā vāṃ śaṃsanti jaritāraḥ suteṣu /
ṚVKh, 1, 9, 2.2 yānīha puṣyantu vidhā janeṣu yer aśnatho vidathe somapeyam //
ṚVKh, 1, 9, 3.1 yad uśantā vṛṣaṇā yā dadhīce śiro bhiṣajā samadhattam arvāk /
ṚVKh, 1, 9, 3.1 yad uśantā vṛṣaṇā dadhīce śiro bhiṣajā samadhattam arvāk /
ṚVKh, 1, 9, 4.1 mā voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam /
ṚVKh, 1, 9, 6.1 yābhiḥ śacībhir vṛṣaṇā dadhīcaṃ yābhis turaṃ kāvaśeyaṃ makhasya /
ṚVKh, 1, 9, 6.1 yābhiḥ śacībhir vṛṣaṇā dadhīcaṃ yābhis turaṃ kāvaśeyaṃ makhasya /
ṚVKh, 1, 9, 6.2 yābhir dhiyaṃ jinvathāke nipānā tābhir no 'vataṃ vidathe gabhīrā //
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
ṚVKh, 1, 10, 3.2 yaṃ johavīmi rathiro gaviṣṭhau tam ahve ratham ā viśvarūpam //
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
ṚVKh, 1, 11, 3.1 yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ /
ṚVKh, 1, 11, 3.1 yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ /
ṚVKh, 1, 11, 3.2 yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya //
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 1, 11, 8.2 yenābhikhyāya vidhavāma śakraṃ durhaṇād vām aśvinā śūrasātau //
ṚVKh, 1, 12, 3.1  vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ vīrutsu grāvasu yāntarikṣe /
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 1, 12, 3.2  vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 1, 12, 3.2 yā vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 1, 12, 4.1 yo vāṃ bharitrā stuvato maghāni prayantrīṇi dviṣato barhaṇāni /
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 1, 12, 5.2 yoge yasya vitanoty abhīśuṃ vibhāvarīḥ sadatho yan mayobhu //
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 2, 1, 6.1 āstīkavacanaṃ śrutvā yaḥ sarpo na nivartate /
ṚVKh, 2, 1, 9.1 yo jaratkāruṇā jāto jaratkanyām mahāyaśāḥ /
ṚVKh, 2, 6, 2.2 yasyāṃ hiraṇyaṃ vindeyaṃ gām aśvaṃ puruṣān aham //
ṚVKh, 2, 6, 6.2 tasya phalāni tapasā nudantu māyāntarā yāśca bāhyā alakṣmīḥ //
ṚVKh, 2, 6, 15.2 yasyāṃ hiraṇyaṃ prabhūtaṃ gāvo dāsyo vindeyaṃ puruṣān aham //
ṚVKh, 2, 6, 16.1 ya ānandaṃ samāviśad upādhāvan vibhāvasum /
ṚVKh, 2, 6, 17.2 adadhād upāgād yeṣāṃ kāmaṃ sasṛjmahe //
ṚVKh, 2, 7, 1.1 ciklīto yasya nāma tad divā naktaṃ ca sukrato /
ṚVKh, 2, 7, 2.2 jātavedo yad astutam //
ṚVKh, 2, 7, 4.2 agne acchā yad astutaṃ rāyaspoṣaṃ ca dhāraya //
ṚVKh, 2, 8, 2.1 marto yo no didāsaty adhirasthā na nīnaśat /
ṚVKh, 2, 8, 3.2 arātīyanti ye kecit sūrayaś cābhi majmanā //
ṚVKh, 2, 9, 1.2 saṃ dhānyasya sphātiḥ saṃsrāvyeṇa haviṣā juhomi //
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
ṚVKh, 2, 9, 2.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmiṃs tāṁ loke savitābhirakṣatu //
ṚVKh, 2, 10, 3.2 yāni bhadrāni bījāny ṛṣabhā janayanti naḥ //
ṚVKh, 2, 10, 5.1 yo vaśāyāṃ garbho yo 'pi vehatīndras tan nidadhe vanaspatau /
ṚVKh, 2, 10, 5.1 yo vaśāyāṃ garbho yo 'pi vehatīndras tan nidadhe vanaspatau /
ṚVKh, 2, 10, 7.2 yaṃ kāmaṃ kāmaye deva tam me vāyo samardhaya //
ṚVKh, 2, 12, 2.1 ya ānayat parāvataḥ //
ṚVKh, 2, 13, 1.2 abhyāran taṃ samāketaṃ ya evedam iti bravat //
ṚVKh, 2, 13, 2.2 saṃjānānā mahī jātā ya evedam iti bravat //
ṚVKh, 2, 13, 3.1 indras taṃ kiṃ vibhuṃ prabhuṃ bhānunā yaṃ jujoṣati /
ṚVKh, 2, 13, 3.2 tena sūryam arocayad yeneme rodasī ubhe //
ṚVKh, 2, 14, 4.2 yamunahrade ha so jāto3 yo nārāyaṇavāhanaḥ //
ṚVKh, 2, 14, 8.1 karkoṭako nāma sarpo yo dṛṣṭīviṣa ucyate /
ṚVKh, 2, 14, 10.1 ye 'do rocane divo ye vā sūryasya raśmiṣu /
ṚVKh, 2, 14, 10.1 ye 'do rocane divo ye vā sūryasya raśmiṣu /
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 2, 14, 11.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 2, 14, 11.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
ṚVKh, 2, 15, 1.1 yasya vratam upatiṣṭhanta āpo yasya vrate paśavo yanti sarve /
ṚVKh, 2, 15, 1.1 yasya vratam upatiṣṭhanta āpo yasya vrate paśavo yanti sarve /
ṚVKh, 2, 15, 1.2 yasya vrate puṣṭipatir niviṣṭas taṃ sarasvantam avase johavīmi /
ṚVKh, 3, 1, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚVKh, 3, 1, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚVKh, 3, 1, 8.2 yebhir apatyaṃ manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
ṚVKh, 3, 1, 8.2 yebhir apatyaṃ manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
ṚVKh, 3, 2, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚVKh, 3, 2, 5.2 yaṃ te svadhāvan svadhayanti gūrtayaḥ paure chandayase havam //
ṚVKh, 3, 2, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚVKh, 3, 2, 8.2 yebhir ni dasyuṃ manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚVKh, 3, 2, 8.2 yebhir ni dasyuṃ manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚVKh, 3, 3, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚVKh, 3, 3, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚVKh, 3, 3, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚVKh, 3, 3, 5.1 yo no dātā vasūnām indraṃ taṃ hūmahe vayam /
ṚVKh, 3, 3, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyaspoṣam aśnute /
ṚVKh, 3, 3, 8.1 pra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan /
ṚVKh, 3, 3, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚVKh, 3, 4, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat /
ṚVKh, 3, 4, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat /
ṚVKh, 3, 4, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚVKh, 3, 4, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 4, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyaspoṣam invati /
ṚVKh, 3, 4, 8.1 yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚVKh, 3, 5, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
ṚVKh, 3, 5, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚVKh, 3, 5, 3.2 ye parāvati sunvire janeṣv ā ye arvāvatīndavaḥ //
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚVKh, 3, 6, 2.1 nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase /
ṚVKh, 3, 6, 5.1 yad indra rādho asti te māghonaṃ maghavattama /
ṚVKh, 3, 10, 3.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 6.1 pāvamānīḥ svastyayanīr yābhir gacchati nāndanam /
ṚVKh, 3, 10, 7.1 yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat /
ṚVKh, 3, 10, 7.1 yan me garbhe vasataḥ pāpam ugram yaj jāyamānasya ca kiṃcid anyat /
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
ṚVKh, 3, 10, 8.2 viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi //
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
ṚVKh, 3, 10, 13.1 amantram annam yat kiṃciddhūyate ca hutāśane /
ṚVKh, 3, 10, 19.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 21.1 pāvamānīḥ svastyayanīr yābhir gacchati nāndanam /
ṚVKh, 3, 10, 22.1 pāvamānīṃ pitṝn devān dhyāyed yaś ca sarasvatīṃ /
ṚVKh, 3, 10, 24.1 pāvamānaṃ paraṃ brahma ye paṭhanti manīṣiṇaḥ /
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
ṚVKh, 3, 15, 4.2 atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava //
ṚVKh, 3, 15, 6.2 śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ //
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 3, 15, 14.2 atho etat samādade yad anyeṣu janeṣu ca //
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 29.1 ye ...stava jātavedaḥ praviṣṭā agnir durhṛdayasya karma /
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 3, 15, 32.1 yat kakṣīvān saṃvananaṃ putro aṅgirasām avet /
ṚVKh, 3, 18, 2.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚVKh, 3, 18, 2.2 yo anūcāno brāhmaṇo yukta āste kā svit yajamānasya saṃvit /
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 3, 20, 1.1 yad yad akṛtaṃ yad enaś cakṛmā vayam /
ṚVKh, 3, 21, 1.1 asau senā marutaḥ pareṣām abhyaiti na ojasā spardhamānā /
ṚVKh, 3, 22, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
ṚVKh, 3, 22, 5.2 sāmātmanā carataḥ sāmācāriṇā yayor vrataṃ na vase jātu devayoḥ //
ṚVKh, 4, 1, 1.1 ā yasmin devavītaye putrāso yanto saṃyyataḥ /
ṚVKh, 4, 2, 2.1 ye te rātri nṛcakṣaso yuktāso navatir nava /
ṚVKh, 4, 2, 7.1 ye tvāṃ devi prapadyanti brāhmaṇā havyavāhanīm /
ṚVKh, 4, 2, 8.1 ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ /
ṚVKh, 4, 2, 8.1 ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ /
ṚVKh, 4, 2, 13.2 ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet //
ṚVKh, 4, 3, 1.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
ṚVKh, 4, 3, 1.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
ṚVKh, 4, 4, 1.2 namas te astv aśmane yo mā dūṇāso asyasi //
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 5, 1.1 yāṃ kalpayanti no 'rayaḥ krūrāṃ kṛtyāṃ vadhūm iva /
ṚVKh, 4, 5, 2.2 yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi //
ṚVKh, 4, 5, 3.1 yena cittena vadasi pratikūlam aghāyūni /
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 7.1 yas tvā kṛtye pra jigāti ... //
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
ṚVKh, 4, 5, 13.1 ye no śivāsaḥ panthānaḥ parāyānti parāvatam /
ṚVKh, 4, 5, 14.1 yo naḥ kaścid druho 'rātir manasāpy abhidāsati /
ṚVKh, 4, 5, 15.1 yenāsi kṛtye prahitā dūḍhyenāsmajjighāṃsayā /
ṚVKh, 4, 5, 17.1 yo naḥ śapād aśapato yaś ca naḥ śapataḥ śapāt /
ṚVKh, 4, 5, 17.1 yo naḥ śapād aśapato yaś ca naḥ śapataḥ śapāt /
ṚVKh, 4, 5, 18.1 yaṃ dviṣmo yaś ca no dveṣṭy aghāyur yaś ca naḥ śapāt /
ṚVKh, 4, 5, 18.1 yaṃ dviṣmo yaś ca no dveṣṭy aghāyur yaś ca naḥ śapāt /
ṚVKh, 4, 5, 18.1 yaṃ dviṣmo yaś ca no dveṣṭy aghāyur yaś ca naḥ śapāt /
ṚVKh, 4, 5, 19.1 yaś ca sāpatnaḥ śapatho yaś ca jāmyāḥ śapathaḥ /
ṚVKh, 4, 5, 19.1 yaś ca sāpatnaḥ śapatho yaś ca jāmyāḥ śapathaḥ /
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //
ṚVKh, 4, 5, 20.1 sabandhuś cāsabandhuś ca yo asmāṁ abhidāsati /
ṚVKh, 4, 5, 35.1 śatrūyatā prahitām imāṃ yenābhi yathāyathā /
ṚVKh, 4, 5, 35.2 tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ //
ṚVKh, 4, 5, 37.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
ṚVKh, 4, 5, 37.1 yo naḥ svo araṇo yaś ca niṣṭyo jighāṃsati /
ṚVKh, 4, 5, 38.2 evaṃ sa pratiśuṣyatu yo me pāpaṃ cikīrṣati //
ṚVKh, 4, 5, 39.2 pāpaṃ tam eva dhāvatu yo me pāpaṃ cikīrṣati //
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir ca me dhruvā /
ṚVKh, 4, 6, 4.2 lakṣmī rāṣṭrasya mukhe tayā mām indra saṃ sṛja //
ṚVKh, 4, 6, 5.1 agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu /
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 6, 6.2 indro yad vṛtrahā veda tan me varcasa āyuṣe //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 8.1 yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ /
ṚVKh, 4, 7, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
ṚVKh, 4, 8, 3.1  medhāpsarassu gandharveṣu ca yan manaḥ /
ṚVKh, 4, 8, 3.1 yā medhāpsarassu gandharveṣu ca yan manaḥ /
ṚVKh, 4, 8, 3.2 daivī mānuṣī medhā sā mām ā viśatād iha //
ṚVKh, 4, 8, 4.1 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
ṚVKh, 4, 8, 4.1 yan me 'nūktaṃ tad ramatāṃ śakeyaṃ yad anubruve /
ṚVKh, 4, 8, 9.1 yāṃ medhāṃ devagaṇāḥ pitaraś copāsate /
ṚVKh, 4, 9, 1.3 yam āgatya vājy adhvānaṃ sarvā mṛdho vi dhūnute /
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 10, 2.1 pra tad voced amṛtaṃ nu vidvān gandharvo nāma nihitaṃ guhā yat /
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.1 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu /
ṚVKh, 4, 11, 3.1 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu /
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
ṚVKh, 4, 11, 5.1 yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ /
ṚVKh, 4, 11, 5.1 yasmin ṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ /
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 6.1 suṣārathir aśvān iva yan manuṣyān nenīyate 'bhīśubhir vājina iva /
ṚVKh, 4, 11, 6.2 hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 7.1 yad atra ṣaṣṭhaṃ triśataṃ śarīraṃ yajñasya ...hyaṃ navanābham ādyam /
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.1 ye pañcapañcā daśataṃ śataṃ ca sahasraṃ ca niyutaṃ nyarbudaṃ ca /
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
ṚVKh, 4, 11, 11.1 ye mano hṛdayaṃ ye ca devā ye antarikṣe bahudhā caranti /
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
ṚVKh, 4, 12, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ṚVKh, 4, 13, 1.2 asyai me putrakāmāyai garbham ā dhehi yaḥ pumān //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
ṚgVidh, 1, 2, 5.2 yena yenārtham ṛṣiṇā yadarthaṃ devatāḥ stutāḥ //
ṚgVidh, 1, 2, 5.2 yena yenārtham ṛṣiṇā yadarthaṃ devatāḥ stutāḥ //
ṚgVidh, 1, 2, 5.2 yena yenārtham ṛṣiṇā yadarthaṃ devatāḥ stutāḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 29.1 devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ //
ṢB, 1, 2, 9.2 yāny eva pṛthivyām asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.4 yāny evāntarikṣe 'surarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.6 yāny eva divy asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.8 yāny eva dikṣv asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
ṢB, 1, 2, 12.1 brahmaṇā caivāsya śriyā ca yajñaṃ samardhayati ya evaṃ veda //
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 3, 7.1 atha yad eva tata ūrdhvaṃ tāni pṛṣṭhāni //
ṢB, 1, 3, 9.1 atha yad eva tata ūrdhvaṃ sa ārbhavaḥ pavamānaḥ //
ṢB, 1, 3, 11.1 puṣṭir yad anyat //
ṢB, 1, 3, 13.1 atha yad eva tata ūrdhvaṃ mūrdhā tad yajñāyajñīyam //
ṢB, 1, 3, 14.1 mūrdhā svānāṃ bhavati ya evaṃ veda //
ṢB, 1, 3, 15.2 ya evaṃ veda //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 22.1 yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta //
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 15.1 oko hāsmin yajñaḥ kurute ya evaṃ veda //
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 1.1 ye virājam atiyajante virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.2 atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 1, 6, 2.1 etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ vā yājayeyur ye yajñasya vyṛddhena na nandanti /
ṢB, 1, 6, 3.3 yo 'haṃ yajñasya vyṛddhena na nandāmi /
ṢB, 1, 6, 18.1 sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti //
ṢB, 1, 6, 18.1 sa hovāca yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti //
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
ṢB, 1, 6, 21.2 bhūyāma putraiḥ paśubhir yo 'smān dveṣṭi sa bhidyatām iti /
ṢB, 1, 7, 1.2 yad enam abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaṃ carum /
ṢB, 1, 7, 2.3 kathaṃ nu teṣāṃ śarkarā akṣasu jāyeran yās tvaṃ vidyā iti /
ṢB, 1, 7, 2.7 prapaśyaty anandho bhavati ya evaṃ vidvānt saumyaṃ carum avekṣate //
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 1, 24.3 ya evaṃ veda //
ṢB, 2, 1, 26.3 ya evaṃ veda //
ṢB, 2, 1, 32.2 yo gāyatre prātaḥsavane triṣṭubhaṃ gāyati jagatīṃ gāyaty anuṣṭubhaṃ gāyati paṅktiṃ gāyati /
ṢB, 2, 2, 1.1 tā vā etā devalokāya yujyante yat parācyaḥ //
ṢB, 2, 2, 3.1 eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati /
ṢB, 2, 2, 3.1 eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati /
ṢB, 2, 2, 4.1  prathamā tām annādyaṃ dhyāyan gāyet //
ṢB, 2, 2, 9.1  dvitīyā tāṃ gāyatrīm āgāṃ gāyaṃs tasyā dve akṣare saśayanī vyatiṣajati /
ṢB, 2, 2, 10.1  tṛtīyā tāṃ triṣṭubham āgāṃ gāyaṃs tasyā dve uttamārdhe 'kṣare dyotayati /
ṢB, 2, 2, 11.1  caturthī tāṃ jagatīm āgāṃ gāyaṃs tasyāś catvāry uttamārdhe 'kṣarāṇi dyotayati /
ṢB, 2, 2, 12.1  pañcamī tām anuṣṭubham āgāṃ gāyaṃś caturdhā vyāvṛjya gāyeta /
ṢB, 2, 2, 13.1  ṣaṣṭhī tāṃ paṅktim āgāṃ gāyaṃs tasyā dve dve akṣare udāsaṃ gāyaty ā ṣaḍbhyo 'kṣarebhyaḥ /
ṢB, 2, 2, 19.1 ya evaṃ veda //
ṢB, 2, 2, 20.1  prathamā tām āyacchann iva gāyet /
ṢB, 2, 2, 21.1  dvitīyā tāṃ ghoṣiṇīm iva gāyet /
ṢB, 2, 2, 22.1  tṛtīyā tām udyacchann iva gāyet /
ṢB, 2, 2, 23.1  caturthī tāṃ nikrīḍayann iva gāyet /
ṢB, 2, 2, 24.1  pañcamī tāṃ niruktām aniruktām iva gāyet /
ṢB, 2, 2, 25.1  ṣaṣṭhī tām udāsam iva gāyet /
ṢB, 2, 2, 25.2 udasta iva hy ayam udāno yacchṛṅgam //
ṢB, 2, 3, 4.3 dhūrvati pāpmānaṃ bhrātṛvyaṃ ya evaṃ veda //
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.5 ya evaṃ veda //
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
ṢB, 2, 3, 9.4 yad eva vācā puṇyaṃ vadati tad anuṣṭubhaḥ /
ṢB, 2, 3, 11.1 yasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 12.1 yasya vā etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 13.1 yaḥ kāmayetaikadhā yajamānaṃ yaśa ṛcched yathādiṣṭaṃ prajāḥ syur iti hotur ājye gāyet /
ṢB, 2, 3, 14.1 yaḥ kāmayeta kalperan prajā yathādiṣṭaṃ yajamānaḥ syād iti yathājyaṃ gāyet /
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Arthaśāstra
ArthaŚ, 1, 2, 9.1 tābhir dharmārthau yad vidyāt tad vidyānāṃ vidyātvam //
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 8, 10.1 ya enam āpatsu prāṇābādhayuktāsvanugṛhṇīyustān amātyān kurvīta dṛṣṭānurāgatvāt iti //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 11, 21.1 ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca //
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 1, 12, 2.1 ye janapade śūrāstyaktātmāno hastinaṃ vyālaṃ vā dravyahetoḥ pratiyodhayeyuste tīkṣṇāḥ //
ArthaŚ, 1, 12, 3.1 ye bandhuṣu niḥsnehāḥ krūrā alasāśca te rasadāḥ //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 13, 4.1 tatra ye 'nupraśaṃseyustān itarastaṃ ca pratiṣedhayet //
ArthaŚ, 1, 13, 9.1 tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 14, 6.1 teṣāṃ muṇḍajaṭilavyañjanair yo yadbhaktiḥ kṛtyapakṣīyastaṃ tenopajāpayet //
ArthaŚ, 1, 14, 6.1 teṣāṃ muṇḍajaṭilavyañjanair yo yadbhaktiḥ kṛtyapakṣīyastaṃ tenopajāpayet //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ vā yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 29.1 tasmāt karmasu ye yeṣvabhipretāstaiḥ saha mantrayeta //
ArthaŚ, 1, 15, 29.1 tasmāt karmasu ye yeṣvabhipretāstaiḥ saha mantrayeta //
ArthaŚ, 1, 15, 45.1 na dīrghakālaṃ mantrayeta na teṣāṃ pakṣīyair yeṣām apakuryāt //
ArthaŚ, 1, 15, 58.1 tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ vā tat kuryāt //
ArthaŚ, 1, 15, 59.3 gūhet kūrmevāṅgāni yat syād vivṛtam ātmanaḥ //
ArthaŚ, 1, 17, 31.1 navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati //
ArthaŚ, 1, 17, 31.1 navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 1, 17, 32.1 evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 2, 3, 35.2 uṣṭragrīvyo 'gnisaṃyogāḥ kupyakalpe ca yo vidhiḥ //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 9, 9.1 yaścaiṣāṃ yathādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthānamānau labheta //
ArthaŚ, 2, 9, 13.1 yaḥ samudayaṃ parihāpayati sa rājārthaṃ bhakṣayati //
ArthaŚ, 2, 9, 15.1 yaḥ samudayaṃ dviguṇam udbhāvayati sa janapadaṃ bhakṣayati //
ArthaŚ, 2, 9, 17.1 yaḥ samudayaṃ vyayam upanayati sa puruṣakarmāṇi bhakṣayati //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
ArthaŚ, 2, 9, 21.1 yaḥ pitṛpaitāmaham artham anyāyena bhakṣayati sa mūlaharaḥ //
ArthaŚ, 2, 9, 22.1 yo yad yad utpadyate tat tad bhakṣayati sa tādātvikaḥ //
ArthaŚ, 2, 9, 22.1 yo yad yad utpadyate tat tad bhakṣayati sa tādātvikaḥ //
ArthaŚ, 2, 9, 22.1 yo yad yad utpadyate tat tad bhakṣayati sa tādātvikaḥ //
ArthaŚ, 2, 9, 23.1 yo bhṛtyātmapīḍābhyām upacinotyarthaṃ sa kadaryaḥ //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 9, 26.1 yaścāsya paraviṣaye saṃcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt //
ArthaŚ, 2, 9, 36.1 na bhakṣayanti ye tvarthān nyāyato vardhayanti ca /
ArthaŚ, 2, 10, 34.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavataḥ ityupagrahaḥ sāntvam //
ArthaŚ, 2, 10, 34.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavataḥ ityupagrahaḥ sāntvam //
ArthaŚ, 2, 10, 42.2 anugraho yo nṛpater nideśāt tajjñaḥ parīhāra iti vyavasyet //
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
ArthaŚ, 2, 16, 2.1 yacca paṇyaṃ pracuraṃ syāt tad ekīkṛtyārgham āropayet //
ArthaŚ, 4, 2, 23.1 yannisṛṣṭam upajīveyustad eṣāṃ divasasaṃjātaṃ saṃkhyāya vaṇik sthāpayet //
ArthaŚ, 4, 4, 5.1 yaṃ cātra gūḍhājīvinaṃ śaṅketa taṃ sattriṇāpasarpayet //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 17.1 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
ArthaŚ, 4, 7, 19.1 yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
ArthaŚ, 4, 7, 26.1 bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim /
ArthaŚ, 4, 9, 20.1 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
ArthaŚ, 4, 13, 27.1 kṛtyābhicārābhyāṃ yatparam āpādayet tadāpādayitavyaḥ //
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 2, 10.1 alojuneti yaḥ kīṭaḥ śvetā ca gṛhagolikā /
ArthaŚ, 14, 3, 15.1 brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam //
ArthaŚ, 14, 3, 21.2 tathā svapantu puruṣā ye ca grāme kutūhalāḥ //
ArthaŚ, 14, 3, 23.2 ye devā devalokeṣu mānuṣeṣu ca brāhmaṇāḥ //
ArthaŚ, 14, 3, 24.1 adhyayanapāragāḥ siddhā ye ca kailāsatāpasāḥ /
ArthaŚ, 14, 3, 37.1 sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ /
ArthaŚ, 14, 3, 46.1 sukhaṃ svapantu śunakā ye ca grāme kutūhalāḥ /
ArthaŚ, 14, 3, 46.2 sukhaṃ svapantu siddhārthā yam arthaṃ mārgayāmahe /
ArthaŚ, 14, 3, 73.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 74.1 nikhanyate gṛhe yasya dṛṣṭvā vā yat padaṃ nayet /
ArthaŚ, 14, 3, 74.1 nikhanyate gṛhe yasya dṛṣṭvā vā yat padaṃ nayet /
ArthaŚ, 14, 3, 75.1 punar navam avācīnaṃ nimbaḥ kāmamadhuśca yaḥ /
ArthaŚ, 14, 3, 75.2 svayaṃguptā manuṣyāsthi pade yasya nikhanyate //
ArthaŚ, 14, 3, 78.2 vṛścikālyahikṛttiśca pade yasya nikhanyate /
ArthaŚ, 14, 3, 84.1 taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ navanītam eṣāṃ tat sarvam āgacchati //
ArthaŚ, 14, 3, 88.1 mantrabhaiṣajyasaṃyuktā yogā māyākṛtāśca ye /
Avadānaśataka
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 1, 5.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 1, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 1, 5.9  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 1, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 1, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 1, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 6.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti /
AvŚat, 2, 6.9  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 2, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 2, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 2, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 2, 13.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti //
AvŚat, 3, 3.20 yasya sakāśād garbho 'vakrāmati taṃ jānāti /
AvŚat, 3, 3.32 dāyād yaṃ pratipadyeta /
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 3, 7.3 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 9.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 3, 9.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 3, 9.9  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 3, 10.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 3, 12.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 3, 15.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 4, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 4, 7.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 4, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 4, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 4, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ /
AvŚat, 4, 14.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ //
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 6, 5.2 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 7.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣu uṣṇībhūtā nipatanti tena teṣāṃ sattvānāṃ kāraṇāviśeṣāḥ pratiprasrabhyante /
AvŚat, 6, 7.9  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 6, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 6, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 6, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 7, 8.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 7, 8.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 7, 9.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 7, 14.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 8, 5.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 8, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 8, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 8, 11.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.7 ye kecid buddhe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.11 ye kecid dharme 'bhiprasannā agre te 'bhiprasannāḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.15 ye kecit saṃghe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 7.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 9, 7.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 9, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 9, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 9, 13.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 6.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 10, 6.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 10, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 10, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 10, 12.2 yasyārthe smitam upadarśayanti dhīrāḥ taṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 11, 2.4 bhagavataś ca dūtena kālam ārocayāmāsuḥ samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 5.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva ahaṃ saḥ /
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 13, 4.8 bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīm anuprāptāḥ //
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 13, 8.13 ye ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatāḥ sarve te parinirvṛtāḥ /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 15, 3.6 yaṃ śrutvānekāni prāṇiśatasahasrāṇi saṃnipatitāni /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 17, 2.2 yannvaham anena saha vādam ārocayeyam iti /
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 17, 4.8 yacchravaṇād āvarjitaḥ supriyo gandharvarājo vīṇāṃ gandhakuṭyāṃ niryātya bhagavatsakāśe pravrajitaḥ /
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 17, 6.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 17, 6.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 17, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 17, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 17, 12.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 6.1 tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva ahaṃ saḥ /
AvŚat, 18, 6.3 api yac cintayāmi yat prārthaye tat sarvaṃ samṛdhyati /
AvŚat, 18, 6.3 api yac cintayāmi yat prārthaye tat sarvaṃ samṛdhyati /
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 20, 1.13 supriyapañcaśikhatumbaruprabhṛtīni cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyaṃ ca sudhābhojanam /
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 20, 2.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 20, 2.10  upariṣṭād gacchanti tāś cāturmahārājikāṃstrayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 20, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 20, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 20, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 22, 2.2 dharmatā khalu yasmin samaye bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 22, 2.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 22, 2.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 22, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 22, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 22, 8.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 4.3  adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.3 yā adhastād gacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanam avīcim arbudaṃ nirarbudaṃ aṭaṭaṃ hahavaṃ huhuvam utpalaṃ padmaṃ mahāpadmaṃ narakān gatvā ye uṣṇanarakās teṣu śītībhūtā nipatanti ye śītanarakās teṣūṣṇībhūtā nipatanti /
AvŚat, 23, 4.10  upariṣṭād gacchanti tāś cāturmahārājikāṃs trayastriṃśān yāmāṃs tuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhān apramāṇaśubhāñ śubhakṛtsnān anabhrakān puṇyaprasavān bṛhatphalān abṛhān atapān sudṛśān sudarśanān akaniṣṭhān devān gatvā anityaṃ duḥkhaṃ śūnyam anātmety udghoṣayanti gāthādvayaṃ ca bhāṣante /
AvŚat, 23, 5.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 23, 7.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 23, 10.2 yasyārthe smitam upadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.3 tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi yaduta prajñāpāramitā nāma /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.17 yaś ca rūpasyāparigrahaḥ na tadrūpam /
ASāh, 1, 8.18 evaṃ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 8.19 yo vijñānasyāparigrahaḥ na tadvijñānam /
ASāh, 1, 8.42 nāpi sa kaściddharmo ya upalabdhaḥ yaṃ gṛhṇīyānmuñcedvā /
ASāh, 1, 8.42 nāpi sa kaściddharmo ya upalabdhaḥ yaṃ gṛhṇīyānmuñcedvā /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.2 yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 21.3 tatkasya hetoḥ sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ /
ASāh, 1, 21.5 yacca rūpaṃ tatṣaḍindriyaṃ te pañca skandhāḥ /
ASāh, 1, 21.8 yacca vijñānaṃ tatṣaḍindriyaṃ te pañca skandhāḥ /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.2 ye 'smai mārakarmāṇyupadiśanti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.2 bhagavānāha pratibhātu te śāriputra yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.5 bhagavānāha pratibhātu te subhūte yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.3 na ca te santi yairye parinirvāpayitavyā iti /
ASāh, 1, 27.3 na ca te santi yairye parinirvāpayitavyā iti /
ASāh, 1, 27.5 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.5 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.11 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.11 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 28.5 te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtāḥ yeṣāṃ sattvānāmarthāya ayaṃ saṃnāhasaṃnaddhaḥ //
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.8 evaṃ māyāpuruṣasya vedanā yā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 30.8 evaṃ yā māyāpuruṣasya vedanā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 30.8 evaṃ yā māyāpuruṣasya vedanā yā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 30.9 yadāyuṣman pūrṇa māyāpuruṣasya vijñānaṃ tadabaddhamamuktam /
ASāh, 1, 30.10  āyuṣman pūrṇa māyāpuruṣasya rūpatathatā sā abaddhā amuktā /
ASāh, 1, 30.11 evaṃ māyāpuruṣasya vedanātathatā saṃjñātathatā saṃskāratathatā /
ASāh, 1, 30.12  āyuṣman pūrṇa māyāpuruṣasya vijñānatathatā sā abaddhā amuktā /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.6 yenārambaṇaṃ tena samprasthitam /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.22  ca sarvadharmāṇām anabhinirvṛttirna te dharmāḥ /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.31 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.32 yo rūpasyāvyayo na tadrūpam /
ASāh, 1, 33.35 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.36 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.37 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.37 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.40 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.44 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.45 yo rūpasyāvyayo na tadrūpam /
ASāh, 1, 33.48 yatpunaretaducyate rūpamiti advayasyaiṣā gaṇanā kṛtā /
ASāh, 1, 33.49 evaṃ tathā hi yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 33.50 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.50 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.53 yatpunaretaducyate vijñānamiti advayasyaiṣā gaṇanā kṛtā //
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.16 yadapyāyuṣman śāriputra evamāha anutpādo bodhisattvo iti /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 2, 1.5 yo 'pi ca devānāṃ svakarmavipākajo 'vabhāsaḥ so 'pi sarvo buddhānubhāvena buddhatejasā buddhādhiṣṭhānenābhibhūto 'bhūt //
ASāh, 2, 2.3 yairdevaputrairanuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam tairutpādayitavyam /
ASāh, 2, 2.4 ye tvavakrāntāḥ samyaktvaniyāmam na te bhavyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 2, 7.2 na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.7 yo 'nuttarāṃ samyaksaṃbodhiṃ prāptukāmo 'nuttarāyāṃ samyaksaṃbodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.9 yatkauśika anirjātaṃ na tatpuṣpam /
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve vā śikṣate /
ASāh, 2, 13.18 yo buddhatve sarvajñatve vā śikṣate so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate /
ASāh, 2, 13.19 yo 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate sa na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.22 yo na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.24 yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya sa na rūpasya parigrahāya śikṣate notsargāya /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.3 tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadāyuṣmān subhūtiḥ prajñāpāramitāṃ bhāṣate /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.5 tathāgatasyaitadadhiṣṭhānaṃ veditavyaṃ yadahaṃ prajñāpāramitāṃ bhāṣe /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.2 apramāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.3 aparimāṇapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.4 anantapāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.6 mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.7 apramāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.8 aparimāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.9 anantapāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.13 rūpāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.15 vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.16 rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.18 vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.19 rūpānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.21 vijñānānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 18.1 ārambaṇānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.2 sattvānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.4 anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.9 anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.3 tasmātkauśika sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.5 anārambaṇametannāmadheyaṃ prakṣiptaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 21.2 yastathāgatasya prādurbhāvaḥ sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate /
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.5 tatkasya hetoḥ mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 8.6 apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.7 aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.8 anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.9 asameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.10 asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.6 yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñāpāramitānirjātaiṣā /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.4 tebhyaḥ kauśika alpebhyo 'lpatarakāste ye srotaāpattiphalaṃ prāpnuvanti tataḥ sakṛdāgāmiphalamanāgāmiphalam /
ASāh, 3, 12.5 tebhyo 'pyalpebhyo 'lpatarakāste ye 'rhattvaṃ prāpnuvanti /
ASāh, 3, 12.6 tebhyo 'pyalpebhyo 'lpatarakāste ye pratyekabodhiṃ sākṣātkurvanti /
ASāh, 3, 12.7 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti /
ASāh, 3, 12.8 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya taṃ cittotpādaṃ bṛṃhayanti /
ASāh, 3, 12.9 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya upabṛṃhayitvā ca ārabdhavīryā viharanti /
ASāh, 3, 12.10 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ yogamāpadyante /
ASāh, 3, 12.11 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranti /
ASāh, 3, 12.12 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭhante /
ASāh, 3, 12.13 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 3, 12.14 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante /
ASāh, 3, 12.15 te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṃ bodhisattvabhūmau sthitvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya anyeṣāmadhyāśayasampannānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca prajñāpāramitāyāṃ śikṣamāṇānāṃ ghaṭamānānāṃ prajñāpāramitāmupadiśanti ca uddiśanti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.2 apramāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.3 aparimāṇeyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.4 niruttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.5 anuttareyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.6 asameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.7 asamasameyaṃ bhagavan vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.9 mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 16.10 apramāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.11 aparimāṇeyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.12 niruttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.13 anuttareyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.14 asameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.15 asamasameyaṃ kauśika vidyā yaduta prajñāpāramitā /
ASāh, 3, 16.16 tatkasya hetoḥ imāṃ hi kauśika vidyāmāgamya paurvakāstathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ yaduta prajñāpāramitām /
ASāh, 3, 16.17 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā /
ASāh, 3, 16.17 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yaduta prajñāpāramitā /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 16.19 aham api kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddho yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 20.5 pūrvajinakṛtādhikārāste bhagavan sattvā bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamāgamiṣyati /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 20.7 tatkasya hetoḥ ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.10 atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.2 atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ sa pravartitaḥ /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.4 evaṃ ye kecitkauśika trāyastriṃśeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.7 ye 'pi kecitkauśika yāmeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.10 ye 'pi kecitkauśika tuṣiteṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.13 ye 'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.16 ye 'pi kecitkauśika paranirmitavaśavartiṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.23 yathā brahmakāyikāḥ evaṃ ye 'pi kecitkauśika brahmapurohiteṣu deveṣu devaputrāḥ peyālam /
ASāh, 3, 27.24 evaṃ ye 'pi kecitkauśika mahābrahmāsu parīttābheṣv apramāṇābheṣv ābhāsvareṣu parīttaśubheṣvapramāṇaśubheṣu śubhakṛtsneṣvanabhrakeṣu puṇyaprasaveṣu bṛhatphaleṣvasaṃjñisattveṣvabṛheṣvatapeṣu sudṛśeṣu sudarśaneṣu /
ASāh, 3, 27.25 ye 'pi kecitkauśika akaniṣṭheṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.30 mā te 'tra kauśika evaṃ bhūt ye asmin eva cāturmahādvīpake lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ te eva kevalaṃ tatrāgantavyaṃ maṃsyanta iti /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.4 yāś ca tatra alpaujaskā alpaujaskā devatā adhyuṣitā bhaviṣyanti tāstato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.30 anayordvayorbhāgayoḥ sthāpitayorekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoryaste bhāgo 'bhipretastamekaṃ bhāgaṃ gṛhāṇeti tatra imāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ vā bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.60 yo 'pi tasyodakasya kaluṣabhāvastam api prasādayet /
ASāh, 4, 2.5 yāni khalu punardeveṣu tāni laghūni sarvākāraguṇaparipūrṇāni /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.14 tatra cenmāṃ bhagavan kaścideva pravārayedanyatareṇa bhāgena pravāryamāṇo 'nayorbhāgayoḥ sthāpitayoḥ yaste bhāgo 'bhipretaḥ tamekaṃ bhāgaṃ parigṛhṇīṣveti tatra imāmevāhaṃ bhagavaṃstayordvayorbhāgayoḥ sthāpitayorbhāgaṃ gṛhṇīyāṃ yaduta prajñāpāramitām /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 4.2 ye 'pi te kauśika abhūvannatīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 4.3 ye 'pi te kauśika bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ te 'pi kauśika imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 4, 4.4 ye 'pi te kauśika etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te 'pi kauśika buddhā bhagavantaḥ imāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.6 aprameyaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.7 aparyantaguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramiteti //
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 12.6 evaṃ copadekṣyanti ya evaṃ gaveṣayiṣyati sa prajñāpāramitāyāṃ cariṣyatīti /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.6 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati /
ASāh, 6, 7.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 7.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 7.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 8.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 8.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 9.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 9.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.13 yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.21 yenopāyakauśalena kuśalamūlaṃ pariṇāmayati sa āsannaḥ sarvajñatāyāḥ /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 6, 12.3 tatkasya hetoḥ yo hyayaṃ subhūte pariṇāmaḥ dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.16 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pratyekabuddhā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.2 evameteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ dharmatā tāmanuttarayā anumodanayā anumode /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.6 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.32 ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 3.4 yaḥ śāriputra pañcānāṃ skandhānāmabhinirhāraḥ ayaṃ śāriputra prajñāpāramitāyā abhinirhāra ityucyate /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 7.1 sthaviraḥ subhūtirāha mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.10 tatkasya hetoḥ na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ /
ASāh, 7, 7.20 anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 9.8 yo 'nupalambhaḥ sarvadharmāṇām sā prajñāpāramitetyucyate /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.26 tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ ye 'nyeṣu lokadhātuṣu mahānirayāḥ tatra te kṣepsyante /
ASāh, 7, 10.30 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.12 teṣāṃ śāriputra tathārūpāṇāṃ pudgalānāṃ ye śrotavyaṃ maṃsyante sarve te anayena vyasanamāpatsyante /
ASāh, 7, 11.13 ye ca śāriputra prajñāpāramitāṃ dūṣayanti ime te śāriputra dharmadūṣakāḥ pudgalā veditavyāḥ /
ASāh, 7, 11.17 maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //
ASāh, 7, 12.5  etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 3.4 tatkasya hetoḥ subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.8  subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.15  subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.16  sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.5  khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 8.6  nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā /
ASāh, 8, 8.7  tryadhvanirmuktā na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum /
ASāh, 8, 10.2  ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 10.5  ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.9  ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ yā ca aprakṛtiḥ sā prakṛtiḥ /
ASāh, 8, 10.9 yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ ca aprakṛtiḥ sā prakṛtiḥ /
ASāh, 8, 12.11  ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam /
ASāh, 8, 12.14  ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam /
ASāh, 8, 14.2  deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
ASāh, 8, 14.10 evameva subhūte dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
ASāh, 8, 15.3 ākāśabhāvanaiṣā bhagavan yaduta prajñāpāramitābhāvanā /
ASāh, 8, 15.4 namaskartavyāste bhagavan bodhisattvā mahāsattvāḥ yairayaṃ saṃnāhaḥ saṃnaddhaḥ /
ASāh, 8, 15.5 tatkasya hetoḥ ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti /
ASāh, 8, 15.7 śūro bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ sattvānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnaddhukāmo 'nuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmaḥ /
ASāh, 8, 15.10 mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate //
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 17.2 abhyavakāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ śikṣitavyaṃ yogamāpattavyaṃ maṃsyate //
ASāh, 8, 18.2 tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 9, 3.15 anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 6.5  subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 1.2 kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 1.7 śrutā ceyaṃ paurvakāṇāmapi tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt ya enāṃ prajñāpāramitāmetarhyapi śroṣyanti /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 2.7 ye'pi ca pratikṣepsyanti enāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇām te'pyevaṃ veditavyāḥ pūrvāntato'pyebhiriyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 10, 3.3 sarvajñajñānasya sa bhagavannamaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 3.5 sarvajñajñānasya sa kauśika namaskāraṃ karoti yaḥ prajñāpāramitāyai namaskāraṃ karoti /
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
ASāh, 10, 7.2 cirayānasamprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 8.4 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.5 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.7 cirayānasamprasthitaḥ paripakvakuśalamūlo hi sa bodhisattvo mahāsattvo veditavyaḥ yasyeyaṃ gambhīrā prajñāpāramitā upapatsyate'ntaśaḥ śravaṇāyāpi /
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 10.11 upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.14 tatra devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 18.3 ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 21.1 śāriputra āha iyamapi bhagavan prajñāpāramitā evaṃ gambhīrā paścime kāle paścime samaye vaistārikī bhaviṣyatyuttarasyāṃ diśi uttare digbhāge bhagavānāha ye tatra śāriputra uttarasyāṃ diśyuttare digbhāge imāṃ gambhīrāṃ prajñāpāramitāṃ śrutvā atra prajñāpāramitāyāṃ yogamāpatsyante te vaistārikīṃ kariṣyati /
ASāh, 10, 21.2 cirayānasamprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante //
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.10 yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.31 punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.39 te prajñāpāramitāṃ vivarjya utsṛjya chorayitvā tato 'nye sūtrāntā ye śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tānadhikataraṃ paryavāptavyān maṃsyante /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.58 ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.92 ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti taiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.100 punaraparaṃ subhūte asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām api bahūni pratibhānānyutpatsyante yāni cittavikṣepaṃ kariṣyanti /
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 5.4 tatra ye 'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitavyāṃ maṃsyante /
ASāh, 11, 9.1 punaraparaṃ subhūte ye 'pi te bhikṣavo dharmabhāṇakāḥ te ekākitābhiratā bhaviṣyanti /
ASāh, 11, 9.2 ye 'pi dhārmaśravaṇikāste 'pi parṣadgurukā bhaviṣyanti /
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 9.4 ye māṃ nānuvartsyanti tebhyo na dāsyāmīti /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 14.2 evaṃ ca navayānasamprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
ASāh, 11, 17.2 yāni tāni bhagavan mahāratnāni tāni bahupratyarthikāni bhavanti /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 12, 1.8 ye 'pi te likhanti udgṛhṇanti dhārayanti vācayanti paryavāpnuvanti pravartayanti deśayantyupadiśantyuddiśanti svādhyāyanti sarve te tathāgatasyārhataḥ samyaksaṃbuddhasyānubhāvena adhiṣṭhānena samanvāhāreṇa /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.16 ye 'pi kecitsubhūte atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.17 ye 'pi te subhūte bhaviṣyantyanāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
ASāh, 12, 2.2 katame pañca yaduta rūpaṃ vedanā saṃjñā saṃskārā vijñānam /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 72.0 yena vidhis tadantasya //
Aṣṭādhyāyī, 1, 1, 73.0 vṛddhir yasyācām ādis tadvṛddham //
Aṣṭādhyāyī, 1, 3, 67.0 ṇer aṇau yat karma ṇau cet sa kartānādhyāne //
Aṣṭādhyāyī, 1, 4, 13.0 yasmāt pratyayavidhis tadādi pratyaye 'ṅgam //
Aṣṭādhyāyī, 1, 4, 28.0 antardhau yena adarśanam icchati //
Aṣṭādhyāyī, 1, 4, 32.0 karmaṇā yam abhipraiti sa sampradānam //
Aṣṭādhyāyī, 1, 4, 37.0 krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ //
Aṣṭādhyāyī, 1, 4, 39.0 rādhīkṣyor yasya vipraśnaḥ //
Aṣṭādhyāyī, 2, 1, 15.0 anur yatsamayā //
Aṣṭādhyāyī, 2, 1, 16.0 yasya ca āyāmaḥ //
Aṣṭādhyāyī, 2, 3, 9.0 yasmād adhikaṃ yasya ceśvaravacanaṃ tatra saptamī //
Aṣṭādhyāyī, 2, 3, 9.0 yasmād adhikaṃ yasya ceśvaravacanaṃ tatra saptamī //
Aṣṭādhyāyī, 2, 3, 11.0 pratinidhipratidāne ca yasmāt //
Aṣṭādhyāyī, 2, 3, 20.0 yena aṅgavikāraḥ //
Aṣṭādhyāyī, 2, 3, 37.0 yasya ca bhāvena bhāvalakṣaṇam //
Aṣṭādhyāyī, 2, 4, 9.0 yeṣāṃ ca virodhaḥ śāśvatikaḥ //
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 3, 3, 116.0 karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham //
Aṣṭādhyāyī, 6, 1, 133.0 syaś chandasi bahulam //
Aṣṭādhyāyī, 8, 2, 88.0 ye yajñakarmaṇi //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 16.1 śabdākṣaraṃ paraṃ brahma yasmin kṣīṇe yad akṣaram /
Brahmabindūpaniṣat, 1, 16.1 śabdākṣaraṃ paraṃ brahma yasmin kṣīṇe yad akṣaram /
Brahmabindūpaniṣat, 1, 17.1 dve vidye veditavye tu śabdabrahma paraṃ ca yat /
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Buddhacarita
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
BCar, 1, 12.1 dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
BCar, 1, 18.1 adṛśyabhāvāśca divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ /
BCar, 1, 19.2 yam avyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃśca //
BCar, 1, 21.1 yasya prasūtau girirājakīlā vātāhatā nauriva bhūścacāla /
BCar, 1, 23.2 antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ //
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 34.1 dīpaprabho 'yaṃ kanakojjvalāṅgaḥ sulakṣaṇairyaistu samanvito 'sti /
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau /
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 44.2 velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ //
BCar, 1, 45.2 khyātāni karmāṇi ca yāni śaureḥ śūrādayasteṣvabalā babhūvuḥ //
BCar, 1, 56.1 etacca tadyena nṛparṣayaste dharmeṇa sūkṣmeṇa dhanānyavāpya /
BCar, 1, 57.1 prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 2, 3.1 ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyam ihābhinetum /
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 3, 46.2 vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ //
BCar, 3, 55.2 dīnairmanuṣyairanugamyamāno yo bhūṣitaścāpyavarudyate ca //
BCar, 4, 23.1  hi kāścidyuvatayo haranti sadṛśaṃ janam /
BCar, 4, 23.2 nikṛṣṭotkṛṣṭayorbhāvaṃ gṛhṇanti tu tāḥ striyaḥ //
BCar, 4, 47.2 yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ //
BCar, 4, 48.2 yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ //
BCar, 4, 60.1 yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca /
BCar, 4, 90.1 yadapyāttha mahātmānaste 'pi kāmātmakā iti /
BCar, 4, 92.1 yadapyātthānṛtenāpi strījane vartyatāmiti /
BCar, 4, 99.1 asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
BCar, 4, 99.2 ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi //
BCar, 5, 24.1 sukhitā bata nirvṛtā ca sā strī patirīdṛkṣa ihāyatākṣa yasyāḥ /
BCar, 5, 69.1 hṛdi mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ /
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
BCar, 5, 82.1 guruparighakapāṭasaṃvṛtā na sukhamapi dviradair apāvriyante /
BCar, 6, 2.2 viśrānta iva yaddṛṣṭvā kṛtārtha iva cābhavat //
BCar, 6, 6.2 bhartṛsnehaśca yasyāyamīdṛśaḥ śaktireva ca //
BCar, 6, 8.2 yasya te mayi bhāvo 'yaṃ phalebhyo 'pi parāṅmukhaḥ //
BCar, 6, 38.1 yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti /
BCar, 6, 39.2 ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati //
BCar, 6, 40.1 yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta vā /
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 12.2 tasmādbhavānarhati bhāṣituṃ me yo niścayo yatprati vaḥ pravṛttaḥ //
BCar, 7, 21.1 priyāṃśca bandhūnviṣayāṃśca hitvā ye svargahetorniyamaṃ caranti /
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
BCar, 7, 25.1 na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī /
BCar, 7, 28.2 ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhārthāḥ //
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 7, 31.1 spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam /
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 7, 57.1 gambhīratā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.1 gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni /
BCar, 7, 57.2 ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam //
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
BCar, 8, 68.2 kalapralāpaṃ dviṣato 'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ bata //
BCar, 8, 75.2 guṇapriyo yena vane sa me priyaḥ priyo 'pi sannapriyavatpraveritaḥ //
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 16.1 meghāmbukakṣādriṣu hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 9, 20.1 dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam /
BCar, 9, 31.1 avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 47.1 yaśca pradīptāccharaṇātkathaṃcinniṣkramya bhūyaḥ praviśettadeva /
BCar, 9, 48.1  ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 54.2 hetoradṛṣṭasya phalasya yastvaṃ pratyakṣam arthaṃ paribhūya yāsi //
BCar, 9, 63.2 ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 9, 68.1  ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
BCar, 11, 4.1 ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ /
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
BCar, 11, 6.1 suhṛttayā cāryatayā ca rājan khalveṣa yo māṃ prati niścayaste /
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 11, 18.1 ugrāyudhaścogradhṛtāyudho 'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt /
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
BCar, 11, 23.1 anviṣya cādāya ca jātatarṣā yān atyajantaḥ pariyānti duḥkham /
BCar, 11, 24.1 anātmavanto hṛdi yairvidaṣṭā vināśam archanti na yānti śarma /
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 28.1 girau vane cāpsu ca sāgare ca yān bhraṃśam archanti vilaṅghamānāḥ /
BCar, 11, 29.1 tīvraiḥ prayatnairvividhairavāptāḥ kṣaṇena ye nāśamiha prayānti /
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
BCar, 11, 31.1 vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā mekhaladaṇḍakāśca /
BCar, 11, 32.1 sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
BCar, 11, 33.1 yeṣāṃ kṛte vāriṇi pāvake ca kravyātsu cātmānam ihotsṛjanti /
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
BCar, 11, 41.2 ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 52.1 yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum /
BCar, 11, 53.1 andhāya yaśca spṛhayed anandho baddhāya mukto vidhanāya cāḍhyaḥ /
BCar, 11, 54.2 ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni //
BCar, 11, 55.2 prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyate ca //
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 11, 65.2 kratoḥ phalaṃ yadyapi śāśvataṃ bhavettathāpi kṛtvā kimu yatkṣayātmakam //
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 11, 67.1 ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham /
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 12, 6.2 yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva //
BCar, 12, 12.1 viraktasyāpi yadidaṃ saumukhyaṃ bhavataḥ param /
BCar, 12, 22.1 jāyate jīryate caiva bādhyate mriyate ca yat /
BCar, 12, 27.1 yastu bhāvānasaṃdigdhānekībhāvena paśyati /
BCar, 12, 28.1 ya evāhaṃ sa evedaṃ mano buddhiśca karma ca /
BCar, 12, 28.2 yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ //
BCar, 12, 28.2 yaścaivaiṣa gaṇaḥ so 'hamiti yaḥ so 'bhisaṃplavaḥ //
BCar, 12, 29.2 prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ //
BCar, 12, 32.1 mamedamahamasyeti yadduḥkhamabhimanyate /
BCar, 12, 32.2 vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate //
BCar, 12, 53.1 hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
BCar, 12, 54.1 yastu prītisukhāttasmādvivecayati mānasam /
BCar, 12, 55.1 yastu tasminsukhe magno na viśeṣāya yatnavān /
BCar, 12, 56.1 tādṛśaṃ sukham āsādya yo na rajyatyupekṣakaḥ /
BCar, 12, 61.1 śarīre khāni yānyasmintānyādau parikalpayan /
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 12, 76.1 ahaṃkāraparityāgo yaścaiṣa parikalpyate /
BCar, 12, 97.1 dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
BCar, 12, 101.2 jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ //
BCar, 12, 106.1 dhyānapravartanāddharmāḥ prāpyante yairavāpyate /
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
BCar, 13, 40.2 yanmuktapātraṃ gaganasthameva tasyānubhāvācchatadhā paphāla //
BCar, 13, 52.2 sattvāni yaiḥ saṃcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā //
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
BCar, 13, 64.2 yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ //
BCar, 13, 66.1 baddhāṃ dṛḍhaiścetasi mohapāśairyasya prajāṃ mokṣayituṃ manīṣā /
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
BCar, 13, 70.2 jagāma māro vimano hatodyamaḥ śarairjagaccetasi yairvihanyate //
BCar, 14, 17.1 sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye /
BCar, 14, 18.1 sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ /
BCar, 14, 19.1 hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ /
Carakasaṃhitā
Ca, Sū., 1, 24.2 trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ //
Ca, Sū., 1, 43.2 vakṣyate yan manuṣyāṇāṃ lokayor ubhayor hitam //
Ca, Sū., 1, 51.1 yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat /
Ca, Sū., 1, 76.2 ya etān vetti saṃyoktuṃ vikāreṣu sa vedavit //
Ca, Sū., 1, 80.1 ekādaśāvaśiṣṭā yāḥ prayojyāstā virecane /
Ca, Sū., 1, 83.1 kampillakāragvadhayoḥ phalaṃ yat kuṭajasya ca /
Ca, Sū., 1, 85.2 daśa yānyavaśiṣṭāni tānyuktāni virecane //
Ca, Sū., 1, 93.1 mukhyāni yāni diṣṭāni sarvāṇyātreyaśāsane /
Ca, Sū., 1, 93.2 avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca, Sū., 1, 105.2 ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye //
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 1, 114.1 athāpare trayo vṛkṣāḥ pṛthagye phalamūlibhiḥ /
Ca, Sū., 1, 116.1 imāṃstrīnaparān vṛkṣānāhuryeṣāṃ hitāstvacaḥ /
Ca, Sū., 1, 119.2 mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ //
Ca, Sū., 1, 120.2 avipāścaiva gopāśca ye cānye vanavāsinaḥ //
Ca, Sū., 1, 122.2 kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak //
Ca, Sū., 1, 123.1 yogamāsāṃ tu yo vidyāddeśakālopapāditam /
Ca, Sū., 1, 129.2 yo bheṣajam avijñāya prājñamānī prayacchati //
Ca, Sū., 2, 35.1 pūrvaṃ mūlaphalajñānahetoruktaṃ yadauṣadham /
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 7.3 yaḥ piṇḍo rasapiṣṭānāṃ sa kalkaḥ parikīrtitaḥ /
Ca, Sū., 4, 7.6 kaṣāyo yo 'bhiniryāti sa śītaḥ samudāhṛtaḥ /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 4, 23.2 yato yāvanti yairdravyairvirecanaśatāni ṣaṭ /
Ca, Sū., 4, 29.2 saṃyogaṃ ca prayogaṃ ca yo veda sa bhiṣagvaraḥ //
Ca, Sū., 5, 13.1 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate /
Ca, Sū., 5, 13.2 ajātānāṃ vikārāṇāmanutpattikaraṃ ca yat //
Ca, Sū., 5, 41.1 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 5, 45.2 eṣu dhūmamakāleṣu mohāt pibati yo naraḥ //
Ca, Sū., 5, 53.2 aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet //
Ca, Sū., 5, 57.2 nasyakarma yathākālaṃ yo yathoktaṃ niṣevate //
Ca, Sū., 5, 74.1 śasyante dantapavane ye cāpyevaṃvidhā drumāḥ /
Ca, Sū., 5, 75.2 jihvāmūlagataṃ yacca malamucchvāsarodhi ca //
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 5, 105.3 dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate //
Ca, Sū., 5, 105.3 dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate //
Ca, Sū., 5, 106.2 dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat //
Ca, Sū., 5, 106.2 dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat //
Ca, Sū., 5, 107.1 vyāpatticihnaṃ bhaiṣajyaṃ dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 5, 107.2 peyo yathā yanmayaṃ ca netraṃ yasya ca yadvidham //
Ca, Sū., 5, 107.2 peyo yathā yanmayaṃ ca netraṃ yasya ca yadvidham //
Ca, Sū., 5, 108.1 nasyakarmaguṇā nastaḥkāryaṃ yacca yathā yadā /
Ca, Sū., 5, 108.2 bhakṣayeddantapavanaṃ yathā yadyadguṇaṃ ca yat //
Ca, Sū., 5, 108.2 bhakṣayeddantapavanaṃ yathā yadyadguṇaṃ ca yat //
Ca, Sū., 5, 108.2 bhakṣayeddantapavanaṃ yathā yadyadguṇaṃ ca yat //
Ca, Sū., 5, 109.1 yadarthaṃ yāni cāsyena dhāryāṇi kavalagrahe /
Ca, Sū., 5, 109.1 yadarthaṃ yāni cāsyena dhāryāṇi kavalagrahe /
Ca, Sū., 5, 109.2 tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye //
Ca, Sū., 5, 109.2 tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye //
Ca, Sū., 6, 3.2 yasyartusātmyaṃ viditaṃ ceṣṭāhāravyapāśrayam //
Ca, Sū., 6, 49.1 ityuktam ṛtusātmyaṃ yacceṣṭāhāravyapāśrayam /
Ca, Sū., 6, 49.2 upaśete yadaucityādokaḥsātmyaṃ taducyate //
Ca, Sū., 6, 51.2 ṛtāvṛtau nṛbhiḥ sevyamasevyaṃ yacca kiṃcana /
Ca, Sū., 7, 5.1 etān dhārayato jātān vegān rogā bhavanti ye /
Ca, Sū., 7, 25.1 veganigrahajā rogā ya ete parikīrtitāḥ /
Ca, Sū., 7, 29.1 dehapravṛttiryā kācidvidyate parapīḍayā /
Ca, Sū., 7, 31.1 śarīraceṣṭā ceṣṭā sthairyārthā balavardhinī /
Ca, Sū., 7, 35.1 etānevaṃvidhāṃścānyān yo 'timātraṃ niṣevate /
Ca, Sū., 7, 35.3 te varjayeyurvyāyāmaṃ kṣudhitāstṛṣitāśca ye //
Ca, Sū., 7, 51.1 ye bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ /
Ca, Sū., 7, 52.1 īrṣyāśokabhayakrodhamānadveṣādayaśca ye /
Ca, Sū., 7, 54.2 prājñaḥ prāgeva tat kuryāddhitaṃ vidyādyadātmanaḥ //
Ca, Sū., 7, 63.3 yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam //
Ca, Sū., 7, 63.3 yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam //
Ca, Sū., 7, 63.3 yeṣāṃ vegā vidhāryāśca yadarthaṃ yaddhitāhitam //
Ca, Sū., 7, 65.1 bhaviṣyatāmanutpattau rogāṇāmauṣadhaṃ ca yat /
Ca, Sū., 7, 66.1 vidhinā dadhi sevyaṃ ca yena yasmāttadatrijaḥ /
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Ca, Sū., 8, 14.2 tatra yadyadātmakamindriyaṃ viśeṣāttattadātmakamevārthamanugṛhṇāti tatsvabhāvādvibhutvācca //
Ca, Sū., 8, 31.1 svasthavṛttaṃ yathoddiṣṭaṃ yaḥ samyaganutiṣṭhati /
Ca, Sū., 8, 34.1 yaccānyadapi kiṃcit syādanuktamiha pūjitam /
Ca, Sū., 9, 19.2 jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ //
Ca, Sū., 9, 21.2 yasyaite ṣaḍguṇāstasya na sādhyamativartate //
Ca, Sū., 9, 23.1 yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca, Sū., 9, 27.3 bhiṣak pradhānaṃ pādebhyo yasmādvaidyastu yadguṇaḥ //
Ca, Sū., 9, 28.1 jñānāni buddhirbrāhmī ca bhiṣajāṃ caturvidhā /
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Ca, Sū., 10, 7.3 kāle cārabhate karma yattat sādhayati dhruvam //
Ca, Sū., 10, 8.2 prāpnuyānniyataṃ vaidyo yo 'sādhyaṃ samupācaret //
Ca, Sū., 10, 9.2 dvividhaṃ cāpyasādhyaṃ syādyāpyaṃ yaccānupakramam //
Ca, Sū., 10, 11.1 hetavaḥ pūrvarūpāṇi rūpāṇyalpāni yasya ca /
Ca, Sū., 10, 22.1 sādhyāsādhyavibhāgajño yaḥ samyakpratipattimān /
Ca, Sū., 10, 24.2 uktā mahācatuṣpāde yeṣvāyattaṃ bhiṣagjitam //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 9.2 ātmā mātuḥ piturvā yaḥ so'patyaṃ yadi saṃcaret /
Ca, Sū., 11, 11.2 yeṣāṃ caiṣā matisteṣāṃ yonirnāsti caturvidhā //
Ca, Sū., 11, 12.1 vidyātsvābhāvikaṃ ṣaṇṇāṃ dhātūnāṃ yatsvalakṣaṇam /
Ca, Sū., 11, 18.1 āptāstāvat rajastamobhyāṃ nirmuktāstapojñānabalena ye /
Ca, Sū., 11, 18.2 yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā //
Ca, Sū., 11, 20.2 vyaktā tadātve buddhiḥ pratyakṣaṃ sā nirucyate //
Ca, Sū., 11, 25.1 buddhiḥ paśyati bhāvān bahukāraṇayogajān /
Ca, Sū., 11, 25.2 yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca, Sū., 11, 26.1 eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate /
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 38.0 tatraikaṃ sparśanamindriyāṇāmindriyavyāpakaṃ cetaḥ samavāyi sparśanavyāpter vyāpakamapi ca cetaḥ tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ so'yam anupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ sātmyārtho hyupaśayārthaḥ //
Ca, Sū., 11, 40.0 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //
Ca, Sū., 11, 51.2 labhante ye bhiṣakśabdamajñāste pratirūpakāḥ //
Ca, Sū., 11, 52.2 vaidyaśabdaṃ labhante ye jñeyāste siddhasādhitāḥ //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 11, 63.2 bheṣajaiḥ pratikurvīta ya icchet sukhamātmanaḥ //
Ca, Sū., 11, 65.2 bhāvā bhāveṣvasaktena yeṣu sarvaṃ pratiṣṭhitam //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 16.1 guṇāḥ ṣaḍ dvividho hetur vividhaṃ karma yat punaḥ /
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā yā punarvasumatiśca yā /
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā punarvasumatiśca yā /
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā yā punarvasumatiśca /
Ca, Sū., 13, 26.1 acchapeyastu yaḥ sneho na tāmāhurvicāraṇām /
Ca, Sū., 13, 31.1 prabhūtasnehanityā ye kṣutpipāsāsahā narāḥ /
Ca, Sū., 13, 31.2 pāvakaścottamabalo yeṣāṃ ye cottamā bale //
Ca, Sū., 13, 31.2 pāvakaścottamabalo yeṣāṃ ye cottamā bale //
Ca, Sū., 13, 32.1 gulminaḥ sarpadaṣṭāśca visarpopahatāśca ye /
Ca, Sū., 13, 35.2 kuṣṭhinaśca pramīḍhāśca vātaśoṇitikāśca ye //
Ca, Sū., 13, 36.2 pibeyurmadhyamāṃ mātrāṃ madhyamāścāpi ye bale //
Ca, Sū., 13, 38.1 ye tu vṛddhāśca bālāśca sukumārāḥ sukhocitāḥ /
Ca, Sū., 13, 38.2 riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye //
Ca, Sū., 13, 38.2 riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye //
Ca, Sū., 13, 39.1 jvarātīsārakāsāśca yeṣāṃ cirasamutthitāḥ /
Ca, Sū., 13, 39.2 snehamātrāṃ pibeyuste hrasvāṃ ye cāvarā bale //
Ca, Sū., 13, 42.2 puṣṭikāmāḥ prajākāmāḥ saukumāryārthinaśca ye //
Ca, Sū., 13, 44.2 vātavyādhibhirāviṣṭā vātaprakṛtayaśca ye //
Ca, Sū., 13, 45.2 snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ //
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 13, 47.1 vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ /
Ca, Sū., 13, 48.2 balavānmāruto yeṣāṃ khāni cāvṛtya tiṣṭhati //
Ca, Sū., 13, 49.1 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ /
Ca, Sū., 13, 49.1 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ /
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 13, 52.2 vyāyāmamadyastrīnityāḥ snehyāḥ syurye ca cintakāḥ //
Ca, Sū., 13, 53.1 saṃśodhanādṛte yeṣāṃ rūkṣaṇaṃ sampravakṣyate /
Ca, Sū., 13, 54.1 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye /
Ca, Sū., 13, 70.1 udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat /
Ca, Sū., 13, 82.1 snehadviṣaḥ snehanityā mṛdukoṣṭhāśca ye narāḥ /
Ca, Sū., 14, 3.1 ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ /
Ca, Sū., 14, 15.1 uktastasyāśitīye yo graiṣmikaḥ sarvaśo vidhiḥ /
Ca, Sū., 14, 55.1 ya evāśmaghanasvedavidhirbhūmau sa eva tu /
Ca, Sū., 14, 68.2 svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ /
Ca, Sū., 14, 68.3 yatra deśe yathā yogyo deśo rakṣyaśca yo yathā //
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 18.3 yasya vā vipulaṃ dravyaṃ sa saṃśodhanamarhati //
Ca, Sū., 15, 21.1 yadyacchakyaṃ manuṣyeṇa kartumauṣadhamāpadi /
Ca, Sū., 15, 21.1 yadyacchakyaṃ manuṣyeṇa kartumauṣadhamāpadi /
Ca, Sū., 15, 23.3 saṃbhārā ye yadarthaṃ ca samānīya prayojayet //
Ca, Sū., 15, 23.3 saṃbhārā ye yadarthaṃ ca samānīya prayojayet //
Ca, Sū., 15, 24.1 yathā prayojyā mātrā yadayogasya lakṣaṇam /
Ca, Sū., 15, 24.1 yathā prayojyā mātrā yā yadayogasya lakṣaṇam /
Ca, Sū., 15, 24.2 yogātiyogayoryacca doṣā ye cāpyupadravāḥ //
Ca, Sū., 15, 24.2 yogātiyogayoryacca doṣā ye cāpyupadravāḥ //
Ca, Sū., 15, 25.1 yadasevyaṃ viśuddhena yaśca saṃsarjanakramaḥ /
Ca, Sū., 15, 25.1 yadasevyaṃ viśuddhena yaśca saṃsarjanakramaḥ /
Ca, Sū., 16, 3.2 naraṃ virecayati yaṃ sa yogāt sukhamaśnute //
Ca, Sū., 16, 4.1 yaṃ vaidyamānī tvabudho virecayati mānavam /
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 16, 12.2 yuñjyād ya enamatyantamāyuṣā ca sukhena ca //
Ca, Sū., 16, 20.2 jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ //
Ca, Sū., 16, 25.1 yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram /
Ca, Sū., 16, 26.1 snehane svedane śuddhau rogāḥ saṃsarjane ca ye /
Ca, Sū., 16, 31.2 śrūyatāmatra somya yuktirdṛṣṭā maharṣibhiḥ //
Ca, Sū., 16, 34.1 yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ /
Ca, Sū., 16, 39.2 cikitsāprābhṛtaguṇo doṣo yaścetarāśrayaḥ /
Ca, Sū., 16, 40.1 bahudoṣasya liṅgāni saṃśodhanaguṇāśca ye /
Ca, Sū., 16, 41.1  ca yuktiścikitsāyāṃ yaṃ cārthaṃ kurute bhiṣak /
Ca, Sū., 16, 41.1 yā ca yuktiścikitsāyāṃ yaṃ cārthaṃ kurute bhiṣak /
Ca, Sū., 17, 5.2 pṛṣṭavānasi yat saumya tanme śṛṇu savistaram //
Ca, Sū., 17, 12.2 yaduttamāṅgamaṅgānāṃ śirastadabhidhīyate //
Ca, Sū., 17, 15.1 pṛthagdiṣṭāstu ye pañca saṃgrahe paramarṣibhiḥ /
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca, Sū., 17, 57.2 karoti yāni liṅgāni śṛṇu tāni samāsataḥ //
Ca, Sū., 17, 74.1 hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam /
Ca, Sū., 17, 106.1 sarṣapī cālajī caiva vinatā vidradhī ca yāḥ /
Ca, Sū., 17, 107.2 jāyante yasya piḍakāḥ sa pramehī na jīvati //
Ca, Sū., 17, 115.2 gatiśca dvividhā dṛṣṭā prākṛtī vaikṛtī ca //
Ca, Sū., 18, 9.2 śūyante yasya gātrāṇi svapantīva rujanti ca /
Ca, Sū., 18, 10.1 yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati /
Ca, Sū., 18, 11.1 yaḥ pipāsājvarārtasya dūyate 'tha vidahyate /
Ca, Sū., 18, 12.1 yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate /
Ca, Sū., 18, 13.1 śītaḥ saktagatiryastu kaṇḍūmān pāṇḍureva ca /
Ca, Sū., 18, 14.1 yasya śastrakuśacchinnācchoṇitaṃ na pravartate /
Ca, Sū., 18, 16.1 yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet /
Ca, Sū., 18, 16.2 jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ //
Ca, Sū., 18, 17.1 yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā /
Ca, Sū., 18, 17.2 sa ca kaṣṭatamo jñeyo yasya ca syurupadravāḥ //
Ca, Sū., 18, 19.1 yasya śleṣmā prakupito jihvāmūle 'vatiṣṭhate /
Ca, Sū., 18, 20.1 yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate /
Ca, Sū., 18, 21.1 yasya śleṣmā prakupito galabāhye 'vatiṣṭhate /
Ca, Sū., 18, 22.1 yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ /
Ca, Sū., 18, 23.1 yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati /
Ca, Sū., 18, 24.1 yasya pittaṃ prakupitaṃ tvaci rakte 'vatiṣṭhate /
Ca, Sū., 18, 25.1 yasya prakupitaṃ pittaṃ śoṇitaṃ prāpya śuṣyati /
Ca, Sū., 18, 26.1 yasya pittaṃ prakupitaṃ śaṅkhayoravatiṣṭhate /
Ca, Sū., 18, 27.1 yasya pittaṃ prakupitaṃ karṇamūle 'vatiṣṭhate /
Ca, Sū., 18, 28.1 vātaḥ plīhānamuddhūya kupito yasya tiṣṭhati /
Ca, Sū., 18, 29.1 yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate /
Ca, Sū., 18, 30.1 yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran /
Ca, Sū., 18, 31.1 yasya vātaḥ prakupitastvaṅmāṃsāntaramāśritaḥ /
Ca, Sū., 18, 32.1 yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati /
Ca, Sū., 18, 34.1 vātapittakaphā yasya yugapat kupitāstrayaḥ /
Ca, Sū., 18, 37.2 ye hanyur anupakrāntā mithyācāreṇa vā punaḥ //
Ca, Sū., 18, 38.2 yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam //
Ca, Sū., 18, 39.2 susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet //
Ca, Sū., 18, 40.1 santi cāpyapare rogā yeṣu karma na sidhyati /
Ca, Sū., 18, 47.1 yo hyetattritayaṃ jñātvā karmāṇyārabhate bhiṣak /
Ca, Sū., 19, 6.2 svadhātuvaiṣamyanimittajā ye vikārasaṃghā bahavaḥ śarīre /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 21.1 yastu rogam avijñāya karmāṇyārabhate bhiṣak /
Ca, Sū., 20, 22.1 yastu rogaviśeṣajñaḥ sarvabhaiṣajyakovidaḥ /
Ca, Sū., 20, 24.1 doṣasthānāni rogāṇāṃ gaṇā nānātmajāśca ye /
Ca, Sū., 20, 24.2 rūpaṃ pṛthak ca doṣāṇāṃ karma cāpariṇāmi yat //
Ca, Sū., 21, 20.2 kṛśānāṃ bṛṃhaṇārthaṃ ca laghu saṃtarpaṇaṃ ca yat //
Ca, Sū., 21, 41.1 krodhaśokabhayaklāntā divāsvapnocitāśca ye /
Ca, Sū., 21, 54.2 ānayantyacirānnidrāṃ pranaṣṭā nimittataḥ //
Ca, Sū., 21, 59.1 rātrisvabhāvaprabhavā matā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ /
Ca, Sū., 21, 60.2 ninditāḥ puruṣāsteṣāṃ yau viśeṣeṇa ninditau /
Ca, Sū., 21, 61.1 yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā /
Ca, Sū., 21, 61.1 yebhyo yadā hitā nidrā yebhyaścāpyahitā yadā /
Ca, Sū., 21, 61.2 atinidrāyānidrāya bheṣajaṃ yadbhavā ca sā //
Ca, Sū., 21, 62.1  yā yathāprabhāvā ca nidrā tat sarvamatrijaḥ /
Ca, Sū., 21, 62.1 yā yathāprabhāvā ca nidrā tat sarvamatrijaḥ /
Ca, Sū., 22, 4.2 svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak //
Ca, Sū., 22, 9.2 yat kiṃcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam //
Ca, Sū., 22, 10.1 bṛhattvaṃ yaccharīrasya janayettacca bṛṃhaṇam /
Ca, Sū., 22, 10.2 raukṣyaṃ kharatvaṃ vaiśadyaṃ yat kuryāttaddhi rūkṣaṇam //
Ca, Sū., 22, 12.1 stambhanaṃ stambhayati yadgatimantaṃ calaṃ dhruvam /
Ca, Sū., 22, 13.1 kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam /
Ca, Sū., 22, 15.1 prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam /
Ca, Sū., 22, 15.3 prāyo mandaṃ mṛdu ca yaddravyaṃ tatsnehanaṃ matam //
Ca, Sū., 22, 16.2 dravyaṃ guru ca yat prāyastaddhi svedanamucyate //
Ca, Sū., 22, 17.2 yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam //
Ca, Sū., 22, 20.1 yeṣāṃ madhyabalā rogāḥ kaphapittasamutthitāḥ /
Ca, Sū., 22, 22.1 eta eva yathoddiṣṭā yeṣāmalpabalā gadāḥ /
Ca, Sū., 22, 23.2 balināṃ kiṃ punaryeṣāṃ rogāṇāmavaraṃ balam //
Ca, Sū., 22, 27.1 śoṣārśograhaṇīdoṣairvyādhibhiḥ karśitāśca ye /
Ca, Sū., 22, 30.1 abhiṣyaṇṇā mahādoṣā marmasthā vyādhayaśca ye /
Ca, Sū., 22, 31.1 snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ /
Ca, Sū., 22, 33.1 pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ /
Ca, Sū., 22, 39.1 kṛtātikṛtaliṅgaṃ yallaṅghite taddhi rūkṣite /
Ca, Sū., 22, 44.3 yathāpraśnaṃ bhagavatā cikitsā yaiḥ pravartate //
Ca, Sū., 23, 3.1 saṃtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ /
Ca, Sū., 23, 9.2 cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ //
Ca, Sū., 23, 29.1 parvāsthisandhimedaśca ye cānye vātajā gadāḥ /
Ca, Sū., 23, 30.2 yattadātve samarthaṃ syādabhyāse vā tadiṣyate //
Ca, Sū., 23, 33.2 snānāni bastayo 'bhyaṅgāstarpaṇāśca ye //
Ca, Sū., 23, 40.2 saṃtarpaṇotthā ye rogā rogā ye cāpatarpaṇāt /
Ca, Sū., 23, 40.2 saṃtarpaṇotthā ye rogā rogā ye cāpatarpaṇāt /
Ca, Sū., 24, 3.2 deśakālaukasātmyānāṃ vidhiryaḥ saṃprakāśitaḥ //
Ca, Sū., 24, 17.1 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ /
Ca, Sū., 24, 34.1 yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ /
Ca, Sū., 24, 34.1 yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ /
Ca, Sū., 25, 4.1 ātmendriyamano'rthānāṃ yo 'yaṃ puruṣasaṃjñakaḥ /
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 20.2 dṛṣṭaṃ na cākṛtaṃ karma yasya syāt puruṣaḥ phalam //
Ca, Sū., 25, 29.1 yeṣāmeva hi bhāvānāṃ saṃpat saṃjanayennaram /
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 35.1 tamuvāca bhagavānātreyaḥ yeṣāṃ hi viditamāhāratattvamagniveśa guṇato dravyataḥ karmataḥ sarvāvayavaśaśca mātrādayo bhāvāḥ ta etadevamupadiṣṭaṃ vijñātumutsahante /
Ca, Sū., 25, 37.1 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //
Ca, Sū., 25, 37.1 tasya khalu ye ye vikārāvayavā bhūyiṣṭhamupayujyante bhūyiṣṭhakalpānāṃ ca manuṣyāṇāṃ prakṛtyaiva hitatamāścāhitatamāśca tāṃstān yathāvadupadekṣyāmaḥ //
Ca, Sū., 25, 41.2 agryāṇāṃ śatamuddiṣṭaṃ yaddvipañcāśaduttaram /
Ca, Sū., 25, 42.1 samānakāriṇo ye 'rthāsteṣāṃ śreṣṭhasya lakṣaṇam /
Ca, Sū., 25, 43.1 vātapittakaphānāṃ ca yadyat praśamane hitam /
Ca, Sū., 25, 43.1 vātapittakaphānāṃ ca yadyat praśamane hitam /
Ca, Sū., 25, 43.2 prādhānyataśca nirdiṣṭaṃ yadvyādhiharamuttamam //
Ca, Sū., 25, 45.1 pathyaṃ patho 'napetaṃ yadyaccoktaṃ manasaḥ priyam /
Ca, Sū., 25, 45.1 pathyaṃ patho 'napetaṃ yadyaccoktaṃ manasaḥ priyam /
Ca, Sū., 25, 45.2 yaccāpriyamapathyaṃ ca niyataṃ tanna lakṣayet //
Ca, Sū., 26, 4.1 yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ /
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 27.1 yaḥ syād rasavikalpajñaḥ syācca doṣavikalpavit /
Ca, Sū., 26, 31.2 parāparatve yuktiśca yojanā tu yujyate //
Ca, Sū., 26, 35.2 cikitsā yair aviditair na yathāvat pravartate //
Ca, Sū., 26, 45.1 śītaṃ vīryeṇa yad dravyaṃ madhuraṃ rasapākayoḥ /
Ca, Sū., 26, 45.2 tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ //
Ca, Sū., 26, 45.2 tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ //
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena kriyā /
Ca, Sū., 26, 69.1 viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam /
Ca, Sū., 26, 69.2 ūrdhvānulomikaṃ yacca tatprabhāvaprabhāvitam //
Ca, Sū., 26, 70.1 maṇīnāṃ dhāraṇīyānāṃ karma yadvividhātmakam /
Ca, Sū., 26, 76.2 yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca //
Ca, Sū., 26, 77.1 saṃvejayedyo rasānāṃ nipāte tudatīva ca /
Ca, Sū., 26, 78.1 pratihanti nipāte yo rasanaṃ svadate na ca /
Ca, Sū., 26, 79.1 vaiśadyastambhajāḍyairyo rasanaṃ yojayedrasaḥ /
Ca, Sū., 26, 79.2 badhnātīva ca yaḥ kaṇṭhaṃ kaṣāyaḥ sa vikāsyapi //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 85.1 yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ /
Ca, Sū., 26, 86.1 yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ /
Ca, Sū., 26, 87.2 viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat //
Ca, Sū., 26, 88.2 ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate //
Ca, Sū., 26, 89.1 kālato'pi viruddhaṃ yacchītarūkṣādisevanam /
Ca, Sū., 26, 91.2 yattatsātmyaviruddhaṃ tu viruddhaṃ tv anilādibhiḥ //
Ca, Sū., 26, 92.1  samānaguṇābhyāsaviruddhānnauṣadhakriyā /
Ca, Sū., 26, 92.2 saṃskārato viruddhaṃ tadyadbhojyaṃ viṣavadbhavet //
Ca, Sū., 26, 97.1 yac cānutsṛjya viṇmūtraṃ bhuṅkte yaś cābubhukṣitaḥ /
Ca, Sū., 26, 97.1 yac cānutsṛjya viṇmūtraṃ bhuṅkte yaś cābubhukṣitaḥ /
Ca, Sū., 26, 97.2 tacca kramaviruddhaṃ syādyac cātikṣudvaśānugaḥ //
Ca, Sū., 26, 98.1 parihāraviruddhaṃ tu varāhādīnniṣevya yat /
Ca, Sū., 26, 99.2 apakvataṇḍulātyarthapakvadagdhaṃ ca yadbhavet /
Ca, Sū., 26, 100.1 amanorucitaṃ yacca hṛdviruddhaṃ taducyate /
Ca, Sū., 26, 100.2 sampadviruddhaṃ tadvidyād asaṃjātarasaṃ tu yat //
Ca, Sū., 26, 101.2 jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā rasaviniścaye /
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā rasaviniścaye /
Ca, Sū., 26, 109.1 pañcātmakānāṃ ṣaṭtvaṃ ca rasānāṃ yena hetunā /
Ca, Sū., 26, 109.2 ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ //
Ca, Sū., 26, 112.1 ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yatsvalakṣaṇam /
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 26, 113.1 vairodhikanimittānāṃ vyādhīnāmauṣadhaṃ ca yat /
Ca, Sū., 27, 9.2 pataṃgas tapanīyaśca ye cānye śālayaḥ śubhāḥ //
Ca, Sū., 27, 58.1 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye /
Ca, Sū., 27, 86.1 caṭakānāṃ ca yāni syur aṇḍāni ca hitāni ca /
Ca, Sū., 27, 97.2 kaulakaṃ kārkaśaṃ naimbaṃ śākaṃ pārpaṭakaṃ ca yat //
Ca, Sū., 27, 107.2 bhaṇḍī śatāvarīśākaṃ balā jīvantikaṃ ca yat //
Ca, Sū., 27, 150.2 rūkṣāmlaṃ dāḍimaṃ yattu tatpittānilakopanam //
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 15.2 ninditāni pramehāṇāṃ pūrvarūpāṇi yāni ca //
Ca, Sū., 28, 23.2 bhavantyete manuṣyāṇāṃ vikārā ya udāhṛtāḥ //
Ca, Sū., 28, 34.2 rogāṇāṃ yo vidhirdṛṣṭaḥ sukhārthī taṃ samācaret //
Ca, Sū., 28, 44.1 yattu rogasamutthānamaśakyamiha kenacit /
Ca, Sū., 28, 45.1 āhārasaṃbhavaṃ yastu rogāścāhārasaṃbhavāḥ /
Ca, Sū., 28, 46.2 viśeṣo rogasaṃghāś ca dhātujā ye pṛthakpṛthak //
Ca, Sū., 28, 48.1 prājñājñayorviśeṣaśca svasthāturahitaṃ ca yat /
Ca, Sū., 29, 3.1 daśaivāyatanānyāhuḥ prāṇā yeṣu pratiṣṭhitāḥ /
Ca, Sū., 29, 4.2 jānīye yaḥ sa vai vidvān prāṇābhisara ucyate //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 10.2 bhiṣakchadma praviśyaivaṃ vyādhitāṃstarkayanti ye /
Ca, Sū., 29, 13.1 ye tu śāstravido dakṣāḥ śucayaḥ karmakovidāḥ /
Ca, Sū., 30, 6.2 yaddhi tat sparśavijñānaṃ dhāri tattatra saṃśritam //
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Ca, Sū., 30, 9.2 yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca, Sū., 30, 10.1 yat sāramādau garbhasya yattadgarbharasādrasaḥ /
Ca, Sū., 30, 10.1 yat sāramādau garbhasya yattadgarbharasādrasaḥ /
Ca, Sū., 30, 10.2 saṃvartamānaṃ hṛdayaṃ samāviśati yat purā //
Ca, Sū., 30, 11.1 yasya nāśāttu nāśo'sti dhāri yaddhṛdayāśritam /
Ca, Sū., 30, 11.1 yasya nāśāttu nāśo'sti dhāri yaddhṛdayāśritam /
Ca, Sū., 30, 11.2 yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ //
Ca, Sū., 30, 14.1 hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam /
Ca, Sū., 30, 14.1 hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam /
Ca, Sū., 30, 14.1 hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam /
Ca, Sū., 30, 27.6 svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 72.1 santi pāllavikotpātāḥ saṃkṣobhaṃ janayanti ye /
Ca, Sū., 30, 81.2 yeṣāṃ teṣāmasadvādanigrahe niratā matiḥ //
Ca, Sū., 30, 86.3 ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat //
Ca, Sū., 30, 87.2 yathā vācyaṃ yadarthaṃ ca ṣaḍvidhāścaikadeśikāḥ //
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 41.1 gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate /
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 12.2 sādhyaṃ lohitapittaṃ tadyadūrdhvaṃ pratipadyate /
Ca, Nid., 2, 13.2 yaśca tatrānvayaḥ śleṣmā tasya cānadhamaṃ smṛtam //
Ca, Nid., 2, 14.2 tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate //
Ca, Nid., 2, 15.1 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam /
Ca, Nid., 2, 16.2 yaśca tatrānvayo vāyustacchāntau cāvaraṃ smṛtam //
Ca, Nid., 2, 17.2 tasmādyāpyaṃ samākhyātaṃ yaduktamanulomagam //
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 2, 24.1 yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham /
Ca, Nid., 2, 24.1 yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham /
Ca, Nid., 2, 24.2 raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat //
Ca, Nid., 2, 25.1 bhṛśaṃ pūtyatimātraṃ ca sarvopadravavacca yat /
Ca, Nid., 2, 25.2 balamāṃsakṣaye yacca tacca raktamasiddhimat //
Ca, Nid., 2, 26.1 yena copahato raktaṃ raktapittena mānavaḥ /
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 15.1 yasya paryuṣitaṃ mūtraṃ sāndrībhavati bhājane /
Ca, Nid., 4, 16.1 yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati /
Ca, Nid., 4, 17.1 śuklaṃ piṣṭanibhaṃ mūtramabhīkṣṇaṃ yaḥ pramehati /
Ca, Nid., 4, 18.1 śukrābhaṃ śukramiśraṃ vā mururmehati yo naraḥ /
Ca, Nid., 4, 19.1 atyarthamadhuraṃ śītaṃ mūtraṃ mehati yo bhṛśam /
Ca, Nid., 4, 20.1 mūrtānmūtragatān doṣānaṇūn mehati yo naraḥ /
Ca, Nid., 4, 21.1 mandaṃ mandamavegaṃ tu kṛcchraṃ yo mūtrayecchanaiḥ /
Ca, Nid., 4, 22.1 tantubaddhamivālālaṃ picchilaṃ yaḥ pramehati /
Ca, Nid., 4, 30.1 masīvarṇamajasraṃ yo mūtramuṣṇaṃ pramehati /
Ca, Nid., 4, 31.1 cāṣapakṣanibhaṃ mūtramamlaṃ mehati yo naraḥ /
Ca, Nid., 4, 32.1 visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ /
Ca, Nid., 4, 34.1 haridrodakasaṅkāśaṃ kaṭukaṃ yaḥ pramehati /
Ca, Nid., 4, 41.1 vasāmiśraṃ vasābhaṃ vā muhurmehati yo naraḥ /
Ca, Nid., 4, 42.1 majjānaṃ saha mūtreṇa muhurmehati yo naraḥ /
Ca, Nid., 4, 43.1 hastī matta ivājasraṃ mūtraṃ kṣarati yo bhṛśam /
Ca, Nid., 4, 44.1 kaṣāyamadhuraṃ pāṇḍu rūkṣaṃ mehati yo naraḥ /
Ca, Nid., 4, 52.1 yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ /
Ca, Nid., 4, 54.1 daśa śleṣmakṛtā yasmāt pramehāḥ ṣaṭ ca pittajāḥ /
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 5, 12.2 sādhyo 'yamiti yaḥ pūrvaṃ naro rogamupekṣate /
Ca, Nid., 5, 13.1 yastu prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 17.2 samutthānaṃ ca liṅgaṃ ca yaḥ śoṣasyāvabudhyate /
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Nid., 7, 9.3 anena vidhiyuktena karmaṇā yatprakīrtitam //
Ca, Nid., 7, 10.1 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate /
Ca, Nid., 7, 20.1 ye tvenamanuvartante kliśyamānaṃ svakarmaṇā /
Ca, Nid., 8, 23.1 prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet /
Ca, Nid., 8, 23.2 nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet //
Ca, Nid., 8, 40.1 jñānārthaṃ yāni coktāni vyādhiliṅgāni saṃgrahe /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 14.4 yac cānyadapi kiṃcid dravyamevaṃ vātapittakaphebhyo guṇato viparītaṃ syāt tac caitāñjayaty abhyasyamānam //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt /
Ca, Vim., 1, 18.7 ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti //
Ca, Vim., 1, 20.1 sātmyaṃ nāma tad yad ātmanyupaśete sātmyārtho hy upaśayārthaḥ /
Ca, Vim., 1, 22.1 tatra prakṛtir ucyate svabhāvo yaḥ sa punarāhārauṣadhadravyāṇāṃ svābhāviko gurvādiguṇayogaḥ tadyathā maṣamudgayoḥ śūkaraiṇayośca /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 1, 22.12 upayoktā punaryastamāhāramupayuṅkte yadāyattam okasātmyam /
Ca, Vim., 1, 22.12 upayoktā punaryastamāhāramupayuṅkte yadāyattam okasātmyam /
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa vā bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 1, 26.2 veda yo deśakālau ca śarīraṃ ca sa no bhiṣak //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 14.3 anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca //
Ca, Vim., 3, 4.3 vayaṃ caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṃśca vayam anukāṅkṣāmaḥ /
Ca, Vim., 3, 4.3 vayaṃ caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṃśca vayam anukāṅkṣāmaḥ /
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 3, 13.1 yeṣāṃ na mṛtyusāmānyaṃ sāmānyaṃ na ca karmaṇām /
Ca, Vim., 3, 18.2 yeṣāmaniyato mṛtyustasmin kāle sudāruṇe //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 26.2 dehināmāyuṣaḥ kāle yatra yanmānamiṣyate //
Ca, Vim., 3, 30.1 daivam ātmakṛtaṃ vidyāt karma yat paurvadaihikam /
Ca, Vim., 3, 30.2 smṛtaḥ puruṣakārastu kriyate yadihāparam //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 41.3 ye tu śītakṛtā rogāsteṣāmuṣṇaṃ bhiṣagjitam //
Ca, Vim., 3, 46.2 tadātve cānubandhe vā yasya syādaśubhaṃ phalam /
Ca, Vim., 3, 47.1 alpodakadrumo yastu pravātaḥ pracurātapaḥ /
Ca, Vim., 3, 48.1 pracurodakavṛkṣo yo nivāto durlabhātapaḥ /
Ca, Vim., 3, 51.2 siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā //
Ca, Vim., 3, 51.2 siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā //
Ca, Vim., 4, 4.3 teṣām evaṃguṇayogād yadvacanaṃ tatpramāṇam /
Ca, Vim., 4, 4.4 apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate /
Ca, Vim., 4, 5.3 kiṃ hyanupadiṣṭaṃ pūrvaṃ yattat pratyakṣānumānābhyāṃ parīkṣamāṇo vidyāt /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 11.2 amūḍhaḥ phalamāpnoti yadamohanimittajam //
Ca, Vim., 4, 12.1 jñānabuddhipradīpena yo nāviśati tattvavit /
Ca, Vim., 4, 14.1 ye yathā cānumānena jñeyāstāṃścāpyudāradhīḥ /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 21.1 āhāraśca vihāraśca yaḥ syāddoṣaguṇaiḥ samaḥ /
Ca, Vim., 5, 25.1 vividhāśitapītīye rasādīnāṃ yadauṣadham /
Ca, Vim., 5, 29.1 kevalaṃ viditaṃ yasya śarīraṃ sarvabhāvataḥ /
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Vim., 7, 15.3 anantaraṃ nidānoktānāṃ bhāvānāmanupasevanaṃ yaduktaṃ nidānavidhau tasya vivarjanaṃ tathāprāyāṇāṃ cāpareṣāṃ dravyāṇām /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 29.2 vidhirdṛṣṭastridhā yo 'yaṃ krimīnuddiśya kīrtitaḥ //
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 32.1 atha pratiṣṭhāpanā pratiṣṭhāpanā nāma tasyā eva parapratijñāyā viparītārthasthāpanā /
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 49.1 atha saṃbhavaḥ yo yataḥ sambhavati sa tasya saṃbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṃ hitamārogyasyeti //
Ca, Vim., 8, 50.1 athānuyojyamanuyojyaṃ nāma yadvākyaṃ vākyadoṣayuktaṃ tat /
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 62.1 athābhyanujñā abhyanujñā nāma sā ya iṣṭāniṣṭābhyupagamaḥ //
Ca, Vim., 8, 69.1 tatra kāraṇaṃ nāma tad yat karoti sa eva hetuḥ sa kartā //
Ca, Vim., 8, 70.1 karaṇaṃ punastad yadupakaraṇāyopakalpate kartuḥ kāryābhinirvṛttau prayatamānasya //
Ca, Vim., 8, 71.1 kāryayonistu sā vikriyamāṇā kāryatvamāpadyate //
Ca, Vim., 8, 72.1 kāryaṃ tu tad yasyābhinirvṛttim abhisaṃdhāya kartā pravartate //
Ca, Vim., 8, 73.1 kāryaphalaṃ punastad yatprayojanā kāryābhinirvṛttiriṣyate //
Ca, Vim., 8, 74.1 anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṃ kāryanimittaḥ śubho vāpyaśubho bhāvaḥ //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 85.1 tasya yo yo viśeṣo yathā yathā ca parīkṣitavyaḥ sa tathā tathā vyākhyāsyate //
Ca, Vim., 8, 85.1 tasya yo yo viśeṣo yathā yathā ca parīkṣitavyaḥ sa tathā tathā vyākhyāsyate //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 87.2 bheṣajaṃ nāma tadyadupakaraṇāyopakalpate bhiṣajo dhātusāmyābhinirvṛttau prayatamānasya viśeṣataścopāyāntebhyaḥ /
Ca, Vim., 8, 87.6 tatra yadadravyabhūtaṃ tadupāyābhiplutam /
Ca, Vim., 8, 87.8 yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 95.3 etāni hi yena doṣeṇādhikenaikenānekena vā samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate manuṣyāṇāṃ garbhādipravṛttā /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 118.1 sātmyataśceti sātmyaṃ nāma tadyat sātatyenopasevyamānamupaśete /
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 132.2 pratipattirnāma yo vikāro yathā pratipattavyastasya tathānuṣṭhānajñānam //
Ca, Vim., 8, 135.1 yāni tu khalu vamanādiṣu bheṣajadravyāṇyupayogaṃ gacchanti tānyanuvyākhyāsyāmaḥ /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 145.2 ṣaḍvargāḥ parisaṃkhyātā ya ete rasabhedataḥ /
Ca, Vim., 8, 146.2 sarvānrogānniyacchanti yebhya āsthāpanaṃ hitam //
Ca, Vim., 8, 147.1 yeṣāṃ yeṣāṃ praśāntyarthaṃ ye ye na parikīrtitāḥ /
Ca, Vim., 8, 147.1 yeṣāṃ yeṣāṃ praśāntyarthaṃ ye ye na parikīrtitāḥ /
Ca, Vim., 8, 147.1 yeṣāṃ yeṣāṃ praśāntyarthaṃ ye ye na parikīrtitāḥ /
Ca, Vim., 8, 147.1 yeṣāṃ yeṣāṃ praśāntyarthaṃ ye ye na parikīrtitāḥ /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena vā yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 152.2 lakṣaṇācāryaśiṣyāṇāṃ parīkṣākāraṇaṃ ca yat /
Ca, Śār., 1, 20.2 yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam //
Ca, Śār., 1, 23.1 jāyate viṣaye tatra buddhirniścayātmikā /
Ca, Śār., 1, 24.2 pañca karmānumeyāni yebhyo buddhiḥ pravartate //
Ca, Śār., 1, 32.1  yadindriyamāśritya jantorbuddhiḥ pravartate /
Ca, Śār., 1, 32.1 yā yadindriyamāśritya jantorbuddhiḥ pravartate /
Ca, Śār., 1, 38.1 evaṃ yo veda tattvena sa veda pralayodayau /
Ca, Śār., 1, 38.2 pāramparyaṃ cikitsāṃ ca jñātavyaṃ yacca kiṃcana //
Ca, Śār., 1, 44.1 yo vadet sa vadeddehaṃ sambhūya karaṇaiḥ kṛtam /
Ca, Śār., 1, 45.2 yebhyaḥ prameyaṃ sarvebhya āgamebhyaḥ pramīyate //
Ca, Śār., 1, 48.2 bhuñjate sadṛśāḥ prāptaṃ yairātmā nopadiśyate //
Ca, Śār., 1, 61.2 tasmādyadanyattadvyaktaṃ vakṣyate cāparaṃ dvayam //
Ca, Śār., 1, 62.1 vyaktamaindriyakaṃ caiva gṛhyate tadyadindriyaiḥ /
Ca, Śār., 1, 69.1 yeṣāṃ dvandve parā saktirahaṅkāraparāśca ye /
Ca, Śār., 1, 69.1 yeṣāṃ dvandve parā saktirahaṅkāraparāśca ye /
Ca, Śār., 1, 69.2 udayapralayau teṣāṃ na teṣāṃ ye tvato'nyathā //
Ca, Śār., 1, 70.2 indriyāntarasaṃcāraḥ preraṇaṃ dhāraṇaṃ ca yat //
Ca, Śār., 1, 78.1 vaśī tatkurute karma yatkṛtvā phalamaśnute /
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 86.2 yayā yuktyā vadantyeke sā yuktirupadhāryatām //
Ca, Śār., 1, 89.1 tamartikālamuddiśya bheṣajaṃ yat prayujyate /
Ca, Śār., 1, 90.1 āpastāḥ punarāgurmā yābhiḥ śasyaṃ purā hatam /
Ca, Śār., 1, 91.2  kriyā kriyate sā ca vedanāṃ hantyanāgatām //
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī vinopadhām //
Ca, Śār., 1, 97.1 yastvagnikalpānarthāñ jño jñātvā tebhyo nivartate /
Ca, Śār., 1, 99.1 viṣamābhiniveśo yo nityānitye hitāhite /
Ca, Śār., 1, 101.1 tattvajñāne smṛtiryasya rajomohāvṛtātmanaḥ /
Ca, Śār., 1, 102.1 dhīdhṛtismṛtivibhraṣṭaḥ karma yatkurute'śubham /
Ca, Śār., 1, 107.2 tajjaṃ vā karma yatkliṣṭaṃ kliṣṭaṃ yaddehakarma ca //
Ca, Śār., 1, 107.2 tajjaṃ vā karma yatkliṣṭaṃ kliṣṭaṃ yaddehakarma ca //
Ca, Śār., 1, 108.1 yaccānyadīdṛśaṃ karma rajomohasamutthitam /
Ca, Śār., 1, 111.2 jīrṇabhuktaprajīrṇānnakālākālasthitiśca //
Ca, Śār., 1, 112.1 pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye /
Ca, Śār., 1, 112.2 eṣu kāleṣu niyatā ye rogāste ca kālajāḥ //
Ca, Śār., 1, 114.1 ete cānye ca ye kecit kālajā vividhā gadāḥ /
Ca, Śār., 1, 116.1 nirdiṣṭaṃ daivaśabdena karma yat paurvadehikam /
Ca, Śār., 1, 117.1 na hi karma mahatkiṃcit phalaṃ yasya na bhujyate /
Ca, Śār., 1, 121.1 yo bhūtaviṣavātānām akālenāgataśca yaḥ /
Ca, Śār., 1, 121.1 yo bhūtaviṣavātānām akālenāgataśca yaḥ /
Ca, Śār., 1, 124.1 atyādānam anādānam okasātmyādibhiśca yat /
Ca, Śār., 1, 126.1 pūtibhūtaviṣadviṣṭā gandhā ye cāpyanārtavāḥ /
Ca, Śār., 1, 127.2 asātmyam iti tadvidyādyanna yāti sahātmatām //
Ca, Śār., 1, 128.1 mithyātihīnayogebhyo yo vyādhirupajāyate /
Ca, Śār., 1, 132.2 sukhaduḥkhaṃ yathā yacca boddhavyaṃ tattathocyate //
Ca, Śār., 1, 148.1 vakṣyante kāraṇānyaṣṭau smṛtiryairupajāyate /
Ca, Śār., 1, 150.2 tattvasmṛtibalaṃ yena gatā na punarāgatāḥ //
Ca, Śār., 1, 153.1 yāvannotpadyate satyā buddhirnaitadahaṃ yayā /
Ca, Śār., 1, 155.2 niḥsṛtaḥ sarvabhāvebhyaścihnaṃ yasya na vidyate /
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Ca, Śār., 2, 21.1 vāyvagnidoṣād vṛṣaṇau tu yasya nāśaṃ gatau vātikaṣaṇḍakaḥ saḥ /
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 2, 25.2 garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte //
Ca, Śār., 2, 27.1 teṣāṃ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni /
Ca, Śār., 2, 34.2 āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni //
Ca, Śār., 2, 35.1 bhūtāni catvāri tu karmajāni yānyātmalīnāni viśanti garbham /
Ca, Śār., 2, 36.2 bhavanti ye tvākṛtibuddhibhedā rajastamastatra ca karma hetuḥ //
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 2, 44.1 daivaṃ purā yat kṛtamucyate tat tat pauruṣaṃ yattviha karma dṛṣṭam /
Ca, Śār., 2, 44.1 daivaṃ purā yat kṛtamucyate tat tat pauruṣaṃ yattviha karma dṛṣṭam /
Ca, Śār., 2, 47.2 jñānaṃ tapastatparatā ca yoge yasyāsti taṃ nānupatanti rogāḥ //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 19.3  kriyā vartate bhāvaiḥ sā vinā tairna vartate //
Ca, Śār., 3, 26.2 heturgarbhasya nirvṛttau vṛddhau janmani caiva yaḥ /
Ca, Śār., 3, 26.3 punarvasumatiryā ca bharadvājamatiśca yā //
Ca, Śār., 3, 26.3 punarvasumatiryā ca bharadvājamatiśca //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 15.1 tasya yatkālamevendriyāṇi saṃtiṣṭhante tatkālameva cetasi vedanā nirbandhaṃ prāpnoti tasmāt tadā prabhṛti garbhaḥ spandate prārthayate ca janmāntarānubhūtaṃ yat kiṃcit tad dvaihṛdayyam ācakṣate vṛddhāḥ /
Ca, Śār., 4, 17.1 sā yadyadicchettattadasyai dadyādanyatra garbhopaghātakarebhyo bhāvebhyaḥ //
Ca, Śār., 4, 17.1 sā yadyadicchettattadasyai dadyādanyatra garbhopaghātakarebhyo bhāvebhyaḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 43.1 ajanmani ca yo heturvināśe vikṛtāvapi /
Ca, Śār., 4, 44.2 sarvathā veda yaḥ sarvān sa rājñaḥ kartumarhati //
Ca, Śār., 4, 45.2 ye ca garbhavighātoktā bhāvāstāṃścāpyudāradhīḥ //
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 8.3 pravṛttirduḥkhaṃ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam /
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 16.1 yayā bhinattyatibalaṃ mahāmohamayaṃ tamaḥ //
Ca, Śār., 5, 17.1 sarvabhāvasvabhāvajño yayā bhavati niḥspṛhaḥ /
Ca, Śār., 5, 17.2 yogaṃ yayā sādhayate sāṃkhyaḥ sampadyate yayā //
Ca, Śār., 5, 17.2 yogaṃ yayā sādhayate sāṃkhyaḥ sampadyate yayā //
Ca, Śār., 5, 18.1 yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā /
Ca, Śār., 5, 18.1 yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā /
Ca, Śār., 5, 18.2 yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā //
Ca, Śār., 5, 18.2 yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā //
Ca, Śār., 5, 19.1 yāti brahma yayā nityamajaraṃ śāntam avyayam /
Ca, Śār., 5, 24.1 etattat saumya vijñānaṃ yajjñātvā muktasaṃśayāḥ /
Ca, Śār., 6, 5.2 yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ sampadyate //
Ca, Śār., 6, 5.2 yaddhi yasya dhātorvṛddhikaraṃ tattato viparītaguṇasya dhātoḥ pratyavāyakaraṃ sampadyate //
Ca, Śār., 6, 10.2 teṣu ye guravaste gurubhirāhāravikāraguṇair abhyasyamānair āpyāyyante laghavaśca hrasanti laghavastu laghubhir āpyāyyante guravaśca hrasanti /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 11.3 karmāpi yadyasya dhātorvṛddhikaraṃ tattadāsevyam /
Ca, Śār., 6, 11.3 karmāpi yadyasya dhātorvṛddhikaraṃ tattadāsevyam /
Ca, Śār., 6, 17.2 tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 19.1 śarīraṃ sarvathā sarvaṃ sarvadā veda yo bhiṣak /
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.4 tatrāhurapare yo yadā mriyate sa tasya niyato mṛtyukālaḥ sa sarvabhūtānāṃ satyaḥ samakriyatvāditi /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 31.2 śarīraṃ yadyathā tacca vartate kliṣṭamāmayaiḥ /
Ca, Śār., 6, 31.3 yathā kleśaṃ vināśaṃ ca yāti ye cāsya dhātavaḥ //
Ca, Śār., 6, 32.1 vṛddhihrāsau yathā teṣāṃ kṣīṇānām auṣadhaṃ ca yat /
Ca, Śār., 6, 32.2 dehavṛddhikarā bhāvā balavṛddhikarāśca ye //
Ca, Śār., 6, 33.1 pariṇāmakarā bhāvā ca teṣāṃ pṛthak kriyā /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 11.1 ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu tānyanyaiḥ paryāyairiha prakāśyāni bhavanti /
Ca, Śār., 7, 15.1 yattvañjalisaṃkhyeyaṃ tadupadekṣyāmaḥ tat paraṃ pramāṇam abhijñeyaṃ tacca vṛddhihrāsayogi tarkyameva /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 19.2 śarīrasaṃkhyāṃ yo veda sarvāvayavaśo bhiṣak /
Ca, Śār., 8, 12.1  tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 14.1  yā ca yathāvidhaṃ putram āśāsīta tasyāstasyāstāṃ tāṃ putrāśiṣam anuniśamya tāṃstāñjanapadān manasānuparikrāmayet /
Ca, Śār., 8, 14.1 yā ca yathāvidhaṃ putram āśāsīta tasyāstasyāstāṃ tāṃ putrāśiṣam anuniśamya tāṃstāñjanapadān manasānuparikrāmayet /
Ca, Śār., 8, 14.2 tato yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 14.2 tato yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 14.2 tato yā yā yeṣāṃ yeṣāṃ janapadānāṃ manuṣyāṇāmanurūpaṃ putramāśāsīta sā sā teṣāṃ teṣāṃ janapadānāṃ manuṣyāṇām āhāravihāropacāraparicchadān anuvidhatsveti vācyā syāt /
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 25.0 yasyāḥ punarāmānvayāt puṣpadarśanaṃ syāt prāyastasyāstadgarbhopaghātakaraṃ bhavati viruddhopakramatvāttayoḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Ca, Śār., 8, 68.2 putrāśiṣāṃ karma samṛddhikārakaṃ yaduktam etanmahadarthasaṃhitam /
Ca, Indr., 1, 4.2 tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca //
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.2 lakṣyanimittā tu sā yasyā upalabhyate nimittaṃ yathoktaṃ nidāneṣu /
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 1, 7.4 yāṃ cādhikṛtya puruṣasaṃśrayāṇi mumūrṣatāṃ lakṣaṇānyupadekṣyāmaḥ /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 18.2 yasya vaikāriko varṇaḥ śarīra upapadyate /
Ca, Indr., 1, 24.1 yasya nīlāvubhāvoṣṭhau pakvajāmbavasannibhau /
Ca, Indr., 1, 25.1 eko vā yadi vāneko yasya vaikārikaḥ svaraḥ /
Ca, Indr., 1, 26.1 yaccānyadapi kiṃcit syād vaikṛtaṃ svaravarṇayoḥ /
Ca, Indr., 1, 27.3 yastau samyagvijānāti nāyurjñāne sa muhyati //
Ca, Indr., 2, 4.1 apyevaṃ tu bhavet puṣpaṃ phalenānanubandhi yat /
Ca, Indr., 2, 4.2 phalaṃ cāpi bhavet kiṃcid yasya puṣpaṃ na pūrvajam //
Ca, Indr., 2, 5.2 maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram //
Ca, Indr., 2, 8.1 nānāpuṣpopamo gandho yasya bhāti divāniśam /
Ca, Indr., 2, 10.1 evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet /
Ca, Indr., 2, 11.2 ājighredyasya gātreṣu taṃ vidyātpuṣpitaṃ bhiṣak //
Ca, Indr., 2, 12.1 āplutānāplute kāye yasya gandhāḥ śubhāśubhāḥ /
Ca, Indr., 2, 14.1 ye cānye vividhātmāno gandhā vividhayonayaḥ /
Ca, Indr., 2, 15.2 vakṣyāmo yad abhijñāya bhiṣaṅmaraṇamādiśet //
Ca, Indr., 2, 16.1 viyonir viduro gandho yasya gātreṣu jāyate /
Ca, Indr., 2, 18.1 yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ /
Ca, Indr., 3, 7.2 etān spṛśyān bahūn bhāvān yaḥ spṛśannavabudhyate /
Ca, Indr., 4, 5.1 svasthebhyo vikṛtaṃ yasya jñānamindriyasaṃśrayam /
Ca, Indr., 4, 8.1 yasya darśanamāyāti māruto 'mbaragocaraḥ /
Ca, Indr., 4, 10.1 jāgrat paśyati yaḥ pretān rakṣāṃsi vividhāni ca /
Ca, Indr., 4, 11.1 yo 'gniṃ prakṛtivarṇasthaṃ nīlaṃ paśyati niṣprabham /
Ca, Indr., 4, 13.1 mṛnmayīmiva yaḥ pātrīṃ kṛṣṇāmbarasamāvṛtām /
Ca, Indr., 4, 18.1 yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati /
Ca, Indr., 4, 18.1 yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati /
Ca, Indr., 4, 19.1 aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate /
Ca, Indr., 4, 19.1 aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate /
Ca, Indr., 4, 20.1 saṃvṛtyāṅgulibhiḥ karṇau jvālāśabdaṃ ya āturaḥ /
Ca, Indr., 4, 21.1 viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām /
Ca, Indr., 4, 22.1 yo rasānna vijānāti na vā jānāti tattvataḥ /
Ca, Indr., 4, 25.2 naraḥ paśyati yaḥ kaścidindriyairna sa jīvati //
Ca, Indr., 4, 26.2 paśyanti ye 'sad bahuśas teṣāṃ maraṇamādiśet //
Ca, Indr., 4, 27.2 etadindriyavijñānaṃ yaḥ paśyati yathātatham /
Ca, Indr., 5, 4.2 yaṃ viśanti viśatyenaṃ mṛtyurjvarapuraḥsaraḥ //
Ca, Indr., 5, 5.1 anyasyāpi ca rogasya pūrvarūpāṇi yaṃ naram /
Ca, Indr., 5, 6.2 ye rogān anubadhnanti mṛtyuryairanubadhyate //
Ca, Indr., 5, 6.2 ye rogān anubadhnanti mṛtyuryairanubadhyate //
Ca, Indr., 5, 7.1 balaṃ ca hīyate yasya pratiśyāyaśca vardhate /
Ca, Indr., 5, 8.1 śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam /
Ca, Indr., 5, 9.1 pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā /
Ca, Indr., 5, 10.1 lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt /
Ca, Indr., 5, 11.2 yaḥ svapne hriyate nāryā sa raktaṃ prāpya sīdati //
Ca, Indr., 5, 13.1 latā kaṇṭakinī yasya dāruṇā hṛdi jāyate /
Ca, Indr., 5, 14.1 kāye 'lpamapi saṃspṛṣṭaṃ subhṛśaṃ yasya dīryate /
Ca, Indr., 5, 16.1 snātānuliptagātre 'pi yasmin gṛdhnanti makṣikāḥ /
Ca, Indr., 5, 17.1 snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet /
Ca, Indr., 5, 21.1 nṛtyan rakṣogaṇaiḥ sākaṃ yaḥ svapne 'mbhasi sīdati /
Ca, Indr., 5, 22.1 asattamaḥ paśyati yaḥ śṛṇotyapyasataḥ svanān /
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Ca, Indr., 5, 24.2 yasya taṃ bahirāyāmo gṛhītvā hantyasaṃśayam //
Ca, Indr., 5, 25.1 śaṣkulīrvāpyapūpān vā svapne khādati yo naraḥ /
Ca, Indr., 5, 26.1 etāni pūrvarūpāṇi yaḥ samyagavabudhyate /
Ca, Indr., 5, 28.1 yasyottamāṅge jāyante vaṃśagulmalatādayaḥ /
Ca, Indr., 5, 28.2 vayāṃsi ca vilīyante svapne mauṇḍyam iyācca yaḥ //
Ca, Indr., 5, 29.1 gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate /
Ca, Indr., 5, 30.2 saṃsajati hi yaḥ svapne yo gacchan prapatatyapi //
Ca, Indr., 5, 30.2 saṃsajati hi yaḥ svapne yo gacchan prapatatyapi //
Ca, Indr., 5, 31.2 śmaśānāyatane śvabhre svapne yaḥ prapatatyapi //
Ca, Indr., 5, 32.2 svapne majjati śīghreṇa srotasā hriyate ca yaḥ //
Ca, Indr., 5, 36.2 guhāndhakārasaṃbādhaṃ svapne yaḥ praviśatyapi //
Ca, Indr., 5, 40.1 ityete dāruṇāḥ svapnā rogī yairyāti pañcatām /
Ca, Indr., 5, 45.1 dṛṣṭaḥ prathamarātre yaḥ svapnaḥ so 'lpaphalo bhavet /
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Ca, Indr., 5, 46.1 akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ /
Ca, Indr., 5, 47.2 pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān /
Ca, Indr., 6, 3.2 yāni vaidyaḥ pariharedyeṣu karma na sidhyati //
Ca, Indr., 6, 3.2 yāni vaidyaḥ pariharedyeṣu karma na sidhyati //
Ca, Indr., 6, 5.1 yasya vai bhāṣamāṇasya rujatyūrdhvamuro bhṛśam /
Ca, Indr., 6, 7.1 hikkā gambhīrajā yasya śoṇitaṃ cātisāryate /
Ca, Indr., 6, 8.1 ānāhaścātisāraśca yametau durbalaṃ naram /
Ca, Indr., 6, 9.1 ānāhaścātitṛṣṇā ca yametau durbalaṃ naram /
Ca, Indr., 6, 10.1 jvaraḥ paurvāhṇiko yasya śuṣkakāsaśca dāruṇaḥ /
Ca, Indr., 6, 11.1 yasya mūtraṃ purīṣaṃ ca grathitaṃ sampravartate /
Ca, Indr., 6, 12.1 śvayathuryasya kukṣistho hastapādaṃ visarpati /
Ca, Indr., 6, 13.1 śvayathuryasya pādasthastathā sraste ca piṇḍike /
Ca, Indr., 6, 15.2 satataṃ cyavate yasya dūrāttaṃ parivarjayet //
Ca, Indr., 6, 17.1 trayaḥ prakupitā yasya doṣāḥ kaṣṭābhilakṣitāḥ /
Ca, Indr., 6, 20.2 prāṇāścorasi vartante yasya taṃ parivarjayet //
Ca, Indr., 6, 22.1 viruddhayonayo yasya viruddhopakramā bhṛśam /
Ca, Indr., 6, 23.2 etāni yasya kṣīyante kṣipraṃ kṣipraṃ sa hanyate //
Ca, Indr., 6, 24.1 ārogyaṃ hīyate yasya prakṛtiḥ parihīyate /
Ca, Indr., 7, 3.1 dṛṣṭyāṃ yasya vijānīyāt pannarūpāṃ kumārikām /
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Ca, Indr., 7, 5.2 naṣṭā tanvī dvidhā chinnā vikṛtā viśirā ca //
Ca, Indr., 7, 6.1 etāścānyāśca yāḥ kāścit praticchāyā vigarhitāḥ /
Ca, Indr., 7, 7.2 chāyā vivartate yasya svastho 'pi preta eva saḥ //
Ca, Indr., 7, 9.2 chāyā sā praticchāyā chāyā varṇaprabhāśrayā //
Ca, Indr., 7, 11.1 rūkṣā śyāvāruṇā tu vāyavī sā hataprabhā /
Ca, Indr., 7, 15.1 tāsāṃ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ /
Ca, Indr., 7, 15.1 tāsāṃ yāḥ syurvikāsinyaḥ snigdhāśca vipulāśca yāḥ /
Ca, Indr., 7, 18.2 saṃtrāsaścoṣṇagātratvaṃ yasya taṃ parivarjayet //
Ca, Indr., 7, 19.1 utthāpyamānaḥ śayanāt pramohaṃ yāti yo naraḥ /
Ca, Indr., 7, 20.1 saṃsṛṣṭā vyādhayo yasya pratilomānulomagāḥ /
Ca, Indr., 7, 21.2 bahu mūtrapurīṣaṃ syādyasya taṃ parivarjayet //
Ca, Indr., 7, 22.1 durbalo bahu bhuṅkte yaḥ prāgbhuktādannamāturaḥ /
Ca, Indr., 7, 23.1 iṣṭaṃ ca guṇasampannam annam aśnāti yo naraḥ /
Ca, Indr., 7, 25.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate ca yaḥ /
Ca, Indr., 7, 25.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate ca yaḥ /
Ca, Indr., 7, 26.1 ūrdhvaṃ ca yaḥ praśvasiti śleṣmaṇā cābhibhūyate /
Ca, Indr., 7, 26.2 hīnavarṇabalāhāro yo naro na sa jīvati //
Ca, Indr., 7, 27.1 ūrdhvāgre nayane yasya manye cāratakampane /
Ca, Indr., 7, 28.1 yasya gaṇḍāvupacitau jvarakāsau ca dāruṇau /
Ca, Indr., 7, 29.1 vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute /
Ca, Indr., 7, 31.1 nicitaṃ yasya māṃsaṃ syāttvagasthiṣveva dṛśyate /
Ca, Indr., 8, 3.1 avākśirā vā jihmā vā yasya vā viśirā bhavet /
Ca, Indr., 8, 4.2 yasya jantorna taṃ dhīro bheṣajenopapādayet //
Ca, Indr., 8, 5.1 yasya śūnāni vartmāni na samāyānti śuṣyataḥ /
Ca, Indr., 8, 8.1 āyamyotpāṭitān keśān yo naro nāvabudhyate /
Ca, Indr., 8, 9.1 yasya keśā nirabhyaṅgā dṛśyante 'bhyaktasannibhāḥ /
Ca, Indr., 8, 10.1 glāyate nāsikāvaṃśaḥ pṛthutvaṃ yasya gacchati /
Ca, Indr., 8, 11.1 atyarthavivṛtā yasya yasya cātyarthasaṃvṛtā /
Ca, Indr., 8, 11.1 atyarthavivṛtā yasya yasya cātyarthasaṃvṛtā /
Ca, Indr., 8, 12.2 vikṛtyā yasya vā nīlau na sa rogādvimucyate //
Ca, Indr., 8, 13.1 asthiśvetā dvijā yasya puṣpitāḥ paṅkasaṃvṛtāḥ /
Ca, Indr., 8, 15.1 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati /
Ca, Indr., 8, 17.2 yo 'pāsyati muhurvaktramāturo na sa jīvati //
Ca, Indr., 8, 19.1 dantān khādati yo jāgradasāmnā virudan hasan /
Ca, Indr., 8, 20.1 muhurhasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ /
Ca, Indr., 8, 21.1 yairvindati purā bhāvaiḥ sametaiḥ paramāṃ ratim /
Ca, Indr., 8, 24.1 gosarge vadanādyasya svedaḥ pracyavate bhṛśam /
Ca, Indr., 9, 3.1 yasya śyāve paridhvaste harite cāpi darśane /
Ca, Indr., 9, 4.1 niḥsaṃjñaḥ pariśuṣkāsyaḥ samṛddho vyādhibhiśca yaḥ /
Ca, Indr., 9, 5.1 haritāśca sirā yasya lomakūpāśca saṃvṛtāḥ /
Ca, Indr., 9, 6.2 balaṃ ca hīyate yasya rājayakṣmā hinasti tam //
Ca, Indr., 9, 8.2 gulmī ca madhumehī ca rājayakṣmī ca yo naraḥ //
Ca, Indr., 9, 10.1 virecanahṛtānāho yastṛṣṇānugato naraḥ /
Ca, Indr., 9, 11.2 urasaśca viśuṣkatvād yo naro na sa jīvati //
Ca, Indr., 9, 15.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
Ca, Indr., 9, 18.2 yasya tasyāyuṣaḥ prāptamantamāhurmanīṣiṇaḥ //
Ca, Indr., 9, 19.1 niṣṭhyūte yasya dṛśyante varṇā bahuvidhāḥ pṛthak /
Ca, Indr., 9, 20.1 pittamūṣmānugaṃ yasya śaṅkhau prāpya vimūrchati /
Ca, Indr., 9, 21.1 saphenaṃ rudhiraṃ yasya muhurāsyāt prasicyate /
Ca, Indr., 9, 22.2 yasyāturasya lakṣyante trīn pakṣānna sa jīvati //
Ca, Indr., 10, 3.2 agniveśa pravakṣyāmi saṃspṛṣṭo yairna jīvati //
Ca, Indr., 10, 6.1 bhruvau yasya cyute sthānādantardāhaśca dāruṇaḥ /
Ca, Indr., 10, 7.2 ubhe manye same yasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 13.1 bhidyete vaṃkṣaṇau yasya vātaśūlaiḥ samantataḥ /
Ca, Indr., 10, 14.1 āplutaṃ māruteneha śarīraṃ yasya kevalam /
Ca, Indr., 10, 15.1 śarīraṃ śophitaṃ yasya vātaśophena dehinaḥ /
Ca, Indr., 10, 16.1 āmāśayasamutthānā yasya syāt parikartikā /
Ca, Indr., 10, 17.1 pakvāśayasamutthānā yasya syāt parikartikā /
Ca, Indr., 10, 21.2 etāni khalu liṅgāni yaḥ samyagavabudhyate /
Ca, Indr., 11, 4.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Ca, Indr., 11, 5.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Ca, Indr., 11, 6.1 vikṛtyā vinimittaṃ yaḥ śobhāmupacayaṃ dhanam /
Ca, Indr., 11, 8.2 lalāṭe dṛśyate yasya ṣaṇmāsānna sa jīvati //
Ca, Indr., 11, 9.2 yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṃ samādiśet //
Ca, Indr., 11, 10.2 mattasyevopalabhyante yasya māsaṃ na jīvati //
Ca, Indr., 11, 11.1 retomūtrapurīṣāṇi yasya majjanti cāmbhasi /
Ca, Indr., 11, 12.1 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ /
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate /
Ca, Indr., 11, 14.1 pravālaguṭikābhāsā yasya gātre masūrikāḥ /
Ca, Indr., 11, 15.2 bradhnāsyagalapākaśca yasya pakvaṃ tamādiśet //
Ca, Indr., 11, 20.2 śītapādakarocchvāso yo naro na sa jīvati //
Ca, Indr., 11, 25.1 bhiṣagbheṣajapānānnagurumitradviṣaśca ye /
Ca, Indr., 12, 3.1 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhani jāyate /
Ca, Indr., 12, 4.1 nikaṣanniva yaḥ pādau cyutāṃsaḥ paridhāvati /
Ca, Indr., 12, 5.1 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam /
Ca, Indr., 12, 6.1 yamuddiśyāturaṃ vaidyaḥ saṃvartayitumauṣadham /
Ca, Indr., 12, 7.2 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 8.2 yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 9.2 yāni dṛṣṭvā bhiṣak prājñaḥ pratyākhyāyādasaṃyamam //
Ca, Indr., 12, 11.1 supte bhiṣaji ye dūtāśchindatyapi ca bhindati /
Ca, Indr., 12, 12.2 vaidye dūtā ya āyānti te ghnanti prajighāṃsavaḥ //
Ca, Indr., 12, 21.1 yasmiṃśca dūte bruvati vākyamāturasaṃśrayam /
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Ca, Indr., 12, 36.2 śrūyate 'maṅgalaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 37.2 pretavadyasya kurvanti suhṛdaḥ preta eva saḥ //
Ca, Indr., 12, 38.2 nivāte sendhanaṃ yasya tasya nāsti cikitsitam //
Ca, Indr., 12, 39.1 āturasya gṛhe yasya bhidyante vā patanti vā /
Ca, Indr., 12, 40.2 yaddvādaśabhiradhyāyairvyāsataḥ parikīrtitam /
Ca, Indr., 12, 42.2 tasminnevādhikaraṇe yat pūrvamabhiśabditam //
Ca, Indr., 12, 45.1 vināśāyeha rūpāṇi yānyavasthāntarāṇi ca /
Ca, Indr., 12, 53.1 satataspandanā deśāḥ śarīre ye 'bhilakṣitāḥ /
Ca, Indr., 12, 56.2 yāni cāpyupapadyante teṣāṃ vīryaṃ na sidhyati //
Ca, Indr., 12, 61.2 lakṣaṇāni yathoddeśaṃ yānyuktāni yathāgamam //
Ca, Indr., 12, 64.2 yasya paśyedvināśāya liṅgāni kuśalo bhiṣak //
Ca, Cik., 1, 5.2 svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam //
Ca, Cik., 1, 9.1 apatyasaṃtānakaraṃ yat sadyaḥ sampraharṣaṇam /
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Ca, Cik., 1, 10.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Ca, Cik., 1, 10.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Ca, Cik., 1, 10.2 jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate //
Ca, Cik., 1, 11.1 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān /
Ca, Cik., 1, 12.1 saṃtānamūlaṃ yeneha pretya cānantyamaśnute /
Ca, Cik., 1, 13.2 yadvyādhinirghātakaraṃ vakṣyate taccikitsite //
Ca, Cik., 1, 14.1 cikitsitārtha etāvān vikārāṇāṃ yadauṣadham /
Ca, Cik., 1, 15.1 abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt /
Ca, Cik., 1, 15.2 tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham //
Ca, Cik., 1, 28.2 vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet //
Ca, Cik., 1, 28.2 vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet //
Ca, Cik., 1, 35.2 severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye //
Ca, Cik., 1, 36.2 yānyuktāni harītakyā vīryasya tu viparyayaḥ //
Ca, Cik., 1, 40.1 yāny ajagdhāny apūtīni nirvraṇānyagadāni ca /
Ca, Cik., 1, 53.1  noparundhyādāhāramekaṃ mātrā jarāṃ prati /
Ca, Cik., 1, 72.1 asya mātrāṃ prayuñjīta yoparundhyānna bhojanam /
Ca, Cik., 1, 80.1 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate /
Ca, Cik., 1, 81.2 rasāyanānāṃ siddhānām āyur yair anuvartate //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 19.2 yaṃ na bhallātakaṃ hanyācchīghraṃ medhāgnivardhanam //
Ca, Cik., 3, 7.2 vimuñcataḥ praśāntasya cihnaṃ yacca pṛthak pṛthak //
Ca, Cik., 3, 8.2 praśāntaḥ kāraṇairyaiśca punarāvartate jvaraḥ //
Ca, Cik., 3, 9.1 yāścāpi punarāvṛttaṃ kriyāḥ praśamayanti tam /
Ca, Cik., 3, 10.2 jvarādhikāre yadvācyaṃ tat saumya nikhilaṃ śṛṇu //
Ca, Cik., 3, 18.1 ṛcaḥ paśupateryāśca śaivya āhatayaśca yāḥ /
Ca, Cik., 3, 18.1 ṛcaḥ paśupateryāśca śaivya āhatayaśca yāḥ /
Ca, Cik., 3, 51.1 jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ /
Ca, Cik., 3, 53.1 asādhyo balavān yaśca keśasīmantakṛjjvaraḥ /
Ca, Cik., 3, 67.2 dinadvayaṃ yo viśramya pratyeti sa caturthakaḥ //
Ca, Cik., 3, 73.2 trividho dhāturekaiko dvidhātusthaḥ karoti yam //
Ca, Cik., 3, 74.2 sannipāte tu yo bhūyān sa doṣaḥ parikīrtitaḥ //
Ca, Cik., 3, 83.1 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ /
Ca, Cik., 3, 110.2 nidāne trividhā proktā pṛthagjvarākṛtiḥ //
Ca, Cik., 3, 111.2 āganturaṣṭamo yastu sa nirdiṣṭaścaturvidhaḥ //
Ca, Cik., 3, 114.2 kāmaśokabhayakrodhairabhiṣaktasya yo jvaraḥ //
Ca, Cik., 3, 115.1 so 'bhiṣaṅgajvaro jñeyo yaśca bhūtābhiṣaṅgajaḥ /
Ca, Cik., 3, 118.2 abhicārābhiśāpābhyāṃ siddhānāṃ yaḥ pravartate //
Ca, Cik., 3, 119.2 sannipātajvarasyoktaṃ liṅgaṃ yattasya tat smṛtam //
Ca, Cik., 3, 125.2 kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam //
Ca, Cik., 3, 142.1 balādhiṣṭhānamārogyaṃ yadartho 'yaṃ kriyākramaḥ /
Ca, Cik., 3, 158.1 yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat /
Ca, Cik., 3, 158.1 yo 'sya vaktrarasastasmādviparītaṃ priyaṃ ca yat /
Ca, Cik., 3, 159.1 dhatte rasaviśeṣāṇāmabhijñatvaṃ karoti yat /
Ca, Cik., 3, 163.1 yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare /
Ca, Cik., 3, 177.1 tvaṅmātraśeṣā yeṣāṃ ca bhavatyāganturanvayaḥ /
Ca, Cik., 3, 178.1 yeṣāṃ tveṣa kramastāni dravyāṇyūrdhvamataḥ śṛṇu /
Ca, Cik., 3, 216.2 rūkṣasya ye na śāmyanti sarpisteṣāṃ bhiṣagjitam //
Ca, Cik., 3, 217.2 yaḥ syādanubalo dhātuḥ snehavadhyaḥ sa cānilaḥ //
Ca, Cik., 3, 227.2 dadyāt saṃśodhanaṃ kāle kalpe yadupadekṣyate //
Ca, Cik., 3, 240.2 pakvāśayagate doṣe vakṣyante ye ca siddhiṣu //
Ca, Cik., 3, 254.1 yaduktaṃ bheṣajādhyāye vimāne rogabheṣaje /
Ca, Cik., 3, 255.1 yacca nāvanikaṃ tailaṃ yāśca prāgdhūmavartayaḥ /
Ca, Cik., 3, 255.1 yacca nāvanikaṃ tailaṃ yāśca prāgdhūmavartayaḥ /
Ca, Cik., 3, 283.2 sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye //
Ca, Cik., 3, 283.2 sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye //
Ca, Cik., 3, 283.2 sāmā ye ye ca kaphajāḥ kaphapittajvarāśca ye //
Ca, Cik., 3, 289.2 śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati //
Ca, Cik., 3, 290.2 visarpeṇābhighātena yaśca visphoṭakairjvaraḥ //
Ca, Cik., 3, 308.2 ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat //
Ca, Cik., 3, 308.2 ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat //
Ca, Cik., 3, 308.2 ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat //
Ca, Cik., 3, 317.2 śāpābhicārādbhūtānāmabhiṣaṅgācca yo jvaraḥ //
Ca, Cik., 3, 323.2 jvarasya vegaṃ kālaṃ ca cintayañjvaryate tu yaḥ //
Ca, Cik., 3, 328.1 kṛtvā doṣavaśādvegaṃ kramāduparamanti ye /
Ca, Cik., 3, 333.1 asaṃjātabalo yastu jvaramukto niṣevate /
Ca, Cik., 3, 334.1 durhṛteṣu ca doṣeṣu yasya vā vinivartate /
Ca, Cik., 4, 4.2 vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro //
Ca, Cik., 4, 14.1 yattridoṣamasādhyaṃ tanmandāgner ativegavat /
Ca, Cik., 4, 18.1 yaccobhayābhyāṃ mārgābhyāmatimātraṃ pravartate /
Ca, Cik., 4, 19.1 saṃsṛṣṭaṃ kaphavātābhyāṃ kaṇṭhe sajati cāpi yat /
Ca, Cik., 4, 19.2 yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam //
Ca, Cik., 4, 20.2 kṣīṇasya kāsamānasya yacca tacca na sidhyati //
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Ca, Cik., 4, 21.2 mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat //
Ca, Cik., 4, 25.1 akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ /
Ca, Cik., 4, 39.2 annapānavidhau śākaṃ yaccānyadraktapittanut //
Ca, Cik., 4, 53.1 nidānaṃ raktapittasya yatkiṃcit saṃprakāśitam /
Ca, Cik., 4, 54.2 vakṣyate bahudoṣāṇāṃ kāryaṃ balavatāṃ ca yat //
Ca, Cik., 4, 55.1 akṣīṇabalamāṃsasya yasya saṃtarpaṇotthitam /
Ca, Cik., 4, 63.2 avamyamavirecyaṃ vā yaṃ paśyedraktapittinam //
Ca, Cik., 4, 80.1 uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ /
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 91.2 śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam //
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 4, 96.2 yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri //
Ca, Cik., 4, 97.2 kaṣāyayogā ya ihopadiṣṭāste cāvapīḍe bhiṣajā prayojyāḥ /
Ca, Cik., 5, 10.1 yaḥ sthānasaṃsthānarujāṃ vikalpaṃ viḍvātasaṅgaṃ galavaktraśoṣam /
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 5, 19.1 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ /
Ca, Cik., 5, 50.1 sotkleśā cāruciryasya sa gulmī vamanopagaḥ /
Ca, Cik., 5, 61.2 ślaiṣmikaḥ kṛtamūlatvādyasya gulmo na śāmyati //
Ca, Cik., 5, 67.3 ṣaṭpalaṃ vā pibet sarpiryaduktaṃ rājayakṣmaṇi //
Ca, Cik., 5, 76.2 ghṛtānāmauṣadhagaṇā ya ete parikīrtitāḥ /
Ca, Cik., 5, 113.2  kriyā kriyate siddhiṃ sā yāti na virūkṣite //
Ca, Cik., 5, 132.1 ye ca pittajvaraharāḥ satiktāḥ kṣīrabastayaḥ /
Ca, Cik., 5, 132.2 hitāste pittagulmibhyo vakṣyante ye ca siddhiṣu //
Ca, Cik., 5, 152.2 yaduktaṃ vātagulmaghnaṃ sraṃsanaṃ nīlinīghṛtam /
Ca, Cik., 5, 162.1 yaccūrṇaṃ guṭikā yāśca vihitā vātagulminām /
Ca, Cik., 5, 162.1 yaccūrṇaṃ guṭikā yāśca vihitā vātagulminām /
Ca, Cik., 5, 163.1 ya eva grahaṇīdoṣe kṣārāste kaphagulminām /
Ca, Cik., 22, 15.1 tṛṣṇā yāmaprabhavā sāpyāgneyāmapittajanitatvāt /
Ca, Cik., 22, 17.1 bhavati khalu yopasargāttṛṣṇā sā śoṣiṇī kaṣṭā /
Ca, Cik., 23, 135.2 sarpitaṃ ca bhṛśābādhaṃ daṃśā ye 'nye na te bhṛśāḥ //
Ca, Cik., 23, 138.1 yanmātraḥ patate bindur govālāt saliloddhṛtāt /
Ca, Cik., 23, 161.2 yena kenāpi sarpeṇa saṃbhavaḥ sarva eva ca //
Ca, Cik., 30, 291.1 rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ /
Ca, Si., 12, 47.2 ekasminnapi yasyeha śāstre labdhāspadā matiḥ //
Ca, Si., 12, 51.1 idamakhilamadhītya samyagarthān vimṛśati yo 'vimanāḥ prayoganityaḥ /
Ca, Si., 12, 52.1 yasya dvādaśasāhasrī hṛdi tiṣṭhati saṃhitā /
Ca, Si., 12, 54.1 yadihāsti tadanyatra yannehāsti na tatkvacit /
Ca, Si., 12, 54.1 yadihāsti tadanyatra yannehāsti na tatkvacit /
Ca, Cik., 1, 3, 39.2 prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ //
Ca, Cik., 1, 3, 56.2 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu //
Ca, Cik., 1, 3, 57.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
Ca, Cik., 1, 3, 59.1 yastu guggulukābhāsastiktako lavaṇānvitaḥ /
Ca, Cik., 1, 3, 65.1 na so 'sti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 8.1 divyānāmoṣadhīnāṃ yaḥ prabhāvaḥ sa bhavadvidhaiḥ /
Ca, Cik., 1, 4, 11.1 yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā /
Ca, Cik., 1, 4, 12.1 paryeṣṭuṃ tāḥ prayoktuṃ vā ye 'samarthāḥ sukhārthinaḥ /
Ca, Cik., 1, 4, 13.1 balyānāṃ jīvanīyānāṃ bṛṃhaṇīyāś ca daśa /
Ca, Cik., 1, 4, 28.1 ato'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ /
Ca, Cik., 1, 4, 35.1 guṇair etaiḥ samuditaiḥ prayuṅkte yo rasāyanam /
Ca, Cik., 1, 4, 38.2 arujebhyo 'dvijātibhyaḥ śuśrūṣā yeṣu nāsti ca //
Ca, Cik., 1, 4, 39.1 ye rasāyanasaṃyogā vṛṣyayogāśca ye matāḥ /
Ca, Cik., 1, 4, 39.1 ye rasāyanasaṃyogā vṛṣyayogāśca ye matāḥ /
Ca, Cik., 1, 4, 39.2 yaccauṣadhaṃ vikārāṇāṃ sarvaṃ tadvaidyasaṃśrayam //
Ca, Cik., 1, 4, 55.1 cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ /
Ca, Cik., 1, 4, 58.2 vartate yaścikitsāyāṃ sa sarvam ativartate //
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Ca, Cik., 1, 4, 60.2 chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati //
Ca, Cik., 1, 4, 62.2 vartate yaḥ sa siddhārthaḥ sukham atyantam aśnute //
Ca, Cik., 1, 4, 64.1 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ /
Ca, Cik., 2, 1, 4.2 vājīkaraṇam agryaṃ ca kṣetraṃ strī praharṣiṇī //
Ca, Cik., 2, 1, 5.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Ca, Cik., 2, 1, 6.2 stryāśrayo hīndriyārtho yaḥ sa prītijanano'dhikam /
Ca, Cik., 2, 1, 7.2 surūpā yauvanasthā lakṣaṇairyā vibhūṣitā //
Ca, Cik., 2, 1, 7.2 surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā //
Ca, Cik., 2, 1, 8.1  vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā /
Ca, Cik., 2, 1, 8.1 yā vaśyā śikṣitā ca sā strī vṛṣyatamā matā /
Ca, Cik., 2, 1, 9.2 vayorūpavacohāvair yasya paramāṅganā //
Ca, Cik., 2, 1, 9.2 vayorūpavacohāvair yā yasya paramāṅganā //
Ca, Cik., 2, 1, 10.2 hṛdayotsavarūpā yā samānamanaḥśayā //
Ca, Cik., 2, 1, 10.2 hṛdayotsavarūpā yā samānamanaḥśayā //
Ca, Cik., 2, 1, 11.1 samānasattvā vaśyā yā yasya prīyate priyaiḥ /
Ca, Cik., 2, 1, 11.1 samānasattvā yā vaśyā yasya prīyate priyaiḥ /
Ca, Cik., 2, 1, 11.1 samānasattvā yā vaśyā yā yasya prīyate priyaiḥ /
Ca, Cik., 2, 1, 11.2  pāśabhūtā sarveṣām indriyāṇāṃ parairguṇaiḥ //
Ca, Cik., 2, 1, 12.1 yayā viyukto nistrīkam aratir manyate jagat /
Ca, Cik., 2, 1, 12.2 yasyā ṛte śarīraṃ nā dhatte śūnyam ivendriyaiḥ //
Ca, Cik., 2, 1, 13.1 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate /
Ca, Cik., 2, 1, 13.2 yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām //
Ca, Cik., 2, 1, 13.2 yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām //
Ca, Cik., 2, 1, 14.1 apūrvāmiva yāṃ yāti nityaṃ harṣātivegataḥ /
Ca, Cik., 2, 1, 14.2 gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati //
Ca, Cik., 2, 1, 19.1 mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate /
Ca, Cik., 2, 1, 38.1 ya icchedakṣayaṃ śukraṃ śephasaś cottamaṃ balam /
Ca, Cik., 2, 1, 46.1 tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ /
Ca, Cik., 2, 1, 47.1 māṣasūpeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 1, 52.1 vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā /
Ca, Cik., 2, 1, 52.1 vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva /
Ca, Cik., 2, 1, 52.2 ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye //
Ca, Cik., 2, 1, 52.2 ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye //
Ca, Cik., 2, 2, 7.2 godhūmānāṃ ca cūrṇāni yaiḥ sa sāndrībhavedrasaḥ //
Ca, Cik., 2, 2, 29.2 ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ //
Ca, Cik., 2, 2, 29.2 ya icchedaśvavad gantuṃ prasektuṃ gajavac ca yaḥ //
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Ca, Cik., 2, 2, 31.1 yadyacca kiṃcin manasaḥ priyaṃ syādramyā vanāntāḥ pulināni śailāḥ /
Ca, Cik., 2, 2, 32.1 āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ /
Ca, Cik., 2, 3, 17.2 paktvā pūpalikāḥ khāded bahvyaḥ syur yasya yoṣitaḥ //
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Ca, Cik., 2, 3, 21.1 kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ /
Ca, Cik., 2, 3, 21.2 kalāsu kuśalāstulyāḥ sattvena vayasā ca ye //
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Ca, Cik., 2, 4, 36.1 yat kiṃcin madhuraṃ snigdhaṃ jīvanaṃ bṛṃhaṇaṃ guru /
Ca, Cik., 2, 4, 49.2 carato viśvarūpasya rūpadravyaṃ yaducyate //
Ca, Cik., 2, 4, 50.2 śuklaṃ ca yacchukraṃ phalavattadasaṃśayam //
Ca, Cik., 2, 4, 51.1 yena nārīṣu sāmarthyaṃ vājīvallabhate naraḥ /
Ca, Cik., 2, 4, 51.2 vrajeccābhyadhikaṃ yena vājīkaraṇameva tat //
Ca, Cik., 2, 4, 52.2 yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu //
Ca, Cik., 2, 4, 52.2 yat pūrvaṃ maithunāt sevyaṃ sevyaṃ yanmaithunād anu //
Garbhopaniṣat
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 6.1 yan mayā parijanasyārthe kṛtaṃ karma śubhāśubham /
Lalitavistara
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
LalVis, 1, 59.2 yasyāpyavandhyāviha darśanaśravāstyayāntataḥ śāntavimokṣapāragaḥ //
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 1, 82.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthametat //
LalVis, 1, 85.2 yadbhāṣitaṃ sarvatathāgataiḥ prāg lokasya sarvasya hitārthamevam //
LalVis, 2, 6.1 smara smara anantakīrte sampūjitā ye ti buddhaniyutāni /
LalVis, 2, 13.1 samatītya kāmadhātuṃ devā ye rūpadhātukāneke /
LalVis, 2, 19.1 samudīkṣante pālāścaturo ye tubhya dāsyate pātram /
LalVis, 2, 19.2 śakrāśca brahma nayutā ye jātaṃ tvāṃ grahīṣyanti //
LalVis, 3, 1.2 atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasamprasthitāste 'pi tameva prāsādamabhirohanti sma /
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 3, 3.2 yasyaivarūpā garbhāvakrāntirbhavati sa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato bhavati /
LalVis, 3, 3.3 yaiḥ samanvāgatasya dve gatī bhavato na tṛtīyā /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 3, 9.3 sa yāni tāni bhavanti asvāmikāni tai rājñaścakravartino dhanena karaṇīyaṃ karoti /
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 13.3 yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
LalVis, 3, 27.1 evaṃ bhikṣavaste bodhisattvā devaputrāśca sarvasmin jambudvīpe ṣoḍaśajānapadeṣu yāni kāniciduccoccāni rājakulāni tāni sarvāṇi vyavalokayantaḥ sarvāṇi sadoṣāṇyadrākṣuḥ /
LalVis, 3, 28.64 ebhirmārṣāścatuṣṣaṣṭyākāraiḥ samanvāgataṃ ca tatkulaṃ bhavati yasmiṃścaramaḥ bhaviko bodhisattva utpadyate //
LalVis, 3, 29.1 dvātriṃśatā mārṣā guṇākāraiḥ samanvāgatā sā strī bhavati yasyāḥ striyāścaramabhaviko bodhisattvaḥ kukṣāvavakrāmati /
LalVis, 3, 29.4 ebhirmārṣā dvātriṃśatākāraiḥ samanvāgatā sā strī yasyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 3, 31.5 ye 'pi tatropapannāste 'pi tatsvabhāvā eva /
LalVis, 3, 31.8  ceyaṃ kulapariśuddhirbodhisattvenodāhṛtā sā śākyakula eva saṃdṛśyate //
LalVis, 3, 33.2 yadbodhisattve pratirūpajanme mātā pitā kutra ca śuddhabhāvāḥ //
LalVis, 3, 34.1 vyavalokayantaḥ khalu jambusāhvayaṃ yaḥ kṣatriyo rājakulo mahātmā /
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 42.2 strīdoṣajālaṃ bhuvi yatprabhūtaṃ sarvaṃ tato 'syāḥ khalu naiva vidyate //
LalVis, 3, 47.1 na so 'sti devāsura mānuṣo vā yo rāgacittena samartha prekṣitum /
LalVis, 3, 50.2 anyatra devyātiguṇānvitāyā daśanāgasāhasrabalaṃ hi yasyāḥ //
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.2 aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam /
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 4, 4.112 idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //
LalVis, 4, 7.1  kāci rativiyūhā divyā manasā vicintitā śrīmān /
LalVis, 4, 9.1 dharmaśca yaḥ śruto 'yaṃ mamāntike gauravamupajanitvā /
LalVis, 4, 17.1  kāci ṛddhi mahyaṃ paśyata pratibhāṃ ca jñānaguṇatāṃ ca /
LalVis, 4, 21.1 samanusmarathā pūrve yadduḥkhaṃ saṃsāre ciramanubhūtam /
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.3  api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.5 ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma /
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā vā tuṣitā vā /
LalVis, 6, 39.5 bhagavānāha icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo 'bhūt /
LalVis, 6, 39.6 ānanda āha ayamasya bhagavan kālaḥ ayaṃ sugata samayaḥ yattathāgatastaṃ bodhisattvaparibhogamupadarśayed yaṃ dṛṣṭvā prītiṃ vetsyāmaḥ //
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 43.3 yo yuṣmākaṃ draṣṭukāmaḥ sa śīghramāgacchatviti //
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 48.15 tādṛśa eva tṛtīyo 'pi kūṭāgāro yastasmin dvitīye kūṭāgāre 'bhyantare 'sakto 'baddhasthitaḥ /
LalVis, 6, 48.20 tasmin khalu puna ratnavyūhe bodhisattvaparibhoge ye kecit kāmāvacarāṇāṃ devānāṃ bhavanavyūhāste sarve tasmin saṃdṛśyante sma //
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 52.2 na sa kaścitsattvaḥ sattvanikāye saṃvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 52.7 yasyā mātuḥ kukṣāvupapattirbhavati tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro 'bhinirvartate /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
LalVis, 6, 60.6 ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma //
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 64.2 yatredamucyate yat //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 37.1 ānanda āha mā maivaṃrūpā bhagavan anāgate 'dhvani bhikṣavo bhaviṣyanti ya imāmevaṃ bhadrikāṃ sūtrāntāṃ pratikṣepsyanti pratipakṣaṃ pakṣanti ca //
LalVis, 7, 39.2 bhagavānāha gatir buddhabodhim antardhāyāpyatītānāgatapratyutpannāṃśca buddhān bhagavato 'tyākhyāya tāṃ te gatiṃ gamiṣyanti //
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.7 yeṣāṃ keṣāṃcidānanda imānevaṃrūpān sūtrāntāñchrutvopapatsyate prītiprāmodyaṃ prasādalābhāstaiḥ sattvaiḥ sulabdhāḥ /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 41.20 yadānanda tathāgatena yuṣmākaṃ karaṇīyaṃ kṛtaṃ tattathāgatena śodhito mānaśalyaḥ /
LalVis, 7, 41.22 kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti /
LalVis, 7, 41.24 tatkasmāt khalu punarānanda mitraṃ mitrasya priyaṃ ca manāpaṃ ca bhavati tasyāpi tadapi priyameva bhavati mitrasya yatpriyaṃ mitram tadapi priyameva bhavati manāpaṃ ca /
LalVis, 7, 41.31 evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi /
LalVis, 7, 41.37 yāni tathāgatasya mitrāṇyanāgatāstathāgatā arhantaḥ samyaksaṃbuddhāḥ /
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 71.4 yeṣāṃ ca yenārthena tebhyastaddīyate sma /
LalVis, 7, 71.4 yeṣāṃ ca yenārthena tebhyastaddīyate sma /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 7, 94.2 so 'drākṣīdbodhisattvasya dvātriṃśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā /
LalVis, 7, 98.1 saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 98.12 imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 8, 8.12 yeṣāṃ ca devānāṃ tāḥ pratimās te sarve svasvarūpamupadarśyemā gāthā abhāṣata //
LalVis, 8, 11.2 ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti //
LalVis, 9, 3.6 tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan tāni bodhisattvasya kāye ābadhyante sma /
LalVis, 9, 3.9 evaṃ yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ //
LalVis, 9, 3.9 evaṃ yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ //
LalVis, 10, 11.1 yeṣāmahaṃ nāmadheyaṃ lipīnāṃ na prajānami /
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 4.1 atha tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat //
LalVis, 11, 9.1  śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū cāsurendraśriyā /
LalVis, 11, 9.2 brahme ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 11, 11.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati //
LalVis, 11, 13.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati //
LalVis, 11, 15.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati //
LalVis, 11, 17.2 ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati //
LalVis, 11, 22.1 yasya vṛkṣasya chāyāyāṃ niṣaṇṇo varalakṣaṇaḥ /
LalVis, 12, 1.3 tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ yatkhalu devo jānīyāt /
LalVis, 12, 1.4 ayaṃ sarvārthasiddhakumāro naimittikairbrāhmaṇaiḥ kṛtaniścayaiśca devairyadbhūyasaivaṃ nirdiṣṭo yadi kumāro 'bhiniṣkramiṣyati tathāgato bhaviṣyatyarhan samyaksaṃbuddhaḥ /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 19.2 yasyā ete guṇāḥ santi tāṃ me kanyāṃ pravedaya //
LalVis, 12, 22.2 teneti gātha likhitā guṇaye vadhūnāṃ yasyā guṇāsti hi ime sa hi tasya patnī //
LalVis, 12, 27.1 atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā kumārasyānurūpā syāt /
LalVis, 12, 28.3 yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet /
LalVis, 12, 28.4 tatra yasyāṃ dārikāyāṃ kumārasya cakṣur abhiniveśyati tāṃ kumārasya varayiṣyāmīti //
LalVis, 12, 30.2 rājāpi śuddhodano 'dṛśyapuruṣān sthāpayati sma yasyāṃ dārikāyāṃ kumārasya cakṣuḥ saṃniviśet tāṃ mamārocayadhvamiti //
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 39.2 tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum /
LalVis, 12, 39.4 tena hi saṃnipātyantāṃ sarvaśilpajñā yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi //
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 45.2 yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 59.28 ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.34 ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
LalVis, 12, 81.12 tatra bodhisattvasya yadyadeva dhanurupānamyate sma tattadeva vicchidyate sma /
LalVis, 12, 81.12 tatra bodhisattvasya yadyadeva dhanurupānamyate sma tattadeva vicchidyate sma /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
LalVis, 12, 95.1 sarveṇa śobhate āryo yasya pāpaṃ na vidyate /
LalVis, 12, 96.1 ye kilbiṣāḥ svahṛdaye madhurāsu vācaṃ kumbho viṣasmi pariṣiktu yathāmṛtena /
LalVis, 12, 98.1 yaiḥ pāpamitra parivarjita dīrgharātraṃ kalyāṇamitraratanaiśca parigṛhītāḥ /
LalVis, 12, 99.1 ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ ye vācasaṃvṛta sadānavakīrṇavācaḥ /
LalVis, 12, 99.1 ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ ye vācasaṃvṛta sadānavakīrṇavācaḥ /
LalVis, 12, 100.1 vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
LalVis, 12, 100.2 na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke //
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 144.3 katamāni catvāri yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca /
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
LalVis, 14, 4.2 tatra yo graiṣmikaḥ sa ekāntaśītalaḥ /
LalVis, 14, 4.3 yo vārṣikaḥ sa sādhāraṇaḥ /
LalVis, 14, 4.4 yo haimantikaḥ sa svabhāvoṣṇaḥ /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 42.7 ya enaṃ rātriṃdivaṃ rakṣanti sma mā bodhisattvo 'bhiniṣkramiṣyatīti /
Mahābhārata
MBh, 1, 1, 1.2 yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ /
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 1, 1.11 danti [... au5 Zeichenjh] munayo yo yogibhir gīyate /
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 1, 1.32 smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ /
MBh, 1, 1, 10.2 kathitāścāpi vidhivad vaiśampāyanena vai //
MBh, 1, 1, 16.2 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā /
MBh, 1, 1, 16.3 surair brahmarṣibhiścaiva śrutvā yad abhipūjitam //
MBh, 1, 1, 19.1 janamejayasya yāṃ rājño vaiśampāyana uktavān /
MBh, 1, 1, 22.1 asacca saccaiva ca yad viśvaṃ sadasataḥ param /
MBh, 1, 1, 24.4 yasya prasādād vakṣyāmi nārāyaṇakathām imām /
MBh, 1, 1, 26.2 vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ //
MBh, 1, 1, 29.2 yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam //
MBh, 1, 1, 30.2 avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam //
MBh, 1, 1, 31.1 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ /
MBh, 1, 1, 32.1 prācetasas tathā dakṣo dakṣaputrāśca sapta ye /
MBh, 1, 1, 33.1 puruṣaścāprameyātmā yaṃ sarvam ṛṣayo viduḥ /
MBh, 1, 1, 36.3 yaccānyad api tat sarvaṃ sambhūtaṃ lokasākṣikam //
MBh, 1, 1, 37.1 yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 1, 47.1 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat /
MBh, 1, 1, 63.17 brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā /
MBh, 1, 1, 63.19 itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat /
MBh, 1, 1, 63.32 vākyajātiviśeṣāṃśca lokayātrākramaśca yaḥ /
MBh, 1, 1, 63.33 yaccāpi sarvagaṃ vastu tat prabho kṣantum arhasi /
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 1, 102.1 tatra yad yad yathā jñātaṃ mayā saṃjaya tacchṛṇu /
MBh, 1, 1, 102.1 tatra yad yad yathā jñātaṃ mayā saṃjaya tacchṛṇu /
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 143.2 yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 149.2 sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 171.1 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam /
MBh, 1, 1, 171.2 caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā //
MBh, 1, 1, 183.1 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca /
MBh, 1, 1, 186.2 yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata //
MBh, 1, 1, 193.1 atītānāgatā bhāvā ye ca vartanti sāmpratam /
MBh, 1, 1, 195.4 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 198.2 yasya divyāni karmāṇi kathayanti manīṣiṇaḥ //
MBh, 1, 1, 199.1 asat sat sad asaccaiva yasmād devāt pravartate /
MBh, 1, 1, 200.1 adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam /
MBh, 1, 1, 200.2 avyaktādi paraṃ yacca sa eva parigīyate //
MBh, 1, 1, 201.1 yat tad yativarā yuktā dhyānayogabalānvitāḥ /
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 1, 210.1 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi /
MBh, 1, 1, 211.1 yaścemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ /
MBh, 1, 1, 213.2 niruktam asya yo veda sarvapāpaiḥ pramucyate //
MBh, 1, 1, 214.6 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 214.14 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 1, 214.14 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 1, 214.29 ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ /
MBh, 1, 2, 1.2 samantapañcakam iti yad uktaṃ sūtanandana /
MBh, 1, 2, 7.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
MBh, 1, 2, 8.1 yena liṅgena yo deśo yuktaḥ samupalakṣyate /
MBh, 1, 2, 8.1 yena liṅgena yo deśo yuktaḥ samupalakṣyate /
MBh, 1, 2, 13.2 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 2, 23.2 yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ //
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 77.5 yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam //
MBh, 1, 2, 101.1 yatrāsya manyur udbhūto yena dyūtam akārayat /
MBh, 1, 2, 139.7 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ /
MBh, 1, 2, 148.6 te tasya vacanaṃ śrutvā mantrayitvā ca yaddhitam /
MBh, 1, 2, 166.3 droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ //
MBh, 1, 2, 197.2 rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ //
MBh, 1, 2, 198.2 yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt /
MBh, 1, 2, 213.1 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā /
MBh, 1, 2, 232.1 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam /
MBh, 1, 2, 233.47 yad uktam ṛṣiṇā tena vyāsenottamatejasā /
MBh, 1, 2, 235.1 yo vidyāccaturo vedān sāṅgopaniṣadān dvijaḥ /
MBh, 1, 2, 236.4 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 2, 236.4 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 2, 236.7 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 2, 236.15  kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 2, 236.15 yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ /
MBh, 1, 2, 236.24 yad adhītaṃ tadā samyag dvijaśreṣṭhair dvijottamāt /
MBh, 1, 2, 242.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 1, 2, 242.3 yad ahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran /
MBh, 1, 2, 242.5 yad rātrau kurute pāpaṃ karmaṇā manasā girā /
MBh, 1, 2, 242.7 yo gośataṃ kanakaśṛṅgamayaṃ dadāti /
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 17.3 yad ayaṃ brūyāt tat kāryam avicārayadbhir iti //
MBh, 1, 3, 28.2 yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti //
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 65.2 yasmin devā adhi viśve viṣaktās tāvaśvinau muñcato mā viṣīdatam //
MBh, 1, 3, 69.1 tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya /
MBh, 1, 3, 86.2 bho uttaṅka yat kiṃcid asmadgṛhe parihīyate tad icchāmyaham aparihīṇaṃ bhavatā kriyamāṇam iti //
MBh, 1, 3, 94.1 yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati //
MBh, 1, 3, 94.1 yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati //
MBh, 1, 3, 98.5 eṣā yad bravīti tad upaharasveti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 139.1 ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ /
MBh, 1, 4, 4.1 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ /
MBh, 1, 4, 7.2 tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ //
MBh, 1, 5, 4.2 yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ /
MBh, 1, 5, 5.1 yad adhītaṃ ca pitrā me samyak caiva tato mayā /
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 5, 6.3 śṛṇuṣvāvahito brahman purāṇe yacchrutaṃ mayā /
MBh, 1, 5, 6.22 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā /
MBh, 1, 5, 6.22 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā /
MBh, 1, 5, 6.29 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā //
MBh, 1, 7, 3.1 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet /
MBh, 1, 7, 4.1 yaśca kāryārthatattvajño jānamāno na bhāṣate /
MBh, 1, 7, 7.1 vedoktena vidhānena mayi yaddhūyate haviḥ /
MBh, 1, 7, 10.1 devatāḥ pitaraścaiva juhvate mayi yat sadā /
MBh, 1, 7, 14.3 vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā //
MBh, 1, 7, 20.2 upādāne 'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin /
MBh, 1, 7, 20.3 kravyādā ca tanur te sā sarvaṃ bhakṣayiṣyati //
MBh, 1, 9, 6.2 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā /
MBh, 1, 10, 2.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta /
MBh, 1, 10, 2.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ityuta /
MBh, 1, 10, 3.2 anye te bhujagā vipra ye daśantīha mānavān /
MBh, 1, 11, 9.1 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata /
MBh, 1, 11, 9.3 yaṃ samābhāṣya dṛṣṭvā ca śāpād asmād vimokṣyase //
MBh, 1, 11, 15.1 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava /
MBh, 1, 11, 15.2 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija /
MBh, 1, 12, 5.5 yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam /
MBh, 1, 12, 5.13 akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet /
MBh, 1, 12, 5.13 akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 1, 13, 21.2 tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha //
MBh, 1, 13, 25.1 sanāmnī bhavitrī me ditsitā caiva bandhubhiḥ /
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 14, 18.1 pañca varṣaśatānyasyā yayā vispardhase saha /
MBh, 1, 14, 23.1 ādāsyann ātmano bhojyam annaṃ vihitam asya yat /
MBh, 1, 15, 2.1 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan /
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 16, 27.7 yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā /
MBh, 1, 16, 31.2 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ /
MBh, 1, 16, 36.12 trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam /
MBh, 1, 16, 36.24 yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat //
MBh, 1, 17, 4.2 ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ /
MBh, 1, 17, 4.2 ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ /
MBh, 1, 18, 2.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt /
MBh, 1, 18, 11.4 anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye /
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 24, 6.10 yaste kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā /
MBh, 1, 24, 7.3 jaṭhare na ca jīryed yastaṃ jānīhi dvijottamam /
MBh, 1, 25, 9.2 yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho /
MBh, 1, 25, 10.5 tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau /
MBh, 1, 25, 16.2 yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi //
MBh, 1, 25, 26.4 pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam /
MBh, 1, 25, 30.6 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ //
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 26, 19.2 śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ //
MBh, 1, 26, 29.2 sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ /
MBh, 1, 26, 31.2 devānām api yo devaḥ so 'pyavarṣad asṛk tadā //
MBh, 1, 26, 34.2 na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet //
MBh, 1, 27, 4.2 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 27, 6.2 munayo vālakhilyāśca ye cānye devatāgaṇāḥ //
MBh, 1, 27, 12.2 mantrair uccāvacair viprā yena kāmena tacchṛṇu //
MBh, 1, 29, 7.5 tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet //
MBh, 1, 29, 19.1 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam /
MBh, 1, 29, 20.1 eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase /
MBh, 1, 29, 23.1 balaṃ vijñātum icchāmi yat te param anuttamam /
MBh, 1, 30, 8.3 asmāṃste hi prabādheyur yebhyo dadyād bhavān imam //
MBh, 1, 30, 11.2 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja /
MBh, 1, 30, 11.3 yad icchasi varaṃ mattastad gṛhāṇa khagottama //
MBh, 1, 30, 16.3 bhavadbhir idam āsīnair yad uktaṃ tad vacastadā //
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 31, 17.1 eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ /
MBh, 1, 32, 7.2 brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam //
MBh, 1, 32, 15.1 vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam /
MBh, 1, 33, 2.2 airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ //
MBh, 1, 33, 16.1 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati /
MBh, 1, 33, 18.1 ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ /
MBh, 1, 33, 31.1 kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yad bhaveddhitam /
MBh, 1, 33, 31.5 mayā hīdaṃ vidhātavyaṃ bhavatāṃ yaddhitaṃ bhavet /
MBh, 1, 34, 3.1 daivenopahato rājan yo bhaved iha pūruṣaḥ /
MBh, 1, 34, 8.2 etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā //
MBh, 1, 34, 10.1 ye dandaśūkāḥ kṣudrāśca pāpacārā viṣolbaṇāḥ /
MBh, 1, 34, 10.2 teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ //
MBh, 1, 34, 11.1 yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt /
MBh, 1, 34, 13.3 tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ //
MBh, 1, 35, 8.3 elāpatreṇa nāgena yad asyābhihitaṃ purā /
MBh, 1, 35, 8.5 yasmān mātā gurutarī sarveṣām eva dehinām //
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 35, 11.1 yad elāpatreṇa vacastadoktaṃ bhujagena ha /
MBh, 1, 36, 1.2 jaratkārur iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 36, 23.3 uddiśya pitaraṃ tasya yacchrutvā roṣam āharat /
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 36, 26.4 kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ //
MBh, 1, 37, 12.2 yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca /
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 20.7 yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ /
MBh, 1, 37, 26.11 manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ /
MBh, 1, 38, 8.3 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ /
MBh, 1, 38, 11.1 mayā tu śamam āsthāya yacchakyaṃ kartum adya vai /
MBh, 1, 39, 2.1 paraṃ mantrabalaṃ yat te tad darśaya yatasva ca /
MBh, 1, 39, 3.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase /
MBh, 1, 39, 13.1 yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt /
MBh, 1, 39, 29.3 yasminn eva phale nāgastam evābhakṣayat svayam /
MBh, 1, 39, 29.4 yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ /
MBh, 1, 39, 33.2 tasmāt phalād viniṣkramya yat tad rājñe niveditam /
MBh, 1, 40, 6.2 nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ //
MBh, 1, 41, 7.1 vīraṇastambake mūlaṃ yad apyekam iha sthitam /
MBh, 1, 41, 12.2 ṛddho bhavān brahmacārī yo nastrātum ihecchati /
MBh, 1, 41, 14.2 yena tvāṃ nābhijānīmo loke vikhyātapauruṣam //
MBh, 1, 41, 15.1 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān /
MBh, 1, 41, 15.3 śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija //
MBh, 1, 41, 21.4 yacca kudārasaṃtānaprāptau samprāpyate 'mitam /
MBh, 1, 41, 22.1 yaṃ tu paśyasi no brahman vīraṇastambam āśritān /
MBh, 1, 41, 23.1 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ /
MBh, 1, 41, 24.1 yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam /
MBh, 1, 41, 25.1 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ /
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 42, 1.6 tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā //
MBh, 1, 42, 3.5 kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti dārān parityajya gatā narā ye /
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 42, 7.1 bhaviṣyati ca kācid bhaikṣavat svayam udyatā /
MBh, 1, 42, 7.2 pratigrahītā tām asmi na bhareyaṃ ca yām aham //
MBh, 1, 42, 11.1 yāni bhūtāni santīha sthāvarāṇi carāṇi ca /
MBh, 1, 42, 11.2 antarhitāni vā yāni tāni śṛṇvantu me vacaḥ //
MBh, 1, 42, 14.1 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ /
MBh, 1, 42, 14.1 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ /
MBh, 1, 42, 15.1 mama kanyā sanāmnī bhaikṣavaccodyatā bhavet /
MBh, 1, 42, 15.2 bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata //
MBh, 1, 42, 16.1 tataste pannagā ye vai jaratkārau samāhitāḥ /
MBh, 1, 43, 8.2 etad gṛhāṇa vacanaṃ mayā yat samudīritam //
MBh, 1, 43, 33.1 pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama /
MBh, 1, 43, 37.2 yadyuktam anurūpaṃ ca jaratkārustapodhanaḥ //
MBh, 1, 44, 3.1 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat /
MBh, 1, 44, 3.1 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat /
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 45, 1.3 yad apṛcchat tadā rājā mantriṇo janamejayaḥ /
MBh, 1, 45, 6.1 śṛṇu pārthiva yad brūṣe pitustava mahātmanaḥ /
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 46, 10.1 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat /
MBh, 1, 46, 25.2 asya carṣer uttaṅkasya vidhatsva yad anantaram /
MBh, 1, 46, 25.7 atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau /
MBh, 1, 46, 25.15 bhaviṣyati hyupāyena yasya dāsyāmi yātanām //
MBh, 1, 46, 26.3 saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā //
MBh, 1, 46, 28.2 śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā /
MBh, 1, 46, 35.2 niściteyaṃ mama matir vai tāṃ me nibodhata //
MBh, 1, 46, 36.2 pratikartavyam ityeva yena me hiṃsitaḥ pitā //
MBh, 1, 46, 37.2 iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat /
MBh, 1, 46, 40.2 dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti //
MBh, 1, 47, 3.1 yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān /
MBh, 1, 47, 4.1 api tat karma viditaṃ bhavatāṃ yena pannagam /
MBh, 1, 47, 15.2 yasmin deśe ca kāle ca māpaneyaṃ pravartitā /
MBh, 1, 48, 4.3 ye ṛtvijaḥ sadasyāśca tasyāsan nṛpatestadā //
MBh, 1, 48, 24.1 ayaṃ sa kālaḥ samprāpto yadartham asi me svasaḥ /
MBh, 1, 49, 5.2 tayā śaptā ruṣitayā sutā yasmān nibodha tat //
MBh, 1, 49, 13.2 jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati /
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 50, 16.4 gaṅgā devī mānayāmāsa yo vai //
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 51, 2.2 bālo 'pi vipro mānya eveha rājñāṃ yaś cāvidvān yaśca vidvān yathāvat /
MBh, 1, 51, 15.3 vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam //
MBh, 1, 51, 19.1 suvarṇaṃ rajataṃ gāśca yaccānyan manyase vibho /
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 52, 19.2 na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ //
MBh, 1, 53, 11.1 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ /
MBh, 1, 53, 12.2 yenoktaṃ tatra satrāgre yajñasya vinivartanam //
MBh, 1, 53, 18.1 etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ /
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 22.4 āstīkenoragaiḥ sārdhaṃ yaḥ purā samayaḥ kṛtaḥ /
MBh, 1, 53, 22.9 āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate /
MBh, 1, 53, 23.1 asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret /
MBh, 1, 53, 25.2 yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit /
MBh, 1, 53, 25.3 yan māṃ tvaṃ pṛṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam /
MBh, 1, 53, 26.5 yad vākyaṃ śrutavāṃścāhaṃ tathā ca kathitaṃ mayā /
MBh, 1, 53, 26.7 śrutvāstīkaśca caritaṃ yaḥ smared bhaktitatparaḥ /
MBh, 1, 53, 28.2 yāṃ kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣva me //
MBh, 1, 53, 30.1  babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham /
MBh, 1, 53, 30.1 yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham /
MBh, 1, 53, 32.3 janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanastadā //
MBh, 1, 54, 2.1 janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt /
MBh, 1, 54, 3.1 jātamātraśca yaḥ sadya iṣṭyā deham avīvṛdhat /
MBh, 1, 54, 4.1 yaṃ nātitapasā kaścin na vedādhyayanena ca /
MBh, 1, 54, 5.1 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ /
MBh, 1, 54, 6.1 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat /
MBh, 1, 54, 22.2 tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi //
MBh, 1, 55, 1.3 yasya vāgmadagandhena vāsitaṃ bhuvanatrayam /
MBh, 1, 55, 21.7 yena muktā jatugṛhān niśīthe prādravan vanam /
MBh, 1, 56, 11.2 yad yacca kṛtavantaste tatra tatra mahārathāḥ //
MBh, 1, 56, 11.2 yad yacca kṛtavantaste tatra tatra mahārathāḥ //
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 26.4 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn /
MBh, 1, 56, 26.8 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ /
MBh, 1, 56, 28.1 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu /
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 30.1 ahnā yad enaścājñānāt prakaroti naraścaran /
MBh, 1, 56, 30.3 ahnā yad enaḥ kriyate indriyair manasāpi vā /
MBh, 1, 56, 30.4 jñānād ajñānato vāpi prakaroti naraśca yat //
MBh, 1, 56, 31.2 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 31.10 śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ /
MBh, 1, 56, 31.10 śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ /
MBh, 1, 56, 31.15 yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute /
MBh, 1, 56, 32.3 yastu rājā śṛṇotīdam akhilām aśnute mahīm /
MBh, 1, 56, 32.34 yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 32.38 prātar yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 56, 32.40 rātryāṃ yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 56, 32.43 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 33.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 56, 33.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 56, 33.5 sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam /
MBh, 1, 56, 33.6 ya idaṃ bhārataṃ rājan vācakāya prayacchati /
MBh, 1, 56, 33.9 yadyekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet //
MBh, 1, 57, 7.2 ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa //
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 15.2 dhārayiṣyati saṃgrāme tvāṃ śastrair avikṣatam //
MBh, 1, 57, 23.1 ye pūjayiṣyanti narā rājānaśca mahaṃ mama /
MBh, 1, 57, 26.1 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ /
MBh, 1, 57, 29.1 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ /
MBh, 1, 57, 29.2 pratyagrahaḥ kuśāmbaśca yam āhur maṇivāhanam /
MBh, 1, 57, 35.1 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ /
MBh, 1, 57, 52.2 puroktā bhagavatā tiryagyonigatā śubhe /
MBh, 1, 57, 54.1  kanyā duhitā tasyā matsyā matsyasagandhinī /
MBh, 1, 57, 57.7 kva karṇadhāro naur yena nīyate brūhi bhāmini /
MBh, 1, 57, 57.25 acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam /
MBh, 1, 57, 57.41 yair ārabhante karmāṇi śarīrair iha devatāḥ /
MBh, 1, 57, 57.50 yo vedam ekaṃ brahmarṣiścaturdhā vibhajiṣyati /
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 57, 62.3 etat saṃcintya bhagavan vidhatsva yad anantaram //
MBh, 1, 57, 64.1 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini /
MBh, 1, 57, 73.3 vivyāsa vedān yasmācca tasmād vyāsa iti smṛtaḥ //
MBh, 1, 57, 88.2 yad āpnoti yad ādatte yaccāti viṣayāṇi ca /
MBh, 1, 57, 88.2 yad āpnoti yad ādatte yaccāti viṣayāṇi ca /
MBh, 1, 57, 88.2 yad āpnoti yad ādatte yaccāti viṣayāṇi ca /
MBh, 1, 57, 104.2 yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā //
MBh, 1, 57, 106.3 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam //
MBh, 1, 58, 1.2 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ /
MBh, 1, 58, 1.2 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ /
MBh, 1, 58, 2.1 yadartham iha sambhūtā devakalpā mahārathāḥ /
MBh, 1, 58, 44.1 yadartham asi samprāptā matsakāśaṃ vasuṃdhare /
MBh, 1, 58, 50.1 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ /
MBh, 1, 59, 7.2 dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām /
MBh, 1, 59, 14.2 ye rājan nāmatastāṃste kīrtayiṣyāmi bhārata //
MBh, 1, 59, 20.3 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ //
MBh, 1, 59, 23.2 tathā gaganamūrdhā ca vegavān ketumāṃśca yaḥ //
MBh, 1, 59, 38.1 eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ /
MBh, 1, 59, 54.1 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau /
MBh, 1, 60, 21.1 somasya tu suto varcā varcasvī yena jāyate /
MBh, 1, 60, 28.2 yo divyāni vimānāni devatānāṃ cakāra ha //
MBh, 1, 60, 29.1 manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ /
MBh, 1, 60, 29.2 pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam //
MBh, 1, 60, 39.3 yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate //
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 60, 49.1 dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam /
MBh, 1, 60, 49.2 loke dhātā vidhātā ca yau sthitau manunā saha //
MBh, 1, 60, 53.1 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ /
MBh, 1, 60, 66.5 gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak /
MBh, 1, 60, 66.9 vīrudho yāḥ prajāstasyāstatra vaṃśaḥ samāpyate /
MBh, 1, 60, 69.1 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ /
MBh, 1, 61, 3.2 mānuṣeṣu manuṣyendra sambhūtā ye divaukasaḥ /
MBh, 1, 61, 4.1 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ /
MBh, 1, 61, 5.1 diteḥ putrastu yo rājan hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 61, 6.1 saṃhrāda iti vikhyātaḥ prahrādasyānujastu yaḥ /
MBh, 1, 61, 7.1 anuhrādastu tejasvī yo 'bhūt khyāto jaghanyajaḥ /
MBh, 1, 61, 8.1 yastu rājañ śibir nāma daiteyaḥ parikīrtitaḥ /
MBh, 1, 61, 9.1 bāṣkalo nāma yasteṣām āsīd asurasattamaḥ /
MBh, 1, 61, 12.1 ketumān iti vikhyāto yastato 'nyaḥ pratāpavān /
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 15.1 tasmād avarajo yastu rājann aśvapatiḥ smṛtaḥ /
MBh, 1, 61, 16.1 vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 17.1 ajakastvanujo rājan ya āsīd vṛṣaparvaṇaḥ /
MBh, 1, 61, 18.1 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ /
MBh, 1, 61, 19.1 sūkṣmastu matimān rājan kīrtimān yaḥ prakīrtitaḥ /
MBh, 1, 61, 20.1 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 21.1 isṛpā nāma yasteṣām asurāṇāṃ balādhikaḥ /
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 26.1 nicandraścandravaktraśca ya āsīd asurottamaḥ /
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 1, 61, 29.1 dvitīyaḥ śalabhasteṣām asurāṇāṃ babhūva yaḥ /
MBh, 1, 61, 30.3 arka ityabhivikhyāto yastu dānavapuṃgavaḥ /
MBh, 1, 61, 31.1 mṛtapā iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 32.1 gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ /
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 34.1 suparṇa iti vikhyātastasmād avarajastu yaḥ /
MBh, 1, 61, 35.1 candrahanteti yasteṣāṃ kīrtitaḥ pravaro 'suraḥ /
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 61, 37.1 dīrghajihvastu kauravya ya ukto dānavarṣabhaḥ /
MBh, 1, 61, 38.1 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam /
MBh, 1, 61, 41.1 balavīra iti khyāto yastvāsīd asurottamaḥ /
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 43.1 krodhahanteti yastasya babhūvāvarajo 'suraḥ /
MBh, 1, 61, 44.1 krodhavardhana ityeva yastvanyaḥ parikīrtitaḥ /
MBh, 1, 61, 45.1 kālakāyāstu ye putrāsteṣām aṣṭau narādhipāḥ /
MBh, 1, 61, 49.1 teṣām anyatamo yastu caturthaḥ parikīrtitaḥ /
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 54.1 gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ /
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 61, 64.1 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ /
MBh, 1, 61, 65.1 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ /
MBh, 1, 61, 70.1 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 73.1 sātyakiḥ satyasaṃdhastu yo 'sau vṛṣṇikulodvahaḥ /
MBh, 1, 61, 77.1 ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ /
MBh, 1, 61, 81.1 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ /
MBh, 1, 61, 81.2 yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ /
MBh, 1, 61, 81.3 yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 61, 83.1 durmukho duḥsahaścaiva ye cānye nānuśabditāḥ /
MBh, 1, 61, 83.29 abhayo raudrakarmā ca tathā dṛḍharathaśca yaḥ /
MBh, 1, 61, 86.1 yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān /
MBh, 1, 61, 86.3 yasyāvataraṇe rājan surān somo 'bravīd vacaḥ /
MBh, 1, 61, 86.8 aindrir narastu bhavitā yasya nārāyaṇaḥ sakhā /
MBh, 1, 61, 88.1 draupadeyāśca ye pañca babhūvur bharatarṣabha /
MBh, 1, 61, 88.16 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 61, 88.20 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 61, 88.36 yasmin kāle japann āste dhīmān satyaparākramaḥ /
MBh, 1, 61, 88.43 yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati /
MBh, 1, 61, 89.1 āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ /
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 61, 93.1 gaṇastvapsarasāṃ yo vai mayā rājan prakīrtitaḥ /
MBh, 1, 61, 98.1 siddhir dhṛtiśca ye devyau pañcānāṃ mātarau tu te /
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 61, 100.2 mahātmāno yadūnāṃ ca ye jātā vipule kule /
MBh, 1, 61, 100.3 ye ca yasmin kule jātā rājāno bhūritejasaḥ /
MBh, 1, 61, 100.3 ye ca yasmin kule jātā rājāno bhūritejasaḥ /
MBh, 1, 63, 8.2 yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ //
MBh, 1, 65, 22.2 śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tacchṛṇu //
MBh, 1, 65, 28.2 tvam apyudvijase yasya nodvijeyam ahaṃ katham //
MBh, 1, 65, 29.1 mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat /
MBh, 1, 65, 29.2 kṣatre jātaśca yaḥ pūrvam abhavad brāhmaṇo balāt //
MBh, 1, 65, 30.1 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ /
MBh, 1, 65, 30.2 yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ //
MBh, 1, 65, 33.2 tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara //
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 1, 65, 35.1 etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije /
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
MBh, 1, 66, 7.12 adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam /
MBh, 1, 66, 13.1 śarīrakṛt prāṇadātā yasya cānnāni bhuñjate /
MBh, 1, 66, 14.1 nirjane ca vane yasmācchakuntaiḥ parirakṣitā /
MBh, 1, 67, 5.6 yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati /
MBh, 1, 67, 14.8 yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau /
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 16.3 mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram //
MBh, 1, 67, 17.6 duḥṣantaḥ punar evāha yad yad icchasi tad vada /
MBh, 1, 67, 17.6 duḥṣantaḥ punar evāha yad yad icchasi tad vada /
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 67, 23.23 mayā patir vṛto yo 'sau daivayogād ihāgataḥ /
MBh, 1, 67, 23.25 ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi /
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 67, 27.2 abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale //
MBh, 1, 67, 28.2 ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm //
MBh, 1, 67, 31.1 mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ /
MBh, 1, 67, 32.5 gṛhāṇa ca varaṃ mattastatkṛte yad abhīpsitam //
MBh, 1, 67, 33.10 pativratānāṃ yad vṛttistāṃ vṛttim anupālaya /
MBh, 1, 68, 1.13 śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava /
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 13.56 ye kecid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ /
MBh, 1, 68, 19.2 gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 68, 26.1 yo 'nyathā santam ātmānam anyathā pratipadyate /
MBh, 1, 68, 27.2 yo veditā karmaṇaḥ pāpakasya tasyāntike tvaṃ vṛjinaṃ karoṣi /
MBh, 1, 68, 30.2 hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati //
MBh, 1, 68, 31.1 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ /
MBh, 1, 68, 32.2 devā na tasya śreyāṃso yasyātmāpi na kāraṇam //
MBh, 1, 68, 36.1 bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ /
MBh, 1, 68, 37.1 yad āgamavataḥ puṃsastad apatyaṃ prajāyate /
MBh, 1, 68, 38.1 punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ /
MBh, 1, 68, 39.1 sā bhāryā gṛhe dakṣā sā bhāryā yā prajāvatī /
MBh, 1, 68, 39.1 sā bhāryā yā gṛhe dakṣā sā bhāryā prajāvatī /
MBh, 1, 68, 39.2 sā bhāryā patiprāṇā sā bhāryā yā pativratā //
MBh, 1, 68, 39.2 sā bhāryā yā patiprāṇā sā bhāryā pativratā //
MBh, 1, 68, 43.2 yaḥ sadāraḥ sa viśvāsyastasmād dārāḥ parā gatiḥ //
MBh, 1, 68, 44.2 bhāryaivānveti bhartāraṃ satataṃ pativratā //
MBh, 1, 68, 47.5 pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca /
MBh, 1, 68, 70.2 yad ahaṃ bāndhavaistyaktā bālye saṃprati ca tvayā /
MBh, 1, 68, 73.2 yayā himavataḥ pṛṣṭhe nirmālyeva praveritā //
MBh, 1, 68, 75.6 aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi /
MBh, 1, 68, 75.9 yad ihecchasi bhogārthaṃ tāpasi pratigṛhyatām //
MBh, 1, 68, 80.1 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi /
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 1, 69, 16.1 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate /
MBh, 1, 69, 25.3 yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa /
MBh, 1, 69, 25.5 yasya te hṛdayaṃ veda satyasyaivānṛtasya ca /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 69, 26.6 samā yasya yadi syuste tasya putro na saṃśayaḥ /
MBh, 1, 69, 29.1 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 69, 33.1 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api /
MBh, 1, 69, 42.5 kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ //
MBh, 1, 69, 48.3 yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau //
MBh, 1, 69, 49.1 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam /
MBh, 1, 69, 49.2 apare ye ca pūrve ca bhāratā iti viśrutāḥ //
MBh, 1, 69, 51.1 yeṣām aparimeyāni nāmadheyāni sarvaśaḥ /
MBh, 1, 69, 51.4 ya idaṃ śṛṇuyān nityaṃ śākuntalam anuttamam /
MBh, 1, 70, 3.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ //
MBh, 1, 70, 9.1 trayodaśānāṃ patnīnāṃ tu dākṣāyaṇī varā /
MBh, 1, 71, 1.2 yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ /
MBh, 1, 71, 7.1 tatra devā nijaghnur yān dānavān yudhi saṃgatān /
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 71, 9.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MBh, 1, 71, 11.2 yāsau vidyā nivasati brāhmaṇe 'mitatejasi /
MBh, 1, 71, 36.2 yasyāstava brahma ca brāhmaṇāśca /
MBh, 1, 71, 37.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā tapodhanaḥ /
MBh, 1, 71, 39.2 asaṃśayaṃ mām asurā dviṣanti ye me śiṣyaṃ nāgasaṃ sūdayanti /
MBh, 1, 71, 42.2 bhavatprasādān na jahāti māṃ smṛtiḥ smare ca sarvaṃ yacca yathā ca vṛttam /
MBh, 1, 71, 50.3 yaḥ śrotrayor amṛtaṃ saṃniṣiñced vidyām avidyasya yathā mamāyam /
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 71, 55.4 yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati //
MBh, 1, 71, 57.3 yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ /
MBh, 1, 72, 4.1 evaṃ jñātvā vijānīhi yad bravīmi tapodhana /
MBh, 1, 72, 10.2 tadā prabhṛti prītistāṃ tvam eva smarasva me //
MBh, 1, 72, 19.1 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati /
MBh, 1, 72, 20.2 adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati //
MBh, 1, 72, 23.1 yat tvam asmaddhitaṃ karma cakartha paramādbhutam /
MBh, 1, 73, 19.2 yo 'sau devair hatān daityān utthāpayati vidyayā /
MBh, 1, 73, 29.2 manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā //
MBh, 1, 73, 30.3 śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ /
MBh, 1, 73, 36.9 yacca kiṃcit sarvagataṃ bhūmau vā yadi vā divi /
MBh, 1, 74, 1.2 yaḥ pareṣāṃ naro nityam ativādāṃstitikṣati /
MBh, 1, 74, 2.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 1, 74, 3.1 yaḥ samutpatitaṃ krodham akrodhena nirasyati /
MBh, 1, 74, 4.1 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati /
MBh, 1, 74, 5.1 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃstitikṣati /
MBh, 1, 74, 5.1 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃstitikṣati /
MBh, 1, 74, 5.2 yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam //
MBh, 1, 74, 6.1 yo yajed apariśrānto māsi māsi śataṃ samāḥ /
MBh, 1, 74, 6.2 na krudhyed yaśca sarvasya tayor akrodhano 'dhikaḥ /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 74, 8.2 vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram /
MBh, 1, 74, 10.1 pumāṃso ye hi nindanti vṛttenābhijanena ca /
MBh, 1, 74, 11.1 ye tvenam abhijānanti vṛttenābhijanena ca /
MBh, 1, 74, 11.9 sukṛte duṣkṛte vāpi yatra sajati yo naraḥ /
MBh, 1, 74, 12.5 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate /
MBh, 1, 74, 12.9 ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni /
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 1, 75, 13.3 yaṃ kāmam abhikāmāsi devayāni śucismite /
MBh, 1, 75, 15.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam /
MBh, 1, 75, 17.2 sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe //
MBh, 1, 75, 18.2 sā yaṃ kāmayate kāmaṃ karavāṇyaham adya tam /
MBh, 1, 75, 22.2 yena kenacid ārtānāṃ jñātīnāṃ sukham āvahet /
MBh, 1, 75, 22.4 evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane /
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 77, 19.2 samāvetau matau rājan patiḥ sakhyāśca yaḥ patiḥ /
MBh, 1, 77, 21.6 apatiścāpi kanyā anapatyā ca yā bhavet /
MBh, 1, 77, 21.6 apatiścāpi yā kanyā anapatyā ca bhavet /
MBh, 1, 77, 22.2 yat te samadhigacchanti yasya te tasya tad dhanam /
MBh, 1, 77, 22.2 yat te samadhigacchanti yasya te tasya tad dhanam /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 77, 22.10 yasya yasya yathākāmaṃ tasya tasya dadāmyaham /
MBh, 1, 77, 22.10 yasya yasya yathākāmaṃ tasya tasya dadāmyaham /
MBh, 1, 78, 19.2 yad uktam ṛṣir ityeva tat satyaṃ cāruhāsini /
MBh, 1, 78, 30.2 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam /
MBh, 1, 78, 33.1 abhikāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MBh, 1, 78, 33.3 yad yad yācati māṃ kaścit tat tad deyam iti vratam /
MBh, 1, 78, 33.3 yad yad yācati māṃ kaścit tat tad deyam iti vratam /
MBh, 1, 78, 39.3 yo me dadyād vayaḥ putrastad bhavān anumanyatām //
MBh, 1, 78, 40.2 putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayastava /
MBh, 1, 78, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MBh, 1, 79, 23.11 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.21 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.25 yad vānyad vāhanaṃ kiṃcid devo hanyāt kvacit kvacit /
MBh, 1, 79, 23.27 pratyākhyātaścaturbhiśca śaptvā tān yadyadicchayā /
MBh, 1, 79, 23.27 pratyākhyātaścaturbhiśca śaptvā tān yadyadicchayā /
MBh, 1, 80, 9.6 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 80, 9.8  dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 1, 80, 9.8 yā dustyajā durmatibhir na jīryati jīryataḥ /
MBh, 1, 80, 9.9 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham /
MBh, 1, 80, 17.2 pratikūlaḥ pitur yaśca na sa putraḥ satāṃ mataḥ //
MBh, 1, 80, 18.1 mātāpitror vacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MBh, 1, 80, 18.2 sa putraḥ putravad yaśca vartate pitṛmātṛṣu /
MBh, 1, 80, 18.7 yo bahūnāṃ guṇataraḥ sa putro jyeṣṭha ucyate /
MBh, 1, 80, 20.2 kanīyān mama dāyādo jarā yena dhṛtā mama /
MBh, 1, 80, 21.2 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MBh, 1, 80, 21.3 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet /
MBh, 1, 80, 22.2 yaḥ putro guṇasampanno mātāpitror hitaḥ sadā /
MBh, 1, 80, 23.1 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava /
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 82, 11.2 parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 84, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām //
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 84, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti jīvan /
MBh, 1, 84, 5.3 mahādhano yo yajate suyajñair yaḥ sarvavidyāsu vinītabuddhiḥ /
MBh, 1, 84, 5.3 mahādhano yo yajate suyajñair yaḥ sarvavidyāsu vinītabuddhiḥ /
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 85, 2.2 jñātiḥ suhṛt svajano yo yatheha kṣīṇe vitte tyajyate mānavair hi /
MBh, 1, 85, 9.2 yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MBh, 1, 85, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nighṛṣyate vā /
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 86, 6.1 rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca /
MBh, 1, 86, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 11.2 na grāmyam upayuñjīta ya āraṇyo munir bhavet /
MBh, 1, 86, 14.1 yastu kāmān parityajya tyaktakarmā jitendriyaḥ /
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 86, 17.7 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit /
MBh, 1, 87, 3.1 aprāpya dīrgham āyustu yaḥ prāpto vikṛtiṃ caret /
MBh, 1, 87, 3.3 pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yastu mānavaḥ /
MBh, 1, 87, 4.1 yad vai nṛśaṃsaṃ tad apathyam āhur yaḥ sevate dharmam anarthabuddhiḥ /
MBh, 1, 87, 4.1 yad vai nṛśaṃsaṃ tad apathyam āhur yaḥ sevate dharmam anarthabuddhiḥ /
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved cāpi syād brāhmaṇī vīrapatnī /
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 87, 18.1 kuryām apūrvaṃ na kṛtaṃ yad anyair vivitsamānaḥ kim u tatra sādhu /
MBh, 1, 88, 2.2 yad antarikṣaṃ pṛthivī diśaśca yat tejasā tapate bhānumāṃśca /
MBh, 1, 88, 2.2 yad antarikṣaṃ pṛthivī diśaśca yat tejasā tapate bhānumāṃśca /
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 11.2 yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ /
MBh, 1, 88, 11.3 ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā /
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 88, 11.5 asya pradānasya yad etad uktaṃ tasyaiva dānasya phalaṃ bhaviṣyati //
MBh, 1, 88, 12.12 hayasya yāni cāṅgāni saṃnikṛtya yathākramam /
MBh, 1, 88, 12.15 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi /
MBh, 1, 88, 12.27 bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha /
MBh, 1, 88, 12.28 ko 'yaṃ devopamo rājā yābhivandasi me vada /
MBh, 1, 88, 19.3 evaṃvṛtto hrīniṣedhaśca yasmāt tasmācchibir atyagād vai rathena //
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 88, 25.1 yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet /
MBh, 1, 88, 26.5 vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā /
MBh, 1, 88, 26.5 vaṃśo yasya prathitaḥ kauraveyo yasmiñ jātastvaṃ manujendrakarmā /
MBh, 1, 88, 26.7 yacchrutvā śrāvayitvā ca svargaṃ yātīha mānavaḥ //
MBh, 1, 89, 1.5 ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ /
MBh, 1, 89, 4.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 89, 55.15 yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ /
MBh, 1, 90, 10.3 yastrīn aśvamedhān ājahāra /
MBh, 1, 90, 11.3 yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt /
MBh, 1, 90, 18.3 yaḥ puruṣamedhānām ayutam ānayat /
MBh, 1, 90, 30.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 91, 13.2 na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā //
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 6.4 yaḥ svadārān parityajya pārakyāṃ sevate svayam /
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 92, 13.1 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam /
MBh, 1, 92, 13.3 kulasya ye vaḥ prasthitāstatsādhutvam anuttamam //
MBh, 1, 92, 14.1 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho /
MBh, 1, 92, 22.1 yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha /
MBh, 1, 92, 31.2  vā tvaṃ suragarbhābhe bhāryā me bhava śobhane /
MBh, 1, 92, 31.3 tvadgatā hi mama prāṇā vasu yan me 'sti kiṃcana //
MBh, 1, 92, 34.1 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham /
MBh, 1, 93, 1.3 śaśāpa yasmāt kalyāṇi sa vasūṃścārudarśane /
MBh, 1, 93, 1.4 yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ //
MBh, 1, 93, 2.2 yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati //
MBh, 1, 93, 5.1 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama /
MBh, 1, 93, 8.1 dakṣasya duhitā tu surabhītyatigarvitā /
MBh, 1, 93, 13.3  sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā //
MBh, 1, 93, 18.2 ṛṣestasya varārohe yasyedaṃ vanam uttamam //
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 1, 93, 31.1 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim /
MBh, 1, 93, 38.1 nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yad abruvam /
MBh, 1, 93, 46.2 yasyetihāso dyutimān mahābhāratam ucyate //
MBh, 1, 94, 31.2 yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
MBh, 1, 94, 33.2 uśanā veda yacchāstram ayaṃ tad veda sarvaśaḥ //
MBh, 1, 94, 34.2 yad veda śāstraṃ taccāpi kṛtsnam asmin pratiṣṭhitam /
MBh, 1, 94, 35.3 yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam //
MBh, 1, 94, 51.2 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ /
MBh, 1, 94, 61.2 yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ /
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 94, 64.14 yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram /
MBh, 1, 94, 64.17 evaṃ te kathitaṃ vīra kuruṣva yad anantaram /
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 94, 71.1 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ /
MBh, 1, 94, 71.2 yasya śukrāt satyavatī prādurbhūtā yaśasvinī //
MBh, 1, 94, 75.1 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā /
MBh, 1, 94, 79.2 yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati //
MBh, 1, 94, 83.1 yat tvayā satyavatyarthe satyadharmaparāyaṇa /
MBh, 1, 94, 84.4 tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān //
MBh, 1, 94, 86.4 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ /
MBh, 1, 94, 86.6 śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte //
MBh, 1, 96, 36.1 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ /
MBh, 1, 96, 40.1 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ /
MBh, 1, 96, 53.18 pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ /
MBh, 1, 96, 53.40 yāṃ yaḥ svayaṃvare kanyāṃ nirjayecchauryasaṃpadā /
MBh, 1, 96, 53.40 yāṃ yaḥ svayaṃvare kanyāṃ nirjayecchauryasaṃpadā /
MBh, 1, 96, 53.48 tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ /
MBh, 1, 96, 53.72 etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati /
MBh, 1, 96, 53.77 iyaṃ vaḥ kṣatriyā mālā bhīṣmaṃ nihaniṣyati /
MBh, 1, 96, 53.78 ahaṃ ca bhāryā tasya syāṃ yo bhīṣmaṃ ghātayiṣyati /
MBh, 1, 96, 53.92 ikṣvākūṇāṃ tu ye vṛddhāḥ pāñcālānāṃ ca ye varāḥ /
MBh, 1, 96, 53.92 ikṣvākūṇāṃ tu ye vṛddhāḥ pāñcālānāṃ ca ye varāḥ /
MBh, 1, 96, 53.97 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje /
MBh, 1, 96, 53.109 yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate /
MBh, 1, 97, 15.2 yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana //
MBh, 1, 97, 21.1 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ /
MBh, 1, 98, 15.1 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati /
MBh, 1, 99, 2.2 vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ //
MBh, 1, 99, 3.11 aucathyam adhikṛtyedam aṅgaṃ ca yad udāhṛtam /
MBh, 1, 99, 3.22 tvam apyetāṃ pratijñāṃ tu vettha paramā mayi /
MBh, 1, 99, 3.23 jānīṣe yat tadā vṛttaṃ śulkahetostvadantare /
MBh, 1, 99, 3.27 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje /
MBh, 1, 99, 5.2 yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ /
MBh, 1, 99, 5.3 yan me bālye purā vṛttaṃ kumāryāstacchṛṇuṣva me /
MBh, 1, 99, 5.4 tasmān niśamya vākyaṃ me kuruṣva yad anantaram /
MBh, 1, 99, 5.7 yastu rājā vasur nāma śrutaste bharatarṣabha /
MBh, 1, 99, 9.6 yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā /
MBh, 1, 99, 14.1 yo vyasya vedāṃścaturastapasā bhagavān ṛṣiḥ /
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 99, 19.4 yo vicintya dhiyā samyag vyavasyati sa buddhimān /
MBh, 1, 99, 19.5 punaḥ punar yo vicintya dhiyā samyag vyavasyati /
MBh, 1, 99, 20.2 uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama //
MBh, 1, 99, 25.1 bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ /
MBh, 1, 99, 33.2 ānṛśaṃsyena yad brūyāṃ tacchrutvā kartum arhasi //
MBh, 1, 99, 38.2 vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā //
MBh, 1, 99, 45.1 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me /
MBh, 1, 101, 1.2 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān /
MBh, 1, 101, 2.5 saṃnikṛṣṭāni tīrthāni grāmāṇāṃ yāni kānicit /
MBh, 1, 101, 6.3 yasminn āvasathe śete sa muniḥ saṃśitavrataḥ /
MBh, 1, 101, 15.5 yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat /
MBh, 1, 101, 18.1 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama /
MBh, 1, 101, 23.2 yasyeyaṃ phalanirvṛttir īdṛśyāsāditā mayā /
MBh, 1, 101, 25.4 bālo hi dvādaśād varṣājjanmano yat kariṣyati /
MBh, 1, 103, 7.2 saṃtānārthaṃ kulasyāsya yad vā vidura manyase //
MBh, 1, 103, 8.3 tasmāt svayaṃ kulasyāsya vicārya kuru yaddhitam //
MBh, 1, 104, 5.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 104, 7.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 104, 7.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 104, 9.9 yad vijijñāsayāhvānaṃ kṛtavatyasmi te vibho /
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 104, 9.41 mantradānena yasya tvam avalepena darpitā /
MBh, 1, 104, 17.1 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 104, 19.8 prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi /
MBh, 1, 104, 20.3 yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati /
MBh, 1, 105, 18.1 kharoṣṭramahiṣāṃścaiva yacca kiṃcid ajāvikam /
MBh, 1, 105, 21.1 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca /
MBh, 1, 107, 24.4 yasminn ahani durdharṣo jajñe duryodhanastadā /
MBh, 1, 107, 37.22 yo yathā kalpito bhāgastaṃ taṃ dhātryā tadā nṛpa /
MBh, 1, 109, 12.2 śatrūṇāṃ vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 109, 19.4 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam //
MBh, 1, 109, 25.1 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apyasaṃśayam /
MBh, 1, 109, 29.1 antakāle ca saṃvāsaṃ yayā gantāsi kāntayā /
MBh, 1, 110, 16.1 yāḥ kāścij jīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 110, 24.2 pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ /
MBh, 1, 110, 26.1 anye 'pi hyāśramāḥ santi ye śakyā bharatarṣabha /
MBh, 1, 111, 9.1 atikrāmen na pakṣī yān kuta evetare mṛgāḥ /
MBh, 1, 111, 13.1 etāni tu yathākālaṃ yo na budhyati mānavaḥ /
MBh, 1, 111, 28.1 svayaṃjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ /
MBh, 1, 111, 28.4 paunarbhavaśca kānīnaḥ svairiṇyāṃ yaśca jāyate //
MBh, 1, 111, 29.1 dattaḥ krītaḥ kṛtrimaśca upagacchet svayaṃ ca yaḥ /
MBh, 1, 111, 29.2 sahoḍho jātaretāśca hīnayonidhṛtaśca yaḥ //
MBh, 1, 111, 32.3  hi te bhaginī sādhvī śrutasenā yaśasvinī /
MBh, 1, 111, 32.4 uvāha yāṃ tu kaikeyaḥ śāradaṇḍāyanir mahān //
MBh, 1, 111, 33.2  vīrapatnī gurubhir niyuktāpatyajanmani //
MBh, 1, 112, 6.2 pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham //
MBh, 1, 112, 13.1 apyatra gāthāṃ gāyanti ye purāṇavido janāḥ /
MBh, 1, 112, 19.2 patiṃ vinā jīvati na sā jīvati duḥkhitā //
MBh, 1, 112, 25.4 viprayuktā tu patyā muhūrtam api jīvati /
MBh, 1, 113, 8.2 sthāpitā yena yasmācca tan me vistarataḥ śṛṇu //
MBh, 1, 113, 8.2 sthāpitā yena yasmācca tan me vistarataḥ śṛṇu //
MBh, 1, 113, 10.2 kopāt kamalapatrākṣi yadarthaṃ tan nibodha me /
MBh, 1, 113, 19.1 patyā niyuktā caiva patnyapatyārtham eva ca /
MBh, 1, 113, 20.3 tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat /
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 33.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 35.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 1, 113, 37.4 yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ /
MBh, 1, 113, 37.6 anapatyakṛtaṃ yaste śokaṃ vīra vineṣyati /
MBh, 1, 113, 37.10 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca /
MBh, 1, 113, 38.6 namo maharṣaye tasmai yena datto varastava /
MBh, 1, 113, 40.27 provāca bhagavān devaḥ kālajñānāni yāni ca /
MBh, 1, 113, 40.36 etāsāṃ pārago yaśca sa cokto vedapāragaḥ /
MBh, 1, 114, 8.10 sa no yaṃ dāsyati sutaṃ sa prāṇabalavān nṛṣu /
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 14.1 yasminn ahani bhīmastu jajñe bharatasattama /
MBh, 1, 114, 18.2 yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati /
MBh, 1, 114, 41.2 yaścodito bhāskare 'bhūt pranaṣṭe so 'pyatrātrir bhagavān ājagāma //
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 116, 22.62 putrān utpādya pitaro yam icchanti mahātmanaḥ /
MBh, 1, 116, 30.33 yad āhur bhagavanto hi tan manye śobhanaṃ param /
MBh, 1, 116, 30.58 ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā /
MBh, 1, 117, 20.1 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ /
MBh, 1, 117, 23.2 yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati /
MBh, 1, 117, 24.1 yau tu mādrī maheṣvāsāvasūta kurusattamau /
MBh, 1, 117, 29.2 tasyāstasya ca yat kāryaṃ kriyatāṃ tadanantaram /
MBh, 1, 118, 3.2 pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam //
MBh, 1, 118, 5.2 yasya pañca sutā vīrā jātāḥ surasutopamāḥ /
MBh, 1, 119, 38.73 yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ /
MBh, 1, 119, 38.95 nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ /
MBh, 1, 120, 11.1 yastvasya sahasā rājan vikāraḥ samapadyata /
MBh, 1, 121, 16.16 svāgataṃ te dvijaśreṣṭha yad icchasi vadasva me /
MBh, 1, 121, 18.2 hiraṇyaṃ mama yaccānyad vasu kiṃcana vidyate /
MBh, 1, 121, 21.9 varaṃ tava dadāmyadya yad uktaṃ te dvijottama /
MBh, 1, 122, 8.1 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam /
MBh, 1, 122, 8.1 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam /
MBh, 1, 122, 11.2 tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api /
MBh, 1, 122, 15.2 bharatasyānvaye jātā ye vīṭāṃ nādhigacchata /
MBh, 1, 122, 16.2 asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate //
MBh, 1, 122, 31.20 droṇaṃ dhig astvadhaninaṃ yo dhanaṃ nādhigacchati /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 1, 122, 35.2 yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 122, 38.10 kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam /
MBh, 1, 122, 38.12 yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām /
MBh, 1, 124, 5.1 yadā tu manyase kālaṃ yasmin deśe yathā yathā /
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 124, 14.2 striyaśca sarvā rājñaḥ sapreṣyāḥ saparicchadāḥ /
MBh, 1, 125, 7.1 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ /
MBh, 1, 125, 12.4 eṣa yat pratijānāti tasya pāraṃ gamiṣyati //
MBh, 1, 126, 9.1 pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ /
MBh, 1, 126, 12.2 yat kṛtaṃ tatra pārthena taccakāra mahābalaḥ //
MBh, 1, 126, 18.2 ye lokāstān hataḥ karṇa mayā tvaṃ pratipatsyase //
MBh, 1, 126, 32.2 kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ /
MBh, 1, 126, 34.3 tatkulīnaśca śūraśca senāṃ yaśca prakarṣati /
MBh, 1, 127, 12.1 salilād utthito vahnir yena vyāptaṃ carācaram /
MBh, 1, 127, 14.1 kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ /
MBh, 1, 127, 17.1 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 128, 4.87 dṛṣṭvā pārthaṃ tadāyāntaṃ satyajit satyavikramaḥ /
MBh, 1, 128, 9.1 āśrame krīḍitaṃ yat tu tvayā bālye mayā saha /
MBh, 1, 130, 1.11 raṇe ca mṛtyuḥ svargāya rājanyasya vidhīyate /
MBh, 1, 132, 4.2 sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā //
MBh, 1, 132, 5.2 nipuṇenābhyupāyena yad bravīmi tathā kuru //
MBh, 1, 132, 9.1 śaṇasarjarasādīni yāni dravyāṇi kānicit /
MBh, 1, 133, 14.1 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ /
MBh, 1, 133, 18.6 yo jānāti paraprajñāṃ nītiśāstrānusāriṇīm //
MBh, 1, 133, 19.3 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ //
MBh, 1, 133, 20.2 na dahed iti cātmānaṃ yo rakṣati sa jīvati //
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 134, 18.28 asmān arakṣad yo devo jagad yasya vaśe sthitam /
MBh, 1, 134, 18.28 asmān arakṣad yo devo jagad yasya vaśe sthitam /
MBh, 1, 135, 15.1 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā /
MBh, 1, 136, 11.3 gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat /
MBh, 1, 136, 12.2 yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā //
MBh, 1, 136, 13.2 anāgasaḥ suviśvastān yo dadāha narottamān //
MBh, 1, 136, 19.18 na hantītyevam ātmānaṃ yo rakṣati sa jīvati /
MBh, 1, 137, 13.2 ye ca tatra mṛtāsteṣāṃ suhṛdo 'rcantu tān api /
MBh, 1, 137, 14.1 evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam /
MBh, 1, 137, 14.1 evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam /
MBh, 1, 137, 16.27 ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ /
MBh, 1, 137, 16.31 yauvarājyābhiṣiktena pitur yenāhṛtaṃ yaśaḥ /
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa /
MBh, 1, 137, 16.47 yena prācyāstu sauvīrā dākṣiṇātyāśca nirjitāḥ /
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 137, 16.49 yasmiñ jāte viśokābhūt kuntī pāṇḍuśca vīryavān /
MBh, 1, 137, 16.84 na tasya nāśaṃ paśyāmi yasya bhrātā dhanaṃjayaḥ /
MBh, 1, 138, 15.1 śayaneṣu parārdhyeṣu ye purā vāraṇāvate /
MBh, 1, 138, 19.1 dharmād indrācca vāyośca suṣuve sutān imān /
MBh, 1, 138, 20.2 yo 'ham adya naravyāghrān suptān paśyāmi bhūtale //
MBh, 1, 138, 21.1 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ /
MBh, 1, 138, 23.1 aśvināviva devānāṃ yāvimau rūpasaṃpadā /
MBh, 1, 138, 24.1 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ /
MBh, 1, 138, 25.1 eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ /
MBh, 1, 138, 26.1 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ /
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 139, 32.1 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru /
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 140, 19.1 yān imān āśritākārṣīr apriyaṃ sumahan mama /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 142, 12.4 na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ //
MBh, 1, 142, 24.4 balam āhārayāmāsa yad vāyor jagataḥ kṣaye /
MBh, 1, 142, 31.3 adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ /
MBh, 1, 143, 6.1 ārye jānāsi yad duḥkham iha strīṇām anaṅgajam /
MBh, 1, 143, 14.1 āpadastaraṇe prāṇān dhārayed yena yena hi /
MBh, 1, 143, 14.1 āpadastaraṇe prāṇān dhārayed yena yena hi /
MBh, 1, 143, 15.1 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ /
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 143, 19.21 yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat /
MBh, 1, 143, 31.2 yaḥ piśācān atīvānyān babhūvāti sa mānuṣān //
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 145, 14.1 etāvān puruṣastāta kṛtaṃ yasmin na naśyati /
MBh, 1, 145, 16.2 jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam /
MBh, 1, 145, 24.3 yāvanto yasya saṃyogā dravyair iṣṭair bhavantyuta /
MBh, 1, 145, 25.1 na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ /
MBh, 1, 145, 34.4 prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca /
MBh, 1, 145, 34.6 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ /
MBh, 1, 145, 34.7 pitṝṇām ṛṇanirmukto yasya jātasya tejasā /
MBh, 1, 145, 35.2 yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha /
MBh, 1, 145, 37.1 yasmiṃllokāḥ prasūtiśca sthitā nityam atho sukham /
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 146, 7.1 yadartham iṣyate bhāryā prāptaḥ so 'rthastvayā mayi /
MBh, 1, 146, 22.4 maraṇaṃ yāti bhartustad dattajalapāyinī /
MBh, 1, 146, 25.1 tad idaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam /
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 147, 18.4 ityetad ubhayaṃ tāta niśāmya tava yaddhitam /
MBh, 1, 148, 2.2 upapannaṃ satām etad yad bravīṣi tapodhane /
MBh, 1, 148, 6.2 mahiṣau puruṣaścaiko yastad ādāya gacchati //
MBh, 1, 148, 8.1 tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit /
MBh, 1, 148, 9.3 anāmayaṃ janasyāsya yena syād adya śāśvatam //
MBh, 1, 148, 10.1 etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye /
MBh, 1, 149, 18.1 guruṇā cānanujñāto grāhayed yaṃ suto mama /
MBh, 1, 150, 1.6 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ /
MBh, 1, 150, 7.1 yasya bāhū samāśritya sukhaṃ sarve svapāmahe /
MBh, 1, 150, 8.1 yasya duryodhano vīryaṃ cintayann amitaujasaḥ /
MBh, 1, 150, 9.1 yasya vīrasya vīryeṇa muktā jatugṛhād vayam /
MBh, 1, 150, 10.1 yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām /
MBh, 1, 150, 13.4 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati /
MBh, 1, 150, 15.2 yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt //
MBh, 1, 150, 16.2 yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam //
MBh, 1, 150, 21.1 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhicit /
MBh, 1, 150, 26.2 upapannam idaṃ mātastvayā yad buddhipūrvakam /
MBh, 1, 151, 25.26 anena dhanuṣā yo vai śareṇemaṃ jalecaram /
MBh, 1, 151, 25.27 pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati /
MBh, 1, 151, 25.29 rājāno rājaputrāśca pṛthivyāṃ ye vilāsinaḥ /
MBh, 1, 151, 25.70 lokastad veda yaccaiva tathā yājena naḥ śrutam /
MBh, 1, 151, 25.86 yannimittam ihāyānti tacchṛṇuṣva narādhipa /
MBh, 1, 152, 19.3 śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ /
MBh, 1, 154, 15.4 yayor eva samaṃ vittaṃ yayor eva samaṃ śrutam /
MBh, 1, 154, 15.4 yayor eva samaṃ vittaṃ yayor eva samaṃ śrutam /
MBh, 1, 154, 25.7 sakhyaṃ tad eva bhavatu śaśvad yad abhimanyase /
MBh, 1, 155, 11.1 yena me karmaṇā brahman putraḥ syād droṇamṛtyave /
MBh, 1, 155, 12.1 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 155, 17.1 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ /
MBh, 1, 155, 17.2 vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet //
MBh, 1, 155, 18.1 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ /
MBh, 1, 155, 43.1 nīlotpalasamo gandho yasyāḥ krośāt pravāyati /
MBh, 1, 155, 43.2  bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi /
MBh, 1, 155, 43.2 yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi /
MBh, 1, 156, 4.1 yānīha ramaṇīyāni vanānyupavanāni ca /
MBh, 1, 156, 9.2 bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam /
MBh, 1, 157, 16.18 yāsāvayonijā kanyā sthāsyate sā svayaṃvare /
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 157, 16.36 yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati /
MBh, 1, 158, 7.1 saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu /
MBh, 1, 158, 17.5 aparyuṣitapāpāste nadīḥ sapta pibanti ye //
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 1, 158, 42.1 yaccakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃcana /
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 158, 50.2 rathāṅgaṃ vaḍavā sūte sūtāścāśveṣu ye matāḥ //
MBh, 1, 158, 55.3 sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet //
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 159, 14.1 yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 159, 16.1 tasmāt tāpatya yat kiṃcin nṛṇāṃ śreya ihepsitam /
MBh, 1, 159, 18.2 yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ //
MBh, 1, 159, 20.1 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ /
MBh, 1, 160, 1.2 tāpatya iti yad vākyam uktavān asi mām iha /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 160, 6.1 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā /
MBh, 1, 160, 26.1 giriprasthe tu sā yasmin sthitā svasitalocanā /
MBh, 1, 160, 28.1 janmaprabhṛti yat kiṃcid dṛṣṭavān sa mahīpatiḥ /
MBh, 1, 160, 37.1  hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ /
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 162, 18.22 yad icchasi mahābhāga mattaḥ pravadatāṃ vara /
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 163, 22.2 tava vaivasvatī pārtha tāpatyastvaṃ yayā mataḥ //
MBh, 1, 164, 3.1 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam /
MBh, 1, 164, 4.1 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ /
MBh, 1, 164, 5.3 kāmakrodhāvubhau yasya caraṇau saṃvavāhatuḥ /
MBh, 1, 164, 6.1 yastu nocchedanaṃ cakre kuśikānām udāradhīḥ /
MBh, 1, 164, 7.1 putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ /
MBh, 1, 164, 8.1 mṛtāṃśca punar āhartuṃ yaḥ sa putrān yamakṣayāt /
MBh, 1, 164, 9.1 yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ /
MBh, 1, 165, 12.8 maṇḍūkasyaivam ucchūne [... au2 Zeichenjh] yasyāḥ ṣaḍāyatām //
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 1, 165, 30.4 yena kenāpyupāyena tvayā vatso nivāryatām //
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 168, 11.1 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama /
MBh, 1, 168, 25.2 aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat //
MBh, 1, 169, 8.1 manyase yaṃ tu tāteti naiṣa tātastavānagha /
MBh, 1, 169, 10.3 vasiṣṭho vārayāmāsa hetunā yena tacchṛṇu //
MBh, 1, 169, 20.3 tadgarbham upalabhyāśu brāhmaṇī bhayārditā /
MBh, 1, 170, 5.2 tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ //
MBh, 1, 170, 20.1 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi /
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 3.1 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati /
MBh, 1, 171, 11.1 jānann api ca yaḥ pāpaṃ śaktimān na niyacchati /
MBh, 1, 171, 15.1 yaścāyaṃ manyujo me 'gnir lokān ādātum icchati /
MBh, 1, 171, 16.2 tasmād vidadhvaṃ yacchreyo lokānāṃ mama ceśvarāḥ //
MBh, 1, 171, 17.2 ya eṣa manyujaste 'gnir lokān ādātum icchati /
MBh, 1, 171, 22.1 mahaddhayaśiro bhūtvā yat tad vedavido viduḥ /
MBh, 1, 172, 12.13 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 173, 4.2 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 1, 173, 11.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata //
MBh, 1, 173, 12.4 yena tvayā purā viṣṇustoṣitaḥ śubhakarmaṇā /
MBh, 1, 173, 16.1 tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi /
MBh, 1, 173, 18.1 yasmān mamākṛtārthāyāstvayā kṣudra nṛśaṃsavat /
MBh, 1, 173, 20.1 yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ /
MBh, 1, 173, 22.4 brāhmaṇo yad apatyaṃ hi prārthitaḥ samprayacchati /
MBh, 1, 174, 1.2 asmākam anurūpo vai yaḥ syād gandharva vedavit /
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 1, 175, 9.3 yasmin saṃjāyamāne ca vāg uvācāśarīriṇī /
MBh, 1, 175, 10.2 nīlotpalasamo gandho yasyāḥ krośāt pravāyati //
MBh, 1, 176, 11.3 atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti //
MBh, 1, 176, 13.8 pṛthivyāṃ ye ca rājāna ṛṣayaśca tapodhanāḥ /
MBh, 1, 176, 35.1 etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ /
MBh, 1, 177, 18.2 ye cānye yādavāstathā /
MBh, 1, 177, 22.2 vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam //
MBh, 1, 179, 4.1 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ /
MBh, 1, 179, 11.1 na ca tad vidyate kiṃcit karma lokeṣu yad bhavet /
MBh, 1, 179, 13.2 sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yat samupāgatam /
MBh, 1, 179, 13.10 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet /
MBh, 1, 179, 14.8 eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama /
MBh, 1, 180, 3.1 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate /
MBh, 1, 180, 9.2 putrapautraṃ ca yaccānyad asmākaṃ vidyate dhanam //
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 180, 19.1 ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ /
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 180, 21.1 yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ /
MBh, 1, 181, 4.6 jaghāna naramukhyāṃstān ye tatra purataḥ sthitāḥ /
MBh, 1, 181, 25.22 ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 181, 34.2 iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ //
MBh, 1, 182, 10.1 evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya /
MBh, 1, 182, 10.2 pāñcālarājasya ca yat priyaṃ syāt tad brūhi sarve sma vaśe sthitāste //
MBh, 1, 184, 5.1 ye cānnam icchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ /
MBh, 1, 184, 5.1 ye cānnam icchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ /
MBh, 1, 184, 6.1 ardhaṃ ca bhīmāya dadāhi bhadre ya eṣa mattarṣabhatulyarūpaḥ /
MBh, 1, 185, 1.3 dhṛṣṭadyumnaḥ somakānāṃ prabarho vṛttaṃ yathā yena hṛtā ca kṛṣṇā //
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 1, 185, 2.2 yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām //
MBh, 1, 185, 4.2 yaḥ sūtaputreṇa cakāra yuddhaṃ śaṅke 'rjunaṃ taṃ tridaśeśavīryam /
MBh, 1, 185, 5.3 taṃ bhīmasenaṃ paritarkayāmi yaḥ pātayāmāsa raṇe tu śalyam //
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 185, 19.4 kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ purohitaṃ te puruṣapravīrāḥ /
MBh, 1, 185, 25.2 kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya //
MBh, 1, 186, 4.1 śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ /
MBh, 1, 186, 6.1 anyeṣu śilpeṣu ca yānyapi syuḥ sarvāṇi kᄆptānyakhilena tatra /
MBh, 1, 186, 6.2 krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā //
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 1, 187, 20.3 tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate //
MBh, 1, 187, 21.3 yasya vā manyase vīra tasya kṛṣṇām upādiśa //
MBh, 1, 188, 6.3 yasya yasya mataṃ yad yacchrotum icchāmi tasya tat //
MBh, 1, 188, 6.3 yasya yasya mataṃ yad yacchrotum icchāmi tasya tat //
MBh, 1, 188, 6.3 yasya yasya mataṃ yad yacchrotum icchāmi tasya tat //
MBh, 1, 188, 6.3 yasya yasya mataṃ yad yacchrotum icchāmi tasya tat //
MBh, 1, 188, 22.64 pupoṣa ca vapur yasya tasyānugaṃ punaḥ /
MBh, 1, 188, 22.78 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī /
MBh, 1, 188, 22.81 yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī /
MBh, 1, 188, 22.96 yasmāt tvaṃ mayi niḥśaṅkā hyavaktavyaṃ prabhāṣase /
MBh, 1, 188, 22.122 gaccheta tṛtīyaṃ tu tasyā niṣkṛtir ucyate /
MBh, 1, 188, 22.136 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe /
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 189, 13.2 tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā /
MBh, 1, 189, 21.2 darīm etāṃ praviśa tvaṃ śatakrato yan māṃ bālyād avamaṃsthāḥ purastāt //
MBh, 1, 189, 31.3 yo 'sau śvetastasya devasya keśaḥ /
MBh, 1, 189, 31.5 keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ //
MBh, 1, 189, 32.1 ye te pūrvaṃ śakrarūpā niruddhās tasyāṃ daryāṃ parvatasyottarasya /
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 189, 46.15 dharmādīn pāṇḍavān viddhi hriyād draupadīṃ tathā /
MBh, 1, 189, 46.19 yacchrutvā saṃśayaste 'dya śatadhā viphaliṣyati /
MBh, 1, 189, 46.21 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tviyam /
MBh, 1, 189, 49.15 yasyā naitantavāḥ pañca patayaḥ kṣatriyarṣabhāḥ /
MBh, 1, 190, 3.2 sa cāpyevaṃ varam ityabravīt tāṃ devo hi veda paramaṃ yad atra //
MBh, 1, 191, 11.1 pṛthivyāṃ yāni ratnāni guṇavanti guṇānvite /
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 1, 192, 3.1 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī /
MBh, 1, 192, 4.3 yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā /
MBh, 1, 192, 4.5 duryodhanād avarajair yau yudhyetāṃ pratītavat /
MBh, 1, 192, 7.17 yam ete saṃśritā vastuṃ kāmayante ca bhūmipam /
MBh, 1, 192, 7.48 na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt /
MBh, 1, 192, 7.66 aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ /
MBh, 1, 192, 7.71 dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye /
MBh, 1, 192, 7.92 ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati /
MBh, 1, 192, 7.96 yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ /
MBh, 1, 192, 7.96 yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ /
MBh, 1, 192, 7.97 ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ /
MBh, 1, 192, 22.4  prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho /
MBh, 1, 192, 27.2 abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara //
MBh, 1, 193, 4.1 yacca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana /
MBh, 1, 193, 4.2 rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me //
MBh, 1, 193, 18.1 eteṣām abhyupāyānāṃ yaste nirdoṣavān mataḥ /
MBh, 1, 194, 6.2 ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam //
MBh, 1, 194, 24.2 yuvāṃ ca kurutāṃ buddhiṃ bhaved naḥ sukhodayā //
MBh, 1, 196, 2.1 mamāpyeṣā matistāta bhīṣmasya mahātmanaḥ /
MBh, 1, 196, 8.2 pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca /
MBh, 1, 196, 14.1 duṣṭena manasā yo vai pracchannenāntarātmanā /
MBh, 1, 196, 26.2 vidma te bhāvadoṣeṇa yadartham idam ucyate /
MBh, 1, 196, 27.2 atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam //
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 4.2 ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ //
MBh, 1, 197, 17.4 hiḍimbo nihato yena bāhuyuddhena bhārata /
MBh, 1, 197, 17.5 yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ /
MBh, 1, 197, 19.1 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ /
MBh, 1, 197, 20.1 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ /
MBh, 1, 197, 20.1 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ /
MBh, 1, 197, 20.2 kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ //
MBh, 1, 197, 21.1 drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ /
MBh, 1, 197, 21.1 drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ /
MBh, 1, 197, 21.3 caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ //
MBh, 1, 197, 26.1 yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa /
MBh, 1, 198, 13.6 bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati /
MBh, 1, 199, 9.2 yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ /
MBh, 1, 199, 17.2 yo naḥ svān iva dāyādān dharmeṇa parirakṣati //
MBh, 1, 200, 9.45 cikīrṣitaṃ ca yo vettā yathā lokena saṃvṛtam /
MBh, 1, 200, 9.56 pañca cākṣarajātāni svarasaṃjñāni yāni ca /
MBh, 1, 200, 22.2 yasyāḥ kāmena saṃmattau jaghnatustau parasparam //
MBh, 1, 201, 23.2 triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam /
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 202, 13.1 yajñair yajante ye kecid yājayanti ca ye dvijāḥ /
MBh, 1, 202, 13.1 yajñair yajante ye kecid yājayanti ca ye dvijāḥ /
MBh, 1, 202, 15.1 tapodhanaiśca ye śāpāḥ kruddhair uktā mahātmabhiḥ /
MBh, 1, 202, 17.1 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ /
MBh, 1, 203, 7.1 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca /
MBh, 1, 203, 12.1 triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam /
MBh, 1, 203, 15.1 na tasyāḥ sūkṣmam apyasti yad gātre rūpasaṃpadā /
MBh, 1, 203, 17.4 kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā /
MBh, 1, 204, 28.1 draupadyā naḥ sahāsīnam anyonyaṃ yo 'bhidarśayet /
MBh, 1, 205, 26.2 anupraveśe yad vīra kṛtavāṃstvaṃ mamāpriyam /
MBh, 1, 206, 2.2 caukṣāśca bhagavadbhaktāḥ sūtāḥ paurāṇikāśca ye //
MBh, 1, 206, 3.2 divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ //
MBh, 1, 206, 7.2 kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī //
MBh, 1, 206, 25.2 yo no 'nupraviśen mohāt sa no dvādaśavārṣikam /
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 1, 207, 9.1 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit /
MBh, 1, 207, 11.2 sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram //
MBh, 1, 207, 21.3 tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā //
MBh, 1, 208, 2.2 ācīrṇāni tu yānyāsan purastāt tu tapasvibhiḥ //
MBh, 1, 208, 3.2 kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat /
MBh, 1, 209, 13.2 samāgacchema yo nastad rūpam āpādayet punaḥ //
MBh, 1, 210, 2.1 samudre paścime yāni tīrthānyāyatanāni ca /
MBh, 1, 210, 2.12 yena kenāpyupāyena praviśya ca gṛhaṃ mahat /
MBh, 1, 210, 2.35 yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm /
MBh, 1, 211, 11.2 hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ //
MBh, 1, 212, 1.47 sthāne yasmin nivasati tan me brūhi janārdana /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.86 purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ /
MBh, 1, 212, 1.118 kīrtayan dadṛśe yo yaḥ kathaṃcit kurujāṅgalam /
MBh, 1, 212, 1.118 kīrtayan dadṛśe yo yaḥ kathaṃcit kurujāṅgalam /
MBh, 1, 212, 1.248 janayed tu bhartāraṃ jāyā ityeva nāmataḥ /
MBh, 1, 212, 1.252 ātmanānugṛhītā sā tu vaśyā prajāvatī /
MBh, 1, 212, 1.377 yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ /
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 1, 212, 22.2 yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ //
MBh, 1, 213, 8.1 na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet /
MBh, 1, 213, 12.55 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam /
MBh, 1, 213, 62.1 yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 214, 10.2 yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat //
MBh, 1, 215, 5.2 yadannam anurūpaṃ me tad yuvāṃ samprayacchatam //
MBh, 1, 215, 11.36 prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ /
MBh, 1, 215, 11.59 varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva /
MBh, 1, 215, 11.71 kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa /
MBh, 1, 215, 11.97 ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ /
MBh, 1, 215, 11.112 purā devaniyogena yat tvayā bhasmasāt kṛtam /
MBh, 1, 215, 11.121 pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ /
MBh, 1, 215, 11.137 naranārāyaṇau yau tau pūrvadevau vibhāvaso /
MBh, 1, 215, 11.139 arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate /
MBh, 1, 215, 11.146 kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata /
MBh, 1, 215, 13.2 yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn //
MBh, 1, 215, 17.2 yena nāgān piśācāṃśca nihanyān mādhavo raṇe //
MBh, 1, 215, 18.2 nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane //
MBh, 1, 215, 19.1 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka /
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 216, 10.1 sasarja yat svatapasā bhauvano bhuvanaprabhuḥ /
MBh, 1, 216, 10.2 prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva //
MBh, 1, 216, 11.1 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ /
MBh, 1, 216, 13.4 yaḥ purā vāyusambhūto rakṣogaṇavināśanaḥ /
MBh, 1, 216, 14.2 nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati //
MBh, 1, 216, 19.2 ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ //
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 217, 1.24 naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau /
MBh, 1, 218, 13.2 svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ /
MBh, 1, 219, 15.2 bhavān apyabhijānāti yadvīryau yatparākramau //
MBh, 1, 219, 15.2 bhavān apyabhijānāti yadvīryau yatparākramau //
MBh, 1, 219, 28.5 vidyādharagaṇāścaiva ye ca tatra vanaukasaḥ //
MBh, 1, 219, 30.1 ekāyanagatā ye 'pi niṣpatantyatra kecana /
MBh, 1, 220, 9.2 kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam //
MBh, 1, 220, 11.2 ṛṇino mānavā brahmañ jāyante yena tacchṛṇu /
MBh, 1, 221, 13.1 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ /
MBh, 1, 222, 7.1 yo no dveṣṭāram ādāya śyenarāja pradhāvasi /
MBh, 1, 222, 13.1 na copakṛtam asmābhir na cāsmān vettha ye vayam /
MBh, 1, 223, 2.1 yastu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate /
MBh, 1, 223, 10.1 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ /
MBh, 1, 223, 10.1 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ /
MBh, 1, 223, 23.1 yacca tad vacanaṃ tasya tvayā yacceha bhāṣitam /
MBh, 1, 223, 23.1 yacca tad vacanaṃ tasya tvayā yacceha bhāṣitam /
MBh, 1, 224, 13.1 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase /
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 1, 224, 20.7 putrasparśāt tu prītistām avāpa sa gautamaḥ /
MBh, 1, 224, 25.1 yastvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā /
MBh, 2, 0, 1.4 yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām /
MBh, 2, 0, 1.12 sa cakāra yad ūrdhvaṃ vai karma pratyayakārakam /
MBh, 2, 1, 11.1 yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ /
MBh, 2, 3, 3.1 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 16.3 sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ /
MBh, 2, 3, 18.3 yasya śaṅkhasya nādena bhūtāni pracakampire //
MBh, 2, 3, 24.2 āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ /
MBh, 2, 4, 21.1 satataṃ kampayāmāsa yavanān eka eva yaḥ /
MBh, 2, 4, 23.3 cāṇūro devarātaśca bhojo bhīmarathaśca yaḥ //
MBh, 2, 5, 14.1 kaccinna tarkair dūtair vā ye cāpyapariśaṅkitāḥ /
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 5, 98.3 prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ //
MBh, 2, 5, 116.2 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe /
MBh, 2, 6, 3.1 rājabhir yad yathā kāryaṃ purā tat tanna saṃśayaḥ /
MBh, 2, 7, 20.2 yajñavāhāśca ye mantrāḥ sarve tatra samāsate //
MBh, 2, 8, 1.3 vaivasvatasya yām arthe viśvakarmā cakāra ha //
MBh, 2, 8, 5.1 sarve kāmāḥ sthitāstasyāṃ ye divyā ye ca mānuṣāḥ /
MBh, 2, 8, 5.1 sarve kāmāḥ sthitāstasyāṃ ye divyā ye ca mānuṣāḥ /
MBh, 2, 8, 24.1 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ /
MBh, 2, 8, 26.2 yajvānaścaiva siddhāśca ye ca yogaśarīriṇaḥ //
MBh, 2, 8, 27.1 agniṣvāttāśca pitaraḥ phenapāścoṣmapāśca ye /
MBh, 2, 8, 29.1 kālasya nayane yuktā yamasya puruṣāśca ye /
MBh, 2, 9, 6.1 yasyām āste sa varuṇo vāruṇyā saha bhārata /
MBh, 2, 9, 6.3 dvitīyena tu nāmnā gaurīti bhuvi viśrutā /
MBh, 2, 9, 10.4 anantaśca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ /
MBh, 2, 9, 11.2 vainateyaśca garuḍo ye cānye paricāriṇaḥ /
MBh, 2, 9, 18.1 tathā samudrāścatvāro nadī bhāgīrathī ca /
MBh, 2, 9, 24.1 mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ /
MBh, 2, 11, 1.5 śakyate na nirdeṣṭum evaṃrūpeti bhārata //
MBh, 2, 11, 5.2 yena sā tapasā śakyā karmaṇā vāpi gopate //
MBh, 2, 11, 6.1 auṣadhair vā tathā yuktair uta vā māyayā yayā /
MBh, 2, 11, 16.2 prakṛtiśca vikāraśca yaccānyat kāraṇaṃ bhuvaḥ /
MBh, 2, 11, 26.4 tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ //
MBh, 2, 11, 28.2 kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam /
MBh, 2, 11, 32.1 devo nārāyaṇastasyāṃ tathā devarṣayaśca ye /
MBh, 2, 11, 33.1 yacca kiṃcit triloke 'smin dṛśyate sthāṇujaṅgamam /
MBh, 2, 11, 49.3 yenāsau saha śakreṇa spardhate sma mahāyaśāḥ //
MBh, 2, 11, 52.2 yanmāṃ pṛcchasi rājendra hariścandraṃ prati prabho /
MBh, 2, 11, 62.1 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum /
MBh, 2, 11, 63.1 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣvapalāyinaḥ /
MBh, 2, 11, 64.1 tapasā ye ca tīvreṇa tyajantīha kalevaram /
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 11, 72.3 jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ //
MBh, 2, 12, 8.19 yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ /
MBh, 2, 12, 11.1 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati /
MBh, 2, 12, 13.2 sāmnā ṣaḍ agnayo yasmiṃścīyante saṃśitavrataiḥ //
MBh, 2, 12, 14.1 darvīhomān upādāya sarvān yaḥ prāpnute kratūn /
MBh, 2, 12, 19.2 iyaṃ rājasūyasya samrāḍarhasya sukratoḥ /
MBh, 2, 12, 35.3 prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ //
MBh, 2, 12, 36.1 yasmin sarvaṃ sambhavati yaśca sarvatra pūjyate /
MBh, 2, 12, 36.1 yasmin sarvaṃ sambhavati yaśca sarvatra pūjyate /
MBh, 2, 12, 36.2 yaśca sarveśvaro rājā rājasūyaṃ sa vindati //
MBh, 2, 12, 39.1 priyam eva parīpsante kecid ātmani yaddhitam /
MBh, 2, 13, 2.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam /
MBh, 2, 13, 2.2 tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam //
MBh, 2, 13, 5.1 ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ /
MBh, 2, 13, 8.1 caturyustvaparo rājā yasminn ekaśato 'bhavat /
MBh, 2, 13, 12.2 mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ //
MBh, 2, 13, 13.1 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau /
MBh, 2, 13, 15.2 pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ /
MBh, 2, 13, 17.1 jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ /
MBh, 2, 13, 17.2 puruṣottamavijñāto yo 'sau cediṣu durmatiḥ //
MBh, 2, 13, 18.2 ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam //
MBh, 2, 13, 19.2 pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ //
MBh, 2, 13, 20.2 vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān //
MBh, 2, 13, 21.1 bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi /
MBh, 2, 13, 26.2 dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ //
MBh, 2, 13, 51.1 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ /
MBh, 2, 13, 58.7 syamantako maṇir yasya rukmaṃ nisravate bahu /
MBh, 2, 13, 65.4 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha /
MBh, 2, 14, 1.2 uktaṃ tvayā buddhimatā yannānyo vaktum arhati /
MBh, 2, 14, 3.2 pareṇa samavetastu yaḥ praśastaḥ sa pūjyate //
MBh, 2, 14, 7.3 durbalaścānupāyena balinaṃ yo 'dhitiṣṭhati //
MBh, 2, 14, 9.4 jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā //
MBh, 2, 14, 20.1 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret /
MBh, 2, 14, 20.2 jayed yaśca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet //
MBh, 2, 15, 7.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 15, 9.3 kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye //
MBh, 2, 16, 1.3  vai yuktā matiḥ seyam arjunena pradarśitā //
MBh, 2, 16, 10.3 yastvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā //
MBh, 2, 16, 11.2 śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ /
MBh, 2, 16, 11.2 śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ /
MBh, 2, 17, 1.7 yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām /
MBh, 2, 17, 3.5 tasya bālasya yat kṛtyaṃ tat kuruṣva narādhipa /
MBh, 2, 17, 5.1 tasya bālasya yat kṛtyaṃ taccakāra nṛpastadā /
MBh, 2, 17, 13.3 vināśam upayāsyanti ye cāsya paripanthinaḥ /
MBh, 2, 17, 26.1 yau tau mayā te kathitau pūrvam eva mahābalau /
MBh, 2, 18, 10.2 na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī /
MBh, 2, 18, 10.3 yeṣām abhimukhī lakṣmīsteṣāṃ kṛṣṇa tvam agrataḥ //
MBh, 2, 20, 3.2 yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ //
MBh, 2, 20, 13.1 nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat /
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 2, 20, 25.3 jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ //
MBh, 2, 20, 26.2 vikramya vaśam ānīya kāmato yat samācaret //
MBh, 2, 20, 31.1 yayoste nāmanī loke haṃseti ḍibhaketi ca /
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 2, 22, 14.1 yaḥ sa sodaryavānnāma dviyodhaḥ kṛṣṇasārathiḥ /
MBh, 2, 22, 18.1 yena śakro dānavānāṃ jaghāna navatīr nava /
MBh, 2, 22, 27.1 yaṃ lebhe vāsavād rājā vasustasmād bṛhadrathaḥ /
MBh, 2, 22, 32.2 rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te //
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 23, 2.2 prāptam etanmayā rājan duṣprāpaṃ yad abhīpsitam //
MBh, 2, 23, 16.1 sakaladvīpavāsāṃśca saptadvīpe ca ye nṛpāḥ /
MBh, 2, 23, 23.2 yad vakṣyasi mahābāho tat kariṣyāmi putraka //
MBh, 2, 24, 3.1 vijitya parvatān sarvān ye ca tatra narādhipāḥ /
MBh, 2, 24, 17.1 tatastrigartān kaunteyo dārvān kokanadāśca ye /
MBh, 2, 24, 23.1 prāguttarāṃ diśaṃ ye ca vasantyāśritya dasyavaḥ /
MBh, 2, 24, 23.2 nivasanti vane ye ca tān sarvān ajayat prabhuḥ //
MBh, 2, 25, 10.1 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhavennaraḥ /
MBh, 2, 25, 15.2 yudhiṣṭhirāya yat kiṃcit karavannaḥ pradīyatām //
MBh, 2, 27, 23.1 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ /
MBh, 2, 28, 22.1 tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ /
MBh, 2, 28, 45.1 ye ca kālamukhā nāma narā rākṣasayonayaḥ /
MBh, 2, 29, 8.2 sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ //
MBh, 2, 29, 9.1 śūdrābhīragaṇāścaiva ye cāśritya sarasvatīm /
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 2, 29, 11.1 ramaṭhān hārahūṇāṃśca pratīcyāścaiva ye nṛpāḥ /
MBh, 2, 30, 7.2 kartuṃ yasya na śakyeta kṣayo varṣaśatair api //
MBh, 2, 30, 25.3 yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ //
MBh, 2, 30, 54.2 bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire //
MBh, 2, 32, 2.2 idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama /
MBh, 2, 33, 12.2 aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat //
MBh, 2, 33, 15.1 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam /
MBh, 2, 33, 18.1 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate /
MBh, 2, 33, 19.1 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam /
MBh, 2, 34, 15.3 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā //
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 2, 35, 6.3 lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate //
MBh, 2, 35, 7.2 yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ //
MBh, 2, 35, 13.1 karmāṇyapi ca yānyasya janmaprabhṛti dhīmataḥ /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca /
MBh, 2, 35, 24.2 caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam //
MBh, 2, 35, 25.1 ādityaścandramāścaiva nakṣatrāṇi grahāśca ye /
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 2, 36, 2.2 pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ //
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 2, 37, 3.2 atra yat pratipattavyaṃ tanme brūhi pitāmaha //
MBh, 2, 37, 11.2 yad asya śiśupālasthaṃ tejastiṣṭhati bhārata //
MBh, 2, 37, 13.1 ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā /
MBh, 2, 37, 13.1 ādātuṃ hi naravyāghro yaṃ yam icchatyayaṃ yadā /
MBh, 2, 38, 3.2 tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ //
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 2, 38, 11.1 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ /
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 13.2 yasya cānnāni bhuñjīta yaśca syāccharaṇāgataḥ //
MBh, 2, 38, 13.2 yasya cānnāni bhuñjīta yaśca syāccharaṇāgataḥ //
MBh, 2, 38, 16.1 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ /
MBh, 2, 38, 19.1 yeṣām arcyatamaḥ kṛṣṇastvaṃ ca yeṣāṃ pradarśakaḥ /
MBh, 2, 38, 19.1 yeṣām arcyatamaḥ kṛṣṇastvaṃ ca yeṣāṃ pradarśakaḥ /
MBh, 2, 38, 22.1 yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavānnṛpaḥ /
MBh, 2, 38, 23.1 dārayor yasya cānyena miṣataḥ prājñamāninaḥ /
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ //
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 38, 27.1 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat /
MBh, 2, 38, 29.2 bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ //
MBh, 2, 38, 39.1 gāthām apyatra gāyanti ye purāṇavido janāḥ /
MBh, 2, 38, 39.2 bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata //
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 2, 39, 4.1 yena dharmātmanātmānaṃ brahmaṇyam abhijānatā /
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 40, 7.1 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati /
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 40, 10.2 nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati //
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 4.1 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ /
MBh, 2, 41, 6.2 dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ /
MBh, 2, 41, 6.3 yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ //
MBh, 2, 41, 8.2 jāyamānena yeneyam abhavad dāritā mahī //
MBh, 2, 41, 11.1 yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām /
MBh, 2, 41, 21.2 dantāntaravilagnaṃ yat tad ādatte 'lpacetanā //
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 2, 41, 30.2 yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ //
MBh, 2, 41, 32.2 yasya vastvarate buddhir maraṇāya sa mādhavam //
MBh, 2, 42, 3.2 nṛpatīn samatikramya yair arājā tvam arcitaḥ //
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 2, 42, 13.2 kṛtāni tu parokṣaṃ me yāni tāni nibodhata //
MBh, 2, 43, 2.2 na dṛṣṭapūrvā ye tena nagare nāgasāhvaye //
MBh, 2, 43, 29.2 yo 'haṃ tāṃ marṣayāmyadya tādṛśīṃ śriyam āgatām //
MBh, 2, 44, 16.1 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate /
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 2, 45, 17.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ //
MBh, 2, 45, 26.1 yannaiva madhu śakrāya dhārayantyamarastriyaḥ /
MBh, 2, 45, 34.2 guhyakādhipater vāpi śrī rājan yudhiṣṭhire //
MBh, 2, 45, 36.2 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave /
MBh, 2, 45, 41.2 kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane /
MBh, 2, 45, 57.2 daivam eva paraṃ manye yenaitad upapadyate //
MBh, 2, 46, 8.1 hitaṃ hi paramaṃ manye viduro yat prabhāṣate /
MBh, 2, 46, 9.2 yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ //
MBh, 2, 46, 13.1 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam /
MBh, 2, 46, 15.1 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param /
MBh, 2, 46, 18.3 nāmarṣaṃ kurute yastu puruṣaḥ so 'dhamaḥ smṛtaḥ //
MBh, 2, 46, 20.2 sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te //
MBh, 2, 46, 35.2 yāni dṛṣṭāni me tasyāṃ manastapati tacca me //
MBh, 2, 47, 1.2 yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata /
MBh, 2, 47, 9.1 indrakṛṣṭair vartayanti dhānyair nadīmukhaiśca ye /
MBh, 2, 48, 2.2 ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate //
MBh, 2, 48, 8.1 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ /
MBh, 2, 48, 8.2 vāriṣeṇasamudrānte lohityam abhitaśca ye /
MBh, 2, 48, 8.3 phalamūlāśanā ye ca kirātāścarmavāsasaḥ //
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 48, 35.2 yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ //
MBh, 2, 48, 39.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ /
MBh, 2, 49, 1.2 āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ /
MBh, 2, 49, 14.1 upāgṛhṇād yam indrāya purākalpe prajāpatiḥ /
MBh, 2, 50, 6.2 svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate //
MBh, 2, 50, 11.1 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā /
MBh, 2, 50, 12.1 parapraṇeyo 'graṇīr hi yaśca mārgāt pramuhyati /
MBh, 2, 50, 17.1 pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ /
MBh, 2, 50, 18.2 samucchraye yo yatate sa rājan paramo nayī //
MBh, 2, 50, 22.2 yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ //
MBh, 2, 50, 23.1 śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate /
MBh, 2, 50, 26.1 janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate /
MBh, 2, 51, 1.2 yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 52, 9.1 durodarā vihitā ye tu tatra mahātmanā dhṛtarāṣṭreṇa rājñā /
MBh, 2, 52, 12.3 pṛcchāmi tvāṃ vidura brūhi nastān yair dīvyāmaḥ śataśaḥ saṃnipatya //
MBh, 2, 52, 25.1 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ /
MBh, 2, 53, 4.2 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś ceṣṭāsvakhinnaḥ kitavo 'kṣajāsu /
MBh, 2, 53, 4.3 mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu //
MBh, 2, 53, 6.3 imāni lokadvārāṇi yo vai saṃcarate sadā //
MBh, 2, 54, 5.1 saṃhrādano rājaratho ya ihāsmān upāvahat /
MBh, 2, 54, 6.1 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ /
MBh, 2, 54, 22.3 dadau citrarathastuṣṭo yāṃstān gāṇḍīvadhanvane /
MBh, 2, 55, 1.2 mahārāja vijānīhi yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 2, 55, 2.1 yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ /
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 56, 4.1 yaścittam anveti parasya rājan vīraḥ kaviḥ svām atipatya dṛṣṭim /
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 57, 9.1 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ /
MBh, 2, 57, 10.1 yo balād anuśāstīha so 'mitraṃ tena vindati /
MBh, 2, 57, 11.1 pradīpya yaḥ pradīptāgniṃ prāk tvarannābhidhāvati /
MBh, 2, 57, 13.2 etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan /
MBh, 2, 57, 14.2 yaḥ sauhṛde puruṣaṃ sthāpayitvā paścād enaṃ dūṣayate sa bālaḥ //
MBh, 2, 57, 18.1 yastu dharme parāśvasya hitvā bhartuḥ priyāpriye /
MBh, 2, 57, 19.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 2, 58, 2.2 mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala /
MBh, 2, 58, 5.3 yat kiṃcid anuvarṇānāṃ prāk sindhor api saubala /
MBh, 2, 58, 9.2 rājaputrā ime rājañ śobhante yena bhūṣitāḥ /
MBh, 2, 58, 11.3 nakulo glaha eko me yaccaitat svagataṃ dhanam //
MBh, 2, 58, 17.2 adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam /
MBh, 2, 58, 17.3 yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi //
MBh, 2, 58, 19.2 kitavā yāni dīvyantaḥ pralapantyutkaṭā iva //
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 2, 58, 23.2 yo no netā yo yudhāṃ naḥ praṇetā yathā vajrī dānavaśatrur ekaḥ /
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 2, 58, 34.2 tathā syācchīlasaṃpattyā yām icchet puruṣaḥ striyam //
MBh, 2, 58, 35.1 caramaṃ saṃviśati prathamaṃ pratibudhyate /
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 7.1 samuccarantyativādā hi vaktrād yair āhataḥ śocati rātryahāni /
MBh, 2, 60, 10.3 ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ //
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 61, 2.1 kāśyo yad balim āhārṣīd dravyaṃ yaccānyad uttamam /
MBh, 2, 61, 2.2 tathānye pṛthivīpālā yāni ratnānyupāharan //
MBh, 2, 61, 12.1 yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ /
MBh, 2, 61, 15.1 ye tvanye pṛthivīpālāḥ sametāḥ sarvato diśaḥ /
MBh, 2, 61, 16.1 yad idaṃ draupadī vākyam uktavatyasakṛcchubhā /
MBh, 2, 61, 19.2 manye nyāyyaṃ yad atrāhaṃ taddhi vakṣyāmi kauravāḥ //
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 56.2 anṛte phalāvāptistasyāḥ so 'rdhaṃ samaśnute //
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 66.1 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet /
MBh, 2, 61, 70.2 pādaścaiva sabhāsatsu ye na nindanti ninditam //
MBh, 2, 61, 72.1 vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate /
MBh, 2, 61, 73.1 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat /
MBh, 2, 61, 73.1 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat /
MBh, 2, 61, 73.2 ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat //
MBh, 2, 61, 73.2 ṛṇinaṃ prati yaccaiva rājñā grastasya cāpi yat //
MBh, 2, 61, 74.1 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat /
MBh, 2, 61, 74.2 adhyūḍhāyāśca yad duḥkhaṃ sākṣibhir vihatasya ca //
MBh, 2, 61, 79.2 putrasnehaṃ parityajya yastvaṃ dharme pratiṣṭhitaḥ /
MBh, 2, 62, 4.2 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ /
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 2, 62, 6.1 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe /
MBh, 2, 63, 5.2 pāñcālyasya drupadasyātmajām imāṃ sabhāmadhye yo 'tidevīd glaheṣu //
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 63, 19.1 svapne yathaitaddhi dhanaṃ jitaṃ syāt tad evaṃ manye yasya dīvyatyanīśaḥ /
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 63, 27.2 varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi /
MBh, 2, 64, 1.2  naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ /
MBh, 2, 65, 6.2 virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ //
MBh, 2, 65, 13.1 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā /
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 2, 68, 6.1 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ /
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 2, 68, 18.1 ye ca tvām anuvartante kāmalobhavaśānugāḥ /
MBh, 2, 68, 30.3 itaścaturdaśe varṣe draṣṭāro yad bhaviṣyati //
MBh, 2, 68, 34.1 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ /
MBh, 2, 68, 39.1 akṣān yānmanyase mūḍha gāndhārāṇāṃ yaśohara /
MBh, 2, 68, 43.2 yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye //
MBh, 2, 70, 1.3 āpṛcchad bhṛśaduḥkhārtā yāścānyāstatra yoṣitaḥ //
MBh, 2, 70, 6.1 sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe /
MBh, 2, 70, 15.1 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam /
MBh, 2, 70, 18.2 yaḥ putrādhim asamprāpya svargecchām akarot priyām //
MBh, 2, 70, 20.1 ratyā matyā ca gatyā ca yayāham abhisaṃdhitā /
MBh, 2, 71, 10.1 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata /
MBh, 2, 71, 19.1 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe /
MBh, 2, 72, 4.2 aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati /
MBh, 2, 72, 8.2 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 2, 72, 25.2 varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati //
MBh, 2, 72, 25.2 varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati //
MBh, 3, 1, 25.1 yeṣāṃ trīṇyavadātāni yonir vidyā ca karma ca /
MBh, 3, 1, 29.1 ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ /
MBh, 3, 2, 5.2 gatir bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ /
MBh, 3, 2, 8.1 āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā /
MBh, 3, 2, 17.1 aṣṭāṅgāṃ buddhim āhur yāṃ sarvāśreyovighātinīm /
MBh, 3, 2, 35.1  dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 3, 2, 35.1 yā dustyajā durmatibhir na jīryati jīryataḥ /
MBh, 3, 2, 35.2 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 3, 2, 59.1 etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame /
MBh, 3, 2, 60.3 yenāpatrapate sādhur asādhus tena tuṣyati //
MBh, 3, 2, 64.1 mano yasyendriyagrāmaviṣayaṃ prati coditam /
MBh, 3, 2, 69.2 ye dharme śreyasi ratā vimokṣaratayo janāḥ //
MBh, 3, 2, 70.1 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 3, 2, 72.2 kartavyam iti yat kāryaṃ nābhimānāt samācaret //
MBh, 3, 2, 79.1 siddhā hi yad yad icchanti kurvate tad anugrahāt /
MBh, 3, 2, 79.1 siddhā hi yad yad icchanti kurvate tad anugrahāt /
MBh, 3, 3, 32.1 sūryodaye yas tu samāhitaḥ paṭhet sa putralābhaṃ dhanaratnasaṃcayān /
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 4, 2.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi /
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 5, 10.2 yeṣāṃ bhīmo bāhuśālī ca yoddhā teṣāṃ loke kiṃ nu na prāpyam asti //
MBh, 3, 5, 11.1 uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm /
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 6, 13.1 mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva /
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 6, 19.1 kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ /
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 6, 22.3 yaccāpy anyad deśakālopapannaṃ tad vai vācyaṃ tat kariṣyāmi kṛtsnam //
MBh, 3, 8, 15.2 aho mama mataṃ yat tan nibodhata narādhipāḥ //
MBh, 3, 9, 11.1 athavā jāyamānasya yacchīlam anujāyate /
MBh, 3, 11, 2.1 bhavāṃstu manyate sādhu yat kurūṇāṃ sukhodayam /
MBh, 3, 11, 6.1 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā /
MBh, 3, 11, 17.1 dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana /
MBh, 3, 11, 19.2 vacanaṃ me mahāprājña bruvato yaddhitaṃ tava //
MBh, 3, 11, 23.1 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām /
MBh, 3, 11, 26.1 sambandhī vāsudevaś ca yeṣāṃ śyālaś ca pārṣataḥ /
MBh, 3, 11, 33.1 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi /
MBh, 3, 12, 7.2 sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ //
MBh, 3, 12, 74.2 brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ //
MBh, 3, 13, 35.2 karmāṇi yāni deva tvaṃ bāla eva mahādyute //
MBh, 3, 13, 38.1 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te /
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 38.2 yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu //
MBh, 3, 13, 52.2 īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ //
MBh, 3, 13, 52.2 īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ //
MBh, 3, 13, 58.2 ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm //
MBh, 3, 13, 59.2 yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana //
MBh, 3, 13, 69.1 nādhijyam api yacchakyaṃ kartum anyena gāṇḍivam /
MBh, 3, 13, 71.1 ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān /
MBh, 3, 13, 97.2 hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ //
MBh, 3, 13, 113.1 ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat /
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 13, 116.1 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ /
MBh, 3, 14, 5.1 tatra vakṣyāmy ahaṃ doṣān yair bhavān avaropitaḥ /
MBh, 3, 14, 5.2 vīrasenasuto yaiś ca rājyāt prabhraṃśitaḥ purā //
MBh, 3, 14, 14.2 yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam //
MBh, 3, 14, 17.2 ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ //
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 15, 13.1 mama pāpasvabhāvena bhrātā yena nipātitaḥ /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 19, 13.1 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram /
MBh, 3, 19, 13.2 yo vā nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 19, 28.1 sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ /
MBh, 3, 22, 12.2 keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt //
MBh, 3, 23, 6.1 hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ /
MBh, 3, 23, 13.1 tato vṛṣṇipravīrā ye mamāsan sainikās tadā /
MBh, 3, 23, 23.2 yo 'pi syāt pīṭhagaḥ kaścit kiṃ punaḥ samare sthitaḥ //
MBh, 3, 23, 25.2 yena tvaṃ yodhito vīra dvārakā cāvamarditā //
MBh, 3, 23, 31.1 jahi saubhaṃ svavīryeṇa ye cātra ripavo mama /
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 25, 7.1 yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī /
MBh, 3, 25, 12.2 mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 27, 14.2 samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ //
MBh, 3, 28, 4.1 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam /
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 28, 10.1 idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam /
MBh, 3, 28, 13.1  tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam /
MBh, 3, 28, 14.1  vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā /
MBh, 3, 28, 17.1 yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 28, 22.1 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 28, 24.1 yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ /
MBh, 3, 28, 27.1 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat /
MBh, 3, 28, 28.1 yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ /
MBh, 3, 28, 29.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 3, 28, 35.1 yo na darśayate tejaḥ kṣatriyaḥ kāla āgate /
MBh, 3, 28, 37.1 tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati /
MBh, 3, 29, 4.1 śreyo yad atra dharmajña brūhi me tad asaṃśayam /
MBh, 3, 29, 7.1 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati /
MBh, 3, 29, 21.1 yo 'pakartṝṃśca kartṝṃśca tejasaivopagacchati /
MBh, 3, 29, 22.1 yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet /
MBh, 3, 29, 23.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 3, 29, 24.2 ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ //
MBh, 3, 29, 25.1 pūrvopakārī yas tu syād aparādhe 'garīyasi /
MBh, 3, 29, 35.2 kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ //
MBh, 3, 30, 2.1 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane /
MBh, 3, 30, 2.2 yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe /
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 30, 16.1 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ /
MBh, 3, 30, 17.1 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate /
MBh, 3, 30, 31.1 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 3, 30, 33.2 yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ //
MBh, 3, 30, 36.2 yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati //
MBh, 3, 30, 40.2 yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ /
MBh, 3, 30, 43.1 yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā /
MBh, 3, 31, 1.2 namo dhātre vidhātre ca yau mohaṃ cakratus tava /
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 13.1 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate /
MBh, 3, 31, 14.1 iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye /
MBh, 3, 31, 23.2 īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam //
MBh, 3, 31, 30.2 yena kārayate karma śubhāśubhaphalaṃ vibhuḥ //
MBh, 3, 31, 31.2 yo hanti bhūtair bhūtāni mohayitvātmamāyayā //
MBh, 3, 31, 39.2 dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati //
MBh, 3, 32, 3.1 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat /
MBh, 3, 32, 5.1 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati /
MBh, 3, 32, 5.2 yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ //
MBh, 3, 32, 7.1 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ /
MBh, 3, 32, 9.2 śāstrātigo mandabuddhir yo dharmam atiśaṅkate //
MBh, 3, 32, 16.1 indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam /
MBh, 3, 32, 17.1 prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate /
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 32, 26.1 nācariṣyan pare dharmaṃ pare paratare ca ye /
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 32, 40.1 yasya prasādāt tadbhakto martyo gacchaty amartyatām /
MBh, 3, 33, 8.2 kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā //
MBh, 3, 33, 11.1 yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ /
MBh, 3, 33, 11.1 yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ /
MBh, 3, 33, 12.1 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet /
MBh, 3, 33, 13.1 tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇyakarmakṛt /
MBh, 3, 33, 14.1 akasmād api yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ /
MBh, 3, 33, 15.1 yaccāpi kiṃcit puruṣo diṣṭaṃ nāma labhatyuta /
MBh, 3, 33, 16.1 yat svayaṃ karmaṇā kiṃcit phalam āpnoti pūruṣaḥ /
MBh, 3, 33, 18.2 yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ //
MBh, 3, 33, 20.1 yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham /
MBh, 3, 33, 33.1 kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ //
MBh, 3, 33, 35.1 yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ /
MBh, 3, 33, 35.1 yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ /
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 33, 46.2 yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā //
MBh, 3, 33, 52.1 yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ /
MBh, 3, 34, 12.1 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ /
MBh, 3, 34, 21.1 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā /
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 34, 25.1 ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati /
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 3, 34, 30.1 dravyārthasparśasaṃyoge prītir upajāyate /
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 34, 37.2 viṣaye vartamānānāṃ prītir upajāyate /
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 3, 34, 52.2 krūrakarmābhijāto 'si yasmād udvijate janaḥ //
MBh, 3, 34, 62.1 sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā /
MBh, 3, 34, 70.2 vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ //
MBh, 3, 34, 75.1 yad enaḥ kurute kiṃcid rājā bhūmim avāpnuvan /
MBh, 3, 34, 84.2 yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge //
MBh, 3, 35, 7.2 yan mābravīd dhṛtarāṣṭrasya putra ekaglahārthaṃ bharatānāṃ samakṣam //
MBh, 3, 35, 13.2 udyojayāmāsa kurūṃśca sarvān ye cāsya kecid vaśam anvagacchan //
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 36, 3.1 nimeṣād api kaunteya yasyāyur apacīyate /
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 3, 36, 7.1 yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ /
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 3, 36, 11.2 yenāham abhisaṃtapto na naktaṃ na divā śaye //
MBh, 3, 36, 13.1 yo 'yam eko 'bhimanute sarvāṃlloke dhanurbhṛtaḥ /
MBh, 3, 36, 16.1 priyam eva tu sarveṣāṃ yad bravīmyuta kiṃcana /
MBh, 3, 36, 22.2 channam icchasi kaunteya yo 'smān saṃvartum icchasi //
MBh, 3, 37, 4.1 mahāpāpāni karmāṇi yāni kevalasāhasāt /
MBh, 3, 37, 9.1 rājānaḥ pārthivāścaiva ye 'smābhir upatāpitāḥ /
MBh, 3, 37, 23.2 yat te bhayam amitraghna hṛdi samparivartate //
MBh, 3, 37, 26.2 yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ //
MBh, 3, 37, 27.3 yām avāpya mahābāhur arjunaḥ sādhayiṣyati //
MBh, 3, 37, 31.2 nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate //
MBh, 3, 38, 18.3 kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi //
MBh, 3, 38, 18.3 kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi //
MBh, 3, 38, 20.1 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya /
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 38, 25.3 divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ //
MBh, 3, 39, 6.1 yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt /
MBh, 3, 39, 7.1 yad yacca kṛtavān anyat pārthas tad akhilaṃ vada /
MBh, 3, 39, 7.1 yad yacca kṛtavān anyat pārthas tad akhilaṃ vada /
MBh, 3, 39, 29.2 yat tvasya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai //
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 40, 36.2 purastād akṣayau dattau tūṇau yenāsya khāṇḍave //
MBh, 3, 41, 4.2 māyām āsthāya yad grastaṃ mayā puruṣasattama /
MBh, 3, 41, 5.2 gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yannararṣabha //
MBh, 3, 41, 8.1 yat tad brahmaśiro nāma raudraṃ bhīmaparākramam /
MBh, 3, 41, 9.1 daheyaṃ yena saṃgrāme dānavān rākṣasāṃstathā /
MBh, 3, 41, 11.1 yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca /
MBh, 3, 41, 23.2 yat kiṃcid aśubhaṃ dehe tat sarvaṃ nāśam eyivat //
MBh, 3, 42, 19.2 dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ /
MBh, 3, 43, 7.2 vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham //
MBh, 3, 43, 30.1 tārārūpāṇi yānīha dṛśyante dyutimanti vai /
MBh, 3, 43, 35.2 yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale //
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 45, 13.2 ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam //
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 45, 18.1 naranārāyaṇau yau tau purāṇāvṛṣisattamau /
MBh, 3, 45, 19.1 yanna śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ /
MBh, 3, 45, 25.1 yo 'sau bhūmigataḥ śrīmān viṣṇur madhuniṣūdanaḥ /
MBh, 3, 45, 26.1 yena pūrvaṃ mahātmānaḥ khanamānā rasātalam /
MBh, 3, 46, 5.1 yasya nityam ṛtā vācaḥ svaireṣvapi mahātmanaḥ /
MBh, 3, 46, 5.2 trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ //
MBh, 3, 46, 7.2 yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam //
MBh, 3, 46, 8.2 aniśaṃ cintayāno 'pi ya enam udiyād rathī //
MBh, 3, 46, 19.2 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati /
MBh, 3, 46, 26.1 maheśvareṇa yo rājan na jīrṇo grastamūrtimān /
MBh, 3, 46, 33.2 yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate //
MBh, 3, 46, 35.1 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ /
MBh, 3, 46, 38.1 yasya mantrī ca goptā ca suhṛccaiva janārdanaḥ /
MBh, 3, 46, 40.1 pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā /
MBh, 3, 47, 1.2 yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune /
MBh, 3, 47, 6.2 daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 48, 10.2 smaraṇīyāḥ smariṣyāmi mayā na kṛtāḥ purā //
MBh, 3, 48, 14.1 taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān /
MBh, 3, 48, 17.1  sā samṛddhiḥ pārthānām indraprasthe babhūva ha /
MBh, 3, 48, 19.1 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ /
MBh, 3, 48, 19.2 siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ //
MBh, 3, 48, 22.1 ete cānye ca bahavo ye ca te bharatarṣabha /
MBh, 3, 48, 23.1 sā te samṛddhir yair āttā capalā pratisāriṇī /
MBh, 3, 48, 25.2 duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate //
MBh, 3, 48, 32.1 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā /
MBh, 3, 48, 33.2 uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale //
MBh, 3, 48, 35.1 parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā /
MBh, 3, 48, 35.1 parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā /
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 49, 5.3 arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ //
MBh, 3, 49, 6.1 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam /
MBh, 3, 49, 7.1 yo 'sau gacchati tejasvī bahūn kleśān acintayan /
MBh, 3, 49, 8.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 49, 9.1 yasya prabhāvānna mayā sabhāmadhye dhanuṣmataḥ /
MBh, 3, 49, 16.2 duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate //
MBh, 3, 49, 27.1 yacca mā bhāṣase pārtha prāptaḥ kāla iti prabho /
MBh, 3, 49, 35.2 yad bravīṣi mahārāja na matto vidyate kvacit /
MBh, 3, 49, 36.2 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 49, 38.3 yas tvatto duḥkhitataro rājāsīt pṛthivīpate //
MBh, 3, 50, 25.1 damayantī tu yaṃ haṃsaṃ samupādhāvad antike /
MBh, 3, 51, 16.1 śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ /
MBh, 3, 52, 2.1 ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ /
MBh, 3, 53, 2.1 ahaṃ caiva hi yaccānyan mamāsti vasu kiṃcana /
MBh, 3, 53, 3.1 haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva /
MBh, 3, 53, 6.1 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām /
MBh, 3, 53, 9.2 yena doṣo na bhavitā tava rājan kathaṃcana //
MBh, 3, 54, 11.3 yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam //
MBh, 3, 54, 11.3 yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam //
MBh, 3, 54, 14.1 devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me /
MBh, 3, 55, 8.2 yo veda dharmān akhilān yathāvaccaritavrataḥ //
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 55, 10.2 evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale //
MBh, 3, 57, 4.2 ācakṣva yaddhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu //
MBh, 3, 57, 4.2 ācakṣva yaddhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu //
MBh, 3, 58, 1.3 puṣkareṇa hṛtaṃ rājyaṃ yaccānyad vasu kiṃcana //
MBh, 3, 58, 8.2 nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama //
MBh, 3, 58, 17.1 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite /
MBh, 3, 58, 18.1 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ /
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 60, 6.2 yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā //
MBh, 3, 60, 15.1 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ /
MBh, 3, 60, 16.1 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam /
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 61, 17.2 uktavān asi yad vīra matsakāśe purā vacaḥ //
MBh, 3, 61, 29.1 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam /
MBh, 3, 61, 46.2 kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha //
MBh, 3, 61, 116.1 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet /
MBh, 3, 61, 117.3 sārthavāhaṃ ca sārthaṃ ca janā ye cātra kecana //
MBh, 3, 62, 12.2 yo 'pi me nirjane 'raṇye samprāpto 'yaṃ janārṇavaḥ /
MBh, 3, 62, 15.2 karmaṇā manasā vācā yad idaṃ duḥkham āgatam //
MBh, 3, 63, 10.2 tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param //
MBh, 3, 63, 16.1 anāgā yena nikṛtas tvam anarho janādhipa /
MBh, 3, 64, 4.1 yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram /
MBh, 3, 64, 4.1 yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram /
MBh, 3, 64, 6.1 sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama /
MBh, 3, 65, 3.2 gavāṃ sahasraṃ dāsyāmi yo vas tāvānayiṣyati /
MBh, 3, 67, 17.1 yacca vo vacanaṃ śrutvā brūyāt prativaco naraḥ /
MBh, 3, 69, 16.3 yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya //
MBh, 3, 69, 27.1 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ /
MBh, 3, 70, 9.1 vṛkṣe 'smin yāni parṇāni phalānyapi ca bāhuka /
MBh, 3, 70, 9.2 patitāni ca yānyatra tatraikam adhikaṃ śatam /
MBh, 3, 70, 10.2 pracinuhyasya śākhe dve yāścāpyanyāḥ praśākhikāḥ /
MBh, 3, 70, 18.1 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka /
MBh, 3, 70, 33.1 ye ca tvāṃ manujā loke kīrtayiṣyantyatandritāḥ /
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ /
MBh, 3, 72, 16.1 ātmaiva hi nalaṃ vetti cāsya tadanantarā /
MBh, 3, 72, 17.2 yo 'sāvayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā /
MBh, 3, 72, 22.2 yat purā tat punas tvatto vaidarbhī śrotum icchati //
MBh, 3, 73, 5.2 yaccānyadapi paśyethās taccākhyeyaṃ tvayā mama //
MBh, 3, 73, 7.2 nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam //
MBh, 3, 74, 9.2 suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam //
MBh, 3, 74, 11.2 yo mām utsṛjya vipine gatavān nidrayā hṛtām //
MBh, 3, 74, 12.1 sākṣād devān apāhāya vṛto yaḥ sa mayā purā /
MBh, 3, 74, 16.1 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam /
MBh, 3, 77, 5.1 damayantī ca yaccānyan mayā vasu samarjitam /
MBh, 3, 77, 9.2 yena tenāpyupāyena vṛddhānām iti śāsanam //
MBh, 3, 77, 21.1 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā /
MBh, 3, 77, 26.2 yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva //
MBh, 3, 78, 12.1 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat /
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 79, 17.1 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame /
MBh, 3, 79, 18.1 yasya dīrghau samau pīnau bhujau parighasaṃnibhau /
MBh, 3, 79, 20.1 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā /
MBh, 3, 79, 21.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 79, 23.2 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān /
MBh, 3, 79, 26.2 yo dhanāni ca kanyāś ca yudhi jitvā mahārathān /
MBh, 3, 79, 27.1 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ /
MBh, 3, 80, 10.1 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ /
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 24.2 yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha //
MBh, 3, 80, 28.1 pradakṣiṇaṃ yaḥ pṛthivīṃ karotyamitavikrama /
MBh, 3, 80, 29.2 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam /
MBh, 3, 80, 29.3 tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam //
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 80, 32.2 vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute //
MBh, 3, 80, 37.1 yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara /
MBh, 3, 80, 40.2 na tatphalam avāpnoti tīrthābhigamanena yat //
MBh, 3, 80, 42.2 sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana //
MBh, 3, 80, 48.1 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ /
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 80, 52.1 kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram /
MBh, 3, 80, 53.1 sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ /
MBh, 3, 80, 54.1 janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā /
MBh, 3, 80, 57.1 yas tu varṣaśataṃ pūrṇam agnihotram upāsate /
MBh, 3, 80, 99.2 pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ //
MBh, 3, 81, 2.2 ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate //
MBh, 3, 81, 31.1 hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati /
MBh, 3, 81, 56.1 śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ /
MBh, 3, 81, 77.2 sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ //
MBh, 3, 81, 80.1 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata /
MBh, 3, 81, 100.1 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 3, 81, 104.3 yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ //
MBh, 3, 81, 113.2 saptasārasvate snātvā arcayiṣyanti ye tu mām //
MBh, 3, 81, 122.2 yat kiṃcid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā //
MBh, 3, 81, 125.1 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum /
MBh, 3, 81, 135.2 yeṣu snāto naravyāghra na durgatim avāpnuyāt /
MBh, 3, 81, 156.1 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ /
MBh, 3, 81, 167.1 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca /
MBh, 3, 81, 169.1 yat kiṃcid duṣkṛtaṃ karma striyā vā puruṣasya vā /
MBh, 3, 81, 174.2 ye vasanti kurukṣetre te vasanti triviṣṭape //
MBh, 3, 81, 176.2 tadāvasanti ye rājan na te śocyāḥ kathaṃcana //
MBh, 3, 81, 177.1 tarantukārantukayor yad antaraṃ rāmahradānāṃ ca macakrukasya /
MBh, 3, 82, 15.1 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam /
MBh, 3, 82, 23.2 svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃśayaḥ //
MBh, 3, 82, 31.1 gaṅgāsaṃgamayoścaiva snāti yaḥ saṃgame naraḥ /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 82, 57.1 yas tyajennaimiṣe prāṇān upavāsaparāyaṇaḥ /
MBh, 3, 82, 78.2 yat kiṃcid aśubhaṃ karma tat praṇaśyati bhārata //
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 82, 91.2 naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ //
MBh, 3, 82, 118.1 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata /
MBh, 3, 82, 120.1 ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ /
MBh, 3, 82, 124.2 aśvamedhasya yat puṇyaṃ tanmāsenādhigacchati //
MBh, 3, 82, 125.1 sarvatīrthavare caiva yo vaseta mahāhrade /
MBh, 3, 82, 134.2 naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha //
MBh, 3, 83, 5.1 gaṅgāyās tvaparaṃ dvīpaṃ prāpya yaḥ snāti bhārata /
MBh, 3, 83, 27.2 gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā /
MBh, 3, 83, 42.2 devasattrasya yat puṇyaṃ tad avāpnoti mānavaḥ //
MBh, 3, 83, 45.2 yena yat pūrvam abhyastaṃ tat tasya samupasthitam //
MBh, 3, 83, 45.2 yena yat pūrvam abhyastaṃ tat tasya samupasthitam //
MBh, 3, 83, 69.1 tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī /
MBh, 3, 83, 76.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
MBh, 3, 83, 79.2 yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana //
MBh, 3, 83, 80.1 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat /
MBh, 3, 83, 80.1 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat /
MBh, 3, 83, 81.2 tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt //
MBh, 3, 83, 87.1 yaścedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ /
MBh, 3, 83, 98.1 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati /
MBh, 3, 83, 99.2 netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam //
MBh, 3, 83, 101.2 yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate //
MBh, 3, 84, 8.1 yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ /
MBh, 3, 85, 7.1 yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ /
MBh, 3, 85, 10.1 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ /
MBh, 3, 86, 2.1 yasyām ākhyāyate puṇyā diśi godāvarī nadī /
MBh, 3, 86, 22.1 ye ca vedavido viprā ye cādhyātmavido janāḥ /
MBh, 3, 86, 22.1 ye ca vedavido viprā ye cādhyātmavido janāḥ /
MBh, 3, 87, 1.3 yāni tatra pavitrāṇi puṇyānyāyatanāni ca //
MBh, 3, 87, 8.1 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ /
MBh, 3, 88, 1.2 udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai /
MBh, 3, 88, 6.1 agnayaḥ sahadevena ye citā yamunām anu /
MBh, 3, 88, 8.1 kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā /
MBh, 3, 88, 21.1 yacca bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 3, 89, 10.2 yat tad brahmaśiro nāma tapasā rudram āgatam //
MBh, 3, 89, 15.1 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt /
MBh, 3, 89, 17.2 surakāryaṃ mahat kṛtvā yad aśakyaṃ divaukasaiḥ //
MBh, 3, 89, 20.1 yaccāpi te bhayaṃ tasmān manasistham ariṃdama /
MBh, 3, 89, 21.1 yacca te mānasaṃ vīra tīrthayātrām imāṃ prati /
MBh, 3, 89, 22.1 yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata /
MBh, 3, 89, 22.2 maharṣir eṣa yad brūyāt tacchraddheyam ananyathā //
MBh, 3, 90, 1.2 dhanaṃjayena cāpyuktaṃ yat tacchṛṇu yudhiṣṭhira /
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 90, 15.1 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ /
MBh, 3, 90, 15.1 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ /
MBh, 3, 90, 15.2 vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ //
MBh, 3, 90, 16.1 yacca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati /
MBh, 3, 90, 19.2 bhikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye /
MBh, 3, 90, 19.3 ye cāpyanugatāḥ paurā rājabhaktipuraskṛtāḥ //
MBh, 3, 90, 20.2 sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ //
MBh, 3, 90, 20.2 sa dāsyati yathākālam ucitā yasya bhṛtiḥ //
MBh, 3, 91, 13.2 yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ //
MBh, 3, 93, 17.2 puṇyāni yasya karmāṇi tāni me śṛṇu bhārata //
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 93, 25.2 gayo yad akarod yajñe rājarṣir amitadyutiḥ //
MBh, 3, 94, 7.1 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam /
MBh, 3, 95, 16.2  tu tvayi mama prītis tām ṛṣe kartum arhasi //
MBh, 3, 95, 20.3 kṣaṇena jīvaloke yad vasu kiṃcana vidyate //
MBh, 3, 96, 1.3 śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ //
MBh, 3, 96, 5.3 ato vidvann upādatsva yad atra vasu manyase //
MBh, 3, 96, 16.3 ato jñātvā samādaddhvaṃ yad atra vyatiricyate //
MBh, 3, 98, 6.2 viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam //
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 99, 19.2 ye santi vidyātapasopapannās teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ //
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 100, 2.2 āśrameṣu ca ye santi puṇyeṣvāyataneṣu ca //
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 100, 23.1 evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate /
MBh, 3, 102, 4.3 eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat //
MBh, 3, 102, 14.2 agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi //
MBh, 3, 103, 2.2 bhavadbhir yad anuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām //
MBh, 3, 103, 15.2 yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja //
MBh, 3, 104, 13.2 yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam //
MBh, 3, 106, 2.2 vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam //
MBh, 3, 106, 10.3 yaṃ śaibyā janayāmāsa paurāṇāṃ sa hi dārakān /
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 108, 19.3 agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 109, 8.2 ya iha vyāharet kaścid upalān utsṛjes tadā //
MBh, 3, 110, 2.2 ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ //
MBh, 3, 110, 3.1 tapaso yaḥ prabhāvena varṣayāmāsa vāsavam /
MBh, 3, 110, 3.2 anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā //
MBh, 3, 110, 4.2 viṣaye lomapādasya yaścakārādbhutaṃ mahat //
MBh, 3, 110, 5.1 nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ /
MBh, 3, 110, 8.2 lobhayāmāsa ceto mṛgabhūtasya tasya vai //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 112, 16.2 yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ //
MBh, 3, 114, 12.1 imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ /
MBh, 3, 114, 18.1 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane /
MBh, 3, 115, 11.2 ucitaṃ naḥ kule kiṃcit pūrvair yat sampravartitam //
MBh, 3, 117, 3.1 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃstapasi sthitaḥ /
MBh, 3, 117, 8.1 teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha /
MBh, 3, 118, 13.1 sarasvatyāḥ siddhagaṇasya caiva pūṣṇaś ca ye cāpyamarās tathānye /
MBh, 3, 119, 14.1 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt /
MBh, 3, 119, 17.2 svastyāgamad yo 'tirathas tarasvī so 'yaṃ vane kliśyati cīravāsāḥ //
MBh, 3, 119, 18.1 yo dantakūre vyajayannṛdevān samāgatān dākṣiṇātyān mahīpān /
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā /
MBh, 3, 120, 1.2 na rāma kālaḥ paridevanāya yad uttaraṃ tatra tad eva sarve /
MBh, 3, 120, 2.1 ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante /
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 120, 7.1 bhrātā ca me yaśca sakhā guruśca janārdanasyātmasamaś ca pārthaḥ /
MBh, 3, 120, 7.2 yadartham abhyudyatam uttamaṃ tat karoti karmāgryam apāraṇīyam //
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 121, 4.2 vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe //
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 121, 13.2 salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet //
MBh, 3, 122, 21.2 ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi //
MBh, 3, 123, 13.2 uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati //
MBh, 3, 124, 7.2 adbhutāni ca tatrāsan yāni tāni nibodha me //
MBh, 3, 124, 10.3 yau cakratur māṃ maghavan vṛndārakam ivājaram //
MBh, 3, 124, 19.3 śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ //
MBh, 3, 126, 2.1 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ /
MBh, 3, 126, 10.3 yat prāśya prasavet tasya patnī śakrasamaṃ sutam //
MBh, 3, 126, 20.2 yaḥ śakram api vīryeṇa gamayed yamasādanam //
MBh, 3, 126, 22.2 nūnaṃ daivakṛtaṃ hyetad yad evaṃ kṛtavān asi //
MBh, 3, 126, 23.1 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ /
MBh, 3, 126, 31.1 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye /
MBh, 3, 126, 43.2 janma cāgryaṃ mahīpāla yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 127, 16.1 syān nu karma tathā yuktaṃ yena putraśataṃ bhavet /
MBh, 3, 127, 17.2 asti vai tādṛśaṃ karma yena putraśataṃ bhavet /
MBh, 3, 127, 18.2 kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet /
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 128, 18.1 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate /
MBh, 3, 129, 8.2 ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata //
MBh, 3, 130, 2.2 iha ye vai mariṣyanti te vai svargajito narāḥ //
MBh, 3, 130, 4.1 dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī /
MBh, 3, 130, 13.2 nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ //
MBh, 3, 130, 13.2 nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ //
MBh, 3, 131, 10.1 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat /
MBh, 3, 131, 10.2 avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama //
MBh, 3, 131, 16.2 tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase //
MBh, 3, 131, 18.1 yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava /
MBh, 3, 131, 20.3 yad vā kāmayase kiṃcicchyena sarvaṃ dadāni te /
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 131, 24.2 anugraham imaṃ manye śyena yan mābhiyācase /
MBh, 3, 132, 1.2 yaḥ kathyate mantravid agryabuddhir auddālakiḥ śvetaketuḥ pṛthivyām /
MBh, 3, 132, 5.2 kathaṃprabhāvaḥ sa babhūva vipras tathāyuktaṃ yo nijagrāha bandim /
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 132, 17.1 yat tenoktaṃ duruktaṃ tat tadānīṃ hṛdi sthitaṃ tasya suduḥkham āsīt /
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 133, 9.3 hrasvo 'lpakāyaḥ phalito vivṛddho yaś cāphalas tasya na vṛddhabhāvaḥ //
MBh, 3, 133, 11.2 na tena sthaviro bhavati yenāsya palitaṃ śiraḥ /
MBh, 3, 133, 11.3 bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ //
MBh, 3, 133, 12.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 3, 133, 21.3 yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ //
MBh, 3, 134, 4.1 yo vai darpāt saṃhananopapannaḥ sudurbalaḥ parvatam āvihanti /
MBh, 3, 134, 24.2 aṣṭāvakraṃ pūjaye pūjanīyaṃ yasya hetor janitāraṃ sameṣye //
MBh, 3, 134, 32.3 yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama //
MBh, 3, 135, 22.2 amārga eṣa viprarṣe yena tvaṃ yātum icchasi /
MBh, 3, 135, 31.1 yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi /
MBh, 3, 135, 40.1 kriyatāṃ yad bhavecchakyaṃ mayā suragaṇeśvara /
MBh, 3, 135, 40.2 varāṃśca me prayacchānyān yair anyān bhavitāsmyati //
MBh, 3, 135, 41.2 tasmai prādād varān indra uktavān yān mahātapāḥ /
MBh, 3, 135, 42.1 yaccānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti /
MBh, 3, 137, 15.2 yavakrīḥ sahasotthāya prādravad yena vai saraḥ //
MBh, 3, 138, 13.1 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam /
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 138, 17.1 ye tu putrakṛtācchokād bhṛśaṃ vyākulacetasaḥ /
MBh, 3, 140, 7.2 sthānāt pracyāvayeyur ye devarājam api dhruvam //
MBh, 3, 141, 5.1 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi /
MBh, 3, 141, 18.3 yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani //
MBh, 3, 141, 20.1 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā /
MBh, 3, 142, 2.1 durbalāḥ kleśitāḥ smeti yad bravīthetaretaram /
MBh, 3, 142, 11.1 yaḥ sa śakrād anavaro vīryeṇa draviṇena ca /
MBh, 3, 142, 13.1 satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'pyaṇīyasā /
MBh, 3, 142, 17.1 ratnāni yasya vīryeṇa divyānyāsan purā mama /
MBh, 3, 142, 17.2 bahūni bahujātāni yāni prāptaḥ suyodhanaḥ //
MBh, 3, 142, 18.1 yasya bāhubalād vīra sabhā cāsīt purā mama /
MBh, 3, 142, 21.1 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ /
MBh, 3, 146, 58.2 mukto virāvaḥ sumahān parvato yena pūritaḥ //
MBh, 3, 147, 6.2 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara /
MBh, 3, 147, 10.2 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ /
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 147, 33.1 tato vānarakoṭībhir yāṃ vayaṃ prasthitā diśam /
MBh, 3, 147, 41.2 yadartham āgataścāsi tat saro 'bhyarṇa eva hi //
MBh, 3, 148, 3.2 yat te tadāsīt plavataḥ sāgaraṃ makarālayam /
MBh, 3, 148, 16.1 tataḥ paramakaṃ brahma gatir yogināṃ parā /
MBh, 3, 148, 22.2 tretām api nibodha tvaṃ yasmin sattraṃ pravartate //
MBh, 3, 148, 31.1 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ /
MBh, 3, 148, 37.1 etat kaliyugaṃ nāma acirād yat pravartate /
MBh, 3, 148, 38.1 yacca te matparijñāne kautūhalam ariṃdama /
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 149, 2.3 tad rūpaṃ darśayāmāsa yad vai sāgaralaṅghane //
MBh, 3, 149, 44.2 na mantrayeta guhyāni yeṣu conmādalakṣaṇam //
MBh, 3, 151, 13.2 yaccikīrṣur iha prāptastat saṃpraṣṭum ihārhatha //
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 152, 6.1 anyāyeneha yaḥ kaścid avamanya dhaneśvaram /
MBh, 3, 153, 13.1 yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā /
MBh, 3, 153, 16.2 gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ //
MBh, 3, 154, 7.2 ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ //
MBh, 3, 154, 9.1 ye 'nye kecin manuṣyeṣu tiryagyonigatā api /
MBh, 3, 154, 13.2 yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ //
MBh, 3, 154, 33.3 rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet //
MBh, 3, 154, 36.1 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te /
MBh, 3, 154, 39.1 śrutā me rākṣasā ye ye tvayā vinihatā raṇe /
MBh, 3, 154, 39.1 śrutā me rākṣasā ye ye tvayā vinihatā raṇe /
MBh, 3, 156, 14.2 yasyaite pūjitāḥ pārtha tasya lokāvubhau jitau //
MBh, 3, 157, 3.2 yad yaccakre mahābāhus tasmin haimavate girau /
MBh, 3, 157, 3.2 yad yaccakre mahābāhus tasmin haimavate girau /
MBh, 3, 158, 12.1 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ /
MBh, 3, 158, 14.1 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ /
MBh, 3, 158, 20.2 mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram //
MBh, 3, 158, 43.1 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam /
MBh, 3, 158, 55.2 mām avajñāya duṣṭātmā yasmād eṣa sakhā tava //
MBh, 3, 159, 4.1 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu /
MBh, 3, 159, 6.1 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate /
MBh, 3, 159, 18.1 yāḥ kāścana matā lokeṣvagryāḥ paramasampadaḥ /
MBh, 3, 159, 22.1 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat /
MBh, 3, 160, 10.1 yaṃ prāpya savitā rājan satyena pratitiṣṭhati /
MBh, 3, 160, 13.1 yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ /
MBh, 3, 160, 13.2 bhūtātmā visṛjan sarvaṃ yat kiṃcijjaṅgamāgamam //
MBh, 3, 160, 14.1 yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān /
MBh, 3, 160, 17.1 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam /
MBh, 3, 161, 9.1 yam āsthitaḥ sthāvarajaṅgamāni vibhāvasur bhāvayate 'mitaujāḥ /
MBh, 3, 161, 23.1 yam āsthitaḥ sapta jaghāna pūgān diteḥ sutānāṃ namucer nihantā /
MBh, 3, 162, 15.2 śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ //
MBh, 3, 163, 7.2 yaccāpi vajrapāṇes te priyaṃ kṛtam ariṃdama /
MBh, 3, 163, 8.2 śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān /
MBh, 3, 163, 45.2 yat te manogataṃ vīra tad brūhi vitarāmyaham /
MBh, 3, 163, 45.3 amaratvam apāhāya brūhi yat te manogatam //
MBh, 3, 163, 47.2 astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kānicit /
MBh, 3, 164, 2.2 apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā //
MBh, 3, 164, 11.2 mahendrānucarā ye ca devasadmanivāsinaḥ //
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 164, 30.3 madgatāni ca yānīha sarvāstrāṇi kurūdvaha //
MBh, 3, 165, 15.2 yenājayad devapatir baliṃ vairocaniṃ purā //
MBh, 3, 165, 21.1 ayaṃ ca śaṅkhapravaro yena jetāsi dānavān /
MBh, 3, 166, 22.1 tato devarṣayaś caiva dānavarṣigaṇāśca ye /
MBh, 3, 169, 17.1 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ /
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 170, 14.2 na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ //
MBh, 3, 170, 38.3 yat tad raudram iti khyātaṃ sarvāmitravināśanam //
MBh, 3, 170, 48.3 abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ //
MBh, 3, 170, 53.2 surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā /
MBh, 3, 171, 15.2 yais tathā vīryavantas te nivātakavacā hatāḥ //
MBh, 3, 171, 16.3 nivātakavacā ghorā yair mayā vinipātitāḥ //
MBh, 3, 172, 2.2 darśayāstrāṇi kaunteya yair jitā dānavāstvayā //
MBh, 3, 172, 10.1 antarbhūmigatā ye ca prāṇino janamejaya /
MBh, 3, 172, 23.2 jagmur anye ca ye tatra samājagmur nararṣabha //
MBh, 3, 173, 13.1 idaṃ tu śakyaṃ satataṃ narendra prāptuṃ tvayā yallabhase kuberāt /
MBh, 3, 174, 14.2 sahendrasenaiḥ paricārakaiś ca paurogavair ye ca mahānasasthāḥ //
MBh, 3, 174, 19.2 amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram //
MBh, 3, 175, 2.1 paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ /
MBh, 3, 175, 18.1 daśa nāgasahasrāṇi dhārayanti hi yad balam /
MBh, 3, 176, 21.1 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit /
MBh, 3, 176, 26.1 yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ /
MBh, 3, 176, 35.2 yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ //
MBh, 3, 177, 14.1 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam /
MBh, 3, 177, 17.1 vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat /
MBh, 3, 177, 19.1 vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa /
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 177, 28.1 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi /
MBh, 3, 177, 28.2 tasmācchīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ //
MBh, 3, 178, 7.2 yad abhipretam anyat te brūhi yāvad bravīmyaham //
MBh, 3, 178, 18.2 yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam /
MBh, 3, 178, 35.1 cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate /
MBh, 3, 178, 42.2 brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam //
MBh, 3, 180, 47.2 brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam //
MBh, 3, 181, 22.2 iti te darśanaṃ yacca tatrāpyanunayaṃ śṛṇu //
MBh, 3, 181, 33.2 manuṣyaloke yacchreyaḥ paraṃ manye yudhiṣṭhira //
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 182, 13.2 syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ /
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 182, 18.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe /
MBh, 3, 183, 16.3 ye tasya yajñe saṃvṛttāste 'pṛcchanta kathaṃ tvimau //
MBh, 3, 183, 23.2 ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati //
MBh, 3, 183, 27.2 uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam //
MBh, 3, 183, 28.3 tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ //
MBh, 3, 183, 29.1 yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ /
MBh, 3, 184, 5.2 yo brahma jānāti yathāpradeśaṃ svādhyāyanityaḥ śucir apramattaḥ /
MBh, 3, 184, 10.1 anaḍvāhaṃ suvrataṃ yo dadāti halasya voḍhāram anantavīryam /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 184, 12.3 tvayānuśiṣṭo 'ham ihādya vidyāṃ yad agnihotrasya vrataṃ purāṇam //
MBh, 3, 184, 15.1 kṛśānuṃ ye juhvati śraddadhānāḥ satyavratā hutaśiṣṭāśinaś ca /
MBh, 3, 184, 19.2 śreṣṭhāni yāni dvipadāṃ variṣṭha yajñeṣu vidvann upapādayanti /
MBh, 3, 184, 20.1 yaccāpi dravyam upayujyate ha vānaspatyam āyasaṃ pārthivaṃ vā /
MBh, 3, 184, 21.3 ācakṣva me taṃ paramaṃ viśokaṃ mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ //
MBh, 3, 184, 25.1 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ /
MBh, 3, 185, 25.2 prāptakālaṃ tu yat kāryaṃ tvayā tacchrūyatāṃ mama //
MBh, 3, 185, 27.2 tasmāt tvāṃ bodhayāmyadya yat te hitam anuttamam //
MBh, 3, 185, 28.1 trasānāṃ sthāvarāṇāṃ ca yacceṅgaṃ yacca neṅgati /
MBh, 3, 185, 28.1 trasānāṃ sthāvarāṇāṃ ca yacceṅgaṃ yacca neṅgati /
MBh, 3, 185, 44.1 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha /
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 54.1 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ /
MBh, 3, 186, 14.1 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ /
MBh, 3, 186, 16.2 yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ //
MBh, 3, 186, 45.1 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ /
MBh, 3, 186, 54.2 taruṇānāṃ ca yacchīlaṃ tad vṛddheṣu prajāyate //
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 186, 62.1 nirdahan nāgalokaṃ ca yacca kiṃcit kṣitāviha /
MBh, 3, 186, 96.1 etāścānyāśca nadyo 'haṃ pṛthivyāṃ narottama /
MBh, 3, 186, 106.2 pṛthivyāṃ yāni cānyāni sattvāni jagatīpate /
MBh, 3, 186, 108.3 siṃhikātanayāṃścāpi ye cānye suraśatravaḥ //
MBh, 3, 186, 109.1 yacca kiṃcin mayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 186, 118.2 yayā nirmuktam ātmānam apaśyaṃ labdhacetasam //
MBh, 3, 186, 128.3 mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho //
MBh, 3, 187, 18.1 tārārūpāṇi dṛśyante yānyetāni nabhastale /
MBh, 3, 187, 21.1 prāpnuvanti narā vipra yat kṛtvā karma śobhanam /
MBh, 3, 187, 24.1 prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ /
MBh, 3, 187, 36.1 yacca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija /
MBh, 3, 187, 37.1 yacca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam /
MBh, 3, 187, 47.2 loke yacca bhaveccheṣam iha sthāvarajaṅgamam //
MBh, 3, 187, 50.1 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ /
MBh, 3, 188, 4.2 mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau //
MBh, 3, 188, 24.1 śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ /
MBh, 3, 188, 43.1 ye yavānnā janapadā godhūmānnās tathaiva ca /
MBh, 3, 189, 13.3 paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ //
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 3, 189, 22.1 pramādād yat kṛtaṃ te 'bhūt samyag dānena tajjaya /
MBh, 3, 189, 26.1 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 189, 28.2 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam /
MBh, 3, 189, 29.2 kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho //
MBh, 3, 190, 30.3 yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti //
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 3, 190, 64.2 ghoraṃ vrataṃ brāhmaṇasyaitad āhur etad rājan yad ihājīvamānaḥ /
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 66.3 yastvevaṃ brahma tapasānveti vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ //
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 190, 76.2 yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ viṣeṇa digdhaṃ mama saṃdadhāsi /
MBh, 3, 191, 22.1 akīrtiḥ kīrtyate yasya loke bhūtasya kasyacit /
MBh, 3, 192, 25.3 pratibhāsyati yogaś ca yena yukto divaukasām //
MBh, 3, 192, 27.2 tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati //
MBh, 3, 193, 4.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
MBh, 3, 193, 13.2 prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ /
MBh, 3, 193, 25.2 yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ /
MBh, 3, 194, 28.4 vicintya tvatha govindo nāpaśyad yad anāvṛtam /
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 195, 37.2 dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā //
MBh, 3, 195, 38.2 śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ //
MBh, 3, 196, 4.2 yaccānyad eva vihitaṃ taccāpi bhṛgunandana //
MBh, 3, 196, 6.3 patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ //
MBh, 3, 196, 8.2 sādhvācārāḥ striyo brahman yat kurvanti sadādṛtāḥ /
MBh, 3, 196, 9.1 ekapatnyaśca nāryo yāśca satyaṃ vadantyuta /
MBh, 3, 196, 9.1 ekapatnyaśca yā nāryo yāśca satyaṃ vadantyuta /
MBh, 3, 196, 9.2 kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ /
MBh, 3, 196, 11.1 ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ /
MBh, 3, 196, 15.2 duṣkaraṃ kurute mātā vivardhayati prajāḥ //
MBh, 3, 196, 19.1 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit /
MBh, 3, 196, 19.2 pitā mātā ca rājendra tuṣyato yasya nityadā /
MBh, 3, 196, 20.2  tu bhartari śuśrūṣā tayā svargam upāśnute //
MBh, 3, 197, 14.2 bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate //
MBh, 3, 197, 25.2 yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 3, 197, 28.2 patiśuśrūṣayā dharmo yaḥ sa me rocate dvija //
MBh, 3, 197, 31.2 yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 32.1 yo vaded iha satyāni guruṃ saṃtoṣayeta ca /
MBh, 3, 197, 33.2 kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 34.1 yasya cātmasamo loko dharmajñasya manasvinaḥ /
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā /
MBh, 3, 197, 36.1 brahmacārī ca vedān yo 'dhīyīta dvijottamaḥ /
MBh, 3, 197, 37.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet /
MBh, 3, 197, 42.2 striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ //
MBh, 3, 198, 25.2 vikarmāṇaś ca ye kecit tān yunakti svakarmasu //
MBh, 3, 198, 37.1 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ /
MBh, 3, 198, 37.1 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ /
MBh, 3, 198, 38.1 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ /
MBh, 3, 198, 42.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 3, 198, 43.2 ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati //
MBh, 3, 198, 44.2 na dharmo 'stīti manvānāḥ śucīn avahasanti ye /
MBh, 3, 198, 49.1 karmaṇā yena teneha pāpād dvijavarottama /
MBh, 3, 198, 52.1 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ /
MBh, 3, 198, 61.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyā hyato 'nyathā //
MBh, 3, 198, 63.1 ye tu dharmam asūyante buddhimohānvitā narāḥ /
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 198, 71.1 yo yathāprakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute /
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 199, 1.3 yad ahaṃ hyācare karma ghoram etad asaṃśayam //
MBh, 3, 199, 4.1 yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija /
MBh, 3, 199, 11.2 devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā /
MBh, 3, 199, 15.2 svakarmanirato yastu sa dharma iti niścayaḥ //
MBh, 3, 199, 20.1 dhānyabījāni yānyāhur vrīhyādīni dvijottama /
MBh, 3, 199, 28.1 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā /
MBh, 3, 199, 34.2 svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat //
MBh, 3, 200, 4.1 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā /
MBh, 3, 200, 5.1 yat karotyaśubhaṃ karma śubhaṃ vā dvijasattama /
MBh, 3, 200, 8.1 yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt /
MBh, 3, 200, 8.1 yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt /
MBh, 3, 200, 16.1 yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ /
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 200, 51.2 tena sarvān avāpnoti kāmān yān manasecchati //
MBh, 3, 200, 52.2 brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama //
MBh, 3, 200, 53.2 indriyāṇi tu yānyāhuḥ kāni tāni yatavrata /
MBh, 3, 201, 11.1 yas tvetān prajñayā doṣān pūrvam evānupaśyati /
MBh, 3, 201, 12.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate /
MBh, 3, 201, 14.1 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama /
MBh, 3, 202, 2.2 mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara /
MBh, 3, 202, 8.2 vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ /
MBh, 3, 202, 10.3 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam //
MBh, 3, 202, 11.1 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam /
MBh, 3, 202, 11.1 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam /
MBh, 3, 202, 16.3 tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi //
MBh, 3, 202, 17.1 indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau /
MBh, 3, 202, 20.1 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati /
MBh, 3, 202, 22.2 yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ //
MBh, 3, 202, 25.1 yeṣu vipratipadyante ṣaṭsu mohāt phalāgame /
MBh, 3, 203, 3.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 203, 6.1 pravṛttavākyo mantrī ca yo 'nurāgyabhyasūyakaḥ /
MBh, 3, 203, 9.2 mṛdur bhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat //
MBh, 3, 203, 19.1 prayatne karmaṇi bale ya ekas triṣu vartate /
MBh, 3, 203, 22.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 203, 30.1 tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ /
MBh, 3, 203, 31.1 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare /
MBh, 3, 203, 33.2 tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta //
MBh, 3, 203, 42.2 yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam //
MBh, 3, 203, 43.1 yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā /
MBh, 3, 203, 43.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 3, 203, 50.1 parityajati yo duḥkhaṃ sukhaṃ cāpyubhayaṃ naraḥ /
MBh, 3, 204, 3.2 pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama /
MBh, 3, 204, 3.3 yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava //
MBh, 3, 204, 10.1 pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ /
MBh, 3, 204, 17.2 yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomyaham //
MBh, 3, 204, 21.1 etāvevāgnayo mahyaṃ yān vadanti manīṣiṇaḥ /
MBh, 3, 204, 27.1 eteṣu yas tu varteta samyag eva dvijottama /
MBh, 3, 205, 2.2 yadartham ukto 'si tayā gacchasva mithilām iti //
MBh, 3, 205, 6.2 vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija //
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 205, 19.3 yena karmavipākena prāpteyaṃ śūdratā tvayā //
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 3, 206, 19.1 parityajanti ye duḥkhaṃ sukhaṃ vāpyubhayaṃ narāḥ /
MBh, 3, 206, 22.1 yaṃ viṣādo 'bhibhavati viṣame samupasthite /
MBh, 3, 206, 25.1 bhūteṣvabhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ /
MBh, 3, 206, 31.2 pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara //
MBh, 3, 208, 1.2 brahmaṇo yastṛtīyas tu putraḥ kurukulodvaha /
MBh, 3, 208, 4.1 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat /
MBh, 3, 208, 4.2 rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā //
MBh, 3, 208, 5.1 yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ /
MBh, 3, 208, 8.1 yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate /
MBh, 3, 208, 8.2 ekānaṃśeti yām āhuḥ kuhūm aṅgirasaḥ sutām //
MBh, 3, 209, 1.2 bṛhaspateś cāndramasī bhāryābhūd yaśasvinī /
MBh, 3, 209, 2.1 āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate /
MBh, 3, 209, 3.1 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ /
MBh, 3, 209, 5.1 prathamenājyabhāgena pūjyate yo 'gnir adhvare /
MBh, 3, 209, 7.1 tisraḥ kanyā bhavantyanyā yāsāṃ sa bharataḥ patiḥ /
MBh, 3, 209, 10.1 haviṣā yo dvitīyena somena saha yujyate /
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 3, 209, 15.1 anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ /
MBh, 3, 209, 16.1 yas tu viśvasya jagato buddhim ākramya tiṣṭhati /
MBh, 3, 209, 17.1 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām /
MBh, 3, 209, 19.1 prathito gopatir nāma nadī yasyābhavat priyā /
MBh, 3, 209, 20.1 vaḍavāmukhaḥ pibatyambho yo 'sau paramadāruṇaḥ /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 209, 22.1 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ /
MBh, 3, 209, 23.1 tridive yasya sadṛśo nāsti rūpeṇa kaścana /
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 211, 10.1 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati /
MBh, 3, 211, 11.1 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ /
MBh, 3, 211, 12.1 darśe ca paurṇamāse ca yasyeha havir ucyate /
MBh, 3, 211, 12.2 viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ //
MBh, 3, 211, 13.1 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam /
MBh, 3, 211, 14.1 cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ /
MBh, 3, 211, 17.1 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate /
MBh, 3, 211, 19.1 prāṇam āśritya yo dehaṃ pravartayati dehinām /
MBh, 3, 211, 20.1 śuklakṛṣṇagatir devo yo bibharti hutāśanam /
MBh, 3, 211, 21.1 kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā /
MBh, 3, 211, 22.1 agnir yacchati bhūtāni yena bhūtāni nityadā /
MBh, 3, 211, 28.1 mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā /
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 211, 30.1 darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam /
MBh, 3, 212, 2.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim /
MBh, 3, 212, 3.1 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ /
MBh, 3, 212, 4.2 hutaṃ vahati yo havyam asya lokasya pāvakaḥ //
MBh, 3, 212, 24.3 etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ //
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 213, 24.1 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati /
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 214, 4.3 yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ //
MBh, 3, 214, 8.1 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane /
MBh, 3, 214, 20.2 nyastaṃ yat tripuraghnena surārivinikṛntanam //
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 215, 2.1 nivasanti vane ye tu tasmiṃścaitrarathe janāḥ /
MBh, 3, 215, 3.2 yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī /
MBh, 3, 215, 21.1 sarvāsāṃ tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 217, 1.4 ye haranti śiśūñjātān garbhasthāṃścaiva dāruṇāḥ //
MBh, 3, 217, 6.1 yās tās tvajanayat kanyās tapo nāma hutāśanaḥ /
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 218, 42.2 sasmāra tāṃ devasenāṃ sā tena vimokṣitā //
MBh, 3, 218, 47.2 ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām /
MBh, 3, 218, 49.2 ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ //
MBh, 3, 219, 15.3 ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam //
MBh, 3, 219, 16.2 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ /
MBh, 3, 219, 18.3 anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha //
MBh, 3, 219, 19.3 tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ //
MBh, 3, 219, 30.1 daityānāṃ ditir mātā tām āhur mukhamaṇḍikām /
MBh, 3, 219, 31.1 kumārāś ca kumāryaś ca ye proktāḥ skandasambhavāḥ /
MBh, 3, 219, 33.1 gavāṃ mātā tu prājñaiḥ kathyate surabhir nṛpa /
MBh, 3, 219, 34.1 saramā nāma mātā śunāṃ devī janādhipa /
MBh, 3, 219, 35.1 pādapānāṃ ca mātā karañjanilayā hi sā /
MBh, 3, 219, 38.1 gandharvāṇāṃ tu mātā sā garbhaṃ gṛhya gacchati /
MBh, 3, 219, 39.1  janitrī tvapsarasāṃ garbham āste pragṛhya sā /
MBh, 3, 219, 43.1 ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ /
MBh, 3, 219, 43.1 ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ /
MBh, 3, 219, 46.1 ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām /
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi vā /
MBh, 3, 219, 48.1 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn /
MBh, 3, 219, 49.1 avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam /
MBh, 3, 219, 49.1 avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam /
MBh, 3, 219, 50.1 upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān /
MBh, 3, 219, 51.1 gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi /
MBh, 3, 219, 52.1 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye /
MBh, 3, 219, 53.1 adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kvacit /
MBh, 3, 219, 54.1 yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ /
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 3, 220, 12.2 tava pāriṣadā ghorā ya ete piśitāśanāḥ //
MBh, 3, 220, 20.1 yāni krīḍanakānyasya devair dattāni vai tadā /
MBh, 3, 221, 17.1 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye /
MBh, 3, 221, 21.1 tatra vidyāgaṇāḥ sarve ye kecit kavibhiḥ kṛtāḥ /
MBh, 3, 221, 21.2 yasya kurvanti vacanaṃ sendrā devāś camūmukhe //
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 221, 24.2 śivam ityeva yaṃ prāhur īśaṃ rudraṃ pinākinam /
MBh, 3, 221, 27.3 yad anyad api me kāryaṃ deva tad vada māciram //
MBh, 3, 221, 73.2 devās tṛṇamayā yasya babhūvur jayatāṃ vara /
MBh, 3, 221, 74.2 nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ //
MBh, 3, 221, 80.1 skandasya ya idaṃ janma paṭhate susamāhitaḥ /
MBh, 3, 222, 7.2 yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ //
MBh, 3, 222, 14.1 jihvayā yāni puruṣas tvacā vāpyupasevate /
MBh, 3, 222, 17.1 vartāmyahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 3, 222, 30.1 yacca bhartā na pibati yacca bhartā na khādati /
MBh, 3, 222, 30.1 yacca bhartā na pibati yacca bhartā na khādati /
MBh, 3, 222, 30.2 yacca nāśnāti me bhartā sarvaṃ tad varjayāmyaham //
MBh, 3, 222, 32.1 ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā /
MBh, 3, 222, 32.3 mānyānāṃ mānasatkārā ye cānye viditā mayā //
MBh, 3, 222, 41.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 222, 42.1 daśānyāni sahasrāṇi yeṣām annaṃ susaṃskṛtam /
MBh, 3, 222, 49.2 yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca //
MBh, 3, 223, 1.3 yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ //
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 224, 8.1 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ /
MBh, 3, 224, 9.1 tava duḥkhopapannāyā yair ācaritam apriyam /
MBh, 3, 224, 10.3 sahadevācca yo jātaḥ śrutasenas tavātmajaḥ //
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 225, 25.1 dhruvaṃ pravāsyatyasamīrito 'pi dhruvaṃ prajāsyatyuta garbhiṇī /
MBh, 3, 226, 4.1  hi sā dīpyamāneva pāṇḍavān bhajate purā /
MBh, 3, 226, 5.1 indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire /
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 226, 16.1 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate /
MBh, 3, 226, 17.1 samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate /
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 226, 19.1 kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam /
MBh, 3, 227, 2.1 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam /
MBh, 3, 227, 6.2 abravīd yacca māṃ tvāṃ ca saubalaṃ ca vacas tadā //
MBh, 3, 227, 7.1 tāni pūrvāṇi vākyāni yaccānyat paridevitam /
MBh, 3, 227, 12.1 upāyaṃ na tu paśyāmi yena gacchema tad vanam /
MBh, 3, 227, 13.2 upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam //
MBh, 3, 227, 15.2 upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ //
MBh, 3, 229, 5.2 bālavatsāś ca gāvaḥ kālayāmāsa tā api //
MBh, 3, 229, 26.2 yo 'smān ājñāpayatyevaṃ vaśyān iva divaukasaḥ //
MBh, 3, 229, 27.2 ye tasya vacanād evam asmān brūta vicetasaḥ //
MBh, 3, 230, 1.3 abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati //
MBh, 3, 230, 17.2 duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ /
MBh, 3, 231, 15.2 asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam //
MBh, 3, 231, 17.3 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ //
MBh, 3, 231, 19.2 ye śīlam anuvartante te paśyanti parābhavam //
MBh, 3, 231, 20.1 adharmo hi kṛtas tena yenaitad upaśikṣitam /
MBh, 3, 232, 10.1 ya eva kaścid rājanyaḥ śaraṇārtham ihāgatam /
MBh, 3, 232, 13.1 kiṃ hyabhyadhikam etasmād yad āpannaḥ suyodhanaḥ /
MBh, 3, 233, 15.2 yasya śāsanam ājñāya carāma vigatajvarāḥ //
MBh, 3, 235, 17.2 divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi //
MBh, 3, 236, 12.2 idaṃ tvatyadbhutaṃ manye yad yuṣmān iha bhārata //
MBh, 3, 236, 14.2 yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave //
MBh, 3, 238, 3.2 uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ /
MBh, 3, 238, 7.1 ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā /
MBh, 3, 238, 7.1 ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā /
MBh, 3, 238, 11.1 karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye /
MBh, 3, 238, 14.2 vāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ //
MBh, 3, 238, 18.2 svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam //
MBh, 3, 238, 41.1 senājīvāś ca ye rājñāṃ viṣaye santi mānavāḥ /
MBh, 3, 239, 3.2 yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati /
MBh, 3, 239, 14.2  gatis tava rājendra sāsmākam api bhārata /
MBh, 3, 239, 20.2 atharvavedaproktaiś ca yāścopaniṣadi kriyāḥ /
MBh, 3, 240, 11.2 yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ //
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 3, 240, 22.2 niyuktā rākṣasāś caiva ye te saṃśaptakā iti /
MBh, 3, 241, 15.2 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 3, 241, 17.3 na kiṃcid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha //
MBh, 3, 241, 29.1 ya ime pṛthivīpālāḥ karadās tava pārthiva /
MBh, 3, 244, 3.2 brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate //
MBh, 3, 244, 14.2 brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ /
MBh, 3, 245, 19.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 3, 245, 32.1 anyāyasamupāttena dānadharmo dhanena yaḥ /
MBh, 3, 245, 34.2 vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ //
MBh, 3, 246, 2.1 pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ /
MBh, 3, 246, 36.1 yad atra tathyaṃ pathyaṃ ca tad bravīhyavicārayan /
MBh, 3, 247, 1.2 maharṣe 'kāryabuddhistvaṃ yaḥ svargasukham uttamam /
MBh, 3, 247, 2.1 upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ /
MBh, 3, 247, 28.1 kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi /
MBh, 3, 247, 29.1 so 'tra doṣo mama matas tasyānte patanaṃ ca yat /
MBh, 3, 247, 29.2 sukhavyāptamanaskānāṃ patanaṃ yacca mudgala //
MBh, 3, 247, 30.2 yad bhavatyavare sthāne sthitānāṃ tacca duṣkaram //
MBh, 3, 247, 35.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 3, 247, 36.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi mudgala /
MBh, 3, 249, 4.2 na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham //
MBh, 3, 249, 5.2 ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam //
MBh, 3, 249, 6.1 ahaṃ tu rājñaḥ surathasya putro yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 249, 8.1 asau tu yaḥ puṣkariṇīsamīpe śyāmo yuvā tiṣṭhati darśanīyaḥ /
MBh, 3, 249, 9.1 yasyānuyātraṃ dhvajinaḥ prayānti sauvīrakā dvādaśa rājaputrāḥ /
MBh, 3, 249, 11.1 yaṃ ṣaṭsahasrā rathino 'nuyānti nāgā hayāścaiva padātinaśca /
MBh, 3, 250, 4.1 jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidur manuṣyāḥ /
MBh, 3, 250, 5.2 sāhaṃ vṛṇe pañca janān patitve ye khāṇḍavaprasthagatāḥ śrutās te //
MBh, 3, 251, 9.2 yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ //
MBh, 3, 251, 10.3 ahaṃ ca bhrātaraś cāsya yāṃścānyān paripṛcchasi //
MBh, 3, 251, 13.1 varāhān mahiṣāṃścaiva yāścānyā mṛgajātayaḥ /
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 3, 252, 7.2 prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram //
MBh, 3, 252, 8.2 yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ jaghanyajābhyāṃ prayuyutsase tvam //
MBh, 3, 252, 13.3 yāhaṃ pramāthād iha sampratītā sauvīrarājaṃ kṛpaṇaṃ vadeyam //
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 3, 254, 7.1 ya eṣa jāmbūnadaśuddhagauraḥ pracaṇḍaghoṇas tanur āyatākṣaḥ /
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 254, 15.2 yaḥ khaḍgayodhī laghucitrahasto mahāṃśca dhīmān sahadevo 'dvitīyaḥ //
MBh, 3, 254, 16.1 yasyādya karma drakṣyase mūḍhasattva śatakrator vā daityasenāsu saṃkhye /
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 255, 33.2 prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ //
MBh, 3, 255, 37.2 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ /
MBh, 3, 255, 46.1 bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ /
MBh, 3, 255, 56.3 palāyanakṛtotsāhaḥ prādravad yena vai vanam //
MBh, 3, 256, 6.2 duḥśalāyāḥ kṛte rājā yat tad āheti kaurava //
MBh, 3, 256, 29.1 yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam /
MBh, 3, 257, 4.2 bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ //
MBh, 3, 258, 9.2 yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām //
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 259, 26.2 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava /
MBh, 3, 259, 35.1 yastu tvāṃ samare hantā tam evaitad vahiṣyati /
MBh, 3, 260, 2.2 yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ /
MBh, 3, 260, 4.3 vihitaṃ tatra yat kāryam abhitas tasya nigrahe //
MBh, 3, 260, 14.2 mantharāṃ bodhayāmāsa yad yat kāryaṃ yathā yathā //
MBh, 3, 260, 14.2 mantharāṃ bodhayāmāsa yad yat kāryaṃ yathā yathā //
MBh, 3, 261, 18.1 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate /
MBh, 3, 261, 18.2 kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk //
MBh, 3, 261, 22.2 varaṃ dadāni te hanta tad gṛhāṇa yad icchasi /
MBh, 3, 261, 23.2 brāhmaṇasvād ihānyatra yat kiṃcid vittam asti me //
MBh, 3, 261, 25.1 ābhiṣecanikaṃ yat te rāmārtham upakalpitam /
MBh, 3, 262, 9.2 avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam //
MBh, 3, 262, 15.2 cakratus tat tathā sarvam ubhau yat pūrvamantritam //
MBh, 3, 262, 26.2 naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā //
MBh, 3, 262, 29.2 pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ /
MBh, 3, 263, 1.3 gṛdhrarājo mahāvīryaḥ sampātir yasya sodaraḥ //
MBh, 3, 263, 14.2 yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ //
MBh, 3, 263, 27.1 sa rāmam abhisamprekṣya kṛṣyate yena tanmukham /
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 3, 264, 12.2 vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat //
MBh, 3, 264, 47.2 yeyaṃ bhartāram asmākam avamanyeha jīvati //
MBh, 3, 264, 51.2 iti jānīta satyaṃ me kriyatāṃ yad anantaram //
MBh, 3, 264, 63.1 spardhate sarvadevair yaḥ kālopahatacetanaḥ /
MBh, 3, 265, 12.1 tato me triguṇā yakṣā ye madvacanakāriṇaḥ /
MBh, 3, 266, 6.1 yo 'sau kulādhamo mūḍho mayā rājye 'bhiṣecitaḥ /
MBh, 3, 266, 6.2 sarvavānaragopucchā yam ṛkṣāśca bhajanti vai //
MBh, 3, 266, 7.1 yadarthaṃ nihato vālī mayā raghukulodvaha /
MBh, 3, 266, 8.2 yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa //
MBh, 3, 266, 16.2 śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ //
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 266, 24.1 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ /
MBh, 3, 266, 26.1 rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat /
MBh, 3, 266, 27.1 vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ /
MBh, 3, 266, 66.2 dhāritā yena vaidehī kālam etam aninditā //
MBh, 3, 267, 36.2 yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam //
MBh, 3, 267, 45.1 nalasetur iti khyāto yo 'dyāpi prathito bhuvi /
MBh, 3, 268, 13.1 ye tvayā baladarpābhyām āviṣṭena vanecarāḥ /
MBh, 3, 268, 31.1 prākārasthāś ca ye kecin niśācaragaṇāstadā /
MBh, 3, 269, 9.1 viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān /
MBh, 3, 269, 9.1 viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān /
MBh, 3, 269, 14.2 vivyathuḥ sakalā yena trayo lokāścarācarāḥ //
MBh, 3, 270, 22.1 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī /
MBh, 3, 270, 22.2 ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam //
MBh, 3, 272, 6.1 akṛtā prahastena kumbhakarṇena cānagha /
MBh, 3, 273, 11.2 bhavān drakṣyati yasmai ca bhavān etat pradāsyati //
MBh, 3, 273, 14.1 tathā samabhavaccāpi yad uvāca vibhīṣaṇaḥ /
MBh, 3, 273, 28.2 śamayāmāsa saṃkruddhaṃ śrūyatāṃ yena hetunā //
MBh, 3, 274, 14.1 tad anena naravyāghra mayā yat tena saṃyuge /
MBh, 3, 275, 10.2 gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam //
MBh, 3, 275, 15.1 yo hyasyā harṣasambhūto mukharāgastadābhavat /
MBh, 3, 276, 5.2 kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ //
MBh, 3, 276, 7.1 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām /
MBh, 3, 276, 11.1 yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā /
MBh, 3, 277, 33.1 prārthitaḥ puruṣo yaśca sa nivedyas tvayā mama /
MBh, 3, 278, 5.3 tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ //
MBh, 3, 278, 29.1 nānyasmin puruṣe santi ye satyavati vai guṇāḥ /
MBh, 3, 279, 14.1 abhiprāyastvayaṃ yo me pūrvam evābhikāṅkṣitaḥ /
MBh, 3, 279, 23.2 nāradena yad uktaṃ tad vākyaṃ manasi vartate //
MBh, 3, 280, 16.3 āhārakālaḥ samprāptaḥ kriyatāṃ yad anantaram //
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 37.3 kulasya saṃtānakaraṃ ca yad bhavet tṛtīyam etaṃ varayāmi te varam //
MBh, 3, 281, 41.1 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 3, 281, 44.2 mamātmajaṃ satyavatas tathaurasaṃ bhaved ubhābhyām iha yat kulodvaham /
MBh, 3, 281, 63.3 kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha //
MBh, 3, 281, 89.1 nidrāyāścābhyasūyāmi yasyā hetoḥ pitā mama /
MBh, 3, 281, 106.1 āgatau svaḥ pathā yena phalānyavacitāni ca /
MBh, 3, 281, 107.2 tasyottareṇa yaḥ panthās tena gaccha tvarasva ca /
MBh, 3, 282, 4.1 śrutvā śabdaṃ tu yat kiṃcid unmukhau sutaśaṅkayā /
MBh, 3, 282, 12.2 vāyubhakṣopavāsaśca kuśalāni ca yāni me //
MBh, 3, 282, 24.1 sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ /
MBh, 3, 282, 36.3 na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat //
MBh, 3, 284, 1.2 yat tat tadā mahābrahmaṃllomaśo vākyam abravīt /
MBh, 3, 284, 2.1 yaccāpi te bhayaṃ tīvraṃ na ca kīrtayase kvacit /
MBh, 3, 284, 13.2 vittaṃ yaccānyad apyāhur na pratyākhyāsi karhicit //
MBh, 3, 284, 23.2 śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ /
MBh, 3, 285, 3.1 yastvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm /
MBh, 3, 285, 4.2 ye cānye bāndhavāḥ kecil loke 'smin puruṣarṣabha /
MBh, 3, 286, 7.1 yacca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati /
MBh, 3, 286, 8.2 jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ //
MBh, 3, 287, 3.2 ayaṃ rājan bravīmyetad yat tad guhyaṃ vibhāvasoḥ /
MBh, 3, 287, 15.2 yad yad brūyānmahātejās tat tad deyam amatsarāt //
MBh, 3, 287, 15.2 yad yad brūyānmahātejās tat tad deyam amatsarāt //
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 3, 288, 13.2 aparādhyeta yat kiṃcin na tat kāryaṃ hṛdi tvayā //
MBh, 3, 289, 14.2 yaistvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi //
MBh, 3, 289, 15.2 kṛtāni mama sarvāṇi yasyā me vedavittama /
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 3, 289, 17.1 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi /
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 3, 290, 17.1 tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava /
MBh, 3, 290, 19.2 pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 13.1 sarvān kāmayate yasmāt kaner dhātośca bhāmini /
MBh, 3, 291, 19.3 mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi //
MBh, 3, 292, 9.2 uvāca rudatī kuntī yāni vākyāni tacchṛṇu //
MBh, 3, 292, 10.2 divyebhyaścaiva bhūtebhyas tathā toyacarāśca ye //
MBh, 3, 292, 13.2 yena datto 'si me putra divyena vidhinā kila //
MBh, 3, 292, 16.2 yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam //
MBh, 3, 292, 17.1 dhanyā sā pramadā tvāṃ putratve kalpayiṣyati /
MBh, 3, 292, 17.2 yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja //
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo tvām ādityavarcasam /
MBh, 3, 294, 3.2 hiraṇyakaṇṭhyaḥ pramadā yaccānyat prītivardhanam /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 294, 19.2 varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi //
MBh, 3, 294, 27.3 tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā //
MBh, 3, 294, 28.1 yam āhur vedavidvāṃso varāham ajitaṃ harim /
MBh, 3, 294, 29.3 amoghā pravarā śaktir yena hanyāṃ pratāpinam //
MBh, 3, 294, 31.3 vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi //
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 3, 297, 6.1 yasya kāryam akāryaṃ vā samam eva bhavatyuta /
MBh, 3, 297, 15.2 yanna devā na gandharvā nāsurā na ca rākṣasāḥ //
MBh, 3, 297, 17.1 na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam /
MBh, 3, 297, 18.1 yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ /
MBh, 3, 297, 40.2 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
MBh, 3, 297, 63.3 puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ //
MBh, 3, 297, 65.1 tulye priyāpriye yasya sukhaduḥkhe tathaiva ca /
MBh, 3, 297, 66.2 vyākhyātaḥ puruṣo rājan yaśca sarvadhanī naraḥ /
MBh, 3, 297, 66.3 tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu //
MBh, 3, 297, 67.2 śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ /
MBh, 3, 297, 69.1 yasya nāgasahasreṇa daśasaṃkhyena vai balam /
MBh, 3, 297, 71.1 yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ /
MBh, 3, 297, 75.2 yasya te 'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam /
MBh, 3, 298, 4.2 na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ //
MBh, 3, 298, 11.2 ye hi me puruṣā bhaktā na teṣām asti durgatiḥ //
MBh, 3, 298, 12.2 araṇīsahitaṃ yasya mṛga ādāya gacchati /
MBh, 3, 298, 19.1 yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam /
MBh, 3, 298, 19.1 yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam /
MBh, 3, 298, 22.3 yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ //
MBh, 3, 299, 2.1 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 3, 299, 14.2 yatkṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā //
MBh, 3, 299, 15.2 vajraṃ praviśya śakrasya yatkṛtaṃ tacca te śrutam //
MBh, 3, 299, 16.1 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 3, 299, 24.1 na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 1, 1.5 yo bhārataṃ samadhigacchati vācyamānaṃ /
MBh, 4, 1, 2.12 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ /
MBh, 4, 1, 2.46 yat kṛtaṃ tāta lokeṣu tacca sarvaṃ śrutaṃ tvayā /
MBh, 4, 1, 2.48 vajraṃ praviśya śakrasya yat kṛtaṃ tacca te śrutam /
MBh, 4, 1, 2.49 hutāśanena yaccāpaḥ praviśya channam āsatā /
MBh, 4, 1, 2.65 na vayaṃ vartma hāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 1, 13.4 yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān //
MBh, 4, 1, 13.4 yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān //
MBh, 4, 1, 16.1 yāni yāni ca karmāṇi tasya śakṣyāmahe vayam /
MBh, 4, 1, 16.1 yāni yāni ca karmāṇi tasya śakṣyāmahe vayam /
MBh, 4, 1, 16.2 kartuṃ yo yat sa tat karma bravītu kurunandanāḥ //
MBh, 4, 1, 16.2 kartuṃ yo yat sa tat karma bravītu kurunandanāḥ //
MBh, 4, 1, 20.2 śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ /
MBh, 4, 2, 2.2 kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ /
MBh, 4, 2, 2.6 kṛtakṛtyā hi ye tasya bhaviṣyanti suśikṣitāḥ //
MBh, 4, 2, 5.1 ye ca kecinniyotsyanti samājeṣu niyodhakāḥ /
MBh, 4, 2, 5.2 ye ca tasya mahāmallāḥ samareṣvaparājitāḥ /
MBh, 4, 2, 6.4 ārālikā vā sūdā vā ye 'sya yuktā mahānase /
MBh, 4, 2, 9.2 yam agnir brāhmaṇo bhūtvā samāgacchannṛṇāṃ varam /
MBh, 4, 2, 11.1 yo 'yam āsādya taṃ dāvaṃ tarpayāmāsa pāvakam /
MBh, 4, 2, 11.3 vāsukeḥ sarparājasya svasāraṃ hṛtavāṃśca yaḥ /
MBh, 4, 2, 18.1 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 4, 2, 20.6 saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha /
MBh, 4, 2, 20.8 yastu devānmanuṣyāṃśca sarvāś caikaratho 'jayat /
MBh, 4, 2, 20.36 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam /
MBh, 4, 2, 20.37 yasya dīrghau samau bāhū jyāghātena kiṇīkṛtau /
MBh, 4, 3, 4.1 ye mām āmantrayiṣyanti virāṭanagare janāḥ /
MBh, 4, 3, 9.1 lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam /
MBh, 4, 3, 10.2 yeṣāṃ mūtram upāghrāya api vandhyā prasūyate //
MBh, 4, 4, 1.2 karmāṇyuktāni yuṣmābhir yāni tāni kariṣyatha /
MBh, 4, 4, 14.2 antaḥpuracarā ye ca dveṣṭi yānahitāśca ye //
MBh, 4, 4, 14.2 antaḥpuracarā ye ca dveṣṭi yānahitāśca ye //
MBh, 4, 4, 17.1 yacca bhartānuyuñjīta tad evābhyanuvartayet /
MBh, 4, 4, 19.2 apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet //
MBh, 4, 4, 20.2 apramattaśca yattaśca hitaṃ kuryāt priyaṃ ca yat //
MBh, 4, 4, 24.2 yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadecca tam //
MBh, 4, 4, 27.1 yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ /
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 4, 4, 31.2 asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset //
MBh, 4, 4, 32.1 rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā /
MBh, 4, 4, 33.1 pragṛhītaśca yo 'mātyo nigṛhītaśca kāraṇaiḥ /
MBh, 4, 4, 34.2 upajīvī bhaved rājño viṣaye cāpi yo vaset //
MBh, 4, 4, 35.1 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ /
MBh, 4, 4, 38.1 anyasmin preṣyamāṇe tu purastād yaḥ samutpatet /
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 4, 4, 43.1 yānaṃ vastram alaṃkāraṃ yaccānyat samprayacchati /
MBh, 4, 4, 46.1 yad evānantaraṃ kāryaṃ tad bhavān kartum arhati /
MBh, 4, 4, 47.3 akarod vidhivat sarvaṃ prasthāne yad vidhīyate //
MBh, 4, 5, 13.2 yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva /
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 5, 18.1 yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ /
MBh, 4, 5, 19.1 pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ /
MBh, 4, 5, 20.1 niśamya yasya visphāraṃ vyadravanta raṇe pare /
MBh, 4, 5, 21.1 saindhavaṃ yena rājānaṃ parāmṛṣata cānagha /
MBh, 4, 5, 21.2 yena krodhavaśāñ jaghne parvate gandhamādane /
MBh, 4, 5, 21.3 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ /
MBh, 4, 5, 21.4 trigartān yena saṃgrāme jitvā traigartam ānayat /
MBh, 4, 5, 21.8 uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi /
MBh, 4, 5, 21.9 surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham /
MBh, 4, 5, 21.15 yenaiva śatrūn samare adhākṣīr arimardana /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 21.19 kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ //
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 22.4 kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ /
MBh, 4, 5, 23.1 dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ /
MBh, 4, 5, 23.2 yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi /
MBh, 4, 5, 24.22 yānīha bhūtānyanukīrtitāni /
MBh, 4, 5, 25.3 yāni tasyāvakāśāni dṛḍharūpāṇyamanyata //
MBh, 4, 5, 28.2 yayā jātā sma vṛddhā sma iti vai vyāharanti te /
MBh, 4, 6, 4.2 mantridvijān sūtamukhān viśastathā ye cāpi kecit pariṣatsamāsate //
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 6, 12.2 dadāmi te hanta varaṃ yam icchasi praśādhi matsyān vaśago hyahaṃ tava /
MBh, 4, 6, 16.1 ye tvānuvādeyur avṛttikarśitā brūyāśca teṣāṃ vacanena me sadā /
MBh, 4, 7, 7.3 āsvāditā ye nṛpate purābhavan yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ //
MBh, 4, 7, 10.2 narāśca ye tatra mamocitāḥ purā bhavasva teṣām adhipo mayā kṛtaḥ //
MBh, 4, 8, 4.2 karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati //
MBh, 4, 8, 8.2 karma cecchāmyahaṃ kartuṃ tasya yo māṃ pupukṣati //
MBh, 4, 8, 21.1 striyo rājakule paśya yāścemā mama veśmani /
MBh, 4, 8, 22.1 vṛkṣāṃścāvasthitān paśya ya ime mama veśmani /
MBh, 4, 8, 24.1 yaṃ hi tvam anavadyāṅgi naram āyatalocane /
MBh, 4, 8, 25.1 yaśca tvāṃ satataṃ paśyet puruṣaścāruhāsini /
MBh, 4, 8, 29.1 yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet /
MBh, 4, 8, 30.1 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ /
MBh, 4, 9, 10.1 bhūtaṃ bhavyaṃ bhaviṣyacca yacca saṃkhyāgataṃ kvacit /
MBh, 4, 9, 13.2 yeṣāṃ mūtram upāghrāya api vandhyā prasūyate //
MBh, 4, 10, 9.1 idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam /
MBh, 4, 10, 10.2 dadāmi te hanta varaṃ bṛhannaḍe sutāṃ ca me nartaya yāśca tādṛśīḥ /
MBh, 4, 11, 5.3 kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat //
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 11, 9.3 ye cāpi kecinmama vājiyojakās tvadāśrayāḥ sārathayaśca santu me //
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 12, 2.3 ārādhayanto rājānaṃ yad akurvanta tacchṛṇu //
MBh, 4, 13, 8.2 ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana //
MBh, 4, 13, 12.1 tyajāmi dārānmama ye purātanā bhavantu dāsyastava cāruhāsini /
MBh, 4, 15, 8.1 tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ /
MBh, 4, 15, 15.2 yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan /
MBh, 4, 15, 16.1 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ /
MBh, 4, 15, 17.1 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam /
MBh, 4, 15, 18.1 ye te tejasvino dāntā balavanto 'bhimāninaḥ /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 20.1 śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām /
MBh, 4, 15, 22.2 na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā //
MBh, 4, 15, 23.2 yaḥ paśyanmāṃ marṣayati vadhyamānām anāgasam //
MBh, 4, 15, 25.2 sabhāsado 'pyadharmajñā ya imaṃ paryupāsate //
MBh, 4, 15, 29.2 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā /
MBh, 4, 15, 35.3 tasya tasyeha te vadhyā yeṣāṃ jyeṣṭho 'kṣadevitā //
MBh, 4, 15, 40.3 yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate //
MBh, 4, 15, 41.2 anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ /
MBh, 4, 16, 14.2 yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param //
MBh, 4, 16, 16.1 śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam /
MBh, 4, 17, 1.2 aśocyaṃ nu kutastasyā yasyā bhartā yudhiṣṭhiraḥ /
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 17, 10.2 yasyāsmi karmaṇā prāptā duḥkham etad anantakam //
MBh, 4, 17, 12.1 yadi niṣkasahasreṇa yaccānyat sāravad dhanam /
MBh, 4, 17, 15.2 yaṃ yāntam anuyāntīha so 'yaṃ dyūtena jīvati //
MBh, 4, 17, 17.1 śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase /
MBh, 4, 17, 20.1 sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ /
MBh, 4, 17, 23.1 indraprasthe nivasataḥ samaye yasya pārthivāḥ /
MBh, 4, 17, 24.1 pārthivāḥ pṛthivīpālā yasyāsan vaśavartinaḥ /
MBh, 4, 17, 26.1 yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha /
MBh, 4, 17, 28.1 upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā /
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 18, 9.1 yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 18, 10.1 yo 'tarpayad ameyātmā khāṇḍave jātavedasam /
MBh, 4, 18, 11.1 yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt /
MBh, 4, 18, 12.1 yasya jyātalanirghoṣāt samakampanta śatravaḥ /
MBh, 4, 18, 13.1 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate /
MBh, 4, 18, 14.1 yasminn astrāṇi divyāni samastāni mahātmani /
MBh, 4, 18, 15.1 yaṃ sma rājasahasrāṇi tejasāpratimāni vai /
MBh, 4, 18, 17.1 yasya sma rathaghoṣeṇa samakampata medinī /
MBh, 4, 18, 18.1 yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata /
MBh, 4, 18, 25.3 yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ //
MBh, 4, 18, 31.1 yastribhir nityasampanno rūpeṇāstreṇa medhayā /
MBh, 4, 19, 4.1 ya eva hetur bhavati puruṣasya jayāvahaḥ /
MBh, 4, 19, 8.1 daivena kila yasyārthaḥ sunīto 'pi vipadyate /
MBh, 4, 19, 9.1 yat tu me vacanasyāsya kathitasya prayojanam /
MBh, 4, 19, 13.2 yasya prasādād durnītaṃ prāptāsmi bharatarṣabha //
MBh, 4, 19, 15.1 tvam eva bhīma jānīṣe yanme pārtha sukhaṃ purā /
MBh, 4, 19, 18.1 yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā /
MBh, 4, 19, 20.1 yasyāḥ sāgaraparyantā pṛthivī vaśavartinī /
MBh, 4, 19, 21.1 yasyāḥ puraḥsarā āsan pṛṣṭhataścānugāminaḥ /
MBh, 4, 19, 22.1  na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ /
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 19, 24.2 bibhemi kuntyā nāhaṃ yuṣmākaṃ vā kadācana /
MBh, 4, 20, 3.1 yacca rāṣṭrāt pracyavanaṃ kurūṇām avadhaśca yaḥ /
MBh, 4, 20, 3.1 yacca rāṣṭrāt pracyavanaṃ kurūṇām avadhaśca yaḥ /
MBh, 4, 20, 4.1 duḥśāsanasya pāpasya yanmayā na hṛtaṃ śiraḥ /
MBh, 4, 20, 31.1 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate /
MBh, 4, 20, 32.2 yo nimittam anarthānāṃ bahūnāṃ mama bhārata //
MBh, 4, 21, 3.1 yaiṣā nartanaśālā vai matsyarājena kāritā /
MBh, 4, 21, 16.2 yad idaṃ nartanāgāraṃ matsyarājena kāritam /
MBh, 4, 21, 31.1  me prītistvayākhyātā kīcakasya samāgame /
MBh, 4, 22, 5.2 hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ //
MBh, 4, 22, 13.1 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ /
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 4, 23, 15.2 gandharvarājāya namo yenāsmi parimocitā //
MBh, 4, 23, 16.2 ye yasyā vicarantīha puruṣā vaśavartinaḥ /
MBh, 4, 23, 16.2 ye yasyā vicarantīha puruṣā vaśavartinaḥ /
MBh, 4, 23, 19.3 diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam //
MBh, 4, 23, 21.3  tvaṃ vasasi kalyāṇi sadā kanyāpure sukham //
MBh, 4, 23, 22.1 na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute /
MBh, 4, 24, 5.1 atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ /
MBh, 4, 24, 11.1 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ /
MBh, 4, 24, 19.1 yena trigartā nikṛtā balena mahatā nṛpa /
MBh, 4, 24, 21.2 kṛtakṛtyaśca kauravya vidhatsva yad anantaram //
MBh, 4, 25, 14.1 etacca karṇo yat prāha sarvam īkṣāmahe tathā /
MBh, 4, 25, 17.2 kuru kāryaṃ yathotsāhaṃ manyase yannarādhipa //
MBh, 4, 26, 7.1 sāṃprataṃ caiva yat kāryaṃ tacca kṣipram akālikam /
MBh, 4, 26, 10.2 brāhmaṇaiścārakaiḥ siddhair ye cānye tadvido janāḥ //
MBh, 4, 27, 9.1 yat tu śakyam ihāsmābhistān vai saṃcintya pāṇḍavān /
MBh, 4, 27, 26.1 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā /
MBh, 4, 27, 28.1 evam etat tu saṃcintya yatkṛtaṃ manyase hitam /
MBh, 4, 28, 3.2 nītir vidhīyatāṃ cāpi sāṃprataṃ hitā bhavet //
MBh, 4, 30, 13.1 utsedhe yasya padmāni śataṃ saugandhikāni ca /
MBh, 4, 30, 24.2 virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām /
MBh, 4, 32, 20.1 yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam /
MBh, 4, 32, 38.2 manasaścāpyabhipretaṃ yad vaḥ śatrunibarhaṇāḥ //
MBh, 4, 32, 43.1 manasaścāpyabhipretaṃ yat te śatrunibarhaṇa /
MBh, 4, 33, 3.2 durmukho duḥsahaścaiva ye caivānye mahārathāḥ //
MBh, 4, 34, 2.1 tam eva nādhigacchāmi yo me yantā bhavennaraḥ /
MBh, 4, 34, 3.2 yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ //
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 4, 35, 4.2 tena nāsti samaḥ sūto yo 'sya sārathyam ācaret //
MBh, 4, 38, 20.2 bindavo jātarūpasya śataṃ yasminnipātitāḥ /
MBh, 4, 38, 21.1 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ /
MBh, 4, 38, 22.1 tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ /
MBh, 4, 38, 38.1 yat tacchatasahasreṇa saṃmitaṃ rāṣṭravardhanam /
MBh, 4, 38, 38.2 yena devānmanuṣyāṃśca pārtho viṣahate mṛdhe //
MBh, 4, 38, 43.2 yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ //
MBh, 4, 38, 44.1 indragopakacitraṃ ca yad etaccāruvigraham /
MBh, 4, 38, 45.1 sūryā yasmiṃstu sauvarṇāḥ prabhāsante prabhāsinaḥ /
MBh, 4, 38, 47.1 ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 38, 51.1 yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave /
MBh, 4, 38, 52.1 ye tvime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 57.1 yastu pāñcanakhe kośe nihitaścitrasevane /
MBh, 4, 38, 58.1 yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 39, 6.2 sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ //
MBh, 4, 39, 7.2 daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me /
MBh, 4, 39, 8.2 hanta te 'haṃ samācakṣe daśa nāmāni yāni me /
MBh, 4, 39, 22.3 yad ajñānād avocaṃ tvāṃ kṣantum arhasi tanmama //
MBh, 4, 40, 18.1 yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam /
MBh, 4, 40, 18.2 dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ //
MBh, 4, 40, 19.1 yo 'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ /
MBh, 4, 40, 20.1 yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ /
MBh, 4, 40, 21.1 yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ /
MBh, 4, 43, 16.1 jāmadagnyānmayā hyastraṃ yat prāptam ṛṣisattamāt /
MBh, 4, 44, 11.2 yastenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam //
MBh, 4, 44, 15.1 ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām /
MBh, 4, 44, 16.2 tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ //
MBh, 4, 45, 4.2 dhanaṃ yair adhigantavyaṃ yacca kurvanna duṣyati //
MBh, 4, 45, 4.2 dhanaṃ yair adhigantavyaṃ yacca kurvanna duṣyati //
MBh, 4, 45, 9.2 nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam //
MBh, 4, 45, 11.1 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā /
MBh, 4, 45, 17.1 yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati /
MBh, 4, 45, 17.1 yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati /
MBh, 4, 46, 3.1 yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ /
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 4, 46, 5.1 karṇo yad abhyavocannastejaḥsaṃjananāya tat /
MBh, 4, 46, 11.1 balasya vyasanānīha yānyuktāni manīṣibhiḥ /
MBh, 4, 46, 14.2 yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 4, 47, 5.1 sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam /
MBh, 4, 47, 5.1 sarvaṃ yathāvaccaritaṃ yad yad ebhiḥ pariśrutam /
MBh, 4, 47, 6.2 yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ //
MBh, 4, 47, 11.2 tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam /
MBh, 4, 47, 15.3 yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām //
MBh, 4, 47, 16.2 atra māmakī buddhiḥ śrūyatāṃ yadi rocate /
MBh, 4, 49, 5.1 gajo gajeneva mayā durātmā yo yoddhum ākāṅkṣati sūtaputraḥ /
MBh, 4, 50, 4.2 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi /
MBh, 4, 50, 6.1 kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ /
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 50, 11.1 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ /
MBh, 4, 50, 12.1 yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ /
MBh, 4, 50, 15.1 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati /
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 4, 50, 18.1 yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ /
MBh, 4, 50, 18.2 yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati //
MBh, 4, 50, 19.2 balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ //
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 4, 53, 2.3 yuktā rathavare yasya sarvaśikṣāviśāradāḥ //
MBh, 4, 53, 5.2 dhanurvedaśca kārtsnyena yasminnityaṃ pratiṣṭhitaḥ //
MBh, 4, 53, 6.2 ete cānye ca bahavo guṇā yasmin dvijottame //
MBh, 4, 53, 64.2 gandharvāpsarasaścaiva ye ca tatra samāgatāḥ //
MBh, 4, 55, 2.2 idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam //
MBh, 4, 55, 3.1 yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃcana /
MBh, 4, 55, 7.2 bravīṣi vācā yat pārtha karmaṇā tat samācara /
MBh, 4, 55, 8.1 yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam /
MBh, 4, 59, 23.1 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān /
MBh, 4, 63, 10.1 sarvathā kuravaste hi ye cānye vasudhādhipāḥ /
MBh, 4, 63, 11.2 uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ //
MBh, 4, 63, 14.2 yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati //
MBh, 4, 63, 21.2 dhruva eva jayastasya yasya yantā bṛhannaḍā //
MBh, 4, 63, 32.2 striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana /
MBh, 4, 63, 37.2 bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati //
MBh, 4, 63, 47.2 tacchoṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt //
MBh, 4, 63, 53.2 yo mamāṅge vraṇaṃ kuryācchoṇitaṃ vāpi darśayet /
MBh, 4, 64, 4.3 praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati //
MBh, 4, 64, 13.1 padaṃ padasahasreṇa yaścarannāparādhnuyāt /
MBh, 4, 64, 14.1 manuṣyaloke sakale yasya tulyo na vidyate /
MBh, 4, 64, 14.2 yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ /
MBh, 4, 64, 15.1 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ /
MBh, 4, 64, 16.1 ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api /
MBh, 4, 64, 17.1 raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā /
MBh, 4, 64, 18.1 parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ /
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 4, 64, 30.3 yo me dhanam avājaiṣīt kurubhir grastam āhave //
MBh, 4, 64, 31.2 yena me tvaṃ ca gāvaśca rakṣitā devasūnunā //
MBh, 4, 66, 3.2 ya eṣa ballavo brūte sūdastava narādhipa /
MBh, 4, 66, 6.1 yaścāsīd aśvabandhaste nakulo 'yaṃ paraṃtapaḥ /
MBh, 4, 66, 8.2 sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ //
MBh, 4, 66, 26.1 idaṃ ca rājyaṃ naḥ pārthā yaccānyad vasu kiṃcana /
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 4, 67, 11.1 yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram /
MBh, 4, 67, 11.2 sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ //
MBh, 4, 67, 35.2 brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ //
MBh, 5, 1, 13.1 evaṃ gate dharmasutasya rājño duryodhanasyāpi ca yaddhitaṃ syāt /
MBh, 5, 1, 17.1 yat tat svayaṃ pāṇḍusutair vijitya samāhṛtaṃ bhūmipatīnnipīḍya /
MBh, 5, 2, 6.1 sarve ca ye 'nye dhṛtarāṣṭraputrā balapradhānā nigamapradhānāḥ /
MBh, 5, 2, 10.1 durodarāstatra sahasraśo 'nye yudhiṣṭhiro yān viṣaheta jetum /
MBh, 5, 3, 4.2 ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava //
MBh, 5, 3, 11.2 nivṛttavāsān kaunteyān ya āhur viditā iti //
MBh, 5, 3, 22.1 hṛdgatastasya yaḥ kāmastaṃ kurudhvam atandritāḥ /
MBh, 5, 4, 5.2 mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi //
MBh, 5, 4, 11.1 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ /
MBh, 5, 4, 15.1 śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ /
MBh, 5, 4, 15.2 kāmbojā ṛṣikā ye ca paścimānūpakāśca ye //
MBh, 5, 4, 15.2 kāmbojā ṛṣikā ye ca paścimānūpakāśca ye //
MBh, 5, 4, 16.2 krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ //
MBh, 5, 7, 18.1 ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam /
MBh, 5, 7, 23.2 yanmayoktaṃ virāṭasya purā vaivāhike tadā //
MBh, 5, 7, 35.2 upapannam idaṃ pārtha yat spardhethā mayā saha /
MBh, 5, 8, 28.2 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ /
MBh, 5, 8, 32.2 yaccānyad api śakṣyāmi tat kariṣyāmi te priyam //
MBh, 5, 8, 33.1 yacca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha /
MBh, 5, 9, 14.1 nirdahann iva cakṣurbhyāṃ yo 'sāvāste taponidhiḥ /
MBh, 5, 9, 18.2 yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram //
MBh, 5, 9, 36.1 yena vedān adhīte sma pibate somam eva ca /
MBh, 5, 9, 37.1 yena sarvā diśo rājan pibann iva nirīkṣate /
MBh, 5, 9, 38.1 yat surāpaṃ tu tasyāsīd vaktraṃ triśirasastadā /
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 10, 21.2 yad brūta tacchrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ //
MBh, 5, 10, 28.1 bravīmi yad ahaṃ devāstat sarvaṃ kriyatām iha /
MBh, 5, 10, 28.2 tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ //
MBh, 5, 11, 20.2 yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam //
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 23.1 asyā hitaṃ bhaved yacca mama cāpi hitaṃ bhavet /
MBh, 5, 15, 7.2 tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame //
MBh, 5, 15, 9.2 yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate /
MBh, 5, 15, 10.1 kāryaṃ ca hṛdi me yat tad devarājāvadhāraya /
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 15, 16.1 na hyalpavīryo bhavati yo vāhān kurute munīn /
MBh, 5, 15, 18.2 cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmyaham //
MBh, 5, 15, 22.2 samayo 'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ /
MBh, 5, 16, 20.2 vṛtraśca sumahākāyo grastuṃ lokān iyeṣa yaḥ //
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 18, 19.1 ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet /
MBh, 5, 18, 24.3 yaccānyad api śakṣyāmi tat kariṣyāmyahaṃ tava //
MBh, 5, 19, 32.2 yaḥ sa pāñcālarājena preṣitaḥ kauravān prati //
MBh, 5, 20, 5.1 dhṛtarāṣṭrasya ye putrāste prāptāḥ paitṛkaṃ vasu /
MBh, 5, 20, 15.1 yaścāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati /
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 22, 4.1 doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān /
MBh, 5, 22, 9.1 yasyārjunaḥ padavīṃ keśavaśca vṛkodaraḥ sātyako 'jātaśatroḥ /
MBh, 5, 22, 11.1 tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ /
MBh, 5, 22, 13.1 yaścaiva devān khāṇḍave savyasācī gāṇḍīvadhanvā prajigāya sendrān /
MBh, 5, 22, 23.1 astraṃ droṇād arjunād vāsudevāt kṛpād bhīṣmād yena kṛtaṃ śṛṇomi /
MBh, 5, 22, 23.2 yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ //
MBh, 5, 22, 26.2 yasya sarve vardhayanti sma mānaṃ karūṣarājapramukhā narendrāḥ //
MBh, 5, 22, 28.1 yastaṃ pratīpastarasā pratyudīyād āśaṃsamāno dvairathe vāsudevam /
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 22, 39.1 yad yat tatra prāptakālaṃ parebhyas tvaṃ manyethā bhāratānāṃ hitaṃ ca /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 23, 12.2 yeṣāṃ rāṣṭre nivasati darśanīyo maheṣvāsaḥ śīlavān droṇaputraḥ //
MBh, 5, 23, 13.2 karṇo 'mātyaḥ kuśalī tāta kaccit suyodhano yasya mando vidheyaḥ //
MBh, 5, 23, 21.2 yasyaikaṣaṣṭir niśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ //
MBh, 5, 23, 23.2 vāmenāsyan dakṣiṇenaiva yo vai mahābalaṃ kaccid enaṃ smaranti //
MBh, 5, 23, 25.1 abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām /
MBh, 5, 24, 1.3 anāmayāstāta manasvinaste kuruśreṣṭhān pṛcchasi pārtha yāṃstvam //
MBh, 5, 24, 7.1 na tveva manye puruṣasya rājann anāgataṃ jñāyate yad bhaviṣyam /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 24, 9.2 dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca ye cāpyanye pārthivāḥ saṃniviṣṭāḥ //
MBh, 5, 24, 10.1 yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te /
MBh, 5, 25, 1.3 yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ gāvalgaṇe brūhi tat sūtaputra //
MBh, 5, 25, 3.2 sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtim icchan kurūṇām //
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 25, 8.1 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca /
MBh, 5, 25, 8.1 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca /
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 26, 2.1 akurvataścet puruṣasya saṃjaya sidhyet saṃkalpo manasā yaṃ yam icchet /
MBh, 5, 26, 2.1 akurvataścet puruṣasya saṃjaya sidhyet saṃkalpo manasā yaṃ yam icchet /
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 26, 3.2 sukhaiṣiṇaḥ karma kurvanti pārthā dharmād ahīnaṃ yacca lokasya pathyam //
MBh, 5, 26, 4.2 sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī /
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 26, 17.1 tadarthalubdhasya nibodha me 'dya ye mantriṇo dhārtarāṣṭrasya sūta /
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 26, 22.1 jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ /
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 27, 3.1 alpakālaṃ jīvitaṃ yanmanuṣye mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca /
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 5, 27, 8.1 sukhapriye sevamāno 'tivelaṃ yogābhyāse yo na karoti karma /
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 27, 15.1 antaṃ gatvā karmaṇāṃ praśaṃsā satyaṃ damaścārjavam ānṛśaṃsyam /
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 27, 22.2 addhā kiṃ tat kāraṇaṃ yasya hetoḥ prajñāviruddhaṃ karma cikīrṣasīdam //
MBh, 5, 27, 25.2 etān hatvā kīdṛśaṃ tat sukhaṃ syād yad vindethāstad anubrūhi pārtha //
MBh, 5, 28, 1.2 asaṃśayaṃ saṃjaya satyam etad dharmo varaḥ karmaṇāṃ yat tvam āttha /
MBh, 5, 28, 3.2 ādyaṃ liṅgaṃ yasya tasya pramāṇam āpaddharmaṃ saṃjaya taṃ nibodha //
MBh, 5, 28, 4.1 luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ /
MBh, 5, 28, 5.1 avilopam icchatāṃ brāhmaṇānāṃ prāyaścittaṃ vihitaṃ yad vidhātrā /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 28, 7.1 tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare 'nye /
MBh, 5, 28, 7.1 tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare 'nye /
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 28, 8.1 yat kiṃcid etad vittam asyāṃ pṛthivyāṃ yad devānāṃ tridaśānāṃ paratra /
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 5, 29, 6.1  vai vidyāḥ sādhayantīha karma tāsāṃ phalaṃ vidyate netarāsām /
MBh, 5, 29, 7.2 tatra yo 'nyat karmaṇaḥ sādhu manyenmoghaṃ tasya lapitaṃ durbalasya //
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā matiste //
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 29, 30.1 ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ /
MBh, 5, 29, 37.1 yo bībhatsor hṛdaye prauḍha āsīd asthipracchinmarmaghātī sughoraḥ /
MBh, 5, 29, 39.1 gāndhārarājaḥ śakunir nikṛtyā yad abravīd dyūtakāle sa pārthān /
MBh, 5, 29, 50.2 yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ //
MBh, 5, 30, 7.1 ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ /
MBh, 5, 30, 8.1 svādhyāyino brāhmaṇā bhikṣavaśca tapasvino ye ca nityā vaneṣu /
MBh, 5, 30, 9.1 purohitaṃ dhṛtarāṣṭrasya rājña ācāryāśca ṛtvijo ye ca tasya /
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 30, 14.1 prajñācakṣur yaḥ praṇetā kurūṇāṃ bahuśruto vṛddhasevī manīṣī /
MBh, 5, 30, 15.2 praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 18.1 nikartane devane yo 'dvitīyaś channopadhaḥ sādhudevī matākṣaḥ /
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 30, 20.1 guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ /
MBh, 5, 30, 21.2 maheṣvāso rathinām uttamo yaḥ sahāmātyaḥ kuśalaṃ tasya pṛccheḥ //
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 30, 23.1 ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit /
MBh, 5, 30, 23.2 vasātayaḥ śālvakāḥ kekayāśca tathāmbaṣṭhā ye trigartāśca mukhyāḥ //
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 30, 27.1 gāndhārarājaḥ śakuniḥ pārvatīyo nikartane yo 'dvitīyo 'kṣadevī /
MBh, 5, 30, 28.1 yaḥ pāṇḍavān ekarathena vīraḥ samutsahatyapradhṛṣyān vijetum /
MBh, 5, 30, 28.2 yo muhyatāṃ mohayitādvitīyo vaikartanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 30.1 vṛddhāḥ striyo yāśca guṇopapannā yā jñāyante saṃjaya mātarastāḥ /
MBh, 5, 30, 30.1 vṛddhāḥ striyo yāśca guṇopapannā jñāyante saṃjaya mātarastāḥ /
MBh, 5, 30, 32.1  no bhāryāḥ saṃjaya vettha tatra tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ /
MBh, 5, 30, 34.1  naḥ snuṣāḥ saṃjaya vettha tatra prāptāḥ kulebhyaśca guṇopapannāḥ /
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 37.1 dāsīputrā ye ca dāsāḥ kurūṇāṃ tadāśrayā bahavaḥ kubjakhañjāḥ /
MBh, 5, 30, 39.1 andhāśca sarve sthavirāstathaiva hastājīvā bahavo ye 'tra santi /
MBh, 5, 30, 42.1 ye cānāthā durbalāḥ sarvakālam ātmanyeva prayatante 'tha mūḍhāḥ /
MBh, 5, 30, 43.1 ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 32, 17.2 evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhaved aśiṣṭaḥ //
MBh, 5, 32, 18.1 kule jāto dharmavān yo yaśasvī bahuśrutaḥ sukhajīvī yatātmā /
MBh, 5, 33, 11.1 jāgrato dahyamānasya śreyo yad iha paśyasi /
MBh, 5, 33, 17.2 yam arthānnāpakarṣanti sa vai paṇḍita ucyate //
MBh, 5, 33, 18.1 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare /
MBh, 5, 33, 19.1 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ /
MBh, 5, 33, 20.1 yasya saṃsāriṇī prajñā dharmārthāvanuvartate /
MBh, 5, 33, 20.2 kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate //
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 33, 26.2 gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate //
MBh, 5, 33, 29.1 śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā /
MBh, 5, 33, 31.1 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati /
MBh, 5, 33, 31.2 mithyā carati mitrārthe yaśca mūḍhaḥ sa ucyate //
MBh, 5, 33, 32.1 akāmān kāmayati yaḥ kāmayānān paridviṣan /
MBh, 5, 33, 32.2 balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam //
MBh, 5, 33, 36.2 yaśca krudhyatyanīśaḥ san sa ca mūḍhatamo naraḥ //
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 33, 38.2 kadaryaṃ bhajate yaśca tam āhur mūḍhacetasam //
MBh, 5, 33, 39.2 vicaratyasamunnaddho yaḥ sa paṇḍita ucyate //
MBh, 5, 33, 40.2 yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ //
MBh, 5, 33, 46.1 ekam evādvitīyaṃ tad yad rājannāvabudhyase /
MBh, 5, 33, 52.2 yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ //
MBh, 5, 33, 52.2 yaścādhanaḥ kāmayate yaśca kupyatyanīśvaraḥ //
MBh, 5, 33, 57.2 yat te samadhigacchanti yasya te tasya tad dhanam //
MBh, 5, 33, 70.1 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati /
MBh, 5, 33, 73.2 prāyaśo yair vinaśyanti kṛtamūlāśca pārthivāḥ //
MBh, 5, 33, 81.2 kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ //
MBh, 5, 33, 85.1 yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca /
MBh, 5, 33, 87.2 na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ //
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 5, 33, 91.1 na yo 'bhyasūyatyanukampate ca na durbalaḥ prātibhāvyaṃ karoti /
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 33, 95.1 deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ /
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 33, 97.2 etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti //
MBh, 5, 33, 100.1 cikīrṣitaṃ viprakṛtaṃ ca yasya nānye janāḥ karma jānanti kiṃcit /
MBh, 5, 33, 101.1 yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdur dānakṛcchuddhabhāvaḥ /
MBh, 5, 33, 102.1 ya ātmanāpatrapate bhṛśaṃ naraḥ sa sarvalokasya gurur bhavatyuta /
MBh, 5, 34, 1.2 jāgrato dahyamānasya yat kāryam anupaśyasi /
MBh, 5, 34, 2.2 yanmanyase pathyam adīnasattva śreyaskaraṃ brūhi tad vai kurūṇām //
MBh, 5, 34, 4.3 apṛṣṭastasya tad brūyād yasya necchet parābhavam //
MBh, 5, 34, 6.1 mithyopetāni karmāṇi sidhyeyur yāni bhārata /
MBh, 5, 34, 7.1 tathaiva yogavihitaṃ na sidhyet karma yannṛpa /
MBh, 5, 34, 10.1 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye /
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 34, 14.1 yacchakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamecca yat /
MBh, 5, 34, 14.1 yacchakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamecca yat /
MBh, 5, 34, 14.2 hitaṃ ca pariṇāme yat tad adyaṃ bhūtim icchatā //
MBh, 5, 34, 15.1 vanaspater apakvāni phalāni pracinoti yaḥ /
MBh, 5, 34, 16.1 yastu pakvam upādatte kāle pariṇataṃ phalam /
MBh, 5, 34, 20.2 kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ //
MBh, 5, 34, 22.1 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva /
MBh, 5, 34, 23.2 prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati //
MBh, 5, 34, 24.1 yasmāt trasyanti bhūtāni mṛgavyādhānmṛgā iva /
MBh, 5, 34, 28.1 ya eva yatnaḥ kriyate pararāṣṭrāvamardane /
MBh, 5, 34, 33.1 bhūyāṃsaṃ labhate kleśaṃ gaur bhavati durduhā /
MBh, 5, 34, 33.2 atha suduhā rājannaiva tāṃ vinayantyapi //
MBh, 5, 34, 34.1 yad ataptaṃ praṇamati na tat saṃtāpayantyapi /
MBh, 5, 34, 34.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 5, 34, 35.2 indrāya sa praṇamate namate yo balīyase //
MBh, 5, 34, 40.1 ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye /
MBh, 5, 34, 41.2 akāle mantrabhedācca yena mādyenna tat pibet //
MBh, 5, 34, 46.1 śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati /
MBh, 5, 34, 53.1 yo jitaḥ pañcavargeṇa sahajenātmakarśinā /
MBh, 5, 34, 54.1 avijitya ya ātmānam amātyān vijigīṣate /
MBh, 5, 34, 55.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 34, 60.1 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ /
MBh, 5, 34, 61.1 arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ /
MBh, 5, 34, 64.1 samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati /
MBh, 5, 34, 65.1 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān /
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 34, 78.1 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 5, 34, 81.1 rājā lakṣaṇasampannastrailokyasyāpi yo bhavet /
MBh, 5, 34, 83.1 ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ /
MBh, 5, 35, 13.2 hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ /
MBh, 5, 35, 13.3 sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ //
MBh, 5, 35, 14.3 prāṇayostu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ //
MBh, 5, 35, 16.5 imau tau sampradṛśyete yābhyāṃ na caritaṃ saha /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 35, 23.2 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
MBh, 5, 35, 23.2 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
MBh, 5, 35, 23.3 yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset //
MBh, 5, 35, 29.2 yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ /
MBh, 5, 35, 32.2 yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam //
MBh, 5, 35, 35.2 rājadviṣṭaṃ strīpumāṃsor vivādaṃ varjyānyāhur yaśca panthāḥ praduṣṭaḥ //
MBh, 5, 35, 39.1 bhrūṇahā gurutalpī ca yaśca syāt pānapo dvijaḥ /
MBh, 5, 35, 40.2 rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ //
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 35, 55.1 prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ /
MBh, 5, 35, 56.1 divasenaiva tat kuryād yena rātrau sukhaṃ vaset /
MBh, 5, 35, 56.2 aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset //
MBh, 5, 35, 57.1 pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset /
MBh, 5, 35, 57.2 yāvajjīvena tat kuryād yena pretya sukhaṃ vaset //
MBh, 5, 35, 59.1 dhanenādharmalabdhena yacchidram apidhīyate /
MBh, 5, 35, 63.2 śūraśca kṛtavidyaśca yaśca jānāti sevitum //
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 36, 11.2 yo hantukāmasya na pāpam icchet tasmai devāḥ spṛhayantyāgatāya //
MBh, 5, 36, 16.2 satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ //
MBh, 5, 36, 17.2 rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ //
MBh, 5, 36, 19.2 nirākaroti mitrāṇi yo vai so 'dhamapūruṣaḥ //
MBh, 5, 36, 20.2 adhamāṃstu na seveta ya icchecchreya ātmanaḥ //
MBh, 5, 36, 23.3 yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni //
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 36, 24.2 ye kīrtim icchanti kule viśiṣṭāṃ tyaktānṛtāstāni mahākulāni //
MBh, 5, 36, 28.2 kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ //
MBh, 5, 36, 31.1 yaśca no brāhmaṇaṃ hanyād yaśca no brāhmaṇān dviṣet /
MBh, 5, 36, 31.1 yaśca no brāhmaṇaṃ hanyād yaśca no brāhmaṇān dviṣet /
MBh, 5, 36, 31.2 na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim //
MBh, 5, 36, 35.1 na tanmitraṃ yasya kopād bibheti yad vā mitraṃ śaṅkitenopacaryam /
MBh, 5, 36, 35.1 na tanmitraṃ yasya kopād bibheti yad vā mitraṃ śaṅkitenopacaryam /
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 5, 36, 40.1 satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye /
MBh, 5, 36, 46.1 calāni hīmāni ṣaḍindriyāṇi teṣāṃ yad yad vartate yatra yatra /
MBh, 5, 36, 46.1 calāni hīmāni ṣaḍindriyāṇi teṣāṃ yad yad vartate yatra yatra /
MBh, 5, 36, 48.2 yat tat padam anudvignaṃ tanme vada mahāmate //
MBh, 5, 36, 59.1 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca /
MBh, 5, 36, 61.1 atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ /
MBh, 5, 36, 64.2 yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ //
MBh, 5, 36, 64.2 yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ //
MBh, 5, 36, 66.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 37, 3.1 yaś cāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam /
MBh, 5, 37, 3.2 striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate //
MBh, 5, 37, 3.2 striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate //
MBh, 5, 37, 3.2 striyaśca yo 'rakṣati bhadram astu te yaścāyācyaṃ yācati yaśca katthate //
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 37, 4.2 aśraddadhānāya ca yo bravīti yaścākāmyaṃ kāmayate narendra //
MBh, 5, 37, 4.2 aśraddadhānāya ca yo bravīti yaścākāmyaṃ kāmayate narendra //
MBh, 5, 37, 5.1 vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasann uta yo mānakāmaḥ /
MBh, 5, 37, 5.1 vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasann uta yo mānakāmaḥ /
MBh, 5, 37, 5.2 parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate 'tivelam //
MBh, 5, 37, 5.2 parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate 'tivelam //
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 37, 6.2 yaścāsataḥ sāntvam upāsatīha ete 'nuyāntyanilaṃ pāśahastāḥ //
MBh, 5, 37, 7.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 5, 37, 7.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 37, 11.1 viśvastasyaiti yo dārān yaścāpi gurutalpagaḥ /
MBh, 5, 37, 11.2 vṛṣalīpatir dvijo yaśca pānapaścaiva bhārata //
MBh, 5, 37, 15.1 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye /
MBh, 5, 37, 20.1 yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya /
MBh, 5, 37, 23.1 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ /
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 37, 36.1 hitaṃ yat sarvabhūtānām ātmanaśca sukhāvaham /
MBh, 5, 37, 37.2 vyavasāyaśca yasya syāt tasyāvṛttibhayaṃ kutaḥ //
MBh, 5, 37, 45.1 yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ /
MBh, 5, 37, 45.2 tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca //
MBh, 5, 37, 46.1 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate /
MBh, 5, 37, 47.1 saṃniyacchati yo vegam utthitaṃ krodhaharṣayoḥ /
MBh, 5, 37, 47.2 sa śriyo bhājanaṃ rājan yaścāpatsu na muhyati //
MBh, 5, 37, 48.2 yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate //
MBh, 5, 37, 50.1 yat tvasya sahajaṃ rājan pitṛpaitāmahaṃ balam /
MBh, 5, 37, 51.1 yena tvetāni sarvāṇi saṃgṛhītāni bhārata /
MBh, 5, 37, 51.2 yad balānāṃ balaṃ śreṣṭhaṃ tat prajñābalam ucyate //
MBh, 5, 37, 52.1 mahate yo 'pakārāya narasya prabhavennaraḥ /
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 5, 38, 8.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 5, 38, 15.1 yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye /
MBh, 5, 38, 15.1 yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye /
MBh, 5, 38, 19.1 kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ /
MBh, 5, 38, 20.1 apraśastāni karmāṇi yo mohād anutiṣṭhati /
MBh, 5, 38, 29.1 prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ /
MBh, 5, 38, 37.2 yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam //
MBh, 5, 38, 38.1 yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata /
MBh, 5, 38, 39.1 ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca /
MBh, 5, 38, 39.2 ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ //
MBh, 5, 38, 41.1 prayojaneṣu ye saktā na viśeṣeṣu bhārata /
MBh, 5, 38, 42.1 yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ /
MBh, 5, 38, 42.1 yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ /
MBh, 5, 38, 42.2 yaṃ praśaṃsanti bandhakyo na sa jīvati mānavaḥ //
MBh, 5, 39, 3.2 mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ //
MBh, 5, 39, 5.1 na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet /
MBh, 5, 39, 5.2 kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet //
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 11.1 ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ /
MBh, 5, 39, 11.2 yuktāścānyair mahādoṣair ye narāstān vivarjayet //
MBh, 5, 39, 12.2  caiva phalanirvṛttiḥ sauhṛde caiva yat sukham //
MBh, 5, 39, 12.2 yā caiva phalanirvṛttiḥ sauhṛde caiva yat sukham //
MBh, 5, 39, 15.1 yo jñātim anugṛhṇāti daridraṃ dīnam āturam /
MBh, 5, 39, 16.1 jñātayo vardhanīyāstair ya icchantyātmanaḥ śubham /
MBh, 5, 39, 25.1 śrīmantaṃ jñātim āsādya yo jñātir avasīdati /
MBh, 5, 39, 27.1 yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā /
MBh, 5, 39, 31.1 suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ /
MBh, 5, 39, 34.1 yayościttena vā cittaṃ naibhṛtaṃ naibhṛtena vā /
MBh, 5, 39, 40.1 apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate /
MBh, 5, 39, 42.1 karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate /
MBh, 5, 39, 46.2 arthānarthau samau yasya tasya nityaṃ kṣamā hitā //
MBh, 5, 39, 48.2 na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ //
MBh, 5, 39, 52.1 adharmopārjitair arthair yaḥ karotyaurdhvadehikam /
MBh, 5, 39, 57.1 na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ /
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 39, 69.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 5, 40, 2.1 mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva /
MBh, 5, 40, 21.2 kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyet kadācit //
MBh, 5, 41, 2.2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ /
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 41, 5.3 kumārasya tu buddhir veda tāṃ śāśvatīm aham //
MBh, 5, 41, 6.1 brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet /
MBh, 5, 41, 10.2 yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi /
MBh, 5, 41, 10.3 yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet //
MBh, 5, 42, 4.1 ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām /
MBh, 5, 42, 9.1 yo 'bhidhyāyann utpatiṣṇūnnihanyād anādareṇāpratibudhyamānaḥ /
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 42, 10.2 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ //
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 42, 18.2 yeṣāṃ bale na vispardhā bale balavatām iva /
MBh, 5, 42, 21.1 yo vākathayamānasya ātmānaṃ nānusaṃjvaret /
MBh, 5, 42, 26.1 anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ /
MBh, 5, 42, 27.1 sarvān sviṣṭakṛto devān vidyād ya iha kaścana /
MBh, 5, 42, 27.2 na samāno brāhmaṇasya yasmin prayatate svayam //
MBh, 5, 42, 28.1 yam aprayatamānaṃ tu mānayanti sa mānitaḥ /
MBh, 5, 43, 1.2 ṛco yajūṃṣyadhīte yaḥ sāmavedaṃ ca yo dvijaḥ /
MBh, 5, 43, 1.2 ṛco yajūṃṣyadhīte yaḥ sāmavedaṃ ca yo dvijaḥ /
MBh, 5, 43, 7.2 krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan /
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 43, 14.2 tāni satyamukhānyāhur brāhmaṇā ye manīṣiṇaḥ //
MBh, 5, 43, 17.2 etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate //
MBh, 5, 43, 19.1 iṣṭān dārāṃśca putrāṃśca na cānyaṃ yad vaco bhavet /
MBh, 5, 43, 20.1 tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ /
MBh, 5, 43, 20.3 sarvair eva guṇair yukto dravyavān api yo bhavet //
MBh, 5, 43, 22.3 yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi //
MBh, 5, 43, 24.2 teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam //
MBh, 5, 43, 29.3 ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā //
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 32.2 yaśchinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān //
MBh, 5, 43, 35.2 akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate //
MBh, 5, 44, 2.2 naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva /
MBh, 5, 44, 4.2 ye 'smiṃl loke vijayantīha kāmān brāhmīṃ sthitim anutitikṣamāṇāḥ /
MBh, 5, 44, 5.2 ācāryaśāstā jātiḥ sā satyā sājarāmarā //
MBh, 5, 44, 6.1 ācāryayonim iha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti /
MBh, 5, 44, 7.1 ya āvṛṇotyavitathena karṇāvṛtaṃ kurvann amṛtaṃ samprayacchan /
MBh, 5, 44, 12.1 evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet /
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 44, 18.3 tad brāhmaṇaḥ paśyati yo 'tra vidvān kathaṃrūpaṃ tad amṛtam akṣaraṃ padam //
MBh, 5, 44, 24.2 tasmiñjagat sarvam idaṃ pratiṣṭhitaṃ ye tad vidur amṛtāste bhavanti //
MBh, 5, 45, 1.2 yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ /
MBh, 5, 45, 1.3 tad vai devā upāsante yasmād arko virājate /
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 45, 15.2 yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate /
MBh, 5, 45, 16.1 yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet /
MBh, 5, 45, 17.2 hito manīṣī manasābhipaśyed ye taṃ śrayeyur amṛtāste bhavanti /
MBh, 5, 45, 22.1 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati /
MBh, 5, 45, 25.2 ātmāham api sarvasya yacca nāsti yad asti ca //
MBh, 5, 45, 25.2 ātmāham api sarvasya yacca nāsti yad asti ca //
MBh, 5, 46, 13.1 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati /
MBh, 5, 47, 2.2 duryodhano vācam imāṃ śṛṇotu yad abravīd arjuno yotsyamānaḥ /
MBh, 5, 47, 4.1 ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām /
MBh, 5, 47, 7.1 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva /
MBh, 5, 47, 7.3 yudhiṣṭhireṇendrakalpena caiva yo 'padhyānānnirdahed gāṃ divaṃ ca //
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 47, 37.2 astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 39.2 na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ //
MBh, 5, 47, 64.1 ayudhyamāno manasāpi yasya jayaṃ kṛṣṇaḥ puruṣasyābhinandet /
MBh, 5, 47, 65.2 tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 66.1 giriṃ ya iccheta talena bhettuṃ śiloccayaṃ śvetam atipramāṇam /
MBh, 5, 47, 67.2 hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 68.1 yo rukmiṇīm ekarathena bhojyām utsādya rājñāṃ viṣayaṃ prasahya /
MBh, 5, 47, 68.2 uvāha bhāryāṃ yaśasā jvalantīṃ yasyāṃ jajñe raukmiṇeyo mahātmā //
MBh, 5, 47, 71.1 yaṃ sma yuddhe manyate 'nyair ajeyam ekalavyaṃ nāma niṣādarājam /
MBh, 5, 47, 83.1 paryāgataṃ mama kṛṣṇasya caiva yo manyate kalahaṃ samprayujya /
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 47, 100.2 sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda //
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 47, 103.2 ete sarve yad vadante tad astu āyuṣmantaḥ kuravaḥ santu sarve //
MBh, 5, 48, 3.1 ādityāścaiva sādhyāśca ye ca saptarṣayo divi /
MBh, 5, 48, 7.2 yāvetau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau /
MBh, 5, 48, 13.1 tatastau śakram abrūtāṃ kariṣyāvo yad icchasi /
MBh, 5, 48, 29.2 naivam āyuṣmatā vācyaṃ yanmām āttha pitāmaha /
MBh, 5, 48, 30.1 kiṃ cānyanmayi durvṛttaṃ yena māṃ parigarhase /
MBh, 5, 48, 33.1 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti /
MBh, 5, 48, 34.1 anayo yo 'yam āgantā putrāṇāṃ te durātmanām /
MBh, 5, 48, 39.2 kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate //
MBh, 5, 48, 43.1 yad āha bharataśreṣṭho bhīṣmastat kriyatāṃ nṛpa /
MBh, 5, 48, 44.2 yad vākyam arjunenoktaṃ saṃjayena niveditam //
MBh, 5, 49, 8.1 brāhmaṇyo rājaputryaśca viśāṃ duhitaraśca yāḥ /
MBh, 5, 49, 14.3 śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata //
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 49, 16.1 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ /
MBh, 5, 49, 17.1 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana /
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 49, 18.2 ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ //
MBh, 5, 49, 20.1 yaśca tān saṃgatān sarvān pāṇḍavān vāraṇāvate /
MBh, 5, 49, 21.1 kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ /
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 49, 23.2 ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram //
MBh, 5, 49, 24.1 yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 5, 49, 25.1 yaśca sarvān vaśe cakre lokapālān dhanurdharaḥ /
MBh, 5, 49, 26.1 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām /
MBh, 5, 49, 28.1 yaḥ kāśīn aṅgamagadhān kaliṅgāṃśca yudhājayat /
MBh, 5, 49, 29.1 yasya vīryeṇa sadṛśāścatvāro bhuvi mānavāḥ /
MBh, 5, 49, 31.1 tapaścacāra ghoraṃ kāśikanyā purā satī /
MBh, 5, 49, 32.2 strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān //
MBh, 5, 49, 33.1 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ /
MBh, 5, 49, 34.1 yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila /
MBh, 5, 49, 36.1 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ /
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 5, 49, 40.1 yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame /
MBh, 5, 49, 41.1 yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ /
MBh, 5, 49, 42.1 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 49, 45.2 śataśo yān apāśritya dharmarājo vyavasthitaḥ //
MBh, 5, 50, 1.2 sarva ete mahotsāhā ye tvayā parikīrtitāḥ /
MBh, 5, 50, 4.2 sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi //
MBh, 5, 50, 16.1 yena bhīmabalā yakṣā rākṣasāśca samāhatāḥ /
MBh, 5, 50, 27.1 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā /
MBh, 5, 50, 37.1 yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā /
MBh, 5, 50, 50.1 yat tvasmad āśrayaṃ kiṃcid dattam iṣṭaṃ ca saṃjaya /
MBh, 5, 50, 52.1 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān /
MBh, 5, 50, 55.1 kiṃ punar yo 'ham āsaktastatra tatra sahasradhā /
MBh, 5, 51, 1.2 yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ /
MBh, 5, 51, 1.3 trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ //
MBh, 5, 51, 2.2 aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam //
MBh, 5, 51, 7.2 manyustasya kathaṃ śāmyenmandān prati ya utthitaḥ //
MBh, 5, 51, 10.1 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi /
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 52, 15.1 eṣā me paramā śāntir yayā śāmyati me manaḥ /
MBh, 5, 53, 4.1 pitā śreṣṭhaḥ suhṛd yaśca samyak praṇihitātmavān /
MBh, 5, 53, 14.2 yasya bhīmārjunau yodhau sa rājā rājasattama //
MBh, 5, 53, 19.2 yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata /
MBh, 5, 54, 33.2 saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam //
MBh, 5, 54, 35.1 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa /
MBh, 5, 54, 58.2 pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam //
MBh, 5, 54, 59.1 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ /
MBh, 5, 55, 12.2 śataṃ yat tat pūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt //
MBh, 5, 56, 1.3 ye yotsyante pāṇḍavārthe putrasya mama vāhinīm //
MBh, 5, 56, 10.1 etān etāvatastatra yān apaśyaṃ samāgatān /
MBh, 5, 56, 10.2 ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm //
MBh, 5, 56, 11.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 56, 18.2 trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāviti //
MBh, 5, 56, 23.1 ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ /
MBh, 5, 56, 24.1 ye cānye pārthivā rājan pratyudyāsyanti saṃyuge /
MBh, 5, 56, 25.2 yat te kāryaṃ saputrasya kriyatāṃ tad akālikam //
MBh, 5, 56, 26.3 yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani //
MBh, 5, 56, 30.1 yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ /
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 56, 34.2 vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api //
MBh, 5, 56, 41.1 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata /
MBh, 5, 56, 48.1 ye kecit pārthivāstatra dhārtarāṣṭreṇa saṃvṛtāḥ /
MBh, 5, 56, 52.3 bhavatā yad vidhātavyaṃ tannaḥ śreyaḥ paraṃtapa //
MBh, 5, 56, 53.2 pauruṣaṃ darśayañ śūro yastiṣṭhed agrataḥ pumān /
MBh, 5, 56, 56.1 sarvāñ janapadān sūta yodhā duryodhanasya ye /
MBh, 5, 57, 8.1 yeṣu sampratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ /
MBh, 5, 57, 19.3 ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam //
MBh, 5, 58, 1.2 yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau /
MBh, 5, 58, 2.3 ūcatuścāpi yad vīrau tat te vakṣyāmi bhārata //
MBh, 5, 58, 12.1 nideśasthāvimau yasya mānasastasya setsyate /
MBh, 5, 58, 22.1 tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam /
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 58, 24.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 58, 25.2 na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe //
MBh, 5, 58, 26.1 yat tad virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 59, 12.1 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 5, 59, 13.2 rathaśca caturantāyāṃ yasya nāsti samastviṣā //
MBh, 5, 59, 15.1 yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati /
MBh, 5, 59, 15.2 devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe //
MBh, 5, 59, 17.1 yam āha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca /
MBh, 5, 59, 17.2 madrarājastathā śalyo madhyasthā ye ca mānavāḥ //
MBh, 5, 59, 19.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 5, 60, 10.1 yad vā paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 60, 10.1 yad vā paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 60, 15.1 akṣauhiṇībhir yān deśān yāmi kāryeṇa kenacit /
MBh, 5, 60, 21.1 yad abhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham /
MBh, 5, 60, 22.1 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa /
MBh, 5, 60, 28.2 astreṣu yat prajānanti sarvaṃ tanmayi vidyate //
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 61, 8.1 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena /
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 61, 10.1 yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt /
MBh, 5, 61, 11.2 yastvādṛśānāṃ ca garīyasāṃ ca hantā ripūṇāṃ tumule pragāḍhe //
MBh, 5, 61, 12.3 ahaṃ yad uktaḥ paruṣaṃ tu kiṃcit pitāmahastasya phalaṃ śṛṇotu //
MBh, 5, 62, 15.1 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham /
MBh, 5, 62, 17.1 yasmin kāle sumanasaḥ sarve vṛddhān upāsate /
MBh, 5, 62, 18.1 ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate /
MBh, 5, 62, 24.2 yat prāśya puruṣo martyo 'maratvaṃ nigacchati //
MBh, 5, 62, 29.1 ekena ratham āsthāya pṛthivī yena nirjitā /
MBh, 5, 62, 29.2 pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava //
MBh, 5, 63, 1.2 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 5, 63, 2.1 pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi /
MBh, 5, 63, 4.1 bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale /
MBh, 5, 63, 8.1 yaḥ punaḥ pratimānena trīṃl lokān atiricyate /
MBh, 5, 64, 2.1 brūhi saṃjaya yaccheṣaṃ vāsudevād anantaram /
MBh, 5, 64, 2.2 yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me //
MBh, 5, 64, 8.1 ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham /
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 5, 66, 15.2 ye tam eva prapadyante na te muhyanti mānavāḥ //
MBh, 5, 67, 4.2 gāvalgaṇe 'tra kā bhaktir te nityā janārdane /
MBh, 5, 67, 4.3 yayā tvam abhijānāsi triyugaṃ madhusūdanam //
MBh, 5, 67, 11.3 yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate //
MBh, 5, 67, 11.3 yasya te saṃjayo dūto yastvāṃ śreyasi yokṣyate //
MBh, 5, 67, 12.1 jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam /
MBh, 5, 67, 13.2 sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ //
MBh, 5, 67, 15.1 eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 5, 67, 16.3 yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām //
MBh, 5, 67, 20.2 etajjñānaṃ ca panthāśca yena yānti manīṣiṇaḥ //
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 5, 70, 2.2 na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet //
MBh, 5, 70, 5.2 ayam asmi mahābāho brūhi yat te vivakṣitam /
MBh, 5, 70, 5.3 kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata //
MBh, 5, 70, 6.3 etaddhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt //
MBh, 5, 70, 9.1 yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam /
MBh, 5, 70, 16.2 vasema sahitā yeṣu mā ca no bharatā naśan //
MBh, 5, 70, 23.2 jīvanti dhanino loke mṛtā ye tvadhanā narāḥ //
MBh, 5, 70, 24.1 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ /
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 70, 44.1 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ /
MBh, 5, 70, 44.2 teṣām apyavadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ //
MBh, 5, 70, 54.2 yasya syād vijayaḥ kṛṣṇa tasyāpyapacayo dhruvam //
MBh, 5, 70, 56.1 ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ /
MBh, 5, 70, 61.1 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate /
MBh, 5, 70, 67.1  tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ /
MBh, 5, 70, 68.2 atra praṇipātena śāntiḥ saiva garīyasī //
MBh, 5, 70, 72.1 tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam /
MBh, 5, 70, 89.2 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān /
MBh, 5, 70, 92.2 yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ //
MBh, 5, 70, 92.2 yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ //
MBh, 5, 70, 93.1 yad yad dharmeṇa saṃyuktam upapadyeddhitaṃ vacaḥ /
MBh, 5, 70, 93.1 yad yad dharmeṇa saṃyuktam upapadyeddhitaṃ vacaḥ /
MBh, 5, 71, 1.3 sarvaṃ jānāmyabhiprāyaṃ teṣāṃ ca bhavataśca yaḥ //
MBh, 5, 71, 2.2 yad ayuddhena labhyeta tat te bahumataṃ bhavet //
MBh, 5, 71, 18.1 ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam /
MBh, 5, 71, 20.1 kulīnasya ca nindā vadhaścāmitrakarśana /
MBh, 5, 71, 22.1 īṣatkāryo vadhastasya yasya cāritram īdṛśam /
MBh, 5, 71, 25.2 yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati //
MBh, 5, 71, 26.2 tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ //
MBh, 5, 71, 31.2 hate duryodhane rājan yad anyat kriyatām iti //
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 72, 8.1 duryodhano hi yatsenaḥ sarvathā viditastava /
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 72, 11.2 ye samuccichidur jñātīn suhṛdaśca sabāndhavān //
MBh, 5, 72, 22.1 vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ /
MBh, 5, 73, 23.2 yad ojasā na labhate kṣatriyo na tad aśnute //
MBh, 5, 74, 7.1 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ /
MBh, 5, 74, 9.2 ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam //
MBh, 5, 75, 2.1 vedāhaṃ tava māhātmyam uta te veda yad balam /
MBh, 5, 75, 10.1 yad anyad diṣṭabhāvasya puruṣasya svayaṃkṛtam /
MBh, 5, 75, 12.1 ya evaṃ kṛtabuddhiḥ san karmasveva pravartate /
MBh, 5, 76, 5.2 kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ //
MBh, 5, 76, 11.1 śarma taiḥ saha vā no 'stu tava vā yaccikīrṣitam /
MBh, 5, 76, 11.2 vicāryamāṇo yaḥ kāmastava kṛṣṇa sa no guruḥ //
MBh, 5, 76, 16.1 na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi /
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 76, 20.2 tad āśu kuru vārṣṇeya yannaḥ kāryam anantaram //
MBh, 5, 77, 10.1 na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam /
MBh, 5, 77, 12.2 yena kaumārake yūyaṃ sarve viprakṛtāstathā //
MBh, 5, 77, 17.1 yaccāpi paramaṃ divyaṃ taccāpyavagataṃ tvayā /
MBh, 5, 77, 18.1 yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava /
MBh, 5, 78, 3.1 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam /
MBh, 5, 78, 4.2 yat prāptakālaṃ manyethāstat kuryāḥ puruṣottama //
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 79, 7.1 tasmānmādrīsutaḥ śūro yad āha puruṣarṣabhaḥ /
MBh, 5, 80, 13.1 sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ /
MBh, 5, 80, 41.2 yo 'yam adya mahābāhur dharmaṃ samanupaśyati //
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 5, 81, 3.2 śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan //
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 37.1  sā bālyāt prabhṛtyasmān paryavardhayatābalā /
MBh, 5, 81, 39.1 suyodhanabhayād no 'trāyatāmitrakarśana /
MBh, 5, 81, 40.1 asmatkṛte ca satataṃ yayā duḥkhāni mādhava /
MBh, 5, 81, 51.1 yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye /
MBh, 5, 82, 4.2 tasya prayāṇe yānyāsann adbhutāni mahātmanaḥ /
MBh, 5, 82, 25.1 tasmin grāme pradhānāstu ya āsan brāhmaṇā nṛpa /
MBh, 5, 84, 4.1 vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate /
MBh, 5, 84, 16.1 nagarād api yāḥ kāścid gamiṣyanti janārdanam /
MBh, 5, 84, 21.2 yad yad arhet sa vārṣṇeyastat tad deyam asaṃśayam //
MBh, 5, 84, 21.2 yad yad arhet sa vārṣṇeyastat tad deyam asaṃśayam //
MBh, 5, 85, 2.1 yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ /
MBh, 5, 85, 6.1 yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu /
MBh, 5, 85, 14.1 yat tvasya priyam ātithyaṃ mānārhasya mahātmanaḥ /
MBh, 5, 85, 15.2 yenaiva rājann arthena tad evāsmā upākuru //
MBh, 5, 86, 1.2 yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate /
MBh, 5, 86, 2.1 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane /
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 86, 10.1 sa yad brūyānmahābāhustat kāryam aviśaṅkayā /
MBh, 5, 86, 13.1 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam /
MBh, 5, 88, 5.1 ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ /
MBh, 5, 88, 11.1 ye sma vāraṇaśabdena hayānāṃ heṣitena ca /
MBh, 5, 88, 21.1 rājā sarvaguṇopetastrailokyasyāpi yo bhavet /
MBh, 5, 88, 23.1 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ /
MBh, 5, 88, 24.1 kīcakasya ca sajñāter yo hantā madhusūdana /
MBh, 5, 88, 26.1 krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ /
MBh, 5, 88, 28.2 arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā /
MBh, 5, 88, 29.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 5, 88, 31.2 āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu //
MBh, 5, 88, 32.1 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate /
MBh, 5, 88, 33.1 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 88, 55.1 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama /
MBh, 5, 88, 61.2 yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā //
MBh, 5, 88, 69.1 yāhaṃ gāṇḍīvadhanvānaṃ sarvaśastrabhṛtāṃ varam /
MBh, 5, 88, 73.1 parāśrayā vāsudeva jīvāmi dhig astu mām /
MBh, 5, 88, 74.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 5, 88, 82.2 paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam //
MBh, 5, 88, 87.1 yasyā mama saputrāyāstvaṃ nātho madhusūdana /
MBh, 5, 88, 100.1 yad yat teṣāṃ mahābāho pathyaṃ syānmadhusūdana /
MBh, 5, 88, 100.1 yad yat teṣāṃ mahābāho pathyaṃ syānmadhusūdana /
MBh, 5, 89, 21.1 na ca tat kāraṇaṃ vidmo yasminno madhusūdana /
MBh, 5, 89, 28.1 yastān dveṣṭi sa māṃ dveṣṭi yastān anu sa mām anu /
MBh, 5, 89, 28.1 yastān dveṣṭi sa māṃ dveṣṭi yastān anu sa mām anu /
MBh, 5, 89, 29.1 kāmakrodhānuvartī hi yo mohād virurutsate /
MBh, 5, 89, 29.2 guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam //
MBh, 5, 89, 30.1 yaḥ kalyāṇaguṇāñ jñātīnmohāl lobhād didṛkṣate /
MBh, 5, 89, 31.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 5, 90, 28.1  me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava /
MBh, 5, 91, 5.2 yo mocayenmṛtyupāśāt prāpnuyād dharmam uttamam //
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 92, 20.2 śaṅkhāśca dadhmire tatra vādyānyanyāni yāni ca //
MBh, 5, 93, 37.1 hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye /
MBh, 5, 93, 45.2 guror garīyasī vṛttir ca śiṣyasya bhārata //
MBh, 5, 93, 50.1 ye dharmam anupaśyantastūṣṇīṃ dhyāyanta āsate /
MBh, 5, 93, 51.2 bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate /
MBh, 5, 93, 54.2 saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa //
MBh, 5, 93, 61.2 yat te pathyatamaṃ rājaṃstasmiṃstiṣṭha paraṃtapa //
MBh, 5, 94, 12.1 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ /
MBh, 5, 94, 36.1 sumahaccāpi tat karma yannareṇa kṛtaṃ purā /
MBh, 5, 94, 42.1 naranārāyaṇau yau tau tāvevārjunakeśavau /
MBh, 5, 95, 6.2 tiryagyonyaśca ye cānye jīvalokacarāḥ smṛtāḥ //
MBh, 5, 96, 13.1 jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam /
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 96, 14.2 yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe //
MBh, 5, 97, 2.1 idam adbhiḥ samaṃ prāptā ye kecid dhruvajaṅgamāḥ /
MBh, 5, 97, 7.2 megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati //
MBh, 5, 98, 5.2 nairṛtā yātudhānāśca brahmavedodbhavāśca ye //
MBh, 5, 99, 16.1 yadyatra na ruciḥ kācid ehi gacchāva mātale /
MBh, 5, 100, 4.1 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale /
MBh, 5, 100, 6.2 ugre tapasi vartante yeṣāṃ bibhyati devatāḥ //
MBh, 5, 100, 14.2 paurāṇī śrūyate loke gīyate manīṣibhiḥ //
MBh, 5, 101, 2.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā /
MBh, 5, 101, 19.1 sthito ya eṣa purataḥ kauravyasyāryakasya ca /
MBh, 5, 102, 26.2 īśastvam asi lokānāṃ carāṇām acarāśca ye /
MBh, 5, 103, 7.2 ye ca bhṛtyā mama gṛhe prītimān bhava vāsava //
MBh, 5, 103, 8.2 trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ //
MBh, 5, 103, 14.2 mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam //
MBh, 5, 103, 16.1 adityāṃ ya ime jātā balavikramaśālinaḥ /
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 103, 35.2 māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ //
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ /
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi ca me gatiḥ /
MBh, 5, 104, 4.2 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam /
MBh, 5, 105, 12.2 guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam /
MBh, 5, 105, 15.1 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān /
MBh, 5, 106, 3.1 yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ /
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 5, 106, 6.2 yasyāṃ diśi pravṛddhāśca kaśyapasyātmasaṃbhavāḥ //
MBh, 5, 106, 16.1 atrāhitāḥ kṛtaghnāśca mānuṣāścāsurāśca ye /
MBh, 5, 106, 18.1 priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ /
MBh, 5, 107, 7.1 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate /
MBh, 5, 107, 11.2 maryādā sthāpitā brahman yāṃ sūryo nātivartate //
MBh, 5, 107, 17.2 vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ //
MBh, 5, 107, 17.2 vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ //
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 110, 2.1 pūrvam etāṃ diśaṃ gaccha pūrvaṃ parikīrtitā /
MBh, 5, 110, 20.1 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi /
MBh, 5, 110, 21.2 upāyo 'tra mahān asti yenaitad upapadyate //
MBh, 5, 111, 13.2 lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt //
MBh, 5, 111, 20.1 yastvayā svayam evārthaḥ pratijñāto mama dvija /
MBh, 5, 111, 22.2 pratyakṣaṃ khalvidānīṃ me viśvāmitro yad uktavān //
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 112, 9.1 tathā tau kathayantau ca cintayantau ca yat kṣamam /
MBh, 5, 113, 8.1 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati /
MBh, 5, 116, 14.1 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati /
MBh, 5, 116, 20.2 śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ //
MBh, 5, 119, 4.2 yenāhaṃ calitaḥ sthānād iti rājā vyacintayat //
MBh, 5, 120, 4.1 prāptavān asmi yal loke sarvavarṇeṣvagarhayā /
MBh, 5, 120, 5.1 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam /
MBh, 5, 120, 5.1 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam /
MBh, 5, 120, 5.2 yacca me phalam ādhāne tena saṃyujyatāṃ bhavān //
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 5, 121, 14.1 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ /
MBh, 5, 121, 17.1 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ /
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 122, 20.1 śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate /
MBh, 5, 122, 21.1 yastu niḥśreyasaṃ vākyaṃ mohānna pratipadyate /
MBh, 5, 122, 22.1 yastu niḥśreyasaṃ śrutvā prāptam evābhipadyate /
MBh, 5, 122, 23.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 122, 25.1 mukhyān amātyān utsṛjya yo nihīnānniṣevate /
MBh, 5, 122, 26.1 yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā /
MBh, 5, 122, 34.1 indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ /
MBh, 5, 122, 38.2 yaḥ samyag vartamāneṣu mithyā rājan pravartate //
MBh, 5, 122, 39.1 na tasya hi matiṃ chindyād yasya necchet parābhavam /
MBh, 5, 122, 50.2 yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān //
MBh, 5, 122, 51.2 yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām //
MBh, 5, 122, 52.1 yaḥ sa devān sagandharvān sayakṣāsurapannagān /
MBh, 5, 122, 56.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 5, 123, 12.1 anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ /
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 123, 20.1 yāvanāthau cariṣyete tvayā nāthena durhṛdā /
MBh, 5, 125, 8.1 yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ /
MBh, 5, 125, 13.2 utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa //
MBh, 5, 125, 22.1 rājyāṃśaścābhyanujñāto yo me pitrā purābhavat /
MBh, 5, 125, 24.1 yadyadeyaṃ purā dattaṃ rājyaṃ paravato mama /
MBh, 5, 126, 3.1 yaccaivaṃ manyase mūḍha na me kaścid vyatikramaḥ /
MBh, 5, 126, 29.1 dharmārthāvabhisaṃtyajya saṃrambhaṃ yo 'numanyate /
MBh, 5, 126, 35.1 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ /
MBh, 5, 127, 11.2 yo jānan pāpatām asya tatprajñām anuvartase //
MBh, 5, 127, 15.1  hi śakyā mahārāja sāmnā dānena vā punaḥ /
MBh, 5, 127, 27.1 avijitya ya ātmānam amātyān vijigīṣate /
MBh, 5, 127, 28.1 ātmānam eva prathamaṃ deśarūpeṇa yo jayet /
MBh, 5, 127, 31.1 yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham /
MBh, 5, 127, 32.2 samyag vijetuṃ yo veda sa mahīm abhijāyate //
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate /
MBh, 5, 127, 38.1 suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane /
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 128, 27.1 adyaiva hyaham etāṃśca ye caitān anu bhārata /
MBh, 5, 128, 37.1 yo na śakyo balātkartuṃ devair api savāsavaiḥ /
MBh, 5, 128, 38.1 devair manuṣyair gandharvair asurair uragaiśca yaḥ /
MBh, 5, 128, 50.2 yad yad icched ayaṃ śauristat tat kuryād ayatnataḥ //
MBh, 5, 128, 50.2 yad yad icched ayaṃ śauristat tat kuryād ayatnataḥ //
MBh, 5, 129, 27.2 jñātam eva hi te vākyaṃ yanmayoktaḥ suyodhanaḥ //
MBh, 5, 129, 30.1 pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi /
MBh, 5, 130, 1.3 ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi //
MBh, 5, 130, 8.1 śṛṇu cātropamām ekāṃ vṛddhebhyaḥ śrutā mayā /
MBh, 5, 130, 11.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 5, 130, 21.2 prayuktavantaḥ pūrvaṃ te yayā carasi medhayā //
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 131, 21.1 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ /
MBh, 5, 131, 22.2 janān yo 'bhibhavatyanyān karmaṇā hi sa vai pumān //
MBh, 5, 131, 24.1 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam /
MBh, 5, 131, 33.2 tam āhur vyarthanāmānaṃ strīvad ya iha jīvati //
MBh, 5, 131, 35.1 ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam /
MBh, 5, 131, 37.2 kim adyakānāṃ ye lokā dviṣantastān avāpnuyuḥ /
MBh, 5, 131, 37.3 ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ //
MBh, 5, 131, 40.1 yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya /
MBh, 5, 131, 41.1 yasya śūrasya vikrāntair edhante bāndhavāḥ sukham /
MBh, 5, 131, 42.1 svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ /
MBh, 5, 132, 2.1 yo hi tejo yathāśakti na darśayati vikramāt /
MBh, 5, 132, 10.1 yasya hyarthābhinirvṛttau bhavantyāpyāyitāḥ pare /
MBh, 5, 132, 13.2 dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat //
MBh, 5, 132, 33.2 yastvādṛśo vikurvīta yaśasvī lokaviśrutaḥ /
MBh, 5, 132, 35.1 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ /
MBh, 5, 132, 36.1 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam /
MBh, 5, 132, 37.1 yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit /
MBh, 5, 133, 7.2 avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ //
MBh, 5, 133, 9.1 yo hyevam avinītena ramate putranaptṛṇā /
MBh, 5, 133, 12.2 yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute //
MBh, 5, 133, 15.2 yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam //
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 26.1 yasya prāg eva viditā sarvārthānām anityatā /
MBh, 5, 133, 30.2 spardhinaścaiva ye kecit tān yukta upadhāraya //
MBh, 5, 133, 37.1 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati /
MBh, 5, 134, 3.2 anveke prajihīrṣanti ye purastād vimānitāḥ //
MBh, 5, 134, 4.1 ya evātyantasuhṛdasta enaṃ paryupāsate /
MBh, 5, 134, 5.2 ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ /
MBh, 5, 134, 12.2 yasya me bhavatī netrī bhaviṣyadbhūtadarśinī //
MBh, 5, 135, 9.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ /
MBh, 5, 135, 15.1 yacca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī /
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 137, 14.1 nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ /
MBh, 5, 137, 18.1 draupadī yasya cāśāste vijayaṃ satyavādinī /
MBh, 5, 137, 19.1 mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ /
MBh, 5, 137, 19.1 mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ /
MBh, 5, 137, 20.1 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ /
MBh, 5, 137, 21.1 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā /
MBh, 5, 138, 3.1 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt /
MBh, 5, 138, 5.2 yānyabravīd ameyātmā tāni me śṛṇu bhārata //
MBh, 5, 138, 8.1 kānīnaśca sahoḍhaśca kanyāyāṃ yaśca jāyate /
MBh, 5, 138, 22.2 nakulaḥ sahadevaśca draupadeyāśca pañca ye //
MBh, 5, 139, 23.2 netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ //
MBh, 5, 139, 23.2 netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ //
MBh, 5, 139, 24.1 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ /
MBh, 5, 139, 44.2 vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt //
MBh, 5, 139, 45.1 yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān /
MBh, 5, 139, 54.1 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam /
MBh, 5, 140, 19.1 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ /
MBh, 5, 140, 19.2 yad vo manīṣitaṃ tad vai sarvaṃ sampādayāmi vaḥ //
MBh, 5, 141, 2.1 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ /
MBh, 5, 141, 42.1 ahaṃ cānye ca rājāno yacca tat kṣatramaṇḍalam /
MBh, 5, 142, 7.2 yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 142, 25.1 yo 'sau kānīnagarbho me putravat parivartitaḥ /
MBh, 5, 143, 4.1 prakāśakarmā tapano yo 'yaṃ devo virocanaḥ /
MBh, 5, 144, 5.1 akaronmayi yat pāpaṃ bhavatī sumahātyayam /
MBh, 5, 144, 12.1 upanahya parair vairaṃ ye māṃ nityam upāsate /
MBh, 5, 144, 13.1 mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum /
MBh, 5, 144, 14.2 apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham //
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 145, 9.1 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate /
MBh, 5, 145, 15.1 duryodhana nibodhedaṃ kulārthe yad bravīmi te /
MBh, 5, 146, 14.2 yato bhīṣmastato droṇo yad bhīṣmastvāha tat kuru //
MBh, 5, 146, 20.1 yasya lobhābhibhūtasya matiṃ samanuvartase /
MBh, 5, 146, 20.3 atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ //
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 147, 2.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka /
MBh, 5, 147, 5.1 pūrur yavīyāṃśca tato yo 'smākaṃ vaṃśavardhanaḥ /
MBh, 5, 147, 11.1 ye cainam anvavartanta bhrātaro baladarpitam /
MBh, 5, 148, 5.3 yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate //
MBh, 5, 148, 6.1 uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca /
MBh, 5, 148, 6.3 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi //
MBh, 5, 148, 18.2 etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi //
MBh, 5, 149, 2.1 śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi /
MBh, 5, 149, 2.2 keśavasyāpi yad vākyaṃ tat sarvam avadhāritam //
MBh, 5, 149, 7.1 saptānām api yo netā senānāṃ pravibhāgavit /
MBh, 5, 149, 7.2 yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam //
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 149, 13.2 yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam //
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 5, 149, 19.1 yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca /
MBh, 5, 149, 27.1 puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam /
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 149, 30.1 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ /
MBh, 5, 149, 31.1 na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam /
MBh, 5, 149, 34.1 yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ /
MBh, 5, 149, 36.2 yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ /
MBh, 5, 149, 39.1 mamāpyete mahārāja bhavadbhir ya udāhṛtāḥ /
MBh, 5, 149, 53.2 kośayantrāyudhaṃ caiva ye ca vaidyāścikitsakāḥ //
MBh, 5, 149, 54.1 phalgu yacca balaṃ kiṃcit tathaiva kṛśadurbalam /
MBh, 5, 149, 54.2 tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ //
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 151, 5.2 yannaḥ kṣamaṃ mahābāho tad bravīhyavicārayan //
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 151, 13.1 kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ /
MBh, 5, 151, 14.1 na pārthiveṣu sarveṣu ya ime tava sainikāḥ /
MBh, 5, 151, 14.2 yat pāpaṃ yanna kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam //
MBh, 5, 151, 14.2 yat pāpaṃ yanna kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam //
MBh, 5, 151, 20.1 yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā /
MBh, 5, 151, 20.1 yadarthaṃ vanavāsaśca prāptaṃ duḥkhaṃ ca yanmayā /
MBh, 5, 151, 21.1 yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ /
MBh, 5, 151, 23.2 yad uktaṃ vāsudevena śrāvayāmāsa tad vacaḥ //
MBh, 5, 152, 31.1 tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ /
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 5, 154, 9.1 rocate me mahābāho kriyatāṃ yad anantaram /
MBh, 5, 154, 12.2 droṇāntahetor utpanno ya iddhāñ jātavedasaḥ //
MBh, 5, 154, 20.1 gāṇḍīvadhanvā ye cānye rājānastatra kecana /
MBh, 5, 155, 3.1 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ /
MBh, 5, 155, 4.1 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā /
MBh, 5, 155, 6.2 dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham //
MBh, 5, 155, 11.1 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ /
MBh, 5, 156, 3.2 senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ //
MBh, 5, 156, 7.1 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya /
MBh, 5, 156, 9.1 ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ /
MBh, 5, 156, 10.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 5, 156, 12.2 vaiśasaṃ samare vṛttaṃ yat tanme śṛṇu sarvaśaḥ //
MBh, 5, 157, 5.1 yad etat katthanāvākyaṃ saṃjayo mahad abravīt /
MBh, 5, 157, 7.1 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam /
MBh, 5, 157, 10.1 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām /
MBh, 5, 157, 17.1 aśaktenaiva yacchaptaṃ sabhāmadhye vṛkodara /
MBh, 5, 158, 3.3 yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ //
MBh, 5, 158, 10.1 aśaktena ca yacchaptaṃ bhīmasenena pāṇḍava /
MBh, 5, 158, 31.1 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat /
MBh, 5, 158, 32.2 bhīmasenena kaunteya yacca tanmama pauruṣam //
MBh, 5, 158, 33.2 śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate //
MBh, 5, 159, 6.2 śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat //
MBh, 5, 159, 12.1 yaccāpi bhīmasenasya manyase moghagarjitam /
MBh, 5, 160, 3.1 svavīryaṃ yaḥ samāśritya samāhvayati vai parān /
MBh, 5, 160, 4.1 paravīryaṃ samāśritya yaḥ samāhvayate parān /
MBh, 5, 160, 6.1 yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam /
MBh, 5, 160, 8.1 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase /
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 5, 162, 17.3 ye rathāḥ pṛthivīpāla tathaivātirathāśca ye //
MBh, 5, 162, 17.3 ye rathāḥ pṛthivīpāla tathaivātirathāśca ye //
MBh, 5, 162, 26.2 spardhate vāsudevena yo vai nityaṃ raṇe raṇe //
MBh, 5, 163, 11.1 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham /
MBh, 5, 163, 21.1 gautamasya maharṣer ya ācāryasya śaradvataḥ /
MBh, 5, 164, 7.1 doṣastvasya mahān eko yenaiṣa bharatarṣabha /
MBh, 5, 165, 3.1 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ /
MBh, 5, 166, 9.1 yudhyasva pārthaṃ samare yena vispardhase saha /
MBh, 5, 166, 12.2 ye caivātirathāstatra tathaiva rathayūthapāḥ //
MBh, 5, 166, 14.3 ye cāpyardharathā rājan pāṇḍavānām ataḥ śṛṇu //
MBh, 5, 166, 36.3 ya enaṃ śaravarṣāṇi varṣantam udiyād rathī //
MBh, 5, 168, 14.1 kāśikaḥ sukumāraśca nīlo yaścāparo nṛpaḥ /
MBh, 5, 168, 19.2 yaḥ samo vāsudevena bhīmasenena cābhibhūḥ /
MBh, 5, 169, 7.2 ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ //
MBh, 5, 169, 9.2 rathāścātirathāścaiva ye cāpyardharathā matāḥ //
MBh, 5, 169, 13.1 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ /
MBh, 5, 169, 15.1 arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ /
MBh, 5, 169, 21.2 yān sameṣyāmi samare na tu kuntīsutānnṛpa //
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 171, 8.2 yat kṣamaṃ te mahābāho tad ihārabdhum arhasi //
MBh, 5, 172, 13.1 bhaginyau mama ye nīte ambikāmbālike nṛpa /
MBh, 5, 173, 3.2 āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram //
MBh, 5, 173, 4.1 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā /
MBh, 5, 173, 4.3 tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat //
MBh, 5, 173, 5.2 yenāhaṃ vīryaśulkena paṇyastrīvat praveritā //
MBh, 5, 173, 6.2 yeṣāṃ durnītabhāvena prāptāsmyāpadam uttamām //
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 5, 175, 4.1 brūyāścainaṃ punar bhadre yat te kāryaṃ manīṣitam /
MBh, 5, 175, 30.1 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama /
MBh, 5, 176, 4.2 yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām //
MBh, 5, 176, 7.2 ubhayor eva vā brahman yad yuktaṃ tat samācara //
MBh, 5, 176, 9.2 upapannam idaṃ bhadre yad evaṃ varavarṇini /
MBh, 5, 176, 14.1 bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi /
MBh, 5, 176, 14.2 praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā //
MBh, 5, 176, 26.3 brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava //
MBh, 5, 176, 37.2 yad atraupayikaṃ kāryaṃ taccintayitum arhasi //
MBh, 5, 176, 38.2 yenāhaṃ vaśam ānītā samutkṣipya balāt tadā //
MBh, 5, 176, 39.1 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam /
MBh, 5, 177, 15.1 yaśca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam /
MBh, 5, 178, 22.2 prasīda mā vā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 178, 27.2 yo hanyāt samare kruddho yudhyantam apalāyinam /
MBh, 5, 178, 28.2 yo yathā vartate yasmiṃstathā tasmin pravartayan /
MBh, 5, 178, 28.2 yo yathā vartate yasmiṃstathā tasmin pravartayan /
MBh, 5, 178, 31.1 evaṃ gate 'pi tu mayā yacchakyaṃ bhṛgunandana /
MBh, 5, 178, 36.1 yaccāpi katthase rāma bahuśaḥ pariṣatsu vai /
MBh, 5, 178, 37.2 yaste yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet //
MBh, 5, 179, 5.2  tvām ajījananmandaṃ yuddhakāmukam āturam //
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 5, 181, 28.2 yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ //
MBh, 5, 183, 11.1 mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ /
MBh, 5, 183, 11.2 āgatā ye ca yuddhaṃ tajjanāstatra didṛkṣavaḥ /
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 5, 186, 11.1 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana /
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
MBh, 5, 188, 5.2 eṣa me hṛdi saṃkalpo yadartham idam udyatam //
MBh, 5, 190, 10.1 hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ /
MBh, 5, 191, 19.3 tad ācakṣva mahābhāge vidhāsye tatra yaddhitam //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 192, 14.1 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana /
MBh, 5, 192, 25.2 adeyam api dāsyāmi brūhi yat te vivakṣitam //
MBh, 5, 193, 17.2 yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā //
MBh, 5, 193, 21.2 yad āha māṃ bhavān brahman saṃbandhivacanād vacaḥ /
MBh, 5, 193, 23.2 tad vākyam ādade rājan yad uktaṃ drupadena ha //
MBh, 5, 193, 58.2 jaḍāndhabadhirākārā ye yuktā drupade mayā //
MBh, 5, 194, 2.1 pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam /
MBh, 5, 194, 9.1 śṛṇu rājanmama raṇe śaktiḥ paramā bhavet /
MBh, 5, 194, 9.2 astravīryaṃ raṇe yacca bhujayośca mahābhuja //
MBh, 5, 195, 2.1 dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama /
MBh, 5, 195, 12.1 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahanmama /
MBh, 5, 195, 13.1 yad yugānte paśupatiḥ sarvabhūtāni saṃharan /
MBh, 5, 195, 20.1 krodhād yaṃ puruṣaṃ paśyestvaṃ vāsavasamadyute /
MBh, 5, 196, 6.2 dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ //
MBh, 5, 196, 18.1 sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ /
MBh, 5, 196, 18.2 ye cānye 'nugatāstatra sūtamāgadhabandinaḥ //
MBh, 5, 196, 19.1 vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ /
MBh, 5, 197, 17.2 padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ /
MBh, 5, 197, 19.3 yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam //
MBh, 6, 2, 31.1  caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā /
MBh, 6, 3, 19.1 pradhānāḥ sarvalokasya yāsvāyattam idaṃ jagat /
MBh, 6, 4, 6.1 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum /
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, 4, 14.2 vaicitravīrya nṛpate yat te manasi vartate /
MBh, 6, 4, 15.2 yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām /
MBh, 6, 4, 18.2 ye pṛṣṭhataste tvarayanti rājan ye tvagrataste pratiṣedhayanti //
MBh, 6, 4, 18.2 ye pṛṣṭhataste tvarayanti rājan ye tvagrataste pratiṣedhayanti //
MBh, 6, 4, 20.2 bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste vijayanti śatrūn //
MBh, 6, 4, 23.2 sadā yodhāśca hṛṣṭāśca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ //
MBh, 6, 4, 32.2 jaghanya eṣa vijayo yo yuddhena viśāṃ pate /
MBh, 6, 4, 33.2 pañcāśad api ye śūrā mathnanti mahatīṃ camūm /
MBh, 6, 5, 11.2 jarāyujānāṃ pravarā mānavāḥ paśavaśca ye //
MBh, 6, 5, 15.2 vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ //
MBh, 6, 5, 19.1 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām /
MBh, 6, 5, 21.1 yasya bhūmistasya sarvaṃ jagat sthāvarajaṅgamam /
MBh, 6, 6, 1.3 tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ //
MBh, 6, 6, 7.2 vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ //
MBh, 6, 6, 11.1 acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet /
MBh, 6, 6, 11.2 prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam //
MBh, 6, 7, 52.1 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim /
MBh, 6, 8, 5.1 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam /
MBh, 6, 9, 1.3 ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ //
MBh, 6, 10, 1.2 yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam /
MBh, 6, 10, 4.2 ye gṛddhā bhārate varṣe na mṛṣyanti parasparam //
MBh, 6, 10, 9.2 śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi //
MBh, 6, 12, 4.2 rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat /
MBh, 6, 12, 9.3 kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ //
MBh, 6, 12, 18.2 sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā /
MBh, 6, 12, 20.1 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata /
MBh, 6, 13, 28.2 uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate //
MBh, 6, 13, 49.1 yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ /
MBh, 6, 14, 5.1 yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot /
MBh, 6, 14, 6.1 yaḥ sarvān pṛthivīpālān samavetānmahāmṛdhe /
MBh, 6, 14, 10.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 15, 7.1 yastamo 'rka ivāpohan parasainyam amitrahā /
MBh, 6, 15, 8.1 grasamānam anīkāni ya enaṃ paryavārayan /
MBh, 6, 15, 12.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 15, 20.1 yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam /
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, 15, 29.1 bhīṣmo yad akarot karma samare saṃjayārihā /
MBh, 6, 15, 36.1 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ /
MBh, 6, 15, 37.1 yasya vīrye samāśvasya mama putro bṛhadbalaḥ /
MBh, 6, 15, 38.1 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ /
MBh, 6, 15, 39.1 yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare /
MBh, 6, 15, 45.1 asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ /
MBh, 6, 15, 47.1 yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam /
MBh, 6, 15, 50.1 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
MBh, 6, 15, 54.1 yasminn astraṃ ca medhā ca nītiśca bharatarṣabhe /
MBh, 6, 15, 72.2 tasmānme sarvam ācakṣva yad vṛttaṃ tatra saṃjaya //
MBh, 6, 15, 74.1 yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā /
MBh, 6, 15, 75.2 krameṇa yena yasmiṃśca kāle yacca yathā ca tat //
MBh, 6, 15, 75.2 krameṇa yena yasmiṃśca kāle yacca yathā ca tat //
MBh, 6, 15, 75.2 krameṇa yena yasmiṃśca kāle yacca yathā ca tat //
MBh, 6, 16, 2.1 ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ /
MBh, 6, 16, 3.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 6, 16, 5.2 pratyakṣaṃ yanmayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca //
MBh, 6, 16, 7.2 yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam //
MBh, 6, 16, 11.1 teṣvanīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ /
MBh, 6, 17, 11.1 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe /
MBh, 6, 17, 19.1 ye tvadīyā maheṣvāsā rājāno bharatarṣabha /
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 19, 2.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 19, 8.1 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ /
MBh, 6, 19, 10.1 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ /
MBh, 6, 19, 12.1 na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram /
MBh, 6, 19, 35.1 yaṃ prativyūhya tiṣṭhanti pāṇḍavāstava vāhinīm /
MBh, 6, 20, 10.2 ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau tathā sauvīrāḥ pañcanadāśca śūrāḥ //
MBh, 6, 20, 10.2 ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau tathā sauvīrāḥ pañcanadāśca śūrāḥ //
MBh, 6, 20, 20.2 tāṃ tveva manye bṛhatīṃ duṣpradhṛṣyāṃ yasyā netārau keśavaścārjunaśca //
MBh, 6, 21, 3.2 dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ //
MBh, 6, 21, 7.2 jayantyalpatarā yena tannibodha viśāṃ pate //
MBh, 6, 21, 16.1 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam /
MBh, 6, 21, 17.2 yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ //
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 22, 15.2 ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca /
MBh, 6, 22, 15.3 sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ //
MBh, 6, BhaGī 1, 7.1 asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama /
MBh, 6, BhaGī 1, 23.1 yotsyamānānavekṣe 'haṃ ya ete 'tra samāgatāḥ /
MBh, 6, BhaGī 1, 33.1 yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca /
MBh, 6, BhaGī 2, 6.2 yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ //
MBh, 6, BhaGī 2, 7.2 yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam //
MBh, 6, BhaGī 2, 8.1 na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām /
MBh, 6, BhaGī 2, 15.1 yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha /
MBh, 6, BhaGī 2, 17.1 avināśi tu tadviddhi yena sarvamidaṃ tatam /
MBh, 6, BhaGī 2, 19.1 ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam /
MBh, 6, BhaGī 2, 19.1 ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam /
MBh, 6, BhaGī 2, 21.1 vedāvināśinaṃ nityaṃ ya enamajamavyayam /
MBh, 6, BhaGī 2, 35.2 yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam //
MBh, 6, BhaGī 2, 39.2 buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 2, 57.1 yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham /
MBh, 6, BhaGī 2, 61.2 vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā //
MBh, 6, BhaGī 2, 67.1 indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate /
MBh, 6, BhaGī 2, 68.1 tasmādyasya mahābāho nigṛhītāni sarvaśaḥ /
MBh, 6, BhaGī 2, 69.1  niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī /
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 2, 71.1 vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ /
MBh, 6, BhaGī 3, 2.2 tadekaṃ vada niścitya yena śreyo 'hamāpnuyām //
MBh, 6, BhaGī 3, 6.1 karmendriyāṇi saṃyamya ya āste manasā smaran /
MBh, 6, BhaGī 3, 7.1 yastvindriyāṇi manasā niyamyārabhate 'rjuna /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, BhaGī 3, 13.2 bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt //
MBh, 6, BhaGī 3, 16.1 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
MBh, 6, BhaGī 3, 17.1 yastvātmaratireva syādātmatṛptaśca mānavaḥ /
MBh, 6, BhaGī 3, 21.1 yadyadācarati śreṣṭhastattadevetaro janaḥ /
MBh, 6, BhaGī 3, 21.1 yadyadācarati śreṣṭhastattadevetaro janaḥ /
MBh, 6, BhaGī 3, 21.2 sa yatpramāṇaṃ kurute lokastadanuvartate //
MBh, 6, BhaGī 3, 31.1 ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ /
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 3, 42.2 manasastu parā buddhir yo buddheḥ paratastu saḥ //
MBh, 6, BhaGī 4, 9.1 janma karma ca me divyamevaṃ yo vetti tattvataḥ /
MBh, 6, BhaGī 4, 11.1 ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
MBh, 6, BhaGī 4, 14.2 iti māṃ yo 'bhijānāti karmabhirna sa badhyate //
MBh, 6, BhaGī 4, 16.2 tatte karma pravakṣyāmi yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 4, 18.1 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
MBh, 6, BhaGī 4, 18.1 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
MBh, 6, BhaGī 4, 19.1 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ /
MBh, 6, BhaGī 4, 35.1 yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava /
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 6, BhaGī 5, 1.3 yacchreya etayorekaṃ tanme brūhi suniścitam //
MBh, 6, BhaGī 5, 3.1 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati /
MBh, 6, BhaGī 5, 5.1 yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate /
MBh, 6, BhaGī 5, 5.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 5, 10.1 brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ /
MBh, 6, BhaGī 5, 16.1 jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ /
MBh, 6, BhaGī 5, 19.1 ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ /
MBh, 6, BhaGī 5, 21.1 bāhyasparśeṣvasaktātmā vindatyātmani yatsukham /
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 5, 23.1 śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇāt /
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, BhaGī 5, 28.2 vigatecchābhayakrodho yaḥ sadā mukta eva saḥ //
MBh, 6, BhaGī 6, 1.2 anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ /
MBh, 6, BhaGī 6, 2.1 yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava /
MBh, 6, BhaGī 6, 6.1 bandhurātmātmanastasya yenātmaivātmanā jitaḥ /
MBh, 6, BhaGī 6, 21.1 sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam /
MBh, 6, BhaGī 6, 22.1 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ /
MBh, 6, BhaGī 6, 22.2 yasminsthito na duḥkhena guruṇāpi vicālyate //
MBh, 6, BhaGī 6, 30.1 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati /
MBh, 6, BhaGī 6, 31.1 sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ /
MBh, 6, BhaGī 6, 32.1 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna /
MBh, 6, BhaGī 6, 33.2 yo 'yaṃ yogastvayā proktaḥ sāmyena madhusūdana /
MBh, 6, BhaGī 6, 42.2 etaddhi durlabhataraṃ loke janma yadīdṛśam //
MBh, 6, BhaGī 6, 47.2 śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ //
MBh, 6, BhaGī 7, 2.2 yajjñātvā neha bhūyo 'nyajjñātavyamavaśiṣyate //
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 7, 12.1 ye caiva sāttvikā bhāvā rājasāstāmasāśca ye /
MBh, 6, BhaGī 7, 12.1 ye caiva sāttvikā bhāvā rājasāstāmasāśca ye /
MBh, 6, BhaGī 7, 14.2 māmeva ye prapadyante māyāmetāṃ taranti te //
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 7, 28.1 yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām /
MBh, 6, BhaGī 7, 29.1 jarāmaraṇamokṣāya māmāśritya yatanti ye /
MBh, 6, BhaGī 7, 30.1 sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ /
MBh, 6, BhaGī 8, 5.2 yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ //
MBh, 6, BhaGī 8, 6.1 yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
MBh, 6, BhaGī 8, 6.1 yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
MBh, 6, BhaGī 8, 9.1 kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ /
MBh, 6, BhaGī 8, 11.1 yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ /
MBh, 6, BhaGī 8, 11.1 yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ /
MBh, 6, BhaGī 8, 11.2 yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye //
MBh, 6, BhaGī 8, 13.2 yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim //
MBh, 6, BhaGī 8, 14.1 ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ /
MBh, 6, BhaGī 8, 17.1 sahasrayugaparyantamaharyadbrahmaṇo viduḥ /
MBh, 6, BhaGī 8, 20.2 yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati //
MBh, 6, BhaGī 8, 21.2 yaṃ prāpya na nivartante taddhāma paramaṃ mama //
MBh, 6, BhaGī 8, 22.2 yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam //
MBh, 6, BhaGī 8, 22.2 yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam //
MBh, 6, BhaGī 8, 28.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
MBh, 6, BhaGī 9, 1.3 jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 9, 22.1 ananyāścintayanto māṃ ye janāḥ paryupāsate /
MBh, 6, BhaGī 9, 23.1 ye 'pyanyadevatā bhaktā yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, BhaGī 9, 27.2 yattapasyasi kaunteya tatkuruṣva madarpaṇam //
MBh, 6, BhaGī 9, 29.2 ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham //
MBh, 6, BhaGī 9, 32.1 māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ /
MBh, 6, BhaGī 10, 1.3 yatte 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //
MBh, 6, BhaGī 10, 3.1 yo māmajamanādiṃ ca vetti lokamaheśvaram /
MBh, 6, BhaGī 10, 6.2 madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ //
MBh, 6, BhaGī 10, 7.1 etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ /
MBh, 6, BhaGī 10, 10.2 dadāmi buddhiyogaṃ taṃ yena māmupayānti te //
MBh, 6, BhaGī 10, 14.1 sarvametadṛtaṃ manye yanmāṃ vadasi keśava /
MBh, 6, BhaGī 10, 16.2 yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi //
MBh, 6, BhaGī 10, 39.1 yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna /
MBh, 6, BhaGī 10, 39.2 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MBh, 6, BhaGī 10, 41.1 yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā /
MBh, 6, BhaGī 10, 41.1 yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā /
MBh, 6, BhaGī 11, 1.3 yattvayoktaṃ vacastena moho 'yaṃ vigato mama //
MBh, 6, BhaGī 11, 7.2 mama dehe guḍākeśa yaccānyaddraṣṭumicchasi //
MBh, 6, BhaGī 11, 22.1 rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaścoṣmapāśca /
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 11, 37.2 ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat //
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 6, BhaGī 11, 52.2 sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama /
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 12, 1.3 ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ //
MBh, 6, BhaGī 12, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate /
MBh, 6, BhaGī 12, 3.1 ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate /
MBh, 6, BhaGī 12, 6.1 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ /
MBh, 6, BhaGī 12, 14.2 mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 15.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
MBh, 6, BhaGī 12, 15.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
MBh, 6, BhaGī 12, 15.2 harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ //
MBh, 6, BhaGī 12, 16.2 sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 12, 17.2 śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ //
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 13, 1.3 etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ //
MBh, 6, BhaGī 13, 2.2 kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama //
MBh, 6, BhaGī 13, 3.1 tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat /
MBh, 6, BhaGī 13, 3.1 tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat /
MBh, 6, BhaGī 13, 3.1 tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat /
MBh, 6, BhaGī 13, 3.2 sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu //
MBh, 6, BhaGī 13, 3.2 sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu //
MBh, 6, BhaGī 13, 11.2 etajjñānamiti proktam ajñānaṃ yadato 'nyathā //
MBh, 6, BhaGī 13, 12.1 jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
MBh, 6, BhaGī 13, 12.1 jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
MBh, 6, BhaGī 13, 23.1 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha /
MBh, 6, BhaGī 13, 27.2 vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 13, 29.2 yaḥ paśyati tathātmānamakartāraṃ sa paśyati //
MBh, 6, BhaGī 13, 34.2 bhūtaprakṛtimokṣaṃ ca ye viduryānti te param //
MBh, 6, BhaGī 14, 1.3 yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ //
MBh, 6, BhaGī 14, 4.1 sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ /
MBh, 6, BhaGī 14, 23.1 udāsīnavadāsīno guṇairyo na vicālyate /
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 6, BhaGī 14, 26.1 māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate /
MBh, 6, BhaGī 15, 1.3 chandāṃsi yasya parṇāni yastaṃ veda sa vedavit //
MBh, 6, BhaGī 15, 1.3 chandāṃsi yasya parṇāni yastaṃ veda sa vedavit //
MBh, 6, BhaGī 15, 4.1 tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ /
MBh, 6, BhaGī 15, 6.2 yadgatvā na nivartante taddhāma paramaṃ mama //
MBh, 6, BhaGī 15, 8.1 śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ /
MBh, 6, BhaGī 15, 8.1 śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ /
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 6, BhaGī 15, 12.2 yaccandramasi yaccāgnau tattejo viddhi māmakam //
MBh, 6, BhaGī 15, 12.2 yaccandramasi yaccāgnau tattejo viddhi māmakam //
MBh, 6, BhaGī 15, 17.2 yo lokatrayamāviśya bibhartyavyaya īśvaraḥ //
MBh, 6, BhaGī 15, 19.1 yo māmevamasaṃmūḍho jānāti puruṣottamam /
MBh, 6, BhaGī 16, 23.1 yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ /
MBh, 6, BhaGī 17, 1.2 ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 17, 3.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 6, BhaGī 17, 3.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, BhaGī 17, 10.1 yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat /
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 12.1 abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat /
MBh, 6, BhaGī 17, 15.1 anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat /
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 6, BhaGī 17, 19.1 mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ /
MBh, 6, BhaGī 17, 20.1 dātavyamiti yaddānaṃ dīyate 'nupakāriṇe /
MBh, 6, BhaGī 17, 21.1 yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ /
MBh, 6, BhaGī 17, 22.1 adeśakāle yaddānam apātrebhyaśca dīyate /
MBh, 6, BhaGī 17, 28.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MBh, 6, BhaGī 18, 8.1 duḥkhamityeva yatkarma kāyakleśabhayāttyajet /
MBh, 6, BhaGī 18, 9.1 kāryamityeva yatkarma niyataṃ kriyate 'rjuna /
MBh, 6, BhaGī 18, 11.2 yastu karmaphalatyāgī sa tyāgītyabhidhīyate //
MBh, 6, BhaGī 18, 15.1 śarīravāṅmanobhiryatkarma prārabhate naraḥ /
MBh, 6, BhaGī 18, 16.1 tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ /
MBh, 6, BhaGī 18, 17.1 yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate /
MBh, 6, BhaGī 18, 17.1 yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate /
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 6, BhaGī 18, 21.1 pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān /
MBh, 6, BhaGī 18, 22.1 yattu kṛtsnavadekasminkārye saktamahaitukam /
MBh, 6, BhaGī 18, 23.2 aphalaprepsunā karma yattatsāttvikamucyate //
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ /
MBh, 6, BhaGī 18, 25.2 mohādārabhyate karma yattattāmasamucyate //
MBh, 6, BhaGī 18, 30.2 bandhaṃ mokṣaṃ ca vetti buddhiḥ sā pārtha sāttvikī //
MBh, 6, BhaGī 18, 31.1 yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca /
MBh, 6, BhaGī 18, 32.1 adharmaṃ dharmamiti manyate tamasāvṛtā /
MBh, 6, BhaGī 18, 33.1 dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ /
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, BhaGī 18, 35.1 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca /
MBh, 6, BhaGī 18, 37.1 yattadagre viṣamiva pariṇāme 'mṛtopamam /
MBh, 6, BhaGī 18, 38.1 viṣayendriyasaṃyogādyattadagre 'mṛtopamam /
MBh, 6, BhaGī 18, 39.1 yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ /
MBh, 6, BhaGī 18, 40.2 sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ //
MBh, 6, BhaGī 18, 46.1 yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam /
MBh, 6, BhaGī 18, 50.2 samāsenaiva kaunteya niṣṭhā jñānasya parā //
MBh, 6, BhaGī 18, 55.1 bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ /
MBh, 6, BhaGī 18, 60.2 kartuṃ necchasi yanmohātkariṣyasyavaśo 'pi tat //
MBh, 6, BhaGī 18, 67.2 na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati //
MBh, 6, BhaGī 18, 68.1 ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati /
MBh, 6, BhaGī 18, 70.1 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
MBh, 6, BhaGī 18, 71.1 śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ /
MBh, 6, 41, 2.1 pāṇḍavāḥ somakāścaiva ye caiṣām anuyāyinaḥ /
MBh, 6, 41, 18.1 śrūyate hi purākalpe gurūn ananumānya yaḥ /
MBh, 6, 41, 19.1 anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ /
MBh, 6, 41, 34.2 yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge //
MBh, 6, 41, 39.3 kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam //
MBh, 6, 41, 41.2 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave /
MBh, 6, 41, 43.2 na śatruṃ tāta paśyāmi samare yo jayeta mām /
MBh, 6, 41, 50.1 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam /
MBh, 6, 41, 54.2 dhruvaste vijayo rājan yasya mantrī haristava /
MBh, 6, 41, 56.2 pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam /
MBh, 6, 41, 59.2 na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam /
MBh, 6, 41, 75.1 tuṣṭo 'smi pūjitaścāsmi yat kāṅkṣasi tad astu te /
MBh, 6, 41, 81.2 sa eva me varaḥ satya udyoge yastvayā kṛtaḥ /
MBh, 6, 41, 89.2 yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt //
MBh, 6, 41, 103.1 mlecchāścāryāśca ye tatra dadṛśuḥ śuśruvustadā /
MBh, 6, 45, 53.2 yair antarikṣaṃ bhūmiśca sarvataḥ samavastṛtam //
MBh, 6, 46, 23.2 yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā //
MBh, 6, 46, 27.2 yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ //
MBh, 6, 46, 32.1 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa /
MBh, 6, 46, 35.2 ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha //
MBh, 6, 46, 40.1 yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt /
MBh, 6, 51, 33.2 yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃcana //
MBh, 6, 51, 34.1 yo yo hi samare pārthaṃ pratyudyāti viśāṃ pate /
MBh, 6, 51, 34.1 yo yo hi samare pārthaṃ pratyudyāti viśāṃ pate /
MBh, 6, 52, 5.2 madrakāḥ sindhusauvīrāstathā pañcanadāśca ye //
MBh, 6, 52, 17.2 sarvasya jagato goptā goptā yasya janārdanaḥ //
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 54, 28.1 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata /
MBh, 6, 54, 28.1 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata /
MBh, 6, 54, 32.1 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata /
MBh, 6, 54, 41.1 yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama /
MBh, 6, 55, 31.1 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaścana /
MBh, 6, 55, 31.1 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaścana /
MBh, 6, 55, 41.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastvayā /
MBh, 6, 55, 42.1 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame /
MBh, 6, 55, 43.1 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge /
MBh, 6, 55, 82.1 ye yānti yāntveva śinipravīra ye 'pi sthitāḥ sātvata te 'pi yāntu /
MBh, 6, 55, 82.1 ye yānti yāntveva śinipravīra ye 'pi sthitāḥ sātvata te 'pi yāntu /
MBh, 6, 55, 85.1 nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ /
MBh, 6, 55, 132.1 iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ /
MBh, 6, 58, 6.1 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ /
MBh, 6, 58, 6.2 māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 60, 33.2 śeṣā ye 'nye 'bhavaṃstatra te bhīmasya bhayārditāḥ /
MBh, 6, 61, 10.1 na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe /
MBh, 6, 61, 12.1 duryodhano 'pi yaccakre dṛṣṭvā svān vimukhān raṇe /
MBh, 6, 61, 21.1 nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ /
MBh, 6, 61, 23.1 śṛṇu bhūyo yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 61, 25.3 yad abravīt sutaste 'sau tanme śṛṇu janeśvara //
MBh, 6, 61, 29.2 yaṃ samāśritya kaunteyā jayantyasmān pade pade //
MBh, 6, 61, 30.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava /
MBh, 6, 61, 34.1 yaśca hetur avadhyatve teṣām akliṣṭakarmaṇām /
MBh, 6, 61, 35.2 yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā //
MBh, 6, 61, 36.1 yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ /
MBh, 6, 61, 64.1 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho /
MBh, 6, 61, 66.1 pradyumnāccāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam /
MBh, 6, 62, 4.1 ko nvayaṃ yo bhagavatā praṇamya vinayād vibho /
MBh, 6, 62, 6.1 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param /
MBh, 6, 62, 6.1 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param /
MBh, 6, 62, 6.2 bhūtātmā yaḥ prabhuścaiva brahma yacca paraṃ padam //
MBh, 6, 62, 6.2 bhūtātmā yaḥ prabhuścaiva brahma yacca paraṃ padam //
MBh, 6, 62, 9.1 saṃgrāme nihatā ye te daityadānavarākṣasāḥ /
MBh, 6, 62, 11.1 naranārāyaṇau yau tau purāṇāv ṛṣisattamau /
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 6, 62, 29.1 yasyāsāvātmajo brahmā sarvasya jagataḥ pitā /
MBh, 6, 62, 33.1 lokān dhārayate yastrīṃścarācaraguruḥ prabhuḥ /
MBh, 6, 62, 36.1 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ /
MBh, 6, 62, 37.2 vāsudeva iti jñeyo yanmāṃ pṛcchasi bhārata //
MBh, 6, 62, 39.2 sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ //
MBh, 6, 63, 10.2 śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ //
MBh, 6, 63, 11.1 yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām /
MBh, 6, 63, 18.2 kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ //
MBh, 6, 63, 19.1 yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet /
MBh, 6, 63, 20.1 ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ /
MBh, 6, 63, 20.2 bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ //
MBh, 6, 64, 1.3 brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi //
MBh, 6, 64, 13.1 narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 64, 13.2 yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau //
MBh, 6, 65, 10.1 akṣauhiṇyā samagrā vāmapakṣo 'bhavat tadā /
MBh, 6, 68, 15.2 yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 72, 25.2 āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā //
MBh, 6, 73, 1.4 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite //
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 73, 28.2 yaḥ sahāyān parityajya svastimān āvrajed gṛhān //
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 75, 6.1 karṇasya matam ājñāya saubalasya ca yat purā /
MBh, 6, 75, 8.2 samīkariṣye tat pāpaṃ yat purā kṛtavān asi //
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 77, 35.2 ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire //
MBh, 6, 78, 39.2 vijayād yad anuprāptaṃ mādhavena yaśasvinā //
MBh, 6, 84, 32.1 yad uktavānmahāprājñaḥ kṣattā hitam anāmayam /
MBh, 6, 84, 33.2 na budhyase purā yat tat tathyam uktaṃ vaco mahat //
MBh, 6, 84, 41.1 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge /
MBh, 6, 84, 41.1 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge /
MBh, 6, 86, 4.2 ye cāpare tittirajā javanā vātaraṃhasaḥ //
MBh, 6, 86, 12.1 mātuḥ samāgamo yaśca tat sarvaṃ pratyavedayat /
MBh, 6, 86, 66.2 yo 'nvayo mātṛkastasya sa enam abhipedivān //
MBh, 6, 86, 86.1 na sma paśyāmahe kaṃcid yaḥ prāṇān parirakṣati /
MBh, 6, 87, 25.2 ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ /
MBh, 6, 88, 22.2 rathāścānekasāhasrā ye teṣām anuyāyinaḥ /
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 6, 90, 29.2 yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā //
MBh, 6, 90, 37.2 yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ //
MBh, 6, 90, 41.2 prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ //
MBh, 6, 91, 5.1 ekādaśa samākhyātā akṣauhiṇyaśca mama /
MBh, 6, 91, 10.1 śṛṇu rājanmama vaco yat tvā vakṣyāmi kaurava /
MBh, 6, 94, 17.2 yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī //
MBh, 6, 94, 18.2 yajjanāḥ kathayiṣyanti yāvat sthāsyati medinī //
MBh, 6, 95, 11.2 udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī //
MBh, 6, 99, 45.1 yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ /
MBh, 6, 102, 31.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastava /
MBh, 6, 102, 32.1 yat purā kathitaṃ vīra tvayā rājñāṃ samāgame /
MBh, 6, 102, 33.2 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge //
MBh, 6, 102, 66.2 yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava //
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 103, 32.1 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ /
MBh, 6, 103, 32.2 madarthā bhavadarthā ye ye madīyāstavaiva te //
MBh, 6, 103, 32.2 madarthā bhavadarthā ye ye madīyāstavaiva te //
MBh, 6, 103, 35.1 pratijñātam upaplavye yat tat pārthena pūrvataḥ /
MBh, 6, 103, 41.2 yasya me puruṣavyāghra bhavānnātho mahābalaḥ //
MBh, 6, 103, 52.3 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān //
MBh, 6, 103, 75.1 ya eṣa draupado rājaṃstava sainye mahārathaḥ /
MBh, 6, 103, 80.1 na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam /
MBh, 6, 103, 87.1 yasyāham adhiruhyāṅkaṃ bālaḥ kila gadāgraja /
MBh, 6, 103, 88.2 iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā //
MBh, 6, 104, 24.3 yad akārṣīd raṇe kruddhastanmamācakṣva saṃjaya //
MBh, 6, 104, 26.2 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
MBh, 6, 104, 41.2 yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī //
MBh, 6, 104, 46.2 etacchrutvā vaco mahyaṃ yat kṣamaṃ tat samācara //
MBh, 6, 104, 58.1 kurūṃśca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ /
MBh, 6, 105, 31.1 pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ /
MBh, 6, 108, 30.2 ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ //
MBh, 6, 108, 31.2 vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ //
MBh, 6, 109, 44.2 ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ /
MBh, 6, 111, 9.1 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva /
MBh, 6, 112, 75.2 yaḥ samprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe //
MBh, 6, 112, 83.1 yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham /
MBh, 6, 113, 26.1 ye ca kecana pārthānām abhiyātā dhanaṃjayam /
MBh, 6, 113, 45.1 vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ /
MBh, 6, 114, 12.1 śikhaṇḍī tu raṇe bāṇān yānmumoca mahāvrate /
MBh, 6, 114, 35.1 yat te vyavasitaṃ vīra asmākaṃ sumahat priyam /
MBh, 6, 114, 97.1 gamiṣyāmi svakaṃ sthānam āsīd yanme purātanam /
MBh, 6, 114, 99.1 yaśca datto varo mahyaṃ pitrā tena mahātmanā /
MBh, 6, 114, 111.2 bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire //
MBh, 6, 115, 5.2 na hato jāmadagnyena divyair astraiḥ sma yaḥ purā //
MBh, 6, 115, 6.1 yad adya nihatenājau bhīṣmeṇa jayam icchatā /
MBh, 6, 115, 36.2 dīyatām upadhānaṃ vai yad yuktam iha manyase //
MBh, 6, 115, 48.2 ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ //
MBh, 6, 115, 64.1 anāścaryo jayasteṣāṃ yeṣāṃ tvam asi keśava /
MBh, 6, 116, 30.2 yannotsahati devendraḥ saha devair api dhruvam //
MBh, 6, 116, 40.1 amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ /
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 6, 116, 47.1 tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena /
MBh, 6, 117, 18.1 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ /
MBh, 6, 117, 23.1 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ /
MBh, 6, 117, 24.1 avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum /
MBh, 6, 117, 28.2 yan mayāpakṛtaṃ kiṃcit tad anukṣantum arhasi //
MBh, 6, 117, 31.1 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi /
MBh, 7, 1, 4.2 yad aceṣṭata kauravyastanme brūhi dvijottama //
MBh, 7, 1, 12.2 yad akārṣur nṛpatayastanmamācakṣva saṃjaya //
MBh, 7, 1, 13.3 yat te putrāstadākārṣur hate devavrate mṛdhe //
MBh, 7, 1, 35.1 rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ /
MBh, 7, 1, 35.2 pitṛvittāmbudeveśān api yo yoddhum utsahet //
MBh, 7, 1, 38.2 hantāsmyekarathenaiva kṛtsnān yānmanyase rathān //
MBh, 7, 1, 48.2 yat tad vinihate bhīṣme kauravāṇām apāvṛtam //
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 2, 31.1 yasmin rājā satyadhṛtir yudhiṣṭhiraḥ samāsthito bhīmasenārjunau ca /
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 3, 12.1 buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt /
MBh, 7, 3, 17.2 tena tena pradahato bhagavantau yad icchataḥ //
MBh, 7, 3, 21.2 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ //
MBh, 7, 5, 2.2 manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām //
MBh, 7, 5, 11.1 yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge /
MBh, 7, 5, 14.2 eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ //
MBh, 7, 5, 18.2 yo droṇaṃ samare yāntaṃ nānuyāsyati saṃyuge //
MBh, 7, 5, 35.1 ye cāpyuktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ /
MBh, 7, 7, 6.1 ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ /
MBh, 7, 7, 35.1 devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ /
MBh, 7, 8, 7.1 astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam /
MBh, 7, 8, 11.1 brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ /
MBh, 7, 8, 13.2 yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ //
MBh, 7, 8, 14.1 mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame /
MBh, 7, 8, 21.1 vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ /
MBh, 7, 8, 29.1 yo 'dhītya caturo vedān sarvān ākhyānapañcamān /
MBh, 7, 8, 31.1 yasya karmānujīvanti loke sarvadhanurbhṛtaḥ /
MBh, 7, 8, 33.2 na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati //
MBh, 7, 8, 34.1 yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadācana /
MBh, 7, 9, 9.2 yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā /
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 9, 24.1 viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ /
MBh, 7, 9, 29.1 yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm /
MBh, 7, 9, 39.1 eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 9, 40.1 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam /
MBh, 7, 9, 41.1 strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān /
MBh, 7, 9, 41.1 strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān /
MBh, 7, 9, 43.1 yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt /
MBh, 7, 9, 43.2 yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā //
MBh, 7, 9, 48.1 ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ /
MBh, 7, 9, 50.1 śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ /
MBh, 7, 9, 51.1 vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyām āharad yudhi /
MBh, 7, 9, 54.1 yaṃ yodhayanto rājāno nājayan vāraṇāvate /
MBh, 7, 9, 56.1 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham /
MBh, 7, 9, 60.1 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat /
MBh, 7, 9, 62.1 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban /
MBh, 7, 9, 65.2 gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ //
MBh, 7, 9, 68.2 māyāvī rākṣaso ghoro yasmānmama mahad bhayam //
MBh, 7, 9, 70.1 ete cānye ca bahavo yeṣām arthāya saṃjaya /
MBh, 7, 9, 71.1 yeṣāṃ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ /
MBh, 7, 9, 73.1 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ /
MBh, 7, 10, 1.3 kṛtavān yāni govindo yathā nānyaḥ pumān kvacit //
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 10, 11.1 amṛṣyamāṇā rājāno yasya jātyā hayā iva /
MBh, 7, 10, 24.1 yacca tanmahad āścaryaṃ sabhāyāṃ mama saṃjaya /
MBh, 7, 10, 32.1 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ /
MBh, 7, 10, 36.1 yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ /
MBh, 7, 10, 36.1 yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ /
MBh, 7, 10, 46.1 yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire /
MBh, 7, 10, 48.2 yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau //
MBh, 7, 11, 4.2 karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi //
MBh, 7, 11, 8.1 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi /
MBh, 7, 11, 13.2 sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate //
MBh, 7, 11, 16.2 ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet //
MBh, 7, 11, 24.1 sa cāpakramyatāṃ yuddhād yenopāyena śakyate /
MBh, 7, 12, 9.1 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati /
MBh, 7, 16, 14.2 kartāraḥ sma vayaṃ sarvaṃ yaccikīrṣāma hṛdgatam //
MBh, 7, 16, 15.1 bhavataśca priyaṃ yat syād asmākaṃ ca yaśaskaram /
MBh, 7, 16, 29.1 ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām /
MBh, 7, 16, 29.1 ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām /
MBh, 7, 16, 29.2 pānapasya ca ye lokā gurudāraratasya ca //
MBh, 7, 16, 31.1 agāradāhināṃ ye ca ye ca gāṃ nighnatām api /
MBh, 7, 16, 31.1 agāradāhināṃ ye ca ye ca gāṃ nighnatām api /
MBh, 7, 16, 31.2 apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api //
MBh, 7, 16, 31.2 apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api //
MBh, 7, 16, 32.1 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām /
MBh, 7, 16, 32.2 śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām //
MBh, 7, 16, 33.1 nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye /
MBh, 7, 16, 33.1 nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye /
MBh, 7, 16, 33.2 kopena yudhyamānānāṃ ye ca nīcānusāriṇām //
MBh, 7, 16, 34.1 nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām /
MBh, 7, 16, 34.1 nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām /
MBh, 7, 16, 34.2 tān āpnuyāmahe lokān ye ca pāpakṛtām api //
MBh, 7, 16, 42.2 śrutam etat tvayā tāta yad droṇasya cikīrṣitam /
MBh, 7, 19, 7.2 śakā yavanakāmbojāstathā haṃsapadāśca ye //
MBh, 7, 21, 3.1 sa hi vīro naraḥ sūta yo bhagneṣu nivartate /
MBh, 7, 22, 1.3 ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ //
MBh, 7, 22, 14.2 teṣāṃ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ //
MBh, 7, 22, 21.1 sutasomaṃ tu yaṃ dhaumyāt pārthaḥ putram ayācata /
MBh, 7, 22, 22.2 tasmiñ jātaḥ somasaṃkrandamadhye yasmāt tasmāt sutasomo 'bhavat saḥ //
MBh, 7, 22, 26.1 yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthācca saṃyuge /
MBh, 7, 22, 27.1 ekastu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 22, 33.1 yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat /
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 22, 44.1 pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ /
MBh, 7, 22, 53.1 yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam /
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 23, 1.3 āhave ye nyavartanta vṛkodaramukhā rathāḥ //
MBh, 7, 23, 7.1 ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāśca ye /
MBh, 7, 23, 12.1 yanmā kṣattābravīt tāta prapaśyan putragṛddhinam /
MBh, 7, 23, 14.1 yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ /
MBh, 7, 23, 16.2 yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau //
MBh, 7, 23, 18.1 dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ /
MBh, 7, 23, 18.1 dhanaṃjayaṃ ca me śaṃsa yad yaccakre ratharṣabhaḥ /
MBh, 7, 23, 19.3 māmakānāṃ ca ye śūrāḥ kāṃstatra samavārayan //
MBh, 7, 24, 32.1 yastu śūratamo rājan senayor ubhayor mataḥ /
MBh, 7, 24, 50.1 yudhyantau kṛpavārṣṇeyau ye 'paśyaṃścitrayodhinau /
MBh, 7, 25, 20.1 yena nāgena maghavān ajayad daityadānavān /
MBh, 7, 26, 1.3 tacchṛṇuṣva mahārāja pārtho yad akaronmṛdhe //
MBh, 7, 26, 11.2 catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ //
MBh, 7, 26, 29.1 tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ /
MBh, 7, 28, 26.1 yāsau varṣasahasrānte mūrtir uttiṣṭhate mama /
MBh, 7, 28, 27.2 prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛṇu //
MBh, 7, 30, 8.1 yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam /
MBh, 7, 30, 8.1 yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam /
MBh, 7, 32, 13.1 taṃ ca vyūhaṃ vidhāsyāmi yo 'bhedyastridaśair api /
MBh, 7, 32, 25.2 yanmāṃ pṛcchasi rājendra saubhadrasya nipātanam /
MBh, 7, 33, 8.1 ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ /
MBh, 7, 33, 8.1 ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ /
MBh, 7, 34, 25.1 tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ /
MBh, 7, 34, 25.2 mātulasya ca prītir bhaviṣyati pituśca me //
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 37, 13.2 yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ //
MBh, 7, 37, 13.2 yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ //
MBh, 7, 37, 15.1 vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt /
MBh, 7, 37, 15.1 vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt /
MBh, 7, 41, 10.2 sindhurājena yenaikaḥ kruddhān pārthān avārayat //
MBh, 7, 42, 1.2 yanmā pṛcchasi rājendra sindhurājasya vikramam /
MBh, 7, 42, 6.2 tat khaṇḍaṃ pūrayāmāsa yad vyadārayad ārjuniḥ //
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 42, 19.1 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ /
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 44, 7.1 ye kecana gatāstasya samīpam apalāyinaḥ /
MBh, 7, 44, 22.1 arjunena tapastaptvā gandharvebhyo yad āhṛtam /
MBh, 7, 45, 2.2 kiṃtu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 7, 47, 22.2 antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ //
MBh, 7, 48, 34.1 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ /
MBh, 7, 49, 5.1 yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe /
MBh, 7, 49, 6.1 atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ /
MBh, 7, 49, 12.1 yo hi bhojye puraskāryo yāneṣu śayaneṣu ca /
MBh, 7, 49, 16.1 yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ /
MBh, 7, 49, 17.1 mahendraśatravo yena hiraṇyapuravāsinaḥ /
MBh, 7, 49, 18.1 parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ /
MBh, 7, 50, 38.1 śayānaṃ samupāsanti yaṃ purā paramastriyaḥ /
MBh, 7, 50, 39.1 yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ /
MBh, 7, 50, 51.1 yo māṃ nityam adīnātmā pratyudgamyābhinandati /
MBh, 7, 50, 62.2 kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā //
MBh, 7, 51, 23.1 rakṣamāṇāśca taṃ saṃkhye ye māṃ yotsyanti kecana /
MBh, 7, 51, 25.1 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām /
MBh, 7, 51, 25.1 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām /
MBh, 7, 51, 25.2 gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā //
MBh, 7, 51, 25.2 gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā //
MBh, 7, 51, 26.1 sādhūn asūyatāṃ ye ca ye cāpi parivādinām /
MBh, 7, 51, 26.1 sādhūn asūyatāṃ ye ca ye cāpi parivādinām /
MBh, 7, 51, 26.2 ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām //
MBh, 7, 51, 26.2 ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām //
MBh, 7, 51, 27.1 bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām /
MBh, 7, 51, 27.2 brahmaghnānāṃ ca ye lokā ye ca goghātinām api //
MBh, 7, 51, 27.2 brahmaghnānāṃ ca ye lokā ye ca goghātinām api //
MBh, 7, 51, 28.2 saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām /
MBh, 7, 51, 29.2 avamanyamāno yān yāti vṛddhān sādhūṃstathā gurūn //
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 51, 30.2 yāpsu śleṣma purīṣaṃ vā mūtraṃ vā muñcatāṃ gatiḥ /
MBh, 7, 51, 31.1 nagnasya snāyamānasya ca vandhyātither gatiḥ /
MBh, 7, 51, 31.2 utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca gatiḥ /
MBh, 7, 51, 31.3 ātmāpahāriṇāṃ ca yā ca mithyābhiśaṃsinām //
MBh, 7, 51, 31.3 ātmāpahāriṇāṃ yā ca ca mithyābhiśaṃsinām //
MBh, 7, 51, 32.2 asaṃvibhajya kṣudrāṇāṃ gatir mṛṣṭam aśnatām /
MBh, 7, 51, 33.1 saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam /
MBh, 7, 51, 34.1 arhate prātiveśyāya śrāddhaṃ yo na dadāti ca /
MBh, 7, 51, 34.2 anarhate ca yo dadyād vṛṣalīpatyur eva ca //
MBh, 7, 51, 36.1 dharmād apetā ye cānye mayā nātrānukīrtitāḥ /
MBh, 7, 51, 36.2 ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām /
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 52, 4.2 yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā //
MBh, 7, 52, 26.2 vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati //
MBh, 7, 52, 32.1 tapastaptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ /
MBh, 7, 53, 19.2 yo 'rjunasyāstram astreṇa pratihanyānmahāhave //
MBh, 7, 53, 31.2 ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān /
MBh, 7, 53, 38.1 yaśca goptā maheṣvāsastasya pāpasya durmateḥ /
MBh, 7, 53, 43.1 yamāt kuberād varuṇād rudrād indrācca yanmayā /
MBh, 7, 54, 16.2 santo yāṃ gatim icchanti prāptastāṃ tava putrakaḥ //
MBh, 7, 54, 21.2 yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ //
MBh, 7, 54, 21.2 yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ //
MBh, 7, 54, 25.1 yat pārthena pratijñātaṃ tat tathā na tad anyathā /
MBh, 7, 55, 6.1 śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam /
MBh, 7, 55, 7.1 yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ /
MBh, 7, 55, 8.1 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ /
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 21.2 sahasradakṣiṇānāṃ ca gatistām avāpnuhi //
MBh, 7, 55, 22.1  gatir yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 55, 23.1 gosahasrapradātṝṇāṃ kratudānāṃ ca gatiḥ /
MBh, 7, 55, 23.2 naiveśikaṃ cābhimataṃ dadatāṃ gatiḥ śubhā //
MBh, 7, 55, 24.1 brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā /
MBh, 7, 55, 24.2 ekapatnyaśca yāṃ yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 25.1 rājñāṃ sucaritair ca gatir bhavati śāśvatī /
MBh, 7, 55, 26.1 dīnānukampināṃ ca satataṃ saṃvibhāginām /
MBh, 7, 55, 27.2 amoghātithināṃ ca tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 28.1 ṛtukāle svakāṃ patnīṃ gacchatāṃ manasvinām /
MBh, 7, 55, 29.1 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ /
MBh, 7, 55, 29.2 nāruṃtudānāṃ kṣamiṇāṃ gatistām avāpnuhi //
MBh, 7, 55, 31.2 yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 37.1 ye cānye 'pi kule santi puruṣā no varānane /
MBh, 7, 56, 30.1 yastaṃ dveṣṭi sa māṃ dveṣṭi yastam anu sa mām anu /
MBh, 7, 56, 30.1 yastaṃ dveṣṭi sa māṃ dveṣṭi yastam anu sa mām anu /
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 56, 40.3 yasya tvaṃ puruṣavyāghra sārathyam upajagmivān //
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 57, 44.1 yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ /
MBh, 7, 57, 47.1 yena kāryeṇa samprāptau yuvāṃ tat sādhayāmi vām /
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 57, 67.1 nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam /
MBh, 7, 58, 21.1 maṅgalyān pakṣiṇaścaiva yaccānyad api pūjitam /
MBh, 7, 59, 13.2 rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ //
MBh, 7, 59, 19.2 bhakṣayiṣyanti māṃsāni ye cānye puruṣādakāḥ //
MBh, 7, 61, 6.1 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ /
MBh, 7, 61, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate /
MBh, 7, 61, 13.2 gītaiśca vividhair iṣṭai ramate yo divāniśam //
MBh, 7, 61, 15.1 droṇaputraṃ maheṣvāsaṃ gāyanā nartakāśca ye /
MBh, 7, 61, 16.1 vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ /
MBh, 7, 61, 18.1 saptatantūn vitanvānā yam upāsanti yājakāḥ /
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 7, 61, 32.2 santi no jñātayastāta yeṣāṃ śroṣyanti pāṇḍavāḥ //
MBh, 7, 61, 35.1 kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 61, 43.1 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ /
MBh, 7, 61, 47.2 yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam /
MBh, 7, 61, 50.1 yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam /
MBh, 7, 62, 7.2 pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ //
MBh, 7, 62, 19.1 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau /
MBh, 7, 62, 19.1 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau /
MBh, 7, 62, 20.1 yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ /
MBh, 7, 62, 20.1 yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ /
MBh, 7, 62, 20.2 yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ //
MBh, 7, 62, 20.2 yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ //
MBh, 7, 62, 21.2 anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ //
MBh, 7, 64, 48.1 yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ /
MBh, 7, 64, 48.1 yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ /
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 66, 38.2 nārāyaṇāśca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ //
MBh, 7, 67, 44.2 parṇāśā jananī yasya śītatoyā mahānadī //
MBh, 7, 67, 49.2 yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ //
MBh, 7, 68, 41.1 vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ /
MBh, 7, 69, 29.1 yena bhojaśca hārdikyo bhavāṃśca tridaśopamaḥ /
MBh, 7, 69, 41.3 sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata //
MBh, 7, 69, 48.1 adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa /
MBh, 7, 69, 53.2 tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ //
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 70, 22.1 sainyānyaghaṭayad yāni droṇastu rathināṃ varaḥ /
MBh, 7, 70, 30.2 dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān //
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 71, 23.2 ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ //
MBh, 7, 73, 37.2 bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare //
MBh, 7, 73, 44.1 yad astram asyati droṇastad evāsyati sātyakiḥ /
MBh, 7, 74, 4.2 cakāra tatra panthānaṃ yayau yena janārdanaḥ //
MBh, 7, 74, 9.1 rathasthitaḥ krośamātre yān asyatyarjunaḥ śarān /
MBh, 7, 74, 38.1 mama tvanantaraṃ kṛtyaṃ yad vai tat saṃnibodha me /
MBh, 7, 74, 39.2 mamāpyetanmataṃ pārtha yad idaṃ te prabhāṣitam //
MBh, 7, 75, 27.1 sindhurājasya yat kṛtyaṃ gatasya yamasādanam /
MBh, 7, 76, 3.1 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ /
MBh, 7, 76, 41.1 ye ca te sindhurājasya goptāraḥ pāvakopamāḥ /
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 7, 77, 36.1 pārtha yacchikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca /
MBh, 7, 77, 37.1 yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca /
MBh, 7, 77, 38.2 svāmisatkārayuktāni yāni tānīha darśaya //
MBh, 7, 78, 14.2 yadvṛttaṃ triṣu lokeṣu yacca keśava vartate //
MBh, 7, 78, 14.2 yadvṛttaṃ triṣu lokeṣu yacca keśava vartate //
MBh, 7, 78, 15.1 tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava /
MBh, 7, 78, 17.1 yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava /
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 80, 29.2 adīpyatārjuno yena himavān iva vahninā //
MBh, 7, 83, 16.2 abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ //
MBh, 7, 84, 7.1 yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa /
MBh, 7, 84, 7.1 yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa /
MBh, 7, 85, 41.1 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ /
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 85, 43.1 yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ /
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 85, 48.2 pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat //
MBh, 7, 85, 49.1 śrutāśca bahavo 'smābhī rājāno ye divaṃ gatāḥ /
MBh, 7, 85, 93.2 tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala //
MBh, 7, 86, 9.2 vāsudevasya yad vākyaṃ phalgunasya ca dhīmataḥ //
MBh, 7, 86, 26.2 yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam //
MBh, 7, 86, 28.1 ye ca sauvīrakā yodhāstathā saindhavapauravāḥ /
MBh, 7, 86, 28.2 udīcyā dākṣiṇātyāśca ye cānye 'pi mahārathāḥ //
MBh, 7, 86, 29.1 ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ /
MBh, 7, 86, 36.2 yasyāhaṃ pratyayāt pārtha gaccheyaṃ phalgunaṃ prati //
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 87, 16.1 yad etat kuñjarānīkaṃ sāhasram anupaśyasi /
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 87, 27.1 yāṃstvetān aparān rājannāgān saptaśatāni ca /
MBh, 7, 87, 28.1 kirātarājo yān prādād gṛhītaḥ savyasācinā /
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 7, 87, 42.1 ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ /
MBh, 7, 88, 16.1 tatastenaiva mārgeṇa yena yāto dhanaṃjayaḥ /
MBh, 7, 88, 35.1 hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate /
MBh, 7, 89, 26.1 rakṣyate yaśca saṃgrāme ye ca saṃjaya rakṣiṇaḥ /
MBh, 7, 89, 26.1 rakṣyate yaśca saṃgrāme ye ca saṃjaya rakṣiṇaḥ /
MBh, 7, 89, 43.1 arjunaścāpi yaccakre sindhurājavadhaṃ prati /
MBh, 7, 91, 1.2 śṛṇuṣvaikamanā rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 91, 2.2 dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām //
MBh, 7, 91, 9.1 śṛṇu rājan yad akarot tava sainyeṣu vīryavān /
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 91, 12.2 sumahat kuñjarānīkaṃ yasya rukmaratho mukham //
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 7, 96, 14.1 idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam /
MBh, 7, 97, 9.2 yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ //
MBh, 7, 97, 11.3 śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata //
MBh, 7, 97, 55.1 yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata /
MBh, 7, 98, 8.2 yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ //
MBh, 7, 98, 13.2 na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase //
MBh, 7, 98, 54.2 kṣatriyāśca mahārāja ye cānye tatra sainikāḥ //
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 101, 44.1 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ /
MBh, 7, 101, 44.1 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ /
MBh, 7, 101, 72.2 yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ //
MBh, 7, 102, 20.1 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ /
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 102, 33.2 yasya sattvavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 7, 102, 34.1 yaṃ bhayeṣvabhigacchanti sahasrākṣam ivāmarāḥ /
MBh, 7, 102, 40.2 yasya vīryavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 7, 102, 43.2 brahmeśānendravaruṇān avahad yaḥ purā rathaḥ /
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 103, 35.1 yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ /
MBh, 7, 103, 36.1 yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 7, 103, 38.2 yo 'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 39.2 yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 40.2 jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 103, 42.2 jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ /
MBh, 7, 104, 2.2 kruddhasya bhīmasenasya yastiṣṭhed agrato raṇe //
MBh, 7, 104, 3.2 na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire //
MBh, 7, 104, 4.1 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca /
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 105, 10.1 yat kṛtyaṃ sindhurājasya prāptakālam anantaram /
MBh, 7, 105, 11.2 cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu /
MBh, 7, 105, 14.2 samprāptaṃ tad idaṃ dyūtaṃ yat tacchakunibuddhijam //
MBh, 7, 105, 16.1 yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi /
MBh, 7, 106, 1.2 yau tau karṇaśca bhīmaśca samprayuddhau mahābalau /
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 7, 106, 15.1 yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca /
MBh, 7, 106, 16.1 yathā tayor yuddham abhūd yaścāsīd vijayī tayoḥ /
MBh, 7, 107, 1.2 yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya /
MBh, 7, 107, 13.1 samakṣaṃ tava kauravya yad ūcuḥ kuravastadā /
MBh, 7, 108, 2.2 vārayed yo raṇe karṇaḥ sayakṣāsuramānavān //
MBh, 7, 108, 8.1 kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha /
MBh, 7, 110, 11.1 yo 'jayat samare karṇaṃ puraṃdara ivāsuram /
MBh, 7, 110, 12.1 droṇaṃ yaḥ sampramathyaikaḥ praviṣṭo mama vāhinīm /
MBh, 7, 110, 15.2 ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ //
MBh, 7, 110, 16.1 yat tat sabhāyāṃ bhīmena mama putravadhāśrayam /
MBh, 7, 110, 18.1 yaśca saṃjaya durbuddhir abravīt samitau muhuḥ /
MBh, 7, 112, 38.1 yad dyūtakāle durbuddhir abravīt tanayastava /
MBh, 7, 112, 38.2 yacca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ //
MBh, 7, 112, 44.2 yān yāṃśca dadṛśe bhīmaścakṣurviṣayam āgatān /
MBh, 7, 112, 44.2 yān yāṃśca dadṛśe bhīmaścakṣurviṣayam āgatān /
MBh, 7, 113, 2.1 yad gataṃ tad gatam iti mamāsīnmanasi sthitam /
MBh, 7, 114, 76.1 kaumāre yāni cāpyāsann apriyāṇi viśāṃ pate /
MBh, 7, 115, 8.2 dhanaṃjayārthe yat tasya kuśalo hyasi saṃjaya //
MBh, 7, 116, 21.1 yasya nāsti samo yodhaḥ kauraveṣu kathaṃcana /
MBh, 7, 116, 35.2 ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim //
MBh, 7, 117, 6.2 savrīḍo bhavitā sadyo yenāsīha praveśitaḥ //
MBh, 7, 117, 12.2 tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe //
MBh, 7, 117, 15.1 sa māṃ nihanyāt saṃgrāme yo māṃ kuryānnirāyudham /
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 118, 11.1 yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate /
MBh, 7, 118, 11.1 yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate /
MBh, 7, 118, 13.1 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā /
MBh, 7, 118, 14.2 īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet //
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 118, 29.2  prītir dharmarāje me bhīme ca vadatāṃ vare /
MBh, 7, 118, 42.2 na hantavyo na hantavya iti yanmāṃ prabhāṣatha /
MBh, 7, 118, 44.2 yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā /
MBh, 7, 118, 47.1 bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca /
MBh, 7, 118, 48.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
MBh, 7, 119, 17.1 putram icchāmi bhagavan yo nihanyācchineḥ sutam /
MBh, 7, 119, 20.1 etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 7, 119, 24.2 eteṣāṃ rakṣitāraśca ye syuḥ kasyāṃcid āpadi //
MBh, 7, 120, 28.1 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā /
MBh, 7, 121, 22.2 dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ /
MBh, 7, 122, 1.3 māmakā yad akurvanta tanmamācakṣva saṃjaya //
MBh, 7, 122, 21.2 prayacchantīha ye kāmān devatvam upayānti te //
MBh, 7, 122, 22.1 ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ /
MBh, 7, 122, 24.1 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ /
MBh, 7, 122, 26.2 dhig astu mama vārṣṇeya yo hyasmai praharāmyaham //
MBh, 7, 122, 35.2 yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ /
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 123, 8.2 adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam //
MBh, 7, 123, 11.1 adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ /
MBh, 7, 123, 16.2 ye cānye 'pyupayāsyanti buddhimohena māṃ nṛpāḥ /
MBh, 7, 123, 23.2 tvad ṛte puruṣavyāghra ya etad yodhayed balam //
MBh, 7, 123, 28.1 anāścaryo jayasteṣāṃ yeṣāṃ nātho 'si mādhava /
MBh, 7, 124, 5.2 sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana //
MBh, 7, 124, 7.2 dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 8.2 tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 14.2 ye prapannā hṛṣīkeśaṃ na te muhyanti karhicit //
MBh, 7, 124, 15.2 tvāṃ bhaktā ye hṛṣīkeśa durgāṇyatitaranti te //
MBh, 7, 124, 17.1 yo 'gāta caturo vedān yaśca vedeṣu gīyate /
MBh, 7, 124, 17.1 yo 'gāta caturo vedān yaśca vedeṣu gīyate /
MBh, 7, 124, 18.1 dhanaṃjayasakhā yaśca dhanaṃjayahitaśca yaḥ /
MBh, 7, 124, 18.1 dhanaṃjayasakhā yaśca dhanaṃjayahitaśca yaḥ /
MBh, 7, 124, 24.2 yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava //
MBh, 7, 124, 25.2 acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada //
MBh, 7, 125, 5.1 yam upāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ /
MBh, 7, 125, 6.1 paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān /
MBh, 7, 125, 7.1 yasya vīryaṃ samāśritya śamaṃ yācantam acyutam /
MBh, 7, 125, 14.1 ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ /
MBh, 7, 125, 22.1 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ /
MBh, 7, 125, 28.1 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ /
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 7, 126, 4.2 yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ //
MBh, 7, 126, 9.1 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi /
MBh, 7, 126, 10.1 yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi /
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 7, 126, 29.2 yo nāgāt sindhurājasya vartma taṃ pūjayāmyaham //
MBh, 7, 126, 34.1 yacca pitrānuśiṣṭo 'si tad vacaḥ paripālaya /
MBh, 7, 127, 16.1 daivopasṛṣṭaḥ puruṣo yat karma kurute kvacit /
MBh, 7, 127, 17.1 yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā /
MBh, 7, 127, 19.2 yatnena ca kṛtaṃ yat te daivena vinipātitam //
MBh, 7, 127, 24.2 śaṅke daivasya tat karma pauruṣaṃ yena nāśitam //
MBh, 7, 129, 35.1 ye ye pramukhato rājannyavartanta mahātmanaḥ /
MBh, 7, 129, 35.1 ye ye pramukhato rājannyavartanta mahātmanaḥ /
MBh, 7, 130, 13.1 tasya pramukhato rājan ye 'vartanta mahārathāḥ /
MBh, 7, 131, 2.1 kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ /
MBh, 7, 131, 12.1 yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā /
MBh, 7, 133, 19.2 anuktvā vikramed yastu tad vai satpuruṣavratam //
MBh, 7, 133, 27.1 yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati /
MBh, 7, 133, 38.2 yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ //
MBh, 7, 133, 40.3 yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ //
MBh, 7, 133, 42.2 aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ /
MBh, 7, 133, 43.2 yastvam utsahase yoddhuṃ samare śauriṇā saha //
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 133, 62.1 yāṃśca tān stauṣi satataṃ duryodhanaripūn dvija /
MBh, 7, 133, 64.1 yāṃstān balavato nityaṃ manyase tvaṃ dvijādhama /
MBh, 7, 134, 73.1 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ /
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 135, 14.1 ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata /
MBh, 7, 135, 32.1 yaste pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca /
MBh, 7, 135, 32.1 yaste pārtheṣu vidveṣo bhaktiḥ kauraveṣu ca /
MBh, 7, 135, 33.1 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ /
MBh, 7, 135, 50.2 nāśayāmāsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ //
MBh, 7, 137, 44.2 yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu //
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 138, 10.2 tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai /
MBh, 7, 139, 17.2 durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ //
MBh, 7, 139, 19.1 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ /
MBh, 7, 139, 23.2 yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ //
MBh, 7, 144, 13.1 tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ /
MBh, 7, 148, 24.1 yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi /
MBh, 7, 148, 40.1 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka /
MBh, 7, 148, 58.2 yaṃ janāḥ sampravakṣyanti yāvad bhūmir dhariṣyati //
MBh, 7, 150, 95.2 yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane //
MBh, 7, 152, 9.2 kurute karma sumahad yad asyaupayikaṃ mṛdhe //
MBh, 7, 154, 20.3 māmakaiḥ pratipannaṃ yat tanmamācakṣva saṃjaya //
MBh, 7, 154, 49.2 yo naḥ saṃgrāmād ghorarūpād vimucyet sa naḥ pārthān samare yodhayeta //
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 155, 13.2 ya enam abhitastiṣṭhet kārttikeyam ivāhave //
MBh, 7, 155, 21.2 vāsavena mahābāho prāptā yāsau ghaṭotkace //
MBh, 7, 155, 26.1 madhyaṃgata ivādityo yo na śakyo nirīkṣitum /
MBh, 7, 156, 6.1 yogair api hatā yaiste tānme śṛṇu dhanaṃjaya /
MBh, 7, 156, 28.1 ye hi dharmasya loptāro vadhyāste mama pāṇḍava /
MBh, 7, 156, 30.2 upadekṣyāmyupāyaṃ te yena taṃ prasahiṣyasi //
MBh, 7, 157, 6.1  hyasya paramā śaktir jayasya ca parāyaṇam /
MBh, 7, 157, 17.3 yasyaiṣa samatikrānto vadhopāyo jayaṃ prati //
MBh, 7, 157, 41.1 trailokyarājyād yat kiṃcid bhaved anyat sudurlabham /
MBh, 7, 158, 13.1 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 158, 16.1 ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ /
MBh, 7, 158, 26.2 brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate //
MBh, 7, 158, 30.1 ārambhāccaiva yuddhānāṃ yad eṣa kṛtavān prabho /
MBh, 7, 158, 31.1 svabhāvād ca me prītiḥ sahadeve janārdana /
MBh, 7, 159, 7.1 tathaiva rathinaḥ sarve hastyaśvaṃ yacca kiṃcana /
MBh, 7, 159, 33.1 yaccāśvastāstavecchāmaḥ śarma pārtha tad astu te /
MBh, 7, 160, 5.1 divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi /
MBh, 7, 160, 11.1 yad bhavānmanyate cāpi śubhaṃ vā yadi vāśubham /
MBh, 7, 160, 15.1 khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ /
MBh, 7, 160, 16.1 yakṣā nāgāstathā daityā ye cānye balagarvitāḥ /
MBh, 7, 160, 26.1 mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata /
MBh, 7, 161, 7.3 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 7, 161, 37.2 droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ //
MBh, 7, 161, 37.2 droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ //
MBh, 7, 162, 3.1 dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt /
MBh, 7, 163, 26.1 yad yaccakāra droṇastu kuntīputrajigīṣayā /
MBh, 7, 163, 26.1 yad yaccakāra droṇastu kuntīputrajigīṣayā /
MBh, 7, 163, 30.1 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā /
MBh, 7, 163, 30.1 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā /
MBh, 7, 164, 25.1 smarāmi tāni sarvāṇi bālye vṛttāni yāni nau /
MBh, 7, 164, 32.1  te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya /
MBh, 7, 164, 49.1 ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ /
MBh, 7, 164, 49.1 ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ /
MBh, 7, 164, 49.1 ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ /
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 7, 165, 116.2 yasyārthe śastram ādhatse yam avekṣya ca jīvasi /
MBh, 7, 165, 116.2 yasyārthe śastram ādhatse yam avekṣya ca jīvasi /
MBh, 7, 166, 2.2 aindraṃ nārāyaṇaṃ caiva yasminnityaṃ pratiṣṭhitam //
MBh, 7, 166, 4.1 yena rāmād avāpyeha dhanurvedaṃ mahātmanā /
MBh, 7, 166, 11.1 asyatā yena saṃgrāme dharaṇyabhinipīḍitā /
MBh, 7, 166, 11.2 yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ //
MBh, 7, 166, 14.1 dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā /
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 7, 166, 27.1 yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā /
MBh, 7, 166, 29.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 7, 166, 30.1 yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ /
MBh, 7, 166, 42.2 yad idaṃ mayi kauravya sakalyaṃ sanivartanam //
MBh, 7, 167, 21.1 ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ /
MBh, 7, 167, 25.3 dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ //
MBh, 7, 167, 28.1 yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam /
MBh, 7, 167, 29.1 jātamātreṇa vīreṇa yenoccaiḥśravasā iva /
MBh, 7, 167, 31.1 yo 'dyānātha ivākramya pārṣatena hatastathā /
MBh, 7, 167, 40.1 sauhārdaṃ sarvabhūteṣu yaḥ karotyatimātraśaḥ /
MBh, 7, 167, 42.2 tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān //
MBh, 7, 168, 16.3 yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi //
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 7, 168, 29.1 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe /
MBh, 7, 168, 30.1 yo hyanastravido hanyād brahmāstraiḥ krodhamūrchitaḥ /
MBh, 7, 168, 34.1 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān /
MBh, 7, 169, 1.2 sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā /
MBh, 7, 169, 1.3 yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ //
MBh, 7, 169, 3.1 yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ /
MBh, 7, 169, 5.1 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ /
MBh, 7, 169, 9.1 nehāsti puruṣaḥ kaścid ya imaṃ pāpapūruṣam /
MBh, 7, 169, 11.2 yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi //
MBh, 7, 169, 15.1 uktavāṃścāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham /
MBh, 7, 169, 24.1 yaḥ sa bhūriśravāśchinne bhuje prāyagatastvayā /
MBh, 7, 169, 26.1 ayudhyamānaṃ yastvājau tathā prāyagataṃ munim /
MBh, 7, 169, 32.2 adharottaram etaddhi yanmā tvaṃ vaktum icchasi //
MBh, 7, 169, 57.1 kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam /
MBh, 7, 170, 31.1 yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ /
MBh, 7, 170, 32.1 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā /
MBh, 7, 170, 34.1 yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ /
MBh, 7, 170, 35.1 yena pravrājyamānāśca rājyād vayam adharmataḥ /
MBh, 7, 170, 36.1 yo 'sāvatyantam asmāsu kurvāṇaḥ sauhṛdaṃ param /
MBh, 7, 170, 41.1 nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye /
MBh, 7, 170, 42.1 ye tvetat pratiyotsyanti manasāpīha kecana /
MBh, 7, 172, 5.1  śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 7, 172, 5.1 yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 7, 172, 5.1 yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 7, 172, 5.1 yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 7, 172, 5.2 dhārtarāṣṭreṣu prītiḥ pradveṣo 'smāsu yaśca te /
MBh, 7, 172, 5.2 dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaśca te /
MBh, 7, 172, 5.3 yacca bhūyo 'sti tejastat paramaṃ mama darśaya //
MBh, 7, 172, 50.2 mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt /
MBh, 7, 172, 51.1 yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 7, 172, 87.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
MBh, 7, 172, 90.1 sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum /
MBh, 8, 1, 17.2 ācakhyau dhṛtarāṣṭrāya yad vṛttaṃ kurujāṅgale //
MBh, 8, 1, 18.3 yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ //
MBh, 8, 1, 20.1 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ /
MBh, 8, 1, 35.1 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi /
MBh, 8, 1, 37.1 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane /
MBh, 8, 1, 37.2 sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ //
MBh, 8, 1, 38.1 yasya prasādāt kaunteyā rājaputrā mahābalāḥ /
MBh, 8, 1, 40.1 trailokye yasya śāstreṣu na pumān vidyate samaḥ /
MBh, 8, 1, 47.2 pāṇḍaveyair hi yad vṛttaṃ kauraveyeṣu māriṣa /
MBh, 8, 2, 11.1 yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ /
MBh, 8, 2, 12.1 yena nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 8, 2, 13.1 yena divyāstravicchūro māyāvī sa ghaṭotkacaḥ /
MBh, 8, 3, 12.1 yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā /
MBh, 8, 4, 11.1 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai /
MBh, 8, 4, 11.2 vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane //
MBh, 8, 4, 20.1 yasya rājan gajānīkaṃ bahusāhasram adbhutam /
MBh, 8, 4, 24.1 samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ /
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 8, 4, 38.2 śreṇayo bahusāhasrāḥ saṃśaptakagaṇāś ca ye /
MBh, 8, 4, 49.2 kālena mahatā yattāḥ kule ye ca vivardhitāḥ //
MBh, 8, 4, 51.2 hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi /
MBh, 8, 4, 55.2 tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase //
MBh, 8, 4, 62.1 yo bāla eva samare saṃmitaḥ savyasācinā /
MBh, 8, 4, 87.2 hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi //
MBh, 8, 4, 88.3 ahatāñ śaṃsa me sūta ye 'tra jīvanti kecana //
MBh, 8, 4, 89.1 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ /
MBh, 8, 4, 89.2 ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ //
MBh, 8, 4, 90.2 yasmin mahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni /
MBh, 8, 4, 103.2 vyavasthitā ye tu sainye narāgryāḥ prahāriṇo māninaḥ satyasaṃdhāḥ //
MBh, 8, 4, 106.2 ākhyātā jīvamānā ye parebhyo 'nye yathātatham /
MBh, 8, 5, 2.2 tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ //
MBh, 8, 5, 11.1 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate /
MBh, 8, 5, 12.1 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca /
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 5, 15.1 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam /
MBh, 8, 5, 17.1 iti yaḥ satataṃ mandam avocal lobhamohitam /
MBh, 8, 5, 18.1 yaś cājaiṣīd atibalān amitrān api durjayān /
MBh, 8, 5, 20.2 yo jitvā samare vīraś cakre balibhṛtaḥ purā //
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 5, 34.2 yacchrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate //
MBh, 8, 5, 42.1 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam /
MBh, 8, 5, 57.1 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ /
MBh, 8, 5, 65.1 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām /
MBh, 8, 5, 66.1 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ /
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 68.1 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ /
MBh, 8, 5, 69.1 yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam /
MBh, 8, 5, 71.1 yaś ca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam /
MBh, 8, 5, 76.2 iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ //
MBh, 8, 5, 77.1 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 5, 78.1 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ /
MBh, 8, 5, 80.1 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan /
MBh, 8, 5, 81.1 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ /
MBh, 8, 5, 92.1 saha gāndhārarājena sabhāyāṃ yad abhāṣata /
MBh, 8, 5, 95.1 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate /
MBh, 8, 5, 99.1 ye ca kecana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ /
MBh, 8, 5, 108.2 yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam //
MBh, 8, 5, 109.1 droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha /
MBh, 8, 6, 9.2 evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ //
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 6, 19.1 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate /
MBh, 8, 7, 19.1 anupādas tu yo vāmas tatra śalyo vyavasthitaḥ /
MBh, 8, 7, 25.3 carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ //
MBh, 8, 12, 15.2 yau sadā bibhratur vīrau tāv imau keśavārjunau //
MBh, 8, 12, 21.2 yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja //
MBh, 8, 12, 25.1 yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām /
MBh, 8, 12, 37.1 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā /
MBh, 8, 12, 37.1 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā /
MBh, 8, 12, 37.1 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā /
MBh, 8, 12, 37.1 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā /
MBh, 8, 12, 53.2 bāṇaiḥ sumuktair atitīvravegair yair āhato mṛtyur api vyatheta //
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 14, 58.2 divi vā devarājasya tvayā yat kṛtam āhave //
MBh, 8, 15, 3.3 samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi //
MBh, 8, 15, 28.1 aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham /
MBh, 8, 15, 29.2 ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan //
MBh, 8, 15, 29.2 ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan //
MBh, 8, 16, 3.2 sa yat tatrākarot pārthas tan mamācakṣva saṃjaya //
MBh, 8, 17, 50.1 yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ /
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 18, 54.2 avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ //
MBh, 8, 19, 2.2 śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat //
MBh, 8, 19, 45.3 yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha //
MBh, 8, 21, 26.2 cedikārūṣamatsyānāṃ kekayānāṃ ca yad balam /
MBh, 8, 22, 4.3 te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat //
MBh, 8, 22, 24.2 atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca /
MBh, 8, 22, 25.2 na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe //
MBh, 8, 22, 34.1 tataḥ śreyaskaraṃ yat te tan nibodha janeśvara /
MBh, 8, 22, 34.2 āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca //
MBh, 8, 22, 37.1 yena daityagaṇān rājañ jitavān vai śatakratuḥ /
MBh, 8, 22, 37.2 yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa /
MBh, 8, 22, 38.2 yena yotsye mahābāhum arjunaṃ jayatāṃ varam /
MBh, 8, 22, 40.1 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ /
MBh, 8, 22, 40.2 tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam //
MBh, 8, 22, 44.2 avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt //
MBh, 8, 22, 58.1 tato draṣṭāsi samare yat kariṣyāmi bhārata /
MBh, 8, 23, 12.3 yāni karmāṇi kurute pratyakṣāṇi tathaiva te //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 23, 46.1 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa /
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 24, 1.2 bhūya eva tu madreśa yat te vakṣyāmi tacchṛṇu /
MBh, 8, 24, 2.1 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ /
MBh, 8, 24, 12.1 samāgatāni caitāni yo hanyād bhagavaṃs tadā /
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 8, 24, 23.2 tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ //
MBh, 8, 24, 26.1 yena rūpeṇa daityas tu yena veṣeṇa caiva ha /
MBh, 8, 24, 26.1 yena rūpeṇa daityas tu yena veṣeṇa caiva ha /
MBh, 8, 24, 33.3 aparādhyanti satataṃ ye yuṣmān pīḍayanty uta //
MBh, 8, 24, 38.2 sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā //
MBh, 8, 24, 39.1 tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ /
MBh, 8, 24, 39.2 yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā //
MBh, 8, 24, 39.2 yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā //
MBh, 8, 24, 60.2 vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ /
MBh, 8, 24, 95.1 tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate /
MBh, 8, 24, 96.1 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ /
MBh, 8, 24, 103.2 nakṣatravaṃśo 'nugato varūthe yasmin yoddhā sārathinābhirakṣyaḥ //
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 24, 129.2 pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit //
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 8, 25, 4.2 tasmāt te yat priyaṃ kiṃcit tat sarvaṃ karavāṇy aham //
MBh, 8, 25, 6.1 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam /
MBh, 8, 25, 9.1 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava /
MBh, 8, 26, 19.1 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe /
MBh, 8, 26, 28.2 api saṃjanayeyur ye bhayaṃ sākṣācchatakratoḥ //
MBh, 8, 27, 2.1 yo mamādya mahātmānaṃ darśayecchvetavāhanam /
MBh, 8, 27, 2.2 tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati //
MBh, 8, 27, 3.2 śakaṭaṃ ratnasampūrṇaṃ yo me brūyād dhanaṃjayam //
MBh, 8, 27, 8.2 yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam //
MBh, 8, 27, 10.2 anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam //
MBh, 8, 27, 11.1 putradārān vihārāṃś ca yad anyad vittam asti me /
MBh, 8, 27, 11.2 tac ca tasmai punar dadyāṃ yad yat sa manasecchati //
MBh, 8, 27, 11.2 tac ca tasmai punar dadyāṃ yad yat sa manasecchati //
MBh, 8, 27, 12.2 tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau //
MBh, 8, 27, 20.2 apātradāne ye doṣās tān mohān nāvabudhyase //
MBh, 8, 27, 21.1 yat pravedayase vittaṃ bahutvena khalu tvayā /
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 27, 23.2 ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane //
MBh, 8, 27, 34.2 sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa //
MBh, 8, 27, 59.2 nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim //
MBh, 8, 27, 71.2  gāthāḥ sampragāyanti kurvanto 'dhyayanaṃ yathā /
MBh, 8, 27, 73.1 mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ /
MBh, 8, 27, 77.1 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā /
MBh, 8, 27, 78.1 yāni caivāpy abaddhāni pravartante ca kāmataḥ /
MBh, 8, 27, 85.1 vāsāṃsy utsṛjya nṛtyanti striyo madyamohitāḥ /
MBh, 8, 27, 86.1 yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake /
MBh, 8, 27, 94.2 tadarthe hi mama prāṇā yac ca me vidyate vasu //
MBh, 8, 27, 98.2  gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara //
MBh, 8, 27, 100.2 yo mām asmād abhiprāyād vārayed iti me matiḥ //
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 28, 18.1 teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām /
MBh, 8, 28, 19.1 tacchrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ /
MBh, 8, 28, 28.2 ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ //
MBh, 8, 28, 29.2 pata tvam api raktākṣa yena vā tena manyase //
MBh, 8, 28, 30.1 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ /
MBh, 8, 28, 38.2 yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate //
MBh, 8, 28, 46.1 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam /
MBh, 8, 28, 48.2 śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa /
MBh, 8, 28, 63.1 kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ /
MBh, 8, 28, 63.1 kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ /
MBh, 8, 28, 65.1 devāsuramanuṣyeṣu prakhyātau yau nararṣabhau /
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.2 sarvām imāṃ yaḥ pṛthivīṃ saheta tathā vidvān yotsyamāno 'smi tena //
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 8, 29, 20.1 apriyo yaḥ paruṣo niṣṭhuro hi kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān /
MBh, 8, 29, 22.1 kālas tv ayaṃ mṛtyumayo 'tidāruṇo duryodhano yuddham upāgamad yat /
MBh, 8, 29, 36.1 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃcana /
MBh, 8, 29, 37.2 vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā //
MBh, 8, 30, 2.1 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi /
MBh, 8, 30, 4.2 anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe //
MBh, 8, 30, 5.1 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām /
MBh, 8, 30, 10.2 sarasvatyā yamunayā kurukṣetreṇa cāpi ye //
MBh, 8, 30, 11.1 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ /
MBh, 8, 30, 27.2 yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ //
MBh, 8, 30, 32.2 aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam //
MBh, 8, 30, 33.1 iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ /
MBh, 8, 30, 34.2 yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 41.2 yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi //
MBh, 8, 30, 55.1 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ /
MBh, 8, 30, 57.2 yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam //
MBh, 8, 30, 62.1 ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāc cedayo ye viśiṣṭāḥ /
MBh, 8, 30, 69.2 apṛcchat tena cākhyātaṃ proktavān yan nibodha tat //
MBh, 8, 30, 71.1 rājayājakayājyānāṃ madrakāṇāṃ ca yan malam /
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 30, 83.3 aṅgeṣu vartate karṇa yeṣām adhipatir bhavān //
MBh, 8, 30, 84.1 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt /
MBh, 8, 31, 9.1 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā /
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 31, 32.1 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata /
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 31, 38.2 nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi //
MBh, 8, 31, 53.2 nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi //
MBh, 8, 31, 55.1 sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam /
MBh, 8, 31, 55.1 sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam /
MBh, 8, 31, 61.2 pātayet tridivād devān yo 'rjunaṃ samare jayet //
MBh, 8, 32, 23.2 yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam /
MBh, 8, 32, 30.2 yāni cāplavasattvāni prāyas tāni mṛtāni ca //
MBh, 8, 32, 77.2 yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ //
MBh, 8, 33, 12.1 yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu /
MBh, 8, 33, 12.1 yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu /
MBh, 8, 33, 12.1 yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu /
MBh, 8, 34, 17.1 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara /
MBh, 8, 34, 22.3 atra yan manyase prāptaṃ tacchīghraṃ sampradhāraya //
MBh, 8, 34, 25.1 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ /
MBh, 8, 35, 1.3 yena karṇo mahābāhū rathopasthe nipātitaḥ //
MBh, 8, 35, 57.1 yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā /
MBh, 8, 35, 57.1 yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā /
MBh, 8, 37, 18.2 yaḥ saheta pumāṃl loke mad anyo yadupuṃgava //
MBh, 8, 37, 22.1 yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha /
MBh, 8, 37, 33.3 na hi kaścit pumāṃs tatra yo 'rjunaṃ pratyayudhyata //
MBh, 8, 37, 36.1 caturdaśa sahasrāṇi yāni śiṣṭāni bhārata /
MBh, 8, 41, 3.2 pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham /
MBh, 8, 42, 24.1 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam /
MBh, 8, 42, 26.3 yenaiva te pitur dattaṃ yatamānasya saṃyuge //
MBh, 8, 45, 6.1 yad yaddhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā /
MBh, 8, 45, 6.1 yad yaddhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā /
MBh, 8, 45, 60.1 yaḥ saṃprahāre niśi sampravṛtte droṇena viddho 'tibhṛśaṃ tarasvī /
MBh, 8, 46, 16.1 trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya /
MBh, 8, 46, 18.1 yasyāyam agamat kālaś cintayānasya me vibho /
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 46, 31.1 yaḥ paryupāsīt pradiśo diśaś ca tvāṃ sūtaputraḥ samare parīpsan /
MBh, 8, 46, 33.1 yaḥ sarvataḥ paryapatat tvadarthe madānvito garvitaḥ sūtaputraḥ /
MBh, 8, 46, 34.1 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ rathaṃ ditsur yaḥ parebhyas tvadarthe /
MBh, 8, 46, 34.2 sadā raṇe spardhate yaḥ sa pāpaḥ kaccit tvayā nihatas tāta yuddhe //
MBh, 8, 46, 35.1 yo 'sau nityaṃ śūramadena matto vikatthate saṃsadi kauravāṇām /
MBh, 8, 46, 37.1 yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ /
MBh, 8, 46, 39.1 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye /
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 46, 45.1 yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam /
MBh, 8, 46, 46.1 yaḥ sūtaputraḥ prahasan durātmā purābravīn nirjitāṃ saubalena /
MBh, 8, 46, 47.1 yaḥ śastrabhṛcchreṣṭhatamaṃ pṛthivyāṃ pitāmahaṃ vyākṣipad alpacetāḥ /
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 49, 6.1 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha /
MBh, 8, 49, 7.2 parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama //
MBh, 8, 49, 9.1 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet /
MBh, 8, 49, 15.1 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai /
MBh, 8, 49, 16.1 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ /
MBh, 8, 49, 25.2 yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ //
MBh, 8, 49, 27.2 tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam //
MBh, 8, 49, 30.1 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam /
MBh, 8, 49, 50.2 yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ //
MBh, 8, 49, 51.1 ye 'nyāyena jihīrṣanto janā icchanti karhicit /
MBh, 8, 49, 54.1 yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api /
MBh, 8, 49, 61.1 jānāsi dāśārha mama vrataṃ tvaṃ yo māṃ brūyāt kaścana mānuṣeṣu /
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ //
MBh, 8, 49, 73.2 bhīmas tu mām arhati garhaṇāya yo yudhyate sarvayodhapravīraḥ //
MBh, 8, 49, 74.2 yaḥ kuñjarāṇām adhikaṃ sahasraṃ hatvānadat tumulaṃ siṃhanādam //
MBh, 8, 49, 76.2 pramṛdya padbhyām ahitān nihanti yaḥ punaś ca dorbhyāṃ śatamanyuvikramaḥ //
MBh, 8, 49, 77.2 sa bhīmaseno 'rhati garhaṇāṃ me na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ //
MBh, 8, 49, 79.2 nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam //
MBh, 8, 49, 86.1 akṣeṣu doṣā bahavo vidharmāḥ śrutās tvayā sahadevo 'bravīd yān /
MBh, 8, 49, 90.2 ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 49, 108.1 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta /
MBh, 8, 49, 112.3 yasyecchasi vadhaṃ tasya gatam evādya jīvitam //
MBh, 8, 50, 10.2 kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā //
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 50, 49.1 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ /
MBh, 8, 50, 50.2 tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim //
MBh, 8, 50, 52.2 pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī //
MBh, 8, 50, 55.1 dhanurgrahā hi ye kecit kṣatriyā yuddhadurmadāḥ /
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 8, 50, 57.1 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava /
MBh, 8, 51, 9.2 jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ //
MBh, 8, 51, 21.2 yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ //
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 8, 51, 66.1 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān /
MBh, 8, 51, 67.1 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ /
MBh, 8, 51, 77.1 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ /
MBh, 8, 51, 82.1 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi /
MBh, 8, 51, 96.1 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat /
MBh, 8, 51, 101.2 yad upāttaṃ purā ghoraṃ tasya rūpam udīryate //
MBh, 8, 51, 107.2 yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham //
MBh, 8, 52, 3.2 prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ //
MBh, 8, 52, 9.2 duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat //
MBh, 8, 52, 14.1 yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate /
MBh, 8, 52, 15.1 adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt /
MBh, 8, 52, 16.1 ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ /
MBh, 8, 52, 17.1 ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt /
MBh, 8, 52, 18.1 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt /
MBh, 8, 52, 19.1 yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ /
MBh, 8, 57, 14.2 nighnann amitrān samare yaṃ karṇa paripṛcchasi //
MBh, 8, 57, 23.2 arjunaṃ samare kruddhaṃ yo velām iva dhārayet //
MBh, 8, 57, 29.2 bhayahā yo bhaved vīra tvām ṛte sūtanandana //
MBh, 8, 57, 31.2 gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ //
MBh, 8, 57, 45.1 pṛthak pṛthag lokapālāḥ sametā dadur hy astrāṇy aprameyāṇi yasya /
MBh, 8, 57, 45.2 yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān //
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 59, 39.2 dharmam evopalīyante karmavanti hi yāni ca //
MBh, 8, 61, 5.1 tataḥ smṛtvā bhīmasenas tarasvī sāpatnakaṃ yat prayuktaṃ sutais te /
MBh, 8, 61, 8.2 ye bhīmasenaṃ dadṛśus tadānīṃ bhayena te 'pi vyathitā nipetuḥ //
MBh, 8, 61, 9.1 ye cāpi tatrāpatitā manuṣyās teṣāṃ karebhyaḥ patitaṃ ca śastram /
MBh, 8, 61, 10.1 ye tatra bhīmaṃ dadṛśuḥ samantād dauḥśāsanaṃ tadrudhiraṃ pibantam /
MBh, 8, 61, 13.1 dyūtena rājyaharaṇam araṇye vasatiś ca /
MBh, 8, 61, 16.1 duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau /
MBh, 8, 63, 58.1 śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam /
MBh, 8, 64, 24.2 idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yad ekena kirīṭamālinā /
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 8, 65, 18.1 yayā dhṛtyā nihataṃ tāmasāstraṃ yuge yuge rākṣasāś cāpi ghorāḥ /
MBh, 8, 65, 20.1 kirātarūpī bhagavān yayā ca tvayā mahatyā paritoṣito 'bhūt /
MBh, 8, 66, 13.2 puraṃdarārthaṃ tapasā prayatnataḥ svayaṃ kṛtaṃ yad bhuvanasya sūnunā //
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 66, 15.2 surottamair apy aviṣahyam ardituṃ prasahya nāgena jahāra yad vṛṣaḥ //
MBh, 8, 66, 22.2 uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram //
MBh, 8, 66, 23.2 yo 'sau tvayā khāṇḍave citrabhānuṃ saṃtarpayānena dhanurdhareṇa /
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
MBh, 8, 67, 20.1 tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam /
MBh, 8, 68, 9.2 grastau hi karṇena sametya kṛṣṇāv anye ca sarve tava śatravo ye //
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 45.1 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 8, 69, 17.1 yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ /
MBh, 8, 69, 20.2 tvayā sārathinā pārtho yat kuryād adya pauruṣam //
MBh, 9, 1, 44.1 taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya kecana /
MBh, 9, 2, 22.1 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ /
MBh, 9, 2, 27.1 yaśca teṣāṃ praṇetā vai vāsudevo mahābalaḥ /
MBh, 9, 2, 41.2 yaśca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyānnaraḥ //
MBh, 9, 2, 46.2 ekena samare yena hataṃ putraśataṃ mama //
MBh, 9, 2, 52.1 yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ /
MBh, 9, 2, 52.1 yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ /
MBh, 9, 2, 57.1 yad abravīnme dharmātmā viduro dīrghadarśivān /
MBh, 9, 2, 58.1 daivopahatacittena yanmayāpakṛtaṃ purā /
MBh, 9, 2, 65.1 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam /
MBh, 9, 3, 9.1 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava /
MBh, 9, 3, 10.2 yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha //
MBh, 9, 3, 15.1 yeṣu bhāraṃ samāsajya rājye matim akurmahi /
MBh, 9, 3, 33.1 ko veha sa pumān asti yo vijeṣyati pāṇḍavam /
MBh, 9, 3, 36.1 sātyakeścaiva yo vego bhīmasenasya cobhayoḥ /
MBh, 9, 3, 37.1 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate /
MBh, 9, 3, 39.1 yuṣmābhistāni cīrṇāni yānyasādhūni sādhuṣu /
MBh, 9, 3, 44.1 na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate /
MBh, 9, 3, 47.1 yad brūyāddhi hṛṣīkeśo rājānam aparājitam /
MBh, 9, 4, 3.1 yat kiṃcit suhṛdā vācyaṃ tat sarvaṃ śrāvito hyaham /
MBh, 9, 4, 5.1 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hyaham /
MBh, 9, 4, 10.2 purā yacchrutam evāsīd adya paśyāmi tat prabho //
MBh, 9, 4, 30.1 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam /
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 9, 4, 31.1 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ /
MBh, 9, 4, 42.1 ye madarthe hatāḥ śūrāsteṣāṃ kṛtam anusmaran /
MBh, 9, 5, 6.2 yenābhiguptāḥ saṃgrāme jayemāsuhṛdo vayam //
MBh, 9, 5, 14.1 daśāṅgaṃ yaścatuṣpādam iṣvastraṃ veda tattvataḥ /
MBh, 9, 5, 15.2 ayonijāyām utpanno droṇenāyonijena yaḥ //
MBh, 9, 5, 17.1 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān /
MBh, 9, 5, 25.2 yat tu māṃ manyase rājan kururāja karomi tat /
MBh, 9, 6, 2.2 yāvetau manyase kṛṣṇau rathasthau rathināṃ varau /
MBh, 9, 6, 4.2 taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare /
MBh, 9, 6, 15.2 yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu ca me //
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
MBh, 9, 6, 23.2 bhavānnetā ca goptā ca vidhatsva yad anantaram //
MBh, 9, 6, 31.2 madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana /
MBh, 9, 6, 37.1 yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava /
MBh, 9, 6, 37.1 yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava /
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet /
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet /
MBh, 9, 10, 48.1 yayā kailāsabhavane maheśvarasakhaṃ balī /
MBh, 9, 10, 49.1 yayā māyāvino dṛptān subahūn dhanadālaye /
MBh, 9, 11, 40.2 parasparaṃ vijānīmo ye cāyudhyann abhītavat //
MBh, 9, 15, 16.1 bhīṣmo droṇaśca karṇaśca ye cānye pṛthivīkṣitaḥ /
MBh, 9, 15, 18.2 tatra yanmānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ //
MBh, 9, 15, 49.1 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ /
MBh, 9, 15, 49.1 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ /
MBh, 9, 18, 6.2 yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate /
MBh, 9, 18, 17.2 vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ //
MBh, 9, 18, 20.2 yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā /
MBh, 9, 18, 23.1 kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ /
MBh, 9, 18, 25.1 yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ /
MBh, 9, 18, 25.2 kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 9, 18, 27.2 yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ //
MBh, 9, 19, 3.1 yo 'sau mahābhadrakulaprasūtaḥ supūjito dhārtarāṣṭreṇa nityam /
MBh, 9, 20, 33.2 śikhaṇḍinaṃ draupadeyān pāñcālānāṃ ca ye gaṇāḥ //
MBh, 9, 21, 3.2 hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ //
MBh, 9, 21, 4.1 yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate /
MBh, 9, 21, 4.1 yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate /
MBh, 9, 23, 20.1 uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava /
MBh, 9, 23, 21.2 na jāne kāraṇaṃ kiṃ nu yena yuddham avartata //
MBh, 9, 23, 22.2 patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ //
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 34.1 yena śāṃtanavo bhīṣmo droṇo vidura eva ca /
MBh, 9, 23, 35.1 maurkhyād yena pitā vṛddhaḥ pratyākhyāto janārdana /
MBh, 9, 23, 40.2 yad uktaṃ vacanaṃ tena vidureṇa mahātmanā //
MBh, 9, 23, 41.1 yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham /
MBh, 9, 24, 41.1 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ /
MBh, 9, 26, 13.3 yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ //
MBh, 9, 26, 19.2 ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ /
MBh, 9, 26, 21.1 nikṛtyā vai durācāro yāni ratnāni saubalaḥ /
MBh, 9, 27, 20.2 prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan //
MBh, 9, 27, 47.1 yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale /
MBh, 9, 27, 48.1 nihatāste durātmāno ye 'smān avahasan purā /
MBh, 9, 27, 59.2 prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam //
MBh, 9, 28, 20.1 yacca duryodhano mandaḥ kṛtavāṃstanayo mama /
MBh, 9, 28, 22.2 parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ //
MBh, 9, 28, 57.2 taccaiva sarvam ācakṣaṃ yanmāṃ duryodhano 'bravīt /
MBh, 9, 28, 57.3 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ //
MBh, 9, 28, 71.1 adṛṣṭapūrvā nāryo bhāskareṇāpi veśmasu /
MBh, 9, 28, 78.1 duryodhanasya sacivā ye kecid avaśeṣitāḥ /
MBh, 9, 29, 12.2 pratirabdhāśca bhūyiṣṭhaṃ ye śiṣṭāstatra sainikāḥ //
MBh, 9, 29, 41.2 tasmai tat sarvam ācakhyur yad vṛttaṃ yacca vai śrutam //
MBh, 9, 29, 41.2 tasmai tat sarvam ācakhyur yad vṛttaṃ yacca vai śrutam //
MBh, 9, 29, 43.2 saṃstabhya salilaṃ śete yasyārthe paritapyase //
MBh, 9, 29, 52.2 pāñcālānāṃ ca ye śiṣṭā draupadeyāśca bhārata /
MBh, 9, 30, 18.2 yastvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ //
MBh, 9, 30, 26.2 brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram //
MBh, 9, 30, 38.1 tvaṃ cāśvasihi kaunteya ye cāpyanugatāstava /
MBh, 9, 30, 41.2 yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana /
MBh, 9, 30, 59.1 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata /
MBh, 9, 31, 3.2 prasādāddhriyate yasya pratyakṣaṃ tava saṃjaya //
MBh, 9, 31, 14.1 yamābhyāṃ yuyudhānād vā ye cānye tava sainikāḥ /
MBh, 9, 31, 23.2 yastvam eko hi naḥ sarvān saṃyuge yoddhum icchasi //
MBh, 9, 31, 24.1 eka ekena saṃgamya yat te saṃmatam āyudham /
MBh, 9, 31, 27.1 bhrātṝṇāṃ bhavatām ekaḥ śakyaṃ māṃ yo 'bhimanyate /
MBh, 9, 31, 30.2 pāñcālān sṛñjayāṃścaiva ye cānye tava sainikāḥ //
MBh, 9, 31, 52.2 yaccānyad api te nāsti tad apyādatsva bhārata /
MBh, 9, 31, 53.1 pañcānāṃ pāṇḍaveyānāṃ yena yoddhum ihecchasi /
MBh, 9, 31, 60.3 gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha //
MBh, 9, 32, 33.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 32, 37.1 rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam /
MBh, 9, 32, 37.2 smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate //
MBh, 9, 32, 39.1 yāni cānyāni duṣṭātman pāpāni kṛtavān asi /
MBh, 9, 34, 21.1 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā /
MBh, 9, 34, 21.1 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā /
MBh, 9, 34, 24.1 yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata /
MBh, 9, 34, 40.2 dakṣasya tanayā yāstāḥ prādurāsan viśāṃ pate /
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 34, 78.2 camasodbheda ityevaṃ yaṃ janāḥ kathayantyuta //
MBh, 9, 35, 11.1 rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ /
MBh, 9, 35, 21.2 yad ūcatur mithaḥ pāpau tannibodha janeśvara //
MBh, 9, 35, 44.2 prītātmāno dadustasmai varān yānmanasecchati //
MBh, 9, 35, 45.2 yaścehopaspṛśet kūpe sa somapagatiṃ labhet //
MBh, 9, 37, 3.2 rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat /
MBh, 9, 37, 35.1 tatastasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 9, 37, 39.3 yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho //
MBh, 9, 37, 49.1 saptasārasvate cāsmin yo mām arciṣyate naraḥ /
MBh, 9, 38, 29.1 sarasvatyuttare tīre yastyajed ātmanastanum /
MBh, 9, 39, 24.2 tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak //
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 40, 33.1 yatra yatra hi yo vipro yān yān kāmān abhīpsati /
MBh, 9, 40, 33.1 yatra yatra hi yo vipro yān yān kāmān abhīpsati /
MBh, 9, 40, 33.1 yatra yatra hi yo vipro yān yān kāmān abhīpsati /
MBh, 9, 41, 20.2 yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā //
MBh, 9, 42, 11.2 kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ //
MBh, 9, 42, 17.2 ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ //
MBh, 9, 42, 18.2 prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ /
MBh, 9, 42, 21.1 kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet /
MBh, 9, 42, 21.2 keśāvapannam ādhūtam ārugṇam api yad bhavet /
MBh, 9, 42, 22.2 rākṣasānnam asau bhuṅkte yo bhuṅkte hyannam īdṛśam //
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 42, 40.1 yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ /
MBh, 9, 43, 2.1 yasmin kāle ca deśe ca yathā ca vadatāṃ vara /
MBh, 9, 43, 2.2 yaiścābhiṣikto bhagavān vidhinā yena ca prabhuḥ //
MBh, 9, 43, 2.2 yaiścābhiṣikto bhagavān vidhinā yena ca prabhuḥ //
MBh, 9, 43, 49.1 sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ /
MBh, 9, 43, 51.2 samantapañcake vai triṣu lokeṣu viśrutā //
MBh, 9, 44, 15.2 kālo yamaśca mṛtyuśca yamasyānucarāśca ye //
MBh, 9, 44, 16.1 bahulatvācca noktā ye vividhā devatāgaṇāḥ /
MBh, 9, 44, 20.3 kaśyapaśca mahātejā ye cānye nānukīrtitāḥ //
MBh, 9, 44, 28.1 subhrājo bhāskaraścaiva yau tau sūryānuyāyinau /
MBh, 9, 44, 51.1 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ /
MBh, 9, 44, 73.2 vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya //
MBh, 9, 45, 2.2 yābhir vyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ //
MBh, 9, 46, 2.1 yacchrutvā pūtam ātmānaṃ vijānāmi tapodhana /
MBh, 9, 46, 20.1 bhṛgoḥ śāpānmahīpāla yad uktaṃ brahmavādinā /
MBh, 9, 47, 12.2 yadartham ayam ārambhastava kalyāṇi hṛdgataḥ //
MBh, 9, 47, 14.1 yāni sthānāni divyāni vibudhānāṃ śubhānane /
MBh, 9, 47, 21.1 hutāśanena dagdhaśca yastasyāḥ kāṣṭhasaṃcayaḥ /
MBh, 9, 47, 26.1 tasmād yo 'bhimataḥ kāmaḥ sa te sampatsyate śubhe /
MBh, 9, 47, 41.1 bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam /
MBh, 9, 47, 41.2 asyāśca yat tapo viprā na samaṃ tanmataṃ mama //
MBh, 9, 47, 43.2 varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi //
MBh, 9, 47, 49.2 arundhatyā varastasyā yo datto vai mahātmanā //
MBh, 9, 47, 51.1 yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ /
MBh, 9, 49, 30.1 darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ /
MBh, 9, 49, 31.1 cāturmāsyair bahuvidhair yajante ye tapodhanāḥ /
MBh, 9, 49, 32.1 agniṣṭutena ca tathā ye yajanti tapodhanāḥ /
MBh, 9, 49, 34.1 yajante puṇḍarīkeṇa rājasūyena caiva ye /
MBh, 9, 49, 36.1 sarvamedhaṃ ca duṣprāpaṃ tathā sautrāmaṇiṃ ca ye /
MBh, 9, 49, 37.1 dvādaśāhaiśca satrair ye yajante vividhair nṛpa /
MBh, 9, 49, 39.1 rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yacca bṛhaspateḥ /
MBh, 9, 49, 48.3 brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān //
MBh, 9, 49, 58.2 abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate //
MBh, 9, 49, 63.2 jaigīṣavye tapo nāsti vismāpayati yo 'sitam //
MBh, 9, 50, 13.1 dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām /
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 50, 46.1 yo hyadharmeṇa vibrūyād gṛhṇīyād vāpyadharmataḥ /
MBh, 9, 50, 47.2 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 9, 51, 19.1 yastvayā samayo vipra kṛto me tapatāṃ vara /
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 9, 51, 21.2 yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ /
MBh, 9, 51, 25.2 papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam //
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 9, 52, 6.2 iha ye puruṣāḥ kṣetre mariṣyanti śatakrato /
MBh, 9, 52, 9.2 tataḥ śakro 'bravīd devān rājarṣer yaccikīrṣitam //
MBh, 9, 52, 13.1 mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ /
MBh, 9, 52, 20.1 tarantukārantukayor yad antaraṃ rāmahradānāṃ ca macakrukasya /
MBh, 9, 53, 4.2 śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ //
MBh, 9, 53, 21.2 kimavasthaṃ tu tat kṣatraṃ ye ca tatrābhavannṛpāḥ //
MBh, 9, 53, 32.3 sarvān visarjayāmāsa ye tenābhyāgatāḥ saha /
MBh, 9, 54, 9.3 vātikāśca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ //
MBh, 9, 55, 2.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī /
MBh, 9, 55, 4.2 gadām udyamya yo yāti kim anyad bhāgadheyataḥ //
MBh, 9, 55, 25.2 smariṣyatyaśubhaṃ karma yat tacchakunibuddhijam //
MBh, 9, 55, 28.2 smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate //
MBh, 9, 55, 30.1 vane duḥkhaṃ ca yat prāptam asmābhistvatkṛtaṃ mahat /
MBh, 9, 55, 40.2 rājānaḥ somakāścaiva ye tatrāsan samāgatāḥ //
MBh, 9, 57, 16.1 yastrayodaśavarṣāṇi gadayā kṛtaniśramaḥ /
MBh, 9, 57, 51.1 ye tatra vājinaḥ śeṣā gajāśca manujaiḥ saha /
MBh, 9, 58, 6.2 punar evābravīd vākyaṃ yat tacchṛṇu narādhipa //
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 9, 58, 10.1 rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām /
MBh, 9, 58, 10.1 rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām /
MBh, 9, 58, 11.1 ye naḥ purā ṣaṇḍhatilān avocan krūrā rājño dhṛtarāṣṭrasya putrāḥ /
MBh, 9, 58, 20.2 prāptavān asi yal lobhānmadād bālyācca bhārata //
MBh, 9, 59, 2.2 kṛtavān rauhiṇeyo yat tanmamācakṣva saṃjaya //
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 18.2 dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute //
MBh, 9, 59, 36.2 anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi //
MBh, 9, 59, 40.1 yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ /
MBh, 9, 60, 13.1 ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 9, 60, 16.1 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ /
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 60, 47.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām /
MBh, 9, 61, 23.2 ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ //
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 9, 62, 6.2 yaccātra kāraṇaṃ brahman kāryasyāsya viniścaye //
MBh, 9, 62, 7.2 tvadyukto 'yam anupraśno yanmāṃ pṛcchasi pārthiva /
MBh, 9, 62, 39.1 yad idaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ /
MBh, 9, 62, 49.1 kulaṃ vaṃśaśca piṇḍaśca yacca putrakṛtaṃ phalam /
MBh, 9, 62, 51.1 jānāsi ca mahābāho dharmarājasya tvayi /
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
MBh, 9, 63, 3.3 rājñā yad uktaṃ bhagnena tasmin vyasana āgate //
MBh, 9, 63, 10.1 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare /
MBh, 9, 63, 12.2 yena te satsu nirvedaṃ gamiṣyantīti me matiḥ //
MBh, 9, 63, 16.2 evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ //
MBh, 9, 63, 25.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām /
MBh, 9, 64, 25.1 so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ /
MBh, 10, 1, 14.2 yena putraśataṃ pūrṇam ekena nihataṃ mama //
MBh, 10, 1, 26.1 īṣaccāpi pravalganti ye sattvā rātricāriṇaḥ /
MBh, 10, 1, 26.2 divācarāśca ye sattvāste nidrāvaśam āgatāḥ //
MBh, 10, 1, 41.1 kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ /
MBh, 10, 1, 47.1 tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet /
MBh, 10, 1, 47.2 taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ //
MBh, 10, 1, 48.1 yaccāpyatra bhaved vācyaṃ garhitaṃ lokaninditam /
MBh, 10, 1, 52.2 bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yad bhavet //
MBh, 10, 1, 52.2 bhinnayodhaṃ balaṃ yacca dvidhā yuktaṃ ca yad bhavet //
MBh, 10, 1, 56.2 yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha //
MBh, 10, 1, 63.1 pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam /
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 12.1 tatrālasā manuṣyāṇāṃ ye bhavantyamanasvinaḥ /
MBh, 10, 2, 14.2 yo vā na labhate kṛtvā durdaśau tāvubhāvapi //
MBh, 10, 2, 17.1 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 2, 20.1 daivatebhyo namaskṛtya yastvarthān samyag īhate /
MBh, 10, 2, 21.1 samyag īhā punar iyaṃ yo vṛddhān upasevate /
MBh, 10, 2, 21.2 āpṛcchati ca yacchreyaḥ karoti ca hitaṃ vacaḥ //
MBh, 10, 2, 23.1 vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet /
MBh, 10, 2, 24.1 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ /
MBh, 10, 2, 32.1 te pṛṣṭāśca vadeyur yacchreyo naḥ samanantaram /
MBh, 10, 2, 33.2 kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati /
MBh, 10, 3, 6.1 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ /
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 10, 3, 17.1 upajātā vyasanajā yeyam adya matir mama /
MBh, 10, 4, 22.2 yasya bhāgaścaturtho me svapnam ahnāya nāśayet //
MBh, 10, 4, 26.2 sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ //
MBh, 10, 4, 27.1 vilāpo bhagnasakthasya yastu rājño mayā śrutaḥ /
MBh, 10, 4, 29.1 yaścāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ /
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 10, 5, 4.1 aneyastvavamānī yo durātmā pāpapūruṣaḥ /
MBh, 10, 5, 10.1 ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ /
MBh, 10, 5, 10.1 ye ca brūyustavāsmīti ye ca syuḥ śaraṇāgatāḥ /
MBh, 10, 5, 10.2 vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ //
MBh, 10, 5, 10.2 vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ //
MBh, 10, 5, 12.1 yasteṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ /
MBh, 10, 5, 23.1 vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ /
MBh, 10, 5, 26.1 tvare cāham anenādya yad idaṃ me cikīrṣitam /
MBh, 10, 5, 27.2 yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim //
MBh, 10, 5, 31.2 tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam //
MBh, 10, 6, 19.1 bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ /
MBh, 10, 6, 20.1 śāstradṛṣṭān avadhyān yaḥ samatītya jighāṃsati /
MBh, 10, 6, 30.1 dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ /
MBh, 10, 7, 10.1 paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate /
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 10, 7, 39.1 utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham /
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
MBh, 10, 7, 41.1 prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam /
MBh, 10, 7, 41.2 yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ //
MBh, 10, 7, 42.1 manovākkarmabhir bhaktair nityam ārādhitaśca yaiḥ /
MBh, 10, 7, 43.2 caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā //
MBh, 10, 7, 44.2 ye samārādhya śūlāṅkaṃ bhavasāyujyam āgatāḥ //
MBh, 10, 7, 45.1 yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ /
MBh, 10, 7, 49.1 janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt /
MBh, 10, 8, 22.2 abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ //
MBh, 10, 8, 30.2 hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati //
MBh, 10, 8, 42.1 ye tvajāgrata kauravya te 'pi śabdena mohitāḥ /
MBh, 10, 8, 61.3 yacca śiṣṭaṃ virāṭasya balaṃ tacca samādravat //
MBh, 10, 8, 116.1 yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 117.2 śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ //
MBh, 10, 9, 14.1 yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ /
MBh, 10, 9, 15.1 yenājau nihatā bhūmāvaśerata purā dviṣaḥ /
MBh, 10, 9, 16.1 bhayānnamanti rājāno yasya sma śatasaṃghaśaḥ /
MBh, 10, 9, 17.1 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram /
MBh, 10, 9, 24.2 yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram //
MBh, 10, 9, 28.1 yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ /
MBh, 10, 9, 30.2 dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām //
MBh, 10, 9, 32.1 dhanyastvam asi gāndhāre yastvam āyodhane hataḥ /
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 9, 53.2 yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam //
MBh, 10, 10, 10.1 durvidā gatir arthānām api ye divyacakṣuṣaḥ /
MBh, 10, 10, 13.1 yaṃ jitvā tapyate paścād āpanna iva durmatiḥ /
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 10, 10, 16.2 ye vyamucyanta karṇasya pramādāt ta ime hatāḥ //
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 21.2 ye sehur āttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 23.3 amarṣitair ye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ //
MBh, 10, 12, 4.1 yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ /
MBh, 10, 12, 13.1 yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ /
MBh, 10, 12, 18.2 yad yad icchasi ced astraṃ mattastat tad dadāni te //
MBh, 10, 12, 18.2 yad yad icchasi ced astraṃ mattastat tad dadāni te //
MBh, 10, 12, 19.2 tad gṛhāṇa vināstreṇa yanme dātum abhīpsasi //
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 12, 25.1 yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ /
MBh, 10, 12, 26.1 yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim /
MBh, 10, 12, 27.1 yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi /
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 12, 28.2 noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase //
MBh, 10, 12, 29.2 himavatpārśvam abhyetya yo mayā tapasārcitaḥ //
MBh, 10, 12, 30.1 samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata /
MBh, 10, 12, 31.2 na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 14, 2.1 arjunārjuna yad divyam astraṃ te hṛdi vartate /
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 10, 15, 4.1 atra yaddhitam asmākaṃ lokānāṃ caiva sarvathā /
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 10, 15, 27.1 maṇiṃ caitaṃ prayacchaibhyo yaste śirasi tiṣṭhati /
MBh, 10, 15, 28.2 pāṇḍavair yāni ratnāni yaccānyat kauravair dhanam /
MBh, 10, 15, 28.2 pāṇḍavair yāni ratnāni yaccānyat kauravair dhanam /
MBh, 10, 15, 29.1 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam /
MBh, 10, 15, 31.1 yat tu me bhagavān āha tanme kāryam anantaram /
MBh, 10, 16, 7.2 virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi //
MBh, 10, 16, 17.1 tasmād yad devakīputra uktavān uttamaṃ vacaḥ /
MBh, 10, 16, 27.2 yānyuktāni tvayā bhīru vākyāni madhughātinaḥ //
MBh, 10, 17, 4.1 yasya droṇo maheṣvāso na prādād āhave mukham /
MBh, 10, 17, 7.2 vīryaṃ ca giriśo dadyād yenendram api śātayet //
MBh, 10, 17, 8.2 yāni cāsya purāṇāni karmāṇi vividhānyuta //
MBh, 10, 17, 15.2 yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham //
MBh, 11, 1, 3.2 vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ //
MBh, 11, 1, 14.1 sabhāmadhye tu kṛṣṇena yacchreyo 'bhihitaṃ mama /
MBh, 11, 1, 17.2 yasyedaṃ phalam adyeha mayā mūḍhena bhujyate //
MBh, 11, 1, 18.2 yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān //
MBh, 11, 1, 22.3 sṛñjaye putraśokārte yad ūcur munayaḥ purā //
MBh, 11, 1, 24.3 śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat //
MBh, 11, 1, 30.1 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati /
MBh, 11, 1, 35.1 yaccāśrupātakalilaṃ vadanaṃ vahase nṛpa /
MBh, 11, 2, 1.3 vaicitravīryaṃ viduro yad uvāca nibodha tat //
MBh, 11, 2, 18.2 manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ //
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 2, 23.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 11, 2, 23.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 11, 2, 23.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 11, 3, 16.2 karmabhogena badhyantaḥ kliśyante ye 'lpabuddhayaḥ //
MBh, 11, 3, 17.1 ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ /
MBh, 11, 4, 10.1 vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe /
MBh, 11, 4, 14.1 adhruve jīvaloke 'smin yo dharmam anupālayan /
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 11, 5, 1.2 yad idaṃ dharmagahanaṃ buddhyā samanugamyate /
MBh, 11, 5, 16.2 svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate //
MBh, 11, 6, 4.3 sugatiṃ vindate yena paralokeṣu mānavaḥ //
MBh, 11, 6, 5.1 yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ /
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 11, 6, 6.1 ye ca te kathitā vyālā vyādhayaste prakīrtitāḥ /
MBh, 11, 6, 6.2  sā nārī bṛhatkāyā adhitiṣṭhati tatra vai /
MBh, 11, 6, 7.1 yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām /
MBh, 11, 6, 7.2 yastatra vasate 'dhastānmahāhiḥ kāla eva saḥ /
MBh, 11, 6, 8.1 kūpamadhye ca jātā vallī yatra sa mānavaḥ /
MBh, 11, 6, 9.1 sa yastu kūpavīnāhe taṃ vṛkṣaṃ parisarpati /
MBh, 11, 6, 10.1 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ /
MBh, 11, 6, 10.3 ye te madhukarāstatra kāmāste parikīrtitāḥ //
MBh, 11, 6, 11.1 yāstu tā bahuśo dhārāḥ sravanti madhunisravam /
MBh, 11, 6, 12.1 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ /
MBh, 11, 7, 2.3 yacchrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ //
MBh, 11, 7, 5.2 yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ //
MBh, 11, 7, 7.1 śārīrā mānasāścaiva martyānāṃ ye tu vyādhayaḥ /
MBh, 11, 7, 14.1 teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati /
MBh, 11, 7, 15.1 yastān yamayate buddhyā sa yantā na nivartate /
MBh, 11, 7, 15.2 yāmyam āhū rathaṃ hyenaṃ muhyante yena durbudhāḥ //
MBh, 11, 7, 16.1 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa /
MBh, 11, 7, 20.1 śīlaraśmisamāyukte sthito yo mānase rathe /
MBh, 11, 8, 3.1 saṃjayaḥ suhṛdaścānye dvāḥsthā ye cāsya saṃmatāḥ /
MBh, 11, 8, 8.1 yena dahyanti gātrāṇi yena prajñā vinaśyati /
MBh, 11, 8, 8.1 yena dahyanti gātrāṇi yena prajñā vinaśyati /
MBh, 11, 8, 8.2 yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate //
MBh, 11, 8, 12.1 dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 11, 8, 19.1 devatānāṃ hi yat kāryaṃ mayā pratyakṣataḥ śrutam /
MBh, 11, 8, 22.2 yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā /
MBh, 11, 8, 24.1 dhṛtarāṣṭrasya putrāṇāṃ yastu jyeṣṭhaḥ śatasya vai /
MBh, 11, 8, 31.2 putrāstava durātmāno yair iyaṃ ghātitā mahī //
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 11, 9, 3.2 vadhūṃ kuntīm upādāya yāścānyāstatra yoṣitaḥ //
MBh, 11, 9, 9.1 adṛṣṭapūrvā nāryaḥ purā devagaṇair api /
MBh, 11, 9, 15.1 vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ /
MBh, 11, 9, 16.1 parasparaṃ susūkṣmeṣu śokeṣvāśvāsayan sma yāḥ /
MBh, 11, 10, 10.2 śṛṇu yat kṛtam asmābhir aśvatthāmapurogamaiḥ //
MBh, 11, 11, 4.2 saha pāñcālayoṣidbhir yāstatrāsan samāgatāḥ //
MBh, 11, 11, 27.1 tasmāt putreṇa sā te pratimā kāritāyasī /
MBh, 11, 11, 30.1 tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati /
MBh, 11, 12, 4.1 rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate /
MBh, 11, 12, 5.1 ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite /
MBh, 11, 12, 8.1 yastu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām /
MBh, 11, 12, 9.2 yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa //
MBh, 11, 13, 17.1 yat tu karmākarod bhīmo vāsudevasya paśyataḥ /
MBh, 11, 14, 5.2 bhavatyā viditaṃ sarvam uktavān yat sutastava //
MBh, 11, 14, 11.2 na tasyaiṣa vadhastāta yat praśaṃsasi me sutam /
MBh, 11, 14, 11.3 kṛtavāṃścāpi tat sarvaṃ yad idaṃ bhāṣase mayi //
MBh, 11, 14, 17.2 krodhād yad abruvaṃ cāhaṃ tacca me hṛdi vartate //
MBh, 11, 14, 20.3 kasmānna śeṣayaḥ kaṃcid yenālpam aparādhitam //
MBh, 11, 15, 18.2 asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ //
MBh, 11, 16, 33.1 ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ /
MBh, 11, 16, 41.1 sarveṣvapararātreṣu yān anandanta bandinaḥ /
MBh, 11, 16, 58.2 yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ //
MBh, 11, 16, 59.2  paśyāmi hatān putrān pautrān bhrātṝṃśca keśava /
MBh, 11, 17, 10.1 yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ /
MBh, 11, 17, 12.1 yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ /
MBh, 11, 17, 13.1 yaṃ purā vyajanair agryair upavījanti yoṣitaḥ /
MBh, 11, 17, 16.2 anayad yaḥ purā saṃkhye so 'nayānnidhanaṃ gataḥ //
MBh, 11, 17, 19.1 niḥsapatnā mahī yasya trayodaśa samāḥ sthitā /
MBh, 11, 19, 9.1 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
MBh, 11, 19, 10.1 yasyāhavamukhe saumya sthātā naivopapadyate /
MBh, 11, 19, 18.1 yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ /
MBh, 11, 20, 1.2 adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava /
MBh, 11, 20, 2.1 yo bibheda camūm eko mama putrasya durbhidām /
MBh, 11, 20, 17.1 droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ /
MBh, 11, 21, 4.1 yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ /
MBh, 11, 22, 17.1 vārayāmāsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ /
MBh, 11, 23, 2.1 yastvayā spardhate nityaṃ sarvatra puruṣarṣabha /
MBh, 11, 23, 3.1 yena saṃgṛhṇatā tāta ratham ādhirather yudhi /
MBh, 11, 23, 11.1 yasya rukmamayī mālā śirasyeṣā virājate /
MBh, 11, 23, 14.1 yasya nāsti samo loke śaurye vīrye ca kaścana /
MBh, 11, 23, 24.1 pranaṣṭaḥ kuruvaṃśaśca punar yena samuddhṛtaḥ /
MBh, 11, 23, 28.1 yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram /
MBh, 11, 23, 29.1 yaṃ purodhāya kurava āhvayanti sma pāṇḍavān /
MBh, 11, 23, 30.1 yasya nirdahataḥ senāṃ gatir agner ivābhavat /
MBh, 11, 23, 32.1 vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava /
MBh, 11, 24, 22.1 yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate /
MBh, 11, 24, 23.1 yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ /
MBh, 11, 24, 24.1 māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram /
MBh, 11, 25, 2.1 yasya kṣatajasaṃdigdhau bāhū candanarūṣitau /
MBh, 11, 25, 3.2 yayor vivaram āpannāṃ na ratir māṃ purājahat //
MBh, 11, 25, 28.2 ye muktā droṇabhīṣmābhyāṃ karṇād vaikartanāt kṛpāt //
MBh, 11, 25, 29.3 ye hanyuḥ śastravegena devān api nararṣabhāḥ //
MBh, 11, 25, 39.1 patiśuśrūṣayā yanme tapaḥ kiṃcid upārjitam /
MBh, 11, 26, 2.1  tvaṃ putraṃ durātmānam īrṣum atyantamāninam /
MBh, 11, 26, 4.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 11, 26, 12.2 yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge /
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 11, 26, 14.1 ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ /
MBh, 11, 26, 15.1 pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ /
MBh, 11, 26, 17.1 ye tatra nihatā rājann antar āyodhanaṃ prati /
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 11, 26, 22.1 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ /
MBh, 11, 26, 22.1 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ /
MBh, 11, 26, 23.1 yān suparṇāśca gṛdhrāśca vikarṣanti tatastataḥ /
MBh, 11, 26, 42.1 ye cāpyanāthāstatrāsan nānādeśasamāgatāḥ /
MBh, 11, 27, 7.1 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ /
MBh, 11, 27, 8.1 yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ /
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 11, 27, 9.1 pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān /
MBh, 11, 27, 9.2 duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata //
MBh, 11, 27, 10.1 yasya nāsti samo vīrye pṛthivyām api kaścana /
MBh, 11, 27, 14.1 yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt /
MBh, 11, 27, 15.1 yasya bāhupratāpena tāpitāḥ sarvato vayam /
MBh, 11, 27, 15.3 yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam //
MBh, 11, 27, 22.2 abhito ye sthitās tatra tasminn udakakarmaṇi //
MBh, 12, 1, 18.1 idam anyacca bhagavan yat tvāṃ vakṣyāmi nārada /
MBh, 12, 1, 19.1 yo 'sau nāgāyutabalo loke 'pratiratho raṇe /
MBh, 12, 1, 22.1 toyakarmaṇi yaṃ kuntī kathayāmāsa sūryajam /
MBh, 12, 1, 23.1 yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpyamanyata /
MBh, 12, 1, 34.2 bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi //
MBh, 12, 2, 13.2 kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃcana //
MBh, 12, 2, 24.1 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam /
MBh, 12, 2, 24.1 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam /
MBh, 12, 2, 28.2 gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara //
MBh, 12, 4, 7.1 sṛgālaśca mahārāja strīrājyādhipatiśca yaḥ /
MBh, 12, 6, 6.1 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā /
MBh, 12, 7, 5.2 dhig astvamarṣaṃ yenemām āpadaṃ gamitā vayam //
MBh, 12, 7, 11.2 na gavāśvena sarveṇa te tyājyā ya ime hatāḥ //
MBh, 12, 7, 20.1 pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ /
MBh, 12, 8, 3.2 yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām //
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 8, 12.2 yaṃ tvimaṃ dharmam ityāhur dhanād eṣa pravartate //
MBh, 12, 8, 13.1 dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ /
MBh, 12, 8, 13.1 dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ /
MBh, 12, 8, 19.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
MBh, 12, 8, 19.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
MBh, 12, 8, 19.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
MBh, 12, 8, 19.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
MBh, 12, 8, 24.1 yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ /
MBh, 12, 8, 29.2 kṛtsnaṃ tad eva ca śreyo yad apyādadate 'nyataḥ //
MBh, 12, 8, 35.1 yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā /
MBh, 12, 9, 18.1 apṛcchan kasyacinmārgaṃ vrajan yenaiva kenacit /
MBh, 12, 9, 26.1 yāḥ kāścijjīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 12, 10, 7.1 ādadānasya ced rājyaṃ ye kecit paripanthinaḥ /
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 10, 27.2 yeṣām ātmaiva bhartavyo nānyaḥ kaścana vidyate //
MBh, 12, 11, 4.2 suduṣkaraṃ manuṣyaiśca yat kṛtaṃ vighasāśibhiḥ //
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 11, 12.2 jīvato yo yathākālaṃ śmaśānanidhanād iti //
MBh, 12, 11, 16.1 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ /
MBh, 12, 11, 21.2 kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 11, 24.2 avaśiṣṭāni ye 'śnanti tān āhur vighasāśinaḥ //
MBh, 12, 12, 4.1 anāstikān āstikānāṃ prāṇadāḥ pitaraśca ye /
MBh, 12, 12, 10.2 vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ //
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 12, 13.1 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha /
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 12, 22.1 tat samprāpya gṛhasthā ye paśudhānyasamanvitāḥ /
MBh, 12, 12, 26.2 ye cānye kratavastāta brāhmaṇair abhipūjitāḥ /
MBh, 12, 12, 27.2 aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate //
MBh, 12, 12, 33.1 antar bahiśca yat kiṃcinmanovyāsaṅgakārakam /
MBh, 12, 12, 33.2 parityajya bhavet tyāgī na yo hitvā pratiṣṭhate //
MBh, 12, 13, 2.2 yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ //
MBh, 12, 13, 2.2 yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ //
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 13, 8.1 tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiśca yaḥ /
MBh, 12, 13, 9.2 na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam //
MBh, 12, 13, 10.2 dravyeṣu yasya mamatā mṛtyor āsye sa vartate //
MBh, 12, 13, 11.2 ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt //
MBh, 12, 13, 13.1 tathyaṃ vā yadi vātathyaṃ yanmayaitat prabhāṣitam /
MBh, 12, 14, 17.1 yasmin kṣamā ca krodhaśca dānādāne bhayābhaye /
MBh, 12, 14, 19.1 yat tad balam amitrāṇāṃ tathā vīrasamudyatam /
MBh, 12, 14, 32.1 yeṣām unmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ /
MBh, 12, 14, 34.1 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati /
MBh, 12, 14, 34.3 bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati //
MBh, 12, 14, 35.2 tathā vinikṛtāmitrair yāham icchāmi jīvitum //
MBh, 12, 15, 16.1 ya eva devā hantārastāṃl loko 'rcayate bhṛśam /
MBh, 12, 15, 22.2 prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat //
MBh, 12, 15, 26.2 pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ //
MBh, 12, 15, 33.1 ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ /
MBh, 12, 15, 46.1 yad idaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ /
MBh, 12, 15, 55.1 ātatāyī hi yo hanyād ātatāyinam āgatam /
MBh, 12, 15, 58.2 evaṃ mṛtyumukhaṃ prāhur ye janāstattvadarśinaḥ //
MBh, 12, 16, 10.1 śārīramānase duḥkhe yo 'tīte anuśocati /
MBh, 12, 16, 16.2 athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase //
MBh, 12, 16, 20.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 12, 17, 3.1 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ /
MBh, 12, 17, 11.1 yaścemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ /
MBh, 12, 17, 11.2 tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ //
MBh, 12, 17, 18.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 17, 20.1 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān /
MBh, 12, 17, 21.1 yastu vācaṃ vijānāti bahumānam iyāt sa vai /
MBh, 12, 18, 8.2 yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva //
MBh, 12, 18, 11.1 yastvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ /
MBh, 12, 18, 15.2 dharmyān dārān parityajya yastvam icchasi jīvitum //
MBh, 12, 18, 19.1 ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret /
MBh, 12, 18, 20.1 yastvayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ /
MBh, 12, 18, 22.2 saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat //
MBh, 12, 18, 23.1 yo 'tyantaṃ pratigṛhṇīyād yaśca dadyāt sadaiva hi /
MBh, 12, 18, 23.1 yo 'tyantaṃ pratigṛhṇīyād yaśca dadyāt sadaiva hi /
MBh, 12, 18, 29.2 ṛjustu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam //
MBh, 12, 18, 32.1 trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye /
MBh, 12, 19, 2.2 niścayaścaiva yanmātro vedāhaṃ taṃ yathāvidhi //
MBh, 12, 19, 4.1 śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ /
MBh, 12, 19, 5.1 bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā /
MBh, 12, 19, 7.1 dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā /
MBh, 12, 19, 11.2 ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ //
MBh, 12, 19, 14.1 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi /
MBh, 12, 19, 14.2 ete kriyāvatāṃ lokā ye śmaśānāni bhejire //
MBh, 12, 19, 15.1 anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ /
MBh, 12, 19, 25.1 yān vayaṃ nābhijānīmaḥ kastāñ jñātum ihārhati /
MBh, 12, 20, 2.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti /
MBh, 12, 20, 7.1 īhate dhanahetor yastasyānīhā garīyasī /
MBh, 12, 20, 7.2 bhūyān doṣaḥ pravardheta yastaṃ dhanam apāśrayet //
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 20, 14.2 ṛddhyā śakraṃ yo 'jayanmānuṣaḥ saṃs tasmād yajñe sarvam evopayojyam //
MBh, 12, 21, 1.3 indreṇa samaye pṛṣṭo yad uvāca bṛhaspatiḥ //
MBh, 12, 21, 10.2 adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ //
MBh, 12, 21, 13.1 yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ /
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 22, 15.1 bhavitavyaṃ tathā tacca yad vṛttaṃ bharatarṣabha /
MBh, 12, 24, 26.3 yasya te tapaso vīryam īdṛśaṃ dvijasattama //
MBh, 12, 25, 2.2 manorathā mahārāja ye tatrāsan yudhiṣṭhira //
MBh, 12, 25, 11.1 deśakālapratīkṣe yo dasyor darśayate nṛpaḥ /
MBh, 12, 25, 12.1 ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati /
MBh, 12, 25, 19.1 ye 'rakṣyamāṇā hīyante daivenopahate nṛpe /
MBh, 12, 25, 22.2 yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva //
MBh, 12, 25, 24.1 yat karma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām /
MBh, 12, 25, 33.1 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ santo vidvāṃsaścārhayantyarhaṇīyāḥ /
MBh, 12, 26, 24.2 tasmād etad dvayaṃ jahyād ya icchecchāśvataṃ sukham //
MBh, 12, 26, 25.1 yannimittaṃ bhavecchokastāpo vā duḥkhamūrchitaḥ /
MBh, 12, 26, 25.2 āyāso vāpi yanmūlastad ekāṅgam api tyajet //
MBh, 12, 26, 28.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 26, 28.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 26, 30.1 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet /
MBh, 12, 26, 36.1 yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ /
MBh, 12, 27, 4.1 yasyāṅke krīḍamānena mayā vai parivartitam /
MBh, 12, 27, 8.1 yaḥ sa bāṇadhanuṣpāṇir yodhayāmāsa bhārgavam /
MBh, 12, 27, 10.1 yena cogrāyudho rājā cakravartī durāsadaḥ /
MBh, 12, 27, 11.1 svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam /
MBh, 12, 27, 12.3 yena saṃvardhitā bālā yena sma parirakṣitāḥ //
MBh, 12, 27, 12.3 yena saṃvardhitā bālā yena sma parirakṣitāḥ //
MBh, 12, 27, 15.1 tanme dahati gātrāṇi yanmāṃ gurur abhāṣata /
MBh, 12, 28, 6.1 teṣām anyatarāpattau yad yad evopasevate /
MBh, 12, 28, 6.1 teṣām anyatarāpattau yad yad evopasevate /
MBh, 12, 28, 10.1 ye ca viṃśativarṣā vā triṃśadvarṣāśca mānavāḥ /
MBh, 12, 28, 26.1 niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā /
MBh, 12, 28, 26.1 niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā /
MBh, 12, 28, 30.2 yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran //
MBh, 12, 28, 30.2 yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran //
MBh, 12, 28, 37.1 ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ /
MBh, 12, 28, 37.2 ye cānāthāḥ parānnādāḥ kālasteṣu samakriyaḥ //
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 29, 9.2 evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe //
MBh, 12, 29, 16.2 yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ /
MBh, 12, 29, 17.1 yaḥ spardhām anayacchakraṃ devarājaṃ śatakratum /
MBh, 12, 29, 17.2 śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ /
MBh, 12, 29, 17.3 saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ //
MBh, 12, 29, 18.1 yasmin praśāsati satāṃ nṛpatau nṛpasattama /
MBh, 12, 29, 22.2 yasmai hiraṇyaṃ vavṛṣe maghavān parivatsaram //
MBh, 12, 29, 23.1 satyanāmā vasumatī yaṃ prāpyāsījjanādhipa /
MBh, 12, 29, 28.2 yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat //
MBh, 12, 29, 32.1 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ /
MBh, 12, 29, 33.1 na jāto janitā cānyaḥ pumān yastat pradāsyati /
MBh, 12, 29, 33.2 yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu //
MBh, 12, 29, 35.2 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat //
MBh, 12, 29, 36.2 ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ //
MBh, 12, 29, 41.1 yo baddhvā triṃśato hyaśvān devebhyo yamunām anu /
MBh, 12, 29, 44.1 paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca /
MBh, 12, 29, 46.2 yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān //
MBh, 12, 29, 47.1 vidhavā yasya viṣaye nānāthāḥ kāścanābhavan /
MBh, 12, 29, 56.2 yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ //
MBh, 12, 29, 58.1 yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ /
MBh, 12, 29, 61.1 upahvare nivasato yasyāṅke niṣasāda ha /
MBh, 12, 29, 64.2 yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ //
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 12, 29, 68.1 caṣālo yasya sauvarṇastasmin yūpe hiraṇmaye /
MBh, 12, 29, 71.2 ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ //
MBh, 12, 29, 74.2 yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan //
MBh, 12, 29, 75.1 saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ /
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
MBh, 12, 29, 81.1 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam /
MBh, 12, 29, 87.2 ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām //
MBh, 12, 29, 93.2 yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama //
MBh, 12, 29, 94.1 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayutayājinām /
MBh, 12, 29, 98.2 yasya bhāryāsahasrāṇāṃ śatam āsīnmahātmanaḥ //
MBh, 12, 29, 99.1 sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ /
MBh, 12, 29, 104.2 yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat //
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 29, 118.1 anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat /
MBh, 12, 29, 119.1 sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe /
MBh, 12, 29, 123.1 ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ /
MBh, 12, 29, 124.1 ekacchatrā mahī yasya praṇatā hyabhavat purā /
MBh, 12, 29, 124.2 yo 'śvamedhasahasreṇa tarpayāmāsa devatāḥ //
MBh, 12, 29, 125.1 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam /
MBh, 12, 29, 126.2 yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ //
MBh, 12, 29, 127.1 khānayāmāsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām /
MBh, 12, 29, 127.2 yasya nāmnā samudraśca sāgaratvam upāgataḥ //
MBh, 12, 29, 129.2 yam abhyaṣiñcan sambhūya mahāraṇye maharṣayaḥ //
MBh, 12, 29, 131.1 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan /
MBh, 12, 29, 134.1 āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ /
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 29, 141.2 yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste /
MBh, 12, 29, 141.2 yaste putro dayito 'yaṃ viyātaḥ svarṇaṣṭhīvī yam adāt parvataste /
MBh, 12, 30, 8.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ /
MBh, 12, 30, 19.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ //
MBh, 12, 30, 22.2 akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ //
MBh, 12, 31, 3.2 kāryasyāsya tu yaccheṣaṃ tat te vakṣyāmi pṛcchataḥ //
MBh, 12, 31, 9.1 vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati /
MBh, 12, 31, 9.1 vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati /
MBh, 12, 31, 12.1 devānām avihiṃsāyāṃ yad bhavenmānuṣakṣamam /
MBh, 12, 31, 14.3 vṛṇīṣva rājan saṃkalpo yaste hṛdi ciraṃ sthitaḥ //
MBh, 12, 31, 40.2 yāni te yaduvīreṇa kathitāni mahīpate //
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 32, 5.1 tathā yaḥ pratihantyasya śāsanaṃ viṣaye naraḥ /
MBh, 12, 32, 6.1 pramāṇam apramāṇaṃ yaḥ kuryānmohavaśaṃ gataḥ /
MBh, 12, 32, 7.2 dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā //
MBh, 12, 32, 9.2 na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana /
MBh, 12, 32, 15.1 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 34, 5.2 karmasākṣī prajānāṃ yastena kālena saṃhṛtāḥ //
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 34, 12.1 vyalīkaṃ cāpi yat tvatra cittavaitaṃsikaṃ tava /
MBh, 12, 34, 18.1 dharmavyucchittim icchanto ye 'dharmasya pravartakāḥ /
MBh, 12, 34, 23.1 yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ /
MBh, 12, 34, 33.1 kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya /
MBh, 12, 34, 36.2 carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ //
MBh, 12, 35, 3.1 sūryeṇābhyudito yaśca brahmacārī bhavatyuta /
MBh, 12, 35, 4.1 parivittiḥ parivettā brahmojjho yaśca kutsakaḥ /
MBh, 12, 35, 4.2 didhiṣūpatistathā yaḥ syād agredidhiṣur eva ca //
MBh, 12, 35, 5.1 avakīrṇī bhaved yaśca dvijātivadhakastathā /
MBh, 12, 35, 6.2 śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ //
MBh, 12, 35, 8.1 yaścāgnīn apavidhyeta tathaiva brahmavikrayī /
MBh, 12, 35, 8.2 etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ //
MBh, 12, 35, 9.1 akāryāṇyapi vakṣyāmi yāni tāni nibodha me /
MBh, 12, 35, 12.1 ādhānādīni karmāṇi śaktimānna karoti yaḥ /
MBh, 12, 35, 14.1 pitrā vibhajate putro yaśca syād gurutalpagaḥ /
MBh, 12, 35, 15.2 yāni kurvann akurvaṃśca prāyaścittīyate janaḥ //
MBh, 12, 35, 16.2 yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu //
MBh, 12, 35, 16.2 yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu //
MBh, 12, 35, 19.1 apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam /
MBh, 12, 35, 23.2 bahuśaḥ kāmakāreṇa na ced yaḥ sampravartate //
MBh, 12, 35, 24.2 svayam aprāśitā yaśca na sa pāpena lipyate //
MBh, 12, 35, 32.1 uktānyetāni karmāṇi yāni kurvanna duṣyati /
MBh, 12, 36, 6.2 ye cāsyāvabhṛthe snānti kecid evaṃvidhā narāḥ //
MBh, 12, 36, 9.1 kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim /
MBh, 12, 36, 11.1 śataṃ tai yastu kāmbojān brāhmaṇebhyaḥ prayacchati /
MBh, 12, 36, 12.1 manorathaṃ tu yo dadyād ekasmā api bhārata /
MBh, 12, 36, 12.2 na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate //
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 36, 16.1 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ /
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 36, 23.1 steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu /
MBh, 12, 36, 36.2 atiricyet tayor yat tu tat kartā labhate phalam //
MBh, 12, 37, 8.1 ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ /
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 15.2 yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye //
MBh, 12, 37, 17.1 abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ /
MBh, 12, 37, 17.2 catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye //
MBh, 12, 37, 19.2 yeṣāṃ cobhayato dantāścaturdaṃṣṭrāśca sarvaśaḥ //
MBh, 12, 37, 21.1 pretānnaṃ sūtikānnaṃ ca yacca kiṃcid anirdaśam /
MBh, 12, 37, 22.2 cikitsakasya yaccānnam abhojyaṃ rakṣiṇastathā //
MBh, 12, 37, 23.1 gaṇagrāmābhiśastānāṃ raṅgastrījīvinaśca ye /
MBh, 12, 37, 24.1 vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat /
MBh, 12, 37, 24.2 surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat //
MBh, 12, 37, 31.1 na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ /
MBh, 12, 37, 32.1 asamyak caiva yad dattam asamyak ca pratigrahaḥ /
MBh, 12, 37, 33.2 majjate majjate tadvad dātā yaśca pratīcchakaḥ //
MBh, 12, 37, 36.1 nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ /
MBh, 12, 38, 8.1 janayāmāsa yaṃ devī divyā tripathagā nadī /
MBh, 12, 38, 8.2 sākṣād dadarśa yo devān sarvāñ śakrapurogamān //
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 38, 12.2 adhyātmagatitattvajñam upāśikṣata yaḥ purā //
MBh, 12, 38, 14.1 mṛtyur ātmecchayā yasya jātasya manujeṣvapi /
MBh, 12, 38, 15.1 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ /
MBh, 12, 38, 15.2 yasya nāviditaṃ kiṃcijjñānajñeyeṣu vidyate //
MBh, 12, 38, 21.2 yad āha bhagavān vyāsastat kuruṣva nṛpottama //
MBh, 12, 39, 5.1 dhanyā tvam asi pāñcāli tvaṃ puruṣasattamān /
MBh, 12, 41, 2.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ /
MBh, 12, 41, 15.1 yān yān amanyad yogyāṃśca yeṣu yeṣviha karmasu /
MBh, 12, 41, 15.1 yān yān amanyad yogyāṃśca yeṣu yeṣviha karmasu /
MBh, 12, 41, 15.1 yān yān amanyad yogyāṃśca yeṣu yeṣviha karmasu /
MBh, 12, 41, 15.1 yān yān amanyad yogyāṃśca yeṣu yeṣviha karmasu /
MBh, 12, 41, 17.1 utthāyotthāya yat kāryam asya rājñaḥ pitur mama /
MBh, 12, 41, 18.1 paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ /
MBh, 12, 42, 1.2 tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe /
MBh, 12, 42, 6.1 ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ /
MBh, 12, 42, 6.1 ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ /
MBh, 12, 42, 10.1 yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ /
MBh, 12, 45, 1.3 yad anyad akarod vipra tanme vaktum ihārhasi //
MBh, 12, 45, 2.2 ṛṣe yad akarod vīrastacca vyākhyātum arhasi //
MBh, 12, 45, 3.3 vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ //
MBh, 12, 45, 15.3 naupamyaṃ vidyate yasya triṣu lokeṣu kiṃcana //
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 46, 13.1 yenābhidrutya tarasā samastaṃ rājamaṇḍalam /
MBh, 12, 46, 14.1 trayoviṃśatirātraṃ yo yodhayāmāsa bhārgavam /
MBh, 12, 46, 15.1 yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam /
MBh, 12, 46, 16.1 divyāstrāṇi mahātejā yo dhārayati buddhimān /
MBh, 12, 46, 21.2 abhigamyopasaṃgṛhya pṛccha yat te manogatam //
MBh, 12, 46, 25.1 yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava /
MBh, 12, 46, 27.1 bhavāṃśca kartā lokānāṃ yad bravītyarisūdana /
MBh, 12, 47, 10.1 ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām /
MBh, 12, 47, 12.1 yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca /
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 47, 14.2 prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam //
MBh, 12, 47, 16.1 yaṃ vākeṣvanuvākeṣu niṣatsūpaniṣatsu ca /
MBh, 12, 47, 17.2 yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ //
MBh, 12, 47, 18.1 yaṃ devaṃ devakī devī vasudevād ajījanat /
MBh, 12, 47, 19.1 yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam /
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 47, 23.1 hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam /
MBh, 12, 47, 24.1 śukle devān pitṝn kṛṣṇe tarpayatyamṛtena yaḥ /
MBh, 12, 47, 24.2 yaśca rājā dvijātīnāṃ tasmai somātmane namaḥ //
MBh, 12, 47, 25.2 yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ //
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
MBh, 12, 47, 26.2 yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ //
MBh, 12, 47, 27.2 yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ //
MBh, 12, 47, 28.1 yaḥ suparṇo yajur nāma chandogātrastrivṛcchirāḥ /
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 47, 30.2 yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ //
MBh, 12, 47, 31.1 yaścinoti satāṃ setum ṛtenāmṛtayoninā /
MBh, 12, 47, 32.1 yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ /
MBh, 12, 47, 33.1 yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ /
MBh, 12, 47, 34.1 yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 47, 35.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
MBh, 12, 47, 36.1 apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ /
MBh, 12, 47, 37.1 yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ /
MBh, 12, 47, 38.2 bālaḥ svapiti yaścaikastasmai māyātmane namaḥ //
MBh, 12, 47, 40.1 ajasya nābhāvadhyekaṃ yasmin viśvaṃ pratiṣṭhitam /
MBh, 12, 47, 41.1 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu /
MBh, 12, 47, 42.1 yugeṣvāvartate yo 'ṃśair dinartvanayahāyanaiḥ /
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 47, 44.1 yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
MBh, 12, 47, 45.1 viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ /
MBh, 12, 47, 46.2 yo dhārayati bhūtāni tasmai prāṇātmane namaḥ //
MBh, 12, 47, 47.1 paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ /
MBh, 12, 47, 48.1 yo mohayati bhūtāni sneharāgānubandhanaiḥ /
MBh, 12, 47, 49.2 yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ //
MBh, 12, 47, 54.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
MBh, 12, 47, 54.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
MBh, 12, 47, 54.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
MBh, 12, 47, 54.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
MBh, 12, 47, 58.2 tacca paśyāmi tattvena yat te rūpaṃ sanātanam //
MBh, 12, 47, 60.2 ye namasyanti govindaṃ na teṣāṃ vidyate bhayam //
MBh, 12, 47, 62.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 48, 8.2 yeṣu saṃtarpayāmāsa pūrvān kṣatriyaśoṇitaiḥ //
MBh, 12, 48, 10.3 rāmeṇeti yad āttha tvam atra me saṃśayo mahān //
MBh, 12, 49, 2.2 udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ //
MBh, 12, 49, 50.1 ye te yayātipatane yajñe santaḥ samāgatāḥ /
MBh, 12, 49, 53.1 tato ye kṣatriyā rājañ śataśastena jīvitāḥ /
MBh, 12, 49, 79.1 teṣāṃ putrāśca pautrāśca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ /
MBh, 12, 49, 79.2 evam etat purā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava //
MBh, 12, 50, 2.2 vikramo yena vasudhā krodhānniḥkṣatriyā kṛtā //
MBh, 12, 50, 18.1 yaddhi bhūtaṃ bhaviṣyacca bhavacca puruṣarṣabha /
MBh, 12, 50, 27.1 ahaṃ hi tvābhijānāmi yastvaṃ puruṣasattama /
MBh, 12, 50, 28.2 bhavato yo guṇaistulyaḥ pṛthivyāṃ puruṣaḥ kvacit //
MBh, 12, 50, 31.1 ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata /
MBh, 12, 50, 32.1 cāturvedye ca ye proktāścāturhotre ca bhārata /
MBh, 12, 50, 32.2 sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ //
MBh, 12, 50, 33.1 cāturvarṇyena yaścaiko dharmo na sma virudhyate /
MBh, 12, 50, 35.1 ye ca kecana loke 'smin arthāḥ saṃśayakārakāḥ /
MBh, 12, 51, 5.1 matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama /
MBh, 12, 51, 6.1 tacca paśyāmi tattvena yat te rūpaṃ sanātanam /
MBh, 12, 51, 9.2 yacchreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama //
MBh, 12, 51, 13.2 tava hyupasthitā lokā yebhyo nāvartate punaḥ //
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 4.1 yaddhi kiṃcit kṛtaṃ loke kartavyaṃ kriyate ca yat /
MBh, 12, 52, 5.1 kathayed devalokaṃ yo devarājasamīpataḥ /
MBh, 12, 52, 12.1 svayam eva prabho tasmād dharmarājasya yaddhitam /
MBh, 12, 52, 15.1 yacca mām āttha gāṅgeya bāṇaghātarujaṃ prati /
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi vā /
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi vā /
MBh, 12, 53, 13.2 yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati //
MBh, 12, 54, 18.1 yacca bhūtaṃ bhaviṣyacca bhavacca paramadyute /
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 54, 20.1 śiṣṭaiśca dharmo yaḥ proktaḥ sa ca me hṛdi vartate /
MBh, 12, 54, 21.1 caturṣvāśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ /
MBh, 12, 54, 29.1 yacca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate /
MBh, 12, 54, 30.1 yaścaitena pramāṇena yokṣyatyātmānam ātmanā /
MBh, 12, 54, 34.2 kuśalo rājadharmāṇāṃ pūrveṣām aparāśca ye //
MBh, 12, 55, 3.1 yasmin rājarṣabhe jāte dharmātmani mahātmani /
MBh, 12, 55, 4.2 yasya nāsti samaḥ kaścit sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 5.2 yasmin ojaśca tejaśca sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 6.2 yasmin etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 55, 8.1 saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃśca yaḥ /
MBh, 12, 55, 9.2 yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 15.2 mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ //
MBh, 12, 55, 16.2 nihanti samare pāpān kṣatriyo yaḥ sa dharmavit //
MBh, 12, 56, 11.2 nirucyamānānniyato yaccānyad abhivāñchasi //
MBh, 12, 56, 27.2 nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ //
MBh, 12, 56, 30.1 vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit /
MBh, 12, 56, 35.1 durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ /
MBh, 12, 56, 44.2 kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate //
MBh, 12, 56, 46.2 svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet //
MBh, 12, 56, 46.2 svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet //
MBh, 12, 57, 5.1 saptāṅge yaśca te rājye vaiparītyaṃ samācaret /
MBh, 12, 57, 17.2 trivargaviditārthaśca yuktacāropadhiśca yaḥ //
MBh, 12, 57, 27.1 sarvātiśaṅkī nṛpatir yaśca sarvaharo bhavet /
MBh, 12, 57, 32.2 yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ //
MBh, 12, 57, 33.1 putrā iva pitur gehe viṣaye yasya mānavāḥ /
MBh, 12, 57, 34.1 agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ /
MBh, 12, 57, 35.1 svakarmaniratā yasya janā viṣayavāsinaḥ /
MBh, 12, 57, 36.2 viṣaye dānarucayo narā yasya sa pārthivaḥ //
MBh, 12, 57, 37.1 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ /
MBh, 12, 57, 38.1 yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ /
MBh, 12, 57, 39.1 yasya cāraśca mantraśca nityaṃ caiva kṛtākṛte /
MBh, 12, 58, 13.2 rājadharmasya yanmūlaṃ ślokāṃścātra nibodha me //
MBh, 12, 58, 19.1 rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ /
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 58, 20.1 yaccāsya kāryaṃ vṛjinam ārjavenaiva dhāryate /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 59, 27.1 atra niḥśreyasaṃ yannastad dhyāyasva pitāmaha /
MBh, 12, 59, 36.2 vibhraṃśaścaiva mantrasya siddhyasiddhyośca yat phalam //
MBh, 12, 59, 55.1 tathā rājaguṇāścaiva senāpatiguṇāśca ye /
MBh, 12, 59, 70.2 maṇḍalasthā ca cintā rājan dvādaśarājikā //
MBh, 12, 59, 71.1 dvāsaptatimatiścaiva proktā ca svayaṃbhuvā /
MBh, 12, 59, 74.1 yair yair upāyair lokaśca na caled āryavartmanaḥ /
MBh, 12, 59, 74.1 yair yair upāyair lokaśca na caled āryavartmanaḥ /
MBh, 12, 59, 80.1 nayacāraśca vipulo yena sarvam idaṃ tatam /
MBh, 12, 59, 84.2 bhuvi vācogataṃ yacca tacca sarvaṃ samarpitam //
MBh, 12, 59, 89.2 sahasraiḥ pañcabhistāta yad uktaṃ bāhudantakam //
MBh, 12, 59, 93.2 eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa //
MBh, 12, 59, 99.2 prakhyātā triṣu lokeṣu sā venam ajījanat //
MBh, 12, 59, 103.2 ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ //
MBh, 12, 59, 108.1 yanmāṃ bhavanto vakṣyanti kāryam arthasamanvitam /
MBh, 12, 59, 111.1 yaśca dharmāt pravicalel loke kaścana mānavaḥ /
MBh, 12, 59, 113.1 yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ /
MBh, 12, 59, 126.2 yakṣarākṣasanāgaiścāpīpsitaṃ yasya yasya yat //
MBh, 12, 59, 126.2 yakṣarākṣasanāgaiścāpīpsitaṃ yasya yasya yat //
MBh, 12, 59, 126.2 yakṣarākṣasanāgaiścāpīpsitaṃ yasya yasya yat //
MBh, 12, 59, 130.2 devavannaradevānāṃ namate yajjagannṛpa //
MBh, 12, 59, 132.2 ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt //
MBh, 12, 59, 138.2 tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati //
MBh, 12, 59, 139.1 yo hyasya mukham adrākṣīt somya so 'sya vaśānugaḥ /
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 60, 13.1 kṣatriyasyāpi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 15.1 ye ca kratubhir ījānāḥ śrutavantaśca bhūmipāḥ /
MBh, 12, 60, 15.2 ya evāhavajetārasta eṣāṃ lokajittamāḥ //
MBh, 12, 60, 16.1 avikṣatena dehena samarād yo nivartate /
MBh, 12, 60, 21.1 vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 22.2 vikarma tad bhaved anyat karma yad yat samācaret /
MBh, 12, 60, 22.2 vikarma tad bhaved anyat karma yad yat samācaret /
MBh, 12, 60, 24.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 60, 27.1 śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 31.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 60, 34.1 yaśca kaścid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet /
MBh, 12, 60, 39.2 daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat //
MBh, 12, 60, 41.2 devānām api ye devā yad brūyuste paraṃ hi tat /
MBh, 12, 60, 41.2 devānām api ye devā yad brūyuste paraṃ hi tat /
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 12, 60, 48.1 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram /
MBh, 12, 60, 49.1 tāni yaḥ saṃvijānāti jñānaniścayaniścitaḥ /
MBh, 12, 60, 50.2 yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam //
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 62, 5.1  saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 62, 8.1 yo yasmin kurute karma yādṛśaṃ yena yatra ca /
MBh, 12, 62, 8.1 yo yasmin kurute karma yādṛśaṃ yena yatra ca /
MBh, 12, 62, 8.1 yo yasmin kurute karma yādṛśaṃ yena yatra ca /
MBh, 12, 63, 4.1 śūdro rājan bhavati brahmabandhur duścāritryo yaśca dharmād apetaḥ /
MBh, 12, 63, 4.2 vṛṣalīpatiḥ piśuno nartakaśca grāmapraiṣyo yaśca bhaved vikarmā //
MBh, 12, 63, 6.2 havyaṃ kavyaṃ yāni cānyāni rājan deyānyadeyāni bhavanti tasmin //
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 63, 11.1 yaśca trayāṇāṃ varṇānām icched āśramasevanam /
MBh, 12, 63, 21.1 antakāle ca samprāpte ya icched āśramāntaram /
MBh, 12, 64, 16.2 ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā //
MBh, 12, 64, 19.2 dharmo yo 'sāvādidevāt pravṛtto lokajyeṣṭhastaṃ na jānāmi kartum //
MBh, 12, 65, 3.1 tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta /
MBh, 12, 65, 6.2 svaṃ svaṃ dharmaṃ ye na caranti varṇās tāṃstān dharmān ayathāvad vadanti //
MBh, 12, 65, 8.1 traividyānāṃ gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 65, 11.1 yo vikarmasthito vipro na sa sanmānam arhati /
MBh, 12, 65, 28.1 paralokaguruṃ caiva rājānaṃ yo 'vamanyate /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 65, 31.1 pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim /
MBh, 12, 66, 3.1 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira /
MBh, 12, 66, 6.1 vettyādānavisargaṃ yo nigrahānugrahau tathā /
MBh, 12, 66, 19.1 āśramasthāni sarvāṇi yastu veśmani bhārata /
MBh, 12, 66, 20.1 yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat /
MBh, 12, 66, 21.1 yasminna naśyanti guṇāḥ kaunteya puruṣe sadā /
MBh, 12, 66, 25.1 daśadharmagataścāpi yo dharmaṃ pratyavekṣate /
MBh, 12, 66, 26.1 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ /
MBh, 12, 66, 26.2 pālitā yasya viṣaye pādo 'ṃśastasya bhūpateḥ //
MBh, 12, 66, 27.1 dharmārāmān dharmaparān ye na rakṣanti mānavān /
MBh, 12, 66, 28.1 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira /
MBh, 12, 66, 29.2 pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe //
MBh, 12, 66, 30.1 ātmopamastu bhūteṣu yo vai bhavati mānavaḥ /
MBh, 12, 66, 32.1 yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ /
MBh, 12, 66, 35.1 vane carati yo dharmam āśrameṣu ca bhārata /
MBh, 12, 67, 1.3 rāṣṭrasya yat kṛtyatamaṃ tanme brūhi pitāmaha //
MBh, 12, 67, 9.1 bhūyāṃsaṃ labhate kleśaṃ gaur bhavati durduhā /
MBh, 12, 67, 9.2 suduhā tu bhavati naiva tāṃ kleśayantyuta //
MBh, 12, 67, 10.1 yad ataptaṃ praṇamati na tat saṃtāpayantyuta /
MBh, 12, 67, 10.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 12, 67, 11.2 indrāya sa praṇamate namate yo balīyase //
MBh, 12, 67, 12.2 na dhanārtho na dārārthasteṣāṃ yeṣām arājakam //
MBh, 12, 67, 18.2 vākkrūro daṇḍapuruṣo yaśca syāt pāradārikaḥ /
MBh, 12, 67, 18.3 yaśca na svam athādadyāt tyājyā nastādṛśā iti //
MBh, 12, 67, 21.1 yaṃ pūjayema sambhūya yaśca naḥ paripālayet /
MBh, 12, 67, 21.1 yaṃ pūjayema sambhūya yaśca naḥ paripālayet /
MBh, 12, 67, 24.1 mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ /
MBh, 12, 67, 26.1 yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ /
MBh, 12, 67, 32.1 evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kvacit /
MBh, 12, 68, 37.1 yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ /
MBh, 12, 68, 38.1 tasya yo vahate bhāraṃ sarvalokasukhāvaham /
MBh, 12, 68, 38.2 tiṣṭhet priyahite rājña ubhau lokau hi yo jayet //
MBh, 12, 68, 39.1 yastasya puruṣaḥ pāpaṃ manasāpyanucintayet /
MBh, 12, 68, 41.1 kurute pañca rūpāṇi kālayuktāni yaḥ sadā /
MBh, 12, 68, 54.2 ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati //
MBh, 12, 68, 59.2 yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram //
MBh, 12, 69, 3.3 yat kāryaṃ pārthivenādau pārthivaprakṛtena vā //
MBh, 12, 69, 16.1 guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye /
MBh, 12, 69, 18.1 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ /
MBh, 12, 69, 23.3 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ //
MBh, 12, 69, 25.1 daśadharmagatebhyo yad vasu bahvalpam eva ca /
MBh, 12, 69, 34.1 ye guptāścaiva durgāśca deśāsteṣu praveśayet /
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 69, 64.2 yo vetti puruṣavyāghra sa bhunakti mahīm imām //
MBh, 12, 69, 65.1 ṣāḍguṇyam iti yat proktaṃ tannibodha yudhiṣṭhira /
MBh, 12, 69, 67.1 trivargaścāpi yaḥ proktastam ihaikamanāḥ śṛṇu /
MBh, 12, 69, 69.1 asmin arthe ca yau ślokau gītāvaṅgirasā svayam /
MBh, 12, 69, 71.2 apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ //
MBh, 12, 70, 31.1 yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha /
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 71, 13.1 iti sarvān guṇān etān yathoktān yo 'nuvartate /
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 72, 13.2 dharmārthāvadhruvau tasya yo 'paśāstraparo bhavet //
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 12, 72, 17.1 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ /
MBh, 12, 72, 28.1 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ /
MBh, 12, 72, 29.1 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan /
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 1.2 ya eva tu sato rakṣed asataśca nibarhayet /
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 73, 14.1 yaḥ kaścid vijayed bhūmiṃ brāhmaṇāya nivedayet /
MBh, 12, 73, 15.1 svadharmaparitṛptāya yo na vittaparo bhavet /
MBh, 12, 73, 15.2 yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā //
MBh, 12, 73, 17.1 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam /
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 74, 2.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ /
MBh, 12, 74, 2.2 rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ //
MBh, 12, 74, 3.2 yau sameyāsthitau dharme śraddheyau sutapasvinau //
MBh, 12, 74, 10.2 apadhvastā dasyubhūtā bhavanti ye brāhmaṇāḥ kṣatriyān saṃtyajanti //
MBh, 12, 74, 25.3 pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam //
MBh, 12, 74, 25.3 pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam //
MBh, 12, 74, 30.2 jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram //
MBh, 12, 75, 21.1 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate /
MBh, 12, 75, 22.2 tayor hi sarvam āyattaṃ yat kiṃcijjagatīgatam //
MBh, 12, 76, 1.2 yayā vṛttyā mahīpālo vivardhayati mānavān /
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 76, 6.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 76, 8.1 yad rāṣṭre 'kuśalaṃ kiṃcid rājño 'rakṣayataḥ prajāḥ /
MBh, 12, 76, 9.3 tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate //
MBh, 12, 76, 11.2 na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu //
MBh, 12, 76, 18.2 vedāhaṃ tava buddhir ānṛśaṃsyaguṇaiva sā /
MBh, 12, 76, 22.2 na caitāṃ prājñatāṃ tāta yayā carasi medhayā //
MBh, 12, 76, 27.1 samantato viniyato vahatyaskhalito hi yaḥ /
MBh, 12, 76, 29.1 alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat /
MBh, 12, 76, 32.1 yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ /
MBh, 12, 76, 34.2 yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam /
MBh, 12, 77, 6.1 janmakarmavihīnā ye kadaryā brahmabandhavaḥ /
MBh, 12, 77, 10.2 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 77, 12.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 78, 2.3 brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta //
MBh, 12, 78, 4.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 30.1 yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāśca kekaya /
MBh, 12, 78, 31.1 yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam /
MBh, 12, 78, 31.1 yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam /
MBh, 12, 78, 34.1 ya evaṃ vartate rājā paurajānapadeṣviha /
MBh, 12, 79, 15.1 teṣāṃ ye vedabalinasta utthāya samantataḥ /
MBh, 12, 79, 26.1 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ /
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 79, 37.2 apāre yo bhavet pāram aplave yaḥ plavo bhavet /
MBh, 12, 79, 37.2 apāre yo bhavet pāram aplave yaḥ plavo bhavet /
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 79, 42.2 na varṣati ca yo meghaḥ sarva ete nirarthakāḥ //
MBh, 12, 79, 43.1 nityaṃ yastu sato rakṣed asataśca nibarhayet /
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 80, 4.1 yeṣvānṛśaṃsyaṃ satyaṃ cāpyahiṃsā tapa ārjavam /
MBh, 12, 80, 7.2 yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate /
MBh, 12, 81, 1.2 yad apyalpataraṃ karma tad apyekena duṣkaram /
MBh, 12, 81, 5.1 yastasyārtho na roceta na taṃ tasya prakāśayet /
MBh, 12, 81, 9.2 tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret //
MBh, 12, 81, 11.2 yasmin karoti viśvāsam icchatastasya jīvati //
MBh, 12, 81, 13.1 yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet /
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 81, 15.2 yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet //
MBh, 12, 81, 16.1 yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet /
MBh, 12, 81, 17.1 yaṃ manyeta mamābhāvād asyābhāvo bhaved iti /
MBh, 12, 81, 18.2 nityaṃ kṣatād vārayati yo dharmeṣvapi karmasu //
MBh, 12, 81, 19.2 ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ //
MBh, 12, 81, 20.2 yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate //
MBh, 12, 81, 22.2 yo mānito 'mānito vā na saṃdūṣyet kadācana //
MBh, 12, 81, 23.2 gṛhe vased amātyaste yaḥ syāt paramapūjitaḥ //
MBh, 12, 81, 26.1 kīrtipradhāno yaśca syād yaśca syāt samaye sthitaḥ /
MBh, 12, 81, 26.1 kīrtipradhāno yaśca syād yaśca syāt samaye sthitaḥ /
MBh, 12, 81, 26.2 samarthān yaśca na dveṣṭi samarthān kurute ca yaḥ //
MBh, 12, 81, 26.2 samarthān yaśca na dveṣṭi samarthān kurute ca yaḥ //
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 81, 41.1 ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale /
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 10.1 syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ /
MBh, 12, 82, 10.2 yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ //
MBh, 12, 82, 12.2 vaktum arhasi yacchreyo jñātīnām ātmanastathā //
MBh, 12, 82, 20.3 yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca //
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 83, 1.3 yaḥ kaścijjanayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ //
MBh, 12, 83, 2.2 yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira //
MBh, 12, 83, 5.2 muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha //
MBh, 12, 83, 8.2 anāgatam atītaṃ ca yacca saṃprati vartate //
MBh, 12, 83, 18.2 ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ //
MBh, 12, 83, 21.1 taṃ rājā pratyuvācedaṃ yanmā kiṃcid bhavān vadet /
MBh, 12, 83, 22.2 kariṣyāmi hi te vākyaṃ yad yanmāṃ vipra vakṣyasi //
MBh, 12, 83, 22.2 kariṣyāmi hi te vākyaṃ yad yanmāṃ vipra vakṣyasi //
MBh, 12, 83, 24.2 agatīkagatir hyeṣā rājñā saha jīvikā //
MBh, 12, 83, 25.1 āśīviṣaiśca tasyāhuḥ saṃgataṃ yasya rājabhiḥ /
MBh, 12, 83, 33.2 na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ /
MBh, 12, 83, 34.1 ye tvādānaparā eva vasanti bhavato gṛhe /
MBh, 12, 83, 35.1 ye vā bhavadvināśena rājyam icchantyanantaram /
MBh, 12, 83, 44.1 sītā nāma nadī rājan plavo yasyāṃ nimajjati /
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 83, 56.2 bhavataiva hi tajjñeyaṃ yad idānīm anantaram //
MBh, 12, 84, 7.2 yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ //
MBh, 12, 84, 9.1 anāryā ye na jānanti samayaṃ mandacetasaḥ /
MBh, 12, 84, 10.2 yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet //
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 84, 11.2 kīrtipradhāno yaśca syāt samaye yaśca tiṣṭhati //
MBh, 12, 84, 11.2 kīrtipradhāno yaśca syāt samaye yaśca tiṣṭhati //
MBh, 12, 84, 12.1 samarthān pūjayed yaśca nāspardhyaiḥ spardhate ca yaḥ /
MBh, 12, 84, 12.1 samarthān pūjayed yaśca nāspardhyaiḥ spardhate ca yaḥ /
MBh, 12, 84, 19.1 yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā /
MBh, 12, 84, 26.1 yo vā hyasthirasaṃkalpo buddhimān āgatāgamaḥ /
MBh, 12, 84, 32.1 yastu saṃharate tāni bhartuḥ priyacikīrṣayā /
MBh, 12, 84, 34.1 yo 'mitraiḥ saha sambaddho na paurān bahu manyate /
MBh, 12, 84, 37.1 yastvalpenāpi kāryeṇa sakṛd ākṣārito bhavet /
MBh, 12, 84, 38.2 sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati //
MBh, 12, 84, 40.2 pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati //
MBh, 12, 84, 43.1 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ /
MBh, 12, 84, 47.1 mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ /
MBh, 12, 84, 52.1 evaṃ sadā mantrayitavyam āhur ye mantratattvārthaviniścayajñāḥ /
MBh, 12, 85, 5.1 yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ /
MBh, 12, 85, 6.1 yastu pūrvam abhiprekṣya pūrvam evābhibhāṣate /
MBh, 12, 86, 4.1 ye caite pūrvakathitā guṇāste puruṣaṃ prati /
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 86, 21.1 rājño vadhaṃ cikīrṣed yastasya citro vadho bhavet /
MBh, 12, 86, 23.1 kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ /
MBh, 12, 86, 26.2 yo hanyāt pitarastasya bhrūṇahatyām avāpnuyuḥ //
MBh, 12, 87, 4.2 sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi sambhavet //
MBh, 12, 87, 6.1 yat puraṃ durgasampannaṃ dhānyāyudhasamanvitam /
MBh, 12, 88, 4.1 grāme yān grāmadoṣāṃśca grāmikaḥ paripālayet /
MBh, 12, 88, 6.1 yāni grāmīṇabhojyāni grāmikastānyupāśnuyāt /
MBh, 12, 88, 9.1 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam /
MBh, 12, 88, 20.1 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ /
MBh, 12, 88, 28.2 nārayaḥ pratidāsyanti yaddhareyur balād itaḥ //
MBh, 12, 89, 13.2 kuśīlavāḥ sakitavā ye cānye kecid īdṛśāḥ //
MBh, 12, 89, 14.1 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ /
MBh, 12, 89, 17.1 prabhur niyamane rājā ya etānna niyacchati /
MBh, 12, 89, 19.1 āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ /
MBh, 12, 89, 21.1 ye bhūtānyanugṛhṇanti vardhayanti ca ye prajāḥ /
MBh, 12, 89, 21.1 ye bhūtānyanugṛhṇanti vardhayanti ca ye prajāḥ /
MBh, 12, 89, 23.1 kṛṣigorakṣyavāṇijyaṃ yaccānyat kiṃcid īdṛśam /
MBh, 12, 90, 8.1 tasyāṃ prayatamānāyāṃ ye syustatparipanthinaḥ /
MBh, 12, 90, 10.1 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ /
MBh, 12, 90, 10.2 ye kecit tānna rakṣanti tair artho nāsti kaścana //
MBh, 12, 90, 16.2 rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ //
MBh, 12, 90, 16.2 rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ //
MBh, 12, 90, 17.2 ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ /
MBh, 12, 90, 20.1 ye carā hyacarān adyur adaṃṣṭrān daṃṣṭriṇastathā /
MBh, 12, 90, 23.2 ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api //
MBh, 12, 91, 1.2 yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ /
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 12.1 yasmin dharmo virājeta taṃ rājānaṃ pracakṣate /
MBh, 12, 91, 12.2 yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ //
MBh, 12, 91, 13.1 vṛṣo hi bhagavān dharmo yastasya kurute hyalam /
MBh, 12, 91, 17.2 sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ //
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 91, 36.1 arakṣitātmā yo rājā prajāścāpi na rakṣati /
MBh, 12, 92, 2.1 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam /
MBh, 12, 92, 5.1 teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam /
MBh, 12, 92, 8.2 dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ //
MBh, 12, 92, 11.2 abalaṃ tanmahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 92, 12.1 yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ /
MBh, 12, 92, 12.1 yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ /
MBh, 12, 92, 13.1 durbalasya hi yaccakṣur muner āśīviṣasya ca /
MBh, 12, 92, 16.1 abalaṃ vai balācchreyo yaccātibalavad balam /
MBh, 12, 92, 19.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodatām /
MBh, 12, 92, 28.1 yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt /
MBh, 12, 92, 41.2 sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha //
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 93, 7.1 arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ /
MBh, 12, 93, 8.1 adharmadarśī yo rājā balād eva pravartate /
MBh, 12, 93, 14.1 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ /
MBh, 12, 93, 18.1 yasya nāsti gurur dharme na cānyān anupṛcchati /
MBh, 12, 94, 1.3 tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ //
MBh, 12, 94, 5.1 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate /
MBh, 12, 94, 6.2 yo na mānayate dveṣāt kṣatradharmād apaiti saḥ //
MBh, 12, 94, 8.1 apriyaṃ yasya kurvīta bhūyastasya priyaṃ caret /
MBh, 12, 94, 8.2 nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret //
MBh, 12, 94, 12.1 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ /
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 94, 17.2 kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ //
MBh, 12, 94, 18.1 rakṣitātmā tu yo rājā rakṣyān yaścānurakṣati /
MBh, 12, 94, 18.1 rakṣitātmā tu yo rājā rakṣyān yaścānurakṣati /
MBh, 12, 94, 19.1 ye kecid bhūmipatayastān sarvān anvavekṣayet /
MBh, 12, 94, 21.2 abalān abhiyuñjīta na tu ye balavattarāḥ //
MBh, 12, 94, 25.1 etāni yasya guptāni sa rājā rājasattama /
MBh, 12, 94, 28.1 yastu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate /
MBh, 12, 94, 29.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 12, 94, 30.1 agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate /
MBh, 12, 94, 31.1 mukhyān amātyān yo hitvā nihīnān kurute priyān /
MBh, 12, 94, 32.1 yaḥ kalyāṇaguṇāñ jñātīn dveṣānnaivābhimanyate /
MBh, 12, 94, 33.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 12, 95, 1.3 jaghanyam āhur vijayaṃ yo yuddhena narādhipa //
MBh, 12, 95, 3.1 yasya sphīto janapadaḥ sampannaḥ priyarājakaḥ /
MBh, 12, 95, 4.1 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ /
MBh, 12, 95, 5.1 paurajānapadā yasya svanuraktāḥ supūjitāḥ /
MBh, 12, 95, 8.2 yaḥ samyag vartamāneṣu sveṣu mithyā pravartate //
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 95, 10.1 yad āryajanavidviṣṭaṃ karma tannācared budhaḥ /
MBh, 12, 95, 10.2 yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet //
MBh, 12, 95, 11.2 kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati //
MBh, 12, 95, 12.1 idaṃ vṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ /
MBh, 12, 96, 1.2 atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi /
MBh, 12, 96, 6.2 atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet /
MBh, 12, 96, 15.1 yo vai jayatyadharmeṇa kṣatriyo vardhamānakaḥ /
MBh, 12, 97, 4.1 balenāvajito yaśca na taṃ yudhyeta bhūmipaḥ /
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 97, 8.3 maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet //
MBh, 12, 97, 10.1  tu dharmavilopena maryādābhedanena ca /
MBh, 12, 97, 16.1 yasya sphīto janapadaḥ sampannaḥ priyarājakaḥ /
MBh, 12, 97, 17.1 ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ /
MBh, 12, 97, 17.2 pūjārhāḥ pūjitā yasya sa vai lokajid ucyate //
MBh, 12, 97, 23.2 na māyayā na dambhena ya icched bhūtim ātmanaḥ //
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 98, 8.1 yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati /
MBh, 12, 98, 10.1 brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate /
MBh, 12, 98, 14.1 yāni duḥkhāni sahate vraṇānām abhitāpane /
MBh, 12, 98, 20.2 ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ //
MBh, 12, 98, 21.2 tyāgena yaḥ sahāyānāṃ svān prāṇāṃstrātum icchati //
MBh, 12, 98, 22.2 paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ //
MBh, 12, 98, 23.1 adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṃ bhavet /
MBh, 12, 98, 24.1 avikṣatena dehena pralayaṃ yo 'dhigacchati /
MBh, 12, 99, 12.3 saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ //
MBh, 12, 99, 21.1 āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi /
MBh, 12, 99, 22.1 chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe /
MBh, 12, 99, 24.1 uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ /
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 99, 27.1 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe /
MBh, 12, 99, 28.2 yasya vedir upastīrṇā tasya lokā yathā mama //
MBh, 12, 99, 29.1 yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ /
MBh, 12, 99, 30.1 yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā /
MBh, 12, 99, 35.1 vedī yasya tvamitrāṇāṃ śirobhir avakīryate /
MBh, 12, 99, 36.1 patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham /
MBh, 12, 99, 39.1 yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ /
MBh, 12, 99, 40.1 yasya śoṇitavegena nadī syāt samabhiplutā /
MBh, 12, 99, 41.1 yastu senāpatiṃ hatvā tadyānam adhirohati /
MBh, 12, 99, 42.1 nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ /
MBh, 12, 99, 46.2 catvāraścāśramāstasya yo yuddhe na palāyate //
MBh, 12, 99, 47.2 tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet //
MBh, 12, 100, 10.1 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ /
MBh, 12, 101, 14.2 bahubhir guṇajātaistu ye yuddhakuśalā janāḥ //
MBh, 12, 101, 18.2 aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ //
MBh, 12, 101, 23.1 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ /
MBh, 12, 101, 26.1 pāraṃparyāgate dvāre ye kecid anuvartinaḥ /
MBh, 12, 101, 26.2 paricaryāvaroddhāro ye ca kecana valginaḥ //
MBh, 12, 101, 27.1 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca /
MBh, 12, 101, 27.1 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca /
MBh, 12, 101, 30.1 ihaiva te nivartantāṃ ye naḥ kecana bhīravaḥ /
MBh, 12, 101, 34.1 manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ /
MBh, 12, 101, 36.1 yasya sma vyasane rājann anumodanti śatravaḥ /
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 101, 42.1 ye purastād abhimatāḥ sattvavanto manasvinaḥ /
MBh, 12, 102, 5.1 tathā yavanakāmbojā mathurām abhitaśca ye /
MBh, 12, 103, 2.2 jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha /
MBh, 12, 103, 5.2 yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet //
MBh, 12, 103, 10.2 jighāṃsatāṃ dakṣiṇāḥ siddhim āhur ye tvagrataste pratiṣedhayanti //
MBh, 12, 103, 12.2 bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste 'bhibhavanti śatrūn //
MBh, 12, 103, 13.2 yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 103, 17.1 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata /
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
MBh, 12, 103, 27.2 yaśca tasmāt paro rājā tena saṃdhiḥ praśasyate //
MBh, 12, 103, 31.2 asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ //
MBh, 12, 103, 37.1 kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe /
MBh, 12, 103, 38.1 hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ /
MBh, 12, 103, 41.2 sarvataḥ parirakṣecca yo mahīṃ bhoktum icchati //
MBh, 12, 104, 7.2 bālasaṃsevitaṃ hyetad yad amarṣo yad akṣamā /
MBh, 12, 104, 7.2 bālasaṃsevitaṃ hyetad yad amarṣo yad akṣamā /
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 12, 104, 20.1 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam /
MBh, 12, 105, 8.1 sukham arthāśrayaṃ yeṣām anuśocāmi tān aham /
MBh, 12, 105, 9.1 duṣkaraṃ bata kurvanti mahato 'rthāṃstyajanti ye /
MBh, 12, 105, 10.2 yad anyat sukham astīha tad brahmann anuśādhi mām //
MBh, 12, 105, 12.2 anityaṃ sarvam evedam ahaṃ ca mama cāsti yat //
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 14.1 yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati /
MBh, 12, 105, 15.1 yacca pūrve samāhāre yacca pūrvatare pare /
MBh, 12, 105, 15.1 yacca pūrve samāhāre yacca pūrvatare pare /
MBh, 12, 105, 20.1 ye tu viṃśativarṣā vai triṃśadvarṣāśca mānavāḥ /
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 106, 2.2 śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ //
MBh, 12, 106, 11.1 alabhyā ye śubhā bhāvāḥ striyaścācchādanāni ca /
MBh, 12, 107, 2.2 yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet //
MBh, 12, 107, 2.2 yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet //
MBh, 12, 107, 7.1 yastvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ /
MBh, 12, 107, 20.2 śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet //
MBh, 12, 109, 4.1 yad ete hyabhijānīyuḥ karma tāta supūjitāḥ /
MBh, 12, 109, 5.2 yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ //
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 109, 12.2 amānitā nityam eva yasyaite guravastrayaḥ //
MBh, 12, 109, 17.3 ācāryaśiṣṭā jātiḥ sā divyā sājarāmarā //
MBh, 12, 109, 19.1 ya āvṛṇotyavitathena karṇāv ṛtaṃ bruvann amṛtaṃ samprayacchan /
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā /
MBh, 12, 109, 22.1 yena prītāśca pitarastena prītaḥ pitāmahaḥ /
MBh, 12, 109, 22.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā //
MBh, 12, 109, 23.1 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam /
MBh, 12, 109, 26.1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā /
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 110, 4.3 yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata //
MBh, 12, 110, 10.2 yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 11.2 yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 13.1 ye 'nyāyena jihīrṣanto dhanam icchanti karhicit /
MBh, 12, 110, 15.2 yaḥ pāpaiḥ saha saṃbandhānmucyate śapathād iti //
MBh, 12, 110, 17.2 satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kvacit /
MBh, 12, 110, 19.2 yaḥ kaścid dharmasamayāt pracyuto 'dharmam āsthitaḥ //
MBh, 12, 110, 21.2 ye 'viṣahyā hyasaṃbhojyā nikṛtyā patanaṃ gatāḥ //
MBh, 12, 110, 24.1 tathāgataṃ ca yo hanyānnāsau pāpena lipyate /
MBh, 12, 110, 24.3 teṣu yaḥ samayaṃ kaścit kurvīta hatabuddhiṣu //
MBh, 12, 110, 26.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 12, 110, 26.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 12, 111, 1.3 durgāṇyatitared yena tanme brūhi pitāmaha //
MBh, 12, 111, 2.2 āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ /
MBh, 12, 111, 3.1 ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā /
MBh, 12, 111, 3.1 ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā /
MBh, 12, 111, 4.1 vāsayantyatithīnnityaṃ nityaṃ ye cānasūyakāḥ /
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 111, 8.1 āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam /
MBh, 12, 111, 9.1 ye pāpāni na kurvanti karmaṇā manasā girā /
MBh, 12, 111, 10.1 ye vadantīha satyāni prāṇatyāge 'pyupasthite /
MBh, 12, 111, 11.1 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate /
MBh, 12, 111, 12.1 karmāṇyakuhakārthāni yeṣāṃ vācaśca sūnṛtāḥ /
MBh, 12, 111, 12.2 yeṣām arthāśca sādhvarthā durgāṇyatitaranti te //
MBh, 12, 111, 13.1 ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ /
MBh, 12, 111, 14.1 ye ca saṃśāntarajasaḥ saṃśāntatamasaśca ye /
MBh, 12, 111, 14.1 ye ca saṃśāntarajasaḥ saṃśāntatamasaśca ye /
MBh, 12, 111, 15.1 yeṣāṃ na kaścit trasati trasanti na ca kasyacit /
MBh, 12, 111, 15.2 yeṣām ātmasamo loko durgāṇyatitaranti te //
MBh, 12, 111, 16.1 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ /
MBh, 12, 111, 17.2 ye śraddadhānā dāntāśca durgāṇyatitaranti te //
MBh, 12, 111, 18.1 ye na mānitam icchanti mānayanti ca ye param /
MBh, 12, 111, 18.1 ye na mānitam icchanti mānayanti ca ye param /
MBh, 12, 111, 19.1 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ /
MBh, 12, 111, 20.1 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca /
MBh, 12, 111, 21.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ /
MBh, 12, 111, 22.1 yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam /
MBh, 12, 111, 23.2 bhaktā nārāyaṇaṃ ye ca durgāṇyatitaranti te //
MBh, 12, 111, 24.1 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ /
MBh, 12, 111, 25.1 ya imān sakalāṃl lokāṃścarmavat pariveṣṭayet /
MBh, 12, 111, 27.1 ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim /
MBh, 12, 111, 28.1 durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca /
MBh, 12, 111, 29.2 saṃtared yena durgāṇi paratreha ca mānavaḥ //
MBh, 12, 112, 10.2 bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te //
MBh, 12, 112, 12.2 prārthayiṣye tu tat karma yena vistīryate yaśaḥ //
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame /
MBh, 12, 112, 15.2 anubandhe tu ye doṣāstānna paśyanti mohitāḥ //
MBh, 12, 112, 31.1 nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi /
MBh, 12, 112, 35.2 kalpitā ca te vṛttiḥ sā bhavet tava susthirā //
MBh, 12, 112, 45.1 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam /
MBh, 12, 112, 46.1 yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam /
MBh, 12, 112, 46.1 yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam /
MBh, 12, 112, 46.1 yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam /
MBh, 12, 112, 60.1 śūnyāt tacca gṛhānmāṃsaṃ yad adyāpahṛtaṃ tava /
MBh, 12, 112, 66.1 dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim /
MBh, 12, 112, 73.2 svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ //
MBh, 12, 112, 74.2 hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ //
MBh, 12, 112, 75.1 saṃtāpitāśca ye kecid vyasanaughapratīkṣiṇaḥ /
MBh, 12, 112, 78.1 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi /
MBh, 12, 112, 81.2 bhinnaśliṣṭā tu prītir na sā snehena vartate //
MBh, 12, 113, 2.3 yathā rājñeha kartavyaṃ yacca kṛtvā sukhī bhavet //
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ gaccheccarituṃ vibho //
MBh, 12, 114, 11.1 mārutodakavegena ye namantyunnamanti ca /
MBh, 12, 114, 12.1 yo hi śatror vivṛddhasya prabhor vadhavināśane /
MBh, 12, 114, 13.1 sārāsāraṃ balaṃ vīryam ātmano dviṣataśca yaḥ /
MBh, 12, 115, 7.1 yad yad brūyād alpamatistat tad asya sahet sadā /
MBh, 12, 115, 7.1 yad yad brūyād alpamatistat tad asya sahet sadā /
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 115, 11.1 pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ /
MBh, 12, 115, 12.1 tādṛg janaśatasyāpi yad dadāti juhoti ca /
MBh, 12, 115, 15.1 taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati /
MBh, 12, 115, 18.2 uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye //
MBh, 12, 115, 20.1 vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ /
MBh, 12, 116, 3.1 yaddhitaṃ rājyatantrasya kulasya ca sukhodayam /
MBh, 12, 116, 3.2 āyatyāṃ ca tadātve ca kṣemavṛddhikaraṃ ca yat //
MBh, 12, 116, 4.1 putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat /
MBh, 12, 116, 4.2 annapāne śarīre ca hitaṃ yat tad bravīhi me //
MBh, 12, 116, 5.1 abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ /
MBh, 12, 116, 6.1 yo hyasatpragraharatiḥ sneharāgabalātkṛtaḥ /
MBh, 12, 116, 9.2 kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā //
MBh, 12, 116, 14.2 yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ /
MBh, 12, 116, 15.1 mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ /
MBh, 12, 116, 17.1 samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ /
MBh, 12, 116, 17.2 arthacintāparā yasya sa rājyaphalam aśnute //
MBh, 12, 116, 18.1 yasya nārto janapadaḥ saṃnikarṣagataḥ sadā /
MBh, 12, 116, 19.1 kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ /
MBh, 12, 116, 21.1 vyavahāraśca nagare yasya karmaphalodayaḥ /
MBh, 12, 116, 22.1 saṃgṛhītamanuṣyaśca yo rājā rājadharmavit /
MBh, 12, 117, 2.1 asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane /
MBh, 12, 117, 2.2 jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ //
MBh, 12, 117, 6.2 dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ //
MBh, 12, 117, 13.2 provāca śvā muniṃ tatra yat tacchṛṇu mahāmate //
MBh, 12, 118, 3.2 bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ //
MBh, 12, 118, 15.1 sacivaṃ yaḥ prakurute na cainam avamanyate /
MBh, 12, 118, 26.2 iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī //
MBh, 12, 118, 27.1 sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā /
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 4.1 anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati /
MBh, 12, 119, 7.1 yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ /
MBh, 12, 119, 12.1 yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ /
MBh, 12, 119, 15.2 ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet //
MBh, 12, 120, 6.1 yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet /
MBh, 12, 120, 6.1 yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet /
MBh, 12, 120, 15.1 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān /
MBh, 12, 120, 21.2 svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ //
MBh, 12, 120, 23.2 mamāyam iti rājā yaḥ sa parvata ivācalaḥ //
MBh, 12, 120, 29.1 vyaktaścānugraho yasya yathārthaścāpi nigrahaḥ /
MBh, 12, 120, 33.1 yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ /
MBh, 12, 120, 37.1 bālo 'bālaḥ sthaviro vā ripur yaḥ sadā pramattaṃ puruṣaṃ nihanyāt /
MBh, 12, 120, 40.2 śatrur buddhyā sīdate vardhamāno buddheḥ paścāt karma yat tat praśastam //
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 121, 8.2 śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ /
MBh, 12, 121, 8.3 yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ //
MBh, 12, 121, 10.3 prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ //
MBh, 12, 121, 17.1 sarvapraharaṇīyāni santi yānīha kānicit /
MBh, 12, 121, 44.2 aśvārohāḥ padātāśca mantriṇo rasadāśca ye //
MBh, 12, 121, 46.1 saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ /
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 121, 50.1 ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 51.2 vyavahāraḥ smṛto yaśca sa vedaviṣayātmakaḥ //
MBh, 12, 121, 52.1 yaśca vedaprasūtātmā sa dharmo guṇadarśakaḥ /
MBh, 12, 121, 54.1 yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ /
MBh, 12, 121, 54.2 vyavahāraśca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ /
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 122, 54.2 itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ /
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 123, 8.1 śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt /
MBh, 12, 123, 12.1 yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ /
MBh, 12, 123, 13.1 adharmo dharma iti ha yo 'jñānād ācared iha /
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 124, 29.2 tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet //
MBh, 12, 124, 29.2 tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet //
MBh, 12, 124, 47.2 yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ /
MBh, 12, 124, 58.2 sa śakro brahmacārī ca yastvayā copaśikṣitaḥ /
MBh, 12, 124, 58.3 trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho //
MBh, 12, 124, 65.1 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam /
MBh, 12, 124, 65.2 apatrapeta vā yena na tat kuryāt kathaṃcana //
MBh, 12, 124, 66.1 tat tu karma tathā kuryād yena ślāgheta saṃsadi /
MBh, 12, 125, 1.3 katham āśā samutpannā ca sā tad vadasva me //
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 125, 31.1 āśāvān puruṣo yaḥ syād antarikṣam athāpi vā /
MBh, 12, 125, 33.2 yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ //
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 126, 39.3 sudurlabhatarastāta yo 'rthinaṃ nāvamanyate //
MBh, 12, 126, 40.2 saktā sarvabhūteṣu sāśā kṛśatarī mayā //
MBh, 12, 126, 41.2 pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā //
MBh, 12, 126, 44.3 vṛṇīṣva ca varaṃ vipra yam icchasi yathāvidhi //
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 128, 24.1 svadharmānantarā vṛttir yānyān anupajīvataḥ /
MBh, 12, 128, 32.1 kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam /
MBh, 12, 128, 34.1 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati /
MBh, 12, 128, 34.2 avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ //
MBh, 12, 128, 40.2 yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ //
MBh, 12, 128, 42.1 evaṃ kośasya mahato ye narāḥ paripanthinaḥ /
MBh, 12, 128, 46.1 yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃcana /
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 130, 4.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 130, 6.1 vijñānabalapūto yo vartate ninditeṣvapi /
MBh, 12, 130, 7.1 yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate /
MBh, 12, 130, 8.1 yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati /
MBh, 12, 130, 15.2 apare naivam icchanti ye śaṅkhalikhitapriyāḥ /
MBh, 12, 130, 18.2 hṛdayenābhyanujñāto yo dharmastaṃ vyavasyati //
MBh, 12, 130, 19.1 yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit /
MBh, 12, 131, 16.2 abhisaṃdadhate ye na vināśāyāsya bhārata /
MBh, 12, 132, 4.1 yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam /
MBh, 12, 132, 4.1 yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam /
MBh, 12, 132, 9.2 jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā //
MBh, 12, 133, 9.1 ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā /
MBh, 12, 133, 16.2 kāryā cāpacitisteṣāṃ sarvasvenāpi bhavet //
MBh, 12, 133, 17.1 yasya hyete saṃpraruṣṭā mantrayanti parābhavam /
MBh, 12, 133, 18.1 yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet /
MBh, 12, 133, 19.2 ye ye no na pradāsyanti tāṃstān senābhiyāsyati //
MBh, 12, 133, 19.2 ye ye no na pradāsyanti tāṃstān senābhiyāsyati //
MBh, 12, 133, 20.2 ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ //
MBh, 12, 133, 21.1 ye hi rāṣṭroparodhena vṛttiṃ kurvanti kecana /
MBh, 12, 133, 22.1 ye punar dharmaśāstreṇa varterann iha dasyavaḥ /
MBh, 12, 133, 25.1 idaṃ kāpavyacaritaṃ yo nityam anukīrtayet /
MBh, 12, 134, 1.3 yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca //
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 134, 7.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 135, 7.1 anāgatam anarthaṃ hi sunayair yaḥ prabādhate /
MBh, 12, 135, 8.1 dīrghasūtrastu yastatra so 'bravīt samyag ucyate /
MBh, 12, 135, 17.1 evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate /
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 135, 19.1 anāgatavidhānaṃ tu yo naraḥ kurute kṣamam /
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 136, 16.1 yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ /
MBh, 12, 136, 17.1 yastvamitreṇa saṃdhatte mitreṇa ca virudhyate /
MBh, 12, 136, 34.1 āpadyasyāṃ sukaṣṭāyāṃ maraṇe samupasthite /
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 136, 50.2 yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā //
MBh, 12, 136, 57.1 yasmin āśvasate kaścid yaśca nāśvasate kvacit /
MBh, 12, 136, 57.1 yasmin āśvasate kaścid yaśca nāśvasate kvacit /
MBh, 12, 136, 66.1 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi /
MBh, 12, 136, 68.1 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ /
MBh, 12, 136, 71.1 udāraṃ yad bhavān āha naitaccitraṃ bhavadvidhe /
MBh, 12, 136, 71.2 vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama //
MBh, 12, 136, 77.1 yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava /
MBh, 12, 136, 77.1 yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava /
MBh, 12, 136, 99.1 yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam /
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 136, 103.1 kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati /
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 136, 123.1 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ /
MBh, 12, 136, 123.1 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ /
MBh, 12, 136, 129.1 yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam /
MBh, 12, 136, 129.2 mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām //
MBh, 12, 136, 133.1 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati /
MBh, 12, 136, 133.1 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati /
MBh, 12, 136, 136.1 yo viśvasati mitreṣu na cāśvasati śatruṣu /
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 136, 141.1 taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram /
MBh, 12, 136, 150.1 kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ /
MBh, 12, 136, 161.1 saṃmanye 'haṃ tava prajñāṃ yanmokṣāt pratyanantaram /
MBh, 12, 136, 164.1 yaccāpi putradāraṃ svaṃ tat saṃnisṛjase mayi /
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 136, 175.1 śatrūn samyag vijānanti durbalā ye balīyasaḥ /
MBh, 12, 136, 177.1 saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ /
MBh, 12, 137, 4.2 śṛṇu kaunteya yo vṛtto brahmadattaniveśane /
MBh, 12, 137, 27.2 sa ca hetur atikrānto yadartham aham āvasam //
MBh, 12, 137, 31.2 yatkṛte pratikuryād vai na sa tatrāparādhnuyāt /
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 137, 49.2 yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani //
MBh, 12, 137, 61.2 yo duḥkhaṃ nābhijānāti sa jalpati mahājane //
MBh, 12, 137, 62.1 yastu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet /
MBh, 12, 137, 63.1 yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam /
MBh, 12, 137, 63.1 yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam /
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
MBh, 12, 137, 67.1 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā /
MBh, 12, 137, 72.2 yasyeha vraṇinau pādau padbhyāṃ ca parisarpati /
MBh, 12, 137, 73.1 netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate /
MBh, 12, 137, 74.1 duṣṭaṃ panthānam āśritya yo mohād abhipadyate /
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 137, 76.1 yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam /
MBh, 12, 137, 77.1 pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam /
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 137, 92.1 sā bhāryā priyaṃ brūte sa putro yatra nirvṛtiḥ /
MBh, 12, 137, 93.2 na caiva hyabhisaṃbandho daridraṃ yo bubhūṣati //
MBh, 12, 137, 96.2 na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 98.1 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā /
MBh, 12, 137, 100.1 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ /
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 137, 105.1 nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ /
MBh, 12, 137, 106.1 prajā yasya vivardhante sarasīva mahotpalam /
MBh, 12, 138, 16.1 yasya buddhiṃ paribhavet tam atītena sāntvayet /
MBh, 12, 138, 21.2 vyāḍasya bhakticitrasya yacchreṣṭhaṃ tat samācaret //
MBh, 12, 138, 30.1 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati /
MBh, 12, 138, 37.1 yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan /
MBh, 12, 138, 38.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 12, 138, 39.1 ye sapatnāḥ sapatnānāṃ sarvāṃstān apavatsayet /
MBh, 12, 138, 66.1 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ /
MBh, 12, 138, 67.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
MBh, 12, 139, 59.1 yena tena viśeṣeṇa karmaṇā yena kenacit /
MBh, 12, 139, 59.1 yena tena viśeṣeṇa karmaṇā yena kenacit /
MBh, 12, 139, 70.2 asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ /
MBh, 12, 139, 77.3 duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe //
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 139, 83.2 ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam /
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 139, 87.3 sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva //
MBh, 12, 140, 1.2 yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam /
MBh, 12, 140, 1.3 asti svid dasyumaryādā yām ahaṃ parivarjaye //
MBh, 12, 140, 15.1 nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye /
MBh, 12, 140, 23.2 atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt //
MBh, 12, 140, 24.3 yayā pramucyate tvanyo yadarthaṃ ca pramodate //
MBh, 12, 140, 24.3 yayā pramucyate tvanyo yadarthaṃ ca pramodate //
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 140, 26.2 eṣaiva khalu maryādā yām ayaṃ parivarjayet //
MBh, 12, 140, 28.1 yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva /
MBh, 12, 140, 30.1 vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ /
MBh, 12, 140, 32.1 kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam /
MBh, 12, 140, 34.2 asti svid dasyumaryādā yām anyo nātilaṅghayet /
MBh, 12, 140, 36.1  devatāsu vṛttiste sāstu vipreṣu sarvadā /
MBh, 12, 141, 1.3 śaraṇaṃ pālayānasya yo dharmastaṃ vadasva me //
MBh, 12, 141, 26.2 śaraṇaṃ yāmi yānyasmin daivatānīha bhārata //
MBh, 12, 142, 3.2 kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate //
MBh, 12, 142, 7.2 yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi //
MBh, 12, 142, 12.1 na sā strītyabhibhāṣā syād yasyā bhartā na tuṣyati /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 142, 16.2 śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam //
MBh, 12, 142, 17.1 yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ /
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 142, 26.1 pañcayajñāṃstu yo mohānna karoti gṛhāśramī /
MBh, 12, 142, 27.1 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi /
MBh, 12, 142, 34.1 na me 'sti vibhavo yena nāśayāmi tava kṣudhām /
MBh, 12, 143, 3.3 śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ //
MBh, 12, 145, 15.1 yāpi caivaṃvidhā nārī bhartāram anuvartate /
MBh, 12, 145, 17.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 145, 17.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 145, 18.3 niṣkṛtir na bhavet tasmin yo hanyāccharaṇāgatam //
MBh, 12, 146, 1.2 abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama /
MBh, 12, 146, 2.3 indrotaḥ śaunako vipro yad āha janamejayam //
MBh, 12, 146, 15.1 yān pūjayanto vindanti svargam āyur yaśaḥ sukham /
MBh, 12, 146, 18.1 yad idaṃ manyase rājannāyam asti paraḥ kutaḥ /
MBh, 12, 148, 1.3 śrīmānmahābalastuṣṭo yastvaṃ dharmam avekṣase /
MBh, 12, 148, 4.1 yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ /
MBh, 12, 148, 9.1 yo martyaḥ pratipadyeta āyur jīveta vā punaḥ /
MBh, 12, 148, 16.1 yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te /
MBh, 12, 148, 17.1 yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ /
MBh, 12, 148, 23.2 ye sugandhīni sevante tathāgandhā bhavanti te /
MBh, 12, 148, 23.3 ye durgandhīni sevante tathāgandhā bhavanti te //
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 148, 32.1 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ /
MBh, 12, 148, 32.2 yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate //
MBh, 12, 149, 1.3 gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā //
MBh, 12, 149, 7.1 gṛhītvā ye ca gacchanti ye 'nuyānti ca tānmṛtān /
MBh, 12, 149, 7.1 gṛhītvā ye ca gacchanti ye 'nuyānti ca tānmṛtān /
MBh, 12, 149, 17.2 yasya bhāṣitamātreṇa prasādam upagacchatha //
MBh, 12, 149, 18.2 na yeṣāṃ dhārayitvā tān kaścid asti phalāgamaḥ //
MBh, 12, 149, 22.1 mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati /
MBh, 12, 149, 30.1 tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt /
MBh, 12, 149, 37.1 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam /
MBh, 12, 149, 77.2 jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ //
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 150, 25.2 rujan drumān parvatāṃśca yaccānyad api kiṃcana //
MBh, 12, 150, 29.1 yaddhi kiṃcid iha prāṇi śalmale ceṣṭate bhuvi /
MBh, 12, 150, 34.2 vetasair bandhanaiścāpi ye cānye balavattarāḥ //
MBh, 12, 151, 6.1 śalmale nārade yat tat tvayoktaṃ madvigarhaṇam /
MBh, 12, 151, 8.1 tasya viśramaṇād eva prasādo yaḥ kṛtastava /
MBh, 12, 151, 14.1 nārade yanmayā proktaṃ pavanaṃ prati tanmṛṣā /
MBh, 12, 151, 23.2 ātmanā yat kṛtaṃ kṛtsnaṃ śākhānām apakarṣaṇam //
MBh, 12, 151, 25.2 atapyata vacaḥ smṛtvā nārado yat tadābravīt //
MBh, 12, 151, 26.1 evaṃ yo rājaśārdūla durbalaḥ san balīyasā /
MBh, 12, 152, 1.2 pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate /
MBh, 12, 152, 2.2 pāpasya yad adhiṣṭhānaṃ tacchṛṇuṣva narādhipa /
MBh, 12, 152, 3.2 nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ //
MBh, 12, 152, 6.1 anyāyaścāvitarkaśca vikarmasu ca yāḥ kriyāḥ /
MBh, 12, 152, 11.2 na saṃtyajatyātmakarma yanna jīryati jīryataḥ //
MBh, 12, 152, 12.1 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha /
MBh, 12, 152, 12.3 na prahṛṣyati lābhair yo yaśca kāmair na tṛpyati //
MBh, 12, 152, 12.3 na prahṛṣyati lābhair yo yaśca kāmair na tṛpyati //
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 152, 18.2  yā vikriyate saṃsthā tataḥ sābhiprapadyate //
MBh, 12, 152, 18.2 yā vikriyate saṃsthā tataḥ sābhiprapadyate //
MBh, 12, 152, 20.1 śiṣṭāṃstu paripṛcchethā yān vakṣyāmi śucivratān /
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 152, 21.2 śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ //
MBh, 12, 152, 21.2 śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ //
MBh, 12, 152, 22.1 sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam /
MBh, 12, 152, 22.1 sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam /
MBh, 12, 152, 25.1 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam /
MBh, 12, 152, 26.1 te sevyāḥ sādhubhir nityaṃ yeṣvahiṃsā pratiṣṭhitā /
MBh, 12, 152, 26.2 kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ /
MBh, 12, 152, 29.1 yeṣvalobhastathāmoho ye ca satyārjave ratāḥ /
MBh, 12, 152, 29.1 yeṣvalobhastathāmoho ye ca satyārjave ratāḥ /
MBh, 12, 152, 29.2 teṣu kaunteya rajyethā yeṣvatandrīkṛtaṃ manaḥ //
MBh, 12, 152, 30.1 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca /
MBh, 12, 152, 31.2 samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvam avasthitānām //
MBh, 12, 153, 2.2 karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam /
MBh, 12, 153, 5.2 ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate //
MBh, 12, 153, 7.2 ajñānam etannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ //
MBh, 12, 153, 8.1 etayā pravṛttiśca vṛddhyādīn yāṃśca pṛcchasi /
MBh, 12, 153, 8.1 etayā yā pravṛttiśca vṛddhyādīn yāṃśca pṛcchasi /
MBh, 12, 154, 2.1 bahudhādarśane loke śreyo yad iha manyase /
MBh, 12, 154, 4.2 yanmūlaṃ paramaṃ tāta tat sarvaṃ brūhyatandritaḥ //
MBh, 12, 154, 14.2 tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ //
MBh, 12, 154, 21.1 sarvā grāmyāstathāraṇyā yāśca loke pravṛttayaḥ /
MBh, 12, 154, 21.2 nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate //
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 154, 24.1 karma yacchubham eveha sadbhir ācaritaṃ ca yat /
MBh, 12, 154, 24.1 karma yacchubham eveha sadbhir ācaritaṃ ca yat /
MBh, 12, 154, 26.1 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ /
MBh, 12, 154, 29.1 gṛhān utsṛjya yo rājanmokṣam evābhipadyate /
MBh, 12, 154, 32.1 yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam /
MBh, 12, 155, 5.1 yad durāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham /
MBh, 12, 155, 11.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 156, 17.1 tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca /
MBh, 12, 156, 18.1 āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ /
MBh, 12, 156, 19.2 tāṃ bhajeta sadā prājño ya icched bhūtim ātmanaḥ //
MBh, 12, 156, 25.2 vratāgnihotraṃ vedāśca ye cānye dharmaniścayāḥ //
MBh, 12, 158, 4.3 ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ //
MBh, 12, 158, 11.1 bhakṣyaṃ bhojyam atho lehyaṃ yaccānyat sādhu bhojanam /
MBh, 12, 158, 11.2 prekṣamāṇeṣu yo 'śnīyānnṛśaṃsa iti taṃ viduḥ //
MBh, 12, 158, 12.1 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute /
MBh, 12, 159, 1.2 kṛtārtho yakṣyamāṇaśca sarvavedāntagaśca yaḥ /
MBh, 12, 159, 3.1 anyatra dakṣiṇā tu deyā bharatasattama /
MBh, 12, 159, 5.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
MBh, 12, 159, 7.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
MBh, 12, 159, 9.1 yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
MBh, 12, 159, 16.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
MBh, 12, 159, 20.3 narake nipatantyete juhvānāḥ sa ca yasya tat //
MBh, 12, 159, 24.1 udakyā hyāsate ye ca ye ca kecid anagnayaḥ /
MBh, 12, 159, 24.1 udakyā hyāsate ye ca ye ca kecid anagnayaḥ /
MBh, 12, 159, 24.2 kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ //
MBh, 12, 159, 26.1 anāryāṃ śayane bibhrad ujhan bibhracca yo dvijām /
MBh, 12, 159, 27.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
MBh, 12, 159, 40.2 yastu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam //
MBh, 12, 159, 50.2 evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati /
MBh, 12, 159, 56.3 evam eva nirācānto yaścāgnīn apavidhyati //
MBh, 12, 159, 57.1 tyajatyakāraṇe yaśca pitaraṃ mātaraṃ tathā /
MBh, 12, 159, 58.3 yat puṃsāṃ paradāreṣu taccaināṃ cārayed vratam //
MBh, 12, 159, 59.1 śreyāṃsaṃ śayane hitvā pāpīyāṃsam ṛcchati /
MBh, 12, 159, 63.1 parivittiḥ parivettā yayā ca parividyate /
MBh, 12, 159, 64.1 careyuḥ sarva evaite vīrahā yad vrataṃ caret /
MBh, 12, 159, 68.2 caret saṃvatsaraṃ cāpi tad vrataṃ yannirākṛti //
MBh, 12, 160, 10.1 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi /
MBh, 12, 160, 81.2 pāṇḍaveya sadā yāni kīrtayaṃl labhate jayam //
MBh, 12, 161, 19.1 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān /
MBh, 12, 161, 23.1 yo 'rtho dharmeṇa saṃyukto dharmo yaścārthasaṃyutaḥ /
MBh, 12, 161, 23.1 yo 'rtho dharmeṇa saṃyukto dharmo yaścārthasaṃyutaḥ /
MBh, 12, 161, 24.2 tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ //
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 161, 41.2 vijñātukāmasya mameha vākyam uktaṃ yad vai naiṣṭhikaṃ tacchrutaṃ me /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 162, 7.2 vyasane yaḥ parityāgī durātmā nirapatrapaḥ //
MBh, 12, 162, 8.2 saṃprakīrṇendriyo loke yaḥ kāmanirataścaret //
MBh, 12, 162, 10.2 mitrair arthakṛtī nityam icchatyarthaparaśca yaḥ //
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 162, 11.2 amitram iva yo bhuṅkte sadā mitraṃ nararṣabha //
MBh, 12, 162, 12.1 asthānakrodhano yaśca akasmācca virajyate /
MBh, 12, 162, 14.1 śatrur mitramukho yaśca jihmaprekṣī vilobhanaḥ /
MBh, 12, 162, 14.2 na rajyati ca kalyāṇe yastyajet tādṛśaṃ naram //
MBh, 12, 162, 23.2 ye carantyanabhīmānā nisṛṣṭārthavibhūṣaṇāḥ /
MBh, 12, 162, 24.1 īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ /
MBh, 12, 162, 26.1 ye ca doṣasamāyuktā narāḥ proktā mayānagha /
MBh, 12, 162, 27.3 mitradrohī kṛtaghnaśca yaḥ proktastaṃ ca me vada //
MBh, 12, 162, 28.3 udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa //
MBh, 12, 162, 45.2 yeṣāṃ vaṃśe 'bhijātastvam īdṛśaḥ kulapāṃsanaḥ //
MBh, 12, 164, 4.2 ye caranti mahāmīnāstāṃśca tasyānvakalpayat //
MBh, 12, 165, 19.2 yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ /
MBh, 12, 165, 19.2 yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ /
MBh, 12, 168, 3.1 yasmin yasmiṃstu vinaye yo yo yāti viniścayam /
MBh, 12, 168, 3.1 yasmin yasmiṃstu vinaye yo yo yāti viniścayam /
MBh, 12, 168, 3.1 yasmin yasmiṃstu vinaye yo yo yāti viniścayam /
MBh, 12, 168, 3.1 yasmin yasmiṃstu vinaye yo yo yāti viniścayam /
MBh, 12, 168, 6.3 yayā buddhyā nudecchokaṃ tanme brūhi pitāmaha //
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 168, 12.3 kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi //
MBh, 12, 168, 23.2 payaḥ pibati yastasyā dhenustasyeti niścayaḥ //
MBh, 12, 168, 24.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 168, 24.1 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ /
MBh, 12, 168, 26.1 ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ /
MBh, 12, 168, 27.1 atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām /
MBh, 12, 168, 34.1 yannimittaṃ bhavecchokastrāso vā duḥkham eva vā /
MBh, 12, 168, 35.1 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate /
MBh, 12, 168, 35.1 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate /
MBh, 12, 168, 36.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 168, 36.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 168, 45.1  dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 12, 168, 45.1 yā dustyajā durmatibhir na jīryati jīryataḥ /
MBh, 12, 168, 45.2 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 169, 13.1 adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam /
MBh, 12, 169, 23.1 mṛtyor vā gṛham evaitad grāme vasato ratiḥ /
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 169, 24.1 nibandhanī rajjur eṣā grāme vasato ratiḥ /
MBh, 12, 169, 25.1 na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ /
MBh, 12, 169, 32.1 yasya vāṅmanasī syātāṃ samyak praṇihite sadā /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 170, 1.2 dhanino vādhanā ye ca vartayanti svatantriṇaḥ /
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 171, 2.3 nirvedaścāvivitsā ca yasya syāt sa sukhī naraḥ //
MBh, 12, 171, 16.1 yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet /
MBh, 12, 171, 16.1 yaḥ kāmān prāpnuyāt sarvān yaścainān kevalāṃstyajet /
MBh, 12, 171, 21.1 aho nu mama bāliśyaṃ yo 'haṃ krīḍanakastava /
MBh, 12, 171, 23.2 yad anarthaśatāviṣṭaṃ śatadhā na vidīryate //
MBh, 12, 171, 24.1 tyajāmi kāma tvāṃ caiva yacca kiṃcit priyaṃ tava /
MBh, 12, 171, 27.1 paretya yo na labhate tato duḥkhataraṃ nu kim /
MBh, 12, 171, 29.1 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ /
MBh, 12, 171, 35.2 dhane sukhakalā ca sāpi duḥkhair vidhīyate //
MBh, 12, 171, 37.2 yad yad ālambase kāma tat tad evānurudhyase //
MBh, 12, 171, 37.2 yad yad ālambase kāma tat tad evānurudhyase //
MBh, 12, 171, 48.1 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate /
MBh, 12, 171, 48.1 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate /
MBh, 12, 171, 49.1 kāmān vyudasya dhunute yat kiṃcit puruṣo rajaḥ /
MBh, 12, 171, 51.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 171, 51.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 171, 56.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 172, 8.2 kṣipram ācakṣva me brahmañ śreyo yad iha manyase //
MBh, 12, 172, 37.2 ajagaracaritaṃ vrataṃ mahātmā ya iha naro 'nucared vinītarāgaḥ /
MBh, 12, 173, 10.2 saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase //
MBh, 12, 173, 11.1 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ /
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 173, 16.1 ye khalvajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ /
MBh, 12, 173, 18.2 kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ //
MBh, 12, 173, 21.1 madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ /
MBh, 12, 173, 30.1 yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa /
MBh, 12, 173, 30.2 yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca //
MBh, 12, 173, 42.1 ye kecana svadhyayanāḥ prāptā yajanayājanam /
MBh, 12, 174, 7.2 tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam //
MBh, 12, 174, 8.2 śete saha śayānena yena yena yathā kṛtam //
MBh, 12, 174, 8.2 śete saha śayānena yena yena yathā kṛtam //
MBh, 12, 174, 10.1 yena yena yathā yad yat purā karma samācitam /
MBh, 12, 174, 10.1 yena yena yathā yad yat purā karma samācitam /
MBh, 12, 174, 10.1 yena yena yathā yad yat purā karma samācitam /
MBh, 12, 174, 10.1 yena yena yathā yad yat purā karma samācitam /
MBh, 12, 174, 15.1 bālo yuvā ca vṛddhaśca yat karoti śubhāśubham /
MBh, 12, 175, 4.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 175, 9.1 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ /
MBh, 12, 175, 16.2 brahmā vai sumahātejā ya ete pañca dhātavaḥ //
MBh, 12, 175, 21.1 ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai /
MBh, 12, 175, 21.2 yataḥ samabhavad viśvaṃ pṛṣṭo 'haṃ yad iha tvayā //
MBh, 12, 175, 23.3 ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate //
MBh, 12, 175, 33.2 ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ //
MBh, 12, 175, 36.2 mānasasyeha mūrtir brahmatvaṃ samupāgatā /
MBh, 12, 176, 3.1 yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ /
MBh, 12, 176, 4.1 pṛthivī parvatā meghā mūrtimantaśca ye pare /
MBh, 12, 176, 16.1 tasyākāśe nipatitaḥ snehastiṣṭhati yo 'paraḥ /
MBh, 12, 176, 17.2 bhūmir yonir iha jñeyā yasyāṃ sarvaṃ prasūyate //
MBh, 12, 177, 1.2 ete te dhātavaḥ pañca brahmā yān asṛjat purā /
MBh, 12, 177, 1.3 āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ //
MBh, 12, 177, 19.2 pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate //
MBh, 12, 178, 7.1 prayatne karmaṇi bale ya ekastriṣu vartate /
MBh, 12, 178, 12.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 12, 178, 16.1 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam /
MBh, 12, 179, 7.2 yeṣām anyataratyāgāccaturṇāṃ nāsti saṃgrahaḥ //
MBh, 12, 179, 11.2 yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati //
MBh, 12, 179, 15.1 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate /
MBh, 12, 180, 4.2 gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate //
MBh, 12, 180, 16.1 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā /
MBh, 12, 180, 19.3 sa vetti gandhāṃśca rasāñ śrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye 'nye //
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 180, 25.2 tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 181, 4.2 ye cānye bhūtasaṃghānāṃ saṃghāstāṃścāpi nirmame //
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 182, 2.2 jātakarmādibhir yastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
MBh, 12, 182, 5.2 dānādānaratir yaśca sa vai kṣatriya ucyate //
MBh, 12, 182, 6.1 kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ /
MBh, 12, 182, 11.1 yasya sarve samārambhā nirāśīrbandhanāstviha /
MBh, 12, 182, 11.2 tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān //
MBh, 12, 182, 15.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 182, 15.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 5.2 tatra yad anṛtaṃ so 'dharmo yo 'dharmastat tamo yat tamastad duḥkham iti //
MBh, 12, 183, 10.2 yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ /
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 184, 3.2 sadbhyo yad dīyate kiṃcit tat paratropatiṣṭhati //
MBh, 12, 184, 4.1 asatsu dīyate yat tu tad dānam iha bhujyate /
MBh, 12, 184, 6.2 svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ /
MBh, 12, 184, 6.3 teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati //
MBh, 12, 184, 7.2 yad etaccāturāśramyaṃ brahmarṣivihitaṃ purā /
MBh, 12, 184, 7.3 teṣāṃ sve sve ya ācārāstānme vaktum ihārhasi //
MBh, 12, 184, 9.1 guruṃ yastu samārādhya dvijo vedam avāpnuyāt /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 184, 12.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
MBh, 12, 184, 17.1 trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame /
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 185, 1.2 yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret /
MBh, 12, 185, 2.1 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ /
MBh, 12, 185, 3.2 yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān //
MBh, 12, 185, 4.1 mokṣāśramaṃ yaḥ kurute yathoktaṃ śuciḥ susaṃkalpitabuddhiyuktaḥ /
MBh, 12, 185, 13.2 lobhaścārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ //
MBh, 12, 185, 14.2 yastad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate //
MBh, 12, 185, 16.1 etān āsevate yastu tapastasya prahīyate /
MBh, 12, 185, 16.2 yastvetānnācared vidvāṃstapastasyābhivardhate //
MBh, 12, 185, 19.2 ihatyāstatra jāyante ye vai puṇyakṛto janāḥ //
MBh, 12, 185, 22.1 ye gurūn upasevante niyatā brahmacāriṇaḥ /
MBh, 12, 185, 23.2 dharmādharmau hi lokasya yo vai vetti sa buddhimān //
MBh, 12, 186, 3.1 purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ /
MBh, 12, 186, 29.1 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate /
MBh, 12, 187, 1.2 adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate /
MBh, 12, 187, 1.3 yad adhyātmaṃ yataścaitat tanme brūhi pitāmaha //
MBh, 12, 187, 2.2 adhyātmam iti māṃ pārtha yad etad anupṛcchasi /
MBh, 12, 187, 3.1 yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati /
MBh, 12, 187, 13.1 ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati /
MBh, 12, 187, 18.1 yena paśyati taccakṣuḥ śṛṇoti śrotram ucyate /
MBh, 12, 187, 19.2 yena saṃkalpayatyarthaṃ kiṃcid bhavati tanmanaḥ //
MBh, 12, 187, 20.2 pañcendriyāṇi yānyāhustānyadṛśyo 'dhitiṣṭhati //
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 187, 26.1 ye ye ca bhāvā loke 'smin sarveṣveteṣu te triṣu /
MBh, 12, 187, 30.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 187, 31.1 atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ /
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 187, 36.2 manaḥ suniyataṃ yasya sa sukhī pretya ceha ca //
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 187, 53.2 evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam //
MBh, 12, 187, 55.1 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate /
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 187, 59.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 187, 59.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 188, 1.3 yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ //
MBh, 12, 188, 21.2 sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ //
MBh, 12, 189, 6.3 yamasya yat purā vṛttaṃ kālasya brāhmaṇasya ca //
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 190, 6.1 abhidhyāpūrvakaṃ japyaṃ kurute yaśca mohitaḥ /
MBh, 12, 190, 12.2 animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam /
MBh, 12, 191, 3.1 amūni yāni sthānāni devānāṃ paramātmanām /
MBh, 12, 192, 2.3 ikṣvākoḥ sūryaputrasya yad vṛttaṃ brāhmaṇasya ca //
MBh, 12, 192, 3.1 kālasya mṛtyośca tathā yad vṛttaṃ tannibodha me /
MBh, 12, 192, 3.2 yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat //
MBh, 12, 192, 15.2 sādhaye bhavitā caitad yat tvayāham ihārthitā //
MBh, 12, 192, 19.3 japyasya ca phalaṃ yat te samprāptaṃ tacca me śṛṇu //
MBh, 12, 192, 20.1 jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ /
MBh, 12, 192, 20.1 jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ /
MBh, 12, 192, 37.1 svāgataṃ te mahārāja brūhi yad yad ihecchasi /
MBh, 12, 192, 37.1 svāgataṃ te mahārāja brūhi yad yad ihecchasi /
MBh, 12, 192, 40.1 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa /
MBh, 12, 192, 42.3 anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara //
MBh, 12, 192, 47.2 yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā /
MBh, 12, 192, 48.2 paramaṃ gṛhyatāṃ tasya phalaṃ yajjapitaṃ mayā /
MBh, 12, 192, 50.2 kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā /
MBh, 12, 192, 51.2 phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā /
MBh, 12, 192, 62.1 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ /
MBh, 12, 192, 62.1 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ /
MBh, 12, 192, 72.1 saṃśrutya yo na ditseta yācitvā yaśca necchati /
MBh, 12, 192, 72.1 saṃśrutya yo na ditseta yācitvā yaśca necchati /
MBh, 12, 192, 80.3 āvayor yat phalaṃ kiṃcit sahitaṃ nau tad astviha //
MBh, 12, 192, 104.3 pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam //
MBh, 12, 192, 110.2 dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ /
MBh, 12, 192, 111.2 yanme dhārayase vipra tad idānīṃ pradīyatām //
MBh, 12, 192, 114.3 sameti ca yad uktaṃ te samā lokāstavāsya ca //
MBh, 12, 192, 125.2 yacca prārthayate tacca manasā pratipadyate //
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 193, 4.1 pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ /
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
MBh, 12, 193, 29.1 yaśca yoge bhaved bhaktaḥ so 'pi nāstyatra saṃśayaḥ /
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 4.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyatāṃ me bhagavan yathāvat //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 12, 194, 9.1 sa me bhavāñ śaṃsatu sarvam etaj jñāne phalaṃ karmaṇi vā yad asti /
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 194, 18.1 yad yaccharīreṇa karoti karma śarīrayuktaḥ samupāśnute tat /
MBh, 12, 194, 18.1 yad yaccharīreṇa karoti karma śarīrayuktaḥ samupāśnute tat /
MBh, 12, 194, 19.1 vācā tu yat karma karoti kiṃcid vācaiva sarvaṃ samupāśnute tat /
MBh, 12, 194, 19.2 manastu yat karma karoti kiṃcin manaḥstha evāyam upāśnute tat //
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 194, 22.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyamānaṃ śṛṇu me paraṃ yat //
MBh, 12, 194, 22.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyamānaṃ śṛṇu me paraṃ yat //
MBh, 12, 194, 24.2 paśyanti yad brahmavido manuṣyās tad akṣaraṃ na kṣaratīti viddhi //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 195, 4.2 rūpāṇi cakṣur na ca tatparaṃ yad gṛhṇantyanadhyātmavido manuṣyāḥ //
MBh, 12, 195, 6.1 yato gṛhītvā hi karoti yacca yasmiṃśca tām ārabhate pravṛttim /
MBh, 12, 195, 6.1 yato gṛhītvā hi karoti yacca yasmiṃśca tām ārabhate pravṛttim /
MBh, 12, 195, 6.2 yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ //
MBh, 12, 195, 6.2 yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ //
MBh, 12, 195, 6.2 yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ //
MBh, 12, 195, 6.2 yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ //
MBh, 12, 195, 7.1 yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca yanmantravacchaṃsyate caiva loke /
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 195, 22.1 śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe /
MBh, 12, 197, 12.1 yastāṃstyajati śabdādīn sarvāśca vyaktayastathā /
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 199, 12.1 kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat /
MBh, 12, 199, 23.1 guṇair yastvavarair yuktaḥ kathaṃ vidyād guṇān imān /
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 200, 6.1 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ /
MBh, 12, 200, 7.1 yāni cāhur manuṣyendra ye purāṇavido janāḥ /
MBh, 12, 200, 7.1 yāni cāhur manuṣyendra ye purāṇavido janāḥ /
MBh, 12, 201, 2.2 śrūyatāṃ bharataśreṣṭha yanmā tvaṃ paripṛcchasi /
MBh, 12, 201, 2.3 prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ //
MBh, 12, 201, 9.2 sahasraṃ yaśca divyānāṃ yugānāṃ paryupāsitā //
MBh, 12, 201, 10.1 aryamā caiva bhagavān ye cānye tanayā vibho /
MBh, 12, 201, 24.1 etān vai prātar utthāya devān yastu prakīrtayet /
MBh, 12, 201, 35.1 yasyāṃ yasyāṃ diśi hyete tāṃ diśaṃ śaraṇaṃ gataḥ /
MBh, 12, 201, 35.1 yasyāṃ yasyāṃ diśi hyete tāṃ diśaṃ śaraṇaṃ gataḥ /
MBh, 12, 202, 2.1 yaccāsya tejaḥ sumahad yacca karma purātanam /
MBh, 12, 202, 2.1 yaccāsya tejaḥ sumahad yacca karma purātanam /
MBh, 12, 202, 21.2 saṃnāditā yena lokāḥ sarvāścaiva diśo daśa //
MBh, 12, 202, 27.3 ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat //
MBh, 12, 203, 5.1 kutaścāhaṃ kutaśca tvaṃ tat samyag brūhi yat param /
MBh, 12, 203, 6.1 vedeṣu cāpi yad vākyaṃ laukikaṃ vyāpakaṃ ca yat /
MBh, 12, 203, 6.1 vedeṣu cāpi yad vākyaṃ laukikaṃ vyāpakaṃ ca yat /
MBh, 12, 203, 7.3 adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu //
MBh, 12, 203, 10.3 arhastvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param //
MBh, 12, 203, 12.1 yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam /
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 203, 20.2 hetvāgamasadācārair yad uktaṃ tad upāsyate //
MBh, 12, 203, 21.1 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ /
MBh, 12, 203, 34.2 śritā virajasaṃ devaṃ yam āhuḥ paramaṃ padam //
MBh, 12, 205, 3.2 iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim //
MBh, 12, 205, 7.1 yaścādharmaṃ carenmohāt kāmalobhāvanuplavan /
MBh, 12, 206, 15.1 karmaṇā bījabhūtena codyate yad yad indriyam /
MBh, 12, 206, 15.1 karmaṇā bījabhūtena codyate yad yad indriyam /
MBh, 12, 207, 7.1 yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam /
MBh, 12, 207, 8.1 liṅgasaṃyogahīnaṃ yaccharīrasparśavarjitam /
MBh, 12, 207, 9.1 jihvayā rasanaṃ yacca tad eva parivarjitam /
MBh, 12, 207, 17.2 yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ //
MBh, 12, 207, 24.1 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām /
MBh, 12, 208, 1.3 ye tvasaktā mahātmānaste yānti paramāṃ gatim //
MBh, 12, 208, 5.1 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute /
MBh, 12, 208, 6.2 kṣamā caivāpramādaśca yasyaite sa sukhī bhavet //
MBh, 12, 208, 7.1 yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham /
MBh, 12, 208, 20.2 yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret //
MBh, 12, 208, 22.2 tat parīkṣyānuvarteta yat pravṛttyanuvartakam //
MBh, 12, 208, 26.2 amṛtaṃ tad avāpnoti yat tad akṣaram avyayam //
MBh, 12, 209, 9.1 guṇānām api yad yat tat karma jānātyupasthitam /
MBh, 12, 209, 9.1 guṇānām api yad yat tat karma jānātyupasthitam /
MBh, 12, 209, 9.2 tat tacchaṃsanti bhūtāni mano yad bhāvitaṃ yathā //
MBh, 12, 209, 12.1 prasannair indriyair yad yat saṃkalpayati mānasam /
MBh, 12, 209, 12.1 prasannair indriyair yad yat saṃkalpayati mānasam /
MBh, 12, 209, 14.1 yat tat sadasad avyaktaṃ svapityasminnidarśanam /
MBh, 12, 209, 15.1 lipseta manasā yaśca saṃkalpād aiśvaraṃ guṇam /
MBh, 12, 209, 19.2 ye vidur bhāvitātmānaste yānti paramāṃ gatim //
MBh, 12, 210, 1.2 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam /
MBh, 12, 210, 1.3 vyaktāvyakte ca yat tattvaṃ samprāptaṃ paramarṣiṇā //
MBh, 12, 210, 6.2 avyaktapuruṣābhyāṃ tu yat syād anyanmahattaram //
MBh, 12, 210, 11.1 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā /
MBh, 12, 210, 11.2 karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate /
MBh, 12, 210, 11.2 karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate /
MBh, 12, 210, 16.2 rajastamoghnaṃ yat karma tapasastat svalakṣaṇam //
MBh, 12, 210, 23.1 bhavāntaprabhavaprajñā āsate ye viparyayam /
MBh, 12, 210, 29.1 kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam /
MBh, 12, 210, 30.2 bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ //
MBh, 12, 210, 35.2 yo yathāvad vijānāti sa vitṛṣṇo vimucyate //
MBh, 12, 211, 2.3 yena vṛttena vṛttajñaḥ sa jagāma mahat sukham //
MBh, 12, 211, 8.1 ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu /
MBh, 12, 211, 9.1 yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim /
MBh, 12, 211, 10.1 āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam /
MBh, 12, 211, 10.2 pañcasrotasi yaḥ satram āste varṣasahasrikam //
MBh, 12, 211, 13.1 yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate /
MBh, 12, 211, 19.2 abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate //
MBh, 12, 211, 21.1 yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ /
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 211, 30.1 na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ /
MBh, 12, 211, 35.2 yad anyācaritaṃ karma sarvam anyaḥ prapadyate //
MBh, 12, 211, 37.2 pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate //
MBh, 12, 211, 37.2 pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate //
MBh, 12, 211, 41.2 yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ //
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 212, 2.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit /
MBh, 12, 212, 8.1 ākāśaṃ vāyur ūṣmā ca sneho yaccāpi pārthivam /
MBh, 12, 212, 11.2 sukhaduḥkheti yām āhur aduḥkhetyasukheti ca //
MBh, 12, 212, 15.1 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mametyapi /
MBh, 12, 212, 16.2 śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati //
MBh, 12, 212, 24.2 yena yastrividho bhāvaḥ paryāyāt samupasthitaḥ //
MBh, 12, 212, 24.2 yena yastrividho bhāvaḥ paryāyāt samupasthitaḥ //
MBh, 12, 212, 25.2 trividhā vedanā yeṣu prasūtā sarvasādhanā //
MBh, 12, 212, 29.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 30.1 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ /
MBh, 12, 212, 31.1 atha yanmohasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 37.1 yat tamopahataṃ cittam āśu saṃcāram adhruvam /
MBh, 12, 212, 38.1 yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati /
MBh, 12, 212, 38.1 yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati /
MBh, 12, 212, 40.2 sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate //
MBh, 12, 212, 44.1 imāṃ tu yo veda vimokṣabuddhim ātmānam anvicchati cāpramattaḥ /
MBh, 12, 212, 52.1 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā /
MBh, 12, 213, 8.2 yacca teṣu phalaṃ dharme bhūyo dānte tad ucyate //
MBh, 12, 213, 9.1 teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ /
MBh, 12, 214, 1.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ /
MBh, 12, 214, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 12, 214, 4.2 māsapakṣopavāsena manyante yat tapo janāḥ /
MBh, 12, 214, 9.3 sadopavāsī ca bhaved yo na bhuṅkte kathaṃcana //
MBh, 12, 214, 10.2 ṛtavādī sadā ca syājjñānanityaśca yo naraḥ //
MBh, 12, 214, 12.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha /
MBh, 12, 214, 13.1 abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ /
MBh, 12, 214, 14.2 avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 214, 16.1 devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 215, 9.1 yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu /
MBh, 12, 215, 14.1 pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate /
MBh, 12, 215, 17.1 yastu kartāram ātmānaṃ manyate sādhvasādhunoḥ /
MBh, 12, 215, 26.1 vikārān eva yo veda na veda prakṛtiṃ parām /
MBh, 12, 215, 31.2 dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate //
MBh, 12, 215, 33.2 yenaiṣā labhyate prajñā yena śāntir avāpyate /
MBh, 12, 215, 33.2 yenaiṣā labhyate prajñā yena śāntir avāpyate /
MBh, 12, 215, 35.2 svabhāvād eva tat sarvaṃ yat kiṃcid anupaśyasi //
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 216, 4.1 yasya sma dadato vittaṃ na kadācana hīyate /
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 216, 15.1 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ /
MBh, 12, 217, 10.1 ye tvevaṃ nābhijānanti rajomohaparāyaṇāḥ /
MBh, 12, 217, 10.2 te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ praṇaśyati //
MBh, 12, 217, 12.1 tatastu ye nivartante jāyante vā punaḥ punaḥ /
MBh, 12, 217, 14.1 hataṃ hanti hato hyeva yo naro hanti kaṃcana /
MBh, 12, 217, 14.2 ubhau tau na vijānīto yaśca hanti hataśca yaḥ //
MBh, 12, 217, 14.2 ubhau tau na vijānīto yaśca hanti hataśca yaḥ //
MBh, 12, 217, 15.1 hatvā jitvā ca maghavan yaḥ kaścit puruṣāyate /
MBh, 12, 217, 18.1 mahāvidyo 'lpavidyaśca balavān durbalaśca yaḥ /
MBh, 12, 217, 18.2 darśanīyo virūpaśca subhago durbhagaśca yaḥ //
MBh, 12, 217, 24.2 vibhīṣaṇāni yānīkṣya palāyethāstvam eva me //
MBh, 12, 217, 30.1 namastasyai diśe 'pyastu yasyāṃ vairocano baliḥ /
MBh, 12, 217, 49.2 manyante dhruvam evainaṃ ye narāstattvadarśinaḥ //
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 217, 51.2 yo dhāvatā na hātavyastiṣṭhann api na hīyate /
MBh, 12, 217, 53.3 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe //
MBh, 12, 217, 56.1 ya idaṃ sarvam ādatte tasmācchakra sthiro bhava /
MBh, 12, 217, 57.1 yām etāṃ prāpya jānīṣe rājaśriyam anuttamām /
MBh, 12, 218, 16.3 yastvām eko viṣahituṃ śaknuyāt kamalālaye //
MBh, 12, 218, 17.3 yo mām eko viṣahituṃ śaktaḥ kaścit puraṃdara //
MBh, 12, 218, 22.2 eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ /
MBh, 12, 218, 24.2 eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ /
MBh, 12, 218, 25.2 yasmin devāśca yajñāśca yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 218, 25.2 yasmin devāśca yajñāśca yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 218, 26.2 eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ /
MBh, 12, 218, 27.2 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 218, 28.2 eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ /
MBh, 12, 218, 29.2 bhūtānām iha vai yastvā mayā vinihitāṃ satīm /
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 219, 10.2 bhavitavyaṃ yathā yacca bhavatyeva tathā tathā //
MBh, 12, 219, 12.1 bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama /
MBh, 12, 219, 12.2 iti yasya sadā bhāvo na sa muhyet kadācana //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 219, 16.2 sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ niṣevate yaḥ sa dhuraṃdharo naraḥ //
MBh, 12, 219, 17.1 yāṃ yām avasthāṃ puruṣo 'dhigacchet tasyāṃ rametāparitapyamānaḥ /
MBh, 12, 219, 17.1 yāṃ yām avasthāṃ puruṣo 'dhigacchet tasyāṃ rametāparitapyamānaḥ /
MBh, 12, 219, 18.1 tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam /
MBh, 12, 219, 18.2 dharmatattvam avagāhya buddhimān yo 'bhyupaiti sa pumān dhuraṃdharaḥ //
MBh, 12, 219, 21.1 yad evam anujātasya dhātāro vidadhuḥ purā /
MBh, 12, 219, 23.1 etad viditvā kārtsnyena yo na muhyati mānavaḥ /
MBh, 12, 220, 5.1 yasya rājño narāstāta sāttvikīṃ vṛttim āsthitāḥ /
MBh, 12, 220, 23.1 yastu śatror vaśasthasya śakto 'pi kurute dayām /
MBh, 12, 220, 33.2 idaṃ tu duḥkhaṃ yacchakra kartāham iti manyate //
MBh, 12, 220, 39.1 ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ /
MBh, 12, 220, 47.1 rājalokā hyatikrāntā yānna saṃkhyātum utsahe /
MBh, 12, 220, 48.2 tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī //
MBh, 12, 220, 54.1 ete cānye ca bahavaḥ pūrve pūrvatarāśca ye /
MBh, 12, 220, 54.2 daityendrā dānavendrāśca yāṃścānyān anuśuśruma //
MBh, 12, 220, 70.1 yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati /
MBh, 12, 220, 75.1 tvam eva hi purā vettha yat tadā pauruṣaṃ mama /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 220, 85.1 yānyeva puruṣaḥ kurvan sukhaiḥ kālena yujyate /
MBh, 12, 221, 53.1 tathā dharmād apetena karmaṇā garhitena ye /
MBh, 12, 221, 65.1 ye ca vedavido viprā vispaṣṭam anṛcaśca ye /
MBh, 12, 221, 65.1 ye ca vedavido viprā vispaṣṭam anṛcaśca ye /
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 222, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 2.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 7.1  gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām /
MBh, 12, 222, 7.1 yā gatir parā niṣṭhā yā śāntiḥ puṇyakarmaṇām /
MBh, 12, 222, 7.1 yā gatir yā parā niṣṭhā śāntiḥ puṇyakarmaṇām /
MBh, 12, 222, 7.2 tāṃ te 'haṃ sampravakṣyāmi yanmāṃ pṛcchasi vai dvija //
MBh, 12, 222, 8.2 nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye //
MBh, 12, 222, 8.2 nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye //
MBh, 12, 222, 14.1 nindāpraśaṃse cātyarthaṃ na vadanti parasya ye /
MBh, 12, 222, 15.1 sarvataśca praśāntā ye sarvabhūtahite ratāḥ /
MBh, 12, 222, 16.1 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ /
MBh, 12, 222, 16.1 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ /
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 222, 17.1 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā /
MBh, 12, 222, 17.3 ye hyato vicyutā mārgāt te hṛṣyantyudvijanti ca //
MBh, 12, 222, 19.1 yad yad icchanti tanmārgam abhigacchanti mānavāḥ /
MBh, 12, 222, 19.1 yad yad icchanti tanmārgam abhigacchanti mānavāḥ /
MBh, 12, 222, 21.2 vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate //
MBh, 12, 222, 22.1 parāṃ gatiṃ ca ye kecit prārthayanti manīṣiṇaḥ /
MBh, 12, 222, 23.2 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 223, 4.2 kukurādhipa yānmanye śṛṇu tānme vivakṣataḥ /
MBh, 12, 224, 6.3 jagau yad bhagavān vyāsaḥ putrāya paripṛcchate //
MBh, 12, 224, 9.2 brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati //
MBh, 12, 224, 12.2 triṃśat kalāścāpi bhavenmuhūrto bhāgaḥ kalāyā daśamaśca yaḥ syāt //
MBh, 12, 224, 17.1 ye te rātryahanī pūrve kīrtite daivalaukike /
MBh, 12, 224, 25.2 āyūṃṣi cāśiṣaścaiva vedasyaiva ca yat phalam //
MBh, 12, 224, 30.1 sahasrayugaparyantam ahar yad brahmaṇo viduḥ /
MBh, 12, 224, 32.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat /
MBh, 12, 224, 39.2 teṣāṃ yāvattithaṃ yad yat tat tat tāvadguṇaṃ smṛtam //
MBh, 12, 224, 39.2 teṣāṃ yāvattithaṃ yad yat tat tat tāvadguṇaṃ smṛtam //
MBh, 12, 224, 47.1 teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire /
MBh, 12, 224, 47.1 teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire /
MBh, 12, 224, 48.2 ato yanmanyate dhātā tasmāt tat tasya rocate //
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 53.2 tena sarvān avāpnoti yān kāmānmanasecchati //
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 56.1 ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu sṛṣṭayaḥ /
MBh, 12, 224, 58.1 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ /
MBh, 12, 224, 60.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 224, 67.1 kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate /
MBh, 12, 224, 71.2 kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ //
MBh, 12, 224, 73.2 proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 225, 1.2 pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 226, 1.2 bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā /
MBh, 12, 226, 1.3 brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate //
MBh, 12, 226, 8.1 yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset /
MBh, 12, 227, 2.1 vedavādeṣu kuśalā hyadhyātmakuśalāśca ye /
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 227, 18.1 upapannaṃ hi yat prājño nistarennetaro janaḥ /
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 227, 21.2 etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet //
MBh, 12, 228, 4.2 yacched vāṅmanasī buddhyā ya icchejjñānam uttamam /
MBh, 12, 228, 4.3 jñānena yacched ātmānaṃ ya icchecchāntim ātmanaḥ //
MBh, 12, 228, 13.1 sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate /
MBh, 12, 228, 14.1 kramaśaḥ pārthivaṃ yacca vāyavyaṃ khaṃ tathā payaḥ /
MBh, 12, 228, 14.2 jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ //
MBh, 12, 228, 15.2 vikramāścāpi yasyaite tathā yuṅkte sa yogataḥ //
MBh, 12, 228, 29.1 proktaṃ tad vyaktam ityeva jāyate vardhate ca yat /
MBh, 12, 228, 30.1 viparītam ato yat tu tad avyaktam udāhṛtam /
MBh, 12, 228, 37.1 atha yogād vimucyante kāraṇair yair nibodha me /
MBh, 12, 228, 37.2 yogaiśvaryam atikrānto yo 'tikrāmati mucyate //
MBh, 12, 229, 2.2 kiṃ tajjñānam atho vidyā yayā nistarati dvayam /
MBh, 12, 229, 3.2 yastu paśyet svabhāvena vinā bhāvam acetanaḥ /
MBh, 12, 229, 4.1 yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam /
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 229, 12.2 upapannaṃ hi yacceṣṭā viśiṣyeta viśeṣyayoḥ //
MBh, 12, 229, 19.1 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 229, 23.1 antaḥsthaṃ ca bahiṣṭhaṃ ca ye ''dhiyajñādhidaivatam /
MBh, 12, 230, 9.2 tena sarvān avāpnoti kāmān yānmanasecchati //
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 230, 16.2 gavāṃ bhūmeśca ye cāpām oṣadhīnāṃ ca ye rasāḥ //
MBh, 12, 230, 16.2 gavāṃ bhūmeśca ye cāpām oṣadhīnāṃ ca ye rasāḥ //
MBh, 12, 230, 19.1 visṛtaṃ kālanānātvam anādinidhanaṃ ca yat /
MBh, 12, 230, 21.2 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 231, 4.2 yenopāyena puruṣaistacca vyākhyātum arhasi //
MBh, 12, 231, 18.2 yo 'nupaśyati sa pretya kalpate brahmabhūyase //
MBh, 12, 231, 20.2 vasatyeko mahān ātmā yena sarvam idaṃ tatam //
MBh, 12, 231, 22.2 ya evaṃ satataṃ veda so 'mṛtatvāya kalpate //
MBh, 12, 231, 25.2 yasmiṃstu pacyate kālastaṃ na vedeha kaścana //
MBh, 12, 231, 27.2 yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ //
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 232, 1.3 sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā //
MBh, 12, 232, 4.1 yogadoṣān samucchidya pañca yān kavayo viduḥ /
MBh, 12, 232, 9.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ /
MBh, 12, 232, 14.1 jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam /
MBh, 12, 232, 19.1 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ /
MBh, 12, 232, 25.1 yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ /
MBh, 12, 232, 28.1 yaścainam abhinandeta yaścainam apavādayet /
MBh, 12, 232, 28.1 yaścainam abhinandeta yaścainam apavādayet /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 232, 34.2 avekṣya ceyāt parameṣṭhisātmyatāṃ prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ //
MBh, 12, 233, 1.2 yad idaṃ vedavacanaṃ kuru karma tyajeti ca /
MBh, 12, 233, 4.1 yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā /
MBh, 12, 233, 4.1 yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā /
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 233, 10.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ /
MBh, 12, 233, 18.1 devo yaḥ saṃśritastasminn abbindur iva puṣkare /
MBh, 12, 233, 20.2 tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 234, 1.2 kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca /
MBh, 12, 234, 1.3 buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham //
MBh, 12, 234, 2.2 yayā santaḥ pravartante tad icchāmyanuvarṇitam //
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 234, 10.2 yad idaṃ vedavacanaṃ lokavāde virudhyate /
MBh, 12, 234, 14.1 eko ya āśramān etān anutiṣṭhed yathāvidhi /
MBh, 12, 234, 18.2 yacca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ //
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 235, 11.3 bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 235, 21.2 ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā //
MBh, 12, 235, 22.2 yasmiṃścaite vasantyarhāstad rāṣṭram abhivardhate //
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 236, 1.2 proktā gṛhasthavṛttiste vihitā manīṣiṇām /
MBh, 12, 236, 1.3 tadanantaram uktaṃ yat tannibodha yudhiṣṭhira //
MBh, 12, 236, 27.1 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ /
MBh, 12, 237, 2.3 yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu //
MBh, 12, 237, 5.1 ekaścarati yaḥ paśyanna jahāti na hīyate /
MBh, 12, 237, 8.1 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva /
MBh, 12, 237, 10.1 yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet /
MBh, 12, 237, 11.1 yena pūrṇam ivākāśaṃ bhavatyekena sarvadā /
MBh, 12, 237, 11.2 śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 237, 12.1 yena kenacid ācchanno yena kenacid āśitaḥ /
MBh, 12, 237, 12.1 yena kenacid ācchanno yena kenacid āśitaḥ /
MBh, 12, 237, 14.1 na krudhyenna prahṛṣyecca mānito 'mānitaśca yaḥ /
MBh, 12, 237, 19.2 amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate //
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 237, 26.2 tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so 'nantam āpnotyabhayaṃ prajābhyaḥ //
MBh, 12, 237, 28.1 prādeśamātre hṛdi niśritaṃ yat tasmin prāṇān ātmayājī juhoti /
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 237, 30.2 sarvaṃ śarīrātmani yaḥ praveda tasmai sma devāḥ spṛhayanti nityam //
MBh, 12, 237, 31.1 bhūmāvasaktaṃ divi cāprameyaṃ hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye /
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
MBh, 12, 237, 32.2 yasyedam āsye pariyāti viśvaṃ tat kālacakraṃ nihitaṃ guhāyām //
MBh, 12, 237, 33.1 yaḥ saṃprasādaṃ jagataḥ śarīraṃ sarvān sa lokān adhigacchatīha /
MBh, 12, 237, 34.2 bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit //
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 238, 1.2 prakṛtestu vikārā ye kṣetrajñastaiḥ pariśritaḥ /
MBh, 12, 238, 14.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
MBh, 12, 238, 20.2 yat tanmaharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate /
MBh, 12, 238, 20.3 tat te 'haṃ sampravakṣyāmi yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 239, 2.2 adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate /
MBh, 12, 239, 6.2 akarot tāta vaiṣamyaṃ yasmin yad anupaśyati //
MBh, 12, 239, 6.2 akarot tāta vaiṣamyaṃ yasmin yad anupaśyati //
MBh, 12, 239, 7.2 akarod yaccharīreṣu kathaṃ tad upalakṣayet /
MBh, 12, 239, 18.1 yad ūrdhvaṃ pādatalayor avāṅmūrdhnaśca paśyati /
MBh, 12, 239, 20.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
MBh, 12, 239, 21.1 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 239, 22.1 yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet /
MBh, 12, 240, 10.1 sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate /
MBh, 12, 240, 10.1 sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate /
MBh, 12, 240, 11.1 ye caiva bhāvā vartante sarva eṣveva te triṣu /
MBh, 12, 240, 17.1 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani /
MBh, 12, 241, 2.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
MBh, 12, 241, 8.2 evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ //
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi viduṣaḥ sanātanī //
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 241, 14.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 241, 14.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 242, 1.2 yasmād dharmāt paro dharmo vidyate neha kaścana /
MBh, 12, 242, 1.3 yo viśiṣṭaśca dharmebhyastaṃ bhavān prabravītu me //
MBh, 12, 242, 7.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ //
MBh, 12, 242, 9.2 anyo hyatrāntar ātmāsti yaḥ sarvam anupaśyati //
MBh, 12, 242, 16.1 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ /
MBh, 12, 242, 21.2 abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā //
MBh, 12, 242, 25.2 pṛṣṭo hīdaṃ prītimatā hitārthaṃ brūyāt sutasyeha yad uktam etat //
MBh, 12, 243, 14.2 ye viduḥ pretya cātmānam ihasthāṃstāṃstathā viduḥ //
MBh, 12, 243, 16.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā //
MBh, 12, 243, 17.1 yena tṛpyatyabhuñjāno yena tuṣyatyavittavān /
MBh, 12, 243, 17.1 yena tṛpyatyabhuñjāno yena tuṣyatyavittavān /
MBh, 12, 243, 17.2 yenāsneho balaṃ dhatte yastaṃ veda sa vedavit //
MBh, 12, 243, 17.2 yenāsneho balaṃ dhatte yastaṃ veda sa vedavit //
MBh, 12, 243, 18.2 yo hyāste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate //
MBh, 12, 244, 12.1 ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam /
MBh, 12, 245, 12.2 anucchvāsāny amūrtīni yāni vajropamānyapi //
MBh, 12, 246, 5.1 yastān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati /
MBh, 12, 246, 8.1 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam /
MBh, 12, 246, 11.1 yadartham upajīvanti paurāḥ sahapureśvarāḥ /
MBh, 12, 246, 13.1 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati /
MBh, 12, 246, 13.2 yadarthaṃ pṛthag adhyāste manastat pariṣīdati //
MBh, 12, 247, 10.2 saṃśayaḥ pratipattiśca buddhau pañceha ye guṇāḥ //
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
MBh, 12, 248, 1.2 ya ime pṛthivīpālāḥ śerate pṛthivītale /
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 250, 37.1 mṛtyor ye te vyādhayaścāśrupātā manuṣyāṇāṃ rujyate yaiḥ śarīram /
MBh, 12, 250, 37.1 mṛtyor ye te vyādhayaścāśrupātā manuṣyāṇāṃ rujyate yaiḥ śarīram /
MBh, 12, 251, 8.2 tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ //
MBh, 12, 251, 19.1 yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ /
MBh, 12, 251, 20.1 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati /
MBh, 12, 251, 20.2 yad anyastasya tat kuryānna mṛṣyed iti me matiḥ //
MBh, 12, 251, 21.1 jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet /
MBh, 12, 251, 21.2 yad yad ātmana iccheta tat parasyāpi cintayet //
MBh, 12, 251, 21.2 yad yad ātmana iccheta tat parasyāpi cintayet //
MBh, 12, 251, 23.1 yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet /
MBh, 12, 252, 2.1 bhūyāṃso hṛdaye ye me praśnāste vyāhṛtāstvayā /
MBh, 12, 252, 11.2  yā vikriyate saṃsthā tataḥ sāpi praṇaśyati //
MBh, 12, 252, 11.2 yā vikriyate saṃsthā tataḥ sāpi praṇaśyati //
MBh, 12, 252, 19.1 yenaivānyaḥ prabhavati so 'parān api bādhate /
MBh, 12, 253, 6.2 apsu vaihāyasaṃ gacchenmayā yo 'nyaḥ saheti vai //
MBh, 12, 253, 12.3 yena siddhiṃ parāṃ prāptastanno vyākhyātum arhasi //
MBh, 12, 253, 47.3 bravīmi yat tu vacanaṃ tacchṛṇuṣva dvijottama //
MBh, 12, 254, 5.2 sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ //
MBh, 12, 254, 6.2  vṛttiḥ sa paro dharmastena jīvāmi jājale //
MBh, 12, 254, 9.1 sarveṣāṃ yaḥ suhṛnnityaṃ sarveṣāṃ ca hite rataḥ /
MBh, 12, 254, 18.2 yo 'bhayaḥ sarvabhūtānāṃ sa prāpnotyabhayaṃ padam //
MBh, 12, 254, 19.1 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva /
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 254, 25.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 26.1 yasmād udvijate vidvan sarvaloko vṛkād iva /
MBh, 12, 254, 27.1 sahāyavān dravyavān yaḥ subhago 'nyo 'parastathā /
MBh, 12, 254, 28.2 prāpnotyabhayadānasya yad yat phalam ihāśnute //
MBh, 12, 254, 28.2 prāpnotyabhayadānasya yad yat phalam ihāśnute //
MBh, 12, 254, 29.1 loke yaḥ sarvabhūtebhyo dadātyabhayadakṣiṇām /
MBh, 12, 254, 30.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 31.1 yasmād udvijate lokaḥ sarpād veśmagatād iva /
MBh, 12, 254, 37.1 ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān /
MBh, 12, 254, 37.1 ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān /
MBh, 12, 254, 39.2 ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane //
MBh, 12, 254, 50.2 yo hanyād yaśca māṃ stauti tatrāpi śṛṇu jājale //
MBh, 12, 254, 50.2 yo hanyād yaśca māṃ stauti tatrāpi śṛṇu jājale //
MBh, 12, 255, 5.1 namo brāhmaṇayajñāya ye ca yajñavido janāḥ /
MBh, 12, 255, 7.3 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ //
MBh, 12, 255, 13.1 śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃcana /
MBh, 12, 255, 14.2 pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ /
MBh, 12, 255, 15.1 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam /
MBh, 12, 255, 28.1 prayuñjate yāni yajñe sadā prājñā dvijarṣabha /
MBh, 12, 255, 31.2 yastathābhāvitātmā syāt sa gām ālabdhum arhati //
MBh, 12, 256, 13.1 jyāyasī pavitrāṇāṃ nivṛttiḥ śraddhayā saha /
MBh, 12, 256, 13.2 nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ //
MBh, 12, 256, 14.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 12, 256, 14.2 śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ //
MBh, 12, 256, 16.1 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param /
MBh, 12, 257, 11.1 yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ /
MBh, 12, 257, 11.2 yaccāpi kiṃcit kartavyam anyaccokṣaiḥ susaṃskṛtam /
MBh, 12, 258, 2.3 cirakārestu yat pūrvaṃ vṛttam āṅgirase kule //
MBh, 12, 258, 15.1 jātakarmaṇi yat prāha pitā yaccopakarmaṇi /
MBh, 12, 258, 15.1 jātakarmaṇi yat prāha pitā yaccopakarmaṇi /
MBh, 12, 258, 16.2 pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ //
MBh, 12, 258, 21.1 āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā /
MBh, 12, 258, 24.1 yo hyayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ /
MBh, 12, 258, 25.2 śriyā hīno 'pi yo gehe ambeti pratipadyate //
MBh, 12, 258, 26.1 putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ /
MBh, 12, 258, 31.2 cetanāvānnaro hanyād yasya nāsuṣiraṃ śiraḥ //
MBh, 12, 258, 32.1 dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila /
MBh, 12, 258, 33.1 mātā jānāti yad gotraṃ mātā jānāti yasya saḥ /
MBh, 12, 258, 33.1 mātā jānāti yad gotraṃ mātā jānāti yasya saḥ /
MBh, 12, 258, 38.1 yaśca nokto hi nirdeśaḥ striyā maithunatṛptaye /
MBh, 12, 258, 52.1 trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā /
MBh, 12, 259, 8.1 yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ /
MBh, 12, 259, 8.1 yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ /
MBh, 12, 259, 9.1 tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ /
MBh, 12, 259, 22.2 teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu //
MBh, 12, 259, 27.1 ātmānam asamādhāya samādhitsati yaḥ parān /
MBh, 12, 259, 28.1 yo rājño dambhamohena kiṃcit kuryād asāṃpratam /
MBh, 12, 260, 1.3 yaḥ syād ubhayabhāg dharmastanme brūhi pitāmaha //
MBh, 12, 260, 19.1 ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye /
MBh, 12, 260, 27.3 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate //
MBh, 12, 260, 27.3 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate //
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 12, 260, 32.1 āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ /
MBh, 12, 260, 34.2 yasyaitāni prayujyante yathāśakti kṛtānyapi //
MBh, 12, 260, 36.2 yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ //
MBh, 12, 260, 37.1 agnyādheye yad bhavati yacca some sute dvija /
MBh, 12, 260, 37.1 agnyādheye yad bhavati yacca some sute dvija /
MBh, 12, 260, 37.2 yaccetarair mahāyajñair veda tad bhagavān svataḥ //
MBh, 12, 261, 7.2 gārhasthyam asya dharmasya mūlaṃ yat kiṃcid ejate //
MBh, 12, 261, 9.1 yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija /
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 261, 27.1 dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ /
MBh, 12, 261, 30.1 dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ /
MBh, 12, 261, 31.1 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca yā /
MBh, 12, 261, 31.1 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiśca /
MBh, 12, 261, 32.2 sarvabhūtātmabhūto yastaṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 261, 33.1 nāntareṇānujānanti vedānāṃ yat kriyāphalam /
MBh, 12, 261, 37.3 pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate //
MBh, 12, 261, 39.2 kim atra pratyakṣatamaṃ bhavanto yad upāsate /
MBh, 12, 261, 45.2 yad yad ācarate śāstram atha sarvapravṛttiṣu /
MBh, 12, 261, 45.2 yad yad ācarate śāstram atha sarvapravṛttiṣu /
MBh, 12, 261, 45.3 yasya yatra hyanuṣṭhānaṃ tatra tatra nirāmayam //
MBh, 12, 261, 46.1 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate /
MBh, 12, 261, 46.2 jñānād apetya vṛttiḥ sā vināśayati prajāḥ //
MBh, 12, 261, 51.1 yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ /
MBh, 12, 261, 54.1 yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ /
MBh, 12, 261, 54.2 yad anyāyyam aśāstraṃ tad ityeṣā śrūyate śrutiḥ //
MBh, 12, 261, 55.2 yad anyad vedavādebhyastad aśāstram iti śrutiḥ //
MBh, 12, 262, 1.3 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 262, 3.1 ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te /
MBh, 12, 262, 4.1 dharma ityeva ye yajñān vitanvanti nirāśiṣaḥ /
MBh, 12, 262, 12.1 ya eva prathamaḥ kalpastam evābhyācaran saha /
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 262, 31.3 mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ //
MBh, 12, 262, 33.2 parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāśca ye /
MBh, 12, 262, 38.1 panthāno brahmaṇastvete etaiḥ prāpnoti yat param /
MBh, 12, 262, 39.1 yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ /
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 262, 44.2 sarvaṃ sukhaṃ yacchivam uttamaṃ ca brahmāvyaktaṃ prabhavaścāvyayaśca //
MBh, 12, 263, 2.3 kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā //
MBh, 12, 263, 5.2 yanme drutaṃ prasīdeta mānuṣair ajaḍīkṛtam //
MBh, 12, 263, 38.2 bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata //
MBh, 12, 263, 39.1 yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasyacit /
MBh, 12, 263, 50.1 kāmalobhānubandhena purā te yad asūyitam /
MBh, 12, 263, 53.2 dharmācchaktyā tathā yogād caiva paramā gatiḥ //
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 265, 13.1 ya etān prajñayā doṣān pūrvam evānupaśyati /
MBh, 12, 265, 22.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 266, 2.3 yad upāyena sarvārthānnityaṃ mṛgayase 'nagha //
MBh, 12, 266, 3.1 karaṇe ghaṭasya buddhir ghaṭotpattau na sānagha /
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 12, 266, 13.2 yogadoṣān samucchidya pañca yān kavayo viduḥ //
MBh, 12, 267, 4.2 yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ /
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 8.2 vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ //
MBh, 12, 267, 17.3 indriyair upalabdhārthān sarvān yastvadhyavasyati //
MBh, 12, 267, 25.1 sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ /
MBh, 12, 267, 27.1 jantuṣvekatameṣvevaṃ bhāvā ye vidhim āsthitāḥ /
MBh, 12, 267, 28.2 teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ //
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 268, 4.1 susukhaṃ bata jīvāmi yasya me nāsti kiṃcana /
MBh, 12, 268, 6.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 268, 6.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 268, 12.1  dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 12, 268, 12.1 yā dustyajā durmatibhir na jīryati jīryataḥ /
MBh, 12, 268, 12.2 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 12, 269, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 269, 2.3 prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 12, 270, 2.1 lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama /
MBh, 12, 270, 12.1 ayatnasādhyaṃ munayo vadanti ye cāpi muktāsta upāsitavyāḥ /
MBh, 12, 270, 24.3 mayā yajjayalubdhena purā taptaṃ mahat tapaḥ //
MBh, 12, 270, 30.2 yad ahaṃ praṣṭum icchāmi bhavantaṃ karmaṇaḥ phalam //
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 12, 271, 1.3 yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram //
MBh, 12, 271, 2.1 mūrdhā yasya tvanantaṃ ca sthānaṃ dānavasattama /
MBh, 12, 271, 18.1 yathā ca sampravartante yasmiṃstiṣṭhanti vā vibho /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 46.1 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni manoviruddhāni mahādyutīnām /
MBh, 12, 271, 46.2 śuklasya varṇasya parā gatir trīṇyeva ruddhāni mahānubhāva //
MBh, 12, 271, 47.2 ṣaṣṭhasya varṇasya parā gatir siddhā viśiṣṭasya gataklamasya //
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 271, 52.2 niḥśeṣāṇāṃ tat padaṃ yānti cānte sarvāpadā ye sadṛśā manuṣyāḥ //
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 271, 59.3 sanatkumāro vṛtrāya yat tad ākhyātavān purā //
MBh, 12, 271, 62.1 arvāk sthitastu yaḥ sthāyī kalpānte parivartate /
MBh, 12, 271, 62.2 sa śete bhagavān apsu yo 'sāvatibalaḥ prabhuḥ /
MBh, 12, 272, 1.3 yasya vijñānam atulaṃ viṣṇor bhaktiśca tādṛśī //
MBh, 12, 273, 1.3 abhavan yāni liṅgāni śarīre tāni me śṛṇu //
MBh, 12, 273, 28.2 yat kartavyaṃ mayā deva tad bhavān vaktum arhati //
MBh, 12, 273, 31.2 yastvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kvacit /
MBh, 12, 273, 39.2 parvakāle tu samprāpte yo vai chedanabhedanam /
MBh, 12, 273, 44.2 rajasvalāsu nārīṣu yo vai maithunam ācaret /
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 12, 273, 52.2 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ /
MBh, 12, 273, 62.1 ye tu śakrakathāṃ divyām imāṃ parvasu parvasu /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 274, 45.1 yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama /
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 275, 10.2 kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti //
MBh, 12, 275, 11.1 yasmai prajñāṃ kathayante manuṣyāḥ prajñāmūlo hīndriyāṇāṃ prasādaḥ /
MBh, 12, 276, 5.1 yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu /
MBh, 12, 276, 7.2 yat kāryaṃ na vyavasyāmastad bhavān vaktum arhati //
MBh, 12, 276, 14.2 yat tu niḥśreyasaṃ samyak taccaivāsaṃśayātmakam //
MBh, 12, 276, 19.2 yad bhūtahitam atyantam etat satyaṃ bravīmyaham //
MBh, 12, 276, 29.2 jvalanti yaśasā loke yāni na vyāharanti ca //
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 277, 26.1 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ /
MBh, 12, 277, 27.2 bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate //
MBh, 12, 277, 28.2 yaḥ paśyati sadā yukto yathāvanmukta eva saḥ //
MBh, 12, 277, 29.2 yastattvato vijānāti loke 'sminmukta eva saḥ //
MBh, 12, 277, 30.2 prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 31.2 avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate //
MBh, 12, 277, 32.1 yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate /
MBh, 12, 277, 32.2 yaścāpyalpena saṃtuṣṭo loke 'sminmukta eva saḥ //
MBh, 12, 277, 33.1 agnīṣomāvidaṃ sarvam iti yaścānupaśyati /
MBh, 12, 277, 34.1 paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ /
MBh, 12, 277, 34.2 śālayaśca kadannaṃ ca yasya syānmukta eva saḥ //
MBh, 12, 277, 35.2 āvikaṃ carma ca samaṃ yasya syānmukta eva saḥ //
MBh, 12, 277, 36.1 pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati /
MBh, 12, 277, 37.1 sukhaduḥkhe same yasya lābhālābhau jayājayau /
MBh, 12, 277, 39.2 kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate //
MBh, 12, 277, 40.2 bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 41.2 lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate //
MBh, 12, 277, 42.2 ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate //
MBh, 12, 277, 43.2 duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate //
MBh, 12, 277, 45.1 śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ /
MBh, 12, 278, 38.2 caritaṃ bharataśreṣṭha yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 279, 1.2 ataḥ paraṃ mahābāho yacchreyastad vadasva me /
MBh, 12, 279, 4.2 yad bhavet pratipattavyaṃ tad bhavān prabravītu me //
MBh, 12, 279, 22.2 anyenaiva janaḥ sarvaḥ saṃgato yaśca pārthiva //
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 12, 279, 23.2 yo hyasūyustathāyuktaḥ so 'vahāsaṃ niyacchati //
MBh, 12, 279, 25.2 ete sarve śocyatāṃ yānti rājan yaścāyuktaḥ snehahīnaḥ prajāsu //
MBh, 12, 280, 1.3 raśmibhir jñānasambhūtair yo gacchati sa buddhimān //
MBh, 12, 280, 4.2 na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate //
MBh, 12, 280, 7.1 pāpānubandhaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 280, 9.1 pratyāpattiśca yasyeha bāliśasya na jāyate /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
MBh, 12, 280, 14.1 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam /
MBh, 12, 280, 17.1 kṛtāni yāni karmāṇi daivatair munibhistathā /
MBh, 12, 280, 18.2 karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati //
MBh, 12, 280, 20.1 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate /
MBh, 12, 280, 21.1 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate /
MBh, 12, 281, 19.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān /
MBh, 12, 281, 19.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān /
MBh, 12, 281, 20.1 āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ /
MBh, 12, 281, 21.1 sa cāpyagnyāhito vipraḥ kriyā yasya na hīyate /
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 282, 7.2 yaścinoti śubhānyeva sa bhadrāṇīha paśyati //
MBh, 12, 282, 8.1 dharmād apetaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 282, 9.1 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā /
MBh, 12, 282, 14.1 tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate /
MBh, 12, 282, 14.2 adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ //
MBh, 12, 282, 14.2 adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ //
MBh, 12, 282, 15.1 yaśca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ /
MBh, 12, 282, 17.1 satkṛtya tu dvijātibhyo yo dadāti narādhipa /
MBh, 12, 282, 18.1 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam /
MBh, 12, 282, 18.2 yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ //
MBh, 12, 282, 19.1 avajñayā dīyate yat tathaivāśraddhayāpi ca /
MBh, 12, 283, 20.1 mahākuleṣu ye jātā vṛttāḥ pūrvatarāśca ye /
MBh, 12, 283, 20.1 mahākuleṣu ye jātā vṛttāḥ pūrvatarāśca ye /
MBh, 12, 283, 22.2 bhajante tāni cādyāpi ye bāliśatamā narāḥ //
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 284, 17.2 saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ //
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 284, 19.1 martyaloke ca rājāno ye cānye gṛhamedhinaḥ /
MBh, 12, 284, 27.1 yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate /
MBh, 12, 284, 31.2 svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ //
MBh, 12, 285, 2.1 yad etajjāyate 'patyaṃ sa evāyam iti śrutiḥ /
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 285, 33.2 jātyā duṣṭaśca yaḥ pāpaṃ na karoti sa pūruṣaḥ //
MBh, 12, 285, 36.2 śṛṇu me 'tra mahārāja yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 285, 36.3 yāni karmāṇyahiṃsrāṇi naraṃ trāyanti sarvadā //
MBh, 12, 286, 12.1 tathā śarīraṃ bhavati dehād yenopapāditam /
MBh, 12, 286, 23.1 āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet /
MBh, 12, 286, 28.2 yenāvṛtaḥ kurute samprayukto ghorāṇi karmāṇi sudāruṇāni //
MBh, 12, 286, 29.1 prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya /
MBh, 12, 286, 32.1 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate /
MBh, 12, 286, 34.1 yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ /
MBh, 12, 286, 35.1 yastu prītipurogeṇa cakṣuṣā tāta paśyati /
MBh, 12, 286, 37.2 sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām //
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 287, 5.1 yo dadāti sahasrāṇi gavām aśvaśatāni ca /
MBh, 12, 287, 9.1 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate /
MBh, 12, 287, 10.1 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā /
MBh, 12, 287, 14.1 jahāti dārān ihate na saṃpadaḥ sadaśvayānaṃ vividhāśca yāḥ kriyāḥ /
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 287, 21.1 parārthe vartamānastu svakāryaṃ yo 'bhimanyate /
MBh, 12, 287, 24.1 viṣayān aśnute yastu na sa bhokṣyatyasaṃśayam /
MBh, 12, 287, 24.2 yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati //
MBh, 12, 287, 40.1 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati /
MBh, 12, 287, 42.2 yam ārabhatyanindyātmā na so 'rthaḥ parisīdati //
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 12, 288, 6.1 tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam /
MBh, 12, 288, 6.2 yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram //
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 12, 288, 10.2 saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya //
MBh, 12, 288, 11.1 kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum /
MBh, 12, 288, 14.2 etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca //
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 17.2 pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva //
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 288, 24.1 yasya vāṅmanasī gupte samyak praṇihite sadā /
MBh, 12, 288, 26.2 sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati //
MBh, 12, 288, 28.1 catvāri yasya dvārāṇi suguptānyamarottamāḥ /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 12, 288, 37.2 satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante //
MBh, 12, 289, 4.2 vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ //
MBh, 12, 289, 38.1 āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ /
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 289, 53.1 yogamārgaṃ tathāsādya yaḥ kaścid bhajate dvijaḥ /
MBh, 12, 289, 56.1 yastu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi /
MBh, 12, 289, 57.2 paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu //
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 290, 2.2 triṣu lokeṣu yajjñānaṃ sarvaṃ tad viditaṃ hi te //
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
MBh, 12, 290, 4.2 guṇāśca yasmin bahavo doṣahāniśca kevalā //
MBh, 12, 290, 11.1 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām /
MBh, 12, 290, 11.2 tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat //
MBh, 12, 290, 12.2 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ //
MBh, 12, 290, 12.2 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ //
MBh, 12, 290, 13.1 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa /
MBh, 12, 290, 13.1 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa /
MBh, 12, 290, 13.2 sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa //
MBh, 12, 290, 25.1 madhyastham ekam ātmānaṃ pāpaṃ yasminna vidyate /
MBh, 12, 290, 31.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye /
MBh, 12, 290, 43.1 jananīṣu ca vartante ye na samyag yudhiṣṭhira /
MBh, 12, 290, 43.2 sadevakeṣu lokeṣu ye na vartanti mānavāḥ //
MBh, 12, 290, 72.2 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
MBh, 12, 290, 77.1 yad atra tathyaṃ tanme tvaṃ yathāvad vaktum arhasi /
MBh, 12, 290, 97.2 kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ //
MBh, 12, 290, 98.2 yacca śaṃsanti śāstreṣu vadanti paramarṣayaḥ //
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 103.2 yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra //
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 290, 104.2 jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman //
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 1.3 kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ //
MBh, 12, 291, 11.2 yasmānna punarāvṛttim āpnuvanti manīṣiṇaḥ //
MBh, 12, 291, 12.1 yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat /
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 291, 13.3 yanna kṣarati pūrveṇa yāvat kālena cāpyatha //
MBh, 12, 291, 14.3 rātriścaitāvatī rājan yasyānte pratibudhyate //
MBh, 12, 291, 19.1 vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā /
MBh, 12, 291, 28.2 yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ //
MBh, 12, 291, 32.2 yacca mūrtimayaṃ kiṃcit sarvatraitannidarśanam //
MBh, 12, 291, 36.2 kathitaṃ te mahārāja yasmānnāvartate punaḥ //
MBh, 12, 291, 38.1 yad amūrtyasṛjad vyaktaṃ tat tanmūrtyadhitiṣṭhati /
MBh, 12, 291, 43.2 yo 'haṃ so 'ham iti hyuktvā guṇān anu nivartate //
MBh, 12, 291, 48.2 pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate //
MBh, 12, 292, 7.1 yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu /
MBh, 12, 292, 25.3 yajanādhyayane caiva yaccānyad api kiṃcana //
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 292, 39.1 ya evaṃ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 293, 16.1 ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā /
MBh, 12, 293, 16.1 ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā /
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 21.1 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam /
MBh, 12, 293, 22.2 yad etad uktaṃ bhavatā vedaśāstranidarśanam /
MBh, 12, 293, 24.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ /
MBh, 12, 293, 25.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ /
MBh, 12, 293, 25.2 yastu granthārthatattvajño nāsya granthāgamo vṛthā //
MBh, 12, 293, 27.1 yastu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān /
MBh, 12, 293, 30.1 yad eva yogāḥ paśyanti sāṃkhyaistad anugamyate /
MBh, 12, 293, 30.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān //
MBh, 12, 293, 31.2 etad aindriyakaṃ tāta yad bhavān idam āha vai //
MBh, 12, 293, 40.2 tasmād evaṃ vijānanti ye janā guṇadarśinaḥ //
MBh, 12, 293, 42.1 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāśca sarvaśaḥ /
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 294, 6.2 hanta te sampravakṣyāmi yad etad anupṛcchasi /
MBh, 12, 294, 11.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ //
MBh, 12, 294, 19.1 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate /
MBh, 12, 294, 21.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ /
MBh, 12, 294, 31.1 yasmād yad abhijāyeta tat tatraiva pralīyate /
MBh, 12, 294, 31.1 yasmād yad abhijāyeta tat tatraiva pralīyate /
MBh, 12, 294, 49.2 ya enam abhijānanti na bhayaṃ teṣu vidyate //
MBh, 12, 295, 10.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me //
MBh, 12, 295, 23.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam /
MBh, 12, 295, 26.1 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ /
MBh, 12, 295, 29.1 yo 'ham ajñānasaṃmohād ajñayā sampravṛttavān /
MBh, 12, 295, 33.2 yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ //
MBh, 12, 295, 36.2 ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām /
MBh, 12, 295, 42.2 yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat //
MBh, 12, 296, 24.1 pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate /
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 296, 50.1 yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt /
MBh, 12, 298, 1.2 dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt /
MBh, 12, 298, 2.1 yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam /
MBh, 12, 298, 8.2 śrūyatām avanīpāla yad etad anupṛcchasi /
MBh, 12, 299, 11.3 yair āviṣṭāni bhūtāni ahanyahani pārthiva //
MBh, 12, 302, 9.2 śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat //
MBh, 12, 302, 11.1 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 302, 17.1 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija /
MBh, 12, 303, 19.1 ye tvanyathaiva paśyanti na samyak teṣu darśanam /
MBh, 12, 303, 21.1 ye tvanye tattvakuśalāsteṣām etannidarśanam /
MBh, 12, 304, 3.1 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ /
MBh, 12, 304, 4.1 yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate /
MBh, 12, 304, 4.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit //
MBh, 12, 304, 25.1 sa yuktaḥ paśyati brahma yat tat paramam avyayam /
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 12, 305, 10.1 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva /
MBh, 12, 305, 14.1 śavagandham upāghrāti surabhiṃ prāpya yo naraḥ /
MBh, 12, 305, 16.1 akasmācca sravedyasya vāmam akṣi narādhipa /
MBh, 12, 305, 18.1 pratīkṣamāṇastatkālaṃ yatkālaṃ prati tad bhavet /
MBh, 12, 306, 1.2 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 306, 4.1 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham /
MBh, 12, 306, 12.1 prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam /
MBh, 12, 306, 35.2 śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha //
MBh, 12, 306, 36.1 viśvāviśveti yad idaṃ gandharvendrānupṛcchasi /
MBh, 12, 306, 47.1 jāyante ca mriyante ca yasminn ete yataścyutāḥ /
MBh, 12, 306, 47.2 vedārthaṃ ye na jānanti vedyaṃ gandharvasattama //
MBh, 12, 306, 49.1 yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama /
MBh, 12, 306, 56.2 pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama /
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 79.1 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa /
MBh, 12, 306, 79.2 kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat //
MBh, 12, 306, 82.1 brahmādīnāṃ khecarāṇāṃ kṣitau ca ye cādhastāt saṃvasante narendra /
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 306, 84.2 tasmājjñānaṃ tattvato 'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ //
MBh, 12, 306, 89.2 tasthau brahmā tasthivāṃścāparo yas tasmai nityaṃ mokṣam āhur dvijendrāḥ //
MBh, 12, 306, 90.1 yat te pṛṣṭaṃ tanmayā copadiṣṭaṃ yāthātathyaṃ tad viśoko bhavasva /
MBh, 12, 306, 99.1 dīyate yacca labhate dattaṃ yaccānumanyate /
MBh, 12, 306, 99.1 dīyate yacca labhate dattaṃ yaccānumanyate /
MBh, 12, 306, 99.2 dadāti ca naraśreṣṭha pratigṛhṇāti yacca ha /
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 306, 104.1 ye tvavyaktāt paraṃ nityaṃ jānate śāstratatparāḥ /
MBh, 12, 306, 104.2 janmamṛtyuviyuktaṃ ca viyuktaṃ sad asacca yat //
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 308, 2.1 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ /
MBh, 12, 308, 2.2 paraṃ mokṣasya yaccāpi tanme brūhi pitāmaha //
MBh, 12, 308, 23.1 yasmāccaitanmayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā /
MBh, 12, 308, 23.2 yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu //
MBh, 12, 308, 29.2 jñānād eva ca vairāgyaṃ jāyate yena mucyate //
MBh, 12, 308, 30.2 mahad dvaṃdvapramokṣāya sā siddhir vayo'tigā //
MBh, 12, 308, 36.1 yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet /
MBh, 12, 308, 36.2 savyaṃ vāsyā ca yas takṣet samāvetāvubhau mama //
MBh, 12, 308, 38.2 jñānaṃ lokottaraṃ yacca sarvatyāgaśca karmaṇām //
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 44.1 doṣadarśī tu gārhasthye yo vrajatyāśramāntaram /
MBh, 12, 308, 55.1 yaccāpyananurūpaṃ te liṅgasyāsya viceṣṭitam /
MBh, 12, 308, 57.1 matpakṣasaṃśrayāccāyaṃ śṛṇu yaste vyatikramaḥ /
MBh, 12, 308, 66.2 yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api //
MBh, 12, 308, 83.1 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam /
MBh, 12, 308, 85.2 tatra nṛpate vṛttistat prayojanam iṣyate //
MBh, 12, 308, 93.1 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ /
MBh, 12, 308, 94.1 yastu vaktā dvayor artham aviruddhaṃ prabhāṣate /
MBh, 12, 308, 102.2 vicārayati yenāyaṃ niścaye sādhvasādhunī //
MBh, 12, 308, 103.2 yena saṃśayapūrveṣu boddhavyeṣu vyavasyati //
MBh, 12, 308, 104.2 mahāsattvo 'lpasattvo vā jantur yenānumīyate //
MBh, 12, 308, 105.2 mamāyam iti yenāyaṃ manyate na ca manyate //
MBh, 12, 308, 107.2 ākṛtir vyaktir ityetau guṇau yasmin samāśritau //
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 115.2 ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ //
MBh, 12, 308, 116.2 yāsām eva nipātena kalalaṃ nāma jāyate //
MBh, 12, 308, 128.2 kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 129.1 trivarge saptadhā vyaktaṃ yo na vedeha karmasu /
MBh, 12, 308, 129.2 saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 130.2 yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 131.1 tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa /
MBh, 12, 308, 134.1 ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha /
MBh, 12, 308, 135.1 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati /
MBh, 12, 308, 145.2 bhayam apyabhaye rājño yaiśca nityam upāsyate //
MBh, 12, 308, 146.1 yadā caite praduṣyanti rājan ye kīrtitā mayā /
MBh, 12, 308, 153.1 mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase /
MBh, 12, 308, 156.2 yena yat sidhyate kāryaṃ tat prādhānyāya kalpate //
MBh, 12, 308, 156.2 yena yat sidhyate kāryaṃ tat prādhānyāya kalpate //
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 308, 160.1 yo 'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ /
MBh, 12, 308, 160.2 pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate //
MBh, 12, 308, 167.1 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā /
MBh, 12, 308, 188.2 mukto na mucyate yaśca śānto yaśca na śāmyati //
MBh, 12, 308, 188.2 mukto na mucyate yaśca śānto yaśca na śāmyati //
MBh, 12, 309, 10.1 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ /
MBh, 12, 309, 11.1 ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 309, 36.1 purā vivāti māruto yamasya yaḥ puraḥsaraḥ /
MBh, 12, 309, 44.2 vicālayanti darśanād ghaṭasva putra yat param //
MBh, 12, 309, 45.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
MBh, 12, 309, 45.2 mṛtaṃ ca yanna muñcati samarjayasva tad dhanam //
MBh, 12, 309, 46.2 yad eva yasya yautakaṃ tad eva tatra so 'śnute //
MBh, 12, 309, 46.2 yad eva yasya yautakaṃ tad eva tatra so 'śnute //
MBh, 12, 309, 47.1 paratra yena jīvyate tad eva putra dīyatām /
MBh, 12, 309, 47.2 dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam //
MBh, 12, 309, 50.1 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham /
MBh, 12, 309, 59.1 yatheha yat kṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ /
MBh, 12, 309, 65.1 yad ekapātināṃ satāṃ bhavatyamutra gacchatām /
MBh, 12, 309, 66.2 na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim //
MBh, 12, 309, 68.1 dadhāti yaḥ svakarmaṇā dhanāni yasya kasyacit /
MBh, 12, 309, 68.1 dadhāti yaḥ svakarmaṇā dhanāni yasya kasyacit /
MBh, 12, 309, 70.1 nibandhanī rajjur eṣā grāme vasato ratiḥ /
MBh, 12, 309, 71.1 kiṃ te dhanena kiṃ bandhubhiste kiṃ te putraiḥ putraka yo mariṣyasi /
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 309, 80.1 yasya notkrāmati matiḥ svargamārgānusāriṇī /
MBh, 12, 309, 81.1 yasya nopahatā buddhir niścayeṣvavalambate /
MBh, 12, 309, 82.1 tapovaneṣu ye jātāstatraiva nidhanaṃ gatāḥ /
MBh, 12, 309, 83.1 yastu bhogān parityajya śarīreṇa tapaścaret /
MBh, 12, 309, 88.2 tat kuruṣva tathā putra kṛtsnaṃ yat samudāhṛtam //
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 310, 6.3 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 12, 310, 7.1 tapomūlam idaṃ sarvaṃ yanmāṃ pṛcchasi pāṇḍava /
MBh, 12, 312, 11.2 yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā //
MBh, 12, 313, 14.2 yat kāryaṃ brāhmaṇeneha janmaprabhṛti tacchṛṇu /
MBh, 12, 313, 31.2 dhāryante dvijaistāta mokṣaśāstraviśāradaiḥ //
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 12, 313, 33.2 yaśca necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 313, 41.2 yaccānyad api vettavyaṃ tattvato veda tad bhavān //
MBh, 12, 313, 50.1 ahaṃ ca tvānupaśyāmi ye cāpyanye manīṣiṇaḥ /
MBh, 12, 313, 51.1 yat phalaṃ brāhmaṇasyeha mokṣārthaśca yadātmakaḥ /
MBh, 12, 313, 51.1 yat phalaṃ brāhmaṇasyeha mokṣārthaśca yadātmakaḥ /
MBh, 12, 314, 6.1 pakṣirājo garutmāṃśca yaṃ nityam adhigacchati /
MBh, 12, 314, 9.1 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ /
MBh, 12, 314, 9.1 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ /
MBh, 12, 314, 9.2 yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān //
MBh, 12, 314, 34.2 ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā //
MBh, 12, 314, 40.2 brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati //
MBh, 12, 314, 47.1 yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam /
MBh, 12, 314, 48.1 yaścādharmeṇa vibrūyād yaścādharmeṇa pṛcchati /
MBh, 12, 314, 48.1 yaścādharmeṇa vibrūyād yaścādharmeṇa pṛcchati /
MBh, 12, 315, 2.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam /
MBh, 12, 315, 16.2 maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa //
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 315, 19.1 yanmayā samanuṣṭheyaṃ brahmarṣe tad udāhara /
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
MBh, 12, 315, 38.1 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ /
MBh, 12, 315, 38.2 antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ //
MBh, 12, 315, 39.1 yaścaturbhyaḥ samudrebhyo vāyur dhārayate jalam /
MBh, 12, 315, 40.1 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati /
MBh, 12, 315, 41.1 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ /
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 12, 315, 43.1 yo 'sau vahati devānāṃ vimānāni vihāyasā /
MBh, 12, 315, 44.1 yena vegavatā rugṇā rūkṣeṇārujatā rasān /
MBh, 12, 315, 46.1 yasmin pāriplave divyā vahantyāpo vihāyasā /
MBh, 12, 315, 47.1 dūrāt pratihato yasminn ekaraśmir divākaraḥ /
MBh, 12, 315, 47.2 yonir aṃśusahasrasya yena bhāti vasuṃdharā //
MBh, 12, 315, 48.1 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca /
MBh, 12, 315, 49.1 sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati /
MBh, 12, 315, 49.2 yasya vartmānuvartete mṛtyuvaivasvatāvubhau //
MBh, 12, 315, 50.2 dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate //
MBh, 12, 315, 51.1 yaṃ samāsādya vegena diśām antaṃ prapedire /
MBh, 12, 315, 52.1 yena sṛṣṭaḥ parābhūto yātyeva na nivartate /
MBh, 12, 316, 4.2 asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi //
MBh, 12, 316, 8.1 mānuṣyam asukhaṃ prāpya yaḥ sajati sa muhyati /
MBh, 12, 316, 13.2 yad bhūtahitam atyantam etat satyaṃ mataṃ mama //
MBh, 12, 316, 14.2 yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ //
MBh, 12, 316, 17.2 yasya bhūtaiḥ saha mune sa śreyo vindate param //
MBh, 12, 316, 24.1 dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ /
MBh, 12, 316, 37.1 nibandhanī rajjur eṣā grāme vasato ratiḥ /
MBh, 12, 316, 40.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 316, 44.1 idaṃ viśvaṃ jagat sarvam ajagaccāpi yad bhavet /
MBh, 12, 316, 44.2 mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat //
MBh, 12, 316, 44.2 mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat //
MBh, 12, 316, 48.1 ya idaṃ veda tattvena sa veda prabhavāpyayau /
MBh, 12, 316, 48.2 pārāśaryeha boddhavyaṃ jñānānāṃ yacca kiṃcana //
MBh, 12, 316, 49.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 316, 49.1 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ /
MBh, 12, 316, 54.1 yo jantuḥ svakṛtaistaistaiḥ karmabhir nityaduḥkhitaḥ /
MBh, 12, 317, 5.1 dravyeṣu samatīteṣu ye guṇāstānna cintayet /
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 317, 9.1 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 317, 10.1 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim /
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 317, 17.1 parityajati yo duḥkhaṃ sukhaṃ vāpyubhayaṃ naraḥ /
MBh, 12, 317, 23.1 bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param /
MBh, 12, 317, 30.2 ātmanaiva sahāyena yaścaret sa sukhī bhavet //
MBh, 12, 318, 9.1 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt /
MBh, 12, 318, 9.1 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt /
MBh, 12, 318, 15.2 āmrapuṣpopamā yasya nivṛttir upalabhyate //
MBh, 12, 318, 27.1 etasmād yonisaṃbandhād yo jīvan parimucyate /
MBh, 12, 318, 36.2 svabhāvā vyativartante ye niyuktāḥ śarīriṣu //
MBh, 12, 318, 44.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 318, 45.2 yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ //
MBh, 12, 319, 20.2 urvaśī pūrvacittiśca yaṃ nityam upasevate /
MBh, 12, 320, 12.2 gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ //
MBh, 12, 320, 39.2 vistareṇa mayākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 320, 41.2 dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim //
MBh, 12, 321, 1.3 ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ //
MBh, 12, 321, 4.2 tasmāt parataraṃ yacca tanme brūhi pitāmaha //
MBh, 12, 321, 12.2 yasya prasādaṃ kurvāte sa devau draṣṭum arhati //
MBh, 12, 321, 15.2 idaṃ tad āspadaṃ kṛtsnaṃ yasmiṃllokāḥ pratiṣṭhitāḥ //
MBh, 12, 321, 28.1 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam /
MBh, 12, 321, 30.1 avyaktā vyaktabhāvasthā sā prakṛtir avyayā /
MBh, 12, 321, 30.2 tāṃ yonim āvayor viddhi yo 'sau sadasadātmakaḥ /
MBh, 12, 321, 34.2 kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca //
MBh, 12, 321, 37.1 svargasthā api ye kecit taṃ namasyanti dehinaḥ /
MBh, 12, 321, 38.1 ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca /
MBh, 12, 321, 42.1 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ /
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 322, 11.1 ṣaṣṭyā dantair yuktāḥ śuklair aṣṭābhir daṃṣṭrābhir ye /
MBh, 12, 322, 11.2 jihvābhir ye viṣvagvaktraṃ lelihyante sūryaprakhyam //
MBh, 12, 322, 12.1 bhaktyā devaṃ viśvotpannaṃ yasmāt sarve lokāḥ sūtāḥ /
MBh, 12, 322, 14.1 ye vimuktā bhavantīha narā bharatasattama /
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 322, 26.1 ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ /
MBh, 12, 322, 26.2 tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam //
MBh, 12, 322, 36.2 lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate //
MBh, 12, 322, 39.2 sarve ca nakṣatragaṇā yacca bhūtābhiśabditam //
MBh, 12, 323, 8.1 ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ /
MBh, 12, 323, 17.2 naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ //
MBh, 12, 323, 18.1 aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ /
MBh, 12, 323, 18.3 yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati //
MBh, 12, 323, 33.1  bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye /
MBh, 12, 326, 14.1 vṛṇīṣva ca varaṃ vipra mattastvaṃ yam ihecchasi /
MBh, 12, 326, 20.1 na dṛśyaścakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca /
MBh, 12, 326, 21.2 yaśca sarvagataḥ sākṣī lokasyātmeti kathyate //
MBh, 12, 326, 23.1 dvirdvādaśebhyastattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ /
MBh, 12, 326, 24.1 yaṃ praviśya bhavantīha muktā vai dvijasattama /
MBh, 12, 326, 25.2 śubhāśubhaiḥ karmabhir yo na lipyati kadācana //
MBh, 12, 326, 33.1 tadāviśati yo brahmann adṛśyo laghuvikramaḥ /
MBh, 12, 326, 35.2 tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā //
MBh, 12, 326, 36.1 yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye /
MBh, 12, 326, 37.1 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca /
MBh, 12, 326, 37.2 yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam /
MBh, 12, 326, 38.1 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ /
MBh, 12, 326, 39.2 pradyumnād yo 'niruddhastu so 'haṃkāro maheśvaraḥ //
MBh, 12, 326, 41.1 māṃ praviśya bhavantīha muktā bhaktāstu ye mama /
MBh, 12, 326, 68.1 asmanmūrtiścaturthī sāsṛjaccheṣam avyayam /
MBh, 12, 326, 80.1 tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ /
MBh, 12, 326, 88.1 yaḥ kālayavanaḥ khyāto gargatejo'bhisaṃvṛtaḥ /
MBh, 12, 326, 96.2 yat tvayā prāptam adyeha ekāntagatabuddhinā //
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 12, 326, 108.2 sūryasya tapato lokānnirmitā ye puraḥsarāḥ /
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 12, 326, 114.2 yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //
MBh, 12, 326, 116.1 yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ /
MBh, 12, 326, 116.1 yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ /
MBh, 12, 326, 123.1 yo hyasmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 12, 327, 6.1 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ /
MBh, 12, 327, 7.2 yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan //
MBh, 12, 327, 8.3 ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ //
MBh, 12, 327, 10.1 smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ /
MBh, 12, 327, 13.1 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama /
MBh, 12, 327, 15.1 hanta te kathayiṣyāmi yanme pṛṣṭaḥ purā guruḥ /
MBh, 12, 327, 19.2 eṣa vai yastvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ /
MBh, 12, 327, 24.1 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ /
MBh, 12, 327, 26.2 yo 'sau vyaktatvam āpanno nirmame ca pitāmaham /
MBh, 12, 327, 29.3 jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ //
MBh, 12, 327, 33.2 yena yasminn adhīkāre vartitavyaṃ pitāmaha //
MBh, 12, 327, 33.2 yena yasminn adhīkāre vartitavyaṃ pitāmaha //
MBh, 12, 327, 34.1 yo 'sau tvayā vinirdiṣṭo 'dhikāro 'rthacintakaḥ /
MBh, 12, 327, 35.1 pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ /
MBh, 12, 327, 36.2 mamāpyeṣā samutpannā cintā bhavatāṃ matā //
MBh, 12, 327, 38.2 mahāpuruṣam avyaktaṃ sa no vakṣyati yaddhitam //
MBh, 12, 327, 52.1 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ /
MBh, 12, 327, 52.1 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ /
MBh, 12, 327, 54.1 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ /
MBh, 12, 327, 55.1 yo me yathā kalpitavān bhāgam asminmahākratau /
MBh, 12, 327, 57.1 yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ /
MBh, 12, 327, 67.2 tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ /
MBh, 12, 327, 68.1 yo yathā nirmito jantur yasmin yasmiṃśca karmaṇi /
MBh, 12, 327, 68.1 yo yathā nirmito jantur yasmin yasmiṃśca karmaṇi /
MBh, 12, 327, 68.1 yo yathā nirmito jantur yasmin yasmiṃśca karmaṇi /
MBh, 12, 327, 70.1 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ /
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 327, 102.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 327, 102.1 yaścedaṃ śṛṇuyānnityaṃ yaścedaṃ parikīrtayet /
MBh, 12, 327, 106.1 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi /
MBh, 12, 327, 106.2 yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam //
MBh, 12, 327, 106.2 yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam //
MBh, 12, 328, 1.2 astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam /
MBh, 12, 328, 2.2 śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ //
MBh, 12, 328, 6.1 yāni nāmāni te deva kīrtitāni maharṣibhiḥ /
MBh, 12, 328, 6.2 vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ //
MBh, 12, 328, 12.1 yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ /
MBh, 12, 328, 12.2 yo 'sau yonir hi sarvasya sthāvarasya carasya ca //
MBh, 12, 328, 13.1 aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara /
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 328, 23.2 yastaṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu //
MBh, 12, 328, 31.1 ye ca śiṣṭāstrayo bhaktāḥ phalakāmā hi te matāḥ /
MBh, 12, 328, 32.1 brahmāṇaṃ śitikaṇṭhaṃ ca yāścānyā devatāḥ smṛtāḥ /
MBh, 12, 328, 32.2 prabuddhavaryāḥ sevante mām evaiṣyanti yat param /
MBh, 12, 328, 34.1 jānāmyadhyātmayogāṃśca yo 'haṃ yasmācca bhārata /
MBh, 12, 328, 34.1 jānāmyadhyātmayogāṃśca yo 'haṃ yasmācca bhārata /
MBh, 12, 328, 43.2 aṃśavo ye prakāśante mama te keśasaṃjñitāḥ /
MBh, 12, 329, 5.3 yaḥ somastad brahma yad brahma te brāhmaṇāḥ /
MBh, 12, 329, 5.3 yaḥ somastad brahma yad brahma te brāhmaṇāḥ /
MBh, 12, 329, 5.4 yo 'gnistat kṣatraṃ kṣatrād brahma balavattaram /
MBh, 12, 329, 7.4 ye ca mānuṣā hotrādhikārāste ca /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 12.2 apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ //
MBh, 12, 329, 24.5 tad arhasi no vidhātuṃ śreyo yad anantaram iti //
MBh, 12, 329, 26.4 yad vakṣyatha tat kariṣyāmīti /
MBh, 12, 330, 6.1 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet /
MBh, 12, 330, 6.2 tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam //
MBh, 12, 330, 18.1 niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ /
MBh, 12, 330, 29.1 viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ /
MBh, 12, 330, 31.1 hiraṇyagarbho dyutimān eṣa yaśchandasi stutaḥ /
MBh, 12, 330, 32.2 sahasraśākhaṃ yat sāma ye vai vedavido janāḥ /
MBh, 12, 330, 32.2 sahasraśākhaṃ yat sāma ye vai vedavido janāḥ /
MBh, 12, 330, 33.2 yasmiñśākhā yajurvede so 'ham ādhvaryave smṛtaḥ //
MBh, 12, 330, 35.1 śākhābhedāśca ye kecid yāśca śākhāsu gītayaḥ /
MBh, 12, 330, 35.1 śākhābhedāśca ye kecid yāśca śākhāsu gītayaḥ /
MBh, 12, 330, 36.1 yat taddhayaśiraḥ pārtha samudeti varapradam /
MBh, 12, 330, 57.1 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam /
MBh, 12, 330, 57.2 kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ //
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 64.1 yastvāṃ vetti sa māṃ vetti yastvām anu sa mām anu /
MBh, 12, 330, 67.3 ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te //
MBh, 12, 330, 69.1 yastu te so 'grato yāti yuddhe saṃpratyupasthite /
MBh, 12, 331, 1.3 yacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ //
MBh, 12, 331, 6.2 ṛṣayaśca sagandharvā yacca kiṃciccarācaram /
MBh, 12, 331, 9.1 na citraṃ kṛtavāṃstatra yad āryo me dhanaṃjayaḥ /
MBh, 12, 331, 9.2 vāsudevasahāyo yaḥ prāptavāñjayam uttamam //
MBh, 12, 331, 10.2 trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā //
MBh, 12, 331, 11.2 hitāya śreyase caiva yeṣām āsījjanārdanaḥ //
MBh, 12, 331, 12.2 yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam //
MBh, 12, 331, 13.3 śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ //
MBh, 12, 331, 19.3 yasya prasādād vakṣyāmi nārāyaṇakathām imām //
MBh, 12, 331, 20.3 hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā //
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 331, 40.2 prādurbhāvāśca kathitā bhaviṣyanti hi ye yathā //
MBh, 12, 331, 41.1 tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ /
MBh, 12, 331, 44.1 tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat /
MBh, 12, 331, 48.1 yad brahmā ṛṣayaścaiva svayaṃ paśupatiśca yat /
MBh, 12, 331, 48.1 yad brahmā ṛṣayaścaiva svayaṃ paśupatiśca yat /
MBh, 12, 331, 49.1 nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaśca ye /
MBh, 12, 331, 50.1 yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ /
MBh, 12, 332, 4.1 tapo hi tapyatastasya yat sthānaṃ paramātmanaḥ /
MBh, 12, 332, 5.1  hi sūryasahasrasya samastasya bhaved dyutiḥ /
MBh, 12, 332, 6.2 kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmistu yujyate //
MBh, 12, 332, 7.2 āpo yena hi yujyante dravatvaṃ prāpnuvanti ca //
MBh, 12, 332, 8.2 yena sma yujyate sūryastato lokān virājate //
MBh, 12, 332, 9.2 yena sma yujyate vāyustato lokān vivātyasau //
MBh, 12, 332, 10.2 ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam //
MBh, 12, 332, 11.2 candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ //
MBh, 12, 332, 13.1 ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ /
MBh, 12, 332, 20.1 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ /
MBh, 12, 332, 23.2 yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham //
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 334, 5.2 karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam //
MBh, 12, 334, 6.2 yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim //
MBh, 12, 334, 8.1 ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ /
MBh, 12, 335, 2.1 pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ /
MBh, 12, 335, 3.1 yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat /
MBh, 12, 335, 7.3 jagau yad bhagavān vyāso rājño dharmasutasya vai //
MBh, 12, 335, 9.2 yat tad darśitavān brahmā devaṃ hayaśirodharam /
MBh, 12, 335, 10.2 yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate /
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā /
MBh, 12, 335, 72.2 purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 335, 73.1 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit /
MBh, 12, 335, 73.1 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit /
MBh, 12, 335, 80.2 nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat //
MBh, 12, 335, 82.1 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam /
MBh, 12, 335, 82.2 svabhāvaścaiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam //
MBh, 12, 335, 86.1 ye kecit sarvalokeṣu daivaṃ pitryaṃ ca kurvate /
MBh, 12, 336, 2.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ /
MBh, 12, 336, 5.1 sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ /
MBh, 12, 336, 5.2 paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ //
MBh, 12, 336, 44.1 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa /
MBh, 12, 336, 49.1 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama /
MBh, 12, 336, 67.1 manīṣiṇo hi ye kecid yatayo mokṣakāṅkṣiṇaḥ /
MBh, 12, 336, 68.1 jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ /
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 12, 337, 21.2 aprajñāvān ahaṃ deva vidhatsva yad anantaram //
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 12, 337, 47.2 vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti //
MBh, 12, 337, 49.2 ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ //
MBh, 12, 337, 57.1 etad vaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ /
MBh, 12, 337, 67.1 pañcarātravido ye tu yathākramaparā nṛpa /
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 12, 338, 7.1 samāsatastu yad vyāsaḥ puruṣaikatvam uktavān /
MBh, 12, 338, 24.2 bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ /
MBh, 12, 339, 4.1 mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ /
MBh, 12, 339, 12.2 vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum //
MBh, 12, 339, 14.1 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ /
MBh, 12, 339, 15.1 karmātmā tvaparo yo 'sau mokṣabandhaiḥ sa yujyate /
MBh, 12, 339, 16.1 yat tat kṛtsnaṃ lokatantrasya dhāma vedyaṃ paraṃ bodhanīyaṃ saboddhṛ /
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 12, 340, 3.1 yasmin yasmiṃstu viṣaye yo yo yāti viniścayam /
MBh, 12, 340, 3.1 yasmin yasmiṃstu viṣaye yo yo yāti viniścayam /
MBh, 12, 340, 3.1 yasmin yasmiṃstu viṣaye yo yo yāti viniścayam /
MBh, 12, 340, 3.1 yasmin yasmiṃstu viṣaye yo yo yāti viniścayam /
MBh, 12, 340, 11.1 yathā yena ca kalpena sa tasmai dvijasattamaḥ /
MBh, 12, 342, 11.2 gurucaryāśrayaṃ kecit kecid vākyaṃ yam āśrayam //
MBh, 12, 344, 4.2 prahlādayati māṃ vākyaṃ bhavatā yad udīritam //
MBh, 12, 344, 5.2 prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ /
MBh, 12, 348, 14.2 yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ //
MBh, 12, 348, 19.2 yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā //
MBh, 12, 349, 12.2 yastvam ātmahitaṃ tyaktvā mām evehānurudhyase //
MBh, 12, 350, 2.2 yasya raśmisahasreṣu śākhāsviva vihaṃgamāḥ /
MBh, 12, 350, 4.1 śukro nāmāsitaḥ pādo yasya vāridharo 'mbare /
MBh, 12, 350, 5.1 yo 'ṣṭamāsāṃstu śucinā kiraṇenojjhitaṃ payaḥ /
MBh, 12, 350, 6.1 yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ /
MBh, 12, 350, 8.2 vimale yanmayā dṛṣṭam ambare sūryasaṃśrayāt //
MBh, 12, 350, 14.2 anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ //
MBh, 12, 351, 3.2 svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ //
MBh, 12, 351, 6.3 saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ /
MBh, 12, 352, 3.3 ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 12, 352, 3.3 ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ //
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 12, 353, 8.1 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata /
MBh, 13, 1, 5.1 ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ /
MBh, 13, 1, 21.3 kālāl lābho yastu sadyo bhaveta hate śreyaḥ kutsite tvīdṛśe syāt //
MBh, 13, 1, 45.1 sāttvikā rājasāścaiva tāmasā ye ca kecana /
MBh, 13, 1, 47.1 pravṛttayaśca loke tathaiva ca nivṛttayaḥ /
MBh, 13, 1, 47.2 tāsāṃ vikṛtayo yāśca sarvaṃ kālātmakaṃ smṛtam //
MBh, 13, 1, 60.2 yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ /
MBh, 13, 1, 64.1 akarod yad ayaṃ karma tanno 'rjunaka codakam /
MBh, 13, 1, 65.1 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ /
MBh, 13, 1, 67.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
MBh, 13, 1, 67.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
MBh, 13, 1, 72.1 mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ /
MBh, 13, 1, 75.2 kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ //
MBh, 13, 2, 7.2 satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ //
MBh, 13, 2, 8.2 dhanurvede ca vede ca nirato yo 'bhavat sadā //
MBh, 13, 2, 24.2 yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva //
MBh, 13, 2, 25.1 na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ /
MBh, 13, 2, 29.2 brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā //
MBh, 13, 2, 42.1 yena yena ca tuṣyeta nityam eva tvayātithiḥ /
MBh, 13, 2, 42.1 yena yena ca tuṣyeta nityam eva tvayātithiḥ /
MBh, 13, 2, 65.2 anurūpaṃ yad atrādya tad bhavān vaktum arhati //
MBh, 13, 2, 69.1 atithiḥ pūjito yasya gṛhasthasya tu gacchati /
MBh, 13, 2, 70.1 prāṇā hi mama dārāśca yaccānyad vidyate vasu /
MBh, 13, 2, 79.1 vijitaśca tvayā mṛtyur yo 'yaṃ tvām anugacchati /
MBh, 13, 2, 81.2 adhṛṣyā yad iyaṃ brūyāt tathā tannānyathā bhavet //
MBh, 13, 2, 91.1 atithiḥ pūjito yasya dhyāyate manasā śubham /
MBh, 13, 2, 92.1 pātraṃ tvatithim āsādya śīlāḍhyaṃ yo na pūjayet /
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 3, 11.2 rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā //
MBh, 13, 3, 14.1 vāgbhiśca bhagavān yena devasenāgragaḥ prabhuḥ /
MBh, 13, 3, 15.2 madhye jvalati yo nityam udīcīm āśrito diśam //
MBh, 13, 4, 3.2 duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ //
MBh, 13, 4, 29.2 yad ṛcīkena kathitaṃ taccācakhyau carudvayam //
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 4, 37.1 mayā hi viśvaṃ yad brahma tvaccarau saṃniveśitam /
MBh, 13, 6, 13.1 tathā svargaśca bhogaśca niṣṭhā ca manīṣitā /
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 6, 20.1 akṛtvā mānuṣaṃ karma yo daivam anuvartate /
MBh, 13, 7, 2.2 rahasyaṃ yad ṛṣīṇāṃ tu tacchṛṇuṣva yudhiṣṭhira /
MBh, 13, 7, 2.3  gatiḥ prāpyate yena pretyabhāve cirepsitā //
MBh, 13, 7, 2.3 yā gatiḥ prāpyate yena pretyabhāve cirepsitā //
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 4.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 13, 7, 4.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 13, 7, 4.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 13, 7, 7.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 7, 11.1 avākśirāstu yo lambed udavāsaṃ ca yo vaset /
MBh, 13, 7, 11.1 avākśirāstu yo lambed udavāsaṃ ca yo vaset /
MBh, 13, 7, 11.2 satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim //
MBh, 13, 7, 18.1 salilāśī bhaved yaśca sadāgniḥ saṃskṛto dvijaḥ /
MBh, 13, 7, 21.1  dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 13, 7, 21.1 yā dustyajā durmatibhir na jīryati jīryataḥ /
MBh, 13, 7, 21.2 yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham //
MBh, 13, 7, 25.1 yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ /
MBh, 13, 7, 25.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā /
MBh, 13, 7, 25.3 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam //
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 7, 28.2 yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne //
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 8, 1.3 etanme sarvam ācakṣva yeṣāṃ spṛhayase nṛpa //
MBh, 13, 8, 2.2 manuṣyaloke sarvasmin yad amutreha cāpyuta //
MBh, 13, 8, 3.2 spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam /
MBh, 13, 8, 3.3 yeṣāṃ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ //
MBh, 13, 8, 4.1 yeṣāṃ vṛddhāśca bālāśca pitṛpaitāmahīṃ dhuram /
MBh, 13, 8, 6.1 saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ /
MBh, 13, 8, 8.1 ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ /
MBh, 13, 8, 9.3 ye cāpi satataṃ rājaṃsteṣāṃ ca spṛhayāmyaham //
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 8, 16.2 yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham //
MBh, 13, 8, 25.2 hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ //
MBh, 13, 8, 26.1 bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt /
MBh, 13, 9, 1.2 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha /
MBh, 13, 9, 2.2 pratiśrutya durātmāno na prayacchanti ye narāḥ //
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu /
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 9, 4.2 etasminn antare yad yat sukṛtaṃ tasya bhārata /
MBh, 13, 9, 4.3 yacca tasya hutaṃ kiṃcit sarvaṃ tasyopahanyate //
MBh, 13, 9, 10.2 yastvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān //
MBh, 13, 9, 17.1 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā /
MBh, 13, 10, 1.2 mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ /
MBh, 13, 10, 28.2 sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt //
MBh, 13, 10, 42.3 yad dadāsi mahārāja satyaṃ tad vada mānṛtam //
MBh, 13, 10, 47.2 evam ukte tvayā vipra yad avācyaṃ bhaved api /
MBh, 13, 10, 69.2 sa copadeśaḥ kartavyo yena dharmam avāpnuyāt //
MBh, 13, 11, 7.1 ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra /
MBh, 13, 11, 8.1 yaścātmani prārthayate na kiṃcid yaśca svabhāvopahatāntarātmā /
MBh, 13, 11, 8.1 yaścātmani prārthayate na kiṃcid yaśca svabhāvopahatāntarātmā /
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 39.2 strībhūtasya hi ye jātāste me jīvantu vāsava //
MBh, 13, 12, 40.2 puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava //
MBh, 13, 12, 41.1 strībhūtasya hi ye jātāḥ snehastebhyo 'dhikaḥ katham /
MBh, 13, 12, 42.3 tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai //
MBh, 13, 12, 44.1 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata /
MBh, 13, 12, 44.2 puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi //
MBh, 13, 14, 2.3 śivāya viśvarūpāya yanmāṃ pṛcchad yudhiṣṭhiraḥ //
MBh, 13, 14, 3.2 niveditaṃ brahmaloke brahmaṇo yat purābhavat //
MBh, 13, 14, 7.2 na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ /
MBh, 13, 14, 11.1 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 14, 51.3 āste devyā sahācintyo yaṃ prārthayasi śatruhan //
MBh, 13, 14, 52.1 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ /
MBh, 13, 14, 58.2 yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ /
MBh, 13, 14, 73.1 yadarthaṃ ca mahādevaḥ prayatena mayā purā /
MBh, 13, 14, 74.1 yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt /
MBh, 13, 14, 92.2 varaṃ vṛṇīṣva mattastvaṃ yat te manasi vartate //
MBh, 13, 14, 99.3 yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi //
MBh, 13, 14, 102.1 yasya brahmā ca viṣṇuśca tvaṃ cāpi saha daivataiḥ /
MBh, 13, 14, 124.2 yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat //
MBh, 13, 14, 127.2 yad viśiṣṭaṃ mahābāho sarvaśastravighātanam //
MBh, 13, 14, 128.1 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā /
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 14, 131.2 yat tacchūlam iti khyātaṃ sarvalokeṣu śūlinaḥ //
MBh, 13, 14, 132.1 dārayed yanmahīṃ kṛtsnāṃ śoṣayed vā mahodadhim /
MBh, 13, 14, 133.1 yauvanāśvo hato yena māndhātā sabalaḥ purā /
MBh, 13, 14, 137.1 paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā /
MBh, 13, 14, 137.3 kārtavīryo hato yena cakravartī mahāmṛdhe //
MBh, 13, 14, 138.1 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā /
MBh, 13, 14, 162.1 yaccānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam /
MBh, 13, 14, 165.1 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara /
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 14, 181.2 ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram //
MBh, 13, 14, 183.1 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam /
MBh, 13, 14, 188.1 atītānāgataṃ caiva vartamānaṃ ca yad vibho /
MBh, 13, 14, 197.2 tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā //
MBh, 13, 15, 2.3 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram //
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 15, 33.2 ye vā divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti //
MBh, 13, 15, 34.2 yajñopagaṃ ca yat kiṃcid bhagavāṃstad asaṃśayam //
MBh, 13, 15, 35.1 iṣṭaṃ dattam adhītaṃ ca vratāni niyamāśca ye /
MBh, 13, 15, 43.1 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye /
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 15, 51.2 brūhi yādavaśārdūla yān icchasi sudurlabhān //
MBh, 13, 16, 25.1 yaccaitat paramaṃ brahma yacca tat paramaṃ padam /
MBh, 13, 16, 25.1 yaccaitat paramaṃ brahma yacca tat paramaṃ padam /
MBh, 13, 16, 25.2  gatiḥ sāṃkhyayogānāṃ sa bhavānnātra saṃśayaḥ //
MBh, 13, 16, 26.2 yāṃ gatiṃ prāpnuvantīha jñānanirmalabuddhayaḥ //
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 16, 28.2 bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute //
MBh, 13, 16, 29.1 devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam /
MBh, 13, 16, 32.2 apunarmārakāmānāṃ gatiḥ so 'yam īśvaraḥ //
MBh, 13, 16, 40.1 ye cainaṃ samprapadyante bhaktiyogena bhārata /
MBh, 13, 16, 41.1 yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate /
MBh, 13, 16, 41.2 yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate //
MBh, 13, 16, 42.1 yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ /
MBh, 13, 16, 43.1 yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ /
MBh, 13, 16, 44.1 yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam /
MBh, 13, 16, 44.2 prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca //
MBh, 13, 16, 48.1 ṛgbhir yam anuśaṃsanti tantre karmaṇi bahvṛcaḥ /
MBh, 13, 16, 48.2 yajurbhir yaṃ tridhā vedyaṃ juhvatyadhvaryavo 'dhvare //
MBh, 13, 16, 49.1 sāmabhir yaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 16, 54.1 aṣṭau prakṛtayaścaiva prakṛtibhyaśca yat param /
MBh, 13, 16, 54.2 asya devasya yad bhāgaṃ kṛtsnaṃ samparivartate //
MBh, 13, 16, 55.1 etat paramam ānandaṃ yat tacchāśvatam eva ca /
MBh, 13, 16, 58.2 yaṃ prāpya kṛtakṛtyāḥ sma ityamanyanta vedhasaḥ //
MBh, 13, 16, 60.2  gatir daivatair divyā sā gatistvaṃ sanātana //
MBh, 13, 16, 61.2 tapyatāṃ gatir deva vairāje sā gatir bhavān //
MBh, 13, 16, 62.2  gatir brahmabhavane sā gatistvaṃ sanātana //
MBh, 13, 16, 64.2 kaivalyā gatir deva paramā sā gatir bhavān //
MBh, 13, 16, 66.2 jagau ca paramaṃ brahma yat purā lokakṛjjagau //
MBh, 13, 16, 70.1 kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 16, 73.1 yāni ca prathitānyādau taṇḍir ākhyātavānmama /
MBh, 13, 17, 5.1 yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam /
MBh, 13, 17, 6.2 tena te śrāvayiṣyāmi yat tad brahma sanātanam //
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 13, 17, 12.2 śṛṇu nāmasamuddeśaṃ yad uktaṃ padmayoninā //
MBh, 13, 17, 13.1 daśa nāmasahasrāṇi yānyāha prapitāmahaḥ /
MBh, 13, 17, 17.1 yaścābhyasūyate devaṃ bhūtātmānaṃ pinākinam /
MBh, 13, 17, 24.1 brahmaṇām api yad brahma parāṇām api yat param /
MBh, 13, 17, 24.1 brahmaṇām api yad brahma parāṇām api yat param /
MBh, 13, 17, 24.2 tejasām api yat tejastapasām api yat tapaḥ //
MBh, 13, 17, 24.2 tejasām api yat tejastapasām api yat tapaḥ //
MBh, 13, 17, 25.1 śāntīnām api śāntir dyutīnām api yā dyutiḥ /
MBh, 13, 17, 25.1 śāntīnām api yā śāntir dyutīnām api dyutiḥ /
MBh, 13, 17, 25.2 dāntānām api yo dānto dhīmatām api yā ca dhīḥ //
MBh, 13, 17, 25.2 dāntānām api yo dānto dhīmatām api ca dhīḥ //
MBh, 13, 17, 26.1 devānām api yo devo munīnām api yo muniḥ /
MBh, 13, 17, 26.1 devānām api yo devo munīnām api yo muniḥ /
MBh, 13, 17, 26.2 yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ //
MBh, 13, 17, 26.2 yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ //
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 29.2 yacchrutvā manujaśreṣṭha sarvān kāmān avāpsyasi //
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 156.1 tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ /
MBh, 13, 17, 160.3 yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ //
MBh, 13, 17, 161.1 ye sarvabhāvopagatāḥ paratvenābhavannarāḥ /
MBh, 13, 17, 171.1 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ /
MBh, 13, 18, 13.2 yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ //
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 18, 50.1 agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ ca siddhiḥ /
MBh, 13, 18, 52.1 cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha /
MBh, 13, 18, 52.1 cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha /
MBh, 13, 18, 53.1 sūkṣmaṃ sthūlaṃ mṛdu yaccāpy asūkṣmaṃ sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 18, 56.1 imaṃ stavaṃ saṃniyamyendriyāṇi śucir bhūtvā yaḥ puruṣaḥ paṭheta /
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 19, 1.2 yad idaṃ sahadharmeti procyate bharatarṣabha /
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 3.2 iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu //
MBh, 13, 19, 9.1 yad etad yādṛśaṃ caitad yathā caitat pravartitam /
MBh, 13, 19, 21.2 ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ //
MBh, 13, 19, 21.2 ṛtavaḥ kālarātriśca ye divyā ye ca mānuṣāḥ //
MBh, 13, 20, 8.1 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm /
MBh, 13, 20, 11.1 vidito bhagavān asya kāryam āgamane ca yat /
MBh, 13, 20, 13.2 brūhi sarvaṃ kariṣyāmi yanmāṃ tvaṃ vakṣyasi dvija //
MBh, 13, 20, 39.2 atithiṃ mām anuprāptam anujānantu ye 'tra vai //
MBh, 13, 20, 41.1 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat /
MBh, 13, 20, 41.1 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat /
MBh, 13, 20, 56.1 sadma cedaṃ vanaṃ cedaṃ yaccānyad api paśyasi /
MBh, 13, 20, 58.2 sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ //
MBh, 13, 20, 58.2 sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ //
MBh, 13, 20, 72.1 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā /
MBh, 13, 20, 72.1 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā /
MBh, 13, 21, 17.2 svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi //
MBh, 13, 21, 18.3 nāsti loke hi kācit strī vai svātantryam arhati //
MBh, 13, 22, 3.3 śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama //
MBh, 13, 22, 6.2 sa tvaṃ yena ca kāryeṇa samprāpto bhagavān iha //
MBh, 13, 23, 3.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye /
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 23, 16.2 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ /
MBh, 13, 23, 17.2 ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ /
MBh, 13, 23, 20.1 ye tu dharmaṃ praśaṃsantaścaranti pṛthivīm imām /
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ /
MBh, 13, 23, 23.1 vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe /
MBh, 13, 23, 29.1 adhikāre yad anṛtaṃ rājagāmi ca paiśunam /
MBh, 13, 23, 30.2 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate //
MBh, 13, 23, 35.2 svakarmaniratā ye ca tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 36.1 sāṅgāṃśca caturo vedān yo 'dhīyīta dvijarṣabhaḥ /
MBh, 13, 23, 37.1 ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam /
MBh, 13, 24, 1.3 icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ //
MBh, 13, 24, 3.2 kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 4.1 laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam /
MBh, 13, 24, 5.1 avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata /
MBh, 13, 24, 7.1 niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata /
MBh, 13, 24, 7.2 durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
MBh, 13, 24, 8.1 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet /
MBh, 13, 24, 10.1 mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate /
MBh, 13, 24, 11.1 ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate /
MBh, 13, 24, 11.2 durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 12.1 ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha /
MBh, 13, 24, 14.1 śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ /
MBh, 13, 24, 14.2 apasmārī ca yaścāndho rājannārhanti satkṛtim //
MBh, 13, 24, 18.1 anuyoktā ca yo vipro anuyuktaśca bhārata /
MBh, 13, 24, 19.1 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ /
MBh, 13, 24, 20.1 anagnayaśca ye viprā mṛtaniryātakāśca ye /
MBh, 13, 24, 20.1 anagnayaśca ye viprā mṛtaniryātakāśca ye /
MBh, 13, 24, 22.1 ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ /
MBh, 13, 24, 22.1 ṛṇakartā ca yo rājan yaśca vārdhuṣiko dvijaḥ /
MBh, 13, 24, 25.1 cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ /
MBh, 13, 24, 27.1 agnihotrī ca yo vipro grāmavāsī ca yo bhavet /
MBh, 13, 24, 27.1 agnihotrī ca yo vipro grāmavāsī ca yo bhavet /
MBh, 13, 24, 28.1 sāvitrīṃ japate yastu trikālaṃ bharatarṣabha /
MBh, 13, 24, 29.1 uditāstamito yaśca tathaivāstamitoditaḥ /
MBh, 13, 24, 33.2 adeyaṃ pitṛdevebhyo yacca klaibyād upārjitam //
MBh, 13, 24, 34.1 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha /
MBh, 13, 24, 34.2 na vyāharati yad yuktaṃ tasyādharmo gavānṛtam //
MBh, 13, 24, 35.2 somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira //
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 45.1 āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 46.1 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 24, 48.3 etad icchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam //
MBh, 13, 24, 49.2 yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ /
MBh, 13, 24, 50.1 cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ /
MBh, 13, 24, 52.1 taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira /
MBh, 13, 24, 53.2 baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 54.1 hṛtasvā hṛtadārāśca ye viprā deśasaṃplave /
MBh, 13, 24, 55.1 vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ /
MBh, 13, 24, 58.1 tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye /
MBh, 13, 24, 59.2 nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu //
MBh, 13, 24, 60.2 ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ //
MBh, 13, 24, 62.1 ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ /
MBh, 13, 24, 62.2 sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 64.2 vañcayanti narā ye ca te vai nirayagāminaḥ //
MBh, 13, 24, 67.2 ye pratyavasitāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 68.2 bhedair ye vyapakarṣanti te vai nirayagāminaḥ //
MBh, 13, 24, 69.1 paryaśnanti ca ye dārān agnibhṛtyātithīṃstathā /
MBh, 13, 24, 71.1 cāturāśramyabāhyāśca śrutibāhyāśca ye narāḥ /
MBh, 13, 24, 72.1 keśavikrayikā rājan viṣavikrayikāśca ye /
MBh, 13, 24, 73.2 ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ //
MBh, 13, 24, 75.2 ye mārgam anurundhanti te vai nirayagāminaḥ //
MBh, 13, 24, 76.2 ye tyajantyasamarthāṃstāṃste vai nirayagāminaḥ //
MBh, 13, 24, 77.2 bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 79.2 tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ //
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 24, 83.2 ye dharmam anuvartante te narāḥ svargagāminaḥ //
MBh, 13, 24, 84.2 ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ //
MBh, 13, 24, 85.2 yatkṛte pratimucyante te narāḥ svargagāminaḥ //
MBh, 13, 24, 90.1 sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye /
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 24, 100.1 yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ /
MBh, 13, 25, 2.2 vyāsam āmantrya rājendra purā yat pṛṣṭavān aham /
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 25, 6.1 madhyasthasyeha viprasya yo 'nūcānasya bhārata /
MBh, 13, 25, 7.2 utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 8.1 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam /
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 10.1 adharmanirato mūḍho mithyā yo vai dvijātiṣu /
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 12.1 āśrame vā vane vā yo grāme vā yadi vā pure /
MBh, 13, 26, 2.1 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha /
MBh, 13, 26, 8.1 kāśmīramaṇḍale nadyo yāḥ patanti mahānadam /
MBh, 13, 26, 14.2 maheśvarasya niṣṭhāne yo narastvabhiṣicyate /
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 26, 16.1 mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ /
MBh, 13, 26, 23.1 āśrame kṛttikānāṃ tu snātvā yastarpayet pitṝn /
MBh, 13, 26, 31.1 mataṅgavāpyāṃ yaḥ snāyād ekarātreṇa sidhyati /
MBh, 13, 26, 43.1 urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ /
MBh, 13, 26, 50.2 yasya kanyāhrade vāso devalokaṃ sa gacchati //
MBh, 13, 26, 51.2 sidhyate 'tra mahābāho yo naro jāyate punaḥ //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 26, 60.1 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset /
MBh, 13, 26, 61.1 yānyagamyāni tīrthāni durgāṇi viṣamāṇi ca /
MBh, 13, 26, 66.1 idaṃ yaścāpi śṛṇuyād rahasyaṃ tvaṅgiromatam /
MBh, 13, 27, 23.2 praśnaṃ papraccha medhāvī yanmāṃ tvaṃ paripṛcchasi //
MBh, 13, 27, 25.3 yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā //
MBh, 13, 27, 26.2 gatiṃ tāṃ na labhejjantur gaṅgāṃ saṃsevya yāṃ labhet //
MBh, 13, 27, 27.1 spṛṣṭāni yeṣāṃ gāṅgeyaistoyair gātrāṇi dehinām /
MBh, 13, 27, 28.1 sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām /
MBh, 13, 27, 29.1 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ /
MBh, 13, 27, 30.2 vyuṣṭir bhavati puṃsāṃ na sā kratuśatair api //
MBh, 13, 27, 36.1 triṣu lokeṣu ye kecit prāṇinaḥ sarva eva te /
MBh, 13, 27, 37.1 yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam /
MBh, 13, 27, 38.1 induvratasahasraṃ tu cared yaḥ kāyaśodhanam /
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MBh, 13, 27, 39.1 tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān /
MBh, 13, 27, 40.1 lambetāvākśirā yastu yugānām ayutaṃ pumān /
MBh, 13, 27, 40.2 tiṣṭhed yatheṣṭaṃ yaścāpi gaṅgāyāṃ sa viśiṣyate //
MBh, 13, 27, 44.1 apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye /
MBh, 13, 27, 44.1 apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye /
MBh, 13, 27, 46.2 ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ //
MBh, 13, 27, 47.2 te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ //
MBh, 13, 27, 54.1 jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ /
MBh, 13, 27, 59.2 abhavad parā prītir gaṅgāyāḥ puline nṛṇām //
MBh, 13, 27, 61.1 saptāvarān sapta parān pitṝṃstebhyaśca ye pare /
MBh, 13, 27, 64.1 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca /
MBh, 13, 27, 65.2 prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt //
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 27, 69.1 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
MBh, 13, 27, 70.2 ā dehapatanād gaṅgām upāste yaḥ pumān iha //
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 27, 72.2 yastu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet //
MBh, 13, 27, 77.2 gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet //
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 27, 83.2 trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ //
MBh, 13, 27, 84.1 yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ /
MBh, 13, 27, 84.2 tadbhāvitāḥ sparśane darśane yas tasmai devā gatim iṣṭāṃ diśanti //
MBh, 13, 27, 85.2 vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 27, 92.2 sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ //
MBh, 13, 27, 93.1 lokān imānnayati jananīva putrān sarvātmanā sarvaguṇopapannā /
MBh, 13, 27, 105.1 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā /
MBh, 13, 28, 14.1 brūhi rāsabhi kalyāṇi mātā me yena dūṣitā /
MBh, 13, 28, 19.2 ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet /
MBh, 13, 28, 19.3 kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ //
MBh, 13, 28, 24.1 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi /
MBh, 13, 28, 24.2 yaccāpyavāpyam anyat te sarvaṃ prabrūhi māciram //
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 28, 28.1 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam /
MBh, 13, 29, 6.1 puṃścalaḥ pāpayonir vā yaḥ kaścid iha lakṣyate /
MBh, 13, 29, 16.1 mataṅga sampradhāryaitad yad ahaṃ tvām acūcudam /
MBh, 13, 30, 6.2 brāhmaṇaḥ kurute taddhi yathā yad yacca vāñchati //
MBh, 13, 30, 6.2 brāhmaṇaḥ kurute taddhi yathā yad yacca vāñchati //
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 30, 10.1 yaḥ pāpebhyaḥ pāpatamasteṣām adhama eva saḥ /
MBh, 13, 30, 10.2 brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham //
MBh, 13, 31, 46.2 sa covāca nṛpastasmai yad āgamanakāraṇam //
MBh, 13, 31, 55.2 śakrastvam iti yo daityair nigṛhītaḥ kilābhavat //
MBh, 13, 31, 62.2 śunako nāma viprarṣir yasya putro 'tha śaunakaḥ //
MBh, 13, 32, 4.1 bahumānaḥ paraḥ keṣu bhavato yānnamasyasi /
MBh, 13, 32, 5.2 śṛṇu govinda yān etān pūjayāmyarimardana /
MBh, 13, 32, 7.2 satataṃ ye namasyanti tānnamasyāmyahaṃ vibho //
MBh, 13, 32, 9.1 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ /
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 32, 11.1 ye te tapasi vartante vane mūlaphalāśanāḥ /
MBh, 13, 32, 12.1 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ /
MBh, 13, 32, 13.1 ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ /
MBh, 13, 32, 15.1 guruprasāde svādhyāye yatante ye sthiravratāḥ /
MBh, 13, 32, 16.1 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ /
MBh, 13, 32, 17.2 niḥsukhā nirdhanā ye ca tānnamasyāmi yādava //
MBh, 13, 32, 18.2 ahiṃsāniratā ye ca ye ca satyavratā narāḥ /
MBh, 13, 32, 18.2 ahiṃsāniratā ye ca ye ca satyavratā narāḥ /
MBh, 13, 32, 20.1 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate /
MBh, 13, 32, 21.1 brāhmaṇāstriṣu lokeṣu ye trivargam anuṣṭhitāḥ /
MBh, 13, 32, 22.1 abbhakṣā vāyubhakṣāśca sudhābhakṣāśca ye sadā /
MBh, 13, 32, 27.1 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca /
MBh, 13, 32, 28.1 nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ /
MBh, 13, 32, 28.1 nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ /
MBh, 13, 32, 28.2 nityaṃ svādhyāyino ye ca durgāṇyatitaranti te //
MBh, 13, 32, 29.1 sarvān devānnamasyanti ye caikaṃ devam āśritāḥ /
MBh, 13, 32, 30.2 bhavanti ye dānaratā durgāṇyatitaranti te //
MBh, 13, 32, 31.1 agnīn ādhāya vidhivat prayatā dhārayanti ye /
MBh, 13, 32, 32.1 mātāpitror guruṣu ca samyag vartanti ye sadā /
MBh, 13, 33, 5.1 ye cāpyeṣāṃ pūjyatamāstān dṛḍhaṃ pratipūjayet /
MBh, 13, 33, 16.2 yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet //
MBh, 13, 33, 16.2 yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet //
MBh, 13, 33, 17.1 parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ /
MBh, 13, 33, 18.1 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate /
MBh, 13, 33, 18.2 brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇāddhi saḥ //
MBh, 13, 33, 22.1 yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam /
MBh, 13, 33, 24.2 yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet //
MBh, 13, 34, 7.1 na tasyāśnanti pitaro yasya viprā na bhuñjate /
MBh, 13, 34, 9.1 tathaiva te 'pi prīyante yeṣāṃ bhavati taddhaviḥ /
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 34, 13.1 ye cainam anuvartante te na yānti parābhavam /
MBh, 13, 34, 14.1 ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ /
MBh, 13, 34, 18.1 yat kiṃcit kathyate loke śrūyate paśyate 'pi vā /
MBh, 13, 34, 22.2 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare //
MBh, 13, 34, 23.1 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate /
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 13, 35, 11.1 yaccaiva mānuṣe loke yacca deveṣu kiṃcana /
MBh, 13, 35, 11.1 yaccaiva mānuṣe loke yacca deveṣu kiṃcana /
MBh, 13, 35, 23.2 pratigrahaṃ ye neccheyuste 'pi rakṣyāstvayānagha //
MBh, 13, 36, 8.1 yacca bhāṣanti te tuṣṭāstat tad gṛhṇāmi medhayā /
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 37, 2.3 yo yo yāceta yat kiṃcit sarvaṃ dadyāma ityuta //
MBh, 13, 37, 4.1 apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam /
MBh, 13, 37, 4.1 apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam /
MBh, 13, 37, 5.3 pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet //
MBh, 13, 37, 9.1 yasminn etāni dṛśyante na cākāryāṇi bhārata /
MBh, 13, 37, 12.1 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ /
MBh, 13, 38, 8.1 viditāste striyo yāśca yādṛśāśca svabhāvataḥ /
MBh, 13, 38, 15.1 striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati /
MBh, 13, 38, 20.1 yāśca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ /
MBh, 13, 38, 21.1 paṅguṣvapi ca devarṣe ye cānye kutsitā narāḥ /
MBh, 13, 39, 5.1 śambarasya ca māyā yā māyā namucer api /
MBh, 13, 39, 5.1 śambarasya ca yā māyā māyā namucer api /
MBh, 13, 39, 7.1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MBh, 13, 39, 7.1 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ /
MBh, 13, 39, 8.2 iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha //
MBh, 13, 40, 3.2 yadarthaṃ tacca te tāta pravakṣye vasudhādhipa //
MBh, 13, 40, 36.2 api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat //
MBh, 13, 40, 59.1 yaṃ kālaṃ nāgato rājan gurustasya mahātmanaḥ /
MBh, 13, 42, 14.1 yasmin deśe tu tānyāsan patitāni nabhastalāt /
MBh, 13, 42, 21.1 āvayor anṛtaṃ prāha yastasyātha dvijasya vai /
MBh, 13, 42, 21.2 vipulasya pare loke gatiḥ sā bhaved iti //
MBh, 13, 42, 26.1 kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai /
MBh, 13, 42, 27.1 yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet /
MBh, 13, 42, 27.2 vipulasya pare loke gatistām avāpnuyāt //
MBh, 13, 43, 1.3 devaśarmā mahātejā yat tacchṛṇu narādhipa //
MBh, 13, 43, 3.3 ye māṃ jānanti tattvena tāṃśca me vaktum arhasi //
MBh, 13, 43, 4.2 yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat /
MBh, 13, 43, 5.1 ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat /
MBh, 13, 43, 10.1 tat tvayā mama yat karma vyabhicārād bhayātmakam /
MBh, 13, 43, 11.2 kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam //
MBh, 13, 44, 1.2 yanmūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca /
MBh, 13, 44, 4.1 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ /
MBh, 13, 44, 5.1 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ /
MBh, 13, 44, 5.2 abhipretā ca yasya tasmai deyā yudhiṣṭhira /
MBh, 13, 44, 5.2 abhipretā ca yā yasya tasmai deyā yudhiṣṭhira /
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 17.1 asapiṇḍā ca mātur asagotrā ca yā pituḥ /
MBh, 13, 44, 17.1 asapiṇḍā ca yā mātur asagotrā ca pituḥ /
MBh, 13, 44, 20.2 yat kiṃcit karma mānuṣyaṃ saṃsthānāya prakṛṣyate /
MBh, 13, 44, 22.2 ayaśasyam adharmyaṃ ca yanmṛṣā dharmakopanam //
MBh, 13, 44, 23.2 dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata //
MBh, 13, 44, 23.2 dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata //
MBh, 13, 44, 25.1 yastvatra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ /
MBh, 13, 44, 25.2 tam evāhur garīyāṃsaṃ yaścāsau jñātibhiḥ kṛtaḥ //
MBh, 13, 44, 31.2 alaṃkṛtvā vahasveti yo dadyād anukūlataḥ //
MBh, 13, 44, 33.2 ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta //
MBh, 13, 44, 33.2 ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta //
MBh, 13, 44, 33.2 ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta //
MBh, 13, 44, 43.2 yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā //
MBh, 13, 44, 44.2 ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ //
MBh, 13, 44, 46.1 ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ /
MBh, 13, 44, 46.1 ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ /
MBh, 13, 44, 51.2 iti ye saṃvadantyatra ta etaṃ niścayaṃ viduḥ //
MBh, 13, 44, 53.2 pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate //
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
MBh, 13, 45, 16.2 vikrītāsu ca ye putrā bhavanti pitur eva te //
MBh, 13, 45, 19.1 yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati /
MBh, 13, 45, 19.2 kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati //
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 46, 1.3 yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ //
MBh, 13, 47, 3.1 yathā nareṇa kartavyaṃ yaśca dharmaḥ sanātanaḥ /
MBh, 13, 47, 6.2 etad icchāmi kathitaṃ vibhāgasteṣu yaḥ smṛtaḥ //
MBh, 13, 47, 11.1 lakṣaṇyo govṛṣo yānaṃ yat pradhānatamaṃ bhavet /
MBh, 13, 47, 13.1 kṣatriyāyāstu yaḥ putro brāhmaṇaḥ so 'pyasaṃśayaḥ /
MBh, 13, 47, 25.1 striyāstu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira /
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 47, 35.1 manunābhihitaṃ śāstraṃ yaccāpi kurunandana /
MBh, 13, 47, 37.1 brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāśca yo bhavet /
MBh, 13, 47, 49.2 yuddhāvahārikaṃ yacca pituḥ syāt sa harecca tat //
MBh, 13, 47, 58.1 jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ /
MBh, 13, 48, 6.2 jyeṣṭho yavīyān api yo dvijasya śuśrūṣavān dānaparāyaṇaḥ syāt //
MBh, 13, 48, 43.1 kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ /
MBh, 13, 49, 3.2 ātmā putrastu vijñeyastasyānantarajaśca yaḥ /
MBh, 13, 49, 7.2 triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira /
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 49, 16.1 putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate /
MBh, 13, 49, 20.2 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet /
MBh, 13, 49, 21.1 asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet /
MBh, 13, 49, 24.1 tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate /
MBh, 13, 49, 27.1 kṣetrajo vāpyapasado ye 'dhyūḍhāsteṣu cāpyatha /
MBh, 13, 50, 15.2 vistārāyāmasampannaṃ yat tatra salile kṣamam //
MBh, 13, 50, 23.2 ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru /
MBh, 13, 50, 24.3 yo me 'dya paramaḥ kāmastaṃ śṛṇudhvaṃ samāhitāḥ //
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 51, 17.2 bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā //
MBh, 13, 51, 38.2 kṛpaṇasya ca yaccakṣur muner āśīviṣasya ca /
MBh, 13, 51, 47.1 etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi /
MBh, 13, 52, 12.1 yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana /
MBh, 13, 53, 19.1 gṛhasthānāṃ ca yad bhojyaṃ yaccāpi vanavāsinām /
MBh, 13, 53, 19.1 gṛhasthānāṃ ca yad bhojyaṃ yaccāpi vanavāsinām /
MBh, 13, 53, 29.1 sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ /
MBh, 13, 53, 36.2 brāhmaṇebhyaśca ye kāmān arthayiṣyanti māṃ pathi //
MBh, 13, 53, 38.2 yad yad brūyānmunistat tat sarvaṃ deyam aśaṅkitaiḥ //
MBh, 13, 53, 38.2 yad yad brūyānmunistat tat sarvaṃ deyam aśaṅkitaiḥ //
MBh, 13, 53, 54.2 na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tad bhaviṣyati //
MBh, 13, 53, 57.2 yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ sambhaviṣyati //
MBh, 13, 53, 60.1 pratodena vraṇā ye me sabhāryasya kṛtāstvayā /
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 55, 1.2 varaśca gṛhyatāṃ matto yaśca te saṃśayo hṛdi /
MBh, 13, 55, 5.2 samupānīya vividhaṃ yad dagdhaṃ jātavedasā /
MBh, 13, 55, 5.3 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā //
MBh, 13, 55, 9.2 śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā /
MBh, 13, 55, 9.2 śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā /
MBh, 13, 55, 10.2 śrutavān asmi yad rājaṃstanme nigadataḥ śṛṇu //
MBh, 13, 55, 21.1 bhojanaṃ ca samānāyya yat tad ādīpitaṃ mayā /
MBh, 13, 55, 25.2 yat te vane 'sminnṛpate dṛṣṭaṃ divyaṃ nidarśanam //
MBh, 13, 55, 27.2 tatra yāsīt spṛhā rājaṃstaccāpi viditaṃ mama //
MBh, 13, 55, 32.1 yaḥ sa devamanuṣyāṇāṃ bhayam utpādayiṣyati /
MBh, 13, 55, 33.1 varaṃ gṛhāṇa rājarṣe yaste manasi vartate /
MBh, 13, 56, 1.3 yadarthaṃ tvāham ucchettuṃ samprāpto manujādhipa //
MBh, 13, 56, 5.2 mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt //
MBh, 13, 57, 3.2  hīnāḥ patibhiḥ putrair mātulair bhrātṛbhistathā //
MBh, 13, 57, 7.1 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi /
MBh, 13, 57, 7.2  gatiḥ prāpyate yena pretyabhāveṣu bhārata //
MBh, 13, 57, 7.2 yā gatiḥ prāpyate yena pretyabhāveṣu bhārata //
MBh, 13, 57, 18.1 udavāsaṃ vased yastu sa narādhipatir bhavet /
MBh, 13, 57, 28.1 prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm /
MBh, 13, 57, 32.1 yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre /
MBh, 13, 57, 32.2 dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya //
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 57, 40.1 sugandhacitrāstaraṇopapannaṃ dadyānnaro yaḥ śayanaṃ dvijāya /
MBh, 13, 57, 43.2 pitāmahasya yad vākyaṃ tad vo rocatviti prabhuḥ //
MBh, 13, 58, 1.2 yānīmāni bahir vedyāṃ dānāni paricakṣate /
MBh, 13, 58, 2.2 dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me //
MBh, 13, 58, 3.3 yaccābhilaṣitaṃ dadyāt tṛṣitāyābhiyācate //
MBh, 13, 58, 4.1 dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate /
MBh, 13, 58, 4.2 dattaṃ dātāram anveti yad dānaṃ bharatarṣabha //
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 58, 7.1 yad yad iṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MBh, 13, 58, 9.2 yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira //
MBh, 13, 58, 10.2 vyasane yo 'nugṛhṇāti sa vai puruṣasattamaḥ //
MBh, 13, 58, 11.2 apahanyāt kṣudhaṃ yastu na tena puruṣaḥ samaḥ //
MBh, 13, 58, 13.1 āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate /
MBh, 13, 58, 17.1 vidyāsnātā vratasnātā ye vyapāśrityajīvinaḥ /
MBh, 13, 58, 18.2 yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati //
MBh, 13, 58, 22.1 ya eva no na kupyanti na lubhyanti tṛṇeṣvapi /
MBh, 13, 58, 22.2 ta eva naḥ pūjyatamā ye cānye priyavādinaḥ //
MBh, 13, 58, 23.1 ye no na bahu manyante na pravartanti cāpare /
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 13, 58, 35.1 apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare /
MBh, 13, 58, 40.2 yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva //
MBh, 13, 59, 1.2 yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca /
MBh, 13, 59, 1.2 yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca /
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 59, 10.1 yad agnihotre suhute sāyaṃ prātar bhavet phalam /
MBh, 13, 59, 14.2 yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ //
MBh, 13, 59, 17.2 yad devebhyaḥ pitṛbhyaśca viprebhyaśca prayacchasi //
MBh, 13, 60, 3.1 antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ /
MBh, 13, 60, 8.1 yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati /
MBh, 13, 60, 11.2 sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ //
MBh, 13, 60, 20.1 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
MBh, 13, 60, 21.1 pāpaṃ kurvanti yat kiṃcit prajā rājñā hyarakṣitāḥ /
MBh, 13, 60, 23.1 śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ /
MBh, 13, 61, 5.2 bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ //
MBh, 13, 61, 7.1 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ /
MBh, 13, 61, 13.3 ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam //
MBh, 13, 61, 14.1 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ /
MBh, 13, 61, 15.1 yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi /
MBh, 13, 61, 16.1 yat kiṃcit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ /
MBh, 13, 61, 17.1 ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ /
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād vā sādhave mahīm //
MBh, 13, 61, 25.2 saṃtarpayati śāntātmā yo dadāti vasuṃdharām //
MBh, 13, 61, 31.2 yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai //
MBh, 13, 61, 33.1 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ /
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 61, 42.2 sa dātā sa ca vikrānto yo dadāti vasuṃdharām //
MBh, 13, 61, 43.2 dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije //
MBh, 13, 61, 46.2 caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ //
MBh, 13, 61, 50.2 yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara //
MBh, 13, 61, 54.1 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ /
MBh, 13, 61, 56.1 pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ /
MBh, 13, 61, 57.1 ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara /
MBh, 13, 61, 59.1 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati /
MBh, 13, 61, 60.2 dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ //
MBh, 13, 61, 63.1 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām /
MBh, 13, 61, 64.1 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara /
MBh, 13, 61, 70.2 na tat phalam avāpnoti bhūmidānād yad aśnute //
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 61, 73.2 ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam //
MBh, 13, 61, 77.1 bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ /
MBh, 13, 61, 80.2 loke mahīyate sadbhir yo dadāti vasuṃdharām //
MBh, 13, 61, 82.1 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ /
MBh, 13, 61, 84.2 yo dadāti mahīṃ samyag vidhineha dvijātaye //
MBh, 13, 61, 91.1 ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam /
MBh, 13, 62, 4.3 yad uktavān asau tanme gadataḥ śṛṇu bhārata //
MBh, 13, 62, 10.1 brāhmaṇāyābhirūpāya yo dadyād annam arthine /
MBh, 13, 62, 12.2 annadaḥ prāpnute rājan divi ceha ca yat sukham //
MBh, 13, 62, 14.1 yo dadyād aparikliṣṭam annam adhvani vartate /
MBh, 13, 62, 15.2 yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat //
MBh, 13, 62, 16.1 kṛtvāpi pāpakaṃ karma yo dadyād annam arthine /
MBh, 13, 62, 22.2 viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā //
MBh, 13, 62, 28.2 upyate tatra yad bījaṃ taddhi puṇyaphalaṃ mahat //
MBh, 13, 62, 34.1 annataḥ sarvam etaddhi yat kiṃcit sthāṇu jaṅgamam /
MBh, 13, 62, 39.1 tataḥ sasyāni rohanti yena vartayate jagat /
MBh, 13, 62, 42.2 gṛham abhyāgatāyāśu yo dadyād annam arthine //
MBh, 13, 62, 45.1 annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa /
MBh, 13, 63, 1.2 śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ /
MBh, 13, 63, 4.2 ācaṣṭa vidhivat sarvaṃ yat tacchṛṇu viśāṃ pate //
MBh, 13, 63, 11.1 āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati /
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 63, 18.1 svātāvatha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ /
MBh, 13, 63, 32.1 aurabhram uttarāyoge yastu māṃsaṃ prayacchati /
MBh, 13, 63, 33.1 kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati /
MBh, 13, 64, 1.2 sarvān kāmān prayacchanti ye prayacchanti kāñcanam /
MBh, 13, 64, 5.1 sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye /
MBh, 13, 64, 6.1 nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam /
MBh, 13, 64, 10.1 ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati /
MBh, 13, 64, 11.1 pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati /
MBh, 13, 64, 12.2 na prāpnuyācca vyasanaṃ karakān yaḥ prayacchati //
MBh, 13, 64, 14.1 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati /
MBh, 13, 64, 17.1 putrāñchriyaṃ ca labhate yaśchatraṃ samprayacchati /
MBh, 13, 64, 18.1 nidāghakāle varṣe vā yaśchatraṃ samprayacchati /
MBh, 13, 65, 1.2 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 65, 1.3 yat phalaṃ tasya bhavati tanme brūhi pitāmaha //
MBh, 13, 65, 2.2 upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 65, 4.2 yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam /
MBh, 13, 65, 5.2 śṛṇuṣva mama kaunteya tiladānasya yat phalam /
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 8.1 sarvakāmaiḥ sa yajate yastilair yajate pitṝn /
MBh, 13, 65, 15.2 vidhānaṃ yena vidhinā tilānām iha śasyate //
MBh, 13, 65, 20.3 yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ //
MBh, 13, 65, 25.1 prādeśamātraṃ bhūmestu yo dadyād anupaskṛtam /
MBh, 13, 65, 28.2 gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute //
MBh, 13, 65, 32.1 pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ /
MBh, 13, 65, 34.1 aṭavīparvatāścaiva nadītīrthāni yāni ca /
MBh, 13, 65, 42.2 tā imā vipramukhyebhyo yo dadāti mahīpate /
MBh, 13, 65, 44.2 tasmād dadāti yo dhenum amṛtaṃ sa prayacchati //
MBh, 13, 65, 45.2 tasmād dadāti yo dhenuṃ sa haumyaṃ samprayacchati //
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 65, 47.2 tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati //
MBh, 13, 65, 48.2 tasmād dadāti yo dhenuṃ śaraṇaṃ samprayacchati //
MBh, 13, 65, 55.1 śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa /
MBh, 13, 65, 58.1 sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ /
MBh, 13, 65, 59.2 yadanno hi naro rājaṃstadannāstasya devatāḥ //
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 13, 66, 1.2 śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam /
MBh, 13, 66, 4.1 yad annaṃ yacca pānīyaṃ sampradāyāśnute naraḥ /
MBh, 13, 66, 4.1 yad annaṃ yacca pānīyaṃ sampradāyāśnute naraḥ /
MBh, 13, 66, 9.2 prāṇān dattvā kapotāya yat prāptaṃ śibinā purā //
MBh, 13, 66, 16.2 tacca dadyānnaro nityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 67, 9.2 tam ākramyānayāmāsa pratiṣiddho yamena yaḥ //
MBh, 13, 67, 11.3 yo me kālo bhaveccheṣastaṃ vaseyam ihācyuta //
MBh, 13, 67, 12.3 yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam //
MBh, 13, 67, 14.2 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me /
MBh, 13, 67, 29.1 yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai /
MBh, 13, 67, 30.1 yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham /
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 68, 3.2 vede vā yat samāmnātaṃ tanme vyākhyātum arhasi //
MBh, 13, 68, 5.1 yo brūyāccāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm /
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 68, 11.1 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ /
MBh, 13, 68, 16.1 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat /
MBh, 13, 68, 16.1 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat /
MBh, 13, 68, 17.1 yaścainam utpādayati yaścainaṃ trāyate bhayāt /
MBh, 13, 68, 17.1 yaścainam utpādayati yaścainaṃ trāyate bhayāt /
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 68, 20.2 vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ //
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 69, 1.3 nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha //
MBh, 13, 69, 12.1 apaśyat parimārgaṃśca tāṃ yāṃ paragṛhe dvijaḥ /
MBh, 13, 69, 12.2 mameyam iti covāca brāhmaṇo yasya sābhavat //
MBh, 13, 69, 16.1 kṛśaṃ ca bharate gaur mama putram apastanam /
MBh, 13, 70, 16.2 prāpto 'smi te viṣayaṃ dharmarāja lokān arhe yān sma tānme vidhatsva //
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 30.1 svādhyāyāḍhyo yo 'timātraṃ tapasvī vaitānastho brāhmaṇaḥ pātram āsām /
MBh, 13, 70, 38.1 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ /
MBh, 13, 70, 39.1 ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 70, 40.1 tilālābhe ca yo dadyājjaladhenuṃ yatavrataḥ /
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 71, 7.2 yān āvasanti dātāra etad icchāmi veditum //
MBh, 13, 72, 1.2 yo 'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān /
MBh, 13, 72, 2.1 santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi /
MBh, 13, 72, 2.2 paśyāmi yān ahaṃ lokān ekapatnyaśca yāḥ striyaḥ //
MBh, 13, 72, 2.2 paśyāmi yān ahaṃ lokān ekapatnyaśca yāḥ striyaḥ //
MBh, 13, 72, 6.1 yad yacca gāvo manasā tasmin vāñchanti vāsava /
MBh, 13, 72, 6.1 yad yacca gāvo manasā tasmin vāñchanti vāsava /
MBh, 13, 72, 10.1 yaḥ sarvamāṃsāni na bhakṣayīta pumān sadā yāvad antāya yuktaḥ /
MBh, 13, 72, 11.2 yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe //
MBh, 13, 72, 13.2 sadāpavādī brāhmaṇaḥ śāntavedo doṣair anyair yaśca yukto durātmā //
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 72, 19.1 pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā /
MBh, 13, 72, 20.1 janmaprabhṛti satyaṃ ca yo brūyānniyatendriyaḥ /
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 72, 25.1 etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca /
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 72, 27.1 vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca /
MBh, 13, 72, 27.2 ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya //
MBh, 13, 72, 28.1 yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena /
MBh, 13, 72, 28.1 yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena /
MBh, 13, 72, 28.2 etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ //
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 72, 30.1 ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat /
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 13, 72, 35.1 alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ /
MBh, 13, 72, 44.1 kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśika /
MBh, 13, 72, 45.1 mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate /
MBh, 13, 72, 45.2 lokān bahuvidhān divyān yad vāsya hṛdi vartate //
MBh, 13, 72, 47.1 yastvetenaiva vidhinā gāṃ vaneṣvanugacchati /
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate /
MBh, 13, 73, 3.1 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ /
MBh, 13, 73, 3.2 ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ //
MBh, 13, 73, 4.1 ghātakaḥ khādako vāpi tathā yaścānumanyate /
MBh, 13, 73, 5.1 ye doṣā yādṛśāścaiva dvijayajñopaghātake /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 73, 14.1 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi /
MBh, 13, 74, 4.2 tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ samprayacchati //
MBh, 13, 74, 8.2 yo vrataṃ vai yathoddiṣṭaṃ tathā sampratipadyate /
MBh, 13, 74, 12.2 prārthayanti ca yad dāntā labhante tanna saṃśayaḥ //
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 74, 16.2 ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ //
MBh, 13, 74, 17.1 damena yāni nṛpate gacchanti paramarṣayaḥ /
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 74, 20.2 yuddhe yaśca paritrātā so 'pi svarge mahīyate //
MBh, 13, 74, 34.2 ā janmamaraṇād yastu brahmacārī bhaved iha /
MBh, 13, 74, 38.1 mātāpitroḥ pūjane yo dharmastam api me śṛṇu /
MBh, 13, 74, 38.2 śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃcana /
MBh, 13, 75, 1.3 yena tāñśāśvatāṃllokān akhilān aśnuvīmahi //
MBh, 13, 75, 3.1 satām arthe samyag utpādito yaḥ sa vai kᄆptaḥ samyag iṣṭaḥ prajābhyaḥ /
MBh, 13, 75, 13.1  vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 75, 18.2 ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ //
MBh, 13, 75, 21.1 kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum /
MBh, 13, 75, 23.2 yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ //
MBh, 13, 75, 24.1 bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā /
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 75, 26.2 tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ //
MBh, 13, 76, 7.1 duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ /
MBh, 13, 76, 7.2 kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ //
MBh, 13, 76, 10.2 vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase /
MBh, 13, 76, 22.1 yāstu tasmād apakramya somam evābhisaṃśritāḥ /
MBh, 13, 77, 3.3 yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam //
MBh, 13, 77, 9.1 kānicid yāni durgāṇi duṣkṛtāni kṛtāni ca /
MBh, 13, 77, 9.2 taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho //
MBh, 13, 77, 11.2 samṛddho yaśca kīnāśo nārghyam arhanti te trayaḥ //
MBh, 13, 77, 12.1 kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām /
MBh, 13, 77, 14.1 vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa /
MBh, 13, 77, 21.1 gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ /
MBh, 13, 79, 4.2 yad ahnā kurute pāpaṃ tasmāt sa parimucyate //
MBh, 13, 79, 7.1 gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi /
MBh, 13, 79, 15.1 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam /
MBh, 13, 80, 1.2 pavitrāṇāṃ pavitraṃ yacchreṣṭhaṃ loke ca yad bhavet /
MBh, 13, 80, 1.2 pavitrāṇāṃ pavitraṃ yacchreṣṭhaṃ loke ca yad bhavet /
MBh, 13, 80, 10.2 pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha //
MBh, 13, 80, 15.1 tāsāṃ śṛṅgāṇyajāyanta yasyā yādṛṅ manogatam /
MBh, 13, 80, 17.1 ye caitāḥ samprayacchanti sādhavo vītamatsarāḥ /
MBh, 13, 80, 30.1 yāsām adhipatiḥ pūṣā māruto balavān balī /
MBh, 13, 80, 32.1 gāstu śuśrūṣate yaśca samanveti ca sarvaśaḥ /
MBh, 13, 80, 34.1 yena devāḥ pavitreṇa bhuñjate lokam uttamam /
MBh, 13, 80, 34.2 yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet //
MBh, 13, 81, 8.1 yāṃśca dviṣāmyahaṃ gāvaste vinaśyanti sarvaśaḥ /
MBh, 13, 82, 1.2 ye ca gāḥ samprayacchanti hutaśiṣṭāśinaśca ye /
MBh, 13, 82, 1.2 ye ca gāḥ samprayacchanti hutaśiṣṭāśinaśca ye /
MBh, 13, 82, 4.2 payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam //
MBh, 13, 82, 23.1 yadarthaṃ gā gatāścaiva saurabhyaḥ surasattama /
MBh, 13, 82, 33.3 pratyabruvaṃ yad devendra tannibodha śacīpate //
MBh, 13, 82, 37.2 yacca svargasukhaṃ devi tat te sampatsyate śubhe //
MBh, 13, 82, 44.1 ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 82, 45.1 goṣu bhaktaśca labhate yad yad icchati mānavaḥ /
MBh, 13, 82, 45.1 goṣu bhaktaśca labhate yad yad icchati mānavaḥ /
MBh, 13, 82, 45.2 striyo 'pi bhaktā goṣu tāśca kāmān avāpnuyuḥ //
MBh, 13, 83, 10.3 jātarūpasamutpattim anubhūtaṃ ca yanmayā //
MBh, 13, 83, 27.2 suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan //
MBh, 13, 83, 35.1 pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām /
MBh, 13, 83, 36.2 devatāste prayacchanti suvarṇaṃ ye dadatyuta /
MBh, 13, 84, 10.2 yato vo bhayam utpannaṃ ye cānye suraśatravaḥ //
MBh, 13, 84, 29.2 yat tacchṛṇu mahābāho gadato mama sarvaśaḥ //
MBh, 13, 84, 36.1 anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho /
MBh, 13, 84, 44.1 āpo rasātale yāstu saṃsṛṣṭāścitrabhānunā /
MBh, 13, 84, 47.2 brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ /
MBh, 13, 84, 50.2 yad bhayaṃ no 'surāt tasmānnāśayeddhavyavāhana //
MBh, 13, 84, 61.1 yad atra guṇasampannam itaraṃ vā hutāśana /
MBh, 13, 84, 70.2 yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā /
MBh, 13, 84, 79.2 yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ //
MBh, 13, 85, 21.1 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ /
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 13, 85, 23.2 uddiṣṭāste tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ //
MBh, 13, 85, 29.2 yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam //
MBh, 13, 85, 37.2 bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api //
MBh, 13, 85, 42.2 prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ //
MBh, 13, 85, 58.1 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ /
MBh, 13, 85, 60.2 dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ //
MBh, 13, 85, 61.1 dadātyuditamātre yastasya pāpmā vidhūyate /
MBh, 13, 85, 62.1 dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ /
MBh, 13, 85, 66.1 yastu saṃjanayitvāgnim ādityodayanaṃ prati /
MBh, 13, 86, 1.3 vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ //
MBh, 13, 86, 2.1 yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam /
MBh, 13, 86, 17.1 pṛthag bhūtāni cānyāni yāni devārpaṇāni vai /
MBh, 13, 86, 25.2 rākṣasāsurasaṃghāśca ye 'nujagmustam īśvaram //
MBh, 13, 87, 8.1 yeṣvahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha /
MBh, 13, 87, 8.1 yeṣvahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha /
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 88, 12.1 api naḥ sa kule jāyād yo no dadyāt trayodaśīm /
MBh, 13, 88, 15.2 yat kiṃcinmadhusaṃmiśraṃ tad ānantyāya kalpate //
MBh, 13, 89, 1.2 yamastu yāni śrāddhāni provāca śaśabindave /
MBh, 13, 89, 2.1 śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ /
MBh, 13, 90, 5.2 apāṅkteyāstu ye rājan kīrtayiṣyāmi tāñśṛṇu //
MBh, 13, 90, 8.1 pitrā vivadamānaśca yasya copapatir gṛhe /
MBh, 13, 90, 8.2 abhiśastastathā stenaḥ śilpaṃ yaścopajīvati //
MBh, 13, 90, 10.1 śvabhir yaśca parikrāmed yaḥ śunā daṣṭa eva ca /
MBh, 13, 90, 10.1 śvabhir yaśca parikrāmed yaḥ śunā daṣṭa eva ca /
MBh, 13, 90, 10.2 parivittiśca yaśca syād duścarmā gurutalpagaḥ /
MBh, 13, 90, 10.3 kuśīlavo devalako nakṣatrair yaśca jīvati //
MBh, 13, 90, 11.2 śūdrāṇām upadeśaṃ ca ye kurvantyalpacetasaḥ //
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
MBh, 13, 90, 13.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tad āsuram //
MBh, 13, 90, 14.1 asūyatā ca yad dattaṃ yacca śraddhāvivarjitam /
MBh, 13, 90, 14.1 asūyatā ca yad dattaṃ yacca śraddhāvivarjitam /
MBh, 13, 90, 16.1 tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ /
MBh, 13, 90, 18.2 ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān //
MBh, 13, 90, 19.2 pāṅkteyān yāṃstu vakṣyāmi jñeyāste paṅktipāvanāḥ //
MBh, 13, 90, 21.1 mātāpitror yaśca vaśyaḥ śrotriyo daśapūruṣaḥ /
MBh, 13, 90, 21.2 ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā /
MBh, 13, 90, 22.2 satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ //
MBh, 13, 90, 23.1 ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ /
MBh, 13, 90, 24.2 sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet /
MBh, 13, 90, 26.1 ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān /
MBh, 13, 90, 26.2 ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ //
MBh, 13, 90, 26.2 ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ //
MBh, 13, 90, 27.1 adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca /
MBh, 13, 90, 34.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
MBh, 13, 90, 35.1 yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti /
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 90, 40.2 tathā dattaṃ nartane gāyane ca yāṃ cānṛce dakṣiṇām āvṛṇoti //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 90, 42.1 ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira /
MBh, 13, 90, 44.2 tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ //
MBh, 13, 90, 45.1 ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet /
MBh, 13, 90, 47.1 yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ /
MBh, 13, 91, 3.2 yathā śrāddhaṃ sampravṛttaṃ yasmin kāle yadātmakam /
MBh, 13, 91, 3.2 yathā śrāddhaṃ sampravṛttaṃ yasmin kāle yadātmakam /
MBh, 13, 91, 3.3 yena saṃkalpitaṃ caiva tanme śṛṇu janādhipa //
MBh, 13, 91, 10.2 yāni tasyaiva bhojyāni mūlāni ca phalāni ca //
MBh, 13, 91, 11.1 uktāni yāni cānyāni yāni ceṣṭāni tasya ha /
MBh, 13, 91, 11.1 uktāni yāni cānyāni yāni ceṣṭāni tasya ha /
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 91, 24.1 viśvedevāśca ye nityaṃ pitṛbhiḥ saha gocarāḥ /
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
MBh, 13, 91, 44.1 saṃkīrṇayonir vipraśca saṃbandhī patitaśca yaḥ /
MBh, 13, 92, 15.1 rajasvalā ca nārī vyaṅgitā karṇayośca yā /
MBh, 13, 92, 15.1 rajasvalā ca yā nārī vyaṅgitā karṇayośca /
MBh, 13, 93, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 13, 93, 4.2 māsārdhamāsau nopavased yat tapo manyate janaḥ /
MBh, 13, 93, 4.3 ātmatantropaghātī yo na tapasvī na dharmavit //
MBh, 13, 93, 10.3 sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ //
MBh, 13, 93, 13.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā /
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 93, 15.2 avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam //
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 94, 13.3 mayi yad vidyate vittaṃ tacchṛṇudhvaṃ tapodhanāḥ //
MBh, 13, 94, 27.2 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 13, 94, 29.2 na talloke dravyam asti yallokaṃ pratipūrayet /
MBh, 13, 94, 32.2 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ /
MBh, 13, 94, 33.2 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ /
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 94, 35.2 kuśalaṃ saha dānāya tasmai yasya prajā imāḥ /
MBh, 13, 94, 35.3 phalānyupadhiyuktāni ya evaṃ naḥ prayacchasi //
MBh, 13, 95, 21.2 yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana /
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 43.2 sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā /
MBh, 13, 95, 46.3 tasmāt sakṛd idānīṃ tvaṃ brūhi yannāma te dvija //
MBh, 13, 95, 56.3 anadhyāyeṣvadhīyīta bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 57.3 parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 58.2 arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 59.3 kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 60.2 yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 61.3 brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 62.2 juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 63.3 anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 64.2 anyonyasyātithiścāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 65.3 vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 66.2 tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 67.3 agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 68.2 karṣako matsarī cāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 70.3 ekā svādu samaśnātu bisastainyaṃ karoti //
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti //
MBh, 13, 95, 72.3 dadātu kanyāṃ śulkena bisastainyaṃ karoti //
MBh, 13, 95, 73.2 vikarmaṇā pramīyeta bisastainyaṃ karoti //
MBh, 13, 95, 74.3 daivateṣvanamaskāro bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 75.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni //
MBh, 13, 95, 76.2 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ /
MBh, 13, 95, 77.2 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ /
MBh, 13, 96, 1.3 yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tacchṛṇu //
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 17.3 pure ca bhikṣur bhavatu yaste harati puṣkaram //
MBh, 13, 96, 18.3 kūṭasākṣitvam abhyetu yaste harati puṣkaram //
MBh, 13, 96, 19.3 karṣako matsarī cāstu yaste harati puṣkaram //
MBh, 13, 96, 20.3 brahmahānikṛtiścāstu yaste harati puṣkaram //
MBh, 13, 96, 21.3 ekaḥ sampannam aśnātu yaste harati puṣkaram //
MBh, 13, 96, 22.3 śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram //
MBh, 13, 96, 23.3 tasya lokān sa vrajatu yaste harati puṣkaram //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 96, 25.3 śrāddhe śūdrasya cāśnīyād yaste harati puṣkaram //
MBh, 13, 96, 26.3 tapasvibhir virudhyeta yaste harati puṣkaram //
MBh, 13, 96, 27.3 nirākarotu vedāṃśca yaste harati puṣkaram //
MBh, 13, 96, 28.3 vidyāṃ prayacchatu bhṛto yaste harati puṣkaram //
MBh, 13, 96, 29.3 brāhmaṇaṃ cāpi jahatu yaste harati puṣkaram //
MBh, 13, 96, 30.3 garīyaso 'vajānātu yaste harati puṣkaram //
MBh, 13, 96, 31.3 śulkena kanyāṃ dadatu yaste harati puṣkaram //
MBh, 13, 96, 32.3 śaraṇāgataṃ ca tyajatu yaste harati puṣkaram //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 96, 35.2 sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat /
MBh, 13, 96, 35.3 tat tasyāstu sadā pāpaṃ yaste harati puṣkaram //
MBh, 13, 96, 36.3 adharmeṇānuśāstūrvīṃ yaste harati puṣkaram //
MBh, 13, 96, 37.3 dattvā dānaṃ kīrtayatu yaste harati puṣkaram //
MBh, 13, 96, 38.3 ekā svādu samaśnātu te harati puṣkaram //
MBh, 13, 96, 39.3 dharmajñastyaktadharmo 'stu yaste harati puṣkaram //
MBh, 13, 96, 40.3 parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram //
MBh, 13, 96, 41.3 duhyeta paravatsena te harati puṣkaram //
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 96, 44.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yaḥ puṣkaram ādadāti //
MBh, 13, 96, 45.2 brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram //
MBh, 13, 96, 52.1 ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi /
MBh, 13, 96, 54.1 yaśca śāstram anudhyāyed ṛṣibhiḥ paripālitam /
MBh, 13, 97, 1.2 yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha /
MBh, 13, 97, 3.3 yathaitat prathitaṃ loke yena caitat pravartitam //
MBh, 13, 97, 27.1 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā /
MBh, 13, 98, 9.1 brāhmaṇeṣvārjavaṃ yacca sthairyaṃ ca dharaṇītale /
MBh, 13, 98, 10.2 etānyatikramed yo vai sa hanyāccharaṇāgatam //
MBh, 13, 98, 11.2 surāpānaṃ ca kuryāt sa yo hanyāccharaṇāgatam //
MBh, 13, 98, 18.1 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye /
MBh, 13, 98, 20.1 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 99, 1.2 ārāmāṇāṃ taḍāgānāṃ yat phalaṃ kurunandana /
MBh, 13, 99, 4.1 taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ /
MBh, 13, 99, 4.2 triṣu lokeṣu sarvatra pūjito yastaḍāgavān //
MBh, 13, 99, 9.1 tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ /
MBh, 13, 99, 9.2  ca tatra phalāvāptir ṛṣibhiḥ samudāhṛtā //
MBh, 13, 99, 10.1 varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati /
MBh, 13, 99, 11.1 śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 99, 12.1 hemantakāle salilaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 99, 13.1 yasya vai śaiśire kāle taḍāge salilaṃ bhavet /
MBh, 13, 99, 14.1 taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam /
MBh, 13, 99, 15.1 nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 99, 16.1 sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye /
MBh, 13, 99, 17.1 taḍāge yasya gāvastu pibanti tṛṣitā jalam /
MBh, 13, 99, 18.1 yat pibanti jalaṃ tatra snāyante viśramanti ca /
MBh, 13, 99, 32.1 taḍāgakṛd vṛkṣaropī iṣṭayajñaśca yo dvijaḥ /
MBh, 13, 99, 32.2 ete svarge mahīyante ye cānye satyavādinaḥ //
MBh, 13, 100, 3.2 papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām //
MBh, 13, 100, 20.1 te yad vadeyustat kuryād iti dharmo vidhīyate /
MBh, 13, 100, 23.1 etāṃstu dharmān gārhasthān yaḥ kuryād anasūyakaḥ /
MBh, 13, 101, 13.1 katheyam abhavat tatra tvayā parikīrtitā /
MBh, 13, 101, 16.2 amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ //
MBh, 13, 101, 20.1 devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ /
MBh, 13, 101, 21.1 yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho /
MBh, 13, 101, 21.1 yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho /
MBh, 13, 101, 24.2 pitṝṇāṃ mānuṣāṇāṃ ca kāntā yāstvanupūrvaśaḥ //
MBh, 13, 101, 28.1 jalajāni ca mālyāni padmādīni ca yāni ca /
MBh, 13, 101, 31.1 manohṛdayanandinyo vimarde madhurāśca yāḥ /
MBh, 13, 101, 40.2 daityānāṃ sallakījaśca kāṅkṣito yaśca tadvidhaḥ //
MBh, 13, 101, 42.2 ye 'nye vaihārikāste tu mānuṣāṇām iti smṛtāḥ //
MBh, 13, 101, 43.1 ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ /
MBh, 13, 101, 44.2 yathā yena yadā caiva pradeyā yādṛśāśca te //
MBh, 13, 101, 52.2 dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 13, 101, 57.2 bāhyāścāgantavo ye 'nye yakṣarākṣasapannagāḥ //
MBh, 13, 101, 63.1 jvalatyaharaho veśma yāścāsya gṛhadevatāḥ /
MBh, 13, 102, 16.2 katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune /
MBh, 13, 102, 17.1 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti /
MBh, 13, 102, 21.1 atra yat prāptakālaṃ nastad brūhi vadatāṃ vara /
MBh, 13, 103, 2.3 sarvā evābhyavartanta divyā yāśca mānuṣāḥ //
MBh, 13, 103, 2.3 sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ //
MBh, 13, 103, 3.2 balikarma ca yaccānyad utsekāśca pṛthagvidhāḥ /
MBh, 13, 103, 8.1 snānenādbhiśca yat karma kriyate vai vipaścitā /
MBh, 13, 104, 1.2 brāhmaṇasvāni ye mandā haranti bharatarṣabha /
MBh, 13, 104, 5.3 somam uddhvaṃsayāmāsa taṃ somaṃ ye 'piban dvijāḥ //
MBh, 13, 104, 7.1 ye 'pi tatrāpiban kṣīraṃ ghṛtaṃ dadhi ca mānavāḥ /
MBh, 13, 104, 13.1 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ /
MBh, 13, 104, 13.1 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ /
MBh, 13, 104, 24.2 śubhena yena mokṣaṃ vai prāptum icchāmyahaṃ nṛpa //
MBh, 13, 105, 15.2 ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ /
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 105, 21.3 ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 36.2 cāturmāsyair ye yajante janāḥ sadā tatheṣṭīnāṃ daśaśataṃ prāpnuvanti /
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 105, 41.2 ye rājāno rājasūyābhiṣiktā dharmātmāno rakṣitāraḥ prajānām /
MBh, 13, 105, 41.3 ye cāśvamedhāvabhṛthāplutāṅgās teṣāṃ lokā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām //
MBh, 13, 105, 44.1 ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva /
MBh, 13, 105, 47.2 sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca //
MBh, 13, 105, 56.3 tasmād bhavān praṇataṃ mānuśāstu bravīṣi yat tat karavāṇi sarvam //
MBh, 13, 105, 57.2 śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me 'hārṣīr daśavarṣāṇi bālam /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 106, 1.3 svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat //
MBh, 13, 106, 2.2 tapaso yat paraṃ te 'dya tanme vyākhyātum arhasi //
MBh, 13, 106, 9.2 jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ phalena tenāpi ca nāgato 'ham //
MBh, 13, 106, 21.1 dakṣiṇāvayavāḥ kecid vedair ye saṃprakīrtitāḥ /
MBh, 13, 106, 26.2 mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat /
MBh, 13, 106, 27.1 śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat /
MBh, 13, 106, 27.1 śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat /
MBh, 13, 106, 35.1 triṃśad agnim ahaṃ brahmann ayajaṃ yacca nityadā /
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 106, 39.2 sahasram ṛṣayaścāsan ye vai tatra samāgatāḥ /
MBh, 13, 107, 4.2 atra te vartayiṣyāmi yanmāṃ tvam anupṛcchasi /
MBh, 13, 107, 7.2 trasanti yasmād bhūtāni tathā paribhavanti ca //
MBh, 13, 107, 8.1 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ /
MBh, 13, 107, 11.1 ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ /
MBh, 13, 107, 15.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
MBh, 13, 107, 19.1 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām /
MBh, 13, 107, 40.1 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati /
MBh, 13, 107, 40.2 yaścānadhyāyakāle 'pi mohād abhyasyati dvijaḥ /
MBh, 13, 107, 41.2 ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ //
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 107, 64.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
MBh, 13, 107, 77.2 kāñcanī caiva mālā na sā duṣyati karhicit /
MBh, 13, 107, 85.1 ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet /
MBh, 13, 107, 85.2 varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat //
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 107, 97.1 aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata /
MBh, 13, 107, 103.1 brāhmaṇārthe ca yacchaucaṃ tacca me śṛṇu kaurava /
MBh, 13, 107, 105.1 vṛddho jñātistathā mitraṃ daridro yo bhaved api /
MBh, 13, 107, 111.1 brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam /
MBh, 13, 107, 119.2 nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ /
MBh, 13, 107, 120.2 jyotiṣe yāni coktāni tāni sarvāṇi varjayet //
MBh, 13, 107, 127.1 lakṣaṇair anvitā ca praśastā yā ca lakṣaṇaiḥ /
MBh, 13, 107, 127.1 lakṣaṇair anvitā yā ca praśastā ca lakṣaṇaiḥ /
MBh, 13, 107, 129.1 agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ /
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 13, 107, 141.1 purāṇam itihāsāśca tathākhyānāni yāni ca /
MBh, 13, 108, 2.3 guror garīyasī vṛttir cecchiṣyasya bhārata //
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 108, 4.2 parihāreṇa tad brūyād yasteṣāṃ syād vyatikramaḥ //
MBh, 13, 108, 7.1 atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ /
MBh, 13, 108, 15.2 mātā garīyasī yacca tenaitāṃ manyate janaḥ //
MBh, 13, 108, 18.2 ācāryaśāstā jātiḥ sā satyā sājarāmarā //
MBh, 13, 108, 19.2 bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet //
MBh, 13, 109, 6.2 dharmeṇa ca sukhān arthāṃllabhed yena bravīhi tam //
MBh, 13, 109, 8.2 upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha //
MBh, 13, 109, 12.1 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate /
MBh, 13, 109, 15.2 yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān //
MBh, 13, 109, 17.1 mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet /
MBh, 13, 109, 19.1 pauṣamāsaṃ tu kaunteya bhaktenaikena yaḥ kṣapet /
MBh, 13, 109, 20.1 pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 21.1 bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 21.1 bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 22.1 caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 23.1 nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ /
MBh, 13, 109, 24.1 jyeṣṭhāmūlaṃ tu yo māsam ekabhaktena saṃkṣapet /
MBh, 13, 109, 26.1 śrāvaṇaṃ niyato māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 27.1 prauṣṭhapadaṃ tu yo māsam ekāhāro bhavennaraḥ /
MBh, 13, 109, 28.1 tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 29.1 kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam /
MBh, 13, 109, 30.2 tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva //
MBh, 13, 109, 31.1 pakṣe pakṣe gate yastu bhaktam aśnāti bhārata /
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 109, 38.1 yastu saṃvatsaraṃ pūrṇam ekāhāro bhavennaraḥ /
MBh, 13, 109, 40.1 yastu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute /
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 109, 51.1 anārto vyādhirahito gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 53.1 ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 67.2 yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute //
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 110, 4.1 yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet /
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 9.1 trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam /
MBh, 13, 110, 10.1 dvitīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 13.1 tṛtīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 16.1 divase yaścaturthe tu prāśnīyād ekabhojanam /
MBh, 13, 110, 19.1 divase pañcame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 23.1 divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam /
MBh, 13, 110, 29.1 divase saptame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 13, 110, 36.1 yastu saṃvatsaraṃ bhuṅkte navame navame 'hani /
MBh, 13, 110, 40.1 yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate /
MBh, 13, 110, 45.1 ekādaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 55.1 trayodaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 60.1 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ /
MBh, 13, 110, 64.1 yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ /
MBh, 13, 110, 68.1 ṣoḍaśe divase yastu samprāpte prāśate haviḥ /
MBh, 13, 110, 72.1 divase saptadaśame yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 81.1 ekonaviṃśe divase yo bhuṅkte ekabhojanam /
MBh, 13, 110, 84.1 pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 87.1 ekaviṃśe tu divase yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 90.1 dvāviṃśe divase prāpte yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 93.1 trayoviṃśe tu divase prāśed yastvekabhojanam /
MBh, 13, 110, 96.1 caturviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 99.1 pañcaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 103.1 ṣaḍviṃśe divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 107.1 saptaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 111.1 yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 115.1 ekonatriṃśe divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 121.1 yastu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ /
MBh, 13, 110, 132.1 bahubhir niyamair evaṃ māsān aśnāti yo naraḥ /
MBh, 13, 111, 1.2 yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha /
MBh, 13, 111, 2.3 yat tu tīrthaṃ ca śaucaṃ ca tanme śṛṇu samāhitaḥ //
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 111, 7.1 rajastamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ /
MBh, 13, 111, 9.2 sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ //
MBh, 13, 111, 10.1 atīteṣvanapekṣā ye prāpteṣvartheṣu nirmamāḥ /
MBh, 13, 111, 10.2 śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā //
MBh, 13, 111, 12.2 jñānotpannaṃ ca yacchaucaṃ tacchaucaṃ paramaṃ matam //
MBh, 13, 111, 13.2 snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ //
MBh, 13, 111, 15.2 pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi //
MBh, 13, 111, 19.2 ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt //
MBh, 13, 112, 25.2 annam aśnanti ye devāḥ śarīrasthā nareśvara /
MBh, 13, 112, 38.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate /
MBh, 13, 112, 38.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate /
MBh, 13, 112, 38.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate /
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
MBh, 13, 112, 45.1 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān /
MBh, 13, 112, 47.1 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt /
MBh, 13, 112, 51.1 pitaraṃ mātaraṃ vāpi yastu putro 'vamanyate /
MBh, 13, 112, 55.1 bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate /
MBh, 13, 112, 67.1 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ /
MBh, 13, 112, 68.2 pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ //
MBh, 13, 112, 71.2 mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ //
MBh, 13, 112, 73.1 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye samprayacchati /
MBh, 13, 112, 77.1 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate /
MBh, 13, 112, 96.2 yastu corayate tailaṃ tailapāyī prajāyate /
MBh, 13, 112, 104.1 viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ /
MBh, 13, 112, 107.1 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā /
MBh, 13, 112, 109.1 varjayanti ca pāpāni janmaprabhṛti ye narāḥ /
MBh, 13, 113, 3.1 mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate /
MBh, 13, 113, 6.1 pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira /
MBh, 13, 113, 11.1 yasya hyannam upāśnanti brāhmaṇānāṃ śatā daśa /
MBh, 13, 113, 14.2 kṣatriyastarasā prāptam annaṃ yo vai prayacchati //
MBh, 13, 113, 18.2 yaḥ prayacchati viprebhyo na sa durgāṇi sevate //
MBh, 13, 113, 21.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 114, 3.2 ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ //
MBh, 13, 114, 5.1 ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ /
MBh, 13, 114, 6.1 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
MBh, 13, 114, 8.1 na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ /
MBh, 13, 115, 10.2 putramāṃsopamaṃ jānan khādate yo vicetanaḥ //
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
MBh, 13, 116, 7.2 māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava /
MBh, 13, 116, 7.3 taṃ me śṛṇu yathātattvaṃ yaścāsya vidhir uttamaḥ //
MBh, 13, 116, 9.2 babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira //
MBh, 13, 116, 10.1 yo yajetāśvamedhena māsi māsi yatavrataḥ /
MBh, 13, 116, 12.1 na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet /
MBh, 13, 116, 14.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 116, 16.1 māsi māsyaśvamedhena yo yajeta śataṃ samāḥ /
MBh, 13, 116, 16.2 na khādati ca yo māṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 18.2 yo bhakṣayitvā māṃsāni paścād api nivartate //
MBh, 13, 116, 20.1 sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām /
MBh, 13, 116, 31.2 tasmād vivarjayenmāṃsaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 116, 34.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 116, 36.2 mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe //
MBh, 13, 116, 37.1 yo hi khādati māṃsāni prāṇināṃ jīvitārthinām /
MBh, 13, 116, 39.2 yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate //
MBh, 13, 116, 44.1 khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ /
MBh, 13, 116, 45.1 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ /
MBh, 13, 116, 46.1 bhakṣayitvā tu yo māṃsaṃ paścād api nivartate /
MBh, 13, 116, 46.2 tasyāpi sumahān dharmo yaḥ pāpād vinivartate //
MBh, 13, 116, 50.1 havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci /
MBh, 13, 116, 52.1 ya icchet puruṣo 'tyantam ātmānaṃ nirupadravam /
MBh, 13, 116, 53.2 yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ //
MBh, 13, 116, 59.1 yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam /
MBh, 13, 116, 59.2 yaścaikaṃ varjayenmāṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 61.1 caturo vārṣikānmāsān yo māṃsaṃ parivarjayet /
MBh, 13, 116, 63.1 ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā /
MBh, 13, 116, 72.2 ye caranti mahātmāno nākapṛṣṭhe vasanti te //
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 117, 4.2 bhakṣaṇe caiva ye doṣāstāṃścaiva puruṣarṣabha //
MBh, 13, 117, 7.1 kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye /
MBh, 13, 117, 9.2 ye bhavanti manuṣyāṇāṃ tānme nigadataḥ śṛṇu //
MBh, 13, 117, 10.1 svamāṃsaṃ paramāṃsair yo vivardhayitum icchati /
MBh, 13, 117, 13.2 yad ahiṃsraṃ bhavet karma tat kuryād ātmavānnaraḥ //
MBh, 13, 117, 16.1 kṣatriyāṇāṃ tu yo dṛṣṭo vidhistam api me śṛṇu /
MBh, 13, 117, 17.2 agastyena purā rājanmṛgayā yena pūjyate //
MBh, 13, 117, 20.2 yat sarveṣviha lokeṣu dayā kauravanandana //
MBh, 13, 117, 22.1 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ /
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 13, 117, 32.1 sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet /
MBh, 13, 117, 33.1 ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 13, 118, 5.1 niratā yena bhāvena tatra me śṛṇu kāraṇam /
MBh, 13, 119, 1.3 mamaiva kīṭa tat karma yena tvaṃ na pramuhyase //
MBh, 13, 119, 4.1 karma bhūmikṛtaṃ devā bhuñjate tiryagāśca ye /
MBh, 13, 119, 11.3 yad ahaṃ prāpya kīṭatvam āgato rājaputratām //
MBh, 13, 119, 19.1 na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā /
MBh, 13, 121, 6.2 kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te /
MBh, 13, 121, 11.2 tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā //
MBh, 13, 121, 15.1 yānīmānyuttamānīha vedoktāni praśaṃsasi /
MBh, 13, 121, 16.1 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ /
MBh, 13, 122, 3.2 yad yad icchasi maitreya yāvad yāvad yathā tathā /
MBh, 13, 122, 3.2 yad yad icchasi maitreya yāvad yāvad yathā tathā /
MBh, 13, 122, 11.2 taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ //
MBh, 13, 122, 13.1 yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ /
MBh, 13, 122, 15.1 ye yoniśuddhāḥ satataṃ tapasyabhiratā bhṛśam /
MBh, 13, 123, 2.3 yat te bhṛśataraṃ dānād vartayiṣyāmi tacchṛṇu //
MBh, 13, 123, 3.1 yānīhāgamaśāstrāṇi yāśca kāścit pravṛttayaḥ /
MBh, 13, 123, 3.1 yānīhāgamaśāstrāṇi yāśca kāścit pravṛttayaḥ /
MBh, 13, 123, 5.2 tapasaiva cāpanuded yaccānyad api duṣkṛtam //
MBh, 13, 123, 6.1 yad yaddhi kiṃcit saṃdhāya puruṣastapyate tapaḥ /
MBh, 13, 123, 6.1 yad yaddhi kiṃcit saṃdhāya puruṣastapyate tapaḥ /
MBh, 13, 123, 13.1 akartā caiva kartā ca labhate yasya yādṛśam /
MBh, 13, 123, 14.1 prāpsyase tvannapānāni yāni dāsyasi kānicit /
MBh, 13, 123, 16.1 yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā /
MBh, 13, 123, 16.2 yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate //
MBh, 13, 124, 14.1 yad yacca nābhijānāti yad bhojyaṃ nābhinandati /
MBh, 13, 124, 14.1 yad yacca nābhijānāti yad bhojyaṃ nābhinandati /
MBh, 13, 124, 14.1 yad yacca nābhijānāti yad bhojyaṃ nābhinandati /
MBh, 13, 124, 15.1 kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu /
MBh, 13, 124, 22.1 yaścedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi /
MBh, 13, 125, 1.3 prabrūhi bharataśreṣṭha yad atra vyatiricyate //
MBh, 13, 126, 4.2 vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva //
MBh, 13, 126, 9.1 yaśca govṛṣabhāṅkasya prabhāvastaṃ ca me śṛṇu /
MBh, 13, 126, 9.2 rudrāṇyāḥ saṃśayo yaśca daṃpatyostaṃ ca me śṛṇu //
MBh, 13, 126, 15.2 rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ //
MBh, 13, 126, 27.1 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 13, 126, 29.2 yacchrutaṃ yacca dṛṣṭaṃ nastat pravakṣyāmahe hare //
MBh, 13, 126, 29.2 yacchrutaṃ yacca dṛṣṭaṃ nastat pravakṣyāmahe hare //
MBh, 13, 126, 30.3 kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ //
MBh, 13, 126, 34.1 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ /
MBh, 13, 126, 39.1 yacchrutaṃ yacca vo dṛṣṭaṃ divi vā yadi vā bhuvi /
MBh, 13, 126, 39.1 yacchrutaṃ yacca vo dṛṣṭaṃ divi vā yadi vā bhuvi /
MBh, 13, 126, 48.1 yad āścaryam acintyaṃ ca girau himavati prabho /
MBh, 13, 127, 30.2 yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ //
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
MBh, 13, 127, 51.2 hetubhir yair mamaitāni rūpāṇi rucirānane //
MBh, 13, 128, 28.3 cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ //
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 13, 128, 48.1 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ /
MBh, 13, 129, 1.3 sarvavyāpī tu yo dharmo bhagavaṃstaṃ bravīhi me //
MBh, 13, 129, 3.2 brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ //
MBh, 13, 129, 13.2 dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ //
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
MBh, 13, 129, 23.1 adhyātmagatacitto yastanmanāstatparāyaṇaḥ /
MBh, 13, 129, 24.2 nadīpulinaśāyī ca nadītīraratiśca yaḥ //
MBh, 13, 129, 26.2 parivrajati yo yuktastasya dharmaḥ sanātanaḥ //
MBh, 13, 129, 28.2 yo mārgam anuyātīmaṃ padaṃ tasya na vidyate //
MBh, 13, 129, 29.2 haṃsaḥ paramahaṃsaśca yo yaḥ paścāt sa uttamaḥ //
MBh, 13, 129, 29.2 haṃsaḥ paramahaṃsaśca yo yaḥ paścāt sa uttamaḥ //
MBh, 13, 129, 35.3 yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe //
MBh, 13, 129, 36.1 phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā /
MBh, 13, 129, 43.1 ye tvanye śuddhamanaso dayādharmaparāyaṇāḥ /
MBh, 13, 129, 43.2 santaścakracarāḥ puṇyāḥ somalokacarāśca ye //
MBh, 13, 129, 45.2 uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ //
MBh, 13, 129, 47.2 ṛṣidharmaḥ sadā cīrṇo yo 'nyastam api me śṛṇu //
MBh, 13, 129, 52.2 ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim //
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 13, 130, 4.2 vānaprastheṣu yo dharmastaṃ me śṛṇu samāhitā /
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 130, 17.2 santaḥ satpathanityā ye te yānti paramāṃ gatim //
MBh, 13, 130, 20.3 yo dharmo munisaṃghasya siddhivādeṣu taṃ vada //
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 130, 25.1 ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ /
MBh, 13, 130, 27.1 sarvabhūteṣu yaḥ samyag dadātyabhayadakṣiṇām /
MBh, 13, 130, 28.1 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ /
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 13, 130, 34.2 āśramābhiratā deva tāpasā ye tapodhanāḥ /
MBh, 13, 130, 40.1 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate /
MBh, 13, 130, 41.1 śaivālaṃ śīrṇaparṇaṃ vā tadvrato yo niṣevate /
MBh, 13, 130, 47.1 ātmānam upajīvan yo niyato niyatāśanaḥ /
MBh, 13, 130, 48.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 49.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 51.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 130, 56.3 vīrādhvānaṃ prapadyed yastasya lokāḥ sanātanāḥ //
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
MBh, 13, 131, 10.1 vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ /
MBh, 13, 131, 15.1 yastu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ /
MBh, 13, 131, 19.1 śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai /
MBh, 13, 131, 21.1 yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai /
MBh, 13, 131, 21.1 yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai /
MBh, 13, 131, 21.2 tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati //
MBh, 13, 131, 22.1 brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate /
MBh, 13, 131, 25.1 gurutalpī gurudveṣī gurukutsāratiśca yaḥ /
MBh, 13, 131, 36.2 satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ //
MBh, 13, 131, 41.2 pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ //
MBh, 13, 131, 53.2 yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī //
MBh, 13, 131, 56.1 evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ /
MBh, 13, 132, 7.1 karmaṇā manasā vācā ye na hiṃsanti kiṃcana /
MBh, 13, 132, 7.2 ye na sajanti kasmiṃścid badhyante te na karmabhiḥ //
MBh, 13, 132, 11.1 mātṛvat svasṛvaccaiva nityaṃ duhitṛvacca ye /
MBh, 13, 132, 13.1 svadāraniratā ye ca ṛtukālābhigāminaḥ /
MBh, 13, 132, 14.1 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ /
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 132, 18.3 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ //
MBh, 13, 132, 19.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 21.1 kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram /
MBh, 13, 132, 22.1 piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram /
MBh, 13, 132, 25.1 na kopād vyāharante ye vācaṃ hṛdayadāraṇīm /
MBh, 13, 132, 27.2 manasā badhyate yena karmaṇā puruṣaḥ sadā /
MBh, 13, 132, 29.2 badhyate mānavo yena śṛṇu cānyacchubhānane //
MBh, 13, 132, 30.1 araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ /
MBh, 13, 132, 31.1 grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam /
MBh, 13, 132, 32.1 tathaiva paradārān ye kāmavṛttān rahogatān /
MBh, 13, 132, 33.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
MBh, 13, 132, 35.1 avairā ye tvanāyāsā maitracittaparāḥ sadā /
MBh, 13, 132, 37.2 vipākajñāśca ye devi te narāḥ svargagāminaḥ //
MBh, 13, 132, 47.3 martyaloke narāḥ sarve yena svaṃ bhuñjate phalam //
MBh, 13, 132, 48.1 prāṇātipātī yo raudro daṇḍahastodyatastathā /
MBh, 13, 132, 54.1 yastu śuklābhijātīyaḥ prāṇighātavivarjakaḥ /
MBh, 13, 133, 5.1 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ /
MBh, 13, 133, 13.1 apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ /
MBh, 13, 133, 17.2 āsanārhasya ye pīṭhaṃ na prayacchantyacetasaḥ //
MBh, 13, 133, 18.1 mārgārhasya ca ye mārgaṃ na yacchantyalpabuddhayaḥ /
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 13, 133, 24.1 na stambhī na ca mānī yo devatādvijapūjakaḥ /
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
MBh, 13, 133, 49.1 paradāreṣu ye mūḍhāścakṣur duṣṭaṃ prayuñjate /
MBh, 13, 133, 50.1 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam /
MBh, 13, 133, 51.1 ye tu mūḍhā durācārā viyonau maithune ratāḥ /
MBh, 13, 133, 52.1 paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ /
MBh, 13, 133, 52.1 paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ /
MBh, 13, 133, 52.2 prakīrṇamaithunā ye ca klībā jāyanti te narāḥ //
MBh, 13, 133, 54.2 śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān /
MBh, 13, 133, 61.1 adharmaṃ dharmam ityāhur ye ca mohavaśaṃ gatāḥ /
MBh, 13, 134, 13.2 prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate //
MBh, 13, 134, 25.2  tvaṃ sarvajaganmānyā nadīr mānayase 'naghe //
MBh, 13, 134, 26.1 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ /
MBh, 13, 134, 27.2 pravaktṝn pṛcchate yo 'nyān sa vai nā padam archati //
MBh, 13, 134, 34.2 devavat satataṃ sādhvī bhartāraṃ prapaśyati //
MBh, 13, 134, 35.1 śuśrūṣāṃ paricāraṃ ca devavad karoti ca /
MBh, 13, 134, 36.2  sādhvī niyatācārā sā bhaved dharmacāriṇī //
MBh, 13, 134, 38.1 paruṣāṇyapi coktā dṛṣṭā vā krūracakṣuṣā /
MBh, 13, 134, 38.2 suprasannamukhī bhartur nārī sā pativratā //
MBh, 13, 134, 39.1 na candrasūryau na taruṃ puṃnāmno nirīkṣate /
MBh, 13, 134, 41.1  nārī prayatā dakṣā yā nārī putriṇī bhavet /
MBh, 13, 134, 41.1 yā nārī prayatā dakṣā nārī putriṇī bhavet /
MBh, 13, 134, 43.2 spṛhā yasyā yathā patyau sā nārī dharmabhāginī //
MBh, 13, 134, 47.2 mātāpitṛparā nityaṃ nārī sā tapodhanā //
MBh, 13, 134, 48.2 bibhartyannena nārī sā pativratabhāginī //
MBh, 13, 134, 49.1 vrataṃ carati nityaṃ duścaraṃ laghusattvayā /
MBh, 13, 134, 50.2  nārī bhartṛparamā bhaved bhartṛvratā śivā //
MBh, 13, 134, 55.2  tvevaṃbhāvinī nārī sā bhaved dharmabhāginī //
MBh, 13, 135, 9.1 paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ /
MBh, 13, 135, 9.1 paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ /
MBh, 13, 135, 9.2 paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam //
MBh, 13, 135, 9.2 paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam //
MBh, 13, 135, 10.1 pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam /
MBh, 13, 135, 10.2 daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā //
MBh, 13, 135, 11.2 yasmiṃśca pralayaṃ yānti punar eva yugakṣaye //
MBh, 13, 135, 13.1 yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ /
MBh, 13, 136, 4.2 dhanatyāgābhirāmāśca vāksaṃyamaratāśca ye //
MBh, 13, 136, 6.1 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam /
MBh, 13, 136, 7.2 yān upāśritya jīvanti prajāḥ sarvāścaturvidhāḥ //
MBh, 13, 136, 9.1 dhuri ye nāvasīdanti viṣame sadgavā iva /
MBh, 13, 136, 10.1 bhojanād eva ye lokāṃstrāyante mahato bhayāt /
MBh, 13, 136, 14.2 samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca //
MBh, 13, 136, 17.1 apeyaḥ sāgaro yeṣām abhiśāpānmahātmanām /
MBh, 13, 136, 17.2 yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 13, 136, 18.1 devānām api ye devāḥ kāraṇaṃ kāraṇasya ca /
MBh, 13, 136, 19.1 yeṣāṃ vṛddhaśca bālaśca sarvaḥ saṃmānam arhati /
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 13, 138, 1.3 ye tvayā kīrtitā rājaṃstebhyo 'tha brāhmaṇo varaḥ //
MBh, 13, 138, 9.1 marutaścūrṇitān paśya ye 'hasanta mahodadhim /
MBh, 13, 138, 15.2 yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram //
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 139, 29.2 utathyaḥ sumahātejā yat tacchṛṇu narādhipa //
MBh, 13, 140, 10.2 ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ //
MBh, 13, 142, 14.2 kapān vayaṃ vijeṣyāmo ye devāste vayaṃ smṛtāḥ /
MBh, 13, 142, 19.2 pratipūjya mahābāho yat tacchṛṇu narādhipa //
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 13, 143, 5.2 paurāṇaṃ ye daṇḍam upāsate ca śeṣaṃ kṛṣṇād upaśikṣasva pārtha //
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 6.1 ahaṃ hyenaṃ vedmi tattvena kṛṣṇaṃ yo 'yaṃ hi yaccāsya balaṃ purāṇam /
MBh, 13, 143, 8.2 yenācchinnaṃ tat tamaḥ pārtha ghoraṃ yat tat tiṣṭhatyarṇavaṃ tarjayānam //
MBh, 13, 143, 8.2 yenācchinnaṃ tat tamaḥ pārtha ghoraṃ yat tat tiṣṭhatyarṇavaṃ tarjayānam //
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 28.1 vedāṃśca yo vedayate 'dhidevo vidhīṃśca yaścāśrayate purāṇān /
MBh, 13, 143, 28.2 kāme vede laukike yat phalaṃ ca viṣvaksene sarvam etat pratīhi //
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 143, 34.1 vedyaṃ ca yad vedayate ca vedān vidhiśca yaścāśrayate vidheyān /
MBh, 13, 143, 41.2 yad vartate yacca bhaviṣyatīha sarvam etat keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 41.2 yad vartate yacca bhaviṣyatīha sarvam etat keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 143, 43.1 yat praśastaṃ ca lokeṣu puṇyaṃ yacca śubhāśubham /
MBh, 13, 143, 43.1 yat praśastaṃ ca lokeṣu puṇyaṃ yacca śubhāśubham /
MBh, 13, 144, 5.2 pratyabruvaṃ mahārāja yat tacchṛṇu samāhitaḥ //
MBh, 13, 144, 13.1 sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ /
MBh, 13, 144, 13.1 sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ /
MBh, 13, 144, 14.3 yo māṃ kaścid vāsayeta na sa māṃ kopayed iha //
MBh, 13, 144, 37.1 yat te bhinnaṃ ca dagdhaṃ ca yacca kiṃcid vināśitam /
MBh, 13, 144, 37.1 yat te bhinnaṃ ca dagdhaṃ ca yacca kiṃcid vināśitam /
MBh, 13, 144, 45.2 yat kiṃcid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho //
MBh, 13, 144, 47.2 yad bhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka //
MBh, 13, 144, 47.2 yad bhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka //
MBh, 13, 144, 51.2 yacca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha //
MBh, 13, 145, 1.2 durvāsasaḥ prasādāt te yat tadā madhusūdana /
MBh, 13, 145, 2.1 mahābhāgyaṃ ca yat tasya nāmāni ca mahātmanaḥ /
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 13, 145, 4.1 prayataḥ prātar utthāya yad adhīye viśāṃ pate /
MBh, 13, 145, 10.1 yāṃśca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk /
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
MBh, 13, 146, 4.1 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ /
MBh, 13, 146, 4.2 śivā saumyā ca tasya dharmastv āpo 'tha candramāḥ //
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 13, 146, 6.1 yāsya ghoratamā mūrtir jagat saṃharate tayā /
MBh, 13, 146, 7.1 yannirdahati yat tīkṣṇo yad ugro yat pratāpavān /
MBh, 13, 146, 7.1 yannirdahati yat tīkṣṇo yad ugro yat pratāpavān /
MBh, 13, 146, 7.1 yannirdahati yat tīkṣṇo yad ugro yat pratāpavān /
MBh, 13, 146, 7.1 yannirdahati yat tīkṣṇo yad ugro yat pratāpavān /
MBh, 13, 146, 7.2 māṃsaśoṇitamajjādo yat tato rudra ucyate //
MBh, 13, 146, 16.1 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ /
MBh, 13, 146, 21.2 loke yānyasya pūjyante viprāstāni vidur budhāḥ //
MBh, 13, 146, 23.2 vyāsād anantaraṃ yaccāpyupasthānaṃ mahātmanaḥ //
MBh, 13, 146, 29.3 tasya devasya yad vaktraṃ samudre vaḍavāmukham //
MBh, 13, 147, 12.1 avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ /
MBh, 13, 147, 13.1 atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ /
MBh, 13, 147, 21.2 andho jaḍa ivāśaṅko yad bravīmi tad ācara //
MBh, 13, 147, 23.1 brāhmaṇeṣu ca vṛttir pitṛpaitāmahocitā /
MBh, 13, 147, 24.1 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ /
MBh, 13, 148, 1.2 ye ca dharmam asūyanti ye cainaṃ paryupāsate /
MBh, 13, 148, 1.2 ye ca dharmam asūyanti ye cainaṃ paryupāsate /
MBh, 13, 148, 3.1 ye tu dharmaṃ mahārāja satataṃ paryupāsate /
MBh, 13, 148, 4.2 devalokaṃ prapadyante ye dharmaṃ paryupāsate //
MBh, 13, 148, 15.3 na cānyāṃ gacchate yastu brahmacaryaṃ hi tat smṛtam //
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
MBh, 13, 150, 1.2 kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ /
MBh, 13, 151, 34.1 paścimāṃ diśam āśritya ya edhante nibodha tān /
MBh, 13, 151, 36.1 uttarāṃ diśam āśritya ya edhante nibodha tān /
MBh, 13, 151, 50.2 kakṣasenaśca rājarṣir ye cānye nānukīrtitāḥ //
MBh, 13, 153, 23.1 yacceha kiṃcit kartavyaṃ tat sarvaṃ prāpitaṃ mayā /
MBh, 13, 154, 3.2 yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā /
MBh, 13, 154, 3.2 yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā /
MBh, 13, 154, 16.2 kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ //
MBh, 13, 154, 21.1 jāmadagnyena rāmeṇa purā yo na parājitaḥ /
MBh, 13, 154, 23.2 vijityaikarathenājau kanyās tā yo jahāra ha //
MBh, 13, 154, 24.1 yasya nāsti bale tulyaḥ pṛthivyām api kaścana /
MBh, 13, 154, 25.1 jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā /
MBh, 14, 2, 10.1 govinda mayi prītistava sā viditā mama /
MBh, 14, 2, 13.1 karmaṇā yena mucyeyam asmāt krūrād ariṃdama /
MBh, 14, 2, 13.2 karmaṇastad vidhatsveha yena śudhyati me manaḥ //
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 3, 4.2 taranti nityaṃ puruṣā ye sma pāpāni kurvate //
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 4, 22.1 ya īje hayamedhānāṃ śatena vidhivat prabhuḥ /
MBh, 14, 4, 22.2 yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ //
MBh, 14, 4, 26.2 cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate //
MBh, 14, 5, 9.1 vāhanaṃ yasya yodhāśca dravyāṇi vividhāni ca /
MBh, 14, 5, 14.2 yatamāno 'pi yaṃ śakro na viśeṣayati sma ha //
MBh, 14, 6, 9.1 na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi /
MBh, 14, 6, 9.2 upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati //
MBh, 14, 6, 23.2 taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate //
MBh, 14, 7, 25.2 yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi //
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 9, 6.3 yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra duḥkhaṃ sapatneṣu samṛddhabhāvaḥ //
MBh, 14, 9, 6.3 yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra duḥkhaṃ sapatneṣu samṛddhabhāvaḥ //
MBh, 14, 9, 15.1 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 9, 33.2 madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ //
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 10, 4.1 aindraṃ vākyaṃ śṛṇu me rājasiṃha yat prāha lokādhipatir mahātmā /
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
MBh, 14, 10, 26.2 yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ //
MBh, 14, 10, 28.1 eṣa tvayāham iha rājan sametya ye cāpyanye tava pūrve narendrāḥ /
MBh, 14, 10, 30.2 yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ //
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 10, 35.1 evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tat suvarṇaṃ prabhūtam /
MBh, 14, 12, 7.1 athavā te svabhāvo 'yaṃ yena pārthāvakṛṣyase /
MBh, 14, 12, 11.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 14, 13, 2.2 yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā //
MBh, 14, 13, 2.2 yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā //
MBh, 14, 13, 6.2 mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati //
MBh, 14, 13, 7.2 mamatā yasya dravyeṣu mṛtyor āsye sa vartate //
MBh, 14, 13, 10.1 vrataṃ yajñānniyamān dhyānayogān kāmena yo nārabhate viditvā /
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 13, 12.2 yo māṃ prayatate hantuṃ jñātvā praharaṇe balam /
MBh, 14, 13, 13.1 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 14.1 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ /
MBh, 14, 13, 15.1 yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ /
MBh, 14, 13, 16.1 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ /
MBh, 14, 13, 17.1 yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ /
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 14, 8.1 arthaśca sumahān prāpto yena yakṣyāmi devatāḥ /
MBh, 14, 15, 32.1 idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire /
MBh, 14, 16, 6.1 yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt /
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 16, 15.1 asmābhiḥ paripṛṣṭaśca yad āha bharatarṣabha /
MBh, 14, 16, 16.2 mokṣadharmaṃ samāśritya kṛṣṇa yanmānupṛcchasi /
MBh, 14, 16, 16.3 bhūtānām anukampārthaṃ yanmohacchedanaṃ prabho //
MBh, 14, 16, 41.1 yadīpsur upapannastvaṃ tasya kālo 'yam āgataḥ /
MBh, 14, 16, 41.2 abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ /
MBh, 14, 16, 42.2 paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam //
MBh, 14, 17, 6.2 āyuḥkīrtikarāṇīha yāni karmāṇi sevate /
MBh, 14, 17, 21.1 yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ /
MBh, 14, 17, 23.2 srotobhir yair vijānāti indriyārthāñ śarīrabhṛt /
MBh, 14, 17, 24.1 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ /
MBh, 14, 17, 24.2 teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kvacit kvacit /
MBh, 14, 17, 24.2 teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kvacit kvacit /
MBh, 14, 17, 35.1 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ /
MBh, 14, 17, 36.1 tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam /
MBh, 14, 17, 36.2 yacca vibhrājate loke svabhāsā sūryamaṇḍalam /
MBh, 14, 18, 11.1 yad yacca kurute karma śubhaṃ vā yadi vāśubham /
MBh, 14, 18, 11.1 yad yacca kurute karma śubhaṃ vā yadi vāśubham /
MBh, 14, 18, 13.1 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
MBh, 14, 18, 18.2 ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ //
MBh, 14, 18, 19.1 teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ /
MBh, 14, 18, 19.2 yastaṃ samabhipadyeta na sa durgatim āpnuyāt //
MBh, 14, 18, 20.2 yastu yogī ca muktaśca sa etebhyo viśiṣyate //
MBh, 14, 18, 22.2 sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ //
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 18, 29.2 yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate //
MBh, 14, 18, 30.1 sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati /
MBh, 14, 18, 31.1 yacca kiṃcit sukhaṃ tacca sarvaṃ duḥkham iti smaran /
MBh, 14, 19, 1.2 yaḥ syād ekāyane līnastūṣṇīṃ kiṃcid acintayan /
MBh, 14, 19, 3.1 ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ /
MBh, 14, 19, 4.2 lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate //
MBh, 14, 19, 6.1 anamitro 'tha nirbandhur anapatyaśca yaḥ kvacit /
MBh, 14, 19, 7.1 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ /
MBh, 14, 19, 11.2 aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate //
MBh, 14, 19, 14.2 yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ //
MBh, 14, 19, 15.2 yair dvāraiścārayannityaṃ paśyatyātmānam ātmani //
MBh, 14, 19, 23.2 tadāsya neśate kaścit trailokyasyāpi yaḥ prabhuḥ //
MBh, 14, 19, 31.1 dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure /
MBh, 14, 19, 32.1 purasyābhyantare tiṣṭhan yasminn āvasathe vaset /
MBh, 14, 19, 33.1 pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate /
MBh, 14, 19, 43.2 āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit //
MBh, 14, 19, 55.1 parā hi sā gatiḥ pārtha yat tad brahma sanātanam /
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
MBh, 14, 19, 59.2 yaḥ parityajate martyo lokatantram asāravat /
MBh, 14, 20, 6.1 grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate /
MBh, 14, 20, 13.1 cakṣuṣā na viṣahyaṃ ca yat kiṃcicchravaṇāt param /
MBh, 14, 20, 17.1 prāṇān āyamyate yena tam udānaṃ pracakṣate /
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 21, 20.1 prāṇena saṃbhavate śarīre prāṇād apānaṃ pratipadyate ca /
MBh, 14, 23, 6.2 yo no jyeṣṭhastam ācakṣva sa naḥ śreṣṭho bhaviṣyati //
MBh, 14, 23, 7.2 yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 7.3 yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ //
MBh, 14, 23, 13.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 16.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 23, 19.2 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā //
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 3.3 prāṇadvaṃdvaṃ ca vijñeyaṃ tiryagaṃ cordhvagaṃ ca yat //
MBh, 14, 24, 13.1 nirdvaṃdvam iti yat tvetat tanme nigadataḥ śṛṇu //
MBh, 14, 25, 3.2 catvāra ete hotāro yair idaṃ jagad āvṛtam //
MBh, 14, 25, 12.1 manasā gamyate yacca yacca vācā nirudyate /
MBh, 14, 25, 12.1 manasā gamyate yacca yacca vācā nirudyate /
MBh, 14, 25, 12.2 śrotreṇa śrūyate yacca cakṣuṣā yacca dṛśyate //
MBh, 14, 25, 12.2 śrotreṇa śrūyate yacca cakṣuṣā yacca dṛśyate //
MBh, 14, 25, 13.1 sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat /
MBh, 14, 25, 13.1 sparśena spṛśyate yacca ghrāṇena ghrāyate ca yat /
MBh, 14, 26, 2.1 eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 3.1 eko bandhur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 4.1 ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 15.1 kāmacārī tu kāmena ya indriyasukhe rataḥ /
MBh, 14, 26, 15.2 vratacārī sadaivaiṣa ya indriyajaye rataḥ //
MBh, 14, 27, 17.1 ye 'dhigacchanti tat santasteṣāṃ nāsti bhayaṃ punaḥ /
MBh, 14, 28, 9.1 yo hyasya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati /
MBh, 14, 28, 9.2 yad asya vārijaṃ kiṃcid apastat pratipadyate //
MBh, 14, 28, 13.1 ya evam anumanyeraṃstān bhavān praṣṭum arhati /
MBh, 14, 28, 16.2 yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe //
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 29, 6.3 vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe //
MBh, 14, 30, 6.1 yad idaṃ cāpalānmūrteḥ sarvam etaccikīrṣati /
MBh, 14, 30, 8.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 11.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 14.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 17.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 20.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 23.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 31, 4.2 ambarīṣeṇa gītā rājñā rājyaṃ praśāsatā //
MBh, 14, 31, 8.1 yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati /
MBh, 14, 31, 9.1 akāryam api yeneha prayuktaḥ sevate naraḥ /
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 32, 13.2 nāvaiṣi viṣayaṃ yena sarvo vā viṣayastava //
MBh, 14, 32, 14.3 nādhyagaccham ahaṃ yasmānmamedam iti yad bhavet //
MBh, 14, 32, 15.2 nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet //
MBh, 14, 32, 16.2 śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama //
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 33, 2.2 mayā vyāptam idaṃ sarvaṃ yat kiṃcijjagatīgatam //
MBh, 14, 33, 3.1 ye kecijjantavo loke jaṅgamāḥ sthāvarāśca ha /
MBh, 14, 33, 5.1 ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ /
MBh, 14, 33, 6.1 nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā /
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 34, 4.2 yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam /
MBh, 14, 34, 4.3 grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu //
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta vā na vā //
MBh, 14, 34, 7.2 paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate //
MBh, 14, 34, 11.3 yābhyāṃ siddhir iyaṃ prāptā tāvubhau vada me 'cyuta //
MBh, 14, 34, 12.3 kṣetrajña iti yaścoktaḥ so 'ham eva dhanaṃjaya //
MBh, 14, 35, 1.2 brahma yat paramaṃ vedyaṃ tanme vyākhyātum arhasi /
MBh, 14, 35, 4.2 yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me //
MBh, 14, 35, 6.2 prāñjaliḥ paripapraccha yat tacchṛṇu mahāmate //
MBh, 14, 35, 7.2 kutaścāhaṃ kutaśca tvaṃ tat satyaṃ brūhi yat param /
MBh, 14, 35, 14.2 buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ //
MBh, 14, 35, 21.1 ityuktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ /
MBh, 14, 35, 35.1 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ /
MBh, 14, 35, 39.1 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau /
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 36, 16.2 ye cānye niyatā bhāvā loke 'sminmohasaṃjñitāḥ //
MBh, 14, 36, 19.1 vṛthārambhāśca ye kecid vṛthādānāni yāni ca /
MBh, 14, 36, 19.1 vṛthārambhāśca ye kecid vṛthādānāni yāni ca /
MBh, 14, 36, 21.1 evaṃvidhāstu ye kecil loke 'smin pāpakarmiṇaḥ /
MBh, 14, 36, 24.1 aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ /
MBh, 14, 36, 24.2 unmattā badhirā mūkā ye cānye pāparogiṇaḥ //
MBh, 14, 36, 27.1 anyathā pratipannāstu vivṛddhā ye ca karmasu /
MBh, 14, 36, 31.1 śūdrayonim atikramya ye cānye tāmasā guṇāḥ /
MBh, 14, 36, 35.2 atattve tattvadarśī yastamasastattvalakṣaṇam //
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 37, 8.1 saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak /
MBh, 14, 37, 9.1 saṃtāpo 'pratyayaścaiva vratāni niyamāśca ye /
MBh, 14, 37, 13.1 dyūtaṃ ca janavādaśca saṃbandhāḥ strīkṛtāśca ye /
MBh, 14, 37, 13.2 nṛttavāditragītāni prasaṅgā ye ca kecana /
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 14, 38, 10.1 evaṃvṛttāstu ye kecil loke 'smin sattvasaṃśrayāḥ /
MBh, 14, 38, 13.3 yad yad icchanti tat sarvaṃ bhajante vibhajanti ca //
MBh, 14, 38, 13.3 yad yad icchanti tat sarvaṃ bhajante vibhajanti ca //
MBh, 14, 38, 14.2 etad vijñāya vidhival labhate yad yad icchati //
MBh, 14, 38, 14.2 etad vijñāya vidhival labhate yad yad icchati //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 39, 24.1 avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ /
MBh, 14, 40, 6.1 tatra buddhimatāṃ lokāḥ saṃnyāsaniratāśca ye /
MBh, 14, 40, 7.1 jñānavantaśca ye kecid alubdhā jitamanyavaḥ /
MBh, 14, 40, 8.1 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām /
MBh, 14, 40, 9.1 evaṃ hi yo veda guhāśayaṃ prabhuṃ naraḥ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 14, 41, 1.2 ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate /
MBh, 14, 42, 4.1 yadyasmājjāyate bhūtaṃ tatra tat pravilīyate /
MBh, 14, 42, 4.1 yadyasmājjāyate bhūtaṃ tatra tat pravilīyate /
MBh, 14, 42, 10.2 viśuddhaṃ ca mano yasya buddhiścāvyabhicāriṇī //
MBh, 14, 42, 11.1 aṣṭau yasyāgnayo hyete na dahante manaḥ sadā /
MBh, 14, 42, 11.2 sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate //
MBh, 14, 42, 12.1 ekādaśa ca yānyāhur indriyāṇi viśeṣataḥ /
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 14, 42, 24.2 tapaḥ karma ca yat puṇyam ityeṣa viduṣāṃ nayaḥ //
MBh, 14, 42, 25.1 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yanmakhe /
MBh, 14, 42, 26.1 etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ /
MBh, 14, 42, 45.2 virajāḥ sarvato mukto yo naraḥ sa sukhī sadā //
MBh, 14, 42, 56.1 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ /
MBh, 14, 42, 58.1 sa sarvadoṣanirmuktastataḥ paśyati yat param /
MBh, 14, 43, 14.2 māheśvarī mahādevī procyate pārvatīti //
MBh, 14, 43, 17.1 rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ /
MBh, 14, 43, 18.1 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ /
MBh, 14, 43, 27.1 pārthivo yastu gandho vai ghrāṇeneha sa gṛhyate /
MBh, 14, 43, 38.2 guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat //
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 44, 20.1 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāśca ye /
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 45, 14.1 yaḥ kaścid iha loke ca hyāgamaḥ saṃprakīrtitaḥ /
MBh, 14, 45, 22.1 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā /
MBh, 14, 45, 23.1 avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu /
MBh, 14, 46, 13.2 yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ //
MBh, 14, 46, 17.2 ya icchenmokṣam āsthātum uttamāṃ vṛttim āśrayet //
MBh, 14, 46, 37.1 āśīryuktāni karmāṇi hiṃsāyuktāni yāni ca /
MBh, 14, 46, 47.2 sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ //
MBh, 14, 46, 51.2 yo hyevaṃ vṛttasampannaḥ sa muniḥ śreṣṭha ucyate //
MBh, 14, 47, 4.2 saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ //
MBh, 14, 47, 6.1 yastu veda nirābādhaṃ jñānaṃ tattvaviniścayāt /
MBh, 14, 47, 7.1 yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati /
MBh, 14, 47, 8.1 yo na kāmayate kiṃcinna kiṃcid avamanyate /
MBh, 14, 47, 15.2 etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ //
MBh, 14, 48, 2.1 ucchvāsamātram api ced yo 'ntakāle samo bhavet /
MBh, 14, 48, 5.1 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati /
MBh, 14, 48, 5.1 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati /
MBh, 14, 48, 9.1 āhur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ /
MBh, 14, 48, 26.2 yo hi yasmin rato dharme sa taṃ pūjayate sadā //
MBh, 14, 48, 26.2 yo hi yasmin rato dharme sa taṃ pūjayate sadā //
MBh, 14, 48, 28.1 ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati /
MBh, 14, 49, 1.2 hanta vaḥ sampravakṣyāmi yanmāṃ pṛcchatha sattamāḥ /
MBh, 14, 49, 4.1 hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ /
MBh, 14, 49, 4.1 hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ /
MBh, 14, 49, 5.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 49, 6.1 kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ /
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 49, 9.3 yastveva tu vijānīte yo bhuṅkte yaśca bhujyate //
MBh, 14, 49, 32.1 yannaiva gandhino rasyaṃ na rūpasparśaśabdavat /
MBh, 14, 49, 55.2 parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 50, 9.2 etad brahmavanaṃ nityaṃ yasmiṃścarati kṣetravit //
MBh, 14, 50, 10.1 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca /
MBh, 14, 50, 17.1 yad durāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam /
MBh, 14, 50, 19.2 yāni cānyāni bhūtāni trasāni sthāvarāṇi ca //
MBh, 14, 50, 21.1 āśīryuktāni karmāṇi kurvate ye tvatandritāḥ /
MBh, 14, 50, 26.2 kṣetrajña iti taṃ vidyād yastaṃ veda sa vedavit //
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 30.2 ye tu buddhā mahātmāno na praśaṃsanti karma te //
MBh, 14, 50, 32.1 tasmāt karmasu niḥsnehā ye kecit pāradarśinaḥ /
MBh, 14, 50, 33.1 apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam /
MBh, 14, 50, 33.2 ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam /
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
MBh, 14, 50, 34.2 sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate //
MBh, 14, 50, 36.1 gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ /
MBh, 14, 50, 36.2 pravṛttayaśca yāḥ sarvāḥ paśyanti pariṇāmajāḥ //
MBh, 14, 51, 10.1 tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam /
MBh, 14, 51, 16.2 yaccānugrahasaṃyuktam etad uktaṃ tvayānagha //
MBh, 14, 51, 19.1 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā /
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 51, 47.2 yaccāpyanyanmanojñaṃ te tad apyādatsva sātvata //
MBh, 14, 51, 50.2 yad asti cānyad draviṇaṃ gṛheṣu me tvam eva tasyeśvara nityam īśvaraḥ //
MBh, 14, 52, 4.1 tasya prayāṇe yānyāsannimittāni mahātmanaḥ /
MBh, 14, 52, 14.1  me saṃbhāvanā tāta tvayi nityam avartata /
MBh, 14, 52, 22.2 upacīrṇāḥ kuruśreṣṭhā yastvetān samupekṣathāḥ //
MBh, 14, 52, 23.2 śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana /
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /
MBh, 14, 53, 6.1 ye cāśrameṣu vai dharmāścaturṣu vihitā mune /
MBh, 14, 53, 7.1 asacca sadasaccaiva yad viśvaṃ sadasataḥ param /
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 54, 4.3 śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ //
MBh, 14, 54, 6.2 viśvakarmannamaste 'stu yasya te rūpam īdṛśam /
MBh, 14, 54, 7.1 dyāvāpṛthivyor yanmadhyaṃ jaṭhareṇa tad āvṛtam /
MBh, 14, 54, 10.2 yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam //
MBh, 14, 54, 32.1 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam /
MBh, 14, 54, 33.1 yeṣvahaḥsu tava brahman salilecchā bhaviṣyati /
MBh, 14, 55, 1.3 yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave //
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 56, 7.1 saṃśrutaśca mayā yo 'rtho gurave rājasattama /
MBh, 14, 57, 8.2 yaḥ kṛtaste 'dya samayaḥ saphalaṃ taṃ kuruṣva me //
MBh, 14, 57, 11.3 mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ //
MBh, 14, 57, 20.2 yasmiṃste kuṇḍale baddhe tadā dvijavareṇa vai //
MBh, 14, 57, 41.3 yanmayā cīrṇapūrvaṃ ca śrotum icchāmi taddhyaham //
MBh, 14, 57, 56.2 pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 60, 22.1 droṇakarṇaprabhṛtayo yena pratisamāsitāḥ /
MBh, 14, 61, 14.1 yaccāpi vṛṣṇivīreṇa kṛṣṇena kurunandana /
MBh, 14, 62, 2.1 ratnaṃ ca yanmaruttena nihitaṃ pṛthivītale /
MBh, 14, 62, 4.1 śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yanmahātmanā /
MBh, 14, 62, 7.2 anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ //
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
MBh, 14, 62, 15.1 rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ /
MBh, 14, 63, 5.1 tathaiva sainikā rājan rājānam anuyānti ye /
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
MBh, 14, 64, 6.2 tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaśca ye //
MBh, 14, 64, 17.1 etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ /
MBh, 14, 65, 16.1 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho /
MBh, 14, 67, 18.1 asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ /
MBh, 14, 67, 22.2 yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam //
MBh, 14, 68, 6.2 yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam //
MBh, 14, 68, 8.1 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha /
MBh, 14, 69, 10.1 parikṣīṇe kule yasmājjāto 'yam abhimanyujaḥ /
MBh, 14, 70, 13.1 bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam /
MBh, 14, 70, 15.2 anujānāmi rājaṃstvāṃ kriyatāṃ yad anantaram /
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 71, 3.3 vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ //
MBh, 14, 71, 10.1 sphyaśca kūrcaśca sauvarṇo yaccānyad api kaurava /
MBh, 14, 71, 23.1 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ /
MBh, 14, 72, 12.2 yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam //
MBh, 14, 72, 20.1 tatra yuddhāni vṛttāni yānyāsan pāṇḍavasya ha /
MBh, 14, 72, 23.2 ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ //
MBh, 14, 72, 27.1 yāni tūbhayato rājan prataptāni mahānti ca /
MBh, 14, 73, 12.1 tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ /
MBh, 14, 77, 7.2 jetavyāśceti yat proktaṃ dharmarājñā mahātmanā /
MBh, 14, 77, 10.2 yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ //
MBh, 14, 77, 40.2 yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam //
MBh, 14, 78, 5.2 yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ //
MBh, 14, 78, 6.2 yastvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ //
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 14, 80, 9.2 kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ //
MBh, 14, 81, 9.2 mṛtānmṛtān pannagendrān yo jīvayati nityadā //
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama preṣyavat sthitā //
MBh, 14, 82, 6.1 śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam /
MBh, 14, 82, 7.2 yat tacchṛṇu mahābāho nikhilena dhanaṃjaya //
MBh, 14, 82, 11.1 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi /
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 85, 17.2 ripavaḥ pātyamānā vai ye saheyur mahāśarān //
MBh, 14, 86, 7.2 yathā me puruṣāḥ prāhur ye dhanaṃjayasāriṇaḥ //
MBh, 14, 86, 23.1 ye ca dvijātipravarāstatrāsan pṛthivīpate /
MBh, 14, 86, 25.1 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā /
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 14, 87, 16.1 vividhānyannapānāni puruṣā ye 'nuyāyinaḥ /
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
MBh, 14, 88, 9.2 yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam //
MBh, 14, 88, 12.1 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ /
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 14, 89, 1.2 śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum /
MBh, 14, 89, 4.3 aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute //
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
MBh, 14, 89, 20.2 yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha //
MBh, 14, 90, 2.3 subhadrāṃ ca yathānyāyaṃ yāścānyāḥ kuruyoṣitaḥ //
MBh, 14, 90, 3.2 draupadī ca subhadrā ca yāścāpyanyā daduḥ striyaḥ //
MBh, 14, 90, 16.2 yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana //
MBh, 14, 90, 32.2 taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye //
MBh, 14, 90, 33.1 ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye /
MBh, 14, 91, 5.1 śiṣṭānyaṅgāni yānyāsaṃstasyāśvasya narādhipa /
MBh, 14, 91, 20.2 yat kṛtaṃ kurusiṃhena maruttasyānukurvatā //
MBh, 14, 91, 24.1 yajñavāṭe tu yat kiṃciddhiraṇyam api bhūṣaṇam /
MBh, 14, 92, 1.3 yad āścaryam abhūt kiṃcit tad bhavān vaktum arhati //
MBh, 14, 92, 2.3 aśvamedhe mahāyajñe nivṛtte yad abhūd vibho //
MBh, 14, 92, 10.2 kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase //
MBh, 14, 92, 16.1 yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu /
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
MBh, 14, 92, 21.1 anubhūtaṃ ca dṛṣṭaṃ ca yanmayādbhutam uttamam /
MBh, 14, 92, 22.1 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ /
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 53.3  tvaṃ dharmavratopetā guruvṛttim avekṣase //
MBh, 14, 93, 59.1 surarṣidevagandharvā ye ca devapuraḥsarāḥ /
MBh, 14, 93, 60.1 brahmarṣayo vimānasthā brahmalokagatāśca ye /
MBh, 14, 93, 63.1 śraddhayā parayā yastvaṃ tapaścarasi suvrata /
MBh, 14, 93, 66.1 bubhukṣāṃ jayate yastu sa svargaṃ jayate dhruvam /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 93, 91.2 yad āścaryam abhūt tasmin vājimedhe mahākratau //
MBh, 14, 93, 92.2 ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ //
MBh, 14, 94, 23.1 anyāyopagataṃ dravyam atītaṃ yo hyapaṇḍitaḥ /
MBh, 14, 94, 24.1 dharmavaitaṃsiko yastu pāpātmā puruṣastathā /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 14, 94, 34.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ /
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 22.1 yo yad āhārajātaśca sa tathaiva bhaviṣyati /
MBh, 14, 95, 22.1 yo yad āhārajātaśca sa tathaiva bhaviṣyati /
MBh, 14, 95, 23.1 adyeha svarṇam abhyetu yaccānyad vasu durlabham /
MBh, 14, 95, 23.2 triṣu lokeṣu yaccāsti tad ihāgacchatāṃ svayam //
MBh, 14, 95, 24.2 viśvāvasuśca ye cānye te 'pyupāsantu vaḥ sadā //
MBh, 14, 95, 25.1 uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate /
MBh, 14, 95, 28.1 yajñān dīkṣāstathā homān yaccānyanmṛgayāmahe /
MBh, 14, 96, 2.3 śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī //
MBh, 14, 96, 10.1 yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā /
MBh, 15, 1, 8.2 draupadī ca subhadrā ca yāścānyāḥ pāṇḍavastriyaḥ /
MBh, 15, 1, 11.1 syālo droṇasya yaścaiko dayito brāhmaṇo mahān /
MBh, 15, 1, 20.1 ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ /
MBh, 15, 1, 25.2 dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam //
MBh, 15, 2, 4.2 nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt /
MBh, 15, 3, 5.1 yad yad brūte ca kiṃcit sa dhṛtarāṣṭro narādhipaḥ /
MBh, 15, 3, 5.1 yad yad brūte ca kiṃcit sa dhṛtarāṣṭro narādhipaḥ /
MBh, 15, 3, 10.2 yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ //
MBh, 15, 3, 12.1 yacca kiṃcit purā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam /
MBh, 15, 3, 13.1 yaśca kaścinnaraḥ kiṃcid apriyaṃ cāmbikāsute /
MBh, 15, 4, 8.2 yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ //
MBh, 15, 4, 9.2 yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ //
MBh, 15, 5, 2.1 yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam /
MBh, 15, 6, 2.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa /
MBh, 15, 6, 3.2 viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ //
MBh, 15, 6, 4.2 yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān //
MBh, 15, 6, 7.2 astu rājā mahārāja yaṃ cānyaṃ manyate bhavān //
MBh, 15, 6, 23.2 yasya nāgasahasreṇa daśasaṃkhyena vai balam /
MBh, 15, 6, 24.1 āyasī pratimā yena bhīmasenasya vai purā /
MBh, 15, 6, 25.2 yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ //
MBh, 15, 7, 3.2 yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum //
MBh, 15, 8, 1.2 yudhiṣṭhira mahābāho yad āha kurunandanaḥ /
MBh, 15, 8, 20.1 yad āha bhagavān vyāso yaccāpi bhavato matam /
MBh, 15, 8, 20.1 yad āha bhagavān vyāso yaccāpi bhavato matam /
MBh, 15, 8, 20.2 yad āha ca maheṣvāsaḥ kṛpo vidura eva ca //
MBh, 15, 9, 10.2 śṛṇuyāste ca yad brūyuḥ kuryāścaivāvicārayan //
MBh, 15, 9, 23.1 vānarāḥ pakṣiṇaścaiva ye manuṣyānukāriṇaḥ /
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
MBh, 15, 9, 24.1 mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām /
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 15, 10, 10.1 cārair viditvā śatrūṃśca ye te rājyāntarāyiṇaḥ /
MBh, 15, 10, 13.2 paurogavāśca sabhyāśca kuryur ye vyavahāriṇaḥ //
MBh, 15, 11, 14.2 kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate //
MBh, 15, 11, 18.2 kośena paurair daṇḍena ye cānye priyakāriṇaḥ //
MBh, 15, 12, 7.2 aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat //
MBh, 15, 12, 10.2 bhavanti rājñāṃ kauravya yāstāḥ pṛthag ataḥ śṛṇu //
MBh, 15, 12, 15.2 uśanā veda yacchāstraṃ tatraitad vihitaṃ vibho //
MBh, 15, 12, 23.1 aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ /
MBh, 15, 13, 3.1 yat tu mām anuśāstīha bhavān adya hite sthitaḥ /
MBh, 15, 13, 15.1 yad idānīm ahaṃ brūyām asmin kāla upasthite /
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
MBh, 15, 14, 3.1 mayā ca bhavatāṃ samyak śuśrūṣā kṛtānaghāḥ /
MBh, 15, 14, 4.1 yacca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam /
MBh, 15, 14, 11.1 catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ /
MBh, 15, 15, 15.2 rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet //
MBh, 15, 15, 26.1 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati /
MBh, 15, 16, 2.1 daivaṃ tat tu vijānīmo yanna śakyaṃ prabādhitum /
MBh, 15, 16, 27.2 vyuṣṭāyāṃ caiva śarvaryāṃ yaccakāra nibodha tat //
MBh, 15, 17, 5.2 putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ /
MBh, 15, 17, 11.2 yācito yaḥ purāsmābhiḥ paśya kālasya paryayam //
MBh, 15, 17, 12.1 yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ /
MBh, 15, 17, 18.3 yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ //
MBh, 15, 17, 22.1 kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ /
MBh, 15, 18, 8.2 yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti //
MBh, 15, 18, 8.2 yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti //
MBh, 15, 18, 9.1 yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
MBh, 15, 18, 10.1 yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani /
MBh, 15, 19, 3.2 vasu tasya gṛhe yacca prāṇān api ca kevalān //
MBh, 15, 19, 4.2 anujānāti rājarṣe yaccānyad api kiṃcana //
MBh, 15, 19, 7.2 saṃsmṛtya bhīmastad vairaṃ yad anyāyavad ācaret //
MBh, 15, 19, 13.2 gavāṃ nipānānyanyacca vividhaṃ puṇyakarma yat //
MBh, 15, 19, 14.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 15, 21, 4.1 tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ /
MBh, 15, 21, 10.2 citrāṅgadā yāśca kāścit striyo 'nyāḥ sārdhaṃ rājñā prasthitāstā vadhūbhiḥ //
MBh, 15, 21, 13.1  nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
MBh, 15, 22, 22.1 kva sā buddhir iyaṃ cādya bhavatyā śrutā mayā /
MBh, 15, 24, 21.2 yājakāśca yathoddeśaṃ dvijā ye cānuyāyinaḥ //
MBh, 15, 26, 13.1 bhāryā samabhavad yasya narmadā saritāṃ varā /
MBh, 15, 27, 9.2 tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ //
MBh, 15, 27, 13.2 svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi //
MBh, 15, 29, 2.1 ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan /
MBh, 15, 29, 16.2 yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi //
MBh, 15, 29, 22.1 yaśca paurajanaḥ kaścid draṣṭum icchati pārthivam /
MBh, 15, 31, 2.1 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ /
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 15, 32, 11.2 paspardha kṛṣṇena nṛpaḥ sadā yo vṛkodarasyaiṣa parigraho 'gryaḥ //
MBh, 15, 32, 13.1 indīvaraśyāmatanuḥ sthitā tu yaiṣāparāsannamahītale ca /
MBh, 15, 32, 14.2 bhāryābhimanyor nihato raṇe yo droṇādibhistair viratho rathasthaiḥ //
MBh, 15, 32, 15.1 etāstu sīmantaśiroruhā yāḥ śuklottarīyā nararājapatnyaḥ /
MBh, 15, 33, 2.1 ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ /
MBh, 15, 33, 36.1 yadanno hi naro rājaṃstadanno 'syātithiḥ smṛtaḥ /
MBh, 15, 34, 4.1 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 34, 14.2 yad yad icchati yāvacca yad anyad api kāṅkṣitam //
MBh, 15, 34, 14.2 yad yad icchati yāvacca yad anyad api kāṅkṣitam //
MBh, 15, 34, 14.2 yad yad icchati yāvacca yad anyad api kāṅkṣitam //
MBh, 15, 35, 6.2  parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā //
MBh, 15, 35, 11.2 gamanaṃ vidhinā yena dharmasya sumahātmanaḥ //
MBh, 15, 35, 13.1 bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ /
MBh, 15, 35, 16.2 dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ //
MBh, 15, 35, 18.1 yena yogabalājjātaḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 35, 21.1 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ /
MBh, 15, 35, 21.1 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ /
MBh, 15, 35, 24.1 na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ /
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 36, 16.1 viditaṃ mama rājendra yat te hṛdi vivakṣitam /
MBh, 15, 36, 17.1 gāndhāryāścaiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva /
MBh, 15, 36, 17.2 kuntyāśca yanmahārāja draupadyāśca hṛdi sthitam //
MBh, 15, 36, 18.1 yacca dhārayate tīvraṃ duḥkhaṃ putravināśajam /
MBh, 15, 36, 27.1 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā /
MBh, 15, 36, 29.1 ye te putrāṃśca dārāśca prāṇāṃśca manasaḥ priyān /
MBh, 15, 36, 30.1 kā nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe /
MBh, 15, 36, 30.2 tathaiva putrapautrāṇāṃ mama ye nihatā yudhi //
MBh, 15, 37, 10.1 yasyāstu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ /
MBh, 15, 37, 11.2 putrasya te putraśataṃ nihataṃ yad raṇājire //
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 15, 37, 17.1 tām uvāca tato vyāso yat te kāryaṃ vivakṣitam /
MBh, 15, 37, 17.2 tad brūhi tvaṃ mahāprājñe yat te manasi vartate //
MBh, 15, 38, 6.2 vaśe sthāsyanti te devā yāṃstvam āvāhayiṣyasi //
MBh, 15, 38, 11.2 dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava //
MBh, 15, 38, 18.1 yaccāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha /
MBh, 15, 38, 21.1 santi devanikāyāśca saṃkalpājjanayanti ye /
MBh, 15, 39, 8.1 gandharvarājo yo dhīmān dhṛtarāṣṭra iti śrutaḥ /
MBh, 15, 39, 12.3 yaśca vairārtham udbhūtaḥ saṃgharṣajananastathā //
MBh, 15, 39, 13.1 yaśca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ /
MBh, 15, 39, 17.1 yacca vo hṛdi sarveṣāṃ duḥkham enacciraṃ sthitam /
MBh, 15, 39, 18.2 tatra drakṣyatha tān sarvān ye hatāsmin raṇājire //
MBh, 15, 40, 1.3 vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ //
MBh, 15, 40, 5.1 pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ /
MBh, 15, 40, 13.1 ete cānye ca bahavo bahutvād ye na kīrtitāḥ /
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
MBh, 15, 40, 18.2 dadarśa putrāṃstān sarvān ye cānye 'pi raṇe hatāḥ //
MBh, 15, 41, 16.1 vicitragatayaḥ sarve avāpyāmaraiḥ saha /
MBh, 15, 41, 18.1  yāḥ patikṛtāṃllokān icchanti paramastriyaḥ /
MBh, 15, 41, 18.1 yā yāḥ patikṛtāṃllokān icchanti paramastriyaḥ /
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 41, 24.1 yasya yasya ca yaḥ kāmastasmin kāle 'bhavat tadā /
MBh, 15, 41, 26.1 priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyānnaraḥ /
MBh, 15, 41, 27.2 ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām //
MBh, 15, 42, 7.2 bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām //
MBh, 15, 42, 13.1 nitye 'smin pañcake varge nitye cātmani yo naraḥ /
MBh, 15, 42, 13.2 asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ /
MBh, 15, 42, 14.1 viyoge doṣadarśī yaḥ saṃyogam iha varjayet /
MBh, 15, 42, 17.1 yena yena śarīreṇa karotyayam anīśvaraḥ /
MBh, 15, 42, 17.1 yena yena śarīreṇa karotyayam anīśvaraḥ /
MBh, 15, 43, 8.2 amātyā ye babhūvuśca rājñastāṃśca dadarśa ha //
MBh, 15, 43, 16.1 ye ca pakṣadharā dharme sadvṛttarucayaśca ye /
MBh, 15, 43, 16.1 ye ca pakṣadharā dharme sadvṛttarucayaśca ye /
MBh, 15, 43, 16.2 yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ //
MBh, 15, 44, 26.2 rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ //
MBh, 15, 44, 34.3 yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam //
MBh, 15, 45, 25.2 yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati //
MBh, 15, 46, 3.1 yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ /
MBh, 15, 46, 4.1 yaṃ purā paryavījanta tālavṛntair varastriyaḥ /
MBh, 15, 46, 5.1 sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate /
MBh, 15, 46, 7.1 pṛthām eva tu śocāmi putraiśvaryam ṛddhimat /
MBh, 15, 46, 12.2 kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ /
MBh, 15, 46, 13.2 vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ //
MBh, 15, 47, 6.2 ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira //
MBh, 15, 47, 19.1 yo yad icchati yāvacca tāvat sa labhate dvijaḥ /
MBh, 15, 47, 19.1 yo yad icchati yāvacca tāvat sa labhate dvijaḥ /
MBh, 15, 47, 22.1 te cāpi rājavacanāt puruṣā ye gatābhavan /
MBh, 16, 2, 7.2 pratyabruvaṃstānmunayo yat tacchṛṇu narādhipa //
MBh, 16, 2, 9.1 yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ /
MBh, 16, 2, 19.1 yaśca no 'viditaṃ kuryāt peyaṃ kaścinnaraḥ kvacit /
MBh, 16, 3, 19.2 yad anuvyājahārārtā tad idaṃ samupāgatam //
MBh, 16, 3, 20.1 idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ /
MBh, 16, 4, 13.1 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām /
MBh, 16, 4, 17.2 na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam //
MBh, 16, 4, 22.1 maṇiḥ syamantakaścaiva yaḥ sa satrājito 'bhavat /
MBh, 16, 4, 25.2 sauptike ye ca nihatāḥ suptānena durātmanā //
MBh, 16, 4, 35.2 jaghāna tena kṛṣṇastān ye 'sya pramukhato 'bhavan //
MBh, 16, 4, 37.1 yasteṣām erakāṃ kaścijjagrāha ruṣito nṛpa /
MBh, 16, 4, 39.1 āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam /
MBh, 16, 4, 45.2 dārukaścaiva dāśārham ūcatur yannibodha tat //
MBh, 16, 5, 17.1 sarvaṃ hi tena prāk tadā vittam āsīd gāndhāryā yad vākyam uktaḥ sa pūrvam /
MBh, 16, 5, 17.2 durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ //
MBh, 16, 6, 5.1 yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan /
MBh, 16, 7, 4.2 yair jitā bhūmipālāśca daityāśca śataśo 'rjuna /
MBh, 16, 7, 5.1 yau tāvarjuna śiṣyau te priyau bahumatau sadā /
MBh, 16, 7, 6.1 yau tau vṛṣṇipravīrāṇāṃ dvāvevātirathau matau /
MBh, 16, 7, 6.2 pradyumno yuyudhānaśca kathayan katthase ca yau //
MBh, 16, 7, 9.1 keśinaṃ yastu kaṃsaṃ ca vikramya jagataḥ prabhuḥ /
MBh, 16, 7, 14.1 ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat /
MBh, 16, 7, 15.1 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu /
MBh, 16, 7, 15.1 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu /
MBh, 16, 7, 15.2 yad brūyāt tat tathā kāryam iti budhyasva mādhava //
MBh, 16, 7, 21.2 yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru //
MBh, 16, 8, 23.1 yastu deśaḥ priyastasya jīvato 'bhūnmahātmanaḥ /
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //
MBh, 16, 8, 34.1 bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye /
MBh, 16, 8, 73.1 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ /
MBh, 16, 9, 7.2 yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ /
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
MBh, 16, 9, 15.2 mano me dīryate yena cintayānasya vai muhuḥ //
MBh, 16, 9, 20.1 yaḥ sa yāti purastān me rathasya sumahādyutiḥ /
MBh, 16, 9, 21.1 yena pūrvaṃ pradagdhāni śatrusainyāni tejasā /
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /
MBh, 17, 1, 5.2 anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā //
MBh, 17, 1, 38.1 cakraratnaṃ tu yat kṛṣṇe sthitam āsīnmahātmani /
MBh, 17, 2, 9.1 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ /
MBh, 17, 2, 14.1 yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ /
MBh, 17, 2, 17.2 yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute //
MBh, 17, 2, 17.2 yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute //
MBh, 17, 2, 20.2 atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi //
MBh, 17, 2, 26.3 śvā tveko 'nuyayau yaste bahuśaḥ kīrtito mayā //
MBh, 17, 3, 9.3 mā me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam //
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
MBh, 17, 3, 26.1 ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ /
MBh, 18, 1, 3.3 yudhiṣṭhiraprabhṛtayo yad akurvata tacchṛṇu //
MBh, 18, 1, 8.1 yatkṛte pṛthivī sarvā suhṛdo bāndhavāstathā /
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //
MBh, 18, 1, 14.2 yūyaṃ sarve surasamā yena yuddhe samāsitāḥ //
MBh, 18, 1, 15.2 bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ //
MBh, 18, 1, 16.1 na tanmanasi kartavyaṃ putra yad dyūtakāritam /
MBh, 18, 1, 17.1 ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ /
MBh, 18, 1, 21.1 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā /
MBh, 18, 1, 22.1 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ /
MBh, 18, 1, 24.2 ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ //
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
MBh, 18, 2, 2.2 rājāno rājaputrāśca ye madarthe hatā raṇe //
MBh, 18, 2, 9.2 avijñāto mayā yo 'sau ghātitaḥ savyasācinā //
MBh, 18, 2, 33.2 tava gandhānugastāta yenāsmān sukham āgamat //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
MBh, 18, 2, 51.2 gamyatāṃ bhadra yeṣāṃ tvaṃ dūtasteṣām upāntikam //
MBh, 18, 3, 5.2 vikṛtāni śarīrāṇi yāni tatra samantataḥ /
MBh, 18, 3, 7.2 sādhyā rudrāstathādityā ye cānye 'pi divaukasaḥ //
MBh, 18, 3, 12.2 yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścānnirayam eti saḥ /
MBh, 18, 3, 13.1 bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute /
MBh, 18, 3, 16.2 svapakṣāścaiva ye tubhyaṃ pārthivā nihatā raṇe /
MBh, 18, 3, 17.2 sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase //
MBh, 18, 3, 24.2 hariścandrasamāḥ pārtha yeṣu tvaṃ vihariṣyasi //
MBh, 18, 3, 33.1 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi /
MBh, 18, 5, 3.2 ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ //
MBh, 18, 5, 4.1 ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ /
MBh, 18, 5, 7.4 yad uvāca mahātejā divyacakṣuḥ pratāpavān //
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
MBh, 18, 5, 35.1 ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi /
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 18, 5, 37.1 ahnā yad enaḥ kurute indriyair manasāpi vā /
MBh, 18, 5, 38.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit //
MBh, 18, 5, 38.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit //
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //
MBh, 18, 5, 51.1 imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet /
MBh, 18, 5, 53.1 mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ /
MBh, 18, 5, 54.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena //
Manusmṛti
ManuS, 1, 7.1 yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ /
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 27.1 aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ /
ManuS, 1, 28.1 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
ManuS, 1, 28.1 yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 42.1 yeṣāṃ tu yādṛśaṃ karma bhūtānām iha kīrtitam /
ManuS, 1, 44.2 yāni caivaṃprakārāṇi sthalajāny audakāni ca //
ManuS, 1, 45.2 ūṣmaṇaś copajāyante yac cānyat kiṃcid īdṛśam //
ManuS, 1, 47.1 apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ /
ManuS, 1, 68.1 brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ /
ManuS, 1, 71.1 yad etat parisaṃkhyātam ādāv eva caturyugam /
ManuS, 1, 79.1 yat prāg dvādaśasāhasram uditaṃ daivikaṃ yugam /
ManuS, 1, 95.1 yasyāsyena sadāśnanti havyāni tridivaukasaḥ /
ManuS, 1, 100.1 sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃcit jagatīgatam /
ManuS, 2, 1.2 hṛdayenābhyanujñāto yo dharmas taṃ nibodhata //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 7.1 yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ /
ManuS, 2, 11.1 yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ /
ManuS, 2, 16.1 niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
ManuS, 2, 17.1 sarasvatīdṛṣadvatyor devanadyor yad antaram /
ManuS, 2, 18.1 tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
ManuS, 2, 21.1 himavadvindhyayor madhyaṃ yat prāg vinaśanād api /
ManuS, 2, 24.2 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ //
ManuS, 2, 34.2 ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule //
ManuS, 2, 50.2 bhikṣeta bhikṣām prathamaṃ cainaṃ nāvamānayet //
ManuS, 2, 82.1 yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ /
ManuS, 2, 86.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
ManuS, 2, 89.1 ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ /
ManuS, 2, 92.2 yasmin jite jitāv etau bhavataḥ pañcakau gaṇau //
ManuS, 2, 95.1 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
ManuS, 2, 95.1 yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
ManuS, 2, 98.1 śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ /
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
ManuS, 2, 107.1 yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ /
ManuS, 2, 111.1 adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati /
ManuS, 2, 111.1 adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati /
ManuS, 2, 115.1 yam eva tu śuciṃ vidyān niyatabrahmacāriṇam /
ManuS, 2, 116.1 brahma yas tv ananujñātam adhīyānād avāpnuyāt /
ManuS, 2, 123.1 nāmadheyasya ye kecid abhivādaṃ na jānate /
ManuS, 2, 126.1 yo na vetty abhivādasya vipraḥ pratyabhivādanam /
ManuS, 2, 128.1 avācyo dīkṣito nāmnā yavīyān api yo bhavet /
ManuS, 2, 129.1 parapatnī tu strī syād asaṃbandhā ca yonitaḥ /
ManuS, 2, 136.2 etāni mānyasthānāni garīyo yad yad uttaram //
ManuS, 2, 136.2 etāni mānyasthānāni garīyo yad yad uttaram //
ManuS, 2, 140.1 upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ /
ManuS, 2, 141.2 yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //
ManuS, 2, 142.1 niṣekādīni karmāṇi yaḥ karoti yathāvidhi /
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 2, 143.2 yaḥ karoti vṛto yasya sa tasyartvig ihocyate //
ManuS, 2, 144.1 ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau /
ManuS, 2, 148.1 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
ManuS, 2, 149.1 alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ /
ManuS, 2, 149.1 alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ /
ManuS, 2, 154.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
ManuS, 2, 156.2 yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ //
ManuS, 2, 157.2 yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //
ManuS, 2, 160.1 yasya vāṅmanasī śuddhe samyag gupte ca sarvadā /
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
ManuS, 2, 167.2 yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham //
ManuS, 2, 168.1 yo 'nadhītya dvijo vedam anyatra kurute śramam /
ManuS, 2, 170.1 tatra yad brahmajanmāsya mauñjībandhanacihnitam /
ManuS, 2, 174.1 yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ManuS, 2, 174.1 yady asya vihitaṃ carma yat sūtraṃ ca mekhalā /
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
ManuS, 2, 177.2 śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam //
ManuS, 2, 221.1 sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ /
ManuS, 2, 227.1 yaṃ mātāpitarau kleśaṃ sahete sambhave nṝṇām /
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 234.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ManuS, 2, 236.1 teṣām anuparodhena pāratryaṃ yad yad ācaret /
ManuS, 2, 236.1 teṣām anuparodhena pāratryaṃ yad yad ācaret /
ManuS, 2, 244.1 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
ManuS, 2, 249.1 evaṃ carati yo vipro brahmacaryam aviplutaḥ /
ManuS, 3, 5.1 asapiṇḍā ca mātur asagotrā ca yā pituḥ /
ManuS, 3, 5.1 asapiṇḍā ca yā mātur asagotrā ca pituḥ /
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
ManuS, 3, 18.1 daivapitryātitheyāni tatpradhānāni yasya tu /
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 36.1 yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
ManuS, 3, 36.1 yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca /
ManuS, 3, 52.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
ManuS, 3, 54.1 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
ManuS, 3, 58.1 jāmayo yāni gehāni śapanty apratipūjitāḥ /
ManuS, 3, 60.2 yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //
ManuS, 3, 65.2 kulānyāśu vinaśyanti yāni hīnāni mantrataḥ //
ManuS, 3, 68.2 kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan //
ManuS, 3, 71.1 pañcaitān yo mahāyajñān na hāpayati śaktitaḥ /
ManuS, 3, 72.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ /
ManuS, 3, 79.2 sukhaṃ cehecchatātyantaṃ yo 'dhāryo durbalendriyaiḥ //
ManuS, 3, 93.1 evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 104.1 upāsate ye gṛhasthāḥ parapākam abuddhayaḥ /
ManuS, 3, 106.1 na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
ManuS, 3, 115.1 adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 3, 118.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ManuS, 3, 124.1 tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
ManuS, 3, 124.1 tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
ManuS, 3, 124.2 yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ //
ManuS, 3, 136.1 aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 139.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
ManuS, 3, 140.1 yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ /
ManuS, 3, 146.1 eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ /
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
ManuS, 3, 155.2 paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe //
ManuS, 3, 156.1 bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā /
ManuS, 3, 160.1 dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ /
ManuS, 3, 162.1 hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati /
ManuS, 3, 162.2 pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca //
ManuS, 3, 163.1 srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ /
ManuS, 3, 169.1 apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ /
ManuS, 3, 170.1 avratair yad dvijair bhuktaṃ parivettrādibhis tathā /
ManuS, 3, 170.2 apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 171.1 dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite /
ManuS, 3, 172.1 parivittiḥ parivettā yayā ca parividyate /
ManuS, 3, 173.1 bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ /
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 3, 183.1 apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ /
ManuS, 3, 188.2 na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet //
ManuS, 3, 191.1 āmantritas tu yaḥ śrāddhe vṛṣalyā saha modate /
ManuS, 3, 191.2 dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 3, 193.1 yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ /
ManuS, 3, 193.2 ye ca yair upacaryāḥ syur niyamais tān nibodhata //
ManuS, 3, 193.2 ye ca yair upacaryāḥ syur niyamais tān nibodhata //
ManuS, 3, 194.1 manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ /
ManuS, 3, 200.1 ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ /
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 3, 221.1 pitā yasya nivṛttaḥ syāj jīveccāpi pitāmahaḥ /
ManuS, 3, 225.1 ubhayor hastayor muktaṃ yad annam upanīyate /
ManuS, 3, 231.1 yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
ManuS, 3, 231.1 yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
ManuS, 3, 238.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
ManuS, 3, 238.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
ManuS, 3, 238.2 sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 240.1 home pradāne bhojye ca yad ebhir abhivīkṣyate /
ManuS, 3, 245.2 ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ //
ManuS, 3, 249.1 śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati /
ManuS, 3, 250.1 śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
ManuS, 3, 256.2 pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ //
ManuS, 3, 257.1 munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam /
ManuS, 3, 266.1 havir yac cirarātrāya yac cānantyāya kalpate /
ManuS, 3, 266.1 havir yac cirarātrāya yac cānantyāya kalpate /
ManuS, 3, 273.1 yat kiṃcin madhunā miśraṃ pradadyāt tu trayodaśīm /
ManuS, 3, 274.1 api naḥ sa kule bhūyād yo no dadyāt trayodaśīm /
ManuS, 3, 275.1 yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ /
ManuS, 3, 275.1 yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ /
ManuS, 4, 2.2  vṛttis tāṃ samāsthāya vipro jīved anāpadi //
ManuS, 4, 71.1 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 4, 86.1 daśa sūnāsahasrāṇi yo vāhayati saunikaḥ /
ManuS, 4, 87.1 yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ /
ManuS, 4, 117.1 prāṇi vā yadi vāprāṇi yat kiṃcicchrāddhikaṃ bhavet /
ManuS, 4, 158.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ManuS, 4, 159.1 yad yat paravaśaṃ karma tat tad yatnena varjayet /
ManuS, 4, 159.1 yad yat paravaśaṃ karma tat tad yatnena varjayet /
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 159.2 yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ //
ManuS, 4, 161.1 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
ManuS, 4, 170.1 adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam /
ManuS, 4, 170.1 adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam /
ManuS, 4, 170.2 hiṃsārataś ca yo nityaṃ nehāsau sukham edhate //
ManuS, 4, 176.1 parityajed arthakāmau yau syātāṃ dharmavarjitau /
ManuS, 4, 178.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
ManuS, 4, 178.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
ManuS, 4, 191.1 tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt /
ManuS, 4, 197.1 ye bakavratino viprā ye ca mārjāraliṅginaḥ /
ManuS, 4, 197.1 ye bakavratino viprā ye ca mārjāraliṅginaḥ /
ManuS, 4, 199.2 chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati //
ManuS, 4, 200.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
ManuS, 4, 216.2 rañjakasya nṛśaṃsasya yasya copapatir gṛhe //
ManuS, 4, 217.1 mṛṣyanti ye copapatiṃ strījitānām ca sarvaśaḥ /
ManuS, 4, 221.1 ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ /
ManuS, 4, 228.1 yat kiṃcid api dātavyaṃ yācitenānasūyayā /
ManuS, 4, 228.2 utpatsyate hi tat pātraṃ yat tārayati sarvataḥ //
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 4, 235.1 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā /
ManuS, 4, 247.1 edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat /
ManuS, 4, 249.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
ManuS, 4, 253.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //
ManuS, 4, 255.1 yo 'nyathā santam ātmānam anyathā satsu bhāṣate /
ManuS, 4, 256.2 tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ //
ManuS, 5, 3.2 śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati //
ManuS, 5, 10.2 yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ //
ManuS, 5, 15.1 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
ManuS, 5, 15.1 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
ManuS, 5, 24.1 yat kiṃcit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam /
ManuS, 5, 24.2 tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet //
ManuS, 5, 35.1 niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ /
ManuS, 5, 44.1  vedavihitā hiṃsā niyatāsmiṃś carācare /
ManuS, 5, 45.1 yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā /
ManuS, 5, 46.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ManuS, 5, 47.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ManuS, 5, 47.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
ManuS, 5, 50.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ManuS, 5, 52.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ManuS, 5, 53.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ManuS, 5, 53.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ManuS, 5, 54.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ManuS, 5, 55.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham /
ManuS, 5, 75.1 vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam /
ManuS, 5, 75.2 yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet //
ManuS, 5, 82.1 prete rājani sajyotir yasya syād viṣaye sthitaḥ /
ManuS, 5, 95.2 gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ //
ManuS, 5, 106.2 yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ //
ManuS, 5, 127.2 adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate //
ManuS, 5, 128.1 āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet /
ManuS, 5, 129.1 nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam /
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 5, 132.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ /
ManuS, 5, 132.2 yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ //
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 5, 142.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 5, 158.2 yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam //
ManuS, 5, 161.1 apatyalobhād tu strī bhartāram ativartate /
ManuS, 5, 163.1 patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ niṣevate /
ManuS, 5, 165.1 patiṃ nābhicarati manovāgdehasaṃyatā /
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ManuS, 6, 39.1 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
ManuS, 6, 40.1 yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam /
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
ManuS, 6, 82.1 dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
ManuS, 6, 83.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
ManuS, 6, 85.1 anena kramayogena parivrajati yo dvijaḥ /
ManuS, 6, 93.1 daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate /
ManuS, 7, 11.1 yasya prasāde padmā śrīr vijayaś ca parākrame /
ManuS, 7, 12.1 taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam /
ManuS, 7, 13.1 tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ /
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 36.1 tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
ManuS, 7, 49.1 dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ /
ManuS, 7, 55.1 api yat sukaraṃ karma tad apy ekena duṣkaram /
ManuS, 7, 66.2 dūtas tat kurute karma bhidyante yena mānavaḥ //
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 7, 95.1 yac cāsya sukṛtaṃ kiṃcid amutrārtham upārjitam /
ManuS, 7, 96.2 sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat //
ManuS, 7, 96.2 sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat //
ManuS, 7, 107.1 evam vijayamānasya ye 'sya syuḥ paripanthinaḥ /
ManuS, 7, 111.1 mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā /
ManuS, 7, 118.1 yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ /
ManuS, 7, 124.1 ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ /
ManuS, 7, 134.1 yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā /
ManuS, 7, 136.1 saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham /
ManuS, 7, 137.1 yat kiṃcid api varṣasya dāpayet karasaṃjñitam /
ManuS, 7, 143.1 vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ /
ManuS, 7, 148.1 yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ /
ManuS, 7, 175.1 nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca /
ManuS, 8, 11.1 yasmin deśe niṣīdanti viprā vedavidas trayaḥ /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 17.1 eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ /
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 22.1 yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam /
ManuS, 8, 29.1 jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ /
ManuS, 8, 31.1 mamedam iti yo brūyāt so 'nuyojyo yathāvidhi /
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 8, 35.1 mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ /
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 46.1 sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
ManuS, 8, 48.1 yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ /
ManuS, 8, 48.1 yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ /
ManuS, 8, 50.1 yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt /
ManuS, 8, 53.1 adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ /
ManuS, 8, 53.1 adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ /
ManuS, 8, 53.2 yaś cādharottarān arthān vigītān nāvabudhyate //
ManuS, 8, 54.1 apadiśyāpadeśyaṃ ca punar yas tv apadhāvati /
ManuS, 8, 55.2 nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet //
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 59.1 yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet /
ManuS, 8, 62.2 arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi //
ManuS, 8, 69.1 anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām /
ManuS, 8, 77.2 strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ //
ManuS, 8, 78.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ManuS, 8, 78.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
ManuS, 8, 80.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
ManuS, 8, 89.1 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
ManuS, 8, 89.1 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
ManuS, 8, 90.1 janmaprabhṛti yat kiṃcit puṇyaṃ bhadra tvayā kṛtam /
ManuS, 8, 91.1 eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase /
ManuS, 8, 92.1 yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ /
ManuS, 8, 93.2 andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
ManuS, 8, 94.2 yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //
ManuS, 8, 95.2 yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
ManuS, 8, 96.1 yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate /
ManuS, 8, 97.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
ManuS, 8, 108.1 yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ /
ManuS, 8, 115.1 yam iddho na dahaty agnir āpo nonmajjayanti ca /
ManuS, 8, 117.1 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
ManuS, 8, 117.1 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
ManuS, 8, 119.1 eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet /
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 131.1 lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi /
ManuS, 8, 132.1 jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ /
ManuS, 8, 146.2 dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate //
ManuS, 8, 147.1 yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī /
ManuS, 8, 150.1 yaḥ svāminānanujñātam ādhiṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 8, 153.2 cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca //
ManuS, 8, 154.1 ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
ManuS, 8, 157.2 sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati //
ManuS, 8, 158.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
ManuS, 8, 158.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
ManuS, 8, 159.1 prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat /
ManuS, 8, 167.1 kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret /
ManuS, 8, 168.1 balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam /
ManuS, 8, 174.1 yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
ManuS, 8, 175.1 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
ManuS, 8, 176.1 yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe /
ManuS, 8, 180.1 yo yathā nikṣipeddhaste yam arthaṃ yasya mānavaḥ /
ManuS, 8, 180.1 yo yathā nikṣipeddhaste yam arthaṃ yasya mānavaḥ /
ManuS, 8, 180.1 yo yathā nikṣipeddhaste yam arthaṃ yasya mānavaḥ /
ManuS, 8, 181.1 yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati /
ManuS, 8, 183.2 na tatra vidyate kiṃcid yat parair abhiyujyate //
ManuS, 8, 186.1 svayam eva tu yau dadyān mṛtasya pratyanantare /
ManuS, 8, 191.1 yo nikṣepaṃ nārpayati yaś cānikṣipya yācate /
ManuS, 8, 191.1 yo nikṣepaṃ nārpayati yaś cānikṣipya yācate /
ManuS, 8, 193.1 upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ /
ManuS, 8, 194.1 nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau /
ManuS, 8, 194.1 nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau /
ManuS, 8, 195.1 mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
ManuS, 8, 197.1 vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ /
ManuS, 8, 199.1 asvāminā kṛto yas tu dāyo vikraya eva vā /
ManuS, 8, 201.1 vikrayād yo dhanaṃ kiṃcid gṛhṇīyāt kulasaṃnidhau /
ManuS, 8, 205.1 nonmattāyā na kuṣṭhinyā na ca spṛṣṭamaithunā /
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 208.1 yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
ManuS, 8, 212.1 dharmārthaṃ yena dattaṃ syāt kasmaicid yācate dhanam /
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 217.1 yathoktam ārtaḥ sustho vā yas tat karma na kārayet /
ManuS, 8, 219.1 yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
ManuS, 8, 222.1 krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet /
ManuS, 8, 224.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
ManuS, 8, 225.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
ManuS, 8, 228.1 yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
ManuS, 8, 228.1 yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
ManuS, 8, 228.1 yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
ManuS, 8, 231.1 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 8, 239.1 vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet /
ManuS, 8, 251.1 yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet /
ManuS, 8, 279.1 yena kenacid aṅgena hiṃsyāc cecchreṣṭham antyajaḥ /
ManuS, 8, 288.1 dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā /
ManuS, 8, 288.1 dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā /
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 307.1 yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ /
ManuS, 8, 313.1 yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate /
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
ManuS, 8, 319.1 yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām /
ManuS, 8, 319.1 yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām /
ManuS, 8, 328.2 māṃsasya madhunaś caiva yac cānyat paśusambhavam //
ManuS, 8, 332.1 syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
ManuS, 8, 332.2 niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat //
ManuS, 8, 333.1 yas tv etāny upakᄆptāni dravyāṇi stenayen naraḥ /
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 340.1 yo 'dattādāyino hastāt lipseta brāhmaṇo dhanam /
ManuS, 8, 346.1 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
ManuS, 8, 353.2 yena mūlaharo 'dharmaḥ sarvanāśāya kalpate //
ManuS, 8, 355.1 yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt /
ManuS, 8, 356.1 parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā /
ManuS, 8, 358.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā /
ManuS, 8, 364.1 yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati /
ManuS, 8, 367.1 abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ /
ManuS, 8, 369.1 kanyaiva kanyāṃ kuryāt tasyāḥ syād dviśato damaḥ /
ManuS, 8, 370.1  tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati /
ManuS, 8, 371.1 bhartāraṃ laṅghayed tu strī jñātiguṇadarpitā /
ManuS, 8, 382.2 yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 8, 388.1 ṛtvijaṃ yas tyajed yājyo yājyaṃ cartvik tyajed yadi /
ManuS, 8, 394.1 andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ /
ManuS, 8, 399.1 rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca /
ManuS, 8, 405.2 riktabhāṇḍāni yat kiṃcit pumāṃsaś caparicchadāḥ //
ManuS, 8, 408.1 yan nāvi kiṃcid dāśānāṃ viśīryetāparādhataḥ /
ManuS, 8, 416.2 yat te samadhigacchanti yasya te tasya tad dhanam //
ManuS, 9, 12.2 ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ //
ManuS, 9, 21.1 dhyāyaty aniṣṭaṃ yat kiṃcit pāṇigrāhasya cetasā /
ManuS, 9, 29.1 patiṃ nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
ManuS, 9, 48.1 ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ /
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 53.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ManuS, 9, 56.1 bhrātur jyeṣṭhasya bhāryā gurupatny anujasya sā /
ManuS, 9, 56.2 yavīyasas tu bhāryā snuṣā jyeṣṭhasya sā smṛtā //
ManuS, 9, 62.1 niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ /
ManuS, 9, 67.1 tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam /
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 9, 72.1 yas tu doṣavatīṃ kanyām anākhyāyopapādayet /
ManuS, 9, 77.1 atikrāmet pramattaṃ mattaṃ rogārtam eva vā /
ManuS, 9, 79.1 madyapāsādhuvṛttā ca pratikūlā ca bhavet /
ManuS, 9, 81.1  rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
ManuS, 9, 82.1 adhivinnā tu nārī nirgacched ruṣitā gṛhāt /
ManuS, 9, 83.1 pratiṣiddhāpi ced tu madyam abhyudayeṣv api /
ManuS, 9, 86.1 yas tu tat kārayen mohāt sajātyā sthitayānyayā /
ManuS, 9, 90.2 nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati //
ManuS, 9, 106.1 yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute /
ManuS, 9, 106.1 yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 109.2 ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //
ManuS, 9, 111.1 jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam /
ManuS, 9, 112.2 ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam //
ManuS, 9, 113.2 yac ca sātiśayaṃ kiṃcid daśataś cāpnuyād varam //
ManuS, 9, 114.2 yat kiṃcid eva deyaṃ tu jyāyase mānavardhanam //
ManuS, 9, 126.2 yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram //
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 135.1 akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
ManuS, 9, 137.1 punnāmno narakād yasmāt trāyate pitaraṃ sutaḥ /
ManuS, 9, 140.1 upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ /
ManuS, 9, 145.1 dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca /
ManuS, 9, 146.1  niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 156.1 putrān dvādaśa yān āha nṛṇāṃ svāyambhuvo manuḥ /
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 165.1 yas talpajaḥ pramītasya klībasya vyādhitasya vā /
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 167.1 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam /
ManuS, 9, 168.1 utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ /
ManuS, 9, 168.2 sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ //
ManuS, 9, 169.2 yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate //
ManuS, 9, 170.1 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
ManuS, 9, 171.1  garbhiṇī saṃskriyate jñātājñātāpi vā satī /
ManuS, 9, 172.1 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
ManuS, 9, 172.1 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
ManuS, 9, 173.1  patyā vā parityaktā vidhavā vā svayecchayā /
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
ManuS, 9, 175.2 ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ //
ManuS, 9, 176.1 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam /
ManuS, 9, 177.1 dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet /
ManuS, 9, 179.1 ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ /
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 183.4 anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet /
ManuS, 9, 187.1 tatra yad rikthajātaṃ syāt tat tasmin pratipādayet /
ManuS, 9, 187.2 dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 189.1 yās tāsāṃ syur duhitaras tāsām api yathārhataḥ /
ManuS, 9, 191.1 anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat /
ManuS, 9, 191.1 anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat /
ManuS, 9, 192.1 brāhmadaivārṣagāndharvaprājāpatyeṣu yad vasu /
ManuS, 9, 193.1 yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
ManuS, 9, 194.1 striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃcana /
ManuS, 9, 196.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
ManuS, 9, 197.2 unmattajaḍamūkāś ca ye ca kecin nirindriyāḥ //
ManuS, 9, 200.1 yat kiṃcit pitari prete dhanaṃ jyeṣṭho 'dhigacchati /
ManuS, 9, 203.1 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
ManuS, 9, 204.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam /
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
ManuS, 9, 207.1 yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ /
ManuS, 9, 208.2 bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sanābhayaḥ //
ManuS, 9, 209.1 yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ /
ManuS, 9, 212.2 saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha //
ManuS, 9, 214.2 paścād dṛśyeta yat kiṃcit tat sarvaṃ samatāṃ nayet //
ManuS, 9, 218.1 prakāśam etat tāskaryaṃ yad devanasamāhvayau /
ManuS, 9, 219.1 aprāṇibhir yat kriyate tal loke dyūtam ucyate /
ManuS, 9, 219.2 prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ //
ManuS, 9, 220.1 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā /
ManuS, 9, 224.1 pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ /
ManuS, 9, 227.1 ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām /
ManuS, 9, 229.1 tīritaṃ cānuśiṣṭaṃ ca yatra kvacana yad bhavet /
ManuS, 9, 230.1 amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā /
ManuS, 9, 250.1 aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ /
ManuS, 9, 251.1 nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam /
ManuS, 9, 253.2 pracchannavañcakās tv ete ye stenāṭavikādayaḥ //
ManuS, 9, 265.1 ye tatra nopasarpeyur mūlapraṇihitāś ca ye //
ManuS, 9, 265.1 ye tatra nopasarpeyur mūlapraṇihitāś ca ye //
ManuS, 9, 268.1 grāmeṣv api ca ye kecic caurāṇāṃ bhaktadāyakāḥ /
ManuS, 9, 270.1 yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ /
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
ManuS, 9, 278.1 yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret /
ManuS, 9, 279.1 samutsṛjed rājamārge yas tv amedhyam anāpadi /
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
ManuS, 9, 294.2 yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate //
ManuS, 9, 294.2 yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate //
ManuS, 9, 306.2 tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ //
ManuS, 9, 311.1 yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ /
ManuS, 9, 312.1 lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ /
ManuS, 9, 313.1 yān upāśritya tiṣṭhanti lokā devāś ca sarvadā /
ManuS, 9, 313.2 brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ //
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 10, 8.2 niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate //
ManuS, 10, 14.1 putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām /
ManuS, 10, 20.1 dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān /
ManuS, 10, 25.1 saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
ManuS, 10, 33.2 nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye //
ManuS, 10, 34.2 kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ //
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ loke jātayo bahiḥ /
ManuS, 10, 46.1 ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ /
ManuS, 10, 46.1 ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ /
ManuS, 10, 60.1 kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ /
ManuS, 10, 72.1 yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan /
ManuS, 10, 74.1 brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ /
ManuS, 10, 86.2 aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ //
ManuS, 10, 96.1 yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ /
ManuS, 10, 100.1 yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ /
ManuS, 10, 104.1 jīvitātyayam āpanno yo 'nnam atti tatas tataḥ /
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 130.2 yān samyag anutiṣṭhanto vrajanti paramāṃ gatim //
ManuS, 11, 5.1 kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati /
ManuS, 11, 7.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
ManuS, 11, 8.1 ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
ManuS, 11, 10.1 bhṛtyānām uparodhena yat karoty aurdhvadehikam /
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
ManuS, 11, 14.1 yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
ManuS, 11, 19.1 yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati /
ManuS, 11, 20.1 yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ManuS, 11, 20.2 ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate //
ManuS, 11, 25.1 yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati /
ManuS, 11, 26.1 devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ /
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 30.1 prabhuḥ prathamakalpasya yo 'nukalpena vartate /
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 42.1 ye śūdrād adhigamyārtham agnihotram upāsate /
ManuS, 11, 71.2 yair yair vratair apohyante tāni samyaṅ nibodhata //
ManuS, 11, 71.2 yair yair vratair apohyante tāni samyaṅ nibodhata //
ManuS, 11, 97.1 yasya kāyagataṃ brahma madyenāplāvyate sakṛt /
ManuS, 11, 116.1 anena vidhinā yas tu goghno gām anugacchati /
ManuS, 11, 158.1 māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ /
ManuS, 11, 159.1 brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃcana /
ManuS, 11, 177.2 yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam //
ManuS, 11, 179.1 yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ /
ManuS, 11, 182.1 yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ /
ManuS, 11, 182.1 yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ /
ManuS, 11, 186.1 jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam /
ManuS, 11, 192.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ManuS, 11, 193.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ManuS, 11, 194.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ManuS, 11, 211.1 yair abhyupāyair enāṃsi mānavo vyapakarṣati /
ManuS, 11, 234.1 yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
ManuS, 11, 239.1 yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
ManuS, 11, 239.1 yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
ManuS, 11, 239.1 yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
ManuS, 11, 239.1 yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
ManuS, 11, 265.2 eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit //
ManuS, 11, 266.1 ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā /
ManuS, 11, 266.1 ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā /
ManuS, 11, 266.2 sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit //
ManuS, 12, 10.2 yasyaite nihitā buddhau tridaṇḍīti sa ucyate //
ManuS, 12, 12.1 yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate /
ManuS, 12, 12.2 yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ //
ManuS, 12, 13.2 yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu //
ManuS, 12, 15.2 uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ //
ManuS, 12, 19.2 yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham //
ManuS, 12, 24.2 yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ //
ManuS, 12, 25.1 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
ManuS, 12, 27.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
ManuS, 12, 28.1 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
ManuS, 12, 29.1 yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam /
ManuS, 12, 30.1 trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ /
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
ManuS, 12, 37.1 yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
ManuS, 12, 37.1 yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
ManuS, 12, 39.1 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
ManuS, 12, 39.1 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
ManuS, 12, 47.1 gandharvā guhyakā yakṣā vibudhānucarāś ca ye /
ManuS, 12, 48.1 tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ /
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
ManuS, 12, 68.1 yad vā tad vā paradravyam apahṛtya balāt naraḥ /
ManuS, 12, 81.1 yādṛśena tu bhāvena yad yat karma niṣevate /
ManuS, 12, 81.1 yādṛśena tu bhāvena yad yat karma niṣevate /
ManuS, 12, 95.1  vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ /
ManuS, 12, 95.1 yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ /
ManuS, 12, 96.1 utpadyante cyavante ca yāny ato 'nyāni kānicit /
ManuS, 12, 99.2 tasmād etat paraṃ manye yaj jantor asya sādhanam //
ManuS, 12, 106.2 yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
ManuS, 12, 109.1 dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ /
ManuS, 12, 110.1 daśāvarā vā pariṣad yaṃ dharmaṃ parikalpayet /
ManuS, 12, 113.1 eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ /
ManuS, 12, 115.1 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
ManuS, 12, 125.1 evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 11.2 pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat //
MMadhKār, 1, 13.2 phalamasvamayebhyo yattatpratyayamayaṃ katham //
MMadhKār, 2, 4.1 gamyamānasya gamanaṃ yasya tasya prasajyate /
MMadhKār, 2, 5.2 yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ //
MMadhKār, 2, 5.2 yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ //
MMadhKār, 2, 10.1 pakṣo gantā gacchatīti yasya tasya prasajyate /
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 19.1 yad eva gamanaṃ gantā sa eva hi bhaved yadi /
MMadhKār, 2, 21.1 ekībhāvena vā siddhir nānābhāvena vā yayoḥ /
MMadhKār, 2, 22.1 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 2, 23.1 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
MMadhKār, 2, 23.2 gatī dve nopapadyete yasmād eke tu gantari //
MMadhKār, 4, 8.1 vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet /
MMadhKār, 4, 9.1 vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet /
MMadhKār, 5, 7.2 ākāśam ākāśasamā dhātavaḥ pañca ye 'pare //
MMadhKār, 5, 8.1 astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ /
MMadhKār, 7, 16.1 pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ /
MMadhKār, 7, 16.1 pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ /
MMadhKār, 7, 21.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 7, 23.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 7, 24.2 tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā //
MMadhKār, 9, 1.2 bhavanti yasya prāg ebhyaḥ so 'stītyeke vadantyuta //
MMadhKār, 9, 3.2 yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ //
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 9, 12.1 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca /
MMadhKār, 10, 1.1 yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ /
MMadhKār, 10, 10.1 yo 'pekṣya sidhyate bhāvastam evāpekṣya sidhyati /
MMadhKār, 10, 10.2 yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ //
MMadhKār, 10, 11.1 yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham /
MMadhKār, 10, 16.1 ātmanaśca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak /
MMadhKār, 12, 4.2 svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam //
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
MMadhKār, 12, 6.2 vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat //
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 18, 3.1 nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
MMadhKār, 18, 3.2 nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati //
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 25, 8.2 nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate //
MMadhKār, 25, 9.1 ya ājavaṃjavībhāva upādāya pratītya vā /
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 20.1 nirvāṇasya ca koṭiḥ koṭiḥ saṃsaraṇasya ca /
Nyāyasūtra
NyāSū, 1, 1, 24.0 yam artham adhikṛtya pravartate tat prayojanam //
NyāSū, 1, 1, 25.0 laukikaparīkṣakāṇāṃ yasmin arthe buddhisāmyaṃ so dṛṣṭāntaḥ //
NyāSū, 1, 1, 30.0 yatsiddhau anyaprakaraṇasiddhiḥ saḥ adhikaraṇasiddhāntaḥ //
NyāSū, 1, 2, 7.0 yasmāt prakaraṇacintā so nirṇayārthamapadiṣṭaḥ prakaraṇasamaḥ //
NyāSū, 2, 2, 62.0  śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
Pāśupatasūtra
PāśupSūtra, 3, 18.0 yena paribhavaṃ gacchet //
Rāmāyaṇa
Rām, Bā, 1, 7.1 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ /
Rām, Bā, 1, 77.2 yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate //
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Bā, 2, 32.1 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ /
Rām, Bā, 2, 33.1 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ /
Rām, Bā, 2, 39.1 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā /
Rām, Bā, 3, 1.2 vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ //
Rām, Bā, 3, 29.1 anāgataṃ ca yat kiṃcid rāmasya vasudhātale /
Rām, Bā, 5, 1.1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā /
Rām, Bā, 5, 2.1 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ /
Rām, Bā, 5, 2.1 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ /
Rām, Bā, 5, 2.2 ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan //
Rām, Bā, 5, 6.2 manunā mānavendreṇa purī nirmitā svayam //
Rām, Bā, 5, 20.1 ye ca bāṇair na vidhyanti viviktam aparāparam /
Rām, Bā, 6, 7.2 kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān //
Rām, Bā, 9, 9.2 strī vā pumān vā yac cānyat sattvaṃ nagararāṣṭrajam //
Rām, Bā, 10, 24.2 tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā //
Rām, Bā, 11, 6.2 purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ //
Rām, Bā, 11, 12.2 yasya te dhārmikī buddhir iyaṃ putrārtham āgatā //
Rām, Bā, 12, 5.1 kariṣye sarvam evaitad bhavatā yat samarthitam /
Rām, Bā, 12, 13.2 yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā //
Rām, Bā, 12, 17.1 nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ /
Rām, Bā, 12, 24.1 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale /
Rām, Bā, 12, 27.2 sarvaṃ nivedayanti sma yajñe yad upakalpitam //
Rām, Bā, 13, 24.2 śāmitre tu hayas tatra tathā jalacarāś ca ye //
Rām, Bā, 13, 31.1 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ /
Rām, Bā, 15, 2.2 yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam //
Rām, Bā, 15, 4.2 yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ //
Rām, Bā, 15, 18.2 tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa //
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 17, 37.1 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati /
Rām, Bā, 18, 3.1 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam /
Rām, Bā, 18, 9.2 rākṣasā ye vikartāras teṣām api vināśane //
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 18, 14.2 vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ //
Rām, Bā, 18, 18.1 nātyeti kālo yajñasya yathāyaṃ mama rāghava /
Rām, Bā, 19, 3.1 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ /
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Bā, 22, 9.2 abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 23, 15.2 śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam //
Rām, Bā, 23, 25.2 mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ //
Rām, Bā, 24, 3.1 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā /
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 26, 3.2 yair amitrān prasahyājau vaśīkṛtya jayiṣyasi //
Rām, Bā, 26, 13.1 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ /
Rām, Bā, 28, 6.1 ye cainam abhivartante yācitāra itas tataḥ /
Rām, Bā, 28, 6.2 yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati //
Rām, Bā, 29, 2.1 bhagavañ śrotum icchāvo yasmin kāle niśācarau /
Rām, Bā, 31, 19.2 yasya no dāsyati pitā sa no bhartā bhaviṣyati //
Rām, Bā, 33, 13.2 deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi //
Rām, Bā, 34, 5.2 eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ //
Rām, Bā, 34, 13.1  meruduhitā rāma tayor mātā sumadhyamā /
Rām, Bā, 34, 18.1  cānyā śailaduhitā kanyāsīd raghunandana /
Rām, Bā, 35, 8.2 yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate //
Rām, Bā, 35, 14.1 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam /
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 35, 16.2 tejasā pṛthivī yena vyāptā sagirikānanā //
Rām, Bā, 35, 21.1 yasmān nivāritā caiva saṃgatā putrakāmyayā /
Rām, Bā, 36, 3.1 yo naḥ senāpatir deva datto bhagavatā purā /
Rām, Bā, 36, 4.1 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā /
Rām, Bā, 36, 6.1 śailaputryā yad uktaṃ tanna prajāsyatha patniṣu /
Rām, Bā, 36, 7.1 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ /
Rām, Bā, 36, 18.1 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham /
Rām, Bā, 39, 2.1 yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ /
Rām, Bā, 40, 2.2 pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ //
Rām, Bā, 42, 18.1 śāpāt prapatitā ye ca gaganād vasudhātalam /
Rām, Bā, 42, 23.2 gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye //
Rām, Bā, 43, 13.1 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama /
Rām, Bā, 44, 13.2 asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava //
Rām, Bā, 44, 19.2 asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ //
Rām, Bā, 45, 10.2 nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam //
Rām, Bā, 46, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune /
Rām, Bā, 47, 14.2 yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā //
Rām, Bā, 47, 26.2 akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati //
Rām, Bā, 48, 7.2 bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ //
Rām, Bā, 49, 14.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 50, 11.1 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā /
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 51, 16.1 phalamūlena bhagavan vidyate yat tavāśrame /
Rām, Bā, 51, 22.1 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam /
Rām, Bā, 51, 22.1 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam /
Rām, Bā, 52, 1.2 vidadhe kāmadhuk kāmān yasya yasya yathepsitam //
Rām, Bā, 52, 1.2 vidadhe kāmadhuk kāmān yasya yasya yathepsitam //
Rām, Bā, 53, 3.2 yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā //
Rām, Bā, 53, 4.2 yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ //
Rām, Bā, 53, 8.2 yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ //
Rām, Bā, 53, 16.2 tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ //
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 54, 14.2 varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām //
Rām, Bā, 54, 17.1 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu /
Rām, Bā, 54, 21.2 yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā //
Rām, Bā, 54, 23.1 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ /
Rām, Bā, 55, 2.2 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya //
Rām, Bā, 55, 24.1 tapo mahat samāsthāsye yad vai brahmatvakārakam //
Rām, Bā, 57, 10.2 prādravan sahitā rāma paurā ye 'syānugāminaḥ //
Rām, Bā, 58, 4.1 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate /
Rām, Bā, 58, 5.2 yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ //
Rām, Bā, 58, 9.1 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ /
Rām, Bā, 58, 13.2 yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava //
Rām, Bā, 58, 14.1 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ /
Rām, Bā, 59, 5.2 yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ //
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 64, 9.2 devarājye cikīrṣeta dīyatām asya yan matam //
Rām, Bā, 64, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 65, 7.2 śrūyatām asya dhanuṣo yad artham iha tiṣṭhati //
Rām, Bā, 65, 10.1 yasmād bhāgārthino bhāgān nākalpayata me surāḥ /
Rām, Bā, 72, 1.1 yasmiṃs tu divase rājā cakre godānam uttamam /
Rām, Bā, 72, 3.2 yeṣāṃ kuśalakāmo 'si teṣāṃ sampraty anāmayam //
Rām, Bā, 73, 11.2 uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam //
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Bā, 75, 2.1 śrutavān asmi yat karma kṛtavān asi bhārgava /
Rām, Bā, 76, 8.2 vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 1, 20.2 yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ //
Rām, Ay, 2, 11.2 trailokyam api nāthena yena syān nāthavattaram //
Rām, Ay, 3, 9.1 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
Rām, Ay, 3, 28.1 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm /
Rām, Ay, 4, 6.2 yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ //
Rām, Ay, 4, 15.2 ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi //
Rām, Ay, 4, 37.1 yāni yāny atra yogyāni śvobhāviny abhiṣecane /
Rām, Ay, 4, 37.1 yāni yāny atra yogyāni śvobhāviny abhiṣecane /
Rām, Ay, 4, 40.2 yena tvayā daśaratho guṇair ārādhitaḥ pitā //
Rām, Ay, 4, 41.2 yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati //
Rām, Ay, 6, 21.2 jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 6, 24.2 yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam //
Rām, Ay, 7, 30.2 tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 8, 3.1 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate /
Rām, Ay, 8, 13.1 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ /
Rām, Ay, 8, 17.2 sapatnivṛddhau me tvaṃ pradeyaṃ dātum icchasi //
Rām, Ay, 9, 21.1 yau tau devāsure yuddhe varau daśaratho 'dadāt /
Rām, Ay, 9, 25.1 yena kālena rāmaś ca vanāt pratyāgamiṣyati /
Rām, Ay, 9, 34.1 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
Rām, Ay, 10, 7.1 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu /
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 10, 15.2 atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā //
Rām, Ay, 10, 18.2 etat samīkṣya kaikeyi brūhi yat sādhu manyase //
Rām, Ay, 10, 23.2 yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava //
Rām, Ay, 10, 26.1 varau yau me tvayā deva tadā dattau mahīpate /
Rām, Ay, 11, 10.3 nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat //
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 13, 2.1 amātyā balamukhyāś ca mukhyā ye nigamasya ca /
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Rām, Ay, 13, 16.2 rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam //
Rām, Ay, 14, 25.2 ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā /
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 16, 19.1 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
Rām, Ay, 16, 32.2 svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam //
Rām, Ay, 16, 47.1 yad atrabhavataḥ kiṃcic chakyaṃ kartuṃ priyaṃ mayā /
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 17, 28.1 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate /
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 18, 4.2 yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ //
Rām, Ay, 18, 5.1 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ /
Rām, Ay, 18, 5.2 amitro 'pi nirasto 'pi yo 'sya doṣam udāharet //
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo vā yo vāsya hitam icchati /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 19, 3.1 saumitre yo 'bhiṣekārthe mama sambhārasambhramaḥ /
Rām, Ay, 19, 4.1 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate /
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 19, 19.2 yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate //
Rām, Ay, 19, 20.2 yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat //
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 20, 9.3 sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi //
Rām, Ay, 20, 11.1 viklavo vīryahīno yaḥ sa daivam anuvartate /
Rām, Ay, 20, 12.1 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum /
Rām, Ay, 20, 17.1 yair vivāsas tavāraṇye mitho rājan samarthitaḥ /
Rām, Ay, 20, 18.1 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca tava /
Rām, Ay, 20, 26.2 na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama //
Rām, Ay, 21, 3.1 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate /
Rām, Ay, 21, 20.1 vratopavāsaniratā nārī paramottamā /
Rām, Ay, 22, 8.1 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ /
Rām, Ay, 22, 10.2 sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ //
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 22, 13.1 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte /
Rām, Ay, 22, 14.1 yan maṅgalaṃ suparṇasya vinatākalpayat purā /
Rām, Ay, 23, 29.1 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
Rām, Ay, 26, 2.1 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati /
Rām, Ay, 26, 5.1 patihīnā tu nārī na sā śakṣyati jīvitum /
Rām, Ay, 26, 16.1 iha loke ca pitṛbhir strī yasya mahāmate /
Rām, Ay, 26, 16.1 iha loke ca pitṛbhir yā strī yasya mahāmate /
Rām, Ay, 27, 4.1 anṛtaṃ balaloko 'yam ajñānād yaddhi vakṣyati /
Rām, Ay, 27, 11.1 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ /
Rām, Ay, 27, 12.1 mahāvātasamuddhūtaṃ yan mām avakariṣyati /
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu /
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 28, 3.1 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva /
Rām, Ay, 28, 7.2 yasyāḥ sahasraṃ grāmāṇāṃ samprāptam upajīvanam //
Rām, Ay, 28, 9.2 vanyāni yāni cānyāni svāhārāṇi tapasvinām //
Rām, Ay, 28, 12.1 ye ca rājño dadau divye mahātmā varuṇaḥ svayam /
Rām, Ay, 28, 18.1 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam /
Rām, Ay, 29, 9.1 nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama /
Rām, Ay, 29, 13.1 kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati /
Rām, Ay, 29, 19.1 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama /
Rām, Ay, 29, 19.1 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama /
Rām, Ay, 30, 6.1 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat /
Rām, Ay, 30, 8.1  na śakyā purā draṣṭuṃ bhūtair ākāśagair api /
Rām, Ay, 30, 11.2 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam //
Rām, Ay, 31, 7.1 sumantrānaya me dārān ye kecid iha māmakāḥ /
Rām, Ay, 31, 29.1 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati /
Rām, Ay, 31, 34.2 śivāṃ susīmām anuśāstu kevalaṃ tvayā yad uktaṃ nṛpate yathāstu tat //
Rām, Ay, 32, 4.1 ye cainam upajīvanti ramate yaiś ca vīryataḥ /
Rām, Ay, 32, 4.1 ye cainam upajīvanti ramate yaiś ca vīryataḥ /
Rām, Ay, 32, 6.1 dhānyakośaś ca yaḥ kaścid dhanakośaś ca māmakaḥ /
Rām, Ay, 32, 20.2 rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate //
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 34, 6.1 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam /
Rām, Ay, 34, 23.1 kariṣye sarvam evāham āryā yad anuśāsti mām /
Rām, Ay, 34, 25.2 nāpatiḥ sukham edhate syād api śatātmajā //
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 35, 11.2 tāny upakramitavyāni yāni devyāsi coditaḥ //
Rām, Ay, 35, 22.2 bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi //
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ay, 36, 2.2 yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati //
Rām, Ay, 36, 4.2 tathā yo vartate 'smāsu mahātmā kva nu gacchati //
Rām, Ay, 36, 16.1 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
Rām, Ay, 37, 7.1 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
Rām, Ay, 37, 9.2 yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat //
Rām, Ay, 37, 26.2 pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam //
Rām, Ay, 39, 3.1 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 39, 7.1 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ /
Rām, Ay, 39, 11.1 dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
Rām, Ay, 39, 13.1 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
Rām, Ay, 40, 6.1  prītir bahumānaś ca mayy ayodhyānivāsinām /
Rām, Ay, 40, 22.1  hi naḥ satataṃ buddhir vedamantrānusāriṇī /
Rām, Ay, 40, 23.1 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam /
Rām, Ay, 40, 26.1 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ /
Rām, Ay, 42, 6.2 putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam //
Rām, Ay, 42, 7.2 yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane //
Rām, Ay, 42, 8.2 yeṣu snāsyati kākutstho vigāhya salilaṃ śuci //
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 42, 19.1 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt /
Rām, Ay, 42, 21.1  putraṃ pārthivendrasya pravāsayati nirghṛṇā /
Rām, Ay, 43, 6.1  putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam /
Rām, Ay, 44, 19.1 yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam /
Rām, Ay, 45, 10.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 45, 11.1 yo mantratapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 46, 5.2 jagmatur yena tau gaṅgāṃ sītayā saha rāghavau //
Rām, Ay, 46, 12.1 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 46, 17.1 yad yad ājñāpayet kiṃcit sa mahātmā mahīpatiḥ /
Rām, Ay, 46, 35.1 ārtanādo hi yaḥ paurair muktas tadvipravāsane /
Rām, Ay, 46, 40.1 bhaviṣyanti vane yāni tapovighnakarāṇi te /
Rām, Ay, 46, 50.2 śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ //
Rām, Ay, 46, 54.2 saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā //
Rām, Ay, 47, 2.2  sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi //
Rām, Ay, 47, 11.2 muditān kosalān eko yo bhokṣyaty adhirājavat //
Rām, Ay, 47, 13.1 arthadharmau parityajya yaḥ kāmam anuvartate /
Rām, Ay, 47, 21.2 saumitre yo 'ham ambāyā dadmi śokam anantakam //
Rām, Ay, 47, 22.2 yasyās tac chrūyate vākyaṃ śuka pādam arer daśa //
Rām, Ay, 48, 25.1 daśakrośa itas tāta girir yasmin nivatsyasi /
Rām, Ay, 51, 10.2 hatāḥ sma khalu ye neha paśyāma iti rāghavam //
Rām, Ay, 51, 27.1 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim /
Rām, Ay, 52, 5.1 yaṃ yāntam anuyānti sma padātirathakuñjarāḥ /
Rām, Ay, 52, 8.1 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau /
Rām, Ay, 53, 19.1 yad yad yāpi mamaivājñā nivartayatu rāghavam /
Rām, Ay, 53, 19.1 yad yad yāpi mamaivājñā nivartayatu rāghavam /
Rām, Ay, 53, 19.1 yad yad yāpi mamaivājñā nivartayatu rāghavam /
Rām, Ay, 53, 23.1 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam /
Rām, Ay, 53, 25.1 aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam /
Rām, Ay, 55, 9.2 apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā //
Rām, Ay, 56, 2.2 yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā //
Rām, Ay, 56, 10.2 ubhayor lokayor vīra patyā saṃprasādyate //
Rām, Ay, 56, 14.2 yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama //
Rām, Ay, 57, 4.1 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham /
Rām, Ay, 57, 5.2 doṣaṃ vā yo na jānāti sa bāla iti hocyate //
Rām, Ay, 58, 6.1 yannimittam idaṃ tāta salile krīḍitaṃ tvayā /
Rām, Ay, 58, 7.1 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā /
Rām, Ay, 58, 17.2 śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ //
Rām, Ay, 58, 34.2 tena satyena gacchāśu ye lokāḥ śastrayodhinām //
Rām, Ay, 58, 35.1 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ /
Rām, Ay, 58, 36.1 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ /
Rām, Ay, 58, 37.1  gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā /
Rām, Ay, 58, 37.1 yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca /
Rām, Ay, 58, 38.1 gosahasrapradātṝṇāṃ yā gurubhṛtām api /
Rām, Ay, 58, 38.1 gosahasrapradātṝṇāṃ yā gurubhṛtām api /
Rām, Ay, 58, 38.2 dehanyāsakṛtāṃ ca tāṃ gatiṃ gaccha putraka /
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ay, 58, 48.2 na tan me sadṛśaṃ devi yan mayā rāghave kṛtam //
Rām, Ay, 58, 51.1 na te manuṣyā devās te ye cāruśubhakuṇḍalam /
Rām, Ay, 59, 5.1 atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ /
Rām, Ay, 59, 7.2 yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ //
Rām, Ay, 61, 4.1 atītā śarvarī duḥkhaṃ no varṣaśatopamā /
Rām, Ay, 61, 22.1 ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ /
Rām, Ay, 63, 1.1 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm /
Rām, Ay, 63, 7.2 śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam //
Rām, Ay, 63, 16.1 naro yānena yaḥ svapne kharayuktena yāti hi /
Rām, Ay, 64, 8.1 kaccit sumitrā dharmajñā jananī lakṣmaṇasya /
Rām, Ay, 64, 10.3 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi //
Rām, Ay, 64, 16.1 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 66, 9.1 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
Rām, Ay, 66, 10.2 yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati //
Rām, Ay, 66, 14.3  gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 66, 22.2 pitaraṃ yo na paśyāmi nityaṃ priyahite ratam //
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 66, 25.2 yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati //
Rām, Ay, 66, 26.1 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ /
Rām, Ay, 66, 26.1 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ /
Rām, Ay, 68, 3.2 yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau //
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 68, 8.1 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ /
Rām, Ay, 68, 11.1 yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte /
Rām, Ay, 68, 23.2 yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ //
Rām, Ay, 68, 24.1 yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk /
Rām, Ay, 68, 24.2 kiṃ punar vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 69, 14.2 satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ //
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 17.2 tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 19.2 tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 20.2 mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 21.2 sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ //
Rām, Ay, 69, 22.2 gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 23.2 sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 24.1 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate /
Rām, Ay, 69, 24.2 bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Rām, Ay, 69, 25.1 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate /
Rām, Ay, 69, 25.2 tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ //
Rām, Ay, 69, 26.1 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage /
Rām, Ay, 69, 26.1 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage /
Rām, Ay, 69, 26.2 mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Rām, Ay, 69, 27.2 mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 28.2 bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ //
Rām, Ay, 70, 11.1 pretakāryāṇi yāny asya kartavyāni viśāṃpateḥ /
Rām, Ay, 70, 13.1 ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ /
Rām, Ay, 71, 6.1 tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave /
Rām, Ay, 71, 16.2 vihīnā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Ay, 72, 3.1 balavān vīryasampanno lakṣmaṇo nāma yo 'py asau /
Rām, Ay, 72, 4.2 utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ //
Rām, Ay, 72, 8.1 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
Rām, Ay, 72, 10.2 yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām //
Rām, Ay, 73, 2.1 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ /
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 74, 3.2 samarthā ye ca draṣṭāraḥ puratas te pratasthire //
Rām, Ay, 74, 15.1 yo niveśas tv abhipreto bharatasya mahātmanaḥ /
Rām, Ay, 76, 14.1 yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye /
Rām, Ay, 77, 11.1 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ /
Rām, Ay, 77, 11.1 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ /
Rām, Ay, 77, 12.1 maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ /
Rām, Ay, 77, 12.2 sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ //
Rām, Ay, 79, 2.2 yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi //
Rām, Ay, 79, 12.2 ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi //
Rām, Ay, 79, 13.2 yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi //
Rām, Ay, 80, 11.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 80, 16.2 duḥkhitā tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 81, 21.2 yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau //
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Ay, 82, 18.1 siddhārthā khalu vaidehī patiṃ yānugatā vanam /
Rām, Ay, 83, 13.2 kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ //
Rām, Ay, 83, 14.1 purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye /
Rām, Ay, 84, 11.1 suṣuve yamamitraghnaṃ kausalyānandavardhanam /
Rām, Ay, 84, 11.2 bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam //
Rām, Ay, 84, 12.1 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 85, 2.2 pādyam arghyaṃ tathātithyaṃ vane yad upapadyate //
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 85, 12.1 prāksrotasaś ca nadyaḥ pratyaksrotasa eva ca /
Rām, Ay, 85, 15.2 śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ /
Rām, Ay, 85, 15.2 śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ /
Rām, Ay, 85, 16.1 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat /
Rām, Ay, 85, 42.1 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate /
Rām, Ay, 85, 45.1 yāni mālyāni deveṣu yāni caitrarathe vane /
Rām, Ay, 85, 45.1 yāni mālyāni deveṣu yāni caitrarathe vane /
Rām, Ay, 85, 48.1 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ /
Rām, Ay, 86, 20.1 yām imāṃ bhagavan dīnāṃ śokānaśanakarśitām /
Rām, Ay, 86, 22.1 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
Rām, Ay, 86, 24.1 yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau /
Rām, Ay, 87, 7.2 vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt //
Rām, Ay, 87, 27.1 vyavasthitā bharatena sā camūr nirīkṣamāṇāpi ca dhūmam agrataḥ /
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 90, 18.1 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatāt /
Rām, Ay, 91, 4.2 īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 92, 8.2 bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati //
Rām, Ay, 92, 9.2 yasmin vasati kākutsthaḥ kubera iva nandane //
Rām, Ay, 92, 10.2 yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ay, 93, 8.1 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt /
Rām, Ay, 93, 11.1 yam evādhātum icchanti tāpasāḥ satataṃ vane /
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 93, 31.1 vāsobhir bahusāhasrair yo mahātmā purocitaḥ /
Rām, Ay, 93, 32.1 adhārayad yo vividhāś citrāḥ sumanasas tadā /
Rām, Ay, 93, 33.1 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ /
Rām, Ay, 93, 34.1 candanena mahārheṇa yasyāṅgam upasevitam /
Rām, Ay, 94, 16.1 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ /
Rām, Ay, 94, 23.2 śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate //
Rām, Ay, 94, 50.1 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava /
Rām, Ay, 95, 4.2 yasya dharmārthasahitaṃ vṛttam āhur amānuṣam //
Rām, Ay, 95, 13.2 yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ //
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 95, 31.1 idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
Rām, Ay, 95, 31.2 yadannaḥ puruṣo bhavati tadannās tasya devatāḥ //
Rām, Ay, 96, 3.2 sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ //
Rām, Ay, 96, 4.2 vane prāk kevalaṃ tīrthaṃ ye te nirviṣayīkṛtāḥ //
Rām, Ay, 97, 3.1 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ /
Rām, Ay, 97, 9.1 imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ /
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 98, 7.1 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
Rām, Ay, 98, 7.2 rāma tena tu durjīvaṃ yaḥ parān upajīvati //
Rām, Ay, 98, 9.2 sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ //
Rām, Ay, 98, 20.2 āyus te hīyate yasya sthitasya ca gatasya ca //
Rām, Ay, 98, 29.2 tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ //
Rām, Ay, 98, 43.1 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
Rām, Ay, 98, 46.1 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam /
Rām, Ay, 98, 52.2 tātasya yad atikrāntaṃ pratyāharatu tad bhavān //
Rām, Ay, 98, 53.1 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate /
Rām, Ay, 99, 2.1 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 100, 10.2 anyo rājā tvam anyaś ca tasmāt kuru yad ucyate //
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Rām, Ay, 100, 16.2 pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru //
Rām, Ay, 101, 2.1 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān /
Rām, Ay, 101, 9.2 yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ //
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Ay, 101, 28.1 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham /
Rām, Ay, 102, 6.1 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī /
Rām, Ay, 102, 14.2 yasyaite pratirājāna udapadyanta śatravaḥ /
Rām, Ay, 102, 19.1 sa rājā sagaro nāma yaḥ samudram akhānayat /
Rām, Ay, 102, 22.1 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ /
Rām, Ay, 102, 22.2 kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ //
Rām, Ay, 102, 24.2 yas tu tad vīryam āsādya sahaseno vyanīnaśat //
Rām, Ay, 103, 9.1 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ay, 103, 28.1 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama /
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ay, 104, 16.1 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca /
Rām, Ay, 105, 10.2 caturdaśa hi varṣāṇi pratijñā pitur mama //
Rām, Ay, 105, 16.2 yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam //
Rām, Ay, 105, 17.2 yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ //
Rām, Ay, 107, 5.1 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā /
Rām, Ay, 108, 2.1 ye tatra citrakūṭasya purastāt tāpasāśrame /
Rām, Ay, 108, 5.2 dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ //
Rām, Ay, 109, 10.1 yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā /
Rām, Ay, 109, 11.1 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ /
Rām, Ay, 109, 12.1 devakāryanimittaṃ ca yayā saṃtvaramāṇayā /
Rām, Ay, 109, 16.1 anasūyeti loke karmabhiḥ khyātim āgatā /
Rām, Ay, 109, 23.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Ay, 109, 26.2 kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ //
Rām, Ay, 109, 27.2 akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ //
Rām, Ay, 110, 2.1 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ay, 110, 5.1 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ /
Rām, Ay, 110, 7.2 samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama //
Rām, Ay, 110, 8.1 pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
Rām, Ay, 110, 41.1 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 2, 17.1 yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat /
Rām, Ār, 2, 17.1 yad abhipretam asmāsu priyaṃ varavṛtaṃ ca yat /
Rām, Ār, 2, 18.1  na tuṣyati rājyena putrārthe dīrghadarśinī /
Rām, Ār, 2, 18.2 yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam /
Rām, Ār, 2, 18.3 adyedānīṃ sakāmā sā mātā mama madhyamā //
Rām, Ār, 2, 23.1 rājyakāme mama krodho bharate yo babhūva ha /
Rām, Ār, 3, 24.2 avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ //
Rām, Ār, 4, 11.2 ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ /
Rām, Ār, 4, 12.1 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham /
Rām, Ār, 4, 33.2 jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam //
Rām, Ār, 5, 10.2 yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat //
Rām, Ār, 8, 6.1 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam /
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 10, 23.1 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
Rām, Ār, 10, 52.2 yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 65.2 viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam //
Rām, Ār, 10, 79.2 dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 80.1 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ /
Rām, Ār, 11, 8.2 yad atrānantaraṃ tattvam ājñāpayitum arhasi //
Rām, Ār, 12, 10.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ /
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 14, 26.2 pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ //
Rām, Ār, 15, 4.1 ayaṃ sa kālaḥ samprāptaḥ priyo yas te priyaṃvada /
Rām, Ār, 15, 4.2 alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ //
Rām, Ār, 15, 31.2 vanastham api tāpasye yas tvām anuvidhīyate //
Rām, Ār, 15, 33.1 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
Rām, Ār, 18, 4.1 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
Rām, Ār, 18, 9.2 yena tvaṃ durvinītena vane vikramya nirjitā //
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 20, 12.2 ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 20, 18.3 bhrātā cāsya mahāvīryo yena cāsmi virūpitā //
Rām, Ār, 21, 3.2 ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati //
Rām, Ār, 22, 22.2 yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ //
Rām, Ār, 22, 27.2 svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ //
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 24, 25.1 avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ /
Rām, Ār, 26, 12.2 puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ /
Rām, Ār, 27, 19.1 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 28, 13.2 nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā //
Rām, Ār, 28, 17.1 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ /
Rām, Ār, 29, 4.1 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam /
Rām, Ār, 29, 11.2 anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ //
Rām, Ār, 29, 15.1 kālapāśaparikṣiptā bhavanti puruṣā hi ye /
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Ār, 30, 14.2 vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ //
Rām, Ār, 30, 15.2 vināśayati yaḥ krodhād devodyānāni vīryavān //
Rām, Ār, 30, 16.2 nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ //
Rām, Ār, 30, 17.2 purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ //
Rām, Ār, 30, 18.2 abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte //
Rām, Ār, 30, 19.2 havirdhāneṣu yaḥ somam upahanti mahābalaḥ //
Rām, Ār, 31, 4.1 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ /
Rām, Ār, 31, 6.1 ye na rakṣanti viṣayam asvādhīnā narādhipāḥ /
Rām, Ār, 31, 8.1 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara /
Rām, Ār, 31, 9.1 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ /
Rām, Ār, 31, 10.2 svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase //
Rām, Ār, 31, 13.2 viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase //
Rām, Ār, 31, 19.1 apramattaś ca yo rājā sarvajño vijitendriyaḥ /
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 3.1 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 33, 28.1 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ /
Rām, Ār, 33, 28.2 yasya hastinam ādāya mahākāyaṃ ca kacchapam /
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 34, 16.2 śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama //
Rām, Ār, 35, 18.1 aprameyaṃ hi tattejo yasya sā janakātmajā /
Rām, Ār, 36, 6.2 kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati /
Rām, Ār, 37, 1.2 idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram //
Rām, Ār, 37, 1.2 idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram //
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Ār, 38, 5.1 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 38, 11.1 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 39, 12.1 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai /
Rām, Ār, 39, 15.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 40, 25.2 samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ //
Rām, Ār, 41, 24.2 kutaḥ pṛthivyāṃ saumitre yo 'sya kaścit samo mṛgaḥ //
Rām, Ār, 41, 32.1 arthī yenārthakṛtyena saṃvrajaty avicārayan /
Rām, Ār, 41, 35.1 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ /
Rām, Ār, 41, 36.1 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
Rām, Ār, 41, 38.1 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ /
Rām, Ār, 41, 43.2 madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam //
Rām, Ār, 41, 45.1 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana /
Rām, Ār, 43, 6.1 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
Rām, Ār, 43, 11.2 yo rāmaṃ pratiyudhyeta samare vāsavopamam //
Rām, Ār, 43, 21.1 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
Rām, Ār, 43, 31.1 nimittāni hi ghorāṇi yāni prādurbhavanti me /
Rām, Ār, 45, 22.1 yena vitrāsitā lokāḥ sadevāsurapannagāḥ /
Rām, Ār, 45, 33.2 rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa //
Rām, Ār, 45, 37.3 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi //
Rām, Ār, 45, 38.2 kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi //
Rām, Ār, 45, 39.2 rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi //
Rām, Ār, 45, 40.1 yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ /
Rām, Ār, 45, 40.1 yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ /
Rām, Ār, 45, 40.2 surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 41.1 yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ /
Rām, Ār, 45, 41.1 yad antaraṃ kāñcanasīsalohayor yad antaraṃ candanavāripaṅkayoḥ /
Rām, Ār, 45, 41.2 yad antaraṃ hastibiḍālayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 45, 42.1 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
Rām, Ār, 45, 42.1 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
Rām, Ār, 45, 42.2 yad antaraṃ sārasagṛdhrayor vane tad antaraṃ dāśarathes tavaiva ca //
Rām, Ār, 46, 3.1 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ /
Rām, Ār, 46, 4.1 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare /
Rām, Ār, 46, 6.1 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
Rām, Ār, 46, 6.2 vīryād āvarjitaṃ bhadre yena yāmi vihāyasam //
Rām, Ār, 46, 15.1 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ /
Rām, Ār, 46, 21.2 yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ //
Rām, Ār, 47, 14.1 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam /
Rām, Ār, 47, 33.1 yāni kānicid apy atra sattvāni nivasanty uta /
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 48, 7.1 na tat samācared dhīro yat paro 'sya vigarhayet /
Rām, Ār, 48, 11.1 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
Rām, Ār, 48, 11.1 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Ār, 48, 17.2 tad annam upabhoktavyaṃ jīryate yad anāmayam //
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 48, 23.1 asakṛt saṃyuge yena nihatā daityadānavāḥ /
Rām, Ār, 49, 26.1 paretakāle puruṣo yat karma pratipadyate /
Rām, Ār, 49, 27.1 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān /
Rām, Ār, 51, 3.2 jñātvā virahitāṃ yo māṃ corayitvā palāyase //
Rām, Ār, 51, 4.3 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ //
Rām, Ār, 51, 8.1 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā /
Rām, Ār, 51, 9.1 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ār, 51, 22.2 rākṣasā nihatā yena sahasrāṇi caturdaśa //
Rām, Ār, 52, 15.2 yad yad icchet tad evāsyā deyaṃ macchandato yathā //
Rām, Ār, 52, 15.2 yad yad icchet tad evāsyā deyaṃ macchandato yathā //
Rām, Ār, 52, 16.1  ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam /
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 53, 16.1 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam /
Rām, Ār, 53, 17.1 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ /
Rām, Ār, 53, 20.2 ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet //
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ār, 53, 27.1 duṣkṛtaṃ yat purā karma vanavāsena tad gatam /
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ār, 53, 32.1 ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati /
Rām, Ār, 54, 2.2 satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ //
Rām, Ār, 54, 4.2 lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati //
Rām, Ār, 54, 6.1 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
Rām, Ār, 54, 11.1 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā /
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ mām anujagāma ha /
Rām, Ār, 56, 2.2 kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ //
Rām, Ār, 56, 4.1 yāṃ vinā notsahe vīra muhūrtam api jīvitum /
Rām, Ār, 57, 3.2 śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ //
Rām, Ār, 57, 7.2 paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam //
Rām, Ār, 57, 10.1 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet /
Rām, Ār, 57, 11.2 trāhīti vacanaṃ sīte yas trāyet tridaśān api //
Rām, Ār, 57, 13.2 na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe /
Rām, Ār, 57, 13.3 jāto vā jāyamāno vā saṃyuge yaḥ parājayet //
Rām, Ār, 57, 23.2 mṛgarūpeṇa yenāham āśramād apavāhitaḥ //
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 59, 5.1 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ /
Rām, Ār, 60, 12.1  me rājyavihīnasya vane vanyena jīvataḥ /
Rām, Ār, 60, 50.1 devadānavayakṣāṇāṃ lokā ye rakṣasām api /
Rām, Ār, 61, 12.1 yena rājan hṛtā sītā tam anveṣitum arhasi /
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Ār, 62, 9.1  ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 62, 10.1 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam /
Rām, Ār, 63, 14.1 yām oṣadhim ivāyuṣmann anveṣasi mahāvane /
Rām, Ār, 63, 23.2 yeneyaṃ mahatī prāptā mayā vyasanavāgurā //
Rām, Ār, 64, 5.2 aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā //
Rām, Ār, 64, 12.1 yena yāti muhūrtena sītām ādāya rāvaṇaḥ /
Rām, Ār, 64, 21.1 anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
Rām, Ār, 64, 29.1  gatir yajñaśīlānām āhitāgneś ca yā gatiḥ /
Rām, Ār, 64, 29.1 yā gatir yajñaśīlānām āhitāgneś ca gatiḥ /
Rām, Ār, 64, 29.2 aparāvartināṃ ca yā ca bhūmipradāyinām //
Rām, Ār, 64, 29.2 aparāvartināṃ yā ca ca bhūmipradāyinām //
Rām, Ār, 64, 34.1 yat tat pretasya martyasya kathayanti dvijātayaḥ /
Rām, Ār, 66, 11.2 rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau //
Rām, Ār, 66, 15.1 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā /
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā /
Rām, Ār, 67, 25.2 yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ //
Rām, Ār, 67, 26.2 rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava //
Rām, Ār, 67, 29.2 vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasam //
Rām, Ār, 68, 8.1 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate /
Rām, Ār, 68, 9.2 yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam //
Rām, Ār, 69, 17.2 ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ //
Rām, Ār, 69, 25.2 yat svapne labhate vittaṃ tat prabuddho 'dhigacchati //
Rām, Ār, 70, 10.2 itas te divam ārūḍhā yān ahaṃ paryacāriṣam //
Rām, Ār, 70, 24.2 munīnām āśramo yeṣām ahaṃ ca paricāriṇī //
Rām, Ār, 71, 5.1 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam /
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Ki, 2, 14.1 yasmād udvignacetās tvaṃ pradruto haripuṃgava /
Rām, Ki, 2, 15.1 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ /
Rām, Ki, 2, 16.2 laghucittatayātmānaṃ na sthāpayasi yo matau //
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 5, 5.1 rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ /
Rām, Ki, 5, 6.1 tapasā satyavākyena vasudhā yena pālitā /
Rām, Ki, 6, 1.2 hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ //
Rām, Ki, 6, 21.2 yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān //
Rām, Ki, 6, 22.1 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam /
Rām, Ki, 6, 23.1 mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā /
Rām, Ki, 7, 10.1 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate /
Rām, Ki, 7, 12.1 ye śokam anuvartante na teṣāṃ vidyate sukham /
Rām, Ki, 7, 16.1 kartavyaṃ yad vayasyena snigdhena ca hitena ca /
Rām, Ki, 7, 19.1 mayā ca yad anuṣṭheyaṃ viśrabdhena tad ucyatām /
Rām, Ki, 7, 20.1 mayā ca yad idaṃ vākyam abhimānāt samīritam /
Rām, Ki, 8, 2.2 upapannaguṇopetaḥ sakhā yasya bhavān mama //
Rām, Ki, 8, 4.2 yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam //
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Ki, 8, 32.2 suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te //
Rām, Ki, 11, 3.1 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā /
Rām, Ki, 11, 3.1 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā /
Rām, Ki, 11, 3.1 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca /
Rām, Ki, 11, 3.2 tan mamaikamanāḥ śrutvā vidhatsva yadanantaram //
Rām, Ki, 11, 11.2 śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati //
Rām, Ki, 11, 19.2 tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ //
Rām, Ki, 11, 34.1 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam /
Rām, Ki, 12, 9.1 yena sapta mahāsālā girir bhūmiś ca dāritāḥ /
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 12, 34.2 yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam //
Rām, Ki, 13, 20.2 viśanti mohād ye 'py atra nivartante na te punaḥ //
Rām, Ki, 13, 24.1 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām /
Rām, Ki, 14, 6.1 pratijñā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 14, 15.2 sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ //
Rām, Ki, 15, 8.2 śrūyatām abhidhāsyāmi yannimittaṃ nivāryase //
Rām, Ki, 15, 12.2 avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati //
Rām, Ki, 15, 19.2 śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam //
Rām, Ki, 17, 7.1 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ /
Rām, Ki, 18, 8.1 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam /
Rām, Ki, 18, 13.1 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati /
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 18, 22.1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ /
Rām, Ki, 18, 28.2 śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām //
Rām, Ki, 18, 36.3 ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi //
Rām, Ki, 18, 41.1 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ /
Rām, Ki, 18, 42.1 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam /
Rām, Ki, 18, 49.1  te narapate vṛttir bharate lakṣmaṇe ca yā /
Rām, Ki, 18, 49.1 yā te narapate vṛttir bharate lakṣmaṇe ca /
Rām, Ki, 18, 54.1 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate /
Rām, Ki, 18, 54.1 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate /
Rām, Ki, 19, 5.1 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ /
Rām, Ki, 19, 8.1 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ /
Rām, Ki, 19, 19.2 yo 'sau rāmaprayuktena śareṇa vinipātitaḥ //
Rām, Ki, 20, 6.2 gatāsur api yāṃ gātrair māṃ vihāya niṣevase //
Rām, Ki, 20, 8.1 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu /
Rām, Ki, 20, 10.2 yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā //
Rām, Ki, 20, 12.2 yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī //
Rām, Ki, 20, 13.2 balād yenāvapanno 'si sugrīvasyāvaśo vaśam //
Rām, Ki, 21, 6.1 yasmin harisahasrāṇi prayutāny arbudāni ca /
Rām, Ki, 21, 10.1 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam /
Rām, Ki, 22, 7.1 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ /
Rām, Ki, 23, 10.2 bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam //
Rām, Ki, 23, 12.1 patihīnā tu nārī kāmaṃ bhavatu putriṇī /
Rām, Ki, 23, 15.2 yasya rāmavimuktena hṛtam ekeṣuṇā bhayam //
Rām, Ki, 23, 28.1  dattā devarājena tava tuṣṭena saṃyuge /
Rām, Ki, 24, 2.2 yad atrānantaraṃ kāryaṃ tat samādhātum arhatha //
Rām, Ki, 24, 11.1 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ /
Rām, Ki, 24, 16.2 ghṛtaṃ tailam atho gandhān yac cātra samanantaram //
Rām, Ki, 24, 34.2 yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe //
Rām, Ki, 26, 16.1 vācyaṃ yad anuraktena snigdhena ca hitena ca /
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 28, 11.1 yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa /
Rām, Ki, 28, 13.1 yas tu kālavyatīteṣu mitrakāryeṣu vartate /
Rām, Ki, 28, 30.1 ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ /
Rām, Ki, 28, 31.1 tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ /
Rām, Ki, 29, 7.2 yāśrame ramate bālā sādya me ramate katham //
Rām, Ki, 29, 9.1  purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī /
Rām, Ki, 29, 38.2 āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ //
Rām, Ki, 29, 39.1 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam /
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 29, 44.1 yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya /
Rām, Ki, 29, 47.2 mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ //
Rām, Ki, 29, 48.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 29, 50.1 tad evaṃ vihite kārye yaddhitaṃ puruṣarṣabha /
Rām, Ki, 30, 6.2 pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ //
Rām, Ki, 30, 41.2 yasya bhītāḥ pravepante nādān muñcanti vānarāḥ //
Rām, Ki, 31, 8.2 yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā //
Rām, Ki, 31, 20.1 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet /
Rām, Ki, 33, 8.1 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām /
Rām, Ki, 33, 10.1 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ /
Rām, Ki, 33, 18.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 34, 4.2 rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe //
Rām, Ki, 34, 8.2 viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ //
Rām, Ki, 34, 16.2 na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā //
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 35, 9.1 dhanur visphārayāṇasya yasya śabdena lakṣmaṇa /
Rām, Ki, 35, 14.1 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam /
Rām, Ki, 35, 14.1 yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam /
Rām, Ki, 36, 2.2 mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ //
Rām, Ki, 36, 3.2 parvateṣu samudrānte paścimasyāṃ tu ye diśi //
Rām, Ki, 36, 5.2 añjane parvate caiva ye vasanti plavaṃgamāḥ //
Rām, Ki, 36, 6.2 merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ //
Rām, Ki, 36, 7.1 taruṇādityavarṇāś ca parvate ye mahāruṇe /
Rām, Ki, 36, 10.1 preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ /
Rām, Ki, 36, 11.1 ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ /
Rām, Ki, 36, 12.1 ahobhir daśabhir ye ca nāgacchanti mamājñayā /
Rām, Ki, 36, 27.1 ye tu tvarayituṃ yātā vānarāḥ sarvavānarān /
Rām, Ki, 36, 30.2 yaḥ kaścit sakṛd aśnāti māsaṃ bhavati tarpitaḥ //
Rām, Ki, 37, 7.2 baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ //
Rām, Ki, 37, 20.1 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate /
Rām, Ki, 37, 21.1 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate /
Rām, Ki, 37, 26.2 kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ //
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 39, 2.2 vānarendrā mahendrābhā ye madviṣayavāsinaḥ //
Rām, Ki, 39, 10.2 sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ //
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 39, 24.1 mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām /
Rām, Ki, 39, 28.1 giribhir ye ca gamyante plavanena plavena ca /
Rām, Ki, 39, 55.1 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate /
Rām, Ki, 39, 55.2 yasmiṃs tejaś ca cakṣuś ca sarvaprāṇabhṛtām api //
Rām, Ki, 39, 59.2 ye ca noktā mayā deśā viceyā teṣu jānakī //
Rām, Ki, 40, 7.1 ye kecana samuddeśās tasyāṃ diśi sudurgamāḥ /
Rām, Ki, 40, 29.1 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ /
Rām, Ki, 40, 29.2 śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ //
Rām, Ki, 40, 37.1 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ /
Rām, Ki, 40, 44.1 sarvam etat samālokya yac cānyad api dṛśyate /
Rām, Ki, 40, 45.1 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati /
Rām, Ki, 41, 7.2 tāpasānām araṇyāni kāntārā girayaś ca ye //
Rām, Ki, 41, 14.1 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye /
Rām, Ki, 41, 25.2 yasmin vasti duṣṭātmā narako nāma guhāsu ca //
Rām, Ki, 41, 34.1 tvayi ye cāpi vatsyanti devagandharvadānavāḥ /
Rām, Ki, 41, 51.1 ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet /
Rām, Ki, 42, 37.2 ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ //
Rām, Ki, 42, 46.1 strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca /
Rām, Ki, 42, 54.1 indralokagatā ye ca brahmalokagatāś ca ye /
Rām, Ki, 42, 54.1 indralokagatā ye ca brahmalokagatāś ca ye /
Rām, Ki, 42, 60.1 sarvam etad vicetavyaṃ yan mayā parikīrtitam /
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 44, 2.2 pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ //
Rām, Ki, 46, 12.1 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ /
Rām, Ki, 46, 13.3 ye caiva gahanā deśā vicitās te punaḥ punaḥ //
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Ki, 48, 10.2 ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ //
Rām, Ki, 48, 12.1 sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha /
Rām, Ki, 50, 11.2 yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam //
Rām, Ki, 51, 6.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 52, 2.2 yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā /
Rām, Ki, 52, 15.2 teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 53, 13.1 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam /
Rām, Ki, 54, 3.1 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām /
Rām, Ki, 54, 3.2 dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ //
Rām, Ki, 54, 4.1 kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā /
Rām, Ki, 54, 5.2 vismṛto rāghavo yena sa kasya sukṛtaṃ smaret //
Rām, Ki, 54, 6.1 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā /
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Rām, Ki, 55, 9.2 gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ //
Rām, Ki, 55, 20.3 yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ //
Rām, Ki, 56, 14.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 56, 17.2 vyatītas tatra no māso yo rājñā samayaḥ kṛtaḥ //
Rām, Ki, 57, 2.2 yamākhyāta hataṃ yuddhe rāvaṇena balīyasā //
Rām, Ki, 57, 14.1 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā /
Rām, Ki, 57, 25.1 ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ /
Rām, Ki, 57, 25.2 dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ //
Rām, Ki, 57, 28.1 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ /
Rām, Ki, 58, 6.2 yena cāpi mamākhyātaṃ yatra cāyatalocanā //
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Ki, 58, 25.3 yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ //
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 61, 8.2 yad annam amṛtaprakhyaṃ surāṇām api durlabham //
Rām, Ki, 62, 5.2 buddhir tena me dattā prāṇasaṃrakṣaṇāya tu /
Rām, Ki, 62, 11.1 yauvane vartamānasya mamāsīd yaḥ parākramaḥ /
Rām, Ki, 63, 24.1 bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ //
Rām, Ki, 63, 24.1 bruvadhvaṃ yasya śaktir gamane plavagarṣabhāḥ //
Rām, Ki, 64, 12.2 yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau //
Rām, Ki, 64, 13.1 sāmprataṃ kālabhedena gatistāṃ nibodhata /
Rām, Ki, 64, 34.2 eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati //
Rām, Ki, 65, 6.1 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava /
Rām, Ki, 65, 31.2 niṣpannam amṛtaṃ yābhistadāsīnno mahad balam //
Rām, Ki, 65, 34.2 parā hi sarvabhūtānāṃ hanuman gatistava //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Su, 1, 19.1 yāni cauṣadhajālāni tasmiñ jātāni parvate /
Rām, Su, 1, 46.1 sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi /
Rām, Su, 1, 64.1 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ /
Rām, Su, 1, 64.1 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ /
Rām, Su, 1, 104.1 vegavantaḥ plavanto ye plavagā mārutātmaja /
Rām, Su, 1, 143.2 abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase //
Rām, Su, 1, 171.1 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam /
Rām, Su, 1, 180.1 yasya tvetāni catvāri vānarendra yathā tava /
Rām, Su, 4, 2.2 bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam //
Rām, Su, 4, 3.1  bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā /
Rām, Su, 7, 7.1  hi vaiśravaṇe lakṣmīr yā cendre harivāhane /
Rām, Su, 7, 7.1 yā hi vaiśravaṇe lakṣmīr cendre harivāhane /
Rām, Su, 7, 8.1  ca rājñaḥ kuberasya yamasya varuṇasya ca /
Rām, Su, 7, 10.1 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā /
Rām, Su, 7, 11.1 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt /
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 9, 41.1 yasya sattvasya yā yonistasyāṃ tat parimārgyate /
Rām, Su, 9, 41.1 yasya sattvasya yonistasyāṃ tat parimārgyate /
Rām, Su, 10, 11.2 karoti saphalaṃ jantoḥ karma yacca karoti saḥ //
Rām, Su, 10, 17.2 rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ //
Rām, Su, 11, 67.1 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ /
Rām, Su, 11, 67.2 dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ //
Rām, Su, 12, 35.1 ye kecit pādapāstatra puṣpopagaphalopagāḥ /
Rām, Su, 12, 49.2 śubhā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 13, 39.1 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat /
Rām, Su, 13, 41.2 tānyevaitāni manye 'haṃ yāni rāmo 'nvakīrtayat //
Rām, Su, 13, 42.1 tatra yānyavahīnāni tānyahaṃ nopalakṣaye /
Rām, Su, 13, 42.2 yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ //
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 13, 51.1 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm /
Rām, Su, 14, 20.2  parāṃ bhajate prītiṃ vane 'pi bhavane yathā //
Rām, Su, 14, 29.1 kṣitikṣamā puṣkarasaṃnibhākṣī rakṣitā rāghavalakṣmaṇābhyām /
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Su, 18, 15.1 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane /
Rām, Su, 18, 15.1 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane /
Rām, Su, 18, 17.1 lokebhyo yāni ratnāni sampramathyāhṛtāni me /
Rām, Su, 18, 19.1 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet /
Rām, Su, 18, 32.1 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca /
Rām, Su, 20, 4.1 vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate /
Rām, Su, 20, 6.1 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām /
Rām, Su, 20, 6.1 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām /
Rām, Su, 20, 8.1 dvau māsau rakṣitavyau me yo 'vadhiste mayā kṛtaḥ /
Rām, Su, 20, 13.2 nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt //
Rām, Su, 20, 15.2 uktavān asi yat pāpaṃ kva gatastasya mokṣyase //
Rām, Su, 21, 6.1 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ /
Rām, Su, 21, 10.1 yena devāstrayastriṃśad devarājaśca nirjitaḥ /
Rām, Su, 21, 14.2 nirjitāḥ samare yena sa te pārśvam upāgataḥ //
Rām, Su, 21, 16.1 yasya sūryo na tapati bhīto yasya ca mārutaḥ /
Rām, Su, 21, 16.1 yasya sūryo na tapati bhīto yasya ca mārutaḥ /
Rām, Su, 21, 17.1 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt /
Rām, Su, 22, 6.1 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ /
Rām, Su, 22, 7.3 dīno vā rājyahīno vā yo me bhartā sa me guruḥ //
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 23, 20.2 na śakyaṃ yat parityaktum ātmacchandena jīvitam //
Rām, Su, 24, 6.1 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā /
Rām, Su, 24, 10.2 yo nṛśaṃsasvabhāvena māṃ prārthayitum icchati //
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 15.1 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ /
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 24, 19.1 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet /
Rām, Su, 24, 32.2 samayo yastu nirdiṣṭastasya kālo 'yam āgataḥ //
Rām, Su, 24, 33.1 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ /
Rām, Su, 24, 39.2 mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam //
Rām, Su, 24, 42.2 yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī //
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā mahātmanā /
Rām, Su, 24, 47.2 jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye //
Rām, Su, 24, 48.2 tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām //
Rām, Su, 25, 29.1 yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate /
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 26, 13.2  tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 28, 3.1 yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca /
Rām, Su, 28, 33.1 vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ /
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Rām, Su, 31, 17.1 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama /
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 32, 15.1 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt /
Rām, Su, 32, 19.1 aho svapnasya sukhatā yāham evaṃ cirāhṛtā /
Rām, Su, 32, 29.3 bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ //
Rām, Su, 32, 30.2 śūnye yenāpanītāsi tasya drakṣyasi yat phalam //
Rām, Su, 32, 30.2 śūnye yenāpanītāsi tasya drakṣyasi yat phalam //
Rām, Su, 32, 31.1 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān /
Rām, Su, 33, 3.1 yāni rāmasya liṅgāni lakṣmaṇasya ca vānara /
Rām, Su, 33, 7.1 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai /
Rām, Su, 33, 7.1 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai /
Rām, Su, 33, 35.2 yānyābharaṇajālāni pātitāni mahītale //
Rām, Su, 34, 6.2 yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam //
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 34, 43.1 dṛṣṭvā phalaṃ vā puṣpaṃ vā yaccānyat strīmanoharam /
Rām, Su, 35, 8.2 rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama //
Rām, Su, 35, 16.1 caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ /
Rām, Su, 35, 34.2 tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ //
Rām, Su, 36, 4.1 dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite /
Rām, Su, 36, 6.2 ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ //
Rām, Su, 36, 10.2 abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat //
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Su, 36, 42.1 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī /
Rām, Su, 36, 43.1 srajaśca sarvaratnāni priyā yāśca varāṅganāḥ /
Rām, Su, 36, 48.2 niyukto dhuri yasyāṃ tu tām udvahati vīryavān //
Rām, Su, 36, 49.1 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat /
Rām, Su, 37, 3.2 asmin kāryasamārambhe pracintaya yaduttaram //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 37, 13.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 37, 14.2 yastasya vamato bāṇān sthātum utsahate 'grataḥ //
Rām, Su, 37, 35.1 yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ /
Rām, Su, 39, 5.1 kārye karmaṇi nirdiṣṭo yo bahūnyapi sādhayet /
Rām, Su, 39, 6.2 yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane //
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati /
Rām, Su, 40, 16.1 tena tvadbhutarūpeṇa yat tat tava manoharam /
Rām, Su, 40, 17.1 na tatra kaścid uddeśo yastena na vināśitaḥ /
Rām, Su, 40, 19.1 cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā /
Rām, Su, 40, 20.2 sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam //
Rām, Su, 40, 21.2 kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ //
Rām, Su, 41, 18.2 yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā //
Rām, Su, 44, 5.1 yat taiśca khalu bhāvyaṃ syāt tam āsādya vanālayam /
Rām, Su, 44, 10.2 nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ //
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 48, 9.1 athavā yannimittaste praveśo rāvaṇālaye //
Rām, Su, 49, 18.2 rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt //
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 49, 20.2 uttaraṃ karma yaccheṣaṃ nimittaṃ tatra rāghavaḥ //
Rām, Su, 49, 21.2 gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm //
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 49, 24.1 avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati /
Rām, Su, 49, 31.2 utsādanam amitrāṇāṃ sītā yaistu pradharṣitā //
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 49, 33.1 yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe /
Rām, Su, 50, 10.2 teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ //
Rām, Su, 50, 12.2 iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ //
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 51, 21.1 yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ /
Rām, Su, 51, 31.1 athavā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā /
Rām, Su, 52, 2.2 yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet //
Rām, Su, 52, 5.1 yo hyayaṃ mama lāṅgūle dīpyate havyavāhanaḥ /
Rām, Su, 53, 3.1 dhanyāste puruṣaśreṣṭhā ye buddhyā kopam utthitam /
Rām, Su, 53, 5.1 yadartham ayam ārambhastat kāryam avasāditam /
Rām, Su, 53, 21.1 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca /
Rām, Su, 54, 7.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 56, 5.1 yaścārthastatra vaktavyo gatair asmābhir ātmavān /
Rām, Su, 56, 5.2 rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ //
Rām, Su, 56, 34.3 na kiṃcit tatra paśyāmi yena me 'pahṛtā gatiḥ //
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Su, 56, 98.1 teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ /
Rām, Su, 56, 115.1 śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te /
Rām, Su, 56, 122.2 devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ //
Rām, Su, 56, 140.2 atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti //
Rām, Su, 57, 4.2 yasya tāṃ spṛśato gātraṃ tapasā na vināśitam //
Rām, Su, 57, 17.2 yad atra pratikartavyaṃ tat sarvam upapādyatām //
Rām, Su, 58, 10.1 sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ /
Rām, Su, 59, 8.1 yat tanmadhuvanaṃ nāma sugrīvasyābhirakṣitam /
Rām, Su, 59, 9.1 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ /
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Rām, Su, 63, 3.2 rāme samanurāgaṃ ca yaścāpi samayaḥ kṛtaḥ //
Rām, Su, 63, 19.2 akhileneha yad dṛṣṭam iti mām āha jānakī //
Rām, Su, 63, 25.1 etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā /
Rām, Su, 66, 19.1 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ /
Rām, Yu, 1, 2.2 manasāpi yad anyena na śakyaṃ dharaṇītale //
Rām, Yu, 1, 3.1 na hi taṃ paripaśyāmi yastareta mahārṇavam /
Rām, Yu, 1, 5.3 yo vīryabalasampanno na samaḥ syāddhanūmataḥ //
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Rām, Yu, 1, 8.1 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ /
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 2, 13.2 yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā /
Rām, Yu, 2, 16.2 gṛhītadhanuṣo yaste tiṣṭhed abhimukho raṇe //
Rām, Yu, 3, 29.1 yena kena tu mārgeṇa tarāma varuṇālayam /
Rām, Yu, 4, 2.1 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ /
Rām, Yu, 4, 5.1 nimittāni ca dhanyāni yāni prādurbhavanti me /
Rām, Yu, 4, 68.2 ihedānīṃ vicintā sā na pūrvaṃ samutthitā //
Rām, Yu, 5, 7.2 hā nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 6, 4.2 ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet //
Rām, Yu, 6, 8.1 sahito mantrayitvā yaḥ karmārambhān pravartayet /
Rām, Yu, 6, 10.2 kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ //
Rām, Yu, 9, 6.2 kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā //
Rām, Yu, 9, 8.1 apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate /
Rām, Yu, 9, 13.2 ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ //
Rām, Yu, 10, 10.1 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ /
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 11, 23.1 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 11, 50.2 yad uktam atra me prekṣā kācid asti samīkṣitā //
Rām, Yu, 12, 5.2 yat tvam āryaṃ prabhāṣethāḥ sattvavān satpathe sthitaḥ //
Rām, Yu, 13, 18.2 ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām //
Rām, Yu, 13, 20.2 vibhīṣaṇena yat tūktam asmin kāle sukhāvaham //
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 16, 4.2 parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ //
Rām, Yu, 16, 5.1 mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ /
Rām, Yu, 16, 5.2 ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ //
Rām, Yu, 16, 5.2 ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ //
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 17, 10.1 eṣa yo 'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ /
Rām, Yu, 17, 11.1 yasya ghoṣeṇa mahatā saprākārā satoraṇā /
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 17, 15.1 yasya lāṅgūlaśabdena svanantīva diśo daśa /
Rām, Yu, 17, 16.1 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca /
Rām, Yu, 17, 18.1 ya enam anugacchanti vīrāścandanavāsinaḥ /
Rām, Yu, 17, 21.1 yaḥ purā gomatītīre ramyaṃ paryeti parvatam /
Rām, Yu, 17, 22.2 yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati //
Rām, Yu, 17, 23.1 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ /
Rām, Yu, 17, 25.1 yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ /
Rām, Yu, 17, 28.1 yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ /
Rām, Yu, 17, 31.1 yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati /
Rām, Yu, 17, 32.1 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān /
Rām, Yu, 17, 34.2 yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ //
Rām, Yu, 17, 35.1 yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan /
Rām, Yu, 17, 38.1 yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ /
Rām, Yu, 17, 40.2 yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate //
Rām, Yu, 18, 1.2 rāghavārthe parākrāntā ye na rakṣanti jīvitam //
Rām, Yu, 18, 2.1 snigdhā yasya bahuśyāmā vālā lāṅgūlam āśritāḥ /
Rām, Yu, 18, 4.1 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ /
Rām, Yu, 18, 6.1 nīlān iva mahāmeghāṃstiṣṭhato yāṃstu paśyasi /
Rām, Yu, 18, 8.1 parvateṣu ca ye kecid viṣameṣu nadīṣu ca /
Rām, Yu, 18, 16.1 yaṃ tvenam abhisaṃrabdhaṃ plavamānam iva sthitam /
Rām, Yu, 18, 18.1 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate /
Rām, Yu, 18, 19.1 yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate /
Rām, Yu, 18, 20.1 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā /
Rām, Yu, 18, 20.3 yasya vikramamāṇasya śakrasyeva parākramaḥ //
Rām, Yu, 18, 22.1 yasya vaiśravaṇo rājā jambūm upaniṣevate /
Rām, Yu, 18, 22.2 yo rājā parvatendrāṇāṃ bahukiṃnarasevinām //
Rām, Yu, 18, 25.1 yo gaṅgām anu paryeti trāsayan hastiyūthapān /
Rām, Yu, 18, 29.1 vātenevoddhataṃ meghaṃ yam enam anupaśyasi /
Rām, Yu, 18, 32.2 yaṃ sūryatulyavarṇābham anuparyeti parvatam //
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Rām, Yu, 18, 39.2 nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ /
Rām, Yu, 19, 2.1 sthitān paśyasi yān etānmattān iva mahādvipān /
Rām, Yu, 19, 6.1 yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau /
Rām, Yu, 19, 8.1 yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau /
Rām, Yu, 19, 9.1 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram /
Rām, Yu, 19, 9.2 yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ //
Rām, Yu, 19, 11.2 hanūmān iti vikhyāto laṅghito yena sāgaraḥ //
Rām, Yu, 19, 18.1 yaścaiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ /
Rām, Yu, 19, 19.1 yasminna calate dharmo yo dharmaṃ nātivartate /
Rām, Yu, 19, 19.1 yasminna calate dharmo yo dharmaṃ nātivartate /
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 19, 20.1 yo bhindyād gaganaṃ bāṇaiḥ parvatāṃścāpi dārayet /
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 19, 21.1 yasya bhāryā janasthānātsītā cāpahṛtā tvayā /
Rām, Yu, 19, 22.1 yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ /
Rām, Yu, 19, 26.1 yastu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati /
Rām, Yu, 19, 28.1 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam /
Rām, Yu, 19, 29.2 yaḥ kapīn ati babhrāja himavān iva parvatān //
Rām, Yu, 19, 30.1 kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām /
Rām, Yu, 19, 31.1 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā /
Rām, Yu, 19, 31.2 kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā //
Rām, Yu, 20, 7.2 sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate //
Rām, Yu, 20, 9.2 yasya me śāsato jihvā prayacchati śubhāśubham //
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Rām, Yu, 21, 17.1 kīdṛśāḥ kimprabhāvāśca vānarā ye durāsadāḥ /
Rām, Yu, 21, 21.2 kadanaṃ yasya putreṇa kṛtam ekena rakṣasām //
Rām, Yu, 21, 30.2 dūṣaṇo nihato yena kharaśca triśirāstathā //
Rām, Yu, 21, 31.2 virādho nihato yena kabandhaścāntakopamaḥ //
Rām, Yu, 21, 32.2 janasthānagatā yena tāvanto rākṣasā hatāḥ //
Rām, Yu, 21, 33.2 yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ //
Rām, Yu, 22, 5.1 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram /
Rām, Yu, 22, 13.1 sāntvyamānā mayā bhadre yam upāśritya valgase /
Rām, Yu, 22, 36.2 yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam //
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 23, 12.1 ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama /
Rām, Yu, 23, 23.1 kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu /
Rām, Yu, 23, 30.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 24, 16.1 anena preṣitā ye ca rākṣasā laghuvikramāḥ /
Rām, Yu, 24, 36.1 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti /
Rām, Yu, 25, 9.2 rākṣasībhiḥ sughorābhir māṃ rakṣanti nityaśaḥ //
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 25, 21.2 nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam //
Rām, Yu, 26, 4.2 yad uktavanto rāmasya bhavantastanmayā śrutam /
Rām, Yu, 26, 6.1 vidyāsvabhivinīto yo rājā rājannayānugaḥ /
Rām, Yu, 26, 9.2 yadartham abhiyuktāḥ sma sītā tasmai pradīyatām //
Rām, Yu, 26, 16.1 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā /
Rām, Yu, 26, 32.1 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ /
Rām, Yu, 27, 3.1 hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate /
Rām, Yu, 27, 10.1 dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge /
Rām, Yu, 27, 12.2 rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam //
Rām, Yu, 28, 8.2 vidhānaṃ vihitaṃ yacca tad dṛṣṭvā samupasthitāḥ //
Rām, Yu, 28, 21.2 sadṛśā ye'tra darpeṇa rāvaṇasya durātmanaḥ //
Rām, Yu, 28, 29.1 parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ /
Rām, Yu, 29, 4.2 yena me maraṇāntāya hṛtā bhāryā durātmanā //
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 29, 6.1 yasminme vardhate roṣaḥ kīrtite rākṣasādhame /
Rām, Yu, 29, 6.2 yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām //
Rām, Yu, 30, 23.1 yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ /
Rām, Yu, 30, 24.2 śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate //
Rām, Yu, 31, 52.2 yacca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa //
Rām, Yu, 31, 53.2 yasya daṇḍadharaste 'haṃ dārāharaṇakarśitaḥ /
Rām, Yu, 31, 55.1 balena yena vai sītāṃ māyayā rākṣasādhama /
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 34, 22.1 ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ /
Rām, Yu, 35, 22.2 krodhād indrajitā yena purā śakro vinirjitaḥ //
Rām, Yu, 36, 34.2 na hyenaṃ hāsyate lakṣmīr durlabhā gatāyuṣām //
Rām, Yu, 37, 8.1 yadāśrayād avaṣṭabdhā neyaṃ mām upatiṣṭhati /
Rām, Yu, 38, 2.1 ūcur lakṣaṇikā ye māṃ putriṇyavidhaveti ca /
Rām, Yu, 38, 3.1 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca sattriṇaḥ /
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 38, 5.1 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām /
Rām, Yu, 38, 6.1 imāni khalu padmāni pādayor yaiḥ kila striyaḥ /
Rām, Yu, 38, 7.1 vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ /
Rām, Yu, 39, 5.2 śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam //
Rām, Yu, 39, 12.1 dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hyasau /
Rām, Yu, 39, 14.1 yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau /
Rām, Yu, 39, 20.1 visasarjaikavegena pañcabāṇaśatāni yaḥ /
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 39, 25.1 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe /
Rām, Yu, 39, 28.2 yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 40, 9.1 vibhīṣaṇo 'yaṃ samprāpto yaṃ dṛṣṭvā vānararṣabhāḥ /
Rām, Yu, 40, 18.1 yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā /
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 41, 12.1 yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau /
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 45, 11.2 pratilomānulomaṃ vā yad vā no manyase hitam //
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 16.1 yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ /
Rām, Yu, 47, 17.1 yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam /
Rām, Yu, 47, 18.1 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam /
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 47, 21.1 yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya /
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 48, 5.1 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ /
Rām, Yu, 48, 16.1 īdṛśe vyasane prāpte yo na sāhyāya kalpate /
Rām, Yu, 48, 58.2 yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ //
Rām, Yu, 49, 6.2 yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ //
Rām, Yu, 49, 9.1 yena vaivasvato yuddhe vāsavaśca parājitaḥ /
Rām, Yu, 50, 15.1 ye rākṣasā mukhyatamā hatāste vānarair yudhi /
Rām, Yu, 51, 2.1 dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye /
Rām, Yu, 51, 5.1 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ /
Rām, Yu, 51, 7.1 trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati /
Rām, Yu, 51, 8.1 yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati /
Rām, Yu, 51, 10.1 triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate /
Rām, Yu, 51, 12.1 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
Rām, Yu, 51, 16.1 ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ /
Rām, Yu, 51, 20.1 yo hi śatrum avajñāya nātmānam abhirakṣati /
Rām, Yu, 51, 23.2 nābhipannam idānīṃ yad vyarthāstasya punaḥ kṛthāḥ //
Rām, Yu, 51, 24.1 asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām /
Rām, Yu, 51, 26.1 sa suhṛd yo vipannārthaṃ dīnam abhyavapadyate /
Rām, Yu, 51, 26.2 sa bandhur yo 'panīteṣu sāhāyyāyopakalpate //
Rām, Yu, 51, 30.2 tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase //
Rām, Yu, 51, 32.1 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā /
Rām, Yu, 51, 35.2 laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ //
Rām, Yu, 52, 5.1 yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā /
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 52, 11.1 ekasyaivābhiyāne tu hetur yaḥ prakṛtastvayā /
Rām, Yu, 52, 11.2 tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca //
Rām, Yu, 52, 12.1 yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ /
Rām, Yu, 52, 13.1 ye purā nirjitāstena janasthāne mahaujasaḥ /
Rām, Yu, 52, 18.1 yasya nāsti manuṣyeṣu sadṛśo rākṣasottama /
Rām, Yu, 52, 24.2 tataḥ samabhipatsyāmo manasā yat samīkṣitum //
Rām, Yu, 54, 13.2 sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ //
Rām, Yu, 54, 20.1 vikatthanāni vo yāni yadā vai janasaṃsadi /
Rām, Yu, 54, 21.1 bhīrupravādāḥ śrūyante yastu jīvati dhikkṛtaḥ /
Rām, Yu, 55, 56.1 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā /
Rām, Yu, 55, 60.2 ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati //
Rām, Yu, 55, 108.1 yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaśca /
Rām, Yu, 56, 7.1 idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ /
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 56, 16.2 yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ //
Rām, Yu, 57, 72.1 ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ /
Rām, Yu, 57, 76.1 gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ /
Rām, Yu, 59, 12.1 ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ /
Rām, Yu, 59, 13.1 kālajihvāprakāśābhir ya eṣo 'bhivirājate /
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 59, 24.2 yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ //
Rām, Yu, 59, 29.1 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā /
Rām, Yu, 59, 33.1 vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ /
Rām, Yu, 59, 37.2 abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 59, 44.2 yasyāsti śaktir vyavasāyayuktā dadātu me kṣipram ihādya yuddham //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 60, 24.2 babhūvustāni liṅgāni vijayaṃ yānyadarśayan //
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 61, 6.2 yo yo dhārayate prāṇāṃstaṃ tam āśvāsayāvahe //
Rām, Yu, 61, 6.2 yo yo dhārayate prāṇāṃstaṃ tam āśvāsayāvahe //
Rām, Yu, 61, 18.1 añjanā suprajā yena mātariśvā ca nairṛta /
Rām, Yu, 62, 3.1 ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ /
Rām, Yu, 62, 3.1 ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ /
Rām, Yu, 62, 34.1 yaśca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ /
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 66, 16.2 abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi //
Rām, Yu, 66, 18.1 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ /
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 68, 21.1 ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ /
Rām, Yu, 68, 25.1 sugrīvastvaṃ ca rāmaśca yannimittam ihāgatāḥ /
Rām, Yu, 68, 27.1 na hantavyāḥ striyaśceti yad bravīṣi plavaṃgama /
Rām, Yu, 68, 27.2 pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat //
Rām, Yu, 69, 20.2 yannimittaṃ hi yudhyāmo hatā sā janakātmajā //
Rām, Yu, 69, 21.2 tau yat pratividhāsyete tat kariṣyāmahe vayam //
Rām, Yu, 70, 20.1 yasmād arthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ /
Rām, Yu, 70, 24.2 tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate //
Rām, Yu, 70, 34.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ /
Rām, Yu, 70, 34.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ /
Rām, Yu, 70, 34.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
Rām, Yu, 70, 34.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
Rām, Yu, 70, 35.1 yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān /
Rām, Yu, 70, 35.1 yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān /
Rām, Yu, 70, 35.2 yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ //
Rām, Yu, 70, 35.2 yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ //
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 70, 37.1 yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam /
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Rām, Yu, 72, 1.2 nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā //
Rām, Yu, 72, 3.1 nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa /
Rām, Yu, 72, 3.2 bhūyastacchrotum icchāmi brūhi yat te vivakṣitam //
Rām, Yu, 72, 4.2 yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ //
Rām, Yu, 72, 13.1 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ /
Rām, Yu, 72, 19.1 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ /
Rām, Yu, 73, 32.1 yastu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ /
Rām, Yu, 74, 13.2 yastvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ //
Rām, Yu, 74, 15.2 nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ //
Rām, Yu, 74, 24.2 baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi //
Rām, Yu, 74, 24.2 baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi //
Rām, Yu, 75, 10.2 kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān //
Rām, Yu, 75, 12.1 antardhānagatenājau yastvayācaritastadā /
Rām, Yu, 75, 24.2 kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam //
Rām, Yu, 76, 4.1 nimittānyanupaśyāmi yānyasmin rāvaṇātmaje /
Rām, Yu, 78, 15.1 kubereṇa svayaṃ svapne yad dattam amitātmanā /
Rām, Yu, 78, 27.1 yena śakro mahātejā dānavān ajayat prabhuḥ /
Rām, Yu, 79, 12.2 ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinastathā /
Rām, Yu, 80, 8.2 yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā //
Rām, Yu, 80, 9.2 yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati //
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 80, 27.1 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat /
Rām, Yu, 80, 49.2 yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate //
Rām, Yu, 82, 38.1 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet /
Rām, Yu, 83, 17.1 hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ /
Rām, Yu, 83, 19.1 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare /
Rām, Yu, 83, 20.2 anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ //
Rām, Yu, 87, 4.2 praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ //
Rām, Yu, 88, 48.1 yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā /
Rām, Yu, 88, 49.1 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaśca sāgare /
Rām, Yu, 88, 53.1 adya karma kariṣyāmi yallokāḥ sacarācarāḥ /
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 93, 14.1 śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ /
Rām, Yu, 93, 17.1 nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ /
Rām, Yu, 93, 22.2 bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho //
Rām, Yu, 94, 16.2 yena yena ratho yāti tena tena pradhāvati //
Rām, Yu, 94, 16.2 yena yena ratho yāti tena tena pradhāvati //
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 96, 26.1 mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ /
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Yu, 97, 2.2 vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate //
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Yu, 97, 6.1 yasya vājeṣu pavanaḥ phale pāvakabhāskarau /
Rām, Yu, 98, 12.1 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ /
Rām, Yu, 98, 12.1 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ /
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Yu, 98, 13.2 bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ //
Rām, Yu, 98, 14.2 na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam //
Rām, Yu, 98, 15.1 avadhyo devatānāṃ yastathā dānavarakṣasām /
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 99, 20.1 vimānenānurūpeṇa yāmyatulayā śriyā /
Rām, Yu, 99, 21.1 satyavāk sa mahābhāgo devaro me yad abravīt /
Rām, Yu, 99, 27.1 yena sūdayase śatrūn samare sūryavarcasā /
Rām, Yu, 99, 29.1 dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā /
Rām, Yu, 100, 13.2 tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ //
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 102, 2.1 yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ /
Rām, Yu, 103, 2.2 pauruṣād yad anuṣṭheyaṃ tad etad upapāditam //
Rām, Yu, 103, 5.1  tvaṃ virahitā nītā calacittena rakṣasā /
Rām, Yu, 103, 6.1 samprāptam avamānaṃ yastejasā na pramārjati /
Rām, Yu, 103, 9.1 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ /
Rām, Yu, 103, 13.1 yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā /
Rām, Yu, 103, 15.1 viditaścāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ /
Rām, Yu, 104, 9.1 madadhīnaṃ tu yat tanme hṛdayaṃ tvayi vartate /
Rām, Yu, 104, 19.2  kṣamā me gatir gantuṃ pravekṣye havyavāhanam //
Rām, Yu, 105, 10.2 yo 'haṃ yasya yataścāhaṃ bhagavāṃstad bravītu me //
Rām, Yu, 105, 10.2 yo 'haṃ yasya yataścāhaṃ bhagavāṃstad bravītu me //
Rām, Yu, 105, 28.1 amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ /
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Yu, 105, 28.3 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ //
Rām, Yu, 107, 14.1 kaikeyyā yāni coktāni vākyāni vadatāṃ vara /
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 108, 5.1 mama hetoḥ parākrāntā ye gatā yamasādanam /
Rām, Yu, 109, 18.1 māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ /
Rām, Yu, 109, 18.2 śirasā yācato yasya vacanaṃ na kṛtaṃ mayā //
Rām, Yu, 110, 13.1 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 112, 9.2 yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam //
Rām, Yu, 113, 13.1 etacchrutvā yamākāraṃ bhajate bharatastataḥ /
Rām, Yu, 113, 13.2 sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati //
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 114, 9.2 tvayi pratiprayāte tu yad vṛttaṃ tannibodha me //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 7.2 tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate //
Rām, Yu, 116, 21.1 ayodhyāyāṃ tu sacivā rājño daśarathasya ye /
Rām, Yu, 116, 22.3 kartum arhatha rāmasya yad yan maṅgalapūrvakam //
Rām, Yu, 116, 22.3 kartum arhatha rāmasya yad yan maṅgalapūrvakam //
Rām, Yu, 116, 41.1 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat /
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Rām, Yu, 116, 72.1 pauruṣaṃ vikramo buddhir yasminn etāni nityadā /
Rām, Yu, 116, 75.1 sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ /
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā tāṃ yauvarājye dhuram udvahasva //
Rām, Utt, 1, 2.2 kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ //
Rām, Utt, 1, 3.2 ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam //
Rām, Utt, 1, 4.2 te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam //
Rām, Utt, 1, 17.1 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate /
Rām, Utt, 2, 2.1 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat /
Rām, Utt, 2, 8.1 devapannagakanyāśca rājarṣitanayāśca yāḥ /
Rām, Utt, 2, 10.2  me darśanam āgacchet sā garbhaṃ dhārayiṣyati //
Rām, Utt, 2, 17.2 na jāne kāraṇaṃ tāta yena me rūpam īdṛśam //
Rām, Utt, 3, 16.2 yamendravaruṇānāṃ hi padaṃ yat tava cepsitam //
Rām, Utt, 3, 22.2 na ca pīḍā bhaved yatra prāṇino yasya kasyacit //
Rām, Utt, 4, 13.1 rakṣāma iti yair uktaṃ rākṣasāste bhavantu vaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 5, 31.2 sa tasyāṃ janayāmāsa yad apatyaṃ nibodha tat //
Rām, Utt, 5, 34.1 sumālī janayāmāsa yad apatyaṃ niśācaraḥ /
Rām, Utt, 5, 38.1 sumāler anujastasyāṃ janayāmāsa yat prabho /
Rām, Utt, 6, 6.2 bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ //
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 18.2 tāṃścāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān //
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 28.1 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ /
Rām, Utt, 6, 31.2 pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam //
Rām, Utt, 6, 32.2 duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati //
Rām, Utt, 6, 38.2 devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ //
Rām, Utt, 6, 43.1 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha /
Rām, Utt, 8, 3.2 ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ //
Rām, Utt, 8, 4.1 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara /
Rām, Utt, 8, 5.2 ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava //
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 8, 23.2 sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ /
Rām, Utt, 9, 16.2 vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam //
Rām, Utt, 9, 20.1 athābravīnmunistatra paścimo yastavātmajaḥ /
Rām, Utt, 9, 26.2 pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate //
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 10, 22.2 agnau hutāni śīrṣāṇi yāni tānyutthitāni vai //
Rām, Utt, 10, 27.1  yā me jāyate buddhir yeṣu yeṣvāśrameṣviha /
Rām, Utt, 10, 27.1 yā me jāyate buddhir yeṣu yeṣvāśrameṣviha /
Rām, Utt, 10, 27.1 yā yā me jāyate buddhir yeṣu yeṣvāśrameṣviha /
Rām, Utt, 10, 27.1 yā yā me jāyate buddhir yeṣu yeṣvāśrameṣviha /
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava devatepsitā //
Rām, Utt, 10, 38.2 kumbhakarṇa mahābāho varaṃ varaya yo mataḥ //
Rām, Utt, 11, 4.2 yastvaṃ tribhuvanaśreṣṭhāllabdhavān varam īdṛśam //
Rām, Utt, 11, 26.1 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama /
Rām, Utt, 11, 28.2 abhivādya guruṃ prāha rāvaṇasya yadīpsitam //
Rām, Utt, 11, 29.3 mayātra yad anuṣṭheyaṃ tanmamācakṣva suvrata //
Rām, Utt, 12, 19.2 pareṇa tapasā labdhāṃ jaghnivāṃllakṣmaṇaṃ yayā //
Rām, Utt, 13, 9.1 udyānāni vicitrāṇi nandanādīni yāni ca /
Rām, Utt, 13, 17.1 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt /
Rām, Utt, 13, 28.1 tṛtīyaḥ puruṣo nāsti yaścared vratam īdṛśam /
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 13, 34.1 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase /
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 14, 9.1 ye tu te rākṣasendrasya sacivā ghoravikramāḥ /
Rām, Utt, 15, 15.1 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ /
Rām, Utt, 15, 16.2 yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase //
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 15, 21.1 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī /
Rām, Utt, 16, 5.1 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam /
Rām, Utt, 16, 23.2 mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam //
Rām, Utt, 16, 28.1 devatā mānuṣā yakṣā ye cānye jagatītale /
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 17, 17.2 jānāmi tapasā sarvaṃ trailokye yaddhi vartate //
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 17, 21.3 na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane //
Rām, Utt, 17, 29.1 pūrvaṃ krodhahataḥ śatrur yayāsau nihatastvayā /
Rām, Utt, 18, 8.2 dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam //
Rām, Utt, 18, 9.1 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam /
Rām, Utt, 18, 9.2 bhrātaraṃ yena nirjitya vimānam idam āhṛtam //
Rām, Utt, 18, 10.2 dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ //
Rām, Utt, 18, 21.1 mama netrasahasraṃ yat tat te barhe bhaviṣyati /
Rām, Utt, 18, 26.1 ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 19, 19.1 trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa /
Rām, Utt, 19, 20.2 kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ //
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 20, 7.2 lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ //
Rām, Utt, 20, 22.1 yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 20, 24.1 yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā /
Rām, Utt, 20, 24.2 trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati //
Rām, Utt, 21, 2.2 vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam //
Rām, Utt, 22, 4.2 yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram //
Rām, Utt, 22, 28.1 yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ /
Rām, Utt, 22, 29.1 darśanād eva yaḥ prāṇān prāṇinām uparudhyati /
Rām, Utt, 22, 34.2 tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
Rām, Utt, 23, 17.2 yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ //
Rām, Utt, 23, 18.1 yasmāccandraḥ prabhavati śītaraśmiḥ prajāhitaḥ /
Rām, Utt, 23, 18.2 yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ /
Rām, Utt, 23, 19.1 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ /
Rām, Utt, 23, 21.2 abravīt kva gato yo vo rājā śīghraṃ nivedyatām //
Rām, Utt, 23, 32.1 tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ /
Rām, Utt, 23, 43.2 gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi //
Rām, Utt, 23, 44.2 ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ //
Rām, Utt, 23, 46.1 āgatastu pathā yena tenaiva vinivṛtya saḥ /
Rām, Utt, 24, 2.1 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati /
Rām, Utt, 24, 23.1  tvayāsmi hatā rājan svayam eveha bandhunā /
Rām, Utt, 24, 28.1 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam /
Rām, Utt, 24, 30.2 bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam //
Rām, Utt, 25, 10.2 māyāṃ ca tāmasīṃ nāma yayā sampadyate tamaḥ //
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 23.1 mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ /
Rām, Utt, 25, 30.1 bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ /
Rām, Utt, 26, 11.1 yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe /
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 26, 18.2 trailokye yaḥ prabhuścaiva tulyo mama na vidyate //
Rām, Utt, 26, 19.2 yaḥ prabhuścāpi bhartā ca trailokyasya bhajasva mām //
Rām, Utt, 26, 24.2 khyāto yastriṣu lokeṣu nalakūbara ityasau //
Rām, Utt, 26, 25.1 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet /
Rām, Utt, 26, 25.2 krodhād yaśca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ //
Rām, Utt, 26, 27.1 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati /
Rām, Utt, 26, 37.1 mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam /
Rām, Utt, 27, 16.1 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha /
Rām, Utt, 28, 18.2 mātāmaho 'ryakastasya paulomī yena sā śacī //
Rām, Utt, 28, 28.2 yeṣāṃ niśvāsavātena pradīptam iva saṃyugam //
Rām, Utt, 28, 33.2 yena kenaiva saṃrabdhastāḍayāmāsa vai surān //
Rām, Utt, 28, 43.2 yasya visphāraghoṣeṇa svananti sma diśo daśa //
Rām, Utt, 29, 13.1 surāḥ śṛṇuta madvākyaṃ yat tāvanmama rocate /
Rām, Utt, 29, 29.3 na hi dṛśyati vidyāvānmāyayā yena nīyate //
Rām, Utt, 29, 34.1 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ /
Rām, Utt, 30, 6.2 yam āśritya tvayā rājan sthāpitāstridaśā vaśe //
Rām, Utt, 30, 10.2 śrūyatāṃ bhavet siddhiḥ śatakratuvimokṣaṇe //
Rām, Utt, 30, 19.2 yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam //
Rām, Utt, 30, 19.2 yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam //
Rām, Utt, 30, 30.1 ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ /
Rām, Utt, 30, 31.1 tatrādharmaḥ subalavān samutthāsyati yo mahān /
Rām, Utt, 30, 31.2 tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati //
Rām, Utt, 30, 32.2 etenādharmayogena yastvayeha pravartitaḥ //
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Rām, Utt, 30, 42.1 etad indrajito rāma balaṃ yat kīrtitaṃ mayā /
Rām, Utt, 31, 7.2 arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā //
Rām, Utt, 32, 28.2 yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam /
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 33, 15.1 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau /
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 34, 2.1 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam /
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 7.1 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ /
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //
Rām, Utt, 35, 8.2 karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ //
Rām, Utt, 35, 15.1 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ /
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 35, 17.1 bālye 'pyetena yat karma kṛtaṃ rāma mahābala /
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 58.1 yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca /
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Rām, Utt, 36, 21.1 vinirmitāni devānām āyudhānīha yāni tu /
Rām, Utt, 36, 45.1 tad etat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi /
Rām, Utt, 38, 12.1 vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ /
Rām, Utt, 39, 7.1 ye cānye sumahātmāno madarthe tyaktajīvitāḥ /
Rām, Utt, 42, 10.1 śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ /
Rām, Utt, 44, 11.1 akīrtir yasya gīyeta loke bhūtasya kasyacit /
Rām, Utt, 44, 19.2 ye māṃ vākyāntare brūyur anunetuṃ kathaṃcana //
Rām, Utt, 45, 5.2 ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho //
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet /
Rām, Utt, 46, 12.2 yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ //
Rām, Utt, 47, 3.2 dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate //
Rām, Utt, 47, 4.2 yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī //
Rām, Utt, 48, 1.1 sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ /
Rām, Utt, 49, 5.1 yo hi devān sagandharvān asurān saha rākṣasaiḥ /
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 51, 12.2 yadarthaṃ maithilī tyaktā apavādabhayānnṛpa //
Rām, Utt, 53, 2.2 bhayaṃ naḥ śṛṇu yanmūlaṃ deśasya ca nareśvara //
Rām, Utt, 53, 9.1 yaśca tvām abhiyuñjīta yuddhāya vigatajvaraḥ /
Rām, Utt, 53, 16.1 tasya patnī mahābhāgā priyā kumbhīnasī hi /
Rām, Utt, 54, 18.1 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye /
Rām, Utt, 55, 10.2 svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ //
Rām, Utt, 55, 14.1 yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā /
Rām, Utt, 56, 9.2 darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi //
Rām, Utt, 57, 9.2 śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā //
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 57, 31.1 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ /
Rām, Utt, 57, 34.2 āśramasya samīpe 'smin yasmin pṛcchasi rāghava //
Rām, Utt, 58, 1.1 yām eva rātriṃ śatrughnaḥ parṇaśālāṃ samāviśat /
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 59, 4.1 asaṃkhyeyāni karmāṇi yānyasya puruṣarṣabha /
Rām, Utt, 59, 4.2 ikṣvākuvaṃśaprabhave yad vṛttaṃ tacchṛṇuṣva me //
Rām, Utt, 60, 19.1 yo hi viklavayā buddhyā prasaraṃ śatrave dadau /
Rām, Utt, 61, 25.2 tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ //
Rām, Utt, 61, 26.2 śarastejomayo vatsā yena vai bhayam āgatam //
Rām, Utt, 62, 12.1 yacca tena mahacchūnyaṃ lavaṇena kṛtaṃ purā /
Rām, Utt, 63, 6.1 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham /
Rām, Utt, 65, 12.2 mānavā ye mahātmānastasmiṃstretāyuge yuge //
Rām, Utt, 65, 13.1 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat /
Rām, Utt, 65, 13.1 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat /
Rām, Utt, 65, 17.1 tretāyuge tvavartanta brāhmaṇāḥ kṣatriyaśca ye /
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Rām, Utt, 66, 16.2 yam āśritya tapastaptaṃ śrotum icchāmi tāpasa //
Rām, Utt, 70, 9.1 aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai /
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //
Rām, Utt, 72, 9.1 sarvasattvāni yānīha sthāvarāṇi carāṇi ca /
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 72, 19.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi rāghava /
Rām, Utt, 73, 10.1 muhūrtam api rāma tvāṃ ye nu paśyanti kecana /
Rām, Utt, 73, 11.1 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi /
Rām, Utt, 74, 7.1 asminn ahani yacchreyaścintyatāṃ tanmayā saha /
Rām, Utt, 74, 13.1 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ /
Rām, Utt, 76, 5.2 tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha //
Rām, Utt, 77, 6.2 yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan //
Rām, Utt, 77, 14.1 yo 'yam aṃśastṛtīyo me strīṣu yauvanaśāliṣu /
Rām, Utt, 77, 15.1 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān /
Rām, Utt, 78, 2.2 vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat //
Rām, Utt, 78, 13.1 ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ /
Rām, Utt, 78, 13.2 yacca kiṃcana tat sarvaṃ nārīsaṃjñaṃ babhūva ha //
Rām, Utt, 79, 5.2 tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ //
Rām, Utt, 80, 21.2 vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Rām, Utt, 81, 24.2 strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham //
Rām, Utt, 82, 11.1 rājānaśca naravyāghra ye me priyacikīrṣavaḥ /
Rām, Utt, 82, 12.1 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ /
Rām, Utt, 82, 13.2 deśāntaragatā ye ca sadārāśca maharṣayaḥ //
Rām, Utt, 83, 12.1 ye ca tatra mahātmāno munayaścirajīvinaḥ /
Rām, Utt, 85, 5.1 paurāṇikāñśabdavido ye ca vṛddhā dvijātayaḥ /
Rām, Utt, 85, 19.3 yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam //
Rām, Utt, 86, 13.2 paśyantu sītāśapathaṃ yaścaivānyo 'bhikāṅkṣate //
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 90, 7.1 kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha /
Rām, Utt, 93, 13.1 yaḥ śṛṇoti nirīkṣed vā sa vadhyastava rāghava /
Rām, Utt, 93, 15.2 ṛṣer mama ca saumitre paśyed vā śṛṇuyācca yaḥ //
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /
Rām, Utt, 94, 1.1 śṛṇu rāma mahābāho yadartham aham āgataḥ /
Rām, Utt, 94, 6.1 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā /
Rām, Utt, 95, 7.1 bharataṃ caiva saumitre yuṣmākaṃ ca saṃtatiḥ /
Rām, Utt, 100, 9.2 yām icchasi mahātejas tāṃ tanuṃ praviśa svayam //
Rām, Utt, 100, 12.1 ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ /
Rām, Utt, 100, 12.1 ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ /
Rām, Utt, 100, 17.1 yacca tiryaggataṃ kiṃcid rāmam evānucintayat /
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Rām, Utt, 100, 24.1 devānāṃ yasya yā yonir vānarā ṛkṣarākṣasāḥ /
Rām, Utt, 100, 24.1 devānāṃ yasya yonir vānarā ṛkṣarākṣasāḥ /
Saundarānanda
SaundĀ, 1, 2.1 aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ /
SaundĀ, 1, 3.1 haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat /
SaundĀ, 1, 4.1 māhātmyāddīrghatapaso yo dvitīya ivābhavat /
SaundĀ, 1, 4.2 tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā //
SaundĀ, 1, 6.2 havirdhūmavitānena yaḥ sadābhra ivābabhau //
SaundĀ, 1, 8.2 bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ //
SaundĀ, 1, 29.1  patet kalaśādasmādakṣayyasalilānmahīm /
SaundĀ, 1, 48.2 yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva //
SaundĀ, 1, 61.1 yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
SaundĀ, 2, 2.1 yaḥ sasañje na kāmeṣu śrīprāptau na visismiye /
SaundĀ, 2, 5.2 abhavad yo na vimukhastejasā ditsayaiva ca //
SaundĀ, 2, 6.1 yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim /
SaundĀ, 2, 7.1 yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ /
SaundĀ, 2, 8.2 akṛtārtho na dadṛśe yasya darśanameyivān //
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 2, 11.1 prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ /
SaundĀ, 2, 12.1 adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ /
SaundĀ, 2, 58.2 vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe //
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
SaundĀ, 3, 33.2 ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāya yat //
SaundĀ, 3, 40.1 vavṛte 'tra yo 'pi viṣayeṣu vibhavasadṛśeṣu kaścana /
SaundĀ, 5, 18.1 nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa /
SaundĀ, 5, 38.1 rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ /
SaundĀ, 5, 41.1 yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt /
SaundĀ, 5, 46.1 varaṃ hitodarkam aniṣṭamannaṃ na svādu yat syādahitānubaddham /
SaundĀ, 5, 46.2 yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi //
SaundĀ, 6, 17.1 bhaktiṃ sa buddhaṃ prati yām avocattasya prayātuṃ mayi so 'padeśaḥ /
SaundĀ, 6, 19.1 necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām /
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
SaundĀ, 6, 38.1  tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca /
SaundĀ, 6, 40.2 tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām //
SaundĀ, 6, 47.2 yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme //
SaundĀ, 6, 47.2 yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 7, 19.1 yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru /
SaundĀ, 7, 26.2 yāmaśvabhūto 'śvavadhūṃ sametya yato 'śvinau tau janayāṃbabhūva //
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
SaundĀ, 7, 30.2 yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ //
SaundĀ, 7, 35.1 brahmarṣibhāvārtham apāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ /
SaundĀ, 7, 36.2 yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
SaundĀ, 7, 50.2 so 'pi praṇaśyati vicintya nṛpapravīrāṃstānye tapovanamapāsya gṛhāṇyatīyuḥ //
SaundĀ, 8, 5.1 atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam /
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 8, 30.1 puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum /
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
SaundĀ, 8, 34.2 praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ //
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 9, 18.2 yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā //
SaundĀ, 9, 20.1 balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye /
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 23.2 yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye //
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 9, 35.1 ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
SaundĀ, 9, 37.1 sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
SaundĀ, 9, 46.1 anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā /
SaundĀ, 10, 50.1 haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ /
SaundĀ, 11, 20.1 yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham /
SaundĀ, 11, 23.2 yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca //
SaundĀ, 11, 43.1 śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
SaundĀ, 11, 54.1 sukhamutpadyate yacca divi kāmānupāśnatām /
SaundĀ, 11, 54.2 yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate //
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 11, 62.2 yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim //
SaundĀ, 12, 17.2 yacchrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam //
SaundĀ, 12, 21.2 yasya kāmarasajñasya naiṣkramyāyotsukaṃ manaḥ //
SaundĀ, 12, 25.2 viṣaṃ pītvā yadagadaṃ samaye pātumicchasi //
SaundĀ, 12, 26.2 rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ //
SaundĀ, 12, 29.1 sā jighāṃsustamo hārdaṃ saṃprati vijṛmbhate /
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
SaundĀ, 12, 42.1 vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ /
SaundĀ, 12, 42.1 vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ /
SaundĀ, 13, 44.2 draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat //
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 14, 23.1 āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ /
SaundĀ, 14, 36.1 dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ /
SaundĀ, 14, 37.1 na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ /
SaundĀ, 14, 38.1 śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā /
SaundĀ, 14, 39.1 anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati /
SaundĀ, 14, 41.1 svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ /
SaundĀ, 14, 42.1 pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ /
SaundĀ, 14, 42.2 hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ //
SaundĀ, 14, 43.1 āryo nyāyaḥ kutastasya smṛtiryasya na vidyate /
SaundĀ, 14, 43.2 yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ //
SaundĀ, 14, 44.1 pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam /
SaundĀ, 14, 44.2 pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate //
SaundĀ, 14, 47.1 alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
SaundĀ, 15, 9.1 ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye /
SaundĀ, 15, 10.2 kāmebhyaśca sukhotpattiṃ yaḥ paśyati sa naśyati //
SaundĀ, 15, 14.1 nivṛttaṃ yasya dauḥśīlyaṃ vyāpādaśca pravartate /
SaundĀ, 15, 18.1 yadyadeva prasaktaṃ hi vitarkayati mānavaḥ /
SaundĀ, 15, 18.1 yadyadeva prasaktaṃ hi vitarkayati mānavaḥ /
SaundĀ, 15, 19.2 yatte syādiha cārthāya paramārthasya cāptaye //
SaundĀ, 15, 23.1  vikāmopabhogāya cintā manasi vartate /
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 15, 59.1 garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati /
SaundĀ, 16, 8.1 yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma /
SaundĀ, 16, 8.2 yaḥ saṃbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṃbhavaḥ saḥ //
SaundĀ, 16, 24.1 doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ /
SaundĀ, 16, 24.1 doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ /
SaundĀ, 16, 24.2 doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra //
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
SaundĀ, 16, 36.2 dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ //
SaundĀ, 16, 39.1 yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham /
SaundĀ, 16, 39.1 yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham /
SaundĀ, 16, 40.1 yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca /
SaundĀ, 16, 44.1 yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak /
SaundĀ, 16, 48.2 avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ //
SaundĀ, 16, 53.1 pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam /
SaundĀ, 16, 54.1 śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ /
SaundĀ, 16, 55.1 śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne /
SaundĀ, 16, 56.1 pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 58.1 yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ /
SaundĀ, 16, 69.1 yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ /
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
SaundĀ, 16, 75.2 guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo 'pi tataḥ prayāti //
SaundĀ, 16, 84.2 ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ //
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 17, 12.2 guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham //
SaundĀ, 17, 14.1 yaḥ syānniketastamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ /
SaundĀ, 17, 21.1 yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu /
SaundĀ, 17, 31.1 yo hi pravṛttiṃ niyatāmavaiti naivānyahetoriha nāpyahetoḥ /
SaundĀ, 17, 32.1 śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam /
SaundĀ, 17, 49.1 prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham /
SaundĀ, 17, 51.1 yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ /
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
SaundĀ, 17, 63.1 namo 'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena /
SaundĀ, 17, 70.1 tadvatparāṃ śāntimupāgato 'haṃ yasyānubhāvena vināyakasya /
SaundĀ, 17, 71.1 yenāhaṃ girimupanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena /
SaundĀ, 18, 3.1 yato hi yenādhigato viśeṣastasyottamāṅge 'rhati kartumīḍyām /
SaundĀ, 18, 4.1 yasyārthakāmaprabhavā hi bhaktistato 'sya sā tiṣṭhati rūḍhamūlā /
SaundĀ, 18, 4.2 dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ //
SaundĀ, 18, 7.1 yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ /
SaundĀ, 18, 8.1 kathaṃkathābhāvagato 'smi yena chinnaḥ sa niḥsaṃśaya saṃśayo me /
SaundĀ, 18, 9.1 yatpītamāsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
SaundĀ, 18, 12.1 yatpaśyataścādhigamo mamāyaṃ tanme samāsena mune nibodha /
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
SaundĀ, 18, 28.2 śūro 'pyaśūraḥ sa hi veditavyo doṣairamitrairiva hanyate yaḥ //
SaundĀ, 18, 35.1 adya prakṛṣṭā tava buddhimattā kṛtsnaṃ yayā te kṛtamātmakāryam /
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 37.2 ajasramāgacchati tacca bhūyo jñānena yasyādya kṛtastvayāntaḥ //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
SaundĀ, 18, 49.2 idaṃ babhāṣe vadatāmanuttamo yadarhati śrīghana eva bhāṣituṃ //
SaundĀ, 18, 56.1 ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Saṅghabhedavastu
SBhedaV, 1, 7.1 ete vayaṃ yena bhagavāṃstenopasaṃkrāmāmaḥ //
SBhedaV, 1, 9.1 atha sambahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃs tenopasaṃkrāntāḥ //
SBhedaV, 1, 16.1 ete vayaṃ yena bhagavāṃs tenopasaṃkramāmaḥ //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 32.1 teṣāṃ yāsau śubhā varṇanibhā sāntarhitā //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 72.1 tatra yeṣāṃ strīndriyaṃ yeṣāṃ ca puruṣendriyaṃ te 'nyonyaṃ cakṣuṣā cakṣur upanidhyāya paśyanti //
SBhedaV, 1, 72.1 tatra yeṣāṃ strīndriyaṃ yeṣāṃ ca puruṣendriyaṃ te 'nyonyaṃ cakṣuṣā cakṣur upanidhyāya paśyanti //
SBhedaV, 1, 73.1 ye yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktāḥ /
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 141.0 yasmin samaye māndhātā rājā rājyaṃ kārayati tasmin samaye manuṣyāḥ cintakā abhūvan tulakā upaparīkṣakāḥ //
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 24.1 śrotragrahaṇo yo'rthaḥ sa śabdaḥ //
VaiśSū, 3, 1, 13.1 ātmendriyamano'rthasaṃnikarṣād yanniṣpadyate tadanyat //
VaiśSū, 9, 5.0 yaccānyat satastadapyasat //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.1 nāradād yāś ca munayo yamaṃ dharmabhṛtāṃ varam /
Vṛddhayamasmṛti, 1, 8.2 dantaśuddhiṃ ca yaḥ kuryāt pacyate narakādinā //
Vṛddhayamasmṛti, 1, 29.1 kṣīravṛkṣodbhavaiḥ kuryād yad vā kaṇṭakavṛkṣakaiḥ /
Śira'upaniṣad
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 3.1 yo vai rudraḥ sa bhagavān yaś ca viṣṇus tasmai vai namonamaḥ //
ŚiraUpan, 1, 3.1 yo vai rudraḥ sa bhagavān yaś ca viṣṇus tasmai vai namonamaḥ //
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 8.1 yo vai rudraḥ sa bhagavan yaś ca sūryas tasmai vai namonamaḥ //
ŚiraUpan, 1, 8.1 yo vai rudraḥ sa bhagavan yaś ca sūryas tasmai vai namonamaḥ //
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 10.0 yo vai rudraḥ sa bhagavān ye cāṣṭau grahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 10.0 yo vai rudraḥ sa bhagavān ye cāṣṭau grahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 12.0 yo vai rudraḥ sa bhagavān yac ca bhūs tasmai vai namonamaḥ //
ŚiraUpan, 1, 12.0 yo vai rudraḥ sa bhagavān yac ca bhūs tasmai vai namonamaḥ //
ŚiraUpan, 1, 13.0 yo vai rudraḥ sa bhagavān yac ca bhuvas tasmai vai namonamaḥ //
ŚiraUpan, 1, 13.0 yo vai rudraḥ sa bhagavān yac ca bhuvas tasmai vai namonamaḥ //
ŚiraUpan, 1, 14.0 yo vai rudraḥ sa bhagavān yac ca svas tasmai vai namonamaḥ //
ŚiraUpan, 1, 14.0 yo vai rudraḥ sa bhagavān yac ca svas tasmai vai namonamaḥ //
ŚiraUpan, 1, 15.0 yo vai rudraḥ sa bhagavān yac ca mahas tasmai vai namonamaḥ //
ŚiraUpan, 1, 15.0 yo vai rudraḥ sa bhagavān yac ca mahas tasmai vai namonamaḥ //
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān yā ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 17.0 yo vai rudraḥ sa bhagavān yā ca dyaus tasmai vai namonamaḥ //
ŚiraUpan, 1, 17.0 yo vai rudraḥ sa bhagavān ca dyaus tasmai vai namonamaḥ //
ŚiraUpan, 1, 18.0 yo vai rudraḥ sa bhagavān yāś cāpas tasmai vai namonamaḥ //
ŚiraUpan, 1, 18.0 yo vai rudraḥ sa bhagavān yāś cāpas tasmai vai namonamaḥ //
ŚiraUpan, 1, 19.0 yo vai rudraḥ sa bhagavān yac ca tejas tasmai vai namonamaḥ //
ŚiraUpan, 1, 19.0 yo vai rudraḥ sa bhagavān yac ca tejas tasmai vai namonamaḥ //
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
ŚiraUpan, 1, 22.0 yo vai rudraḥ sa bhagavān yaś ca mṛtyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 22.0 yo vai rudraḥ sa bhagavān yaś ca mṛtyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 25.0 yo vai rudraḥ sa bhagavān yac ca viśvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 25.0 yo vai rudraḥ sa bhagavān yac ca viśvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 26.0 yo vai rudraḥ sa bhagavān yac ca sthūlaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 26.0 yo vai rudraḥ sa bhagavān yac ca sthūlaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 27.0 yo vai rudraḥ sa bhagavān yac ca sūkṣmaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 27.0 yo vai rudraḥ sa bhagavān yac ca sūkṣmaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 28.0 yo vai rudraḥ sa bhagavān yac ca śuklaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 28.0 yo vai rudraḥ sa bhagavān yac ca śuklaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 29.0 yo vai rudraḥ sa bhagavān yac ca kṛṣṇaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 29.0 yo vai rudraḥ sa bhagavān yac ca kṛṣṇaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 30.0 yo vai rudraḥ sa bhagavān yac ca kṛtsnaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 30.0 yo vai rudraḥ sa bhagavān yac ca kṛtsnaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 31.0 yo vai rudraḥ sa bhagavān yac ca satyaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 31.0 yo vai rudraḥ sa bhagavān yac ca satyaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.6 atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
ŚiraUpan, 1, 36.3 eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśānībhiḥ /
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.10  sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 36.10 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 36.11  sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
ŚiraUpan, 1, 36.12  sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 37.2 tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām //
ŚiraUpan, 1, 38.1 yasmin krodhaṃ yāṃ ca tṛṣṇāṃ kṣamāṃ cākṣamāṃ hitvā hetujālasya mūlam /
ŚiraUpan, 1, 38.1 yasmin krodhaṃ yāṃ ca tṛṣṇāṃ kṣamāṃ cākṣamāṃ hitvā hetujālasya mūlam /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
ŚiraUpan, 1, 40.5 yo rudro 'psu yo rudra oṣadhiṣu yo rudro vanaspatiṣu /
ŚiraUpan, 1, 40.5 yo rudro 'psu yo rudra oṣadhiṣu yo rudro vanaspatiṣu /
ŚiraUpan, 1, 40.5 yo rudro 'psu yo rudra oṣadhiṣu yo rudro vanaspatiṣu /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
ŚiraUpan, 1, 40.7 mūrdhānam asya saṃsevyāpy atharvā hṛdayaṃ ca yat /
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
ŚvetU, 1, 15.2 evam ātmā ātmani gṛhyate 'sau satyenainaṃ tapasā yo 'nupaśyati //
ŚvetU, 2, 5.2 śṛṇvanti viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //
ŚvetU, 2, 15.1 yad ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet /
ŚvetU, 2, 17.1 yo devo 'gnau yo 'psu yo viśvaṃ bhuvanam āviveśa /
ŚvetU, 2, 17.1 yo devo 'gnau yo 'psu yo viśvaṃ bhuvanam āviveśa /
ŚvetU, 2, 17.1 yo devo 'gnau yo 'psu yo viśvaṃ bhuvanam āviveśa /
ŚvetU, 2, 17.2 ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ //
ŚvetU, 2, 17.2 ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ //
ŚvetU, 3, 1.1 ya eko jālavān īśata īśanībhiḥ sarvāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 1.2 ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 4.1 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ /
ŚvetU, 3, 5.1  te rudra śivā tanūr aghorāpāpakāśinī /
ŚvetU, 3, 6.1 yām iṣuṃ giriśanta haste bibharṣy astave /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 10.1 tato yad uttarataraṃ yad arūpam anāmayam /
ŚvetU, 3, 10.1 tato yad uttarataraṃ yad arūpam anāmayam /
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 3, 13.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 3, 15.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ŚvetU, 3, 15.1 puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam /
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
ŚvetU, 4, 1.1 ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti /
ŚvetU, 4, 8.1 ṛco 'kṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 9.1 chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti /
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
ŚvetU, 4, 11.1 yo yoniṃyonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam /
ŚvetU, 4, 12.1 yo devānāṃ prabhavaś codbhavaśca viśvādhiko rudro maharṣiḥ /
ŚvetU, 4, 13.1 yo devānām adhipo yasmiṃllokā adhiśritāḥ /
ŚvetU, 4, 13.1 yo devānām adhipo yasmiṃllokā adhiśritāḥ /
ŚvetU, 4, 13.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
ŚvetU, 4, 17.2 hṛdā manīṣā manasābhikᄆpto ya etad vidur amṛtās te bhavanti //
ŚvetU, 4, 19.2 na tasya pratimā asti yasya nāma mahad yaśaḥ //
ŚvetU, 4, 20.2 hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti //
ŚvetU, 4, 21.2 rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam //
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
ŚvetU, 5, 2.1 yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ /
ŚvetU, 5, 2.2 ṛṣiprasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet //
ŚvetU, 5, 5.1 yac ca svabhāvaṃ pacati viśvayoniḥ pācyāṃś ca sarvān pariṇāmayed yaḥ /
ŚvetU, 5, 5.2 sarvam etad viśvam adhitiṣṭhatyeko guṇāṃśca sarvān viniyojayed yaḥ //
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 5, 7.1 guṇānvayo yaḥ phalakarmakartā kṛtasya tasyaiva sa copabhoktā /
ŚvetU, 5, 8.1 aṅguṣṭhamātro ravitulyarūpaḥ saṃkalpāhaṃkārasamanvito yaḥ /
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
ŚvetU, 5, 14.2 kalāsargakaraṃ devaṃ ye vidus te jahus tanum //
ŚvetU, 6, 1.2 devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram //
ŚvetU, 6, 2.1 yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakāro guṇī sarvavidyaḥ /
ŚvetU, 6, 4.1 ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ /
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
ŚvetU, 6, 10.1 yas tūrṇanābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ /
ŚvetU, 6, 12.1 eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti /
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
ŚvetU, 6, 13.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
ŚvetU, 6, 23.1 yasya deve parā bhaktir yathā deve tathā gurau /
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
AbhidhKo, 1, 2.1 prajñāmalā sānucarābhidharmaḥ tatprāptaye yāpi ca yacca śāstram /
AbhidhKo, 1, 2.1 prajñāmalā sānucarābhidharmaḥ tatprāptaye yāpi ca yacca śāstram /
AbhidhKo, 1, 6.1 pratisaṃkhyānirodho yo visaṃyogaḥ pṛthak pṛthak /
AbhidhKo, 1, 8.1 ye sāsravā upādānaskandhāste saraṇā api /
AbhidhKo, 1, 11.1 vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ /
AbhidhKo, 1, 17.1 ṣaṇṇām anantarātītaṃ vijñānaṃ yaddhi tanmanaḥ /
AbhidhKo, 1, 25.1 dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ /
AbhidhKo, 1, 39.2 sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt //
AbhidhKo, 1, 48.2 dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ //
AbhidhKo, 2, 7.1 duḥkhendriyam aśātā kāyikī vedanā sukham /
AbhidhKo, 5, 18.2 yena yaḥ samprayuktastu sa tasmin saṃprayogataḥ //
AbhidhKo, 5, 18.2 yena yaḥ samprayuktastu sa tasmin saṃprayogataḥ //
Agnipurāṇa
AgniPur, 1, 3.3 yena vijñānamātreṇa sarvajñatvaṃ prajāyate //
AgniPur, 1, 5.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
AgniPur, 1, 12.3 vidyāsāraṃ yadviditvā sarvajño jāyate naraḥ //
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
AgniPur, 1, 17.2 apareyaṃ parā vidyā yayā brahmābhigamyate //
AgniPur, 1, 18.1 yattadadṛśyamagrāhyam agotracaraṇam dhruvam /
AgniPur, 3, 16.2 tasmin kale ca yaddānaṃ dāsyante syāt tadakṣayaṃ //
AgniPur, 3, 22.3 tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //
AgniPur, 4, 8.2 nivārito 'pi śukreṇa balir brūhi yad icchasi //
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
AgniPur, 6, 19.1 yena rāmeṇa hi vinā na jīvāmi muhūrtakam /
AgniPur, 6, 25.1  tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 7, 7.2 teṣām yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi //
AgniPur, 8, 6.2 na sa saṃkucitaḥ panthā yena vālī hato gataḥ //
AgniPur, 8, 13.1 sītārthe yo 'tyajat prāṇān rāvaṇena hato raṇe /
AgniPur, 12, 11.1 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati /
AgniPur, 12, 13.2 trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt //
AgniPur, 12, 50.2 tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat //
AgniPur, 12, 54.3 harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet //
AgniPur, 15, 7.2 striyo 'ṣṭāvakraśāpena bhāryā viṣṇoś ca yāḥ sthitāḥ //
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
AgniPur, 16, 12.2 viṣṇor daśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ //
AgniPur, 18, 5.2 yamadya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
AgniPur, 18, 44.3 rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ //
AgniPur, 20, 3.2 tiryaksrotāstu yaḥ proktas tairyagyonyastataḥ smṛtaḥ //
AgniPur, 20, 5.1 aṣṭamo 'nugrahaḥ sargaiḥ sāttvikastāmasaś ca yaḥ /
AgniPur, 20, 9.2 śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye //
AgniPur, 20, 14.2 aṅguṣṭhaparvamātrāste ye hi ṣaṣṭisahasriṇaḥ //
AgniPur, 248, 2.1 yanmuktaṃ pāṇimuktaṃ muktasaṃdhāritaṃ tathā /
AgniPur, 248, 5.1 muktasaṃdhāritaṃ jñeyaṃ prāsādyamapi yadbhavet /
AgniPur, 248, 12.1 halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ /
AgniPur, 248, 22.2 yasya bāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ //
AgniPur, 249, 11.1 tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gataṃ ca yat /
AgniPur, 249, 14.2 nimnaṃ duṣkaramuddiṣṭaṃ vedhyam ūrdhvagataṃ ca yat //
AgniPur, 249, 18.1 bhrāntaṃ pracalitaṃ caiva sthiraṃ yacca bhavediti /
AgniPur, 250, 10.1 yojayedvidhinā yena tathātvaṅgadataḥ śṛṇu /
AgniPur, 250, 11.2 udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ //
Amarakośa
AKośa, 1, 1.1 yasya jñānadayāsindhor agādhasyānaghā guṇāḥ /
AKośa, 1, 14.2 munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ //
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
AKośa, 1, 111.2 ilvalāstacchirodeśe tārakā nivasanti yāḥ //
AKośa, 1, 132.2 sa parvasaṃdhiḥ pratipatpañcadaśyor yad antaram //
AKośa, 1, 170.2 pūtigandhastu durgandho visraṃ syādāmagandhi yat //
AKośa, 1, 188.1 kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ /
AKośa, 1, 190.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
AKośa, 1, 190.2 tatra tv ākṣāraṇā yaḥ syādākrośo maithunaṃ prati //
AKośa, 1, 259.1 syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat /
AKośa, 1, 267.1 dvīpo 'striyāmantarīpaṃ yadantarvāriṇastaṭam /
AKośa, 1, 285.2 nemistrikāsya vīnāho mukhabandhanamasya yat //
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
AKośa, 2, 21.2 sthānīyaṃ nigamo 'nyattu yanmūlanagarātpuram //
AKośa, 2, 24.1 bhittiḥ strī kuḍyameḍūkaṃ yadantarnyastakīkasam /
AKośa, 2, 37.2 kūṭaṃ pūrdvāri yaddhastinakhas tasmin atha triṣu //
AKośa, 2, 51.1 ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /
AKośa, 2, 124.2 oḍrapuṣpaṃ japāpuṣpaṃ vajrapuṣpaṃ tilasya yat //
AKośa, 2, 158.2 vidārī kṣīraśuklekṣugandhā kroṣṭrī tu sitā //
AKośa, 2, 210.1 veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ /
AKośa, 2, 261.1 samudāyaḥ samudayaḥ samavāyaśca yo gaṇaḥ /
AKośa, 2, 274.1 kāntārthinī tu yāti saṃketaṃ sābhisārikā /
AKośa, 2, 281.2 kātyāyanyardhavṛddhā kāṣāyavasanādhavā //
AKośa, 2, 282.2 asiknī syādavṛddhā preṣyāntaḥpuracāriṇī //
AKośa, 2, 287.2 sa tu dvijo 'gredidhiṣūḥ saiva yasya kuṭumbinī //
AKośa, 2, 377.2 tatsyādudgamanīyaṃ yaddhautayorvastrayoryugam //
AKośa, 2, 384.2 syāt triṣvāprapadīnaṃ tat prāpnoty ā prapadaṃ hi yat //
AKośa, 2, 392.1 kālāgurvaguru syāttu maṅgalyā malligandhi yat /
AKośa, 2, 398.2 saṃskāro gandhamālyādyairyaḥ syāttadadhivāsanam //
AKośa, 2, 400.2 yattiryak kṣiptamurasi śikhāsvāpīḍaśekharau //
AKośa, 2, 415.1 sarvavedāḥ sa yeneṣṭo yāgaḥ sarvasvadakṣiṇaḥ /
AKośa, 2, 415.2 anūcānaḥ pravacane sāṅge 'dhītī gurostu yaḥ //
AKośa, 2, 426.2 yo gārhapatyādānīya dakṣiṇāgniḥ praṇīyate //
AKośa, 2, 427.2 ṛksāmidhenī dhāyyā ca syādagnisamindhane //
AKośa, 2, 428.2 āmikṣā sā śṛtoṣṇe kṣīre syāddadhiyogataḥ //
AKośa, 2, 429.1 dhavitraṃ vyajanaṃ tadyadracitaṃ mṛgacarmaṇā /
AKośa, 2, 431.1 upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ /
AKośa, 2, 433.2 triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat //
AKośa, 2, 451.1 ye nirjitendriyagrāmā yatino yatayaśca te /
AKośa, 2, 451.2 yaḥ sthaṇḍile vratavaśācchete sthaṇḍilaśāyyasau //
AKośa, 2, 456.1 śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ /
AKośa, 2, 456.2 niyamastu sa yatkarma nityamāgantusādhanam //
AKośa, 2, 463.1 supte yasmin astameti supte yasmin udeti ca /
AKośa, 2, 463.1 supte yasmin astameti supte yasmin udeti ca /
AKośa, 2, 466.2 sabalaistaiścaturbhadraṃ janyāḥ snigdhāḥ varasya ye //
AKośa, 2, 469.1 yeneṣṭaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ /
AKośa, 2, 469.1 yeneṣṭaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ /
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
AKośa, 2, 486.1 sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam /
AKośa, 2, 487.2 bhedopajāpāvupadhā dharmādyairyatparīkṣaṇam //
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
AKośa, 2, 495.1 yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat /
AKośa, 2, 498.1 nṛpāsanaṃ yattadbhadrāsanaṃ siṃhāsanaṃ tu tat /
AKośa, 2, 505.2 adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat //
AKośa, 2, 506.2 pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ //
AKośa, 2, 512.2 pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ //
AKośa, 2, 513.2 triṣvāśvīnaṃ yadaśvena dinenaikena gamyate //
AKośa, 2, 518.1 asau puṣparathaścakrayānaṃ na samarāya yat /
AKośa, 2, 525.1 paramparāvāhanaṃ yattadvainītakamastriyām /
AKośa, 2, 528.1 senāyāṃ samavetā ye sainyāste sainikāśca te /
AKośa, 2, 528.2 balino ye sahasreṇa sāhasrāste sahasriṇaḥ //
AKośa, 2, 535.1 aparāddhapṛṣatko 'sau lakṣyādyaścyutasāyakaḥ /
AKośa, 2, 540.2 jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake //
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
AKośa, 2, 542.1 ūrjasvalaḥ syādūrjasvī ya ūrjo'tiśayānvitaḥ /
AKośa, 2, 557.1 phalako 'strī phalaṃ carma saṃgrāho muṣṭirasya yaḥ /
AKośa, 2, 561.2 yatsenayābhigamanamarau tadabhiṣeṇanam //
AKośa, 2, 566.2 sā vīrāśaṃsanaṃ yuddhabhūmiryātibhayapradā //
AKośa, 2, 568.1 ahamahamikā tu sā syāt parasparaṃ yo bhavatyahaṅkāraḥ /
AKośa, 2, 569.2 vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe //
AKośa, 2, 593.1 yavyaṃ yavakyaṃ ṣaṣṭikyaṃ yavādibhavanaṃ hi yat /
AKośa, 2, 601.2 puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane //
AKośa, 2, 628.1 sāmudraṃ yat tu lavaṇamakṣīvaṃ vaśiraṃ ca tat /
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 52.2 yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena //
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
AmaruŚ, 1, 91.1 tanvaṅgyā gurusannidhau nayanajaṃ yad vāri saṃstambhitaṃ tenāntargalitena manmathaśikhī sikto'nuṣaṅgodbhavaḥ /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
AHS, Sū., 1, 6.1 aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā /
AHS, Sū., 2, 28.2 janasyāśayam ālakṣya yo yathā parituṣyati //
AHS, Sū., 2, 49.1 ityācāraḥ samāsena yaṃ prāpnoti samācaran /
AHS, Sū., 3, 5.1 varṣādayo visargaś ca yad balaṃ visṛjaty ayam /
AHS, Sū., 3, 26.2 tīkṣṇāṃśur atitīkṣṇāṃśur grīṣme saṃkṣipatīva yat //
AHS, Sū., 3, 44.2 bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat //
AHS, Sū., 4, 22.2 nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati //
AHS, Sū., 4, 26.2 ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ //
AHS, Sū., 4, 31.1 ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ /
AHS, Sū., 5, 3.1 yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam /
AHS, Sū., 5, 5.1 tadabhāve ca bhūmiṣṭham āntarikṣānukāri yat /
AHS, Sū., 5, 7.2 anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat //
AHS, Sū., 5, 7.2 anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat //
AHS, Sū., 5, 8.2 paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ //
AHS, Sū., 5, 54.2 alabdhapākam āśveva tayor yasmān nivartate //
AHS, Sū., 6, 3.2 pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ //
AHS, Sū., 6, 31.1 yaś cāgneyauṣadhakvāthasādhito bhṛṣṭataṇḍulaḥ /
AHS, Sū., 6, 31.2 viparīto guruḥ kṣīramāṃsādyair yaś ca sādhitaḥ //
AHS, Sū., 6, 96.2 laghupattrā tu cillī sā vāstukasamā matā //
AHS, Sū., 6, 131.1 satiktaṃ svādu yat pīlu nātyuṣṇaṃ tat tridoṣajit /
AHS, Sū., 7, 45.2 yat kiṃcid doṣam utkleśya na haret tat samāsataḥ //
AHS, Sū., 8, 27.2 vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet //
AHS, Sū., 8, 44.2 svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat //
AHS, Sū., 8, 44.2 svāsthyānuvṛttikṛd yac ca rogocchedakaraṃ ca yat //
AHS, Sū., 8, 51.1 viparītaṃ yad annasya guṇaiḥ syād avirodhi ca /
AHS, Sū., 9, 13.2 carakas tv āha vīryaṃ tat kriyate yena yā kriyā //
AHS, Sū., 9, 13.2 carakas tv āha vīryaṃ tat kriyate yena kriyā //
AHS, Sū., 9, 20.1 jāṭhareṇāgninā yogād yad udeti rasāntaram /
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
AHS, Sū., 9, 23.2 yad yad dravye rasādīnāṃ balavattvena vartate //
AHS, Sū., 9, 26.1 rasādisāmye yat karma viśiṣṭaṃ tat prabhāvajam /
AHS, Sū., 10, 2.1 teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati /
AHS, Sū., 11, 27.1 yad ekasya tad anyasya vardhanakṣapaṇauṣadham /
AHS, Sū., 11, 38.2 yannāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati //
AHS, Sū., 11, 38.2 yannāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati //
AHS, Sū., 11, 42.1 yad annaṃ dveṣṭi yad api prārthayetāvirodhi tu /
AHS, Sū., 11, 42.1 yad annaṃ dveṣṭi yad api prārthayetāvirodhi tu /
AHS, Sū., 11, 45.1 ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya /
AHS, Sū., 11, 45.2 yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ //
AHS, Sū., 12, 10.2 pañcabhūtātmakatve 'pi yat taijasaguṇodayāt //
AHS, Sū., 12, 16.1 kaphadhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam /
AHS, Sū., 12, 16.2 ato 'valambakaḥ śleṣmā yas tv āmāśayasaṃsthitaḥ //
AHS, Sū., 12, 37.2 yad akṣṇā vīkṣyate rūpaṃ mithyāyogaḥ sa dāruṇaḥ //
AHS, Sū., 12, 42.2 karma prāṇātipātādi daśadhā yac ca ninditam //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 12, 68.2 yo vartate cikitsāyāṃ na sa skhalati jātucit //
AHS, Sū., 13, 13.1 upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ /
AHS, Sū., 13, 16.1 prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet /
AHS, Sū., 13, 16.2 nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet //
AHS, Sū., 13, 27.2 sāmā ity upadiśyante ye ca rogās tadudbhavāḥ //
AHS, Sū., 14, 2.2 bṛṃhaṇaṃ yad bṛhattvāya laṅghanaṃ lāghavāya yat //
AHS, Sū., 14, 2.2 bṛṃhaṇaṃ yad bṛhattvāya laṅghanaṃ lāghavāya yat //
AHS, Sū., 14, 3.2 snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat //
AHS, Sū., 14, 5.1 yad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat /
AHS, Sū., 14, 6.1 na śodhayati yad doṣān samān nodīrayaty api /
AHS, Sū., 14, 32.2 madhurasnigdhasauhityair yat saukhyena ca naśyati //
AHS, Sū., 16, 17.2 dvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt //
AHS, Sū., 17, 29.1 snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ /
AHS, Sū., 18, 48.2 durbalo bahudoṣaś ca doṣapākena yaḥ svayam //
AHS, Sū., 18, 59.2 snehasvedāv anabhyasya kuryāt saṃśodhanaṃ tu yaḥ //
AHS, Sū., 25, 1.2 āhartum abhyupāyo yastad yantraṃ yacca darśane //
AHS, Sū., 25, 1.2 āhartum abhyupāyo yastad yantraṃ yacca darśane //
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 26, 38.2 kaṣāyapṛṣṭhās tanvaṅgyaḥ kiṃcitpītodarāśca yāḥ //
AHS, Sū., 27, 4.2 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ //
AHS, Sū., 28, 21.1 pratilomam anuttuṇḍaṃ chedyaṃ pṛthumukhaṃ ca yat /
AHS, Sū., 28, 33.1 taireva cānayen mārgam amārgottuṇḍitaṃ tu yat /
AHS, Sū., 29, 13.2 yaśchinattyāmam ajñānād yaśca pakvam upekṣate //
AHS, Sū., 29, 13.2 yaśchinattyāmam ajñānād yaśca pakvam upekṣate //
AHS, Sū., 29, 15.1 pānapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanākṣamaḥ /
AHS, Sū., 29, 40.1 yaccānyad api viṣṭambhi vidāhi guru śītalam /
AHS, Sū., 29, 56.1 vraṇo niḥśoṇitauṣṭho yaḥ kiṃcid evāvalikhya tam /
AHS, Sū., 29, 61.12 yo yatra suniviṣṭaḥ syāttaṃ teṣāṃ tatra buddhimān //
AHS, Sū., 29, 74.2 arakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn //
AHS, Śār., 1, 16.1 peyaṃ kuṇapapūyāsre candanaṃ vakṣyate tu yat /
AHS, Śār., 1, 18.1 lākṣārasaśaśāsrābhaṃ dhautaṃ yacca virajyate /
AHS, Śār., 1, 46.2 uttānaśayanaṃ yacca striyo necchanti tat tyajet //
AHS, Śār., 1, 56.2 yayā sa puṣṭim āpnoti kedāra iva kulyayā //
AHS, Śār., 1, 71.1 putraṃ sūte 'nyathā kanyāṃ cecchati nṛsaṃgatim /
AHS, Śār., 1, 71.2 nṛtyavāditragāndharvagandhamālyapriyā ca //
AHS, Śār., 2, 29.1 hastapādaśirobhir yo yoniṃ bhugnaḥ prapadyate /
AHS, Śār., 2, 29.2 pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ //
AHS, Śār., 2, 35.1 yad yad vāyuvaśād aṅgaṃ sajed garbhasya khaṇḍaśaḥ /
AHS, Śār., 2, 35.1 yad yad vāyuvaśād aṅgaṃ sajed garbhasya khaṇḍaśaḥ /
AHS, Śār., 2, 44.2 upadravāśca ye 'nye syus tān yathāsvam upācaret //
AHS, Śār., 3, 44.1 āhāraś ca vihāraś ca yaḥ syād doṣaguṇaiḥ samaḥ /
AHS, Śār., 3, 44.2 dhātubhir viguṇo yaś ca srotasāṃ sa pradūṣakaḥ //
AHS, Śār., 3, 46.2 dvārāṇi srotasāṃ dehe raso yair upacīyate //
AHS, Śār., 3, 74.2 yaḥ pacet samyag evānnaṃ bhuktaṃ samyak samas tv asau //
AHS, Śār., 3, 83.2 yaḥ syād doṣo 'dhikas tena prakṛtiḥ saptadhoditā //
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Śār., 3, 106.2 na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ //
AHS, Śār., 4, 19.1 pṛṣṭhavaṃśaṃ hyubhayato yau saṃdhī kaṭipārśvayoḥ /
AHS, Śār., 4, 20.2 pārśvāntaranibaddhau yāvupari śroṇikarṇayoḥ //
AHS, Śār., 4, 63.2 iṣṭāni marmāṇyanyeṣāṃ caturdhoktāḥ sirās tu yāḥ //
AHS, Śār., 5, 5.2 vikṛtir samāsena riṣṭaṃ tad iti lakṣayet //
AHS, Śār., 5, 6.1 keśaroma nirabhyaṅgaṃ yasyābhyaktam ivekṣyate /
AHS, Śār., 5, 6.2 yasyātyarthaṃ cale netre stabdhāntargatanirgate //
AHS, Śār., 5, 9.1 ucchūnā sphuṭitā mlānā yasyauṣṭho yātyadho 'dharaḥ /
AHS, Śār., 5, 12.1 hanū vā piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Śār., 5, 12.2 yasyānimittam aṅgāni gurūṇyatilaghūni vā //
AHS, Śār., 5, 13.1 viṣadoṣād vinā yasya khebhyo raktaṃ pravartate /
AHS, Śār., 5, 13.2 utsiktaṃ mehanaṃ yasya vṛṣaṇāvatiniḥsṛtau //
AHS, Śār., 5, 14.1 ato 'nyathā vā yasya syāt sarve te kālacoditāḥ /
AHS, Śār., 5, 14.2 yasyāpūrvāḥ sirālekhā bālendvākṛtayo 'pi vā //
AHS, Śār., 5, 15.2 padminīpattravat toyaṃ śarīre yasya dehinaḥ //
AHS, Śār., 5, 16.2 haritābhāḥ sirā yasya romakūpāśca saṃvṛtāḥ //
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi vā //
AHS, Śār., 5, 20.1 khagā vā mūrdhni līyante yasya taṃ parivarjayet /
AHS, Śār., 5, 20.2 yasya snātānuliptasya pūrvaṃ śuṣyatyuro bhṛśam //
AHS, Śār., 5, 22.2 yasya sphuṭeyuraṅgulyo nākṛṣṭā na sa jīvati //
AHS, Śār., 5, 23.1 kṣavakāsādiṣu tathā yasyāpūrvo dhvanir bhavet /
AHS, Śār., 5, 24.1 āplutānāplute kāye yasya gandho 'timānuṣaḥ /
AHS, Śār., 5, 25.1 bhajante 'tyaṅgasaurasyād yaṃ yūkāmakṣikādayaḥ /
AHS, Śār., 5, 26.1 satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate /
AHS, Śār., 5, 27.1 yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate /
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Śār., 5, 29.2 niṣṭhyūtaṃ bahuvarṇaṃ vā yasya māsāt sa naśyati //
AHS, Śār., 5, 30.1 ghanībhūtam ivākāśam ākāśam iva yo ghanam /
AHS, Śār., 5, 32.2 rūpaṃ vyākṛti tat tacca yaḥ paśyati sa naśyati //
AHS, Śār., 5, 33.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
AHS, Śār., 5, 34.2 śṛṇotyanyāṃśca yaḥ śabdān asato na sato 'pi vā //
AHS, Śār., 5, 35.1 niṣpīḍya karṇau śṛṇuyān na yo dhukadhukāsvanam /
AHS, Śār., 5, 35.2 tadvad gandharasasparśān manyate yo viparyayāt //
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 36.2 vidhinā yasya doṣāya svāsthyāyāvidhinā rasāḥ //
AHS, Śār., 5, 37.1 yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti vā /
AHS, Śār., 5, 37.1 yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti vā /
AHS, Śār., 5, 38.1 jānātyatīndriyaṃ yaśca teṣāṃ maraṇam ādiśet /
AHS, Śār., 5, 38.2 hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi vā //
AHS, Śār., 5, 39.1 sahasā yo vimuhyed vā vivakṣur na sa jīvati /
AHS, Śār., 5, 42.1 chāyā vivartate yasya svapne 'pi preta eva saḥ /
AHS, Śār., 5, 42.2 ātapādarśatoyādau saṃsthānapramāṇataḥ //
AHS, Śār., 5, 43.2 varṇaprabhāśrayā tu sā chāyaiva śarīragā //
AHS, Śār., 5, 44.1 bhaved yasya praticchāyā chinnā bhinnādhikākulā /
AHS, Śār., 5, 45.2 praticchāyāmayī yasya na cākṣṇīkṣyeta kanyakā //
AHS, Śār., 5, 50.2 tāsāṃ yāḥ syur vikāsinyaḥ snigdhāśca vimalāśca yāḥ //
AHS, Śār., 5, 50.2 tāsāṃ yāḥ syur vikāsinyaḥ snigdhāśca vimalāśca yāḥ //
AHS, Śār., 5, 53.2 nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati //
AHS, Śār., 5, 54.1 hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu /
AHS, Śār., 5, 54.2 yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ //
AHS, Śār., 5, 55.1 yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate /
AHS, Śār., 5, 55.2 dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati //
AHS, Śār., 5, 56.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam /
AHS, Śār., 5, 56.2 śiro vikṣipate kṛcchrād yo 'ñcayitvā prapāṇikau //
AHS, Śār., 5, 57.1 yo lalāṭāt srutasvedaḥ ślathasaṃdhānabandhanaḥ /
AHS, Śār., 5, 57.2 utthāpyamānaḥ saṃmuhyed yo balī durbalo 'pi vā //
AHS, Śār., 5, 58.1 uttāna eva svapiti yaḥ pādau vikaroti ca /
AHS, Śār., 5, 58.2 śayanāsanakuḍyāder yo 'sad eva jighṛkṣati //
AHS, Śār., 5, 59.1 ahāsyahāsī saṃmuhyan yo leḍhi daśanacchadau /
AHS, Śār., 5, 59.2 uttarauṣṭhaṃ parilihan phūtkārāṃśca karoti yaḥ //
AHS, Śār., 5, 60.1 yam abhidravati chāyā kṛṣṇā pītāruṇāpi vā /
AHS, Śār., 5, 60.2 bhiṣagbheṣajapānānnagurumitradviṣaśca ye //
AHS, Śār., 5, 61.2 grīvālalāṭahṛdayaṃ yasya svidyati śītalam //
AHS, Śār., 5, 62.2 yo 'ṇujyotiranekāgro duśchāyo durmanāḥ sadā //
AHS, Śār., 5, 63.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
AHS, Śār., 5, 63.2 nirnimittaṃ ca yo medhāṃ śobhām upacayaṃ śriyam //
AHS, Śār., 5, 64.2 guṇadoṣamayī yasya svasthasya vyādhitasya vā //
AHS, Śār., 5, 67.2 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte //
AHS, Śār., 5, 68.2 yasya nidrā bhaven nityā naiva vā na sa jīvati //
AHS, Śār., 5, 70.1 yaiḥ purā ramate bhāvairaratis tair na jīvati /
AHS, Śār., 5, 70.2 sahasā jāyate yasya vikāraḥ sarvalakṣaṇaḥ //
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi vā bhavet /
AHS, Śār., 5, 95.1 śvayathur yasya pādasthaḥ parisraste ca piṇḍike /
AHS, Śār., 5, 96.1 ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ /
AHS, Śār., 5, 103.1 yasyāturasya lakṣyante trīn pakṣān na sa jīvati /
AHS, Śār., 5, 110.1 gosarge vadanād yasya svedaḥ pracyavate bhṛśam /
AHS, Śār., 5, 111.1 pravālaguṭikābhāsā yasya gātre masūrikāḥ /
AHS, Śār., 5, 113.2 saṃtrāsaścoṣṇatāṅge ca yasya taṃ parivarjayet //
AHS, Śār., 5, 114.2 yo vātajo na śūlāya syān na dāhāya pittajaḥ //
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Śār., 5, 117.2 yo 'pāsyati muhur vaktram āturo na sa jīvati //
AHS, Śār., 5, 119.1 hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ /
AHS, Śār., 5, 119.2 muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ //
AHS, Śār., 5, 122.2 vikārā yasya vardhante prakṛtiḥ parihīyate //
AHS, Śār., 5, 123.2 yam uddiśyāturaṃ vaidyaḥ saṃpādayitum auṣadham //
AHS, Śār., 5, 125.1 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam /
AHS, Śār., 5, 125.2 bhaved yasyauṣadhe 'nne vā kalpyamāne viparyayaḥ //
AHS, Śār., 5, 126.2 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati //
AHS, Śār., 5, 127.1 āturasya gṛhe yasya bhidyante vā patanti vā /
AHS, Śār., 5, 128.1 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati /
AHS, Śār., 5, 131.1 āyurvedaphalaṃ kṛtsnaṃ yad āyurjñe pratiṣṭhitam /
AHS, Śār., 6, 13.1 yasmiṃśca dūte bruvati vākyam āturasaṃśrayam /
AHS, Śār., 6, 15.2 sparśo vā vipulaḥ krūro yad vānyad api tādṛśam //
AHS, Śār., 6, 40.2 svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā //
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Śār., 6, 42.2 yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣmaṇā //
AHS, Śār., 6, 43.2 yasya tasyāśu gulmena yasya vahnim anarciṣam //
AHS, Śār., 6, 43.2 yasya tasyāśu gulmena yasya vahnim anarciṣam //
AHS, Śār., 6, 44.2 padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet //
AHS, Śār., 6, 45.2 unmādena jale majjed yo nṛtyan rākṣasaiḥ saha //
AHS, Śār., 6, 46.1 apasmāreṇa yo martyo nṛtyan pretena nīyate /
AHS, Śār., 6, 47.1 yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe /
AHS, Śār., 6, 60.1 dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām /
AHS, Śār., 6, 64.2 akalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ //
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam //
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam //
AHS, Śār., 6, 71.1 yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute /
AHS, Nidānasthāna, 1, 3.2 nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
AHS, Nidānasthāna, 2, 43.2 kopaḥ kope 'pi pittasya yau tu śāpābhicārajau //
AHS, Nidānasthāna, 3, 9.2 anubandhī kapho yaśca tatra tasyāpi śuddhikṛt //
AHS, Nidānasthāna, 3, 10.2 kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ //
AHS, Nidānasthāna, 3, 12.1 anubandhī calo yaśca śāntaye 'pi na tasya tat /
AHS, Nidānasthāna, 3, 22.1 yad rujāśabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ /
AHS, Nidānasthāna, 4, 21.1 śamaṃ sātmyānnapānena prayāti ca sānnajā /
AHS, Nidānasthāna, 4, 23.1 cireṇa yamalair vegairāhāre pravartate /
AHS, Nidānasthāna, 4, 28.1 pakvāśayād vā nābher vā pūrvavad pravartate /
AHS, Nidānasthāna, 5, 21.1 pacyate koṣṭha evānnam annapaktraiva cāsya yat /
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā ca tāṃ tyajet /
AHS, Nidānasthāna, 5, 55.2 ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā //
AHS, Nidānasthāna, 5, 56.1  ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā /
AHS, Nidānasthāna, 5, 56.1 yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca /
AHS, Nidānasthāna, 5, 58.1  tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Nidānasthāna, 6, 13.1 viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye /
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Nidānasthāna, 6, 23.2 nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt //
AHS, Nidānasthāna, 7, 53.1 sahajāni tridoṣāṇi yāni cābhyantare valau /
AHS, Nidānasthāna, 7, 54.1 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca /
AHS, Nidānasthāna, 8, 15.2 atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ //
AHS, Nidānasthāna, 8, 16.2 sāmaṃ śakṛn nirāmaṃ vā jīrṇe yenātisāryate //
AHS, Nidānasthāna, 8, 29.2 vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ //
AHS, Nidānasthāna, 9, 3.1 yais taireva praviśyainaṃ doṣāḥ kurvanti viṃśatim /
AHS, Nidānasthāna, 10, 2.1 annapānakriyājātaṃ yat prāyas tat pravartakam /
AHS, Nidānasthāna, 10, 37.2 yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ //
AHS, Nidānasthāna, 10, 41.1 sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ /
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 11, 3.1 vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ /
AHS, Nidānasthāna, 11, 34.2 yaḥ pibatyanu cānnāni laṅghanaplavanādikam //
AHS, Nidānasthāna, 13, 15.2 yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām //
AHS, Nidānasthāna, 13, 52.1 yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ /
AHS, Nidānasthāna, 13, 52.1 yaṃ yaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ /
AHS, Nidānasthāna, 14, 5.2 romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt //
AHS, Nidānasthāna, 14, 32.1 riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam /
AHS, Nidānasthāna, 14, 32.1 riṣṭoktaṃ yacca yaccāsthimajjaśukrasamāśrayam /
AHS, Nidānasthāna, 14, 33.1 akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat /
AHS, Nidānasthāna, 15, 44.1 talaṃ pratyaṅgulīnāṃ kaṇḍarā bāhupṛṣṭhataḥ /
AHS, Nidānasthāna, 15, 46.1 kampate gamanārambhe khañjann iva ca yāti yaḥ /
AHS, Nidānasthāna, 15, 54.1 pārṣṇiṃ pratyaṅgulīnāṃ kaṇḍarā mārutārditā /
AHS, Nidānasthāna, 15, 55.2 hṛṣyete caraṇau yasya bhavetāṃ ca prasuptavat //
AHS, Nidānasthāna, 16, 5.1 viśeṣād yānayānād yaiḥ pralambau tasya lakṣaṇam /
AHS, Cikitsitasthāna, 1, 23.1 neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam /
AHS, Cikitsitasthāna, 1, 85.2 yaḥ syād atibalo dhātuḥ sahacārī sadāgatiḥ //
AHS, Cikitsitasthāna, 1, 92.2 tiktakaṃ vṛṣaghṛtaṃ ca paittike yacca pālanikayā śṛtaṃ haviḥ //
AHS, Cikitsitasthāna, 1, 104.2 pāyayed doṣaharaṇaṃ mohād āmajvare tu yaḥ //
AHS, Cikitsitasthāna, 1, 125.1 ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ /
AHS, Cikitsitasthāna, 1, 136.1 yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ /
AHS, Cikitsitasthāna, 1, 143.2 dhūpān agurujān yāṃśca vakṣyante viṣamajvare //
AHS, Cikitsitasthāna, 1, 146.1 saṃśīlayed vepathumān yaccānyad api pittalam /
AHS, Cikitsitasthāna, 1, 149.2 śophaḥ saṃjāyate yena kaścid eva vimucyate //
AHS, Cikitsitasthāna, 1, 151.1 śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati /
AHS, Cikitsitasthāna, 1, 152.2 jvare vibhajya vātādīn yaścānantaram ucyate //
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 1, 164.2 dhūpanasyāñjanottrāsā ye coktāścittavaikṛte //
AHS, Cikitsitasthāna, 1, 174.2 gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam //
AHS, Cikitsitasthāna, 2, 2.2 śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat //
AHS, Cikitsitasthāna, 2, 21.2 annasvarūpavijñāne yad uktaṃ laghuśītalam //
AHS, Cikitsitasthāna, 2, 24.2 yat kiṃcid raktapittasya nidānaṃ tacca varjayet //
AHS, Cikitsitasthāna, 2, 35.1 ye ca pittajvare coktāḥ kaṣāyās tāṃśca yojayet /
AHS, Cikitsitasthāna, 2, 50.1 yacca pittajvare proktaṃ bahirantaśca bheṣajam /
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 93.1 kuryād vā vātarogaghnaṃ pittaraktāvirodhi yat /
AHS, Cikitsitasthāna, 3, 95.2 śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu //
AHS, Cikitsitasthāna, 3, 148.1 dālyate kāsino yasya sa nā dhūmān pibed imān /
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
AHS, Cikitsitasthāna, 3, 178.2 kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi //
AHS, Cikitsitasthāna, 4, 5.1 pippalīsaindhavakṣaudrayuktaṃ vātāvirodhi yat /
AHS, Cikitsitasthāna, 4, 57.2 yat kiṃcit kaphavātaghnam uṣṇaṃ vātānulomanam //
AHS, Cikitsitasthāna, 4, 58.1 tat sevyaṃ prāyaśo yacca sutarāṃ mārutāpaham /
AHS, Cikitsitasthāna, 5, 1.4 ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam //
AHS, Cikitsitasthāna, 5, 19.1 daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam /
AHS, Cikitsitasthāna, 5, 20.2 pañcabhiḥ pañcamūlair vā śṛtād yad udiyād ghṛtam //
AHS, Cikitsitasthāna, 5, 33.1 ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te /
AHS, Cikitsitasthāna, 5, 46.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
AHS, Cikitsitasthāna, 6, 48.2 śītaṃ samadhu tacceṣṭaṃ svāduvargakṛtaṃ ca yat //
AHS, Cikitsitasthāna, 6, 56.1 syācchūlaṃ yasya bhukte 'ti jīryatyalpaṃ jarāṃ gate /
AHS, Cikitsitasthāna, 6, 57.2 yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ //
AHS, Cikitsitasthāna, 7, 1.3 yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet /
AHS, Cikitsitasthāna, 7, 2.2 hīnamithyātipītena yo vyādhirupajāyate //
AHS, Cikitsitasthāna, 7, 5.2 yān kuryān madatṛṇmohajvarāntardāhavibhramān //
AHS, Cikitsitasthāna, 7, 6.2 sutīvrā vedanā yāśca śirasyasthiṣu saṃdhiṣu //
AHS, Cikitsitasthāna, 7, 11.1 paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam /
AHS, Cikitsitasthāna, 7, 30.1 yaḥ śuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate /
AHS, Cikitsitasthāna, 7, 43.2 yad idaṃ karma nirdiṣṭaṃ pṛthag doṣabalaṃ prati //
AHS, Cikitsitasthāna, 7, 53.2 ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam //
AHS, Cikitsitasthāna, 7, 54.1 āśvinaṃ mahat tejo balaṃ sārasvataṃ ca yā /
AHS, Cikitsitasthāna, 7, 54.1 āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca /
AHS, Cikitsitasthāna, 7, 54.2 dadhātyaindraṃ ca vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā //
AHS, Cikitsitasthāna, 7, 54.2 dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca //
AHS, Cikitsitasthāna, 7, 55.1 astraṃ makaraketor puruṣārtho balasya yā /
AHS, Cikitsitasthāna, 7, 55.1 astraṃ makaraketor yā puruṣārtho balasya /
AHS, Cikitsitasthāna, 7, 55.2 sautrāmaṇyāṃ dvijamukhe hutāśe ca hvayate //
AHS, Cikitsitasthāna, 7, 56.1  sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ /
AHS, Cikitsitasthāna, 7, 57.2 madaśaktim anujjhantī rūpair bahubhiḥ sthitā //
AHS, Cikitsitasthāna, 7, 58.1 yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati /
AHS, Cikitsitasthāna, 7, 58.2 kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā //
AHS, Cikitsitasthāna, 7, 60.1 ekaṃ prasādya kurute dvayorapi nirvṛtim /
AHS, Cikitsitasthāna, 7, 61.1 tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn /
AHS, Cikitsitasthāna, 7, 61.2 yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām //
AHS, Cikitsitasthāna, 7, 62.2 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate //
AHS, Cikitsitasthāna, 7, 63.1 goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā /
AHS, Cikitsitasthāna, 7, 63.2 smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā //
AHS, Cikitsitasthāna, 7, 64.1 aprasannāpi prītyai prasannā svarga eva yā /
AHS, Cikitsitasthāna, 7, 64.1 aprasannāpi yā prītyai prasannā svarga eva /
AHS, Cikitsitasthāna, 7, 64.2 apīndraṃ manyate duḥsthaṃ hṛdayasthitayā yayā //
AHS, Cikitsitasthāna, 7, 65.1 anirdeśyasukhāsvādā svayaṃvedyaiva param /
AHS, Cikitsitasthāna, 7, 65.2 iti citrāsvavasthāsu priyām anukaroti //
AHS, Cikitsitasthāna, 7, 66.2  prītir yā ratir vā vāg yā puṣṭiriti ca stutā //
AHS, Cikitsitasthāna, 7, 66.2 yā prītir ratir vā vāg yā puṣṭiriti ca stutā //
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vā vāg puṣṭiriti ca stutā //
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 7, 69.1 asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate /
AHS, Cikitsitasthāna, 7, 93.1 vidhir vasumatām eṣa bhaviṣyadvasavas tu ye /
AHS, Cikitsitasthāna, 8, 30.2 yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt //
AHS, Cikitsitasthāna, 8, 43.1 srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ /
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Cikitsitasthāna, 8, 88.2 udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ //
AHS, Cikitsitasthāna, 8, 88.2 udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ //
AHS, Cikitsitasthāna, 8, 93.1 utthānaṃ bahuśo yacca jayet taccānuvāsanāt /
AHS, Cikitsitasthāna, 8, 100.1 yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya vā /
AHS, Cikitsitasthāna, 8, 144.1 sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām /
AHS, Cikitsitasthāna, 8, 163.1 bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca /
AHS, Cikitsitasthāna, 8, 163.1 bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca /
AHS, Cikitsitasthāna, 9, 2.2 doṣāḥ saṃnicitā ye ca vidagdhāhāramūrchitāḥ //
AHS, Cikitsitasthāna, 9, 15.1 vibaddhaṃ doṣabahulo dīptāgnir yo 'tisāryate /
AHS, Cikitsitasthāna, 9, 16.2 āme pariṇate yas tu dīpte 'gnāvupaveśyate //
AHS, Cikitsitasthāna, 9, 60.2 yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam //
AHS, Cikitsitasthāna, 9, 68.1 vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā /
AHS, Cikitsitasthāna, 9, 82.1 pittātīsārī seveta pittalānyeva yaḥ punaḥ /
AHS, Cikitsitasthāna, 9, 99.1 raktaṃ viṭsahitaṃ pūrvaṃ paścād vā yo 'tisāryate /
AHS, Cikitsitasthāna, 9, 102.2 adho vā yadi vāpyūrdhvaṃ yasya raktaṃ pravartate //
AHS, Cikitsitasthāna, 9, 122.2 jayet pūrvaṃ trayāṇāṃ vā bhaved yo balavattamaḥ //
AHS, Cikitsitasthāna, 9, 124.1 yasyoccārād vinā mūtraṃ pavano vā pravartate /
AHS, Cikitsitasthāna, 10, 44.2 pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat //
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 10, 71.2 purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati //
AHS, Cikitsitasthāna, 10, 86.2 matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye //
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Cikitsitasthāna, 12, 20.2 karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat //
AHS, Cikitsitasthāna, 12, 33.2 yaccānyacchleṣmamedoghnaṃ bahirantaśca taddhitam //
AHS, Cikitsitasthāna, 13, 49.2 aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat //
AHS, Cikitsitasthāna, 14, 26.1 ṣaṭpalaṃ vā pibet sarpir yad uktaṃ rājayakṣmaṇi /
AHS, Cikitsitasthāna, 14, 66.1 pibed vā tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 84.2  kriyā kriyate yāti sā siddhiṃ na virūkṣite //
AHS, Cikitsitasthāna, 15, 32.1 yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam /
AHS, Cikitsitasthāna, 15, 51.1 suviriktasya yasya syād ādhmānaṃ punareva tam /
AHS, Cikitsitasthāna, 15, 52.1 sopastambho 'pi vā vāyurādhmāpayati yaṃ naram /
AHS, Cikitsitasthāna, 15, 79.2 yasmin vā kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Cikitsitasthāna, 15, 100.2 udāvartaharaṃ karma kāryaṃ yaccānilāpaham //
AHS, Cikitsitasthāna, 16, 40.1 kāmalāyāṃ tu pittaghnaṃ pāṇḍurogāvirodhi yat /
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 19, 15.1 snigdhasya śodhanaṃ yojyaṃ visarpe yad udāhṛtam /
AHS, Cikitsitasthāna, 19, 56.1 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 93.1 ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsradoṣāṇām /
AHS, Cikitsitasthāna, 19, 97.1 yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau /
AHS, Cikitsitasthāna, 20, 1.3 kuṣṭhād api bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam /
AHS, Cikitsitasthāna, 20, 4.1 śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt /
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam //
AHS, Cikitsitasthāna, 21, 12.2 durbalo yo 'virecyaḥ syāt taṃ nirūhairupācaret //
AHS, Cikitsitasthāna, 22, 3.2 aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat //
AHS, Cikitsitasthāna, 22, 48.2 bheṣajaṃ snehanaṃ kuryād yacca raktaprasādanam //
AHS, Cikitsitasthāna, 22, 62.2 kaphapittāviruddhaṃ yad yacca vātānulomanam //
AHS, Cikitsitasthāna, 22, 62.2 kaphapittāviruddhaṃ yad yacca vātānulomanam //
AHS, Cikitsitasthāna, 22, 72.1 raktāvṛte 'pi tadvacca khuḍoktaṃ yacca bheṣajam /
AHS, Kalpasiddhisthāna, 2, 6.1 gambhīrānugataṃ ślakṣṇam atiryagvisṛtaṃ ca yat /
AHS, Kalpasiddhisthāna, 3, 20.2 pavanenātivamato hṛdayaṃ yasya pīḍyate //
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Kalpasiddhisthāna, 4, 72.2 medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ //
AHS, Kalpasiddhisthāna, 4, 73.2 dadyād viśodhanīyān doṣanibaddhāyuṣo ye ca //
AHS, Kalpasiddhisthāna, 6, 9.2 sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt //
AHS, Utt., 2, 2.1 yad adbhirekatāṃ yāti na ca doṣairadhiṣṭhitam /
AHS, Utt., 2, 6.1 sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanākṣamaḥ /
AHS, Utt., 2, 30.1 ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat /
AHS, Utt., 2, 58.2 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā //
AHS, Utt., 2, 62.1 sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ /
AHS, Utt., 2, 62.1 sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ /
AHS, Utt., 2, 77.2 vyādher yadyasya bhaiṣajyaṃ stanas tena pralepitaḥ /
AHS, Utt., 2, 77.2 vyādher yadyasya bhaiṣajyaṃ stanas tena pralepitaḥ /
AHS, Utt., 3, 31.2 udare granthayo vṛttā yasya nānāvidhaṃ śakṛt //
AHS, Utt., 3, 32.2 bhuñjāno 'nnaṃ bahuvidhaṃ yo bālaḥ parihīyate //
AHS, Utt., 3, 59.1 ghṛtāni bhūtavidyāyāṃ vakṣyante yāni tāni ca /
AHS, Utt., 4, 2.2 yasyānukāraṃ kurute tenāviṣṭaṃ tam ādiśet //
AHS, Utt., 5, 21.1 grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ /
AHS, Utt., 5, 21.1 grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ /
AHS, Utt., 5, 22.2 rocate yad yadā yebhyas tat teṣām āharet tadā //
AHS, Utt., 5, 22.2 rocate yad yadā yebhyas tat teṣām āharet tadā //
AHS, Utt., 5, 53.1 yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam /
AHS, Utt., 5, 53.2 yaccoktam iha tat sarvaṃ prayuñjīta parasparam //
AHS, Utt., 6, 53.2 iṣṭadravyavināśāt tu mano yasyopahanyate //
AHS, Utt., 6, 59.1 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ /
AHS, Utt., 8, 16.1 yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt /
AHS, Utt., 10, 18.2 śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu //
AHS, Utt., 10, 21.1 navotthaṃ tad api dravyairarmoktaṃ yacca pañcadhā /
AHS, Utt., 10, 30.2 yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam //
AHS, Utt., 10, 31.2 purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam /
AHS, Utt., 11, 13.1 armoktaṃ pañcadhā tatra tanu dhūmāvilaṃ ca yat /
AHS, Utt., 11, 13.2 raktaṃ dadhinibhaṃ yacca śukravat tasya bheṣajam //
AHS, Utt., 11, 28.1 sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ /
AHS, Utt., 12, 23.2 dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ //
AHS, Utt., 12, 28.2 bhṛśam amlāśanād doṣaiḥ sāsrair dṛṣṭirācitā //
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
AHS, Utt., 13, 34.2 yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 13, 40.1 tatra yannavanītaṃ syāt puṣṇīyāt tena kukkuṭam /
AHS, Utt., 16, 65.2 vidāhi viṣṭambhakaraṃ yaccehāhārabheṣajam //
AHS, Utt., 17, 5.1 sā lasīkā spṛśed yad yat tat tat pākam upaiti ca /
AHS, Utt., 17, 5.1 sā lasīkā spṛśed yad yat tat tat pākam upaiti ca /
AHS, Utt., 18, 17.2 yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat //
AHS, Utt., 18, 31.2 bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat //
AHS, Utt., 21, 29.1 yasmiṃścalanti dantāśca sa vidarbho 'bhighātajaḥ /
AHS, Utt., 21, 29.2 dantamāṃsāśritān rogān yaḥ sādhyān apyupekṣate //
AHS, Utt., 21, 57.2 tāmyan prasaktaṃ śvasiti yena sa svarahānilāt //
AHS, Utt., 22, 110.2 yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya //
AHS, Utt., 23, 28.2 dagdhāgnineva nīromā sadāhā ca jāyate //
AHS, Utt., 24, 59.1 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ /
AHS, Utt., 24, 59.1 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ /
AHS, Utt., 25, 14.1 vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ /
AHS, Utt., 25, 17.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ //
AHS, Utt., 25, 22.2 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ //
AHS, Utt., 25, 50.2 sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ //
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 25, 51.1 chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ /
AHS, Utt., 25, 52.1 śuddhānāṃ ropaṇaṃ yojyam utsādāya yad īritam /
AHS, Utt., 26, 1.3 sadyovraṇā ye sahasā sambhavantyabhighātataḥ /
AHS, Utt., 26, 16.1 asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat /
AHS, Utt., 26, 31.1 dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ /
AHS, Utt., 26, 42.1 yathāsvaṃ mārgam āpannā yasya viṇmūtramārutāḥ /
AHS, Utt., 27, 4.2 prājyāṇudāri yat tvasthi sparśe śabdaṃ karoti yat //
AHS, Utt., 27, 4.2 prājyāṇudāri yat tvasthi sparśe śabdaṃ karoti yat //
AHS, Utt., 27, 5.2 bhagnaṃ yaccābhighātena kiṃcid evāvaśeṣitam //
AHS, Utt., 27, 6.1 unnamyamānaṃ kṣatavad yacca majjani majjati /
AHS, Utt., 27, 7.1 bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat /
AHS, Utt., 27, 7.1 bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat /
AHS, Utt., 27, 7.2 jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet //
AHS, Utt., 27, 8.2 yacca bhagnaṃ bhavecchaṅkhaśiraḥpṛṣṭhastanāntare //
AHS, Utt., 27, 9.2 saṃkṣobhād api yad gacched vikriyāṃ tad vivarjayet //
AHS, Utt., 27, 10.1 ādito yacca durjātam asthi saṃdhirathāpi vā /
AHS, Utt., 28, 2.2 prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā //
AHS, Utt., 29, 1.4 vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ //
AHS, Utt., 29, 9.2 asthibhaṅgābhighātābhyām unnatāvanataṃ tu yat //
AHS, Utt., 30, 37.1  vartyo yāni tailāni tan nāḍīṣvapi śasyate /
AHS, Utt., 30, 37.1 yā vartyo yāni tailāni tan nāḍīṣvapi śasyate /
AHS, Utt., 31, 6.1 te padmakaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ /
AHS, Utt., 31, 9.2  padmakarṇikākārā piṭikā piṭikācitā //
AHS, Utt., 31, 15.1 kakṣābhāgeṣu jāyante ye 'gnyābhāḥ sāgnirohiṇī /
AHS, Utt., 33, 12.2 piṭikā bahavo dīrghā dīryante madhyataśca yāḥ //
AHS, Utt., 33, 22.1 chidrairaṇumukhair yat tu mehanaṃ sarvataścitam /
AHS, Utt., 33, 39.1 vamet saruṅ nīrujo vā yasyāḥ sā vāminī matā /
AHS, Utt., 33, 45.2 sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā //
AHS, Utt., 33, 52.1 iti yonigadā nārī yaiḥ śukraṃ na pratīcchati /
AHS, Utt., 34, 48.2 pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate //
AHS, Utt., 34, 49.1 doṣā jantukṛtā ye ca bālānāṃ tāṃśca nāśayet /
AHS, Utt., 34, 66.2 phalasarpiriti khyātaṃ puṣpe pītaṃ phalāya yat //
AHS, Utt., 35, 4.1 sthiram ityulbaṇaṃ vīrye yat kandeṣu pratiṣṭhitam /
AHS, Utt., 36, 29.2 kuśauṣadhikaṇṭakavad ye caranti ca kānanam //
AHS, Utt., 36, 34.1 jāyante yugapad yasya sa hṛcchūlī na jīvati /
AHS, Utt., 37, 16.1 yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet /
AHS, Utt., 37, 16.1 yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet /
AHS, Utt., 37, 37.2 yo muhyati praśvasiti pralapatyugravedanaḥ //
AHS, Utt., 37, 58.1 kledena yat spṛśatyaṅgaṃ tatrāpi kurute vraṇam /
AHS, Utt., 37, 86.1 lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam /
AHS, Utt., 38, 3.2 yad aṅgam aṅgaistatrāsre dūṣite pāṇḍutāṃ gate //
AHS, Utt., 38, 14.2 daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati //
AHS, Utt., 38, 15.2 yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṃsparśadarśanaiḥ //
AHS, Utt., 38, 34.2 yathāsvaṃ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ //
AHS, Utt., 39, 14.2 yasya yad yaugikaṃ paśyet sarvam ālocya sātmyavit //
AHS, Utt., 39, 14.2 yasya yad yaugikaṃ paśyet sarvam ālocya sātmyavit //
AHS, Utt., 39, 21.1  noparundhyād āhāram ekaṃ mātrāsya sā smṛtā /
AHS, Utt., 39, 39.1 ity eṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ /
AHS, Utt., 39, 49.1 yan nālakandadalakesaravad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam /
AHS, Utt., 39, 56.2 subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ //
AHS, Utt., 39, 73.2 tatsvaraso yaś cyavate gṛhṇīyāt taṃ dine 'nyasmin //
AHS, Utt., 39, 78.1 tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ vā /
AHS, Utt., 39, 82.2 yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam //
AHS, Utt., 39, 108.1 tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṃ niyamena khādet /
AHS, Utt., 39, 109.1 ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt /
AHS, Utt., 39, 111.1 rāhor amṛtacauryeṇa lūnād ye patitā galāt /
AHS, Utt., 39, 130.1 grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat /
AHS, Utt., 39, 142.1 na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya /
AHS, Utt., 39, 143.2 ato 'nyathā tu ye teṣāṃ sauryamārutiko vidhiḥ //
AHS, Utt., 39, 144.2 sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ //
AHS, Utt., 39, 151.1 viḍaṅgabhallātakanāgarāṇi ye 'śnanti sarpirmadhusaṃyutāni /
AHS, Utt., 39, 154.1 punarnavasyārdhapalaṃ navasya piṣṭaṃ pibed yaḥ payasārdhamāsam /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 39, 160.2 ye 'dyur mayūrā iva te manuṣyā ramyaṃ parīṇāmam avāpnuvanti //
AHS, Utt., 39, 162.1 ye māsam ekaṃ svarasaṃ pibanti dine dine bhṛṅgarajaḥsamuttham /
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
AHS, Utt., 39, 174.1 bhṛṅgapravālān amunaiva bhṛṣṭān ghṛtena yaḥ khādati yantritātmā /
AHS, Utt., 39, 176.1 anenaiva ca kalpena yas tailam upayojayet /
AHS, Utt., 39, 180.1 guṇair ebhiḥ samuditaḥ sevate yo rasāyanam /
AHS, Utt., 40, 2.1 apatyasaṃtānakaraṃ yat sadyaḥ saṃpraharṣaṇam /
AHS, Utt., 40, 2.2 vājīvātibalo yena yātyapratihato 'ṅganāḥ //
AHS, Utt., 40, 3.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
AHS, Utt., 40, 3.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
AHS, Utt., 40, 11.2 kiṃ punar yad yaśodharmamānaśrīkulavardhanam //
AHS, Utt., 40, 23.1 so 'kṣamātram ataḥ khādet yasya rāmāśataṃ gṛhe /
AHS, Utt., 40, 25.2 yaḥ khādet sasitān gacchet sa strīśatam apūrvavat //
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
AHS, Utt., 40, 29.2 kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet //
AHS, Utt., 40, 30.2 yaḥ payasyāṃ payaḥsiddhāṃ khāden madhughṛtānvitām //
AHS, Utt., 40, 35.1 yat kiṃcin madhuraṃ snigdhaṃ bṛṃhaṇaṃ balavardhanam /
AHS, Utt., 40, 35.2 manaso harṣaṇaṃ yacca tat sarvaṃ vṛṣyam ucyate //
AHS, Utt., 40, 38.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
AHS, Utt., 40, 39.1 nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā /
AHS, Utt., 40, 39.1 nāmāpi yasyā hṛdayotsavāya yāṃ paśyatāṃ tṛptiranāptapūrvā /
AHS, Utt., 40, 39.2 sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā //
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā sā strī vṛṣyatvāya paraṃ narasya //
AHS, Utt., 40, 45.2 yad yacca kiṃcid iṣṭaṃ manaso vājīkaraṃ tat tat //
AHS, Utt., 40, 45.2 yad yacca kiṃcid iṣṭaṃ manaso vājīkaraṃ tat tat //
AHS, Utt., 40, 58.1 ityagryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam /
AHS, Utt., 40, 66.1 yad uktaṃ sarvasaṃpattiyuktayāpi cikitsayā /
AHS, Utt., 40, 78.2 cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam //
AHS, Utt., 40, 80.1 aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṃgrahamahāmṛtarāśirāptaḥ /
AHS, Utt., 40, 85.1 abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ /
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.8 ābhyantaraṃ yadantaram anupraviśyāvikṣobhayaddoṣān śamayati /
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
ASaṃ, 1, 22, 4.2 yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate /
ASaṃ, 1, 22, 14.1 jñānabuddhipradīpena yo nāviśati yogivat /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
BhallŚ, 1, 4.1 kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ /
BhallŚ, 1, 4.2 santi te sudhiyo yeṣāṃ kācaḥ kāco maṇir maṇiḥ //
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 10.1 sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti /
BhallŚ, 1, 10.2 caurāsatīprabhṛtayo bruvate yad asya tad gṛhyate yadi kṛtaṃ tad ahaskareṇa //
BhallŚ, 1, 14.1 sūryād anyatra yaccandre 'py arthāsaṃsparśi tat kṛtam /
BhallŚ, 1, 15.2 ghanasaṃtamasamalīmasadaśadiśi niśi yad virājasi tad anyat //
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
BhallŚ, 1, 41.2 sarvasyaupayikāni yāni katicit kṣetrāṇi tatrāśaniḥ sarvān aupayikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ //
BhallŚ, 1, 45.2 ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ //
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 48.1 bhidyate 'nupraviśyāntar yo yathārucyupādhinā /
BhallŚ, 1, 53.1 parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ /
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
BhallŚ, 1, 62.2 janair mahattayā nīto yo na pūrvair na cāparaḥ //
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
BhallŚ, 1, 68.1 vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamaḥ /
BhallŚ, 1, 69.2 tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane //
BhallŚ, 1, 73.2 yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam //
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
BhallŚ, 1, 83.2 lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm //
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
BhallŚ, 1, 85.2 āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate //
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
BhallŚ, 1, 96.2 arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi //
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
Bodhicaryāvatāra
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
BoCA, 1, 14.2 yasyānuśaṃsān amitān uvāca maitreyanāthaḥ sudhanāya dhīmān //
BoCA, 1, 26.2 cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām //
BoCA, 1, 29.1 yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ /
BoCA, 1, 31.1 kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate /
BoCA, 1, 34.1 iti sattrapatau jinasya putre kaluṣaṃ sve hṛdaye karoti yaśca /
BoCA, 1, 35.1 atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam /
BoCA, 2, 2.1 yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
BoCA, 2, 3.2 latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ //
BoCA, 2, 28.2 yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā //
BoCA, 2, 29.1 yac cānumoditaṃ kiṃcidātmaghātāya mohataḥ /
BoCA, 2, 30.1 ratnatraye'pakāro yo mātāpitṛṣu vā mayā /
BoCA, 2, 31.2 yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham //
BoCA, 2, 36.1 tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate /
BoCA, 2, 36.1 tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate /
BoCA, 2, 38.2 tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ //
BoCA, 2, 53.1 yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam /
BoCA, 2, 56.2 naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate //
BoCA, 2, 61.2 yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ //
BoCA, 2, 64.1 mayā bālena mūḍhena yatkiṃcitpāpamācitam /
BoCA, 2, 64.2 prakṛtyā yac ca sāvadyaṃ prajñaptyāvadyameva ca //
BoCA, 3, 6.1 evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham /
BoCA, 3, 14.1 kārayantu ca karmāṇi yāni teṣāṃ sukhāvaham /
BoCA, 3, 15.1 yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet /
BoCA, 3, 16.1 abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ /
BoCA, 3, 16.1 abhyākhyāsyanti māṃ ye ca ye cānye'pyapakāriṇaḥ /
BoCA, 4, 2.1 sahasā yatsamārabdhaṃ samyag yadavicāritam /
BoCA, 4, 2.1 sahasā yatsamārabdhaṃ samyag yadavicāritam /
BoCA, 4, 3.1 vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ /
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 4, 8.2 yasmādāpadyamāno'sau sarvasattvārthahānikṛt //
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 4, 32.2 anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām //
BoCA, 4, 46.1 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
BoCA, 5, 2.2 karoti yāmavīcyādau muktaścittamataṃgajaḥ //
BoCA, 5, 6.1 yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca /
BoCA, 5, 15.2 yatpaṭorekakasyāpi cittasya brahmatādikam //
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
BoCA, 5, 42.2 dānakāle tu śīlasya yasmāduktamupekṣaṇam //
BoCA, 5, 43.1 yadbuddhvā kartumārabdhaṃ tato'nyan na vicintayet /
BoCA, 5, 99.1  avasthāḥ prapadyeta svayaṃ paravaśo'pi vā /
BoCA, 5, 99.2 tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ //
BoCA, 5, 100.1 na hi tadvidyate kiṃcid yan na śikṣyaṃ jinātmajaiḥ /
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 5, 103.1 śrīsambhavavimokṣāc ca śikṣedyadguruvartanam /
BoCA, 5, 105.2 vistareṇa sadācāro yasmāttatra pradarśitaḥ //
BoCA, 5, 107.1 yato nivāryate yatra yadeva ca niyujyate /
BoCA, 5, 108.2 yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ //
BoCA, 6, 1.2 kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat //
BoCA, 6, 4.1 pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
BoCA, 6, 4.1 pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
BoCA, 6, 5.2 saṃkṣepān nāsti tatkiṃcitkrodhano yena susthitaḥ //
BoCA, 6, 6.2 yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca //
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
BoCA, 6, 14.1 na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
BoCA, 6, 20.1 urasārātighātān ye pratīcchanto jayantyarīn /
BoCA, 6, 21.1 guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ /
BoCA, 6, 25.1 ye kecidaparādhāstu pāpāni vividhāni ca /
BoCA, 6, 25.2 sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate //
BoCA, 6, 27.1 yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam /
BoCA, 6, 27.1 yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam /
BoCA, 6, 30.1 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
BoCA, 6, 31.1 evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ /
BoCA, 6, 32.2 yuktā pratītyatā yasmād duḥkhasyoparatir matā //
BoCA, 6, 47.2 yena yāsyanti narakān mayaivāmī hatā nanu //
BoCA, 6, 54.1 mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati /
BoCA, 6, 54.2 iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ //
BoCA, 6, 57.1 svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate /
BoCA, 6, 57.2 muhūrtamaparo yaśca sukhī bhūtvā vibudhyate //
BoCA, 6, 61.1 yadarthameva jīvāmi tadeva yadi naśyati /
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 69.2 yena sarve bhaviṣyanti maitracittāḥ parasparam //
BoCA, 6, 82.1 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
BoCA, 6, 83.1 sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati /
BoCA, 6, 83.2 bodhicittaṃ kutastasya yo 'nyasampadi kupyati //
BoCA, 6, 99.1 tasmātstutyādighātāya mama ye pratyupasthitāḥ /
BoCA, 6, 100.2 ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama //
BoCA, 6, 101.1 duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 115.2 buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat //
BoCA, 6, 120.1 bhindanti dehaṃ praviśanty avīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
BoCA, 6, 122.1 yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum /
BoCA, 6, 122.1 yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum /
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 6, 129.1 yasmān naiva sa ekākī tasya rājabalaṃ balam /
BoCA, 6, 130.1 yasmān narakapālāś ca kṛpāvantaśca tadbalam /
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 6, 131.2 yatsattvadaurmanasyena kṛtena hy anubhūyate //
BoCA, 6, 132.1 tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet /
BoCA, 6, 132.2 yatsattvasaumanasyena kṛtena hy anubhūyate //
BoCA, 7, 17.2 yasmāttathāgataḥ satyaṃ satyavādīdamuktavān //
BoCA, 7, 18.2 yair utsāhavaśāt prāptā durāpā bodhiruttamā //
BoCA, 7, 25.2 tatkaroti kramāt paścād yat svamāṃsānyapi tyajet //
BoCA, 7, 56.1 ye sattvā mānavijitā varākāste na māninaḥ /
BoCA, 7, 59.1 te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam /
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
BoCA, 7, 62.1 yadevāpadyate karma tatkarmavyasanī bhavet /
BoCA, 7, 63.2 karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham //
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 8, 5.2 yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //
BoCA, 8, 24.2 na svārthena vinā prītiryasmādbālasya jāyate //
BoCA, 8, 25.1 svārthadvāreṇa prītirātmārthaṃ prītireva sā /
BoCA, 8, 41.1 yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā /
BoCA, 8, 41.2 na ca pāpamakīrtir vā yadarthaṃ gaṇitā purā //
BoCA, 8, 42.2 yānyeva ca pariṣvajya babhūvottamanirvṛtāḥ //
BoCA, 8, 44.1 unnāmyamānaṃ yatnād yan nīyamānam adho hriyā /
BoCA, 8, 46.1 paracakṣurnipātebhyo 'py āsīd yatparirakṣitam /
BoCA, 8, 55.1 yadicchasi na tac cittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate /
BoCA, 8, 55.2 yac ca śakyaṃ na tadvetti kiṃ tad āliṅgase mudhā //
BoCA, 8, 64.1 carmaṇyutpāṭite yasmād bhayamutpadyate mahat /
BoCA, 8, 81.1 tasyāsvādalavasyārthe yaḥ paśorapy adurlabhaḥ /
BoCA, 8, 82.2 kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ //
BoCA, 8, 88.2 yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham //
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
BoCA, 8, 98.2 anya eva mṛto yasmādanya eva prajāyate //
BoCA, 8, 99.1 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
BoCA, 8, 99.1 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
BoCA, 8, 100.2 yadayuktaṃ nivartyaṃ tat svam anyac ca yathābalam //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 108.1 mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ /
BoCA, 8, 119.1 duṣkarān na nivarteta yasmādabhyāsaśaktitaḥ /
BoCA, 8, 119.2 yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ //
BoCA, 8, 120.1 ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati /
BoCA, 8, 121.1 yasminn ātmany atisnehād alpādapi bhayādbhayam /
BoCA, 8, 121.2 na dviṣet kastam ātmānaṃ śatruvadyo bhayāvahaḥ //
BoCA, 8, 122.1 yo mandya kṣutpipāsādipratīkāracikīrṣayā /
BoCA, 8, 123.1 yo lābhasatkriyāhetoḥ pitarāv api mārayet /
BoCA, 8, 123.2 ratnatrayasvam ādadyād yenāvīcīndhano bhavet //
BoCA, 8, 127.1 durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā /
BoCA, 8, 129.1 ye kecid duḥkhitā loke sarve te svasukhecchayā /
BoCA, 8, 129.2 ye kecit sukhitā loke sarve te 'nyasukhecchayā //
BoCA, 8, 134.1 upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva /
BoCA, 8, 139.1 tena sattvaparo bhūtvā kāye'sminyadyadīkṣase /
BoCA, 8, 139.1 tena sattvaparo bhūtvā kāye'sminyadyadīkṣase /
BoCA, 8, 143.2 santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ //
BoCA, 8, 143.2 santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ //
BoCA, 8, 148.2 api nāma guṇā ye 'sya na śroṣyantyapi kecana //
BoCA, 8, 159.1 anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase /
BoCA, 8, 159.1 anyadīyaścaro bhūtvā kāye'smin yadyadīkṣase /
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
BoCA, 8, 165.1 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
BoCA, 8, 166.1 naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet /
BoCA, 8, 176.2 nirāśo yastu sarvatra tasya sampad ajīrṇikā //
BoCA, 8, 177.2 bhadrakaṃ nāma tadvastu yad iṣṭatvān na gṛhyate //
BoCA, 8, 182.1 roṣo yasya khalīkārāttoṣo yasya ca pūjayā /
BoCA, 8, 182.1 roṣo yasya khalīkārāttoṣo yasya ca pūjayā /
BoCA, 8, 183.1 imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila /
BoCA, 9, 19.1 naiva prakāśyate dīpo yasmān na tamasāvṛtaḥ /
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 39.2 tulyaiva paṭhyate yasmāttiṣṭhato nirvṛtasya ca //
BoCA, 9, 42.2 yasmādubhayasiddho'sau na siddho'sau tavāditaḥ //
BoCA, 9, 43.1 yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru /
BoCA, 9, 52.1 mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate /
BoCA, 9, 56.1 yad duḥkhajananaṃ vastu trāsastasmāt prajāyatām /
BoCA, 9, 61.2 jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate //
BoCA, 9, 64.1 śabdagrahaṇarūpaṃ yattadrūpagrahaṇaṃ katham /
BoCA, 9, 68.1 cetanācetane caikyaṃ tayoryenāstitā samā /
BoCA, 9, 76.2 kāryārthamabhyupetena yo mohena prakalpitaḥ //
BoCA, 9, 90.2 vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā //
BoCA, 9, 104.1 yan na kāye na cānyatra na miśraṃ na pṛthak kvacit /
BoCA, 9, 112.1 yasya tv etaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ /
BoCA, 9, 116.2 jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate //
BoCA, 9, 127.1 ye 'pi nityānaṇūnāhuste'pi pūrvaṃ nivāritāḥ /
BoCA, 9, 140.2 tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā //
BoCA, 9, 143.2 māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam //
BoCA, 9, 144.1 māyayā nirmitaṃ yac ca hetubhir yac ca nirmitam /
BoCA, 9, 144.1 māyayā nirmitaṃ yac ca hetubhir yac ca nirmitam /
BoCA, 9, 145.1 yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ /
BoCA, 9, 164.2 ye nekṣante svadauḥsthityam evam apyatiduḥsthitāḥ //
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
BoCA, 10, 23.2 yena kāryeṇa gacchanti tadupāyena sidhyatu //
BoCA, 10, 29.1 alpaujasaśca ye sattvāste bhavantu mahaujasaḥ /
BoCA, 10, 29.2 bhavantu rūpasampannā ye virūpāstapasvinaḥ //
BoCA, 10, 30.1 yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ /
BoCA, 10, 49.2 yac cintayanti te nāthāstat sattvānāṃ samṛdhyatu //
BoCA, 10, 52.1 yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ /
BoCA, 10, 54.2 yadācarati mañjuśrīḥ saiva caryā bhavenmama //
BoCA, 10, 56.1 yat kiṃcij jagato duḥkhaṃ tat sarvaṃ mayi pacyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti /
BKŚS, 1, 4.1 kṛtaṃ varṇanayā tasyā yasyāṃ satatam āsate /
BKŚS, 1, 5.2 yasya devīsahasrāṇi ṣoḍaśa śrīpater iva //
BKŚS, 1, 15.1 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā /
BKŚS, 1, 15.2 adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ //
BKŚS, 1, 20.2 mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā //
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 1, 62.2 prasādān mantrivṛṣayor yat tapovanasevanam //
BKŚS, 1, 84.1 mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam /
BKŚS, 2, 14.1 tasmād vedeṣu vihitaṃ yat tad āsevyatām iti /
BKŚS, 2, 34.2 svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatām asau //
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
BKŚS, 2, 45.2 yaś cābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam //
BKŚS, 2, 48.1 śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ /
BKŚS, 2, 57.1 yo 'sau saptacchadaḥ pakṣī so 'śanir duḥśravadhvaniḥ /
BKŚS, 2, 57.2 sapta pakṣās tu ye tasya sapta pakṣān nibodha tān //
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 3, 52.1 śarīropahatā mālā yeneyaṃ mālabhāriṇā /
BKŚS, 3, 64.1 athoktaṃ janarājena yad icchasi tad ucyatām /
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 74.1 sāvadat pālitā yena prajāḥ sarvā na bibhyati /
BKŚS, 3, 109.2 āyuṣmatā tu tat prāptam āśiṣāṃ yad agocaram //
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 4, 11.2 śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ //
BKŚS, 4, 11.2 śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ //
BKŚS, 4, 13.1 munimātulamitrāṇi rājāno dayitāś ca ye /
BKŚS, 4, 16.1 yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim /
BKŚS, 4, 24.1 yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī /
BKŚS, 4, 27.2 sā yadāha sabhāyās tat samakṣaṃ kathyatām iti //
BKŚS, 4, 28.2 vijñāpayati sā yat tad ākarṇayitum arhatha //
BKŚS, 4, 31.2 ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ //
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
BKŚS, 4, 75.2 yāsau piṅgalikā sā naḥ putriṇī kathyatām iti //
BKŚS, 4, 84.2 yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ //
BKŚS, 4, 85.2 vasiṣṭhapatnīm api sādhuvṛttām alajjayat //
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
BKŚS, 4, 116.1  sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 5, 1.2 yad bravīmi nibodhantu bhavantas tat sacetasaḥ //
BKŚS, 5, 15.1 yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati /
BKŚS, 5, 24.2 yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam //
BKŚS, 5, 25.2 śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā //
BKŚS, 5, 29.2 sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ //
BKŚS, 5, 50.1 yās tā muktāparīvārās tasya ṣaḍviṃśati maṇeḥ /
BKŚS, 5, 51.1 ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā /
BKŚS, 5, 53.1 āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā /
BKŚS, 5, 55.2 dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām //
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena vā /
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena vā /
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 5, 141.1 aṅkam āropitāyāṃ ca tantryo yasyām anāhatāḥ /
BKŚS, 5, 148.2 samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ //
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
BKŚS, 5, 164.2 tato yasyāsi sāpatyām ādāya dayitām iti //
BKŚS, 5, 170.1 tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam /
BKŚS, 5, 175.2 tavāpi dohado yaḥ sa putri saṃpādyatām iti //
BKŚS, 5, 180.2 āsīn manoramācārā nāmnāpi manoramā //
BKŚS, 5, 189.2 tasmāt tavāpi śraddhā sāpi saṃpādyatām iti //
BKŚS, 5, 200.2 bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam //
BKŚS, 5, 202.2 viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā //
BKŚS, 5, 240.1 yasyāsamena rūpeṇa guṇaiś cāgaṇitaiḥ purī /
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ tena lālitā /
BKŚS, 5, 247.1 ye mayā preṣitā dūtā jāmātrā bhavataḥ saha /
BKŚS, 5, 255.2 draṣṭum icchā samutpannā yena duścakṣuṣām api //
BKŚS, 5, 260.2 yan mahyam api tat sarvam arthine kathyatām iti //
BKŚS, 5, 271.1 te caivam aurasān bandhūñchilpaguptyai tyajanti ye /
BKŚS, 5, 286.1 dadarśa darśakas tatra yānaṃ yān nagaropari /
BKŚS, 5, 317.2 āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te //
BKŚS, 5, 324.2 yat tad bhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi //
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 7, 17.2 yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām //
BKŚS, 7, 38.2 āryaputra na tan mithyā yad āha marubhūtikaḥ //
BKŚS, 7, 45.1 yo hi nāgarakaṃ manyo manyate mām anāmayam /
BKŚS, 7, 56.2 yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām //
BKŚS, 7, 57.2  nāgavanayātreti na kvacin na vikathyate //
BKŚS, 7, 63.1 mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam /
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 7, 66.2 yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti //
BKŚS, 7, 68.2 vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam //
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 8, 22.1 yat tat pravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tan mayā /
BKŚS, 8, 29.2 śvaḥ saṃpādayitā krīḍā vaḥ sā kathyatām iti //
BKŚS, 8, 35.2 yadarthaṃ vayam āhūtās tat samājñāpyatām iti //
BKŚS, 8, 45.2 prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām //
BKŚS, 8, 48.1 etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 8, 54.2 yaś cakravarticihnānāṃ sphuṭānām agraṇīr iti //
BKŚS, 9, 13.2 puline yat tad āścaryam athavā dṛśyatām iti //
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 9, 28.2 nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam //
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 38.1 tanmūle yāni vṛttāni raho viharamāṇayoḥ /
BKŚS, 9, 80.1 tato hariśikhenoktam uktaṃ vṛṣasutena yat /
BKŚS, 9, 86.1 so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam /
BKŚS, 9, 89.1 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti /
BKŚS, 9, 89.2 tenoktaṃ cakravartī yaḥ sa cāpy anviṣyatām iti //
BKŚS, 9, 90.1 mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate /
BKŚS, 9, 91.1 tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ /
BKŚS, 9, 102.1 yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ /
BKŚS, 10, 8.2 śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam //
BKŚS, 10, 10.2 dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti //
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 10, 21.1 yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā /
BKŚS, 10, 21.2 akāmī kāmyate yas tu madhyo 'sāv aryaputravat //
BKŚS, 10, 22.1 yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ /
BKŚS, 10, 22.2 te nakecana bhaṇyante ye na kāmyā na kāminaḥ //
BKŚS, 10, 23.1 itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ /
BKŚS, 10, 23.2 nakecana bhavantas tu yena nirlakṣaṇā iti //
BKŚS, 10, 25.1 yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati /
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 52.1 aprārthito 'pi yaḥ kaścid ārohati sa likhyatām /
BKŚS, 10, 60.2 rundhatā yena me mārgaṃ cetasyā darśitā iti //
BKŚS, 10, 72.1 yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ /
BKŚS, 10, 80.2 jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate //
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 114.2 evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ //
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
BKŚS, 10, 122.2 prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti //
BKŚS, 10, 141.1 pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit /
BKŚS, 10, 145.1 mama tv āsīt pragalbheyam anācārā ca mama /
BKŚS, 10, 150.1 āsīc ca mama dhīreyaṃ nirastakaruṇā ca /
BKŚS, 10, 151.2 yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām //
BKŚS, 10, 169.2 yasyāḥ śokopataptāyā yato rakṣas tato bhayam //
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 10, 184.1 yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ /
BKŚS, 10, 185.1 pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ /
BKŚS, 10, 189.1 ya eṣa gaṇikābheda idānīm api dṛśyate /
BKŚS, 10, 190.1 gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau /
BKŚS, 10, 203.1 yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam /
BKŚS, 10, 204.1  sakhībhir vinā nidrāṃ naiva labdhavatī purā /
BKŚS, 10, 211.1 tan mitram atikaṣṭād yad vyasanāt kila rakṣati /
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 217.1 jātāsi kṛpaṇedānīṃ dāsavargam apāsya /
BKŚS, 10, 225.1 śrutvedam aham asyās tu jātā yat satyam ākulā /
BKŚS, 10, 258.1 yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me /
BKŚS, 10, 259.1 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam /
BKŚS, 10, 260.1 yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli /
BKŚS, 10, 261.1 yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk /
BKŚS, 10, 272.2 yasya yā kuśalā śiṣyā sa nartayatu tām iti //
BKŚS, 10, 272.2 yasya kuśalā śiṣyā sa nartayatu tām iti //
BKŚS, 10, 274.1  svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 11, 4.2 draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti //
BKŚS, 11, 5.2 gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti //
BKŚS, 11, 15.1 kīrtikāntyor iyaṃ madhye lakṣmīr iva rājate /
BKŚS, 11, 25.2 yatpradhānastriyas tatra rājaputraḥ pravartyate //
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 40.2 tvam icchasi jayaṃ yasyāḥ kim asau na parājitā //
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 11, 57.2 yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām //
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 72.1 sarvathā yad yad evāham anayā kāritas tadā /
BKŚS, 11, 79.2 yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti //
BKŚS, 11, 87.1 kāśirājasya kanyā vṛtā tubhyaṃ purodhasā /
BKŚS, 11, 92.2 yo hi mūlam anarthasya sa tāvat pāyyatām iti //
BKŚS, 11, 97.1 yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham /
BKŚS, 11, 103.2 gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti //
BKŚS, 12, 22.2 yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti //
BKŚS, 12, 32.1 ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ /
BKŚS, 12, 32.1 ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ /
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 12, 39.2 prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām //
BKŚS, 12, 40.2 āsīd caritākāraiḥ sāvitrīm atiricyate //
BKŚS, 12, 55.2 balena tapasā yasya na samāno bhaviṣyati //
BKŚS, 12, 67.1 so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā /
BKŚS, 12, 67.2 asatye hy atra krīḍā tad unmattavijṛmbhitam //
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 13, 15.2 yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ //
BKŚS, 13, 16.1 yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ /
BKŚS, 13, 33.1 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat /
BKŚS, 13, 39.2 yat satyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam //
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 14, 4.2 yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye //
BKŚS, 14, 5.2 tṛṇāya manyate sthairyād devīṃ pṛthivīm api //
BKŚS, 14, 9.1 ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati /
BKŚS, 14, 11.1 manaḥputrikayā dattaḥ sa yasmāt kulavidyayā /
BKŚS, 14, 27.1 tenoktaṃ yena yenārtho durlabhenāpi kenacit /
BKŚS, 14, 27.1 tenoktaṃ yena yenārtho durlabhenāpi kenacit /
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 14, 76.1 yac ca mānasavegasya vidyāsiddhiprabhāvitam /
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 14, 83.2 yāsau vegavatī sāhaṃ tasya vegavataḥ sutā //
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
BKŚS, 14, 103.2 kulavidyādhanair yaś ca tuṅgair api na mādyati //
BKŚS, 14, 105.2 yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ //
BKŚS, 14, 107.1 tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā /
BKŚS, 14, 119.2 tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ naḥ pūjyena pūjitā /
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
BKŚS, 15, 26.1 tapantakena prāptā tatra gatvā viḍambanā /
BKŚS, 15, 48.1  samṛddhis tadā dṛṣṭā vatsarājakule mayā /
BKŚS, 15, 51.2 yātā yasya yathā rātriḥ sa tathā varṇayatv iti //
BKŚS, 15, 58.2 bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ //
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 68.1 kadācit kupitā mahyaṃ yena kenāpi hetunā /
BKŚS, 15, 81.1 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram /
BKŚS, 15, 81.1 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram /
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 15, 92.1 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate /
BKŚS, 15, 121.2 yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti //
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 15, 156.2 kartum icchati yo mohān mahāgaurīṃ sa rakṣati //
BKŚS, 16, 14.2 nivārayasi yo mohād enam ambaracāriṇam //
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 45.2 yena lokottamasyāsya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 61.1 bhīmasenādibhir yāni sūdaśāstrāṇi cakrire /
BKŚS, 16, 63.1 aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ /
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
BKŚS, 16, 85.2 yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti //
BKŚS, 16, 86.2 na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila //
BKŚS, 17, 14.1 yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ /
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 17, 55.2 kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ //
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 64.1 āyatto dattako yasya saputrapaśubāndhavaḥ /
BKŚS, 17, 70.1 madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ /
BKŚS, 17, 71.1 āvarjitavatī ca jalaṃ lulitalocanā /
BKŚS, 17, 96.1 yat kiṃcid api bālānāṃ cetastoṣāya kalpate /
BKŚS, 17, 105.2 yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām //
BKŚS, 17, 107.1 tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā /
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 17, 133.2 yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam //
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 177.2 dāpitā yena tenaiva tena tenaiva dāpitā //
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 18, 5.2 bhāryā maitrīva sādhor śatror api hitaiṣiṇī //
BKŚS, 18, 10.1 yaś ca putras tayor jātas tasya nāmākarot pitā /
BKŚS, 18, 14.1 ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ /
BKŚS, 18, 15.2 sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat //
BKŚS, 18, 18.1 dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam /
BKŚS, 18, 19.1 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate /
BKŚS, 18, 24.2 tam indhayati yan mitra tatra kiṃ nāma pauruṣam //
BKŚS, 18, 25.1 yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam /
BKŚS, 18, 27.1 yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati /
BKŚS, 18, 63.1 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam /
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 90.1 āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ /
BKŚS, 18, 103.1 durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam /
BKŚS, 18, 133.2 raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ //
BKŚS, 18, 134.1 kuto 'sya guṇagandho 'pi yena lajjaiva khāditā /
BKŚS, 18, 136.1 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam /
BKŚS, 18, 137.1 yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā /
BKŚS, 18, 144.2 spṛhayaty anapatyābhyo strībhyaḥ putravaty api //
BKŚS, 18, 147.1 yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ /
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 18, 173.2 yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam //
BKŚS, 18, 190.1 idānīm api yat kiṃcit tvayā tatropayujyatām /
BKŚS, 18, 198.2 tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama //
BKŚS, 18, 212.1 putra niṣṭhuracitto 'si yo mām utsannabāndhavām /
BKŚS, 18, 213.1 mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate /
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 227.1 paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam /
BKŚS, 18, 234.2 bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi //
BKŚS, 18, 235.1 yad anantam akupyaṃ ca draviṇaṃ mama paśyasi /
BKŚS, 18, 241.1 yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti /
BKŚS, 18, 242.1 mātulād dhanam ādāya yo jīvati samātṛkaḥ /
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 277.1 yāvanīnāmikā yasya jāyā yavanadeśajā /
BKŚS, 18, 277.2  prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 285.1 yāsau samudradinneti kanyā ninditalakṣaṇā /
BKŚS, 18, 286.1 sāgareṇa ca kanyā sānudāsāya kalpitā /
BKŚS, 18, 294.2 mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati //
BKŚS, 18, 295.1 yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ /
BKŚS, 18, 298.2 kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha //
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 303.1 ityādi yat tayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam /
BKŚS, 18, 329.1 mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati /
BKŚS, 18, 341.1 yāś ca tāḥ śirasi nyastā muktāḥ pote nimajjati /
BKŚS, 18, 342.2 tat kiṃ parīkṣitaṃ tāsāṃ na dṛṣṭāḥ parīkṣakaiḥ //
BKŚS, 18, 343.1 sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ /
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 349.1 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana /
BKŚS, 18, 349.1 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana /
BKŚS, 18, 390.1 mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate /
BKŚS, 18, 401.2 gaṅgadatto guṇān yasya na na veda bhavān api //
BKŚS, 18, 402.1 ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ /
BKŚS, 18, 405.1 ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt /
BKŚS, 18, 422.1 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ /
BKŚS, 18, 426.2 asārathāv iva rathe dhruvaṃ yan na bravīmi tat //
BKŚS, 18, 434.1 latām anīdṛśīṃ mohād yaḥ kaścid avalambate /
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 442.1 vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe /
BKŚS, 18, 445.1 kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram /
BKŚS, 18, 468.2 ekaśeṣāsmadīyā saptamapramukhā sthitā //
BKŚS, 18, 473.2 dhig dhig eva suvarṇaṃ tat prāpyaṃ prāṇivadhena yat //
BKŚS, 18, 474.2 prāṇā yasyopayujyante pitror duścakṣuṣor iti //
BKŚS, 18, 477.2 ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati //
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 491.2 tyajyatāṃ tat suvarṇaṃ yac chinatti śravaṇe iti //
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
BKŚS, 18, 521.2 sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram //
BKŚS, 18, 522.1 yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam /
BKŚS, 18, 522.1 yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam /
BKŚS, 18, 524.1 tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat /
BKŚS, 18, 528.1 yadarthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā /
BKŚS, 18, 535.2 suvarṇaprāptaye prāptā vipat saṃpad eva sā //
BKŚS, 18, 552.1 tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ /
BKŚS, 18, 561.1 suprabhāyāṃ tu kanyā bharadvājād ajāyata /
BKŚS, 18, 570.1 yāś ca tās tuṣṭatuṣṭena muhūrtenāhṛtāḥ śilāḥ /
BKŚS, 18, 571.2 yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi //
BKŚS, 18, 572.1 gandharvadattayā yas te madvṛttānto niveditaḥ /
BKŚS, 18, 574.2 cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi //
BKŚS, 18, 576.1 yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā /
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 18, 577.1 sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi /
BKŚS, 18, 577.1 sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi /
BKŚS, 18, 600.1 yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ /
BKŚS, 18, 603.2 draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti //
BKŚS, 18, 620.1 vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā /
BKŚS, 18, 622.1 samudradinnayā sārdham anubhūtaṃ ca tatra yat /
BKŚS, 18, 635.1 tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam /
BKŚS, 18, 642.1 prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitas tayā /
BKŚS, 18, 646.1 yāṃ ca rātriṃ bhavān suptas tasmin durgatavāṭake /
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 656.1 punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava /
BKŚS, 18, 656.2 vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ //
BKŚS, 18, 662.2 na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam //
BKŚS, 18, 679.2 dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau //
BKŚS, 18, 682.2 āryaputraḥ punar yas te sa nau niścīyatām iti //
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 16.1  ca pūjayate taṃ strī gaurīvratavicāriṇam /
BKŚS, 19, 44.1 athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ /
BKŚS, 19, 53.1 āsīc ca mama yal loke prasiddham abhidhīyate /
BKŚS, 19, 55.2 prayukte mayi ye dāsyau te pānīyam ayācata //
BKŚS, 19, 65.1 suhṛdau bakulāśokau vasantasyeva tasya yau /
BKŚS, 19, 83.1 citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati /
BKŚS, 19, 97.1 kiṃtu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā /
BKŚS, 19, 104.2 yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat //
BKŚS, 19, 107.1 ityādi kathitaṃ tena yad yat tat tan manoharaḥ /
BKŚS, 19, 107.1 ityādi kathitaṃ tena yad yat tat tan manoharaḥ /
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 19, 140.1 gandharājaś ca yo 'smākaṃ ghuṣyate yakṣakardamaḥ /
BKŚS, 19, 153.1 tvatsaṅgasubhagā dik tām api prekṣya jīvyate /
BKŚS, 19, 173.2 sa yena yūyam ānītāḥ sāgaropāntakānanāt //
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 20, 13.1 ājñāpayati yac caiṣa mām ihāgamyatām iti /
BKŚS, 20, 37.1 yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ /
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 20, 54.1 manoghrāṇaharā gandhā yayā pratanutuṅgayā /
BKŚS, 20, 57.2 mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate //
BKŚS, 20, 58.2 samastās tarpitā yena dakṣiṇābhir dvijātayaḥ //
BKŚS, 20, 59.2 yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ //
BKŚS, 20, 60.2 ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ //
BKŚS, 20, 62.2 yena krāntā samudrāntā tīrthasnānāya medinī //
BKŚS, 20, 63.1 yena cāntaḥpurārakṣaparikṣiptena līlayā /
BKŚS, 20, 65.1 athavā yaḥ samudrasya tulayā tulayej jalam /
BKŚS, 20, 66.1 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ /
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 20, 90.1 vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam /
BKŚS, 20, 97.2 yātrāṃ gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā //
BKŚS, 20, 107.1 yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām /
BKŚS, 20, 109.1 ahaṃ dhanamatī nāma mantraśaktiś ca mama /
BKŚS, 20, 111.2 rātriṃ divam asūyanti yasyai tridaśakanyakāḥ //
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 126.1 yenāmitagatir baddhaḥ kadambe mocitas tvayā /
BKŚS, 20, 126.2 so 'yam aṅgārako yo 'sau jahāra kusumālikām //
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 150.1 tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ /
BKŚS, 20, 153.1 yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ /
BKŚS, 20, 154.1 yacca dūṣitasaṃsārair vastudoṣair adūṣitam /
BKŚS, 20, 197.2 megharājyā yad ākhyātaṃ tad evākhyātam āha ca //
BKŚS, 20, 198.1 madīyapuravāstavyān sākṣiṇaś cāyam āha yān /
BKŚS, 20, 204.1 āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ /
BKŚS, 20, 213.2 tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā //
BKŚS, 20, 214.1 subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ /
BKŚS, 20, 214.1 subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ /
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
BKŚS, 20, 240.1 yasminn adṛṣṭadurdarśapāṃsusaṃkārasaṃkaṭāḥ /
BKŚS, 20, 249.1 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi /
BKŚS, 20, 249.1 yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi /
BKŚS, 20, 258.2 dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā //
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 20, 262.2 dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ //
BKŚS, 20, 267.2 kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 279.2 yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ //
BKŚS, 20, 298.1 yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā /
BKŚS, 20, 306.1 tatas tam uktavān asmi yayā hariśikhādayaḥ /
BKŚS, 20, 335.2 priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me //
BKŚS, 20, 346.2 rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ //
BKŚS, 20, 350.1 cittavṛttinirodhena yat khinnair mokṣubhiś ciram /
BKŚS, 20, 358.2 durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati //
BKŚS, 20, 359.1 prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ /
BKŚS, 20, 372.2 mahāsāhasam ārabdham ātmānaṃ yena rakṣatā //
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 20, 391.2 tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān //
BKŚS, 20, 422.2 pratyakṣam api yad dṛṣṭaṃ na kaścit samabhāvayat //
BKŚS, 20, 428.2 kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ //
BKŚS, 21, 3.1 ā prāgjyotiṣakaśmīradvārakātāmraparṇi yat /
BKŚS, 21, 8.1 āsanasyāpi yaś chāyāṃ madīyasya namasyati /
BKŚS, 21, 11.1 kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi /
BKŚS, 21, 12.2 ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti //
BKŚS, 21, 15.1 yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ /
BKŚS, 21, 20.1 tena yat kiṃcid ucchāstraṃ bālabhāvād udāhṛtam /
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 21, 33.1 ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ /
BKŚS, 21, 39.1 yo 'py upādīyate hetuḥ sarvajñāstitvasiddhaye /
BKŚS, 21, 46.1 yaś caiṣa puruṣaḥ ko'pi pānthaḥ pāṃsulapādakaḥ /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 21, 55.2 jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam //
BKŚS, 21, 57.1 tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ /
BKŚS, 21, 63.1 dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 104.2 yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ //
BKŚS, 21, 111.1 ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare /
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 21, 118.1 yaś cāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā /
BKŚS, 21, 124.2 yasya vidyādhanais tṛptāḥ śiṣyayājakayācakāḥ //
BKŚS, 21, 126.1 tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā /
BKŚS, 21, 132.2 yamau ca tanayau jātau yamakālau kulasya yau //
BKŚS, 21, 133.2 yair mātāpitarāv eva bālair eva samāhitau //
BKŚS, 21, 140.1 ādiṣṭaṃ yat parivrājā tat tayonmādamattayā /
BKŚS, 21, 156.2 yair aduṣṭāḥ striyo dṛṣṭās te dṛṣṭāḥ kenacit kvacit //
BKŚS, 21, 157.1 tena tyaktavatā dārān yat tvayā pāpam arjitam /
BKŚS, 21, 158.2 bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti //
BKŚS, 21, 159.2 brahmasthalakavāsādi yad vṛttaṃ tan niveditam //
BKŚS, 21, 161.1 yac ca kiṃcid akartavyam anāthyād anayā kṛtam /
BKŚS, 21, 163.2 iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām //
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 21, 172.1 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam /
BKŚS, 22, 4.1 aṅgāpotam amuṃ yena potaṃ prerayateti saḥ /
BKŚS, 22, 5.2 yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti //
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 22, 22.2 tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti //
BKŚS, 22, 25.1 yaḥ sa sāgaradattena saha saṃbandhakaḥ kṛtaḥ /
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 31.2 rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati //
BKŚS, 22, 33.1 nirnimittāpi hi prītir na saṃbandhabṛṃhitā /
BKŚS, 22, 37.2 ye punas tasya doṣās tān mithyā bhaṇa guṇā iti //
BKŚS, 22, 44.2 utpannas tādṛśo yasya kathitā katham ākṛtiḥ //
BKŚS, 22, 45.1 athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ /
BKŚS, 22, 52.2 āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām //
BKŚS, 22, 55.1 tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti /
BKŚS, 22, 56.1 yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane /
BKŚS, 22, 61.1 tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ /
BKŚS, 22, 67.1 śvetakākaprasiddhasya mama putrasya ye guṇāḥ /
BKŚS, 22, 68.1 yac ca sāgaradattena mayā ca paribhāṣitam /
BKŚS, 22, 70.1 ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān /
BKŚS, 22, 72.1 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ /
BKŚS, 22, 87.1 yo 'sau kurubhakas taṃ ca yajñaguptaṃ cakāra saḥ /
BKŚS, 22, 96.1 ye caite dattavetrāṅge yuṣmān ubhayataḥ same /
BKŚS, 22, 97.1 pārśvayor ubhayor dīrghā cāsanaparaṃparā /
BKŚS, 22, 107.2 jitapradyumnarūpo 'yaṃ patir utsādito yayā //
BKŚS, 22, 108.2 yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā //
BKŚS, 22, 109.1 kathaṃ jīvati sā strī bālaiva mṛtabhartṛkā /
BKŚS, 22, 110.1  ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm /
BKŚS, 22, 114.2 vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ //
BKŚS, 22, 131.1 yad yad vaidyena kartavyam āmāśayacikitsitam /
BKŚS, 22, 131.1 yad yad vaidyena kartavyam āmāśayacikitsitam /
BKŚS, 22, 136.1 prathamād vāsakād yau ca nivṛttau paricārakau /
BKŚS, 22, 146.2 kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ //
BKŚS, 22, 147.2 yenaitāv apsaraḥpretau duryojyau yojitāv iti //
BKŚS, 22, 158.1 tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā /
BKŚS, 22, 163.2 yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā //
BKŚS, 22, 171.2 tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam //
BKŚS, 22, 174.1 aho rājasamādeśo yo vadhūṃ buddhavarmaṇaḥ /
BKŚS, 22, 175.1 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ /
BKŚS, 22, 178.2 yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
BKŚS, 22, 230.2 nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm //
BKŚS, 22, 248.1 ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi /
BKŚS, 22, 253.1 yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt /
BKŚS, 22, 253.2 tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ //
BKŚS, 22, 256.1  gatir bhavataḥ saiva mamāpi sahacāriṇaḥ /
BKŚS, 22, 266.1 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 278.1 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā /
BKŚS, 22, 302.2 dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā //
BKŚS, 22, 303.2 kuśāgrīyadhiyo yoṣā yāsāṃ karmesam īdṛśam //
BKŚS, 22, 305.2 iti ye vicikitseyus teṣām eṣā nidarśanam //
BKŚS, 22, 306.1 sarvathā guruvākyena yan mayā caritaṃ mahat /
BKŚS, 23, 32.2 yeṣāṃ yantritavākkāyair agrato duḥkham āsyate //
BKŚS, 23, 33.1 yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana /
BKŚS, 23, 47.1 dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati /
BKŚS, 23, 50.1 athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat /
BKŚS, 23, 51.1 tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ /
BKŚS, 23, 55.2 padavādī jito yo 'sāv asau mantharam uktavān //
BKŚS, 23, 56.1 yeṣāṃ dyūtapaṇābhāvas te kimartham ihāsate /
BKŚS, 23, 57.2 yo 'haṃ trailokyasāreṇa paṇena paṇavān iti //
BKŚS, 23, 67.1 māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam /
BKŚS, 23, 68.1 mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt /
BKŚS, 23, 68.2 sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti //
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 23, 70.1 yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat /
BKŚS, 23, 70.2 adhigacchati yad dāso bhartur eva hi tad dhanam //
BKŚS, 23, 71.1 yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām /
BKŚS, 23, 74.1 tena yat satyam ity ukte duḥkham āśitavān aham /
BKŚS, 23, 75.2 yan mayā kāryam ākhyātaṃ tad evāsmai niveditam //
BKŚS, 23, 76.2 tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati //
BKŚS, 23, 78.2 yac cottaram atas tatra pratyakṣaṃ bhavatām api //
BKŚS, 23, 80.2 phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ //
BKŚS, 23, 95.2 āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam //
BKŚS, 23, 99.1 mayā yāv uditāv etau na yuvām etad arhatha /
BKŚS, 23, 99.2 avasthāsādṛśaṃ kiṃtu yat kiṃcid gṛhyatām iti //
BKŚS, 23, 101.2 jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase //
BKŚS, 23, 103.1 prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam /
BKŚS, 23, 103.2 duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ //
BKŚS, 24, 3.2 ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ //
BKŚS, 24, 4.2 yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ //
BKŚS, 24, 15.1 suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī /
BKŚS, 24, 22.1 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi /
BKŚS, 24, 29.1 āsīc ca mama yat satyaṃ satyam evāsmi rūpavān /
BKŚS, 24, 40.2 yathā vigatarāgād yair nirgranthair api mūrchitam //
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 24, 49.2 yo māṃ yatra kvacit tucche pravartayati vastuni //
BKŚS, 24, 68.2 anāyāsopadeśau ca yat tad evaṃ bhavatv iti //
BKŚS, 24, 70.2 yac cānyad api tat sarvaṃ gaṅgarakṣitarakṣitam //
BKŚS, 24, 71.1 yasya ca svayam evāyaṃ dāsyām abhyanugacchati /
BKŚS, 24, 72.2 sa yasya kiṃkaras tasya kiṃkarā sakalā purī //
BKŚS, 25, 31.1 yas tvadākāravijñānaḥ sarvathā puṇyavān asau /
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
BKŚS, 25, 37.1 tatra sumanā nāma tasyāḥ sumanasaḥ sutā /
BKŚS, 25, 38.1 duhitā mahadinnāyā ca mātuḥ sanāmikā /
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
BKŚS, 25, 71.1 mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate /
BKŚS, 25, 85.1 dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate /
BKŚS, 25, 88.2 kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ //
BKŚS, 25, 90.1 sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam /
BKŚS, 25, 91.2 śītajvarārtam aṅgair na pīḍayasi mām iti //
BKŚS, 25, 102.1 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā /
BKŚS, 25, 102.1 pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā /
BKŚS, 25, 105.1 virūpasya tu vairūpyaṃ yat pracchādanam arhati /
BKŚS, 25, 107.2 sarāgaiva satī tvaṃ vītarāgagatiṃ gatā //
BKŚS, 26, 10.2 yayāpakramitaḥ śreṣṭhī mama locanagocarāt //
BKŚS, 26, 15.2 tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti //
BKŚS, 26, 16.1 mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ /
BKŚS, 26, 17.1 yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān /
BKŚS, 26, 21.2 aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet //
BKŚS, 26, 31.1 kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum /
BKŚS, 26, 33.2 duḥśraddhānam aniṣṭaṃ ca yan mayā vācyam īdṛśam //
BKŚS, 26, 34.1 na satyam api tad vācyaṃ yad uktam asukhāvaham /
BKŚS, 26, 36.2 agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilām asau //
BKŚS, 26, 41.2 yasyāsmin pramadāratne pumān iti viparyayaḥ //
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
BKŚS, 26, 51.1 ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ /
BKŚS, 27, 4.2 yasya yas tasya kas tasmād arātir aparaḥ paraḥ //
BKŚS, 27, 4.2 yasya yas tasya kas tasmād arātir aparaḥ paraḥ //
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /
BKŚS, 27, 12.1 yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ /
BKŚS, 27, 13.1 ye ca kecij janā yeṣāṃ viṣaye sukham āsate /
BKŚS, 27, 13.1 ye ca kecij janā yeṣāṃ viṣaye sukham āsate /
BKŚS, 27, 26.1 yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ /
BKŚS, 27, 26.2 sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva //
BKŚS, 27, 27.2 ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ //
BKŚS, 27, 28.2 saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ //
BKŚS, 27, 41.2 pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti //
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 43.1 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam /
BKŚS, 27, 43.1 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam /
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
BKŚS, 27, 55.1 yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ /
BKŚS, 27, 65.1 kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate /
BKŚS, 27, 67.1 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam /
BKŚS, 27, 69.2 ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam //
BKŚS, 27, 86.1 tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam /
BKŚS, 27, 87.1 oṣadhir ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā /
BKŚS, 27, 88.1 tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ /
BKŚS, 27, 89.1 kiṃca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā /
BKŚS, 27, 90.2 yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama //
BKŚS, 27, 94.1 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ /
BKŚS, 27, 96.2 atra jīvati yas tasya mṛta evāmṛtopamaḥ //
BKŚS, 27, 97.2 iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ //
BKŚS, 27, 107.1 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ /
BKŚS, 27, 109.1 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate /
BKŚS, 27, 112.1 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam /
BKŚS, 27, 112.1 kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam /
BKŚS, 27, 113.1 yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru /
BKŚS, 27, 115.1 tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam /
BKŚS, 27, 115.1 tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam /
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
BKŚS, 28, 4.2 padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ //
BKŚS, 28, 13.2 preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati //
BKŚS, 28, 15.2 anabhyastaṃ hi yad yena tena tad vastu duḥsaham //
BKŚS, 28, 15.2 anabhyastaṃ hi yad yena tena tad vastu duḥsaham //
BKŚS, 28, 17.2 yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ //
BKŚS, 28, 30.1 yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ /
BKŚS, 28, 33.2 etasmād yad asāv āha bhāryā prasthāpyatām iti //
BKŚS, 28, 34.1  vadhūs tātapādānāṃ mama bhāryā ca sā katham /
BKŚS, 28, 41.2 daityocchinnaturaṃgo vā yenāstaṃ kathamapy agāt //
BKŚS, 28, 52.1 sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ /
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
BKŚS, 28, 57.2 anṛtāv api yenaite jṛmbhitāḥ pādapā iti //
BKŚS, 28, 69.2 yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati //
BKŚS, 28, 76.2 yayeha duḥsahā soḍhā komalāṅgyā kadarthanā //
BKŚS, 28, 77.2 yena prabaladarpeṇa kṛtaṃ vaiṣamyam īdṛśam //
BKŚS, 28, 78.1 ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā /
BKŚS, 28, 87.1 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā /
BKŚS, 28, 87.1 tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā /
BKŚS, 28, 88.1 yat punar mekhalā baddhā niḥsarair bisatantubhiḥ /
BKŚS, 28, 96.2 janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api //
BKŚS, 28, 98.2 devatās tat kariṣyanti yena śāntir bhaviṣyati //
BKŚS, 28, 101.1 ye mayāropitāś cūtā mādhavīcampakādayaḥ /
BKŚS, 28, 108.2 asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 5, 5.1  vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 62.1 yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 80.1 ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan //
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 177.1 kiṃtu yat sakāśād anyāyāpahṛtaṃ tattasmai pratyarpaṇīyam //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 283.1 tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 332.1 katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 42.1 pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti //
DKCar, 2, 3, 50.1 tasya yaduttaraṃ sā dāsyati tadahamasmi pratibodhanīyaḥ iti //
DKCar, 2, 3, 54.1 na ca tamavaimi ya īdṛśam idam ihatyo nirmimīte //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 3, 203.1 ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 4, 18.0 yenāhaṃ muhūrtaṃ vihṛtya gacchāmi gantavyāṃ gatim iti //
DKCar, 2, 4, 48.0  kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 4, 151.0 yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 13.1 ato yadbhāvi tadbhavatu //
DKCar, 2, 5, 21.1 yadbhāvi tadbhavatu //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
DKCar, 2, 6, 8.1 yaṃ cābhilaṣetsāmuṣmai deyā //
DKCar, 2, 6, 18.1 aśaṃsacca saiṣā me prāṇasamā yadviraho dahana iva dahati mām //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 124.1 dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
DKCar, 2, 7, 75.0 kastatra tajjānāti yacchidreṇārayaścikīrṣanti iti //
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
DKCar, 2, 7, 85.0 kaṣṭā ceyaṃ niḥsaṅgatā nirāgasaṃ dāsajanaṃ tyājayati //
DKCar, 2, 8, 53.0 so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍikāḥ //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 74.0 śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
DKCar, 2, 8, 243.0 sa yadvadiṣyati tadasmi bodhyaḥ iti //
DKCar, 2, 8, 247.0 ityasmin eva saṃnipātino guṇāḥ ye 'nyatraikaikaśo 'pi durlabhāḥ //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 266.0 bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
Divyāvadāna
Divyāv, 1, 20.0 yasya sakāśād garbhamavakrāmati taṃ jānāti //
Divyāv, 1, 42.0 dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate //
Divyāv, 1, 47.0 yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 181.1 ārogyamadena mattakā ye dhanabhogamadena mattakāḥ /
Divyāv, 1, 217.0 yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 1, 260.0 yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 316.0 yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā //
Divyāv, 1, 421.0 tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti //
Divyāv, 1, 422.0 ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatamārocayanti uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 461.0 atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 487.0 tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 1, 505.0 ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 526.0 kiṃ manyadhve bhikṣavo yo 'sau sārthavāhaḥ eṣa evāsau śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 42.0 yameva divasamāpannasattvā saṃvṛttā tameva divasamupādāya bhavasya gṛhapateḥ sarvārthāḥ sarvakarmāntāśca paripūrṇāḥ //
Divyāv, 2, 45.0 yasminneva divase dārako jātaḥ tasminneva divase bhavasya gṛhapaterbhūyasyā mātrayā sarvārthāḥ sarvakarmāntāḥ paripūrṇāḥ //
Divyāv, 2, 61.0 teṣām yāstāḥ saṃjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ //
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Divyāv, 2, 197.0 tadeva nāsti yat paktavyamiti //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 232.0 anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti //
Divyāv, 2, 252.0 te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 259.0 yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 385.0 bhadrakā bata śroṇāparāntakā manuṣyakāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti //
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 423.0 karṇadhāraḥ kathayati bhavantaḥ yattat śrūyate gośīrṣacandanavanamiti idaṃ tat //
Divyāv, 2, 424.0 gṛhṇantu atra yatsāramiti //
Divyāv, 2, 428.0 adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ //
Divyāv, 2, 431.0 yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 2, 448.0 atha devatā āyuṣmatī pūrṇe 'bhiprasannā sā yenāyuṣmān pūrṇastenopasaṃkrāntā //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 2, 459.0 yadi evam yadaparipūrṇaṃ tatparipūryatām //
Divyāv, 2, 462.0 tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati //
Divyāv, 2, 471.0 yattatra saṃkalikā cūrṇaṃ cāvaśiṣṭam tat piṣṭvā tatraiva pralepo dattaḥ //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 510.0 yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti //
Divyāv, 2, 510.0 yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti //
Divyāv, 2, 533.0 tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṃvṛttaḥ //
Divyāv, 2, 536.0 atha jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 555.0 tatra kecit ghariṇīstūpa iti saṃjānate kecit bakulamedhīti yamadyāpi caityavandakā bhikṣavo vandante //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 576.0 yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 590.0 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śraddhādhimuktānām yaduta vakkalī bhikṣuriti //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 605.0 atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 632.0 yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 2, 696.0 yattena naraka upapadya dāsīputreṇa bhavitavyam tannarake nopapannaḥ //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 9.1 ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni /
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 118.0 yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 128.0 yaṃ ca saṃvegamāpatsyante tatrāsau yūpo vilayaṃ gamiṣyati //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 4, 12.0  adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 4, 18.0  upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 4, 36.2 avabhāsitā yena diśaḥ samantāt divākareṇodayatā yathaiva //
Divyāv, 4, 40.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Divyāv, 4, 56.0 asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vṛkṣo yasya nāmneyaṃ nyagrodhikā tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭhanti anyonyāsambādhamānāni //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 5, 6.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ //
Divyāv, 5, 8.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 5, 12.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 5, 16.0 dṛṣṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhiṣṭutaḥ dṛṣṭo bhadanta //
Divyāv, 5, 35.1 yo me gajendro dayito manāpaḥ prītiprado dṛṣṭiharo narāṇām /
Divyāv, 5, 37.0 kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ ahameva tena kālena tena samayena //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 53.0 dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti //
Divyāv, 6, 68.2 yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān //
Divyāv, 6, 72.2 yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam //
Divyāv, 6, 76.0 yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim //
Divyāv, 6, 79.2 yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān //
Divyāv, 6, 82.2 yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān //
Divyāv, 6, 86.2 yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān //
Divyāv, 6, 89.1 tiṣṭhantaṃ pūjayedyaśca yaścāpi parinirvṛtam /
Divyāv, 6, 89.1 tiṣṭhantaṃ pūjayedyaśca yaścāpi parinirvṛtam /
Divyāv, 6, 93.0 tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 7, 164.0 kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 17.0 kathaṃ nimittena yāṃ diśaṃ bhagavān gantukāmastato 'bhimukho niṣīdati evaṃ nimittena //
Divyāv, 8, 26.0 yo yuṣmākam utsahate tathāgatena sārdhaṃ janapadacārikāṃ cartum sa cīvarakarma karotu //
Divyāv, 8, 28.0 yo yuṣmākamutsahate bhagavatā sārdhaṃ magadheṣu janapadeṣu cārikāṃ cartum sa cīvarakarma karotu //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 102.0 katame pañca raktaṃ puruṣaṃ jānāti kālaṃ jānāti ṛtuṃ jānāti garbhamavakrāntaṃ jānāti yasyāḥ sakāśādgarbho 'vakrāmati taṃ jānāti dārakaṃ jānāti dārikāṃ jānāti //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 179.0 sa yanmāsena gacchati tadekena divasena pratyāhriyate //
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 8, 188.0 tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate sa pañcatvamāpadyate //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante pañcatvamāpadyante //
Divyāv, 8, 303.0 atha sādhyamānā dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā //
Divyāv, 8, 307.0 te 'pi manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 346.0 yatraikaviṃśatidhātugotrāṇi yaṃ paktvā suvarṇarūpyavaiḍūryānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 353.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 361.0 ye 'pyete dīpā iva dīpyante ete 'ntargatā auṣadhyo dīpyante //
Divyāv, 8, 362.0 atrāpyanekāni dhātugotrāṇi yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 527.0 yo yenārthī upakaraṇaviśeṣeṇa bhavati sa tasyārthe cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 527.0 yo yenārthī upakaraṇaviśeṣeṇa bhavati sa tasyārthe cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 8, 541.0 yattaccaurasahasram etadeva bhikṣusahasram //
Divyāv, 8, 542.0  sā pūrvadevatā kāśyapaḥ samyaksambuddho bodhisattvabhūtaḥ sa tena kālena tena samayena //
Divyāv, 8, 543.0 yaścāsau magho mahāsārthavāhaḥ eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 544.0 yaścāsau nīlādo nāma mahāyakṣaḥ eṣa evānando bhikṣustena kālena tena samayena //
Divyāv, 8, 545.0 yaścāsau candraprabho yakṣaḥ eṣa evāniruddho bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 546.0 yaścāsau lohitākṣo nāma mahāyakṣaḥ sa eṣa eva devadattastena kalena tena samayena //
Divyāv, 8, 547.0 yaścāsau agnimukho nāma nāgaḥ eṣa eva māraḥ pāpīyān sa tena kalena tena samayena //
Divyāv, 8, 548.0 yaścāsau bālāho 'śvarājaḥ maitreyo bodhisattvastena kālena tena samayena //
Divyāv, 9, 25.0 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi pratigṛhṇātu iti //
Divyāv, 9, 27.0 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi pratigṛhṇātu iti //
Divyāv, 9, 42.0 āryāḥ yadyevam yasminneva kāle sthātavyaṃ tasminneva kāle 'smākaṃ parityāgas kriyate //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 69.0 ya upasaṃkrāmati sa ṣaṣṭikārṣāpaṇo daṇḍya iti //
Divyāv, 9, 91.0 ya upasaṃkrāmati sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 103.1 yo draṣṭumicchati jinaṃ jitarāgadoṣaṃ nirbandhamapratisamaṃ karuṇāvadātam /
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 17.1 yeṣāṃ vo dvādaśavarṣikaṃ bhaktamasti taiḥ sthātavyam //
Divyāv, 10, 18.1 yeṣāṃ nāsti te yatheṣṭaṃ gacchantu //
Divyāv, 10, 36.1 tena bhāryā abhihitā bhadre yo mama pratyaṃśastamahamasmai pravrajitāyānuprayacchāmīti //
Divyāv, 10, 64.1 tato gṛhapatinā ghaṇṭāvaghoṣaṇaṃ kāritaṃ vārāṇasyām yo bhavanto 'nnenārthī sa āgacchatu iti //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 11, 34.1  adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 41.1  upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 11, 61.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 11, 65.2 yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ /
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 104.1 tatra yo 'sau caurasteṣāṃ samādāpakaḥ sa evāyaṃ govṛṣaḥ //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Divyāv, 11, 110.2 sukṛtenaiva vātsalyam yasyedṛśamahādbhutam //
Divyāv, 11, 111.1 āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ /
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 77.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Divyāv, 12, 100.1 upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 12, 115.1 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakaraṇīyāni bhavanti //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 130.1 raktākṣasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti evaṃ cāhur yatkhalu raktākṣa jānīyāḥ śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 136.1 upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 144.1 upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautama ṛddhyā āhūtaḥ //
Divyāv, 12, 153.1 upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 178.1 tai rājñe niveditaṃ yatkhalu deva jānīthāḥ kālena devasyāntaḥpuraṃ prārthitam //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 227.1 evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate //
Divyāv, 12, 232.1 rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 298.1 sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 374.1 yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ /
Divyāv, 12, 395.3 lokasya paśyato yo 'yaṃ grāme carati nagnakaḥ //
Divyāv, 12, 396.1 yasyāyamīdṛśo dharmaḥ purastāllambate daśā /
Divyāv, 12, 402.1 yaṃ khalu śrāvako nirmitamabhinirmimīte yadi śrāvako bhāṣate nirmito 'pi bhāṣate //
Divyāv, 12, 415.1 dhanyāste puruṣā loke ye buddhaṃ śaraṇaṃ gatāḥ /
Divyāv, 12, 416.1 ye 'lpānapi jine kārān kariṣyanti vināyake /
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 25.1 yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni //
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Divyāv, 13, 47.1 tatraike kathayanti yatkulasadṛśaṃ tatkriyatāmiti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 69.1 iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā //
Divyāv, 13, 75.1 so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 99.1 ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 110.1 yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 141.1 tatra yaṃ bhūmau sthāpayati sa śṛgālairanyaiścatuṣpadairbhakṣyate //
Divyāv, 13, 142.1 yaṃ vṛkṣaśākhāsu sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 199.1 ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 209.1 kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 256.2 teṣāṃ svāgatamāryāṇām ye ca te śāsane ratāḥ //
Divyāv, 13, 317.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 319.1 yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 392.1 aśvatīrthako nāgo yām yāṃ diśaṃ gacchati tāṃ tāṃ diśamādīptāṃ pradīptāṃ samprajvalitāmekajvālībhūtāṃ paśyati //
Divyāv, 13, 392.1 aśvatīrthako nāgo yām yāṃ diśaṃ gacchati tāṃ tāṃ diśamādīptāṃ pradīptāṃ samprajvalitāmekajvālībhūtāṃ paśyati //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 500.1 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva asau svāgato bhikṣustena kālena tena samayena //
Divyāv, 13, 507.1 yasya bhikṣorantike pravrajitaḥ sa bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 29.2 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 30.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 31.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 33.1 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 34.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 35.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 67.1  lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 68.1 tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 71.1  api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 72.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 75.1  api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 76.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 79.1  api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 80.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 83.1  api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 84.1 tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 88.1 tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 98.1 kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam syād dvidhā no bhadanta //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta syāddvidhā //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 244.1 api tu yo yuṣmākaṃ ratnairarthī sa yāvadīpsitāni ratnāni gṛhṇātu //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 424.1 tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭā avaśiṣṭā bahiḥ sthitāḥ //
Divyāv, 17, 425.1 yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati //
Divyāv, 17, 425.1 yataḥ sa rājā mūrdhātaḥ saṃlakṣayati yānyetānyāsanāni prajñaptakāni etebhyo yadantimamāsanam etanmama bhaviṣyati //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 17, 464.1 yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate /
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 472.1 yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyaṃ kāśyapaḥ samyaksambuddhastena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 474.1 yo 'sau rājā mūrdhāto 'hamevānanda tena kālena tena samayena //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 484.1 tatra viṣaye dharmatā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 508.1 bhagavānāha yo 'sāvotkariko vaṇik ahameva tena kālena tena samayena //
Divyāv, 17, 510.1 yaścāsau mudgaḥ pātrakaṇṭakamāhatya bhūmau patitas tasya karmaṇo vipākena trāyastriṃśān devānadhirūḍhaḥ //
Divyāv, 17, 512.1 yo 'sāvotkariko vaṇik tena kālena tena samayena sa eṣa rājā mūrdhātaḥ //
Divyāv, 17, 513.1 yo mūrdhāto rājā ahameva sa tena kālena tena samayena //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 28.1 tāni yo bhakṣayati sa sapta rātriṃdivasān suptastiṣṭhati //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 39.1 ye prathamāyāṃ bhūmau avasthitāḥ te dvitīyabhūmisthairbhakṣyante //
Divyāv, 18, 40.1 ye dvitīyabhūmisthāḥ te tṛtīyabhūmisthairbhakṣyante //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 49.1 yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 56.1 tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu //
Divyāv, 18, 56.1 tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 82.1 dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 86.1 yataste saṃlakṣayanti vaṇijo yadasmākaṃ kiṃcit jīvitam tatsarvaṃ buddhasya bhagavatastejasā //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 95.1 bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 148.1 akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 168.1 dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati //
Divyāv, 18, 168.1 dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati //
Divyāv, 18, 169.1 atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 230.1 yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ //
Divyāv, 18, 242.1 sa kathayati bhagavan evaṃvidho 'sau sattvo yasyedṛśī asthiśakalā bhagavatoktaṃ tṛpyasva dharmaruce bhavebhyaḥ tṛpyasva bhavopakaraṇebhyaḥ //
Divyāv, 18, 336.1 ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇaiḥ kārāḥ kurvanti //
Divyāv, 18, 352.2 tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ //
Divyāv, 18, 353.1 bhagavānāha yo 'sau atīte 'dhvani śreṣṭhī abhūt ahameva sa tasmin samaye bodhisattvacaryāṃ vartāmi //
Divyāv, 18, 354.1 yo 'sau sahasrayodhī eṣa eva dharmarucistena kālena tena samayena //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 373.1 yau etau dvau māṇavakau āgacchataḥ sumatiśca matiśca anayordvayoḥ sumateretatpradānaṃ dada //
Divyāv, 18, 375.1 sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 432.1 tataḥ sā dārikā sumateḥ kathayati tvamevaṃ praṇidhānaṃ kuru paścād yenābhyarthīyase tasya māmanuprayacchethāḥ //
Divyāv, 18, 495.1 bhagavānāha yo 'sau vāsavo rājābhūt tena kālena tena samayena sa rājā bimbisāraḥ //
Divyāv, 18, 496.1 yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena tānyetarhyaśītirdevatāsahasrāṇi //
Divyāv, 18, 497.1 yo 'sau dīpāvatīyako janakāyaḥ yāsau dārikā eṣaiva sā yaśodharā //
Divyāv, 18, 497.1 yo 'sau dīpāvatīyako janakāyaḥ yāsau dārikā eṣaiva sā yaśodharā //
Divyāv, 18, 498.1 yo 'sau sumatir ahameva tasmin samaye bodhisattvacaryāyāṃ vartāmi //
Divyāv, 18, 499.1 yo 'sau matiḥ eṣa eva sa dharmaruciḥ //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā tattasya dārakasya dattam //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 18, 645.1 yo 'sau pāpakarmakārī sattvo mātāpitrarhadghātakaḥ eṣa eva dharmaruciḥ //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Divyāv, 19, 17.1 sa saṃlakṣayati yadapyasmākamekaṃ bhaikṣākulam tadapi śramaṇo gautamo 'nvāvartayati //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 63.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 19, 64.1  adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Divyāv, 19, 64.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṣṇanarakāsteṣu śītībhūtā nipatanti //
Divyāv, 19, 71.1  upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitānnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhān ābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānatapān sudṛśān sudarśanānakaniṣṭhān devān gatvā duḥkhaṃ śūnyam anātmetyudghoṣayanti //
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 19, 77.2 avabhāsitā yena diśaḥ samantāddivākareṇodayatā yathaiva //
Divyāv, 19, 80.2 yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Divyāv, 19, 84.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 86.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Divyāv, 19, 221.1 tena yasmin pradeśe tena subhadreṇa patnī āghātitā tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasampūrṇaś cāturdiśāryabhikṣusaṃghāya niryātitaḥ //
Divyāv, 19, 223.1 subhadrasya gṛhapateḥ pauruṣeyā ye paṇyamādāya deśāntaraṃ gatās taiḥ śrutaṃ subhadro gṛhapatiḥ kālagataḥ //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 241.1 āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati //
Divyāv, 19, 252.1 tatra yāni pūrvakāṇi catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni visarjayitavyāni //
Divyāv, 19, 253.1 yāni paścimāni catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 264.1 sā brāhmaṇī saṃlakṣayati ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti //
Divyāv, 19, 287.1 yeṣāṃ madhye sa brāhmaṇo nāsti te 'tikrāntāḥ //
Divyāv, 19, 321.1 yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam //
Divyāv, 19, 322.1 yattu paribhuktakam asyārdhatṛtīyāni //
Divyāv, 19, 331.1 jyotiṣkaḥ kathayati brāhmaṇa punaḥ paśyainaṃ yo 'sau aparibhuktaka iti sa kaṇṭakavāṭasyopariṣṭāt kṣipto 'sajjamāno gataḥ //
Divyāv, 19, 334.1 yat tavābhipretaṃ tatprayaccheti //
Divyāv, 19, 340.1 jyotiṣkeṇa tato yaḥ paribhuktakaḥ sa dārakāya datto 'paribhuktakastu snānaśāṭakaḥ kṛtaḥ //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 428.1 teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 488.1 api tu yo bhaktottarikayā jeṣyati so 'vaśiṣṭaṃ kālaṃ bhojayiṣyati //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 505.1 yo vikrīṇīte tena madviṣaye na vastavyamiti //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 540.1 sa saṃlakṣayati ye kecilloke dakṣiṇīyā vipaśyī samyaksambuddhasteṣāmagro dānapatīnāmapyanaṅgaṇo gṛhapatiḥ //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 545.1 yena te prayojanaṃ tadgṛhītvā gaccha //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 554.1 na tasya kathayecchokaṃ yaḥ śokānna pramocayet /
Divyāv, 19, 554.2 tasmai tu kathayecchokaṃ yaḥ śokātsaṃpramocayet //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 578.1 kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatir eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Divyāv, 20, 55.1 sa evaṃ pañcasūpādānaskandheṣūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān //
Divyāv, 20, 76.1 atha kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harivaṃśa
HV, 1, 6.2 janamejayena yat pṛṣṭaḥ śiṣyo vyāsasya dhīmataḥ /
HV, 1, 13.1 yasya yasyānvaye ye ye tāṃs tān icchāmi veditum /
HV, 1, 13.1 yasya yasyānvaye ye ye tāṃs tān icchāmi veditum /
HV, 1, 13.1 yasya yasyānvaye ye ye tāṃs tān icchāmi veditum /
HV, 1, 13.1 yasya yasyānvaye ye ye tāṃs tān icchāmi veditum /
HV, 1, 16.1 yaś caināṃ dhārayet tāta śṛṇuyād vāpy abhīkṣṇaśaḥ /
HV, 1, 17.1 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam /
HV, 2, 13.1 aho yasya tapaso vīryam aho śrutam aho vratam /
HV, 2, 13.2 yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
HV, 2, 29.2 havirdhānān mahārāja yena saṃvardhitāḥ prajāḥ //
HV, 2, 53.2 ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ //
HV, 2, 56.1 imāṃ hi sṛṣṭiṃ dakṣasya yo vidyāt sacarācaram /
HV, 3, 8.1 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat /
HV, 3, 16.1 bāliśā bata yūyaṃ ye nāsyā jānīta vai bhuvaḥ /
HV, 3, 30.1  rājan somapatnyas tu dakṣaḥ prācetaso dadau /
HV, 3, 31.1 ye tv aneke suragaṇā devā jyotiḥpurogamāḥ /
HV, 3, 34.1 somasya bhagavān varcā varcasvī yena jāyate /
HV, 3, 35.1 anilasya śivā bhāryā yasyāḥ putraḥ purojavaḥ /
HV, 3, 41.1 yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha /
HV, 3, 41.2 mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ //
HV, 3, 52.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
HV, 3, 53.1 saptaviṃśat tu yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
HV, 3, 74.3 pitāmahaprasādena ye hatāḥ savyasācinā //
HV, 4, 22.1 yasmiṃś ca kāraṇe pāṇir venasya mathitaḥ purā /
HV, 4, 26.1 yaś cainaṃ kīrtayen nityaṃ pṛthor vainyasya saṃbhavam /
HV, 5, 19.1 ye cānye vindhyanilayās tumurās tumburās tathā /
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
HV, 5, 37.2 yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ //
HV, 5, 50.2 upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa //
HV, 6, 1.2 ekasyārthāya yo hanyād ātmano vā parasya vā /
HV, 6, 2.1 sukham edhanti bahavo yasmiṃs tu nihate śubhe /
HV, 6, 7.3 vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā //
HV, 6, 19.2 kṣīram ūrjaskaraṃ caiva yena vartanti devatāḥ //
HV, 6, 46.1 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam /
HV, 7, 6.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
HV, 8, 5.2 yenātitāpayāmāsa trīṃl lokān kaśyapātmajaḥ //
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 8, 46.1 yavīyasī tayor tu yamī kanyā yaśasvinī /
HV, 8, 47.2 dvitīyo yaḥ sutas tasya sa vijñeyaḥ śanaiścaraḥ //
HV, 8, 48.1 ya idaṃ janma devānāṃ śṛṇuyād dhārayeta vā /
HV, 9, 9.2 mitraś ca varuṇaś cobhāv ūcatur yan nibodha tat //
HV, 9, 22.3 putraḥ kanyā sukanyā ca patnī cyavanasya ha //
HV, 9, 34.2 teṣāṃ ye te mahārāja śāryātā iti viśrutāḥ //
HV, 9, 46.1 jajñe śrāvastako rājā śrāvastī yena nirmitā /
HV, 9, 47.2 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //
HV, 9, 48.3 yadarthaṃ kuvalāśvaḥ san dhundhumāratvam āgataḥ //
HV, 9, 77.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ //
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 10, 10.1 tasminn aparitoṣo yaḥ pitur āsīn mahātmanaḥ /
HV, 10, 65.1 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam /
HV, 10, 66.2 yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ /
HV, 10, 78.2 vīrasenātmajaś caiva yaś cekṣvākukulodvahaḥ //
HV, 11, 3.1 yāvantaś ca gaṇāḥ proktā yac ca teṣāṃ paraṃ balam /
HV, 11, 4.1 prītāś ca pitaro yena śreyasā yojayanti hi /
HV, 11, 6.2 evam eva purā praśnaṃ yan māṃ tvaṃ paripṛcchasi //
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 23.1 pramāṇaṃ yaddhi kurute dharmācāreṣu pārthivaḥ /
HV, 11, 27.2 tad brūhi bharataśreṣṭha yat te manasi vartate //
HV, 11, 30.1 sa mām uvāca dharmātmā brūhi bhīṣma yad icchasi /
HV, 11, 30.2 chettāsmi saṃśayaṃ tāta yan māṃ pṛcchasi bhārata //
HV, 11, 35.2 saṃkṣepeṇaiva te vakṣye yan māṃ pṛcchasi bhārata /
HV, 12, 1.3 praśnaṃ tam evānvapṛcchaṃ yan me pṛṣṭaḥ purā pitā //
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
HV, 12, 12.1 sanatkumāra iti yaḥ śruto vedeṣu vai purā /
HV, 12, 13.1 ye tv anye brahmaṇaḥ putrā yavīyāṃsas tu te mama /
HV, 12, 13.2 bhrātaraḥ sapta durdharṣā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ //
HV, 12, 29.2 tasmād yad uktā yūyaṃ tais tat tathā na tad anyathā //
HV, 12, 33.1 yūyaṃ vai pitaro 'smākaṃ yair vayaṃ pratibodhitāḥ /
HV, 12, 33.3 yad uktaṃ caiva yuṣmābhis tat tathā na tad anyathā //
HV, 12, 35.1 yo 'niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścit kariṣyati /
HV, 12, 38.1 śrāddhāni puṣṭikāmāś ca ye kariṣyanti mānavāḥ /
HV, 12, 39.1 śrāddhe ca ye pradāsyanti trīn piṇḍān nāmagotrataḥ /
HV, 13, 6.1 dharmamūrtidharās teṣāṃ trayo ye paramā gaṇāḥ /
HV, 13, 11.2 āpyāyayanti ye pūrvaṃ somaṃ yogabalena vai //
HV, 13, 13.2 patnī himavataḥ śreṣṭhā yasyā maināka ucyate //
HV, 13, 25.2 acchodaṃ nāma tad divyaṃ saro yasyāḥ samutthitam //
HV, 13, 32.1 yaiḥ kriyante hi karmāṇi śarīrair divi daivataiḥ /
HV, 13, 47.2 brahmadattasya jananī mahiṣī tv aṇuhasya //
HV, 13, 50.2 yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ /
HV, 13, 52.2 tavaiva vaṃśe dattā śukasya mahiṣī dvija //
HV, 13, 54.1 ye tv athāṅgirasaḥ putrāḥ sādhyaiḥ saṃvardhitāḥ purā /
HV, 13, 55.2 patnī viśvamahataḥ snuṣā vai vṛddhaśarmaṇaḥ /
HV, 13, 57.2 dilīpaṃ yajamānaṃ ye paśyanti susamāhitāḥ /
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
HV, 13, 63.2  bhāvayati bhūtāni dakṣiṇāpathagāminī /
HV, 13, 63.3 purukutsasya patnī trasaddasyor janany api //
HV, 13, 68.1 pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam /
HV, 13, 68.3 svargam ārogyam evātha yad anyad api cepsitam //
HV, 13, 75.1 tan nibodha kuruśreṣṭha yan mayāsīn niśāmitam /
HV, 15, 2.2 āpageya kurukṣetre yān uvāca vibhur mama //
HV, 15, 3.1 brahmadatto 'bhavad rājā yas teṣāṃ saptamo dvijaḥ /
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 15, 12.1 sakhā hi gālavo yasya yogācāryo mahāyaśāḥ /
HV, 15, 12.2 śikṣāṃ utpādya tapasā kramo yena pravartitaḥ /
HV, 15, 17.3 vatsaś cāvantako rājā yasyaite pari vatsakāḥ //
HV, 15, 28.2 ugrāyudhena yasyārthe sarve nīpā vināśitāḥ //
HV, 15, 35.2 babhūva yena vikramya pṛṣatasya pitāmahaḥ /
HV, 16, 1.3 brahmadattena yat prāptaṃ saptajātiṣu bhārata //
HV, 16, 9.1 pitṛvartī tu yas teṣāṃ nityaṃ śrāddhāhniko dvijaḥ /
HV, 16, 32.1 pūrvajātiṣu yad brahma śrutaṃ gurukuleṣu vai /
HV, 18, 29.2 kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi //
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 19, 31.1 ye cānye dhārayiṣyanti teṣāṃ caritam uttamam /
HV, 20, 3.1 anuttamaṃ nāma tapo yena taptaṃ mahat purā /
HV, 20, 11.2 tuṣṭuvur brahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ //
HV, 20, 15.1 tasya yac cyāvitaṃ tejaḥ pṛthivīm anvapadyata /
HV, 20, 18.1 hiraṇyavarṇā devyo dhārayanty ātmanā jagat /
HV, 20, 21.2 dadau prācetaso dakṣo nakṣatrāṇīti viduḥ //
HV, 20, 33.2 uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ //
HV, 20, 35.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye bhārata /
HV, 20, 35.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye bhārata /
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
HV, 20, 44.3 urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ //
HV, 21, 15.2 yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ /
HV, 21, 21.2 asmākam indraḥ prahrādo yasyārthe vijayāmahe //
HV, 21, 22.3 jaghāna dānavān sarvān ye vadhyā vajrapāṇinā //
HV, 21, 25.2 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ //
HV, 21, 30.2 brahmarṣe yena tiṣṭheyaṃ tejasāpyāyitaḥ sadā //
HV, 21, 37.1 ya idaṃ cyāvanaṃ sthānāt pratiṣṭhāṃ ca śatakratoḥ /
HV, 22, 5.3 yuktaṃ manojavaiḥ śubhrair yena bhāryāṃ samudvahat //
HV, 22, 36.2 yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat //
HV, 22, 38.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
HV, 22, 43.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ //
HV, 23, 10.2 tamo'bhibhūte loke ca prabhā yena pravartitā //
HV, 23, 12.1 atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ /
HV, 23, 12.2 yajñeṣv atridhanaṃ caiva surair yasya pravartitam //
HV, 23, 36.2 lomapāda iti khyāto yasya śāntā sutābhavat //
HV, 23, 38.3 campasya tu purī campā pūrvaṃ mālinī babhau //
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 49.2 śakuntalāyāṃ bharato yasya nāmnā stha bhāratāḥ //
HV, 23, 75.2 ya ājahre mahāsattraṃ sarvamedham mahāmakham //
HV, 23, 76.1 patilobhena yaṃ gaṅgā vitate 'bhisasāra ha /
HV, 23, 80.2 gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam //
HV, 23, 87.1 devaśravāḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ /
HV, 23, 87.2 śālāpatir hiraṇyākṣo reṇur yasyātha reṇukā //
HV, 23, 102.1 somakasya suto jantur yasya putraśataṃ babhau /
HV, 23, 107.2 yaḥ prayāgād apakramya kurukṣetraṃ cakāra ha //
HV, 23, 108.2 tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ //
HV, 23, 132.2 khyāyate yasya nāmnā vai gāndhāraviṣayo mahān /
HV, 23, 138.1 yaḥ sa bāhusahasreṇa saptadvīpeśvaro 'bhavat /
HV, 23, 148.1 yasya yajñe jagau gāthāṃ gandharvo nāradas tathā /
HV, 23, 154.1 anaṣṭadravyatā yasya babhūvāmitrakarśana /
HV, 23, 163.2 kārtavīryasya yo janma kathayed iha nityaśaḥ //
HV, 23, 164.2 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
HV, 23, 168.2 yasyānvavāyajo viṣṇur harir vṛṣṇikulaprabhuḥ //
HV, 24, 15.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi //
HV, 24, 17.2 yasyāsīt puruṣāgryasya kāntiś candramaso yathā //
HV, 24, 21.1 hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā /
HV, 24, 23.1 yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ /
HV, 24, 27.1 śrutadevāprajātas tu naiṣādir yaḥ pariśrutaḥ /
HV, 24, 30.1 asaṃgrāmeṇa yo vīro nāvartata kadācana /
HV, 24, 31.1 vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ /
HV, 25, 6.2 ye putrā jajñire śūrā nāmatas tān nibodhata //
HV, 25, 17.1 iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ /
HV, 26, 2.2 mahākratubhir īje yo vividhair āptadakṣiṇaiḥ //
HV, 26, 17.2 yas te janiṣyate putras tasya bhāryeti jātabhīḥ //
HV, 26, 21.2 āvantaś ca daśārhaś ca balī viṣṇuharaś ca yaḥ //
HV, 27, 9.1 nādhyagacchata tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ /
HV, 27, 15.2 tasyānvavāyaḥ sumahān bhojā ye mārtikāvatāḥ //
HV, 27, 21.2 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet //
HV, 28, 6.1 devāntaś ca narāntaś ca bhiṣag vaitaraṇaś ca yaḥ /
HV, 28, 45.1 imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām /
HV, 29, 15.2 bhojasya vaḍavā rājan yayā kṛṣṇam ayodhayat //
HV, 29, 36.1 yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho /
HV, 30, 2.1 karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibhoḥ /
HV, 30, 2.2  cāsya prakṛtir brahmaṃs tāṃ ca vyākhyātum arhasi //
HV, 30, 6.1 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam /
HV, 30, 7.1 gopāyanaṃ yaḥ kurute jagataḥ sārvalaukikam /
HV, 30, 8.1 mahābhūtāni bhūtātmā yo dadhāra cakāra ca /
HV, 30, 9.1 yena lokān kramair jitvā tribhis trīṃs tridaśepsayā /
HV, 30, 10.1 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ /
HV, 30, 11.1 yaḥ purāṇe purāṇātmā vārāhaṃ vapur āsthitaḥ /
HV, 30, 12.1 yaḥ purā puruhūtārthe trailokyam idam avyayam /
HV, 30, 13.1 yena saiṃhaṃ vapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ /
HV, 30, 14.1 yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ /
HV, 30, 15.2 sahasraśirasaṃ devaṃ yam āhur vai yuge yuge //
HV, 30, 16.1 nābhyaraṇyāṃ samutpannaṃ yasya paitāmahaṃ gṛham /
HV, 30, 17.1 yena te nihatā daityāḥ saṃgrāme tārakāmaye /
HV, 30, 18.2 yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat //
HV, 30, 19.2 śakraṃ ca yo daityagaṇāvaruddhaṃ garbhāvasāne nakṛśaṃ cakāra //
HV, 30, 20.1 padāni yo lokapadāni kṛtvā cakāra daityān salilāśayasthān /
HV, 30, 22.2 arāṃs trīṇi ca yaś cakre havyakavyapradān makhe //
HV, 30, 25.1 vibabhāja purā yaś ca pārameṣṭhyena karmaṇā /
HV, 30, 25.2 yugānurūpaṃ yaḥ kṛtvā lokān anu parikraman //
HV, 30, 28.3 sṛṣṭā lokās trayo 'nantā yenānantyena vartmanā //
HV, 30, 29.2 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ /
HV, 30, 29.3 gatāgatābhyāṃ yo netā tatreha ca vidhīśvaraḥ //
HV, 30, 30.1 yo gatir dharmayuktānām agatiḥ pāpakarmaṇām /
HV, 30, 31.1 cāturvidyasya yo vettā cāturāśramyasaṃśrayaḥ /
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
HV, 30, 32.2 yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ //
HV, 30, 33.1 yaḥ paraṃ prāha parataḥ paraṃ yaḥ paramātmavān /
HV, 30, 33.1 yaḥ paraṃ prāha parataḥ paraṃ yaḥ paramātmavān /
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
HV, 30, 34.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām //
HV, 30, 34.2 setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām //
HV, 30, 35.1 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām /
HV, 30, 35.1 vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām /
Harṣacarita
Harṣacarita, 1, 3.2 cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 56.1 etāni tānyātmapramādaskhalitavailakṣyāṇi yairyāpyatāṃ yātyavidagdho jana ityuktvā punarāha vatse sarasvati viṣādaṃ mā gāḥ //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 167.1 acintayacca martyalokaḥ khalu sarvalokānāmupari yasminnevaṃvidhāni sambhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 1, 198.1 so 'yamaudāryātiśayaḥ so 'pi mahātmanāmitarajanadurlabho yenopakaraṇīkurvanti tribhuvanam iti //
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kirātārjunīya
Kir, 1, 1.1 śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum /
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Kir, 1, 35.1 vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ /
Kir, 1, 38.1 purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ /
Kir, 1, 39.1 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā /
Kir, 1, 40.1 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ /
Kir, 2, 2.1 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā /
Kir, 2, 3.2 sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ //
Kir, 2, 21.2 prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā //
Kir, 2, 31.1 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā /
Kir, 2, 37.1 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ /
Kir, 2, 38.1 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām /
Kir, 2, 41.1 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ /
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kir, 3, 13.2 yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ //
Kir, 3, 14.1 jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ /
Kir, 3, 18.1 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ /
Kir, 3, 19.1 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi /
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Kir, 3, 26.2 yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ //
Kir, 3, 44.1 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum /
Kir, 3, 48.1 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ /
Kir, 3, 48.1 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ /
Kir, 3, 51.1 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ /
Kir, 3, 52.1 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ /
Kir, 5, 30.1 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe /
Kir, 5, 35.1 vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ /
Kir, 5, 45.1 kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam /
Kir, 7, 28.2 sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām //
Kir, 8, 34.1 vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye /
Kir, 8, 38.1 asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam /
Kir, 10, 40.1 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena /
Kir, 11, 10.1 tvayā sādhu samārambhi nave vayasi yat tapaḥ /
Kir, 11, 19.1 yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ /
Kir, 11, 22.1  gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kir, 11, 22.1 yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ /
Kir, 11, 22.2 tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām //
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kir, 11, 60.1 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām /
Kir, 11, 60.1 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām /
Kir, 11, 62.1 sa pumān arthavaj janmā yasya nāmni puraḥsthite /
Kir, 11, 64.2 yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam //
Kir, 11, 65.2 śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate //
Kir, 11, 71.1 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati /
Kir, 11, 72.2 yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //
Kir, 11, 73.2 nāma yasyābhinandanti dviṣo 'pi sa pumān pumān //
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 13, 45.2 so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā //
Kir, 13, 47.1 saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ /
Kir, 13, 47.2 kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam //
Kir, 13, 49.1 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 13, 58.2 santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ //
Kir, 13, 71.1 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm /
Kir, 14, 4.1 bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye /
Kir, 14, 13.1 vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te /
Kir, 14, 18.1 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām /
Kir, 14, 21.1 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate /
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 14, 23.2 samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā //
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 16, 63.1 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim /
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kir, 18, 25.1 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya /
Kir, 18, 25.1 prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya /
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kir, 18, 37.2 parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //
Kir, 18, 40.1 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ /
Kir, 18, 43.2 samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu //
Kumārasaṃbhava
KumSaṃ, 1, 2.1 yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe /
KumSaṃ, 1, 3.1 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
KumSaṃ, 1, 4.1 yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bibharti /
KumSaṃ, 1, 5.2 udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ //
KumSaṃ, 1, 6.1 padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām /
KumSaṃ, 1, 8.1 yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena /
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
KumSaṃ, 1, 13.2 yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ //
KumSaṃ, 1, 16.2 padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ //
KumSaṃ, 1, 17.1 yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca /
KumSaṃ, 1, 37.2 āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam //
KumSaṃ, 1, 41.2 parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena //
KumSaṃ, 1, 47.1 tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor /
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
KumSaṃ, 2, 5.1 yad amogham apām antar uptaṃ bījam aja tvayā /
KumSaṃ, 2, 8.2 yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau //
KumSaṃ, 2, 12.1 udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam /
KumSaṃ, 2, 15.2 vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param //
KumSaṃ, 2, 31.1 evaṃ yad āttha bhagavann āmṛṣṭaṃ naḥ paraiḥ padam /
KumSaṃ, 2, 52.1 goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit /
KumSaṃ, 2, 53.2 garjitānantarāṃ vṛṣṭiṃ saubhāgyena jigāya //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 3, 3.1 ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti /
KumSaṃ, 3, 8.2 yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
KumSaṃ, 3, 32.1 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
KumSaṃ, 3, 50.2 yam akṣaraṃ kṣetravido vidus tam ātmānam ātmany avalokayantam //
KumSaṃ, 4, 5.1 upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā /
KumSaṃ, 4, 9.1 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
KumSaṃ, 4, 19.1 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
KumSaṃ, 4, 23.2 madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat //
KumSaṃ, 4, 27.2 yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam //
KumSaṃ, 4, 40.2 śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi //
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
KumSaṃ, 5, 12.1 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api sma dūyate /
KumSaṃ, 5, 14.2 guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati //
KumSaṃ, 5, 19.1 klamaṃ yayau kandukalīlayāpi tayā munīnāṃ caritaṃ vyagāhyata /
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 5, 38.2 tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate //
KumSaṃ, 5, 47.2 upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ //
KumSaṃ, 5, 49.1 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ /
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 5, 81.2 yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati //
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
KumSaṃ, 6, 16.1 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
KumSaṃ, 6, 16.1 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
KumSaṃ, 6, 16.2 yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ //
KumSaṃ, 6, 18.1 yasya cetasi vartethāḥ sa tāvat kṛtināṃ varaḥ /
KumSaṃ, 6, 18.2 kiṃ punar brahmayoner yas tava cetasi vartate //
KumSaṃ, 6, 21.1  naḥ prītir virūpākṣa tvadanudhyānasaṃbhavā /
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
KumSaṃ, 6, 44.1 yauvanāntaṃ vayo yasmin ātaṅkaḥ kusumāyudhaḥ /
KumSaṃ, 6, 46.2 yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ //
KumSaṃ, 6, 56.2 yad adhyāsitam arhadbhis taddhi tīrthaṃ pracakṣate //
KumSaṃ, 6, 75.2 śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ //
KumSaṃ, 6, 76.2 yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani //
KumSaṃ, 6, 77.1 yogino yaṃ vicinvanti kṣetrābhyantaravartinam /
KumSaṃ, 6, 77.2 anāvṛttibhayaṃ yasya padam āhur manīṣiṇaḥ //
KumSaṃ, 7, 6.2 tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ //
KumSaṃ, 7, 24.1 umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva /
KumSaṃ, 7, 33.1 śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram /
KumSaṃ, 7, 65.2  dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām //
KumSaṃ, 7, 78.1 prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām /
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 17.2 śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam //
KumSaṃ, 8, 44.2 yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi //
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā tanuḥ sutanu pūrvam ujjhitā /
KumSaṃ, 8, 57.1 śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat /
Kāmasūtra
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ /
KāSū, 1, 4, 4.9 yaḥ kaścit pustakaḥ /
KāSū, 1, 4, 21.1  goṣṭhī lokavidviṣṭā yā ca svairavisarpiṇī /
KāSū, 1, 4, 21.1 yā goṣṭhī lokavidviṣṭā ca svairavisarpiṇī /
KāSū, 1, 4, 21.2 parahiṃsātmikā ca na tām avatared budhaḥ //
KāSū, 1, 5, 17.1 yāmanyāṃ kāmayiṣye sāsyā vaśagā /
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 1, 5, 26.1 yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma //
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 35.1 śabdādibhyo bahirbhūtā karmābhyāsalakṣaṇā /
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir sā syād ābhimānikī //
KāSū, 2, 1, 37.1 prakṛter tṛtīyasyāḥ striyāś caivopariṣṭake /
KāSū, 2, 1, 39.1 pratyakṣā lokataḥ siddhā prītir viṣayātmikā /
KāSū, 2, 1, 40.2 yo yathā vartate bhāvastaṃ tathaiva prayojayet //
KāSū, 2, 2, 30.1 ye api hyaśāstritāḥ kecit saṃyogā rāgavardhanāḥ /
KāSū, 2, 5, 37.1 vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam /
KāSū, 2, 5, 40.2 maṇimālāṃ prayuñjīta yaccānyad api lakṣitam //
KāSū, 2, 7, 30.2 suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ //
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 9, 21.1 tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ //
KāSū, 2, 9, 37.2 santi kālāśca yeṣv ete yogā na syur nirarthakāḥ //
KāSū, 2, 10, 6.1 ādye saṃdarśane jāte pūrvaṃ ye syur manorathāḥ /
KāSū, 2, 10, 11.1 madhyastharāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam //
KāSū, 2, 10, 27.1 varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ /
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 3, 1, 12.1 yasyāṃ manaścakṣuṣor nibandhastasyām ṛddhiḥ /
KāSū, 3, 2, 12.3 tacchravaṇārthaṃ yat kiṃcid alpākṣarābhidheyam ajānann iva pṛcchet /
KāSū, 3, 2, 23.2 kanyāvisrambhaṇaṃ vetti yaḥ sa tāsāṃ priyo bhavet //
KāSū, 3, 2, 24.1 atilajjānvitety eyaṃ yastu kanyām upekṣate /
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 3, 3.9 krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet /
KāSū, 3, 3, 5.9 yat kiṃcid dṛṣṭvā vihasitaṃ karoti /
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 4, 42.1 kanyābhiyujyamānā tu yaṃ manyetāśrayaṃ sukham /
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi vā /
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi vā /
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 3, 5, 11.2 pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ //
KāSū, 3, 5, 11.2 pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ //
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 4, 2, 31.1 vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca punar vindet sā punarbhūḥ //
KāSū, 4, 2, 45.1 durbhagā tu sāpatnakapīḍitā tāsām adhikam iva patyāvupacaret tām āśrayet /
KāSū, 4, 2, 52.1 yayā ca kalahitaḥ syāt kāmaṃ tām āvartayet //
KāSū, 4, 2, 53.1 yāṃ ca pracchannāṃ kāmayet tām anena saha saṃgamayed gopayecca //
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 61.1 vāsakapālyastu yasyā vāsako yasyāścātīto yasyāśca ṛtustatparicārikānugatā divā śayyotthitasya rājñastābhyāṃ prahitam aṅgulīyakāṅkam anulepanam ṛtuṃ vāsakaṃ ca nivedayeyuḥ /
KāSū, 4, 2, 61.2 tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet //
KāSū, 4, 2, 65.1 ekasyāṃ ratikrīḍā vaikṛtaṃ vā śarīrajam /
KāSū, 5, 1, 8.1 yaṃ kaṃcid ujjvalaṃ puruṣaṃ dṛṣṭvā strī kāmayate /
KāSū, 5, 1, 12.1 teṣu yadātmani lakṣayet tadādita eva paricchindyāt //
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 2, 10.2 tatra vṛddhānubhūtaviṣayā priyopagrahaiśca tām upagṛhṇīyāt //
KāSū, 5, 3, 16.1 ākāreṇātmano bhāvaṃ nārī prāk prayojayet /
KāSū, 5, 3, 17.1 ślakṣṇam ākāritā tu darśayet sphuṭam uttaram /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 4, 1.6 yena ca doṣeṇodvignāṃ lakṣayet tenaivānupraviśet /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā śrāvayet sā vātadūtī /
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 12.3 mama guṇair bhāvito yo 'nyasyāṃ na ramate //
KāSū, 6, 4, 22.2 anyadūtānupāte ca yaḥ syād ativiśāradaḥ //
KāSū, 6, 5, 34.1 anartho varjane yeṣāṃ gamane abhyudayastathā /
KāSū, 6, 5, 35.1 prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu /
KāSū, 6, 6, 6.1 yasyottamasyābhigamane pratyakṣato 'rthalābho grahaṇīyatvam āyatir āgamaḥ prārthanīyatvaṃ cānyeṣāṃ syāt so 'rtho 'rthānubandhaḥ //
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 7, 1, 1.13 tato dhāritāṃ bālāṃ matvā lālasībhūteṣu gamyeṣu yo 'syāḥ saṃharṣeṇa bahu dadyāt tasmai visṛjed iti saubhāgyavardhanam /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
KāSū, 7, 1, 2.6 tasmai tu tāṃ dadyur ya eṣāṃ tūryaviśiṣṭam upakuryāt /
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
KāSū, 7, 1, 3.9 tathā khadirasārajāni śakalāni tanūni yaṃ vṛkṣam utkīrya nidadhyāt tatpuṣpagandhāni bhavanti /
KāSū, 7, 1, 5.2 āptebhyaścāvaboddhavyā yogā ye prītikārakāḥ //
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato śabdaṃ śṛṇoti sā vaśyā bhavati //
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
KāSū, 7, 2, 52.1 adhikāravaśād uktā ye citrā rāgavardhanāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 8.2 kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt //
KātySmṛ, 1, 9.2 avīcivāsino ye tu vyapetācāriṇaḥ sadā //
KātySmṛ, 1, 10.1 gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ /
KātySmṛ, 1, 18.1 evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
KātySmṛ, 1, 19.1 anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
KātySmṛ, 1, 22.1 akleśenārthine yas tu rājā samyaṅ nivedayet /
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
KātySmṛ, 1, 25.2 sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate //
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 30.1 sādhyavādasya mūlaṃ syād vādinā yan niveditam /
KātySmṛ, 1, 33.2 āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ //
KātySmṛ, 1, 34.1 nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
KātySmṛ, 1, 36.1 smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 42.1 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
KātySmṛ, 1, 43.1 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
KātySmṛ, 1, 43.1 anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
KātySmṛ, 1, 46.1 yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
KātySmṛ, 1, 46.1 yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
KātySmṛ, 1, 48.1 deśasyānumatenaiva vyavasthā nirūpitā /
KātySmṛ, 1, 49.2 naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //
KātySmṛ, 1, 49.2 naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 61.1 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
KātySmṛ, 1, 62.1 ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
KātySmṛ, 1, 68.1 ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
KātySmṛ, 1, 69.2 vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ //
KātySmṛ, 1, 75.1 anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ /
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 85.1 gotrasthitis tu teṣāṃ kramād āyāti dharmataḥ /
KātySmṛ, 1, 87.2 evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //
KātySmṛ, 1, 89.1 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
KātySmṛ, 1, 89.2 prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam //
KātySmṛ, 1, 91.2 yo yasyārthe vivadate tayor jayaparājayau //
KātySmṛ, 1, 91.2 yo yasyārthe vivadate tayor jayaparājayau //
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 98.1 tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
KātySmṛ, 1, 98.2 niṣkulā yāś ca patitās tāsām āhvānam iṣyate //
KātySmṛ, 1, 100.1 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 102.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 106.1 yas tv indriyanirodhena vyāhārocchvasanādibhiḥ /
KātySmṛ, 1, 115.2 rājakāryaniyuktaś ca ye ca pravrajitā narāḥ //
KātySmṛ, 1, 116.2 jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
KātySmṛ, 1, 122.1 yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
KātySmṛ, 1, 122.2 pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
KātySmṛ, 1, 123.2 tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 129.1 rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
KātySmṛ, 1, 132.1 anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
KātySmṛ, 1, 134.1 yasmāt kāryasamārambhāc cirāt tena viniścayaḥ /
KātySmṛ, 1, 136.1 yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
KātySmṛ, 1, 136.1 yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
KātySmṛ, 1, 137.1 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 144.1 śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
KātySmṛ, 1, 164.1 yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
KātySmṛ, 1, 170.1 yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /
KātySmṛ, 1, 173.1 aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca /
KātySmṛ, 1, 175.1 yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
KātySmṛ, 1, 177.2 yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ //
KātySmṛ, 1, 178.2 purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam //
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 179.2 purā gṛhītaṃ yad dravyam iti yac cātibhūri tat //
KātySmṛ, 1, 182.2 pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam //
KātySmṛ, 1, 186.1 kākasya dantā no santi santītyādi yad uttaram /
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 193.1 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 197.1 lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ /
KātySmṛ, 1, 198.2 tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate //
KātySmṛ, 1, 206.3 ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate //
KātySmṛ, 1, 207.1 sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
KātySmṛ, 1, 209.1 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 210.1 āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
KātySmṛ, 1, 213.1 vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam /
KātySmṛ, 1, 213.2 tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //
KātySmṛ, 1, 221.1 kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
KātySmṛ, 1, 222.2 saṃsādhayet kriyā tu tāṃ jahyāt sāravarjitām /
KātySmṛ, 1, 222.3 pakṣadvayaṃ sādhayed tāṃ jahyād dūrataḥ kriyām //
KātySmṛ, 1, 225.1 pūgaśreṇigaṇādīnāṃ sthitiḥ parikīrtitā /
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 256.2 vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam //
KātySmṛ, 1, 263.1 sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
KātySmṛ, 1, 270.1 deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
KātySmṛ, 1, 270.2 kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati //
KātySmṛ, 1, 275.1 pramāṇasya hi ye doṣā vaktavyās te vivādinā /
KātySmṛ, 1, 279.1 evaṃ duṣṭaṃ nṛpasthāne yasmiṃs taddhi vicāryate /
KātySmṛ, 1, 290.2 nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
KātySmṛ, 1, 291.1 āḍhyasya nikaṭasthasya yac chaktena na yācitam /
KātySmṛ, 1, 292.1 lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
KātySmṛ, 1, 293.1 prayukte śāntalābhe tu likhitaṃ yo na darśayet /
KātySmṛ, 1, 294.1 paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
KātySmṛ, 1, 297.1 nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 299.1 śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
KātySmṛ, 1, 305.1 darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
KātySmṛ, 1, 309.1 dravyaṃ gṛhītvā yal lekhyaṃ parasmai sampradīyate /
KātySmṛ, 1, 311.1 sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
KātySmṛ, 1, 312.1 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
KātySmṛ, 1, 317.2 tripuruṣī svatantrā sā ced alpā tu sāgamā //
KātySmṛ, 1, 319.1 sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā tripauruṣī //
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 327.1 tribhir eva tu bhuktā puruṣair bhūr yathāvidhi /
KātySmṛ, 1, 329.1 bhuktir balavatī śāstre saṃtatā cirantanī /
KātySmṛ, 1, 329.2 vicchinnāpi sā jñeyā tu pūrvaprasādhitā //
KātySmṛ, 1, 334.1 suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
KātySmṛ, 1, 335.1 sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
KātySmṛ, 1, 337.1 dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca /
KātySmṛ, 1, 343.1 yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
KātySmṛ, 1, 346.1 arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
KātySmṛ, 1, 347.2 āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam //
KātySmṛ, 1, 349.2 samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ //
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 355.2 nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ //
KātySmṛ, 1, 357.1 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
KātySmṛ, 1, 357.1 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
KātySmṛ, 1, 361.1 tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
KātySmṛ, 1, 364.1 nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
KātySmṛ, 1, 367.1 antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
KātySmṛ, 1, 371.1 arthinā svayam ānīto yo lekhye saṃniveśyate /
KātySmṛ, 1, 372.1 yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
KātySmṛ, 1, 373.1 prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ /
KātySmṛ, 1, 374.2 yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate //
KātySmṛ, 1, 375.1 sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate /
KātySmṛ, 1, 376.1 ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 379.1 ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān /
KātySmṛ, 1, 392.1 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
KātySmṛ, 1, 393.1 svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
KātySmṛ, 1, 393.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
KātySmṛ, 1, 394.1 samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
KātySmṛ, 1, 394.2 vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak //
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 397.2 strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam //
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
KātySmṛ, 1, 407.1 yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ /
KātySmṛ, 1, 409.2 śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ //
KātySmṛ, 1, 426.2 kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ //
KātySmṛ, 1, 444.2 apsu praveśane yasya śuddhaṃ tam api nirdiśet //
KātySmṛ, 1, 445.1 nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
KātySmṛ, 1, 451.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ /
KātySmṛ, 1, 455.2 gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet //
KātySmṛ, 1, 463.1 ā caturdaśakād ahno yasya no rājadaivikam /
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 470.1 nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
KātySmṛ, 1, 474.1 sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
KātySmṛ, 1, 485.1 yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
KātySmṛ, 1, 487.1 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 490.1 kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 498.1 ṛṇikena tu vṛddhir adhikā saṃprakalpitā /
KātySmṛ, 1, 501.1 ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
KātySmṛ, 1, 502.1 yo yācitakam ādāya tam adattvā diśaṃ vrajet /
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 513.1 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
KātySmṛ, 1, 520.1 yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
KātySmṛ, 1, 520.3 yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet //
KātySmṛ, 1, 520.3 yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet //
KātySmṛ, 1, 521.1 yas tu sarvasvam ādiśya prāk paścān nāmacihnitam /
KātySmṛ, 1, 523.1 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
KātySmṛ, 1, 525.1 akāmam ananujñātam adhiṃ yaḥ karma kārayet /
KātySmṛ, 1, 526.1 yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
KātySmṛ, 1, 528.1 ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
KātySmṛ, 1, 531.1 darśanapratibhūryas taṃ deśe kāle na darśayet /
KātySmṛ, 1, 535.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
KātySmṛ, 1, 535.1 yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
KātySmṛ, 1, 539.1 prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
KātySmṛ, 1, 543.1 kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
KātySmṛ, 1, 544.2 deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam //
KātySmṛ, 1, 547.1 martukāmena bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 554.1 yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 556.1 paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
KātySmṛ, 1, 558.1 yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
KātySmṛ, 1, 564.1 likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
KātySmṛ, 1, 564.2 parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām //
KātySmṛ, 1, 565.2 uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat //
KātySmṛ, 1, 567.1 nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
KātySmṛ, 1, 571.1 amatenaiva putrasya pradhanā yānyam āśrayet /
KātySmṛ, 1, 573.1  svaputraṃ tu jahyāt strī samartham api putriṇī /
KātySmṛ, 1, 574.1 bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
KātySmṛ, 1, 578.2 bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam //
KātySmṛ, 1, 579.1 deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
KātySmṛ, 1, 579.2 kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam //
KātySmṛ, 1, 581.1 viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
KātySmṛ, 1, 583.1 yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
KātySmṛ, 1, 591.1 uddhārādikam ādāya svāmine na dadāti yaḥ /
KātySmṛ, 1, 593.1 nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
KātySmṛ, 1, 593.1 nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
KātySmṛ, 1, 596.2 ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat //
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
KātySmṛ, 1, 603.1 yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
KātySmṛ, 1, 604.2 dāpayecchilpidoṣāt tat saṃskārārthaṃ yad arpitam //
KātySmṛ, 1, 605.1 svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat /
KātySmṛ, 1, 610.1 yo yācitakam ādāya na dadyāt pratiyācitaḥ /
KātySmṛ, 1, 610.2 sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //
KātySmṛ, 1, 611.2 dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate //
KātySmṛ, 1, 624.1 samavetās tu ye kecicchalpino vaṇijo 'pi vā /
KātySmṛ, 1, 626.1 prayogaṃ kurvate ye tu hemadhānyarasādinā /
KātySmṛ, 1, 627.1 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
KātySmṛ, 1, 630.1 samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
KātySmṛ, 1, 630.2 na ca yāceta yaḥ kaścil lābhāt sa parihīyate //
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 635.1 teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt /
KātySmṛ, 1, 635.2 tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ //
KātySmṛ, 1, 640.2 yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā //
KātySmṛ, 1, 642.1 svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
KātySmṛ, 1, 646.1 prāṇasaṃśayam āpannaṃ yo mām uttārayed itaḥ /
KātySmṛ, 1, 647.2 vyatyāsaparihāsāc ca yad dattaṃ tat punar haret //
KātySmṛ, 1, 648.1  tu kāryasya siddhyartham utkocā syāt pratiśrutā /
KātySmṛ, 1, 651.1 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
KātySmṛ, 1, 652.1 niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
KātySmṛ, 1, 653.1 aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
KātySmṛ, 1, 655.2 yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
KātySmṛ, 1, 662.1 hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 663.1 gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ /
KātySmṛ, 1, 668.1 samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
KātySmṛ, 1, 670.1 rājapravartitān dharmān yo naro nānupālayet /
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
KātySmṛ, 1, 671.1 yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
KātySmṛ, 1, 671.2 ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam //
KātySmṛ, 1, 673.1 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
KātySmṛ, 1, 673.1 ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
KātySmṛ, 1, 674.1 gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
KātySmṛ, 1, 675.1 gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
KātySmṛ, 1, 679.2 pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //
KātySmṛ, 1, 680.2 śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ //
KātySmṛ, 1, 682.2 samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ //
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 688.1 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
KātySmṛ, 1, 691.1 dīyamānaṃ na gṛhṇāti krītapaṇyaṃ ca yaḥ krayī /
KātySmṛ, 1, 696.1 paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam /
KātySmṛ, 1, 697.1 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
KātySmṛ, 1, 698.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
KātySmṛ, 1, 707.2 krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati //
KātySmṛ, 1, 713.1 yas tu na grāhayecchilpaṃ karmāṇy anyāni kārayet /
KātySmṛ, 1, 714.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 723.1 svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 724.2 prakāśaṃ vikrayād yat tu na svāmī dhanam arhati //
KātySmṛ, 1, 725.1 dāsenoḍhā svadāsī sāpi dāsītvam āpnuyāt /
KātySmṛ, 1, 726.1 ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
KātySmṛ, 1, 727.1 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
KātySmṛ, 1, 728.1 bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
KātySmṛ, 1, 729.1 vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 744.1 niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ /
KātySmṛ, 1, 755.1 sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
KātySmṛ, 1, 757.1 yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
KātySmṛ, 1, 758.1 taṭākodyānatīrthāni yo 'medhyena vināśayet /
KātySmṛ, 1, 761.2 svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ //
KātySmṛ, 1, 762.1 asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
KātySmṛ, 1, 764.1 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
KātySmṛ, 1, 768.1 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
KātySmṛ, 1, 770.1 yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
KātySmṛ, 1, 772.1 mahāpātakayoktrī ca rāgadveṣakarī ca /
KātySmṛ, 1, 773.1 yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
KātySmṛ, 1, 774.1 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 780.1 ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
KātySmṛ, 1, 788.1 vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
KātySmṛ, 1, 794.2 yenātyarthaṃ bhavet pīḍā vādaḥ syācchiṣyataḥ pituḥ //
KātySmṛ, 1, 795.1 sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 796.1 sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
KātySmṛ, 1, 798.2 marmaghātas tu yas teṣāṃ sa ghātaka iti smṛtaḥ //
KātySmṛ, 1, 800.2 nivṛttās tu yadārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //
KātySmṛ, 1, 804.2 anākṣāritapūrvo yas tv aparādhe pravartate /
KātySmṛ, 1, 807.1 kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 809.1 prākāraṃ bhedayed yas tu pātayec chātayet tathā /
KātySmṛ, 1, 810.2 yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam //
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
KātySmṛ, 1, 824.2 gautamānām aniṣṭaṃ yat prāṇyucchedād vigarhitam //
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
KātySmṛ, 1, 828.3 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
KātySmṛ, 1, 832.1 kāmārtā svairiṇī tu svayam eva prakāmayet /
KātySmṛ, 1, 835.1 aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ /
KātySmṛ, 1, 838.1 mṛte bhartari sādhvī brahmacarye vyavasthitā /
KātySmṛ, 1, 839.1 sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
KātySmṛ, 1, 841.1 paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam /
KātySmṛ, 1, 847.1 proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
KātySmṛ, 1, 850.1 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
KātySmṛ, 1, 861.1 kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
KātySmṛ, 1, 862.1 klībaṃ vihāya patitaṃ punar labhate patim /
KātySmṛ, 1, 863.1 na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
KātySmṛ, 1, 865.2 asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet //
KātySmṛ, 1, 866.1 pratilomaprasūtā tasyāḥ putro na rikthabhāk /
KātySmṛ, 1, 868.1 svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
KātySmṛ, 1, 869.1 parabhaktopayogena vidyā prāptān yatas tu /
KātySmṛ, 1, 869.2 tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate //
KātySmṛ, 1, 870.1 upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
KātySmṛ, 1, 871.2 svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat /
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
KātySmṛ, 1, 873.1 paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
KātySmṛ, 1, 874.1 vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
KātySmṛ, 1, 874.2 ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ //
KātySmṛ, 1, 875.2 etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā //
KātySmṛ, 1, 876.2 śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //
KātySmṛ, 1, 878.3 tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet //
KātySmṛ, 1, 879.1 śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
KātySmṛ, 1, 880.1 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
KātySmṛ, 1, 880.2 saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ balam /
KātySmṛ, 1, 881.1 yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
KātySmṛ, 1, 882.1 vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
KātySmṛ, 1, 883.1 vivāhakāle yat kiṃcid varāyoddiśya dīyate /
KātySmṛ, 1, 884.2 udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ //
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
KātySmṛ, 1, 886.1 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
KātySmṛ, 1, 889.1 anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
KātySmṛ, 1, 892.1 kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
KātySmṛ, 1, 893.1 tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet /
KātySmṛ, 1, 894.1 yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
KātySmṛ, 1, 898.1 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
KātySmṛ, 1, 899.1 yat punar labhate nārī nīyamānā pitur gṛhāt /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
KātySmṛ, 1, 901.2 mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam //
KātySmṛ, 1, 902.1 vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
KātySmṛ, 1, 903.1 ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
KātySmṛ, 1, 918.2 anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye //
KātySmṛ, 1, 919.2 tiṣṭhed bhartṛkule tu na sā pitṛkule vaset //
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
KātySmṛ, 1, 923.1 āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
KātySmṛ, 1, 929.1 patnī bhartur dhanaharī syād avyabhicāriṇī /
KātySmṛ, 1, 932.1 vyabhicāraratā ca strī dhanaṃ sā na cārhati //
KātySmṛ, 1, 933.2 viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam //
KātySmṛ, 1, 941.1 ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
KātySmṛ, 1, 941.2 dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //
KātySmṛ, 1, 947.1 pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
KātySmṛ, 1, 948.2 anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam //
KātySmṛ, 1, 955.1 aśāstravihitaṃ yac ca prajāyāṃ sampravartate /
KātySmṛ, 1, 955.2 upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ //
KātySmṛ, 1, 957.2 kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam //
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
KātySmṛ, 1, 958.2 apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet //
KātySmṛ, 1, 959.1 pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye /
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
KātySmṛ, 1, 965.1 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
KātySmṛ, 1, 965.1 paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
Kāvyādarśa
KāvĀ, 1, 20.1 nyūnam apy atra yaiḥ kaiścid aṅgaiḥ kāvyaṃ na duṣyati /
KāvĀ, 1, 34.2 sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam //
KāvĀ, 1, 51.2 yena mādyanti dhīmanto madhuneva madhuvratāḥ //
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
KāvĀ, 1, 66.2 duṣpratītikaraṃ grāmyaṃ yathā bhavataḥ priyā //
KāvĀ, 1, 76.1 utkarṣavān guṇaḥ kaścid yasminn ukte pratīyate /
KāvĀ, 1, 86.2 saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ //
KāvĀ, 1, 89.2 yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ //
KāvĀ, 1, 100.1 tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 48.2 yad bruvanti smṛtā seyaṃ tulyayogopamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 60.2 savarṇatulatau śabdau ye cānyūnārthavādinaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 82.1 viśeṣaṇasamagrasya rūpaṃ ketor yadīdṛśam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 169.2 tatsādhanasamarthasya nyāso yo 'nyasya vastunaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 180.2 tatra yad bhedakathanaṃ vyatirekaḥ sa kathyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.1 prasiddhahetuvyāvṛttyā yat kiṃcit kāraṇāntaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 202.1 yad apītādijanyaṃ syāt kṣībatvādyanyahetujam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 214.1 vivakṣā viśeṣasya lokasīmātivartinī /
Kāvyālaṃkāra
KāvyAl, 1, 19.1 sargabandho mahākāvyaṃ mahatāṃ ca mahacca yat /
KāvyAl, 1, 20.1 mantradūtaprayāṇājināyakābhyudayaiśca yat /
KāvyAl, 1, 24.1 nāṭakaṃ dvipadīśamyārāsakaskandhakādi yat /
KāvyAl, 1, 38.1 neyārthaṃ nīyate yukto yasyārthaḥ kṛtibhirbalāt /
KāvyAl, 1, 44.1 yadi cotkaṇṭhayā yattadunmatta iva bhāṣate /
KāvyAl, 1, 52.1 padadvayasya saṃdhāne yadaniṣṭaṃ prakalpate /
KāvyAl, 2, 13.2 munīnapi harantyete ramaṇī yeṣu saṅgatā //
KāvyAl, 2, 17.2 varṇānāṃ yaḥ punarvādo yamakaṃ tannigadyate //
KāvyAl, 2, 30.2 upameyasya yatsāmyaṃ guṇaleśena sopamā //
KāvyAl, 2, 37.1 yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ /
KāvyAl, 2, 44.2 yat kiṃcit kāntisāmānyācchaśinaivopamīyate //
KāvyAl, 2, 50.1 yasyātiśayavānarthaḥ kathaṃ so 'saṃbhavo mataḥ /
KāvyAl, 2, 68.1 pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā /
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
KāvyAl, 2, 71.1 upanyasanam anyasya yadarthasyoditādṛte /
KāvyAl, 2, 75.1 upamānavato 'rthasya yadviśeṣanidarśanam /
KāvyAl, 2, 77.1 kriyāyāḥ pratiṣedhe tatphalasya vibhāvanā /
KāvyAl, 2, 81.1 nimittato vaco yattu lokātikrāntagocaram /
KāvyAl, 2, 89.2 kramaśo yo 'nunirdeśo yathāsaṃkhyaṃ taducyate //
KāvyAl, 3, 5.2 adya mama govinda jātā tvayi gṛhāgate /
KāvyAl, 3, 9.1 gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ /
KāvyAl, 3, 12.2 nānāratnādiyuktaṃ yattat kilodāttamucyate //
KāvyAl, 3, 23.1 ekadeśasya vigame guṇāntarasaṃsthitiḥ /
KāvyAl, 3, 24.2 haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
KāvyAl, 3, 25.2  viśeṣābhidhānāya virodhaṃ taṃ vidurbudhāḥ //
KāvyAl, 3, 29.1 adhikārādapetasya vastuno'nyasya stutiḥ /
KāvyAl, 3, 31.2 kiṃcid vidhitsoryā nindā vyājastutir asau yathā //
KāvyAl, 3, 35.2 yāṃ vadatyupamāmetadupamārūpakaṃ yathā //
KāvyAl, 3, 40.3 viśiṣṭasya yad ādānam anyāpohena vastunaḥ /
KāvyAl, 4, 8.1 samudāyārthaśūnyaṃ yattadapārthakamiṣyate /
KāvyAl, 4, 12.1 yadabhinnārthamanyonyaṃ tadekārthaṃ pracakṣate /
KāvyAl, 4, 15.1 atrārthapunaruktaṃ yattadevaikārthamiṣyate /
KāvyAl, 4, 17.2 apratiṣṭhaṃ yadekatra tajjñānaṃ saṃśayaṃ viduḥ //
KāvyAl, 4, 22.1 sūtrakṛtpādakāreṣṭaprayogād yo 'nyathā bhavet /
KāvyAl, 4, 24.1 yatiśchandonirūḍhānāṃ śabdānāṃ vicāraṇā /
KāvyAl, 4, 25.2 gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ /
KāvyAl, 4, 28.1  deśe dravyasambhūtirapi vā nopadiśyate /
KāvyAl, 4, 38.2 ato nyāyavirodhīṣṭamapetaṃ yattayā yathā //
KāvyAl, 4, 45.1 namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
KāvyAl, 5, 14.2 yatirmama pitā bālyāt sūnuryasyāham aurasaḥ //
KāvyAl, 5, 22.1 san dvayoriti yaḥ siddhaḥ svapakṣaparapakṣayoḥ /
KāvyAl, 5, 24.1 sādhyadharmānugamataḥ sadṛśastatra yaśca san /
KāvyAl, 5, 25.1 vipakṣastadvisadṛśo vyāvṛttastatra yo hy asan /
KāvyAl, 5, 27.2 khyāpyate yena dṛṣṭāntaḥ sa kilānyairdvidhocyate //
KāvyAl, 5, 35.1 rūpādīnāṃ yathā dravyamāśrayo naśvarīti /
KāvyAl, 5, 43.2 pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī //
KāvyAl, 5, 47.1 kimatyayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau /
KāvyAl, 5, 68.2 śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim //
KāvyAl, 6, 4.2 parapratyayato yattu kriyate tena kā ratiḥ //
KāvyAl, 6, 15.2 namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau //
KāvyAl, 6, 19.2 yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ //
KāvyAl, 6, 23.1 vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ /
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
KāvyAl, 6, 29.1 siddho yaścopasaṃkhyānādiṣṭyā yaścopapāditaḥ /
KāvyAl, 6, 29.1 siddho yaścopasaṃkhyānādiṣṭyā yaścopapāditaḥ /
KāvyAl, 6, 41.1 asantamapi yadvākyaṃ tattathaiva prayojayet /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.5 lolūyādibhyo yaṅantebhyaḥ pacādyaci vihite yaṅo 'ci ca iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.2 kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.1 dīdhīvevyoḥ iṭaś ca ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.1 adasaḥ sambandhī yo makāras tasmāt pare īdūdetaḥ pragṛhyasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.1 ekaśca asāvacca ekāc nipāto ya ekāc āṅvarjitaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.11 īṣadarthe kriyāyoge maryādābhividhau ca yaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.3 odanto yo nipātaḥ sa pragṛhyasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.22 ardhaṃ pañcamaṃ yeṣām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.2 ṣakārāntā nakārāntā ca saṅkhyā sā ṣaṭsañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 25.1, 1.1 ḍatyantā saṅkhyā sā ṣaṭsañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.47 tyad tad yad etad idam adas eka dvi yuṣmad /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.10 bahuvrīhivad bhāvena yo bahuvrīhiḥ tatra mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.9 na yasya kasyacit tṛtīyāsamāsasya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.19 vacaneṣu ca sarveṣu yanna vyeti tadavyayam //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.1 kṛd yo makārāntaḥ ejantaś ca tadantaṃ śabdarūpam avyayasañjñaṃ bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 6, 1, 90, 3.0 āṭaḥ paro yo ac aci ca pūrvo ya āṭ tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati //
Kūrmapurāṇa
KūPur, 1, 1, 1.2 purāṇaṃ sampravakṣyāmi yaduktaṃ viśvayoninā //
KūPur, 1, 1, 10.1 yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
KūPur, 1, 1, 34.2 māyā mama priyānantā yayedaṃ mohitaṃ jagat //
KūPur, 1, 1, 40.2 māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ //
KūPur, 1, 1, 46.2 vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
KūPur, 1, 1, 50.2 vidyāvidye gūḍharūpe yattad brahma paraṃ viduḥ //
KūPur, 1, 1, 59.1 ye 'rcayantīha bhūtānāmāśrayaṃ parameśvaram /
KūPur, 1, 1, 93.1 aiśvaryaṃ tasya yannityaṃ vibhūtiriti gīyate /
KūPur, 1, 1, 96.2 ke te varṇāśramācārā yaiḥ samārādhyate paraḥ /
KūPur, 1, 1, 100.1 vyākhyāyāśeṣamevedaṃ yatpṛṣṭo 'haṃ dvijena tu /
KūPur, 1, 1, 104.1 avāpa paramaṃ yogaṃ yenaikaṃ paripaśyati /
KūPur, 1, 1, 104.2 yaṃ vinidrā jitaśvāsāḥ kāṅkṣante mokṣakāṅkṣiṇaḥ //
KūPur, 1, 1, 117.2 prāptavānātmano dhāma yattanmokṣākhyamavyayam //
KūPur, 1, 1, 120.3 tad vadāśeṣamasmākaṃ yaduktaṃ bhavatā purā //
KūPur, 1, 2, 1.2 śṛṇudhvamṛṣayaḥ sarve yatpṛṣṭo 'haṃ jagaddhitam /
KūPur, 1, 2, 15.1 ye yajanti japair homair devadevaṃ maheśvaram /
KūPur, 1, 2, 28.1 ato 'nyāni tu śāstrāṇi pṛthivyāṃ yāni kānicit /
KūPur, 1, 2, 29.1 vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
KūPur, 1, 2, 30.1  vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
KūPur, 1, 2, 30.1 yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
KūPur, 1, 2, 51.1 parityajedarthakāmau yau syātāṃ dharmavarjitau /
KūPur, 1, 2, 55.1 yasmin dharmasamāyuktāvarthakāmau vyavasthitau /
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
KūPur, 1, 2, 61.2 jñānapūrvaṃ nivṛttaṃ syāt pravṛttaṃ yadato 'nyathā //
KūPur, 1, 2, 68.2 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām //
KūPur, 1, 2, 69.1 saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
KūPur, 1, 2, 70.2 hairaṇyagarbhaṃ tat sthānaṃ yasmānnāvartate punaḥ //
KūPur, 1, 2, 73.3 ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ //
KūPur, 1, 2, 75.1 yo 'dhītya vidhivad vedān gṛhasthāśramamāvrajet /
KūPur, 1, 2, 77.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 2, 79.1 tapasā karṣito 'tyarthaṃ yastu dhyānaparo bhavet /
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 2, 96.2 yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam //
KūPur, 1, 2, 101.1 yastu nārāyaṇaṃ devaṃ prapannaḥ paramaṃ padam /
KūPur, 1, 2, 102.1 prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 2, 103.1 yo 'sāvanādirbhūtādiḥ kālātmāsau dhṛto bhavet /
KūPur, 1, 2, 104.1 yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam /
KūPur, 1, 2, 105.1 brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ /
KūPur, 1, 3, 11.2 patatyevāvirakto yaḥ saṃnyāsaṃ kartumicchati //
KūPur, 1, 3, 18.1 yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare /
KūPur, 1, 3, 19.1 kāryamityeva yatkarma niyataṃ saṅgavarjitam /
KūPur, 1, 4, 6.1 avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
KūPur, 1, 4, 6.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
KūPur, 1, 4, 21.2 yenāsau jāyate kartā bhūtādīṃścānupaśyati //
KūPur, 1, 4, 39.1 yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam /
KūPur, 1, 4, 45.2 īśvarā yogadharmāṇo ye cānye tattvacintakāḥ //
KūPur, 1, 4, 47.2 etat prādhānikaṃ kāryaṃ yanmayā bījamīritam /
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 7, 15.2 tiryaksrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ //
KūPur, 1, 7, 26.2 yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram //
KūPur, 1, 7, 48.2 jyotsnā sā cābhavadviprāḥ prāksandhyā yābhidhīyate //
KūPur, 1, 7, 61.1 teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
KūPur, 1, 7, 61.1 teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
KūPur, 1, 7, 65.1 ārṣāṇi caiva nāmāni yāśca vedeṣu dṛṣṭayaḥ /
KūPur, 1, 8, 8.2 yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ //
KūPur, 1, 8, 12.3 yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat //
KūPur, 1, 9, 35.2 sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava //
KūPur, 1, 9, 43.1 yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
KūPur, 1, 9, 59.2 yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ //
KūPur, 1, 9, 61.1 brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 9, 75.1 yadarthitaṃ bhagavatā tat kariṣyāmi putraka /
KūPur, 1, 9, 85.2 yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ //
KūPur, 1, 10, 17.3 yaduktavānātmano 'sau putratve tava śaṅkaraḥ //
KūPur, 1, 10, 27.1 sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
KūPur, 1, 10, 56.2 yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam //
KūPur, 1, 10, 57.1 yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
KūPur, 1, 10, 58.1 saṃtāpayati yo viśvaṃ svabhābhirbhāsayan diśaḥ /
KūPur, 1, 10, 59.1 havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ /
KūPur, 1, 10, 60.1 āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
KūPur, 1, 10, 61.1 bibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
KūPur, 1, 10, 62.1 sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
KūPur, 1, 10, 63.1 yaḥ śeṣaśayane śete viśvamāvṛtya māyayā /
KūPur, 1, 10, 64.2 brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ //
KūPur, 1, 10, 65.1 yaḥ parānte parānandaṃ pītvā divyaikasākṣikam /
KūPur, 1, 10, 66.1 yo 'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ /
KūPur, 1, 10, 67.1 yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ /
KūPur, 1, 10, 68.1 yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ /
KūPur, 1, 10, 69.1 yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param /
KūPur, 1, 10, 74.1 yattvayābhyarthitaṃ brahman putratve bhavato mama /
KūPur, 1, 11, 7.2 lakṣmyādayo yābhirīśā viśvaṃ vyāpnoti śāṅkarī //
KūPur, 1, 11, 21.1  sā māheśvarī śaktirjñānarūpātilālasā /
KūPur, 1, 11, 63.3 ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ //
KūPur, 1, 11, 212.1 yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
KūPur, 1, 11, 259.1 yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
KūPur, 1, 11, 270.1 ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam /
KūPur, 1, 11, 271.2 yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ //
KūPur, 1, 11, 272.1 yāni śāstrāṇi dṛśyante loke 'smin vividhāni tu /
KūPur, 1, 11, 274.1 ye kuśāstrābhiyogena mohayantīha mānavān /
KūPur, 1, 11, 275.1 vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
KūPur, 1, 11, 275.2 tat prayatnena kurvanti matpriyāste hi ye narāḥ //
KūPur, 1, 11, 286.1 ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ /
KūPur, 1, 11, 293.1 yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet /
KūPur, 1, 11, 293.1 yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet /
KūPur, 1, 11, 294.1 yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam /
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 11, 326.1 yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 1, 11, 327.1 nāmnām aṣṭasahasraṃ tu devyā yat samudīritam /
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 12, 17.1 pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
KūPur, 1, 13, 11.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt /
KūPur, 1, 13, 15.1 madanvaye tu ye sūtāḥ sambhūtā vedavarjitāḥ /
KūPur, 1, 13, 39.1 uvāca śiṣyān samprekṣya ye tadāśramavāsinaḥ /
KūPur, 1, 13, 53.2 dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ //
KūPur, 1, 14, 7.2 brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
KūPur, 1, 14, 10.2 yataḥ pravṛttirviśveṣāṃ yaścāsya parameśvaraḥ /
KūPur, 1, 14, 14.1 yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ /
KūPur, 1, 14, 17.2 ya ete dvādaśādityā āgatā yajñabhāginaḥ /
KūPur, 1, 14, 51.3 taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ //
KūPur, 1, 14, 53.2 ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram //
KūPur, 1, 14, 80.3 yadācaṣṭa svayaṃ devaḥ pālayaitadatandritaḥ //
KūPur, 1, 14, 83.1 tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
KūPur, 1, 14, 86.1 yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
KūPur, 1, 14, 87.1 manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt /
KūPur, 1, 14, 89.1 yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
KūPur, 1, 14, 89.1 yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
KūPur, 1, 14, 93.1 ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ /
KūPur, 1, 15, 146.1 yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam /
KūPur, 1, 15, 160.2 paśyāmyaśeṣamevedaṃ yastad veda sa mucyate //
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 15, 163.1 dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu /
KūPur, 1, 15, 188.2 namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam /
KūPur, 1, 15, 213.2 yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat //
KūPur, 1, 15, 214.1 vibhāti śivāsane śivena sākamavyayā /
KūPur, 1, 15, 215.1 yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
KūPur, 1, 15, 216.2 namāmi guṇātigā girīśaputrikāmimām //
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 15, 230.1 vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ /
KūPur, 1, 15, 230.2 ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ //
KūPur, 1, 15, 234.1  sā vimohikā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 16, 32.2 yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
KūPur, 1, 16, 32.2 yo yajñairijyate viṣṇuryasya sarvamidaṃ jagat /
KūPur, 1, 16, 33.1 yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
KūPur, 1, 16, 33.1 yasmādabhinnaṃ sakalaṃ bhidyate yo 'khilādapi /
KūPur, 1, 16, 34.1 na yasya devā jānanti svarūpaṃ paramārthataḥ /
KūPur, 1, 16, 35.1 yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam /
KūPur, 1, 16, 37.1 yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
KūPur, 1, 16, 38.1 yasya sā tāmasī mūrtiḥ śaṅkaro rājasī tanuḥ /
KūPur, 1, 16, 45.2 sa yat pramāṇaṃ kurute lokastadanuvartate //
KūPur, 1, 16, 54.2 praṇemur ādityasahasrakalpaṃ ye tatra loke nivasanti siddhāḥ //
KūPur, 1, 16, 58.2 nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ //
KūPur, 1, 19, 15.1 yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
KūPur, 1, 19, 16.1 na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ /
KūPur, 1, 19, 18.2 nirmitā yena śrāvastir gauḍadeśe mahāpurī //
KūPur, 1, 19, 36.2 yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram /
KūPur, 1, 19, 37.3 bījaṃ bhagavatā yena sa devastapasejyate //
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 19, 39.2 yo yajñairijyate devo jātavedāḥ sanātanaḥ /
KūPur, 1, 19, 40.2 yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ /
KūPur, 1, 19, 41.2 yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat /
KūPur, 1, 19, 75.1 yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam /
KūPur, 1, 20, 9.1 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
KūPur, 1, 20, 23.1 idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye /
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 20, 61.1 ya imaṃ śṛṇuyānnityamikṣvākorvaṃśamuttamam /
KūPur, 1, 21, 31.1  sā ghoratarā mūrtirasya tejomayī parā /
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 21, 39.2  yasyābhimatā puṃsaḥ sā hi tasyaiva devatā //
KūPur, 1, 21, 39.2 yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā //
KūPur, 1, 21, 51.1 tannādaśravaṇānmartyāstatra ye nivasanti te /
KūPur, 1, 21, 71.2 yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat /
KūPur, 1, 21, 78.1 ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam /
KūPur, 1, 22, 33.1 sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
KūPur, 1, 23, 60.1 hrīmatī cāpi kanyā śrīrivāyatalocanā /
KūPur, 1, 23, 74.1 ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ /
KūPur, 1, 24, 24.1 yāni tatrārurukṣūṇāṃ mānasāni janārdanam /
KūPur, 1, 24, 35.2 dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye //
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 25, 59.1 yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
KūPur, 1, 25, 111.1 ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam /
KūPur, 1, 26, 9.2 yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ //
KūPur, 1, 26, 10.1 ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum /
KūPur, 1, 26, 11.1 ye'rcayiṣyanti māṃ bhaktyā nityaṃ kaliyuge dvijāḥ /
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 26, 13.2 na te tatra gamiṣyanti ye dviṣanti maheśvaram //
KūPur, 1, 26, 14.2 teṣāṃ vinaśyati kṣipraṃ ye nindanti pinākinam //
KūPur, 1, 26, 15.1 yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
KūPur, 1, 26, 17.1 ye tu dakṣādhvare śaptā dadhīcena dvijottamāḥ /
KūPur, 1, 26, 22.1 yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham /
KūPur, 1, 27, 6.2 idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa //
KūPur, 1, 27, 40.1 tāsāṃ vṛṣṭyudakānīha yāni nimnairgatāni tu /
KūPur, 1, 27, 41.1 ye punastadapāṃ stokā āpannāḥ pṛthivītale /
KūPur, 1, 28, 16.1 kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye /
KūPur, 1, 28, 29.1 ye cānye śāpanirdagdhā gautamasya mahātmanaḥ /
KūPur, 1, 28, 35.1 ye taṃ viprā niṣevante yena kenopacārataḥ /
KūPur, 1, 28, 35.1 ye taṃ viprā niṣevante yena kenopacārataḥ /
KūPur, 1, 28, 38.1 ye namanti virūpākṣamīśānaṃ kṛttivāsasam /
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 29, 3.1 tamāgataṃ muniṃ dṛṣṭvā tatra ye nivasanti vai /
KūPur, 1, 29, 13.1 sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
KūPur, 1, 29, 18.2 āyāsabahulā loke yāni cānyāni śaṅkara //
KūPur, 1, 29, 19.1 yena vibhrāntacittānāṃ yogināṃ karmiṇāmapi /
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 29, 30.1 janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam /
KūPur, 1, 29, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ /
KūPur, 1, 29, 31.2 striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ //
KūPur, 1, 29, 32.1 kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ /
KūPur, 1, 29, 38.1 avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ /
KūPur, 1, 29, 39.1 hanyamāno 'pi yo vidvān vased vighnaśatairapi /
KūPur, 1, 29, 40.3 yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ //
KūPur, 1, 29, 41.2 prāpyate gatirutkṛṣṭā yāvimukte tu labhyate //
KūPur, 1, 29, 42.2 kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā /
KūPur, 1, 29, 44.1 kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 29, 54.1 ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
KūPur, 1, 29, 57.2  gatirvihitā subhru sāvimukte mṛtasya tu //
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 29, 60.1 yat tat parataraṃ tattvamavimuktamiti śrutam /
KūPur, 1, 29, 65.1 mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ /
KūPur, 1, 29, 65.1 mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ /
KūPur, 1, 29, 71.1 yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
KūPur, 1, 29, 72.1 kalikalmaṣasambhūtā yeṣāmupahatā matiḥ /
KūPur, 1, 29, 73.1 ye smaranti sadā kālaṃ vindanti ca purīmimām /
KūPur, 1, 29, 74.1 yāni ceha prakurvanti pātakāni kṛtālayāḥ /
KūPur, 1, 30, 6.1 yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate /
KūPur, 1, 30, 16.2 brāhmaṇān hantumāyāto ye 'tra nityamupāsate //
KūPur, 1, 30, 20.1 vidyā vidyeśvarā rudrāḥ śivā ye ca prakīrtitāḥ /
KūPur, 1, 30, 26.1 gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ /
KūPur, 1, 30, 26.2 teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ //
KūPur, 1, 31, 39.1 yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena /
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 31, 42.1 na yatra nāmādiviśeṣakᄆptir na saṃdṛśe tiṣṭhati yatsvarūpam /
KūPur, 1, 31, 43.1 yad vedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam /
KūPur, 1, 31, 44.1 yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ /
KūPur, 1, 31, 50.1 ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm /
KūPur, 1, 32, 11.2 vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ //
KūPur, 1, 32, 12.1 yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
KūPur, 1, 32, 13.1 yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
KūPur, 1, 32, 13.2 prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram //
KūPur, 1, 32, 15.2 prasādād devadevasya yat tanmāheśvaraṃ param //
KūPur, 1, 32, 25.1 ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam /
KūPur, 1, 32, 27.1 ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
KūPur, 1, 32, 28.1 prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api /
KūPur, 1, 32, 31.2 yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha //
KūPur, 1, 33, 26.2 vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate //
KūPur, 1, 33, 34.2 yaḥ paṭhedavimuktasya māhātmyaṃ śṛṇuyādapi /
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 1, 34, 14.1 yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
KūPur, 1, 34, 15.2 śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārata /
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa ceṣṭā yacca tatphalam /
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
KūPur, 1, 34, 20.2 atra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ //
KūPur, 1, 34, 23.1 ṣaṣṭirdhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm /
KūPur, 1, 34, 28.1 pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
KūPur, 1, 34, 29.1 yojanānāṃ sahasreṣu gaṅgāṃ yaḥ smarate naraḥ /
KūPur, 1, 34, 37.1 prayāgaṃ smaramāṇastu yastu prāṇān parityajet /
KūPur, 1, 34, 42.1 gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati /
KūPur, 1, 34, 45.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
KūPur, 1, 35, 2.1 prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit /
KūPur, 1, 35, 2.2 balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam //
KūPur, 1, 35, 4.1 yastu putrāṃstathā bālān snāpayet pāyayet tathā /
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād vā gacched yānena yo naraḥ /
KūPur, 1, 35, 6.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
KūPur, 1, 35, 8.1 vaṭamūlaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 35, 12.1 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ /
KūPur, 1, 35, 15.1  gatiryogayuktasya sattvasthasya manīṣiṇaḥ /
KūPur, 1, 35, 16.2 ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam //
KūPur, 1, 35, 25.2 parityajati yaḥ prāṇān śṛṇu tasyāpi yat phalam //
KūPur, 1, 35, 25.2 parityajati yaḥ prāṇān śṛṇu tasyāpi yat phalam //
KūPur, 1, 35, 28.1 koṭitīrthaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 35, 38.1 akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate /
KūPur, 1, 36, 2.1 gavāṃ śatasahasrasya samyag dattasya yat phalam /
KūPur, 1, 36, 3.1 gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet /
KūPur, 1, 36, 6.1 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
KūPur, 1, 36, 11.1 yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati /
KūPur, 1, 36, 11.2 vihagairupabhuktasya śṛṇu tasyāpi yatphalam //
KūPur, 1, 37, 3.3 prāṇāṃstyajati yastatra sa yāti paramāṃ gatim //
KūPur, 1, 37, 4.3 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ //
KūPur, 1, 37, 13.1 yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 1, 37, 17.1 ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā /
KūPur, 1, 38, 4.1 yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
KūPur, 1, 38, 4.1 yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam /
KūPur, 1, 38, 5.3 namaskṛtvāprameyāya yaduktaṃ tena dhīmatā //
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
KūPur, 1, 38, 22.2 jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ //
KūPur, 1, 38, 31.2 śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate //
KūPur, 1, 38, 32.1 yaduttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
KūPur, 1, 38, 32.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
KūPur, 1, 38, 34.1 himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ /
KūPur, 1, 39, 5.1 ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ /
KūPur, 1, 39, 15.2 svarbhānostu bṛhat sthānaṃ tṛtīyaṃ yat tamomayam //
KūPur, 1, 39, 18.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
KūPur, 1, 39, 21.1 upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ /
KūPur, 1, 39, 42.2 dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam //
KūPur, 1, 39, 44.1 dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ /
KūPur, 1, 41, 2.1 tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ /
KūPur, 1, 41, 5.2 harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ //
KūPur, 1, 41, 6.2 viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā //
KūPur, 1, 41, 10.3 sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ //
KūPur, 1, 41, 35.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu /
KūPur, 1, 42, 10.2 yānti tatra mahātmāno ye prapannā janārdanam //
KūPur, 1, 42, 27.1 yo 'nantaḥ paṭhyate devo nāgarūpī janārdanaḥ /
KūPur, 1, 44, 12.1 ye dhārmikā vedavido yāgahomaparāyaṇāḥ /
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
KūPur, 1, 44, 20.3 tīrthayātrāparā nityaṃ ye ca loke 'ghamarṣiṇaḥ //
KūPur, 1, 44, 24.1 tatra ye bhoganiratāḥ svadharmaṃ paryupāsate /
KūPur, 1, 45, 44.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
KūPur, 1, 46, 23.2 dhyāyanti devamīśānaṃ yena sarvamidaṃ tatam //
KūPur, 1, 46, 41.3 paśyanti tatra munayaḥ siddhā ye brahmavādinaḥ //
KūPur, 1, 48, 21.2 tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam //
KūPur, 1, 49, 1.2 atītānāgatānīha yāni manvantarāṇi tu /
KūPur, 1, 49, 5.2 vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram //
KūPur, 1, 49, 34.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
KūPur, 1, 49, 35.2 sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ //
KūPur, 1, 49, 43.1 yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ /
KūPur, 1, 49, 44.1  sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ /
KūPur, 1, 50, 15.2 cāturhotram abhūd yasmiṃstena yajñamathākarot //
KūPur, 1, 50, 22.1 sa gīyate paro vede yo vedainaṃ sa vedavit /
KūPur, 1, 51, 29.1 ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā /
KūPur, 1, 51, 33.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān /
KūPur, 2, 1, 3.2 jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam //
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 1, 15.3 sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata //
KūPur, 2, 1, 49.1 yaṃ prapaśyanti yogasthāḥ svātmanyātmānamīśvaram /
KūPur, 2, 1, 51.1 yadantarā sarvametad yato 'bhinnamidaṃ jagat /
KūPur, 2, 2, 1.3 yanna devā vijānanti yatanto 'pi dvijātayaḥ //
KūPur, 2, 2, 14.1 ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti matiḥ /
KūPur, 2, 2, 33.1 yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
KūPur, 2, 2, 39.1 tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 2, 42.1 yadeva yogino yānti sāṃkhyaistadadhigamyate /
KūPur, 2, 2, 42.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit //
KūPur, 2, 2, 44.1 yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
KūPur, 2, 2, 49.2 nirguṇāmalarūpasya yattadaiśvaryamuttamam //
KūPur, 2, 2, 50.1 yanna devā vijānanti mohitā mama māyayā /
KūPur, 2, 2, 52.1 yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ /
KūPur, 2, 3, 7.2 matsthāni sarvabhūtāni yastaṃ veda sa vedavit //
KūPur, 2, 3, 10.2  sā prakṛtiruddiṣṭā mohinī sarvadehinām //
KūPur, 2, 3, 11.1 puruṣaḥ prakṛtistho hi bhuṅkte yaḥ prākṛtān guṇān /
KūPur, 2, 4, 1.3 māhātmyaṃ devadevasya yenedaṃ sampravartate //
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 5.2 brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ //
KūPur, 2, 4, 9.2 teṣāṃ saṃnihito nityaṃ ye bhaktyā māmupāsate //
KūPur, 2, 4, 11.1 anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
KūPur, 2, 4, 13.1 yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
KūPur, 2, 4, 13.2 yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā //
KūPur, 2, 4, 14.2 yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ //
KūPur, 2, 4, 19.1 mamaiva ca parā śaktiryā sā vidyate gīyate /
KūPur, 2, 4, 25.2 yo hi jñānena māṃ nityamārādhayati nānyathā //
KūPur, 2, 4, 26.1 anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
KūPur, 2, 4, 28.2 prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ //
KūPur, 2, 4, 32.1 yo māmevaṃ vijānāti mahāyogeśvareśvaram /
KūPur, 2, 4, 33.2 nṛtyāmi yogī satataṃ yastad veda sa vedavit //
KūPur, 2, 5, 3.1 yaṃ viduryogatattvajñā yogino yatamānasāḥ /
KūPur, 2, 5, 4.1 yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
KūPur, 2, 5, 4.1 yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
KūPur, 2, 5, 5.1 yatpādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
KūPur, 2, 5, 6.1 yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ /
KūPur, 2, 5, 7.1 yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 5, 31.2 vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 5, 38.1 yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam /
KūPur, 2, 5, 38.1 yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam /
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 5, 46.2 bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 6, 1.3 vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ //
KūPur, 2, 6, 4.1 bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam /
KūPur, 2, 6, 6.1 yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca /
KūPur, 2, 6, 10.1 yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
KūPur, 2, 6, 14.1 yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ /
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 6, 18.1 yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ /
KūPur, 2, 6, 19.1 yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
KūPur, 2, 6, 20.1 yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ /
KūPur, 2, 6, 21.1 yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
KūPur, 2, 6, 22.1 yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
KūPur, 2, 6, 23.1 yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha /
KūPur, 2, 6, 24.1 yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
KūPur, 2, 6, 25.1 yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ /
KūPur, 2, 6, 27.1 yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
KūPur, 2, 6, 28.1 yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
KūPur, 2, 6, 29.1 yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
KūPur, 2, 6, 30.1 ye ca prijānāṃ patayo marīcyādyā maharṣayaḥ /
KūPur, 2, 6, 31.1  ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ ca devī sarasvatī /
KūPur, 2, 6, 33.1 yāśeṣapuruṣān ghorānnarakāt tārayiṣyati /
KūPur, 2, 6, 34.2 yāpi dhyātā viśeṣeṇa sāpi madvacanānugā //
KūPur, 2, 6, 35.1 yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
KūPur, 2, 6, 36.1 yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
KūPur, 2, 6, 37.1 ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
KūPur, 2, 6, 47.1 yo 'śeṣajagatāṃ yonirmohinī sarvadehinām /
KūPur, 2, 6, 48.1 yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
KūPur, 2, 6, 49.1 vidhūya mohakalilaṃ yayā paśyati tat padam /
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 7, 17.1 yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
KūPur, 2, 8, 1.3 yenāsau tarate janturghoraṃ saṃsārasāgaram //
KūPur, 2, 8, 6.1 ye cānye bahavo jīvā manmayāḥ sarva eva te /
KūPur, 2, 8, 7.1 yāśca yoniṣu sarvāsu sambhavanti hi mūrtayaḥ /
KūPur, 2, 8, 8.1 yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum /
KūPur, 2, 8, 10.2 vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati //
KūPur, 2, 8, 14.2  sā hetuḥ prakṛtiḥ sā pradhānaṃ bandhaḥ prokto viniyogo 'pi tena //
KūPur, 2, 8, 15.1  sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 8, 18.1 evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
KūPur, 2, 9, 8.1 yābhistallakṣyate bhinnam abhinnaṃ tu svabhāvataḥ /
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 9, 16.1 hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ /
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 10, 2.1 avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
KūPur, 2, 10, 3.2 paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ //
KūPur, 2, 10, 6.1 yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 10, 6.1 yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 10, 7.1 ye 'pyanekaṃ prapaśyanti te 'pi paśyanti tatparam /
KūPur, 2, 10, 8.1 ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram /
KūPur, 2, 10, 10.1 bhajante paramānandaṃ sarvagaṃ yattadātmakam /
KūPur, 2, 10, 14.1 nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
KūPur, 2, 10, 14.2 atrāntaraṃ brahmavido 'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ //
KūPur, 2, 11, 1.3 yenātmānaṃ prapaśyanti bhānumantamiveśvaram //
KūPur, 2, 11, 4.2 ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ //
KūPur, 2, 11, 6.2 abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati //
KūPur, 2, 11, 8.1 ye cānye yogināṃ yogāḥ śrūyante granthavistare /
KūPur, 2, 11, 10.1 sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ /
KūPur, 2, 11, 15.2 vidhinā bhaveddhiṃsā tvahiṃsaiva prakīrtitā //
KūPur, 2, 11, 24.1 yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
KūPur, 2, 11, 26.1 yat padākṣarasaṃgatyā parispandanavarjitam /
KūPur, 2, 11, 27.2  dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam //
KūPur, 2, 11, 37.2 sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate //
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
KūPur, 2, 11, 57.1 sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
KūPur, 2, 11, 58.1 cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
KūPur, 2, 11, 72.1 ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
KūPur, 2, 11, 75.2 nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 76.2 mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ //
KūPur, 2, 11, 77.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
KūPur, 2, 11, 77.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
KūPur, 2, 11, 77.2 harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ //
KūPur, 2, 11, 78.2 sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ //
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
KūPur, 2, 11, 88.1 madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
KūPur, 2, 11, 89.1 ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
KūPur, 2, 11, 90.1 ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
KūPur, 2, 11, 93.1 ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
KūPur, 2, 11, 95.1 ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
KūPur, 2, 11, 102.2 dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt //
KūPur, 2, 11, 104.1 ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ /
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 11, 111.1 ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ /
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 11, 113.1 ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
KūPur, 2, 11, 114.1 ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
KūPur, 2, 11, 116.1 ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
KūPur, 2, 11, 132.1 yadahaṃ labdhavān rudrād vāmadevādanuttamam /
KūPur, 2, 11, 138.2 idānīṃ jāyate bhaktiryā devairapi durlabhā //
KūPur, 2, 11, 139.2 yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ //
KūPur, 2, 11, 141.1 yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
KūPur, 2, 11, 143.1 ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
KūPur, 2, 11, 144.2 yo vā vicārayedarthaṃ sa yāti paramāṃ gatim //
KūPur, 2, 11, 145.1 yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
KūPur, 2, 12, 7.2 anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam //
KūPur, 2, 12, 21.1 na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam /
KūPur, 2, 12, 32.1 yo bhāvayati yā sūte yena vidyopadiśyate /
KūPur, 2, 12, 32.1 yo bhāvayati sūte yena vidyopadiśyate /
KūPur, 2, 12, 32.1 yo bhāvayati yā sūte yena vidyopadiśyate /
KūPur, 2, 12, 40.1 yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate /
KūPur, 2, 12, 44.1 avācyo dīkṣito nāmnā yavīyānapi yo bhavet /
KūPur, 2, 12, 54.2 bhikṣeta bhikṣāṃ prathamaṃ cainaṃ na vimānayet //
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
KūPur, 2, 13, 28.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
KūPur, 2, 14, 19.1 kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
KūPur, 2, 14, 45.1 yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
KūPur, 2, 14, 55.1 yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram /
KūPur, 2, 14, 77.1 chidrāṇyetāni viprāṇāṃ ye 'nadhyāyaḥ prakīrtitāḥ /
KūPur, 2, 14, 82.1 yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
KūPur, 2, 14, 84.1 yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
KūPur, 2, 14, 88.2 purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ //
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
KūPur, 2, 15, 19.1 śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ /
KūPur, 2, 15, 20.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
KūPur, 2, 15, 20.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
KūPur, 2, 15, 32.2 vijñānamiti tad vidyād yena dharmo vivardhate //
KūPur, 2, 15, 36.1 yayā sa devo bhagavān vidyayā vedyate paraḥ /
KūPur, 2, 15, 42.1 yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
KūPur, 2, 16, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
KūPur, 2, 16, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
KūPur, 2, 16, 19.2 kulānyakulatāṃ yānti yāni hīnāni dharmataḥ //
KūPur, 2, 16, 31.1 ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
KūPur, 2, 16, 38.1 yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
KūPur, 2, 16, 43.1 yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt /
KūPur, 2, 17, 1.3 sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi //
KūPur, 2, 17, 2.1 ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
KūPur, 2, 17, 3.2 yasyānnenodarasthena mṛtastadyonimāpnuyāt //
KūPur, 2, 17, 9.1 bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
KūPur, 2, 17, 15.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
KūPur, 2, 17, 15.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
KūPur, 2, 17, 16.2 ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet //
KūPur, 2, 17, 18.1 pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
KūPur, 2, 17, 41.1 āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 18, 5.1 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ /
KūPur, 2, 18, 7.1 mukhe suptasya satataṃ lālā yāḥ saṃsravanti hi /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 18, 26.1  saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 18, 30.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
KūPur, 2, 18, 51.1 vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
KūPur, 2, 18, 70.1 drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
KūPur, 2, 18, 99.2 nivedayīta svātmānaṃ yo brahmāṇamitīśvaram //
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 19, 13.2 yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam //
KūPur, 2, 19, 18.1 ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam /
KūPur, 2, 19, 18.1 ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam /
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 19, 19.2 sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram //
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 19, 31.1 nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
KūPur, 2, 20, 27.2 daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt //
KūPur, 2, 21, 3.1 ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
KūPur, 2, 21, 4.2 bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet //
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 21, 19.1 prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
KūPur, 2, 21, 29.1 yasya vedaśca vedī ca vicchidyete tripūruṣam /
KūPur, 2, 21, 32.1 śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
KūPur, 2, 21, 33.1 asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
KūPur, 2, 21, 33.1 asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
KūPur, 2, 21, 34.2 kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ //
KūPur, 2, 21, 35.1 yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ /
KūPur, 2, 21, 36.1 anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 22, 7.1 āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam /
KūPur, 2, 22, 8.1 āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam /
KūPur, 2, 22, 9.1 śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati /
KūPur, 2, 22, 10.1 nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
KūPur, 2, 22, 16.2 svāmibhistad vihanyeta mohād yat kriyate naraiḥ //
KūPur, 2, 22, 23.1 ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ /
KūPur, 2, 22, 31.2 upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet //
KūPur, 2, 22, 32.1 atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 36.1 yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
KūPur, 2, 22, 40.1  divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
KūPur, 2, 22, 56.1 yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
KūPur, 2, 22, 56.1 yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 59.1 krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 22, 68.1 yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 22, 87.2 yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate //
KūPur, 2, 22, 88.2 yo yasya mriyate tasmai deyaṃ nānyasya tena tu //
KūPur, 2, 22, 88.2 yo yasya mriyate tasmai deyaṃ nānyasya tena tu //
KūPur, 2, 22, 91.1 aniyuktaḥ suto yaśca śulkato jāyate tviha /
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 23, 33.1 prete rājani sajyotiryasya syād viṣaye sthitiḥ /
KūPur, 2, 23, 39.1 kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
KūPur, 2, 23, 53.1 pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ /
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 23, 59.1 yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
KūPur, 2, 23, 65.1 ye caikajātā bahavo bhinnayonaya eva ca /
KūPur, 2, 23, 73.1 vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 23, 87.2 ye sapiṇḍīkṛtāḥ pretāna teṣāṃ syāt pṛthakkriyāḥ /
KūPur, 2, 23, 87.3 yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate //
KūPur, 2, 23, 90.1 mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
KūPur, 2, 23, 93.2 prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ //
KūPur, 2, 24, 7.1 nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
KūPur, 2, 24, 12.1 yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
KūPur, 2, 24, 13.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 24, 20.1 teṣāmabhimato yaḥ syāccetasā nityameva hi /
KūPur, 2, 25, 11.1 asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
KūPur, 2, 26, 3.1 yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ /
KūPur, 2, 26, 5.1 ahanyahani yat kiṃcid dīyate 'nupakāriṇe /
KūPur, 2, 26, 6.1 yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
KūPur, 2, 26, 7.1 apatyavijayaiśvaryasvargārthaṃ yat pradīyate /
KūPur, 2, 26, 9.2 utpatsyate hi tatpātraṃ yat tārayati sarvataḥ //
KūPur, 2, 26, 10.1 kuṭumbabhaktavasanād deyaṃ yadatiricyate /
KūPur, 2, 26, 10.2 anyathā dīyate yaddhi na tad dānaṃ phalapradam //
KūPur, 2, 26, 12.1 yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
KūPur, 2, 26, 13.2 dadāti vedaviduṣe yaḥ sa bhūyo na jāyate //
KūPur, 2, 26, 14.1 gocarmamātrāmapi vā yo bhūmiṃ samprayacchati /
KūPur, 2, 26, 16.1 yo brāhmaṇāya śāntāya śucaye dharmaśāline /
KūPur, 2, 26, 21.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
KūPur, 2, 26, 22.2 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam //
KūPur, 2, 26, 26.2 janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ //
KūPur, 2, 26, 27.2 yat kiṃcid devadeveśaṃ dadyāccoddiśya śaṅkaram //
KūPur, 2, 26, 29.1 yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
KūPur, 2, 26, 35.1 yat kiṃcid devamīśānamuddiśya brāhmaṇe śucau /
KūPur, 2, 26, 36.1 yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
KūPur, 2, 26, 36.1 yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
KūPur, 2, 26, 42.1 yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
KūPur, 2, 26, 43.1 ye vāñchanti mahāyogān jñānāni ca maheśvaram /
KūPur, 2, 26, 53.1 yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
KūPur, 2, 26, 53.1 yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
KūPur, 2, 26, 53.1 yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 26, 60.1 yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
KūPur, 2, 26, 63.1 svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ /
KūPur, 2, 26, 65.1 saṃnikṛṣṭam atikramya śrotriyaṃ yaḥ prayacchati /
KūPur, 2, 26, 67.1 yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
KūPur, 2, 26, 72.2 na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt //
KūPur, 2, 26, 74.1 yastu yācanako nityaṃ na sa svargasya bhājanam /
KūPur, 2, 27, 16.1 yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
KūPur, 2, 27, 17.1 tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
KūPur, 2, 28, 6.1 yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
KūPur, 2, 28, 8.1 yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
KūPur, 2, 28, 16.1 yastu mohena vālasyād ekānnādī bhaved yatiḥ /
KūPur, 2, 28, 24.2 ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat //
KūPur, 2, 29, 18.2 ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ //
KūPur, 2, 29, 20.2 yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram //
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
KūPur, 2, 29, 23.1 yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
KūPur, 2, 29, 23.1 yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
KūPur, 2, 29, 23.2 sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati //
KūPur, 2, 29, 24.1 yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 29, 25.1 vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca /
KūPur, 2, 29, 30.3 hiṃsā caiṣāparā diṣṭā cātmajñānanāśikā //
KūPur, 2, 29, 31.1 yadetad draviṇaṃ nāma prāṇā hyete bahiścarāḥ /
KūPur, 2, 29, 31.2 sa tasya harati prāṇān yo yasya harate dhanam //
KūPur, 2, 29, 31.2 sa tasya harati prāṇān yo yasya harate dhanam //
KūPur, 2, 29, 38.1 yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaram advayam /
KūPur, 2, 29, 38.2 yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ //
KūPur, 2, 29, 40.1 yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite /
KūPur, 2, 29, 41.2 tamevātmānamanveti yaḥ sa yāti paraṃ padam //
KūPur, 2, 29, 42.1 manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt /
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 3.2 yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret //
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 30, 8.2 mahāpātakinastvete yaścaitaiḥ saha saṃvaset //
KūPur, 2, 30, 9.1 saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
KūPur, 2, 30, 11.1 avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
KūPur, 2, 31, 13.2 yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
KūPur, 2, 31, 13.2 yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
KūPur, 2, 31, 13.3 yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 14.2 yo yajñairakhilairīśo yogena ca samarcyate /
KūPur, 2, 31, 14.3 yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk //
KūPur, 2, 31, 15.2 yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
KūPur, 2, 31, 15.2 yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
KūPur, 2, 31, 16.2 yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
KūPur, 2, 31, 35.1 yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram /
KūPur, 2, 31, 36.1 yasya sā paramā devī śaktirākāśasaṃsthitā /
KūPur, 2, 31, 37.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 38.1 yo 'tha nācāraniratān svabhaktāneva kevalam /
KūPur, 2, 31, 39.1 yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
KūPur, 2, 31, 40.1 yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
KūPur, 2, 31, 41.1 yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
KūPur, 2, 31, 42.1 vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram /
KūPur, 2, 31, 43.1 yasyāśeṣajagatsūtir vijñānatanur īśvarī /
KūPur, 2, 31, 46.2 somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam //
KūPur, 2, 31, 47.1 devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
KūPur, 2, 31, 105.1 ye smaranti mamājasraṃ kāpālaṃ veṣamuttamam /
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
KūPur, 2, 31, 111.1 ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 2, 32, 18.2 patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
KūPur, 2, 32, 18.2 patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 65.1 caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
KūPur, 2, 33, 74.1 anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
KūPur, 2, 33, 75.1 āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
KūPur, 2, 33, 88.1 devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
KūPur, 2, 33, 92.1 yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
KūPur, 2, 33, 96.1 amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam /
KūPur, 2, 33, 107.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
KūPur, 2, 33, 110.1 pativratā tu nārī bhartṛśuśrūṣaṇotsukā /
KūPur, 2, 33, 138.1  nītā rākṣaseśena sītā bhagavatāhṛtā /
KūPur, 2, 33, 146.1 yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret /
KūPur, 2, 33, 147.1 sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
KūPur, 2, 33, 148.1 yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
KūPur, 2, 33, 152.1 yo 'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 34, 6.2 dadāti yat kiṃcid api punātyubhayataḥ kulam //
KūPur, 2, 34, 8.1 sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
KūPur, 2, 34, 10.1 gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
KūPur, 2, 34, 11.2 gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati //
KūPur, 2, 34, 12.2 gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati //
KūPur, 2, 34, 40.1 manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
KūPur, 2, 36, 17.2 yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau /
KūPur, 2, 36, 22.2 bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ //
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 36, 54.1 saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
KūPur, 2, 37, 9.1 yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
KūPur, 2, 37, 15.1 ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
KūPur, 2, 37, 37.1 yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā /
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 61.2 yameva taṃ samāsādya hā bhavadbhirupekṣitam //
KūPur, 2, 37, 63.1 yaṃ samāsādya devānaim aiśvaryamakhilaṃ jagat /
KūPur, 2, 37, 64.1 yatsamāpattijanitaṃ viśveśatvamidaṃ mama /
KūPur, 2, 37, 65.1 yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
KūPur, 2, 37, 65.1 yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
KūPur, 2, 37, 70.1 rudrasya mūrtayas tisro yābhirviśvamidaṃ tatam /
KūPur, 2, 37, 72.1  cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
KūPur, 2, 37, 77.2 śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam //
KūPur, 2, 37, 87.2 yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam /
KūPur, 2, 37, 91.2 yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati //
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
KūPur, 2, 37, 119.1 ajñānād yadi vā jñānād yat kiṃcit kurute naraḥ /
KūPur, 2, 37, 138.2 ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi //
KūPur, 2, 37, 163.2 devadāruvane pūrvaṃ purāṇe yanmayā śrutam //
KūPur, 2, 37, 164.1 yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
KūPur, 2, 38, 6.1 narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
KūPur, 2, 38, 15.1 evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
KūPur, 2, 38, 26.1 tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
KūPur, 2, 38, 29.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 38, 30.2 ye vasantyuttare kūle rudraloke vasanti te //
KūPur, 2, 38, 32.1 parityajati yaḥ prāṇān parvate 'marakaṇṭake /
KūPur, 2, 38, 39.1 pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam /
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
KūPur, 2, 39, 23.1 yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
KūPur, 2, 39, 24.1 narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
KūPur, 2, 39, 26.1 pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
KūPur, 2, 39, 38.1 daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ /
KūPur, 2, 39, 38.1 daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ /
KūPur, 2, 39, 43.2 kāmadevadine tasminnahalyāṃ yastu pūjayet //
KūPur, 2, 39, 48.1 yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
KūPur, 2, 39, 49.1 agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa /
KūPur, 2, 39, 62.1 traiyambakena toyena yaścaruṃ śrapayet tataḥ /
KūPur, 2, 39, 73.2 na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet //
KūPur, 2, 39, 77.2 udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu //
KūPur, 2, 40, 3.1 tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ /
KūPur, 2, 40, 10.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
KūPur, 2, 40, 17.2 yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet //
KūPur, 2, 40, 18.2 yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet //
KūPur, 2, 40, 19.1 sāvitrītīrthamāsādya yastu prāṇān parityajet /
KūPur, 2, 40, 26.1 vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham /
KūPur, 2, 40, 27.1 etat tīrthaṃ samāsādya yastu prāṇān parityajet /
KūPur, 2, 40, 28.1 jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 40, 34.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
KūPur, 2, 41, 6.3 deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha //
KūPur, 2, 41, 12.1 atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
KūPur, 2, 41, 25.2 munibhyo darśayāmāsa ye tadāśramavāsinaḥ //
KūPur, 2, 42, 8.2 parityajati yaḥ prāṇān rudralokaṃ sa gacchati //
KūPur, 2, 42, 20.1 yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
KūPur, 2, 42, 21.2 prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ //
KūPur, 2, 42, 24.2 yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ //
KūPur, 2, 43, 6.1 yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
KūPur, 2, 43, 13.1 tato yānyalpasārāṇi sattvāni pṛthivītale /
KūPur, 2, 43, 25.1 pātāle yāni sattvāni mahodadhigatāni ca /
KūPur, 2, 43, 47.2 vārāho vartate kalpo yasya vistāra īritaḥ //
KūPur, 2, 43, 50.1 yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
KūPur, 2, 44, 38.1 yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
KūPur, 2, 44, 38.1 yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
KūPur, 2, 44, 47.1 ye cānye bhāvane śuddhe prāgukte bhavatāmiha /
KūPur, 2, 44, 51.2 indradyumnāya munaye kathitaṃ yanmayā purā //
KūPur, 2, 44, 65.2 asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute //
KūPur, 2, 44, 68.3 kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
KūPur, 2, 44, 119.1 evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
KūPur, 2, 44, 123.1 yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
KūPur, 2, 44, 124.1 likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
KūPur, 2, 44, 127.2 yo 'rthaṃ vicārayet samyak sa prāpnoti paraṃ padam //
KūPur, 2, 44, 134.2 yo 'dhīte sa tu mohātmā sa yāti narakān bahūn //
KūPur, 2, 44, 138.1 yo 'śraddadhāne puruṣe dadyāccādhārmike tathā /
KūPur, 2, 44, 148.1 yasmāt saṃjāyate kṛtsnaṃ yatra caiva pralīyate /
Laṅkāvatārasūtra
LAS, 1, 1.8 atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma /
LAS, 1, 7.2 anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ //
LAS, 1, 9.3 śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ //
LAS, 1, 12.1 bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye /
LAS, 1, 19.1 ājñākaro'haṃ buddhānāṃ ye ca teṣāṃ jinātmajāḥ /
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 1, 34.2 sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ //
LAS, 1, 35.1 rākṣasendraśca tatraiva ye ca laṅkānivāsinaḥ /
LAS, 1, 35.3 anyāścāśokavanikā vanaśobhāśca tatra yāḥ //
LAS, 1, 40.2 alātacakradhūmo vā yadahaṃ dṛṣṭavāniha //
LAS, 1, 42.3 ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam //
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.37 ya eṣa praṣṭukāmo daśagrīvo'nāgatānapi jinān prakṣyati /
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
LAS, 1, 44.46 yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.79 tatra adharmāḥ katame ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.87 yadapyuktavānasi laṅkādhipate pūrvakā api tathāgatā arhantaḥ samyaksaṃbuddhā mayā pṛṣṭāḥ taiśca visarjitaṃ pūrvam /
LAS, 1, 44.105 ya evaṃ paśyati laṅkādhipate sa samyakpaśyati /
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 4.2 bhāvānāṃ niḥsvabhāvānāṃ yo'nutpādaḥ sa saṃbhavaḥ //
LAS, 2, 5.1 indriyārthavisaṃyuktamadṛśyaṃ yasya darśanam /
LAS, 2, 8.1 ye paśyanti muniṃ śāntamevamutpattivarjitam /
LAS, 2, 13.1 kasmātkṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāśca ye /
LAS, 2, 61.2 bhāṣiṣyāmyanupūrveṇa yattvayā paripṛcchitam //
LAS, 2, 101.3 prabandhanirodhaḥ punarmahāmate yasmācca pravartate /
LAS, 2, 101.4 yasmāditi mahāmate yadāśrayeṇa yadālambanena ca /
LAS, 2, 101.4 yasmāditi mahāmate yadāśrayeṇa yadālambanena ca /
LAS, 2, 101.4 yasmāditi mahāmate yadāśrayeṇa yadālambanena ca /
LAS, 2, 101.5 tatra yadāśrayam anādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ /
LAS, 2, 101.5 tatra yadāśrayam anādikālaprapañcadauṣṭhulyavāsanā yadālambanaṃ svacittadṛśyavijñānaviṣaye vikalpāḥ /
LAS, 2, 101.15 tīrthakarāṇāṃ mahāmate ayaṃ vādo yaduta viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati /
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 122.3 deśanā hi yadanyasya tadanyasyāpyadeśanā //
LAS, 2, 124.2 yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 126.2 tatropariṣṭādāryajñānalakṣaṇatrayaṃ mahāmate katamat yaduta nirābhāsalakṣaṇaṃ sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇaṃ pratyātmāryajñānagatilakṣaṇaṃ ca /
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
LAS, 2, 131.2 ye deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 132.72 tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati /
LAS, 2, 136.4 etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti /
LAS, 2, 136.18 yadāśrayālambanāt pravartate tatparatantram /
LAS, 2, 137.5 yadatra mahāmate lakṣaṇakauśalajñānam idamucyate pudgalanairātmyajñānam /
LAS, 2, 137.19 dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 145.1 yaccāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.25 yacca mahāmate parasparapratyayahetusamutpannaṃ tatparamārthaṃ nodbhāvayati /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
LAS, 2, 154.4  punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 4.2 tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat //
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 3, 2.1 pradhānaṃ prakṛtiśceti yadāhurliṅgamuttamam /
LiPur, 1, 4, 1.2 atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam /
LiPur, 1, 4, 11.2 triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ //
LiPur, 1, 4, 13.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
LiPur, 1, 4, 14.2 laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ //
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 18.2 trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu //
LiPur, 1, 4, 20.2 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 57.2 divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat //
LiPur, 1, 4, 59.1 suṣvāpāmbhasi yastasmānnārāyaṇa iti smṛtaḥ /
LiPur, 1, 5, 27.1 putrīkṛtā satī sā mānasī śivasambhavā /
LiPur, 1, 5, 39.2 prabhūtirnāma patnī marīceḥ suṣuve sutau //
LiPur, 1, 5, 46.1 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ /
LiPur, 1, 5, 50.1 yaścābhimānī bhagavān bhavātmā paitāmaho vahnirasuḥ prajānām /
LiPur, 1, 6, 22.2 vairāgyasthaṃ viraktasya vimuktiryacchamucyate //
LiPur, 1, 6, 26.1 ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ /
LiPur, 1, 7, 21.1 vaivasvatāntare kalpe vārāhe ye ca tān punaḥ /
LiPur, 1, 7, 36.2 yogācāryāvatārā ye sarvāvarteṣu suvratāḥ //
LiPur, 1, 7, 40.1 sanakaś ca sanandaś ca prabhuryaś ca sanātanaḥ /
LiPur, 1, 8, 2.1 galādadho vitastyā yannābherupari cottamam /
LiPur, 1, 8, 4.1 prasādasya svarūpaṃ yatsvasaṃvedyaṃ dvijottamāḥ /
LiPur, 1, 8, 12.2 ahiṃsaiṣā samākhyātā cātmajñānasiddhidā //
LiPur, 1, 8, 37.2 nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ //
LiPur, 1, 8, 48.1 mukhyastu yastriruddhātaḥ ṣaṭtriṃśanmātra ucyate /
LiPur, 1, 8, 55.1 yogādabhyasate yastu vyasanaṃ naiva jāyate /
LiPur, 1, 8, 62.2 eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ //
LiPur, 1, 8, 67.1 iti yo daśavāyūnāṃ prāṇāyāmena sidhyati /
LiPur, 1, 8, 70.2 agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ //
LiPur, 1, 8, 71.1 yatpramāṇaguhā prajñā manastu manute yataḥ /
LiPur, 1, 8, 72.2 smarate yatsmṛtiḥ sarvaṃ saṃvidvai vindate yataḥ //
LiPur, 1, 8, 73.1 khyāyate yattviti khyātir jñānādibhir anekaśaḥ /
LiPur, 1, 8, 74.1 manute manyate yasmānmatirmatimatāṃvarāḥ /
LiPur, 1, 8, 112.2 ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam //
LiPur, 1, 9, 19.2 sparśasyādhigamo yastu vedanā tūpapāditā //
LiPur, 1, 9, 33.2 yadyadvastu samādāya bhoktumicchati kāmataḥ //
LiPur, 1, 9, 33.2 yadyadvastu samādāya bhoktumicchati kāmataḥ //
LiPur, 1, 9, 57.1 anirudhya viceṣṭedyaḥ so'pyevaṃ hi sukhī bhavet /
LiPur, 1, 10, 4.2 saditi brahmaṇaḥ śabdastadante ye labhantyuta //
LiPur, 1, 10, 5.2 daśātmake ye viṣaye sādhane cāṣṭalakṣaṇe //
LiPur, 1, 10, 7.1 brahmakṣatraviśo yasmādyuktāstasmāddvijātayaḥ /
LiPur, 1, 10, 15.2 svayamācarate yasmādācāre sthāpayatyapi //
LiPur, 1, 10, 17.2 dṛṣṭvānurūpamarthaṃ yaḥ pṛṣṭo naivāpi gūhati //
LiPur, 1, 10, 19.2 ātmavat sarvabhūteṣu yo hitāyāhitāya ca //
LiPur, 1, 10, 20.2 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ kramāt //
LiPur, 1, 10, 20.2 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ kramāt //
LiPur, 1, 10, 24.2 asakto bhayato yastu viṣayeṣu vicārya ca //
LiPur, 1, 10, 25.2 ātmārthaṃ vā parārthaṃ vā indriyāṇīha yasya vai //
LiPur, 1, 10, 42.2 devi labdhā purī ramyā tvayā yatpraṣṭumarhasi //
LiPur, 1, 11, 7.2 śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam //
LiPur, 1, 11, 10.1 tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ /
LiPur, 1, 12, 6.2 dhyāyatā putrakāmena yasmātte'haṃ pitāmaha //
LiPur, 1, 12, 14.1 ye'pi cānye dvijaśreṣṭhā yuñjānā vāmamīśvaram /
LiPur, 1, 13, 19.2 evametena vidhinā ye prapannā maheśvaram //
LiPur, 1, 14, 13.1 evametena yogena ye'pi cānye manīṣiṇaḥ /
LiPur, 1, 15, 16.1 upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet /
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 16, 19.2 yadidaṃ viśvarūpaṃ te viśvagauḥ śreyasīśvarī //
LiPur, 1, 16, 24.2 evaṃ yo vartate kalpo viśvarūpastvasau mataḥ //
LiPur, 1, 16, 27.1 śataṃ śatasahasrāṇāmatītā ye svayaṃbhuvaḥ /
LiPur, 1, 16, 34.2 pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ //
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 17, 27.2 yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram //
LiPur, 1, 17, 27.2 yadyaddṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiṃścarācaram //
LiPur, 1, 17, 39.1 haṃsahaṃseti yo brūyānmāṃ haṃsaḥ sa bhaviṣyati /
LiPur, 1, 17, 58.3 cintayā rahito rudro vāco yanmanasā saha //
LiPur, 1, 17, 68.2 jajñe yaddyaustadaparaṃ pṛthivī pañcalakṣaṇā //
LiPur, 1, 18, 40.2 yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān //
LiPur, 1, 19, 9.2 ihāgato bhavān yasmādvivādaśamanāya nau //
LiPur, 1, 19, 16.2 yastu laiṅgaṃ paṭhennityamākhyānaṃ liṅgasannidhau //
LiPur, 1, 20, 14.1 kartavyaṃ ca kṛtaṃ caiva kriyate yacca kiṃcana /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
LiPur, 1, 20, 43.2 yo 'sau tavodaraṃ pūrvaṃ praviṣṭo 'haṃ tvadicchayā //
LiPur, 1, 20, 48.2 yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham //
LiPur, 1, 20, 52.2 sarvaṃ marṣaya kalyāṇa yanmayāpakṛtaṃ tava //
LiPur, 1, 20, 63.1 padbhyāṃ talanipātena yasya vikramato'rṇave /
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 20, 77.2 niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ //
LiPur, 1, 20, 78.1 yasya māyāvidhijñasya agamyagahanasya ca /
LiPur, 1, 20, 81.2 ulbaṃ tasya mahotsedho yo'sau kanakaparvataḥ //
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 21, 89.1 śivo no bhava sarvatra yo 'si so 'si namo 'stu te /
LiPur, 1, 21, 89.3 ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam //
LiPur, 1, 21, 90.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt //
LiPur, 1, 21, 91.1 pāpācāro 'pi yo martyaḥ śṛṇuyācchivasannidhau /
LiPur, 1, 22, 24.2 ye rudrāste khalu prāṇā ye prāṇāste tadātmakāḥ //
LiPur, 1, 22, 24.2 ye rudrāste khalu prāṇā ye prāṇāste tadātmakāḥ //
LiPur, 1, 23, 6.2 tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ //
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 23, 17.1 ye māṃ rudraṃ ca rudrāṇīṃ gāyatrīṃ vedamātaram /
LiPur, 1, 23, 21.2 tasmād ghoratvamāpannaṃ ye māṃ vetsyanti bhūtale //
LiPur, 1, 23, 24.1 tasmin viśvatvam āpannaṃ ye māṃ vetsyanti bhūtale /
LiPur, 1, 23, 28.2 yasmādvedāś ca vedyaṃ ca caturdhā vai bhaviṣyati //
LiPur, 1, 23, 44.1  vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 23, 46.2 tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ //
LiPur, 1, 23, 49.2 ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram //
LiPur, 1, 24, 3.2  imāste mahādeva tanavo lokavanditāḥ //
LiPur, 1, 24, 30.1 sanakaḥ sanandanaś caiva prabhuryaś ca sanātanaḥ /
LiPur, 1, 24, 41.1 bhaviṣyanti mahāyogā yeṣāṃ nāsti samo bhuvi /
LiPur, 1, 24, 82.1 ye cānye 'pi mahātmānaḥ kalau tasmin yugāntike /
LiPur, 1, 24, 138.1 ekāhaṃ yaḥ pumānsamyak caretpāśupatavratam /
LiPur, 1, 26, 16.2 agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ //
LiPur, 1, 26, 18.2 praṇamya tebhyo yaddattamannaṃ mānuṣa ucyate //
LiPur, 1, 26, 19.1 pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate /
LiPur, 1, 26, 41.2 saṃkṣipya yaḥ sakṛtkuryātsa yāti paramaṃ padam //
LiPur, 1, 27, 1.3 vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat //
LiPur, 1, 27, 40.1 yairliṅgaṃ sakṛdapyevaṃ snāpya mucyeta mānavaḥ /
LiPur, 1, 28, 18.1 sūkṣmaṃ vadanti ṛṣayo yanna vācyaṃ dvijottamāḥ /
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 28, 29.1 yasya nāsti sutṛptasya tasya brāhmī na cānyathā /
LiPur, 1, 29, 42.1 yastu dāruvane tasmiṃlliṅgī dṛṣṭo'pyaliṅgibhiḥ /
LiPur, 1, 29, 48.1 sarva eva svayaṃ sākṣādatithiryatpinākadhṛk /
LiPur, 1, 29, 63.2 jito vai yastvayā mṛtyurdharmeṇaikena suvrata //
LiPur, 1, 29, 67.3 dṛṣṭo'smābhir mahādevo nindito yastvaninditaḥ //
LiPur, 1, 30, 9.1 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai /
LiPur, 1, 31, 7.2 rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ //
LiPur, 1, 31, 21.1 yaṃ dṛṣṭvā sarvamajñānamadharmaś ca praṇaśyati /
LiPur, 1, 31, 33.2 ajñānāddevadeveśa yadasmābhir anuṣṭhitam //
LiPur, 1, 31, 36.1 viśveśvara mahādeva yo'si so'si namo'stu te /
LiPur, 1, 31, 41.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sthāvaraṃ jaṅgamaṃ ca yat //
LiPur, 1, 31, 43.1 ajñānādyadi vijñānād yat kiṃcit kurute naraḥ /
LiPur, 1, 32, 8.1 sarvathā vartamāno'pi yo yo bhāvo bhaviṣyati /
LiPur, 1, 32, 8.1 sarvathā vartamāno'pi yo yo bhāvo bhaviṣyati /
LiPur, 1, 32, 12.2 yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 33, 6.1 ye hi māṃ bhasmaniratā bhasmanā dagdhakilbiṣāḥ /
LiPur, 1, 33, 10.2 yastānnindati mūḍhātmā mahādevaṃ sa nindati //
LiPur, 1, 33, 11.1 yas tvetān pūjayen nityaṃ sa pūjayati śaṅkaram /
LiPur, 1, 34, 4.1 agnikāryaṃ ca yaḥ kṛtvā kariṣyati triyāyuṣam /
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 34, 13.2 ye cānye mānavā loke sarve jāyantyavāsasaḥ //
LiPur, 1, 34, 16.2 yadyakāryasahasrāṇi kṛtvā yaḥ snāti bhasmanā //
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
LiPur, 1, 34, 19.1 dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ /
LiPur, 1, 34, 20.1 dakṣiṇena ca panthānaṃ ye śmaśānāni bhejire /
LiPur, 1, 34, 21.2 īkṣaṇena ca panthānaṃ ye śmaśānāni bhejire /
LiPur, 1, 34, 24.2 yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ //
LiPur, 1, 35, 7.1 mahatī devatā sā mahataścāpi suvrata /
LiPur, 1, 35, 21.2 puṣṭiś ca prakṛtiryasmātpuruṣasya dvijottama //
LiPur, 1, 36, 5.2 yo'yaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ //
LiPur, 1, 36, 18.1 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam /
LiPur, 1, 36, 18.1 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam /
LiPur, 1, 36, 18.2 yadiṣṭaṃ tatkṣamasveśa nārāyaṇa namo 'stu te //
LiPur, 1, 36, 19.3 yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam //
LiPur, 1, 36, 55.1 indranārāyaṇādyaiś ca devaistyaktāni yāni tu /
LiPur, 1, 36, 79.1 ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ /
LiPur, 1, 36, 80.1 ya idaṃ kīrtya saṃgrāmaṃ praviśettasya sarvadā /
LiPur, 1, 37, 10.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 39, 39.1 ye punastadapāṃ stokāḥ patitāḥ pṛthivītale /
LiPur, 1, 40, 21.2 ye taṃ viprā niṣevante yena kenāpi śaṅkaram //
LiPur, 1, 40, 21.2 ye taṃ viprā niṣevante yena kenāpi śaṅkaram //
LiPur, 1, 40, 40.2 varṇāśramāṇāṃ ye cānye pāṣaṇḍāḥ paripanthinaḥ //
LiPur, 1, 40, 46.2 śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ //
LiPur, 1, 40, 55.1 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ /
LiPur, 1, 40, 55.2 varṇavyatyāsajātāś ca ye ca tānanujīvinaḥ //
LiPur, 1, 40, 76.2 tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca //
LiPur, 1, 40, 77.2 brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha //
LiPur, 1, 40, 79.1 varṇāśramācārayutaṃ śrautaṃ smārtaṃ dvidhā tu yam /
LiPur, 1, 40, 89.2 caturyuge yathaikasmin bhavatīha yadā tu yat //
LiPur, 1, 40, 97.2 devā hyaṣṭavidhā ye ca ye ca manvantareśvarāḥ //
LiPur, 1, 40, 97.2 devā hyaṣṭavidhā ye ca ye ca manvantareśvarāḥ //
LiPur, 1, 41, 20.2 adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam //
LiPur, 1, 41, 33.1 yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam /
LiPur, 1, 42, 33.2 putratvameva nandīśa matvā yatkīrtitaṃ mayā //
LiPur, 1, 42, 34.2 yaḥ paṭhecchṛṇuyādvāpi mama putraprabhāṣitam //
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 43, 22.1 pūjitaṃ yatpurā vatsa daivikaṃ nandikeśvara /
LiPur, 1, 43, 46.2 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhā //
LiPur, 1, 43, 48.1 yaḥ pañcanadamāsādya snātvā japyeśvareśvaram /
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva //
LiPur, 1, 45, 13.1 sitaṃ hi atalaṃ tacca talaṃ yacca sitetaram /
LiPur, 1, 46, 10.1 ye cāniruddhaṃ puruṣaṃ dhyāyantyātmavidāṃ varāḥ /
LiPur, 1, 47, 7.1 hemakūṭaṃ tu yadvarṣaṃ dadau kiṃpuruṣāya saḥ /
LiPur, 1, 47, 7.2 naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau //
LiPur, 1, 47, 9.1 śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇmate /
LiPur, 1, 47, 9.2 yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau //
LiPur, 1, 47, 13.2 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca //
LiPur, 1, 49, 25.2 yo'sau merurdvijaśreṣṭhāḥ prāṃśuḥ kanakaparvataḥ //
LiPur, 1, 49, 26.2 yairviṣṭabdhā na calati saptadvīpavatī mahī //
LiPur, 1, 49, 46.1 ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham /
LiPur, 1, 49, 51.1 kṛṣṇaś ca pāṇḍuraścaiva sahasraśikharaś ca yaḥ /
LiPur, 1, 49, 53.2 ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata //
LiPur, 1, 52, 3.1 ākāśāṃbhonidhir yo'sau soma ityabhidhīyate /
LiPur, 1, 52, 37.2 madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam //
LiPur, 1, 53, 26.1 mahāvītaṃ tu yadvarṣaṃ bāhyato mānasasya tu /
LiPur, 1, 53, 26.2 tasyaivābhyantaro yastu dhātakīkhaṇḍa ucyate //
LiPur, 1, 53, 29.1 dvīpasyānantaro yastu samudraḥ saptamastu vai /
LiPur, 1, 54, 4.2 kāṣṭhāṃ gatasya sūryasya gatir tāṃ nibodhata //
LiPur, 1, 54, 38.2  yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 54, 38.2 yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 54, 43.1 anācchādya dvijaḥ kuryāddhūmaṃ yaścābhicārikam /
LiPur, 1, 54, 59.2 parāvaho yaḥ śvasanaś cānayatyambikāgurum //
LiPur, 1, 55, 65.2 brahmopetas tathā rakṣo yajñopetaś ca yaḥ smṛtaḥ //
LiPur, 1, 55, 77.2 atītānāgatānāṃ vai vartante sāṃprataṃ ca ye //
LiPur, 1, 56, 15.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu /
LiPur, 1, 56, 16.2 pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu //
LiPur, 1, 57, 12.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yat tamomayam //
LiPur, 1, 57, 15.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
LiPur, 1, 57, 19.1 upariṣṭāttrayasteṣāṃ grahā ye dūrasarpiṇaḥ /
LiPur, 1, 59, 2.2 yadetaduktaṃ bhavatā sūteha vadatāṃ vara /
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 59, 14.1 yaścāyaṃ maṇḍalī śuklī nirūṣmā samprajāyate /
LiPur, 1, 59, 21.1 yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ /
LiPur, 1, 60, 7.1 dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sarvalaukikam /
LiPur, 1, 60, 19.1 rave raśmisahasraṃ yatprāṅmayā samudāhṛtam /
LiPur, 1, 60, 23.2 viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ //
LiPur, 1, 60, 24.1 saṃnaddhaś ca tu yo raśmiḥ sa yonir lohitasya tu /
LiPur, 1, 61, 30.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam //
LiPur, 1, 61, 35.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
LiPur, 1, 62, 25.1 sunītir asya mātā tasyā rūpeṇa saṃvṛtā /
LiPur, 1, 62, 37.2 vāsudeveti yo nityaṃ praṇavena samanvitam //
LiPur, 1, 62, 38.2 japedevaṃ hi yo vidvāndhruvaṃ sthānaṃ prapadyate //
LiPur, 1, 62, 42.2 tasmādyo vāsudevāya praṇāmaṃ kurute naraḥ /
LiPur, 1, 63, 18.2 jyotiṣmantastu ye devā vyāpakāḥ sarvatodiśam //
LiPur, 1, 63, 24.2 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ //
LiPur, 1, 63, 44.2 svāyaṃbhuve'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ //
LiPur, 1, 63, 46.1 svāyaṃbhuve'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ /
LiPur, 1, 63, 59.1 ṛṣir airavilo yasyāṃ viśravāḥ samapadyata /
LiPur, 1, 63, 67.2 vānarāḥ kiṃnarāścaiva ye ca kiṃpuruṣās tathā //
LiPur, 1, 63, 70.1 balābalā ca viprendrā ca gopābalā smṛtā /
LiPur, 1, 63, 72.1 tamo'bhibhūte loke'smin prabhā yena pravartitā /
LiPur, 1, 63, 90.1 trimūrtiryaḥ samākhyāta indrapramitirucyate /
LiPur, 1, 63, 91.2 mitrāvaruṇayoścaiva kauṇḍinyā ye pariśrutāḥ //
LiPur, 1, 63, 95.1 yaistu vyāptāstrayo lokāḥ sūryasyeva gabhastibhiḥ //
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 64, 40.1 ātmano yaddhi kathitamapyardhamiti paṇḍitaiḥ /
LiPur, 1, 64, 51.1 ye brahmavādino bhūmau nanṛtur divi devatāḥ /
LiPur, 1, 64, 115.2 vaire mahati yadvākyād guror adyāśritā kṣamā //
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 65, 15.2 viṣṇoścakraṃ tu yadghoraṃ maṇḍalādbhāskarasya tu //
LiPur, 1, 65, 19.2 ilā jyeṣṭhā variṣṭhā ca puṃstvaṃ prāpa ca purā //
LiPur, 1, 65, 28.1 surāṇāṃ saṃsthitiryasyāṃ pitṝṇāṃ ca sadā sthitiḥ /
LiPur, 1, 65, 34.2 nirmitā yena śābastī gauḍadeśe dvijottamāḥ //
LiPur, 1, 65, 44.1 rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ /
LiPur, 1, 65, 54.1 yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān /
LiPur, 1, 65, 172.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi /
LiPur, 1, 66, 20.1 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā /
LiPur, 1, 66, 25.1 vīrasenasutaścānyo yaścekṣvākukulodbhavaḥ /
LiPur, 1, 66, 32.2 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam //
LiPur, 1, 66, 42.2 bhārate yo mahātejāḥ saubhadreṇa nipātitaḥ //
LiPur, 1, 66, 49.1 revatī yasya sā kanyā patnī rāmasya viśrutā /
LiPur, 1, 66, 68.1 yuktaṃ manojavair aśvair yena kanyāṃ samudvahan /
LiPur, 1, 66, 75.2 indretir nāma vikhyāto yo 'sau munirudāradhīḥ //
LiPur, 1, 67, 3.2 sa putraḥ putravad yas tu vartate mātṛpitṛṣu //
LiPur, 1, 67, 5.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
LiPur, 1, 67, 7.2 putro yastvanuvarteta sa te rājyadharastviti //
LiPur, 1, 67, 8.3 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā //
LiPur, 1, 67, 9.2 arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava //
LiPur, 1, 67, 15.2 yābhiḥ pratyāharet kāmān sarvato'ṅgāni kūrmavat //
LiPur, 1, 67, 17.2 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ //
LiPur, 1, 67, 20.2  dustyajā durmatibhir yānajīryati jīryataḥ //
LiPur, 1, 67, 21.1 yo'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham /
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 67, 26.2 yairvyāptā pṛthivī kṛtsnā sūryasyeva marīcibhiḥ //
LiPur, 1, 68, 4.1 haihayaś ca hayaścaiva rājā veṇuhayaś ca yaḥ /
LiPur, 1, 68, 21.2 yasyānvaye tu sambhūto viṣṇur vṛṣṇikulodvahaḥ //
LiPur, 1, 68, 46.2 devagarbhopamo jajñe yo devakṣatranāmakaḥ //
LiPur, 1, 68, 50.2 yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu //
LiPur, 1, 69, 8.1 ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi /
LiPur, 1, 69, 27.1 girirakṣastathopekṣaḥ śatrughno yo'rimardanaḥ /
LiPur, 1, 69, 56.1 ayaṃ sa garbho devakyā yo naḥ kleśyānhariṣyati /
LiPur, 1, 69, 62.1 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ /
LiPur, 1, 69, 94.1 yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi /
LiPur, 1, 70, 3.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
LiPur, 1, 70, 17.1 yaḥ pūrayati yasmācca kṛtsnāndevānanugrahaiḥ /
LiPur, 1, 70, 17.1 yaḥ pūrayati yasmācca kṛtsnāndevānanugrahaiḥ /
LiPur, 1, 70, 50.1 teṣāṃ yāvacca tad yacca yacca tāvadguṇaṃ smṛtam /
LiPur, 1, 70, 50.1 teṣāṃ yāvacca tad yacca yacca tāvadguṇaṃ smṛtam /
LiPur, 1, 70, 66.2 yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ //
LiPur, 1, 70, 68.1 ahastasya tu sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ /
LiPur, 1, 70, 89.1 avyaktājjāyate teṣāṃ manasā yadyadīhitam /
LiPur, 1, 70, 89.1 avyaktājjāyate teṣāṃ manasā yadyadīhitam /
LiPur, 1, 70, 107.1 svayaṃbhuvo'pi vṛttasya kālo viśvātmanastu yaḥ /
LiPur, 1, 70, 109.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 70, 109.2 samatītāni kalpānāṃ tāvaccheṣāḥ pare tu ye /
LiPur, 1, 70, 109.3 yastvayaṃ vartate kalpo vārāhastaṃ nibodhata //
LiPur, 1, 70, 110.2 yasminsvāyaṃbhuvādyāstu manavaste caturdaśa //
LiPur, 1, 70, 111.1 atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ /
LiPur, 1, 70, 178.2 ā bhūtasamplavāvasthā yairiyaṃ vidhṛtā mahī //
LiPur, 1, 70, 201.1 yayā sṛṣṭāsurāḥ sarve tāṃ tanuṃ sa vyapohata /
LiPur, 1, 70, 205.2 dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate //
LiPur, 1, 70, 210.1 yayā sṛṣṭāstu pitarastanuṃ tāṃ sa vyapohata /
LiPur, 1, 70, 211.1 yasmādahardevatānāṃ rātriryā sāsurī smṛtā /
LiPur, 1, 70, 211.2 tayormadhye tu paitrī tanuḥ sā tu garīyasī //
LiPur, 1, 70, 219.2 tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ //
LiPur, 1, 70, 226.2 ambhāṃsyetāni rakṣāma uktavantastu teṣu ye //
LiPur, 1, 70, 227.2 ye'bruvan yakṣamo 'mbhāṃsi teṣāṃ hṛṣṭāḥ parasparam //
LiPur, 1, 70, 232.1 tasya krodhodbhavo yo'sau agnigarbhaḥ sudāruṇaḥ /
LiPur, 1, 70, 252.1 avyayaṃ ca vyayaṃ cāpi yadidaṃ sthāṇujaṅgamam /
LiPur, 1, 70, 252.2 teṣāṃ vai yāni karmāṇi prāksṛṣṭyāṃ pratipedire //
LiPur, 1, 70, 259.2 ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu vṛttayaḥ //
LiPur, 1, 70, 270.2  tvardhātsṛjato nārī śatarūpā vyajāyata //
LiPur, 1, 70, 277.1 kanye dve ca mahābhāge yābhyāṃ jātā imāḥ prajāḥ /
LiPur, 1, 70, 282.2 yāmāḥ pūrvaṃ prajātā ye te 'bhavaṃstu divaukasaḥ //
LiPur, 1, 70, 318.1 ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ /
LiPur, 1, 70, 321.1 manvantareṣu ye devā bhaviṣyantīha bhedataḥ /
LiPur, 1, 70, 327.2 tatra sā mahābhāgā śaṅkarasyārdhakāyinī //
LiPur, 1, 70, 341.2 ye paṭhanti narāsteṣāṃ vidyate na ca pātakam //
LiPur, 1, 70, 345.2 ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat //
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 71, 17.1 samāgatāni caitāni yo hanyādbhagavaṃstadā /
LiPur, 1, 71, 51.1 yaḥ saptaviṃśako nityaḥ parātparataraḥ prabhuḥ /
LiPur, 1, 71, 69.2 kṛtvāpi sumahat pāpaṃ rudramabhyarcayanti ye //
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ bhartuḥ premasaṃyutā //
LiPur, 1, 71, 91.1  lakṣmīstapasā teṣāṃ labdhā deveśvarādajāt /
LiPur, 1, 71, 112.1 adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke /
LiPur, 1, 71, 115.2 ya idaṃ prātarutthāya śucirbhūtvā japennaraḥ /
LiPur, 1, 72, 38.2 yo vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati //
LiPur, 1, 72, 39.2 ye cāpyanye cariṣyanti vrataṃ pāśupataṃ mama //
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 72, 116.2 ye pūjayanti tatrāpi daityā rudraṃ sabāndhavāḥ //
LiPur, 1, 72, 164.1 svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi /
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 73, 7.1 tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ /
LiPur, 1, 73, 9.2 tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ //
LiPur, 1, 73, 17.2 triyāyuṣaṃ trisaṃdhyaṃ ca dhūlayed bhasitena yaḥ //
LiPur, 1, 73, 23.1 yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet /
LiPur, 1, 73, 23.2 bhavabhaktiparā ye ca bhavapraṇatacetasaḥ //
LiPur, 1, 73, 25.2 ye vāñchanti mahābhogān rājyaṃ ca tridaśālaye /
LiPur, 1, 74, 21.1 tayā ca pūjayedyastu devī devaś ca pūjitau /
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 75, 4.1 yajjñānaṃ nirmalaṃ śuddhaṃ nirvikalpaṃ nirāśrayam /
LiPur, 1, 75, 21.1 ādhyātmikaṃ ca yalliṅgaṃ pratyakṣaṃ yasya no bhavet /
LiPur, 1, 75, 21.1 ādhyātmikaṃ ca yalliṅgaṃ pratyakṣaṃ yasya no bhavet /
LiPur, 1, 75, 27.1 dṛśyate śrūyate yadyattattadviddhi śivātmakam /
LiPur, 1, 75, 27.1 dṛśyate śrūyate yadyattattadviddhi śivātmakam /
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 76, 3.2 yatphalaṃ labhate martyastadvadāmi yathāśrutam //
LiPur, 1, 76, 17.1 vṛṣārūḍhaṃ tu yaḥ kuryātsomaṃ somārdhabhūṣaṇam /
LiPur, 1, 76, 17.2 hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ //
LiPur, 1, 76, 19.2 kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam //
LiPur, 1, 76, 25.1 kṛtvā bhaktyā pratiṣṭhāpya yatphalaṃ tadvadāmyaham /
LiPur, 1, 76, 25.2 sarvayajñatapodānatīrthadeveṣu yat phalam //
LiPur, 1, 76, 38.2 yaḥ kuryāddevadeveśaṃ sarvajñaṃ lakulīśvaram //
LiPur, 1, 76, 41.1 pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam /
LiPur, 1, 76, 45.1 mantramāha sakṛdvā yaḥ pātakaiḥ sa vimucyate /
LiPur, 1, 76, 52.1 yaḥ kuryāddevadeveśaṃ tripurāntakamīśvaram /
LiPur, 1, 76, 59.2 vighneśena ca yo dhīmān śivasāyujyamāpnuyāt //
LiPur, 1, 77, 2.2 yatphalaṃ labhate martyastatphalaṃ vaktumarhasi //
LiPur, 1, 77, 3.2 yasya bhakto'pi loke'smin putradāragṛhādibhiḥ /
LiPur, 1, 77, 8.1 kailāsākhyaṃ ca yaḥ kuryātprāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 12.1 yaḥ kuryānmerunāmānaṃ prāsādaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 12.2 sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ //
LiPur, 1, 77, 13.1 sarvayajñatapodānatīrthavedeṣu yatphalam /
LiPur, 1, 77, 14.1 niṣadhaṃ nāma yaḥ kuryātprāsādaṃ bhaktitaḥ sudhīḥ /
LiPur, 1, 77, 15.1 kuryādvā yaḥ śubhaṃ viprā himaśailamanuttamam /
LiPur, 1, 77, 16.2 nīlādriśikharākhyaṃ vā prāsādaṃ yaḥ suśobhanam //
LiPur, 1, 77, 17.2 yatphalaṃ labhate martyastatphalaṃ pravadāmyaham //
LiPur, 1, 77, 18.1 himaśaile kṛte bhaktyā yatphalaṃ prāk tavoditam /
LiPur, 1, 77, 20.1 kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham /
LiPur, 1, 77, 22.2 hemnā yastu prakurvīta prāsādaṃ ratnaśobhitam //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 77, 27.1 yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ /
LiPur, 1, 77, 27.2 yaścātmabhogasiddhyarthamapi rudrālaye sakṛt //
LiPur, 1, 77, 28.2 tasmād āyatanaṃ bhaktyā yaḥ kuryān munisattamāḥ //
LiPur, 1, 77, 31.2 saṃmārjanaṃ tu yaḥ kuryānmārjanyā mṛdusūkṣmayā //
LiPur, 1, 77, 32.2 yaḥ kuryādvastrapūtena gandhagomayavāriṇā //
LiPur, 1, 77, 34.1 yas tyajed dustyajān prāṇāñ śivasāyujyam āpnuyāt /
LiPur, 1, 77, 36.2 rudrāvatāre cādyaṃ yacchiṣye caiva praśiṣyake //
LiPur, 1, 77, 38.1 tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt /
LiPur, 1, 77, 39.2 kurukṣetre ca yaḥ prāṇānsaṃtyajedyāti nirvṛtim //
LiPur, 1, 77, 43.2 niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu //
LiPur, 1, 77, 46.1 svadehapiṇḍaṃ juhuyādyaḥ sa yāti parāṃ gatim /
LiPur, 1, 77, 47.2 chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ //
LiPur, 1, 77, 60.1 yaḥ prātardevadeveśaṃ śivaṃ liṅgasvarūpiṇam /
LiPur, 1, 77, 63.2 māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam //
LiPur, 1, 77, 65.1 pradakṣiṇatrayaṃ kuryādyaḥ prāsādaṃ samantataḥ /
LiPur, 1, 77, 66.2 vācā yastu śivaṃ nityaṃ saṃrauti parameśvaram //
LiPur, 1, 77, 94.1 evamālikhya yo bhaktyā sarvamaṇḍalamuttamam /
LiPur, 1, 77, 94.2 yatphalaṃ labhate martyastadvadāmi samāsataḥ //
LiPur, 1, 77, 98.1 jñānena jñeyam ālokya yogī yatkāmamāpnuyāt /
LiPur, 1, 77, 99.1 yena kenāpi vā martyaḥ pralipyāyatanāgrataḥ /
LiPur, 1, 77, 101.1 yastu garbhagṛhaṃ bhaktyā sakṛdālipya sarvataḥ /
LiPur, 1, 78, 4.2 yatpāpaṃ sakalaṃ cādbhir apūtābhiś ciraṃ labhet //
LiPur, 1, 78, 9.2 trailokyamakhilaṃ dattvā yatphalaṃ vedapārage //
LiPur, 1, 78, 12.1 ye putrapautravatsnehādrudralokaṃ vrajanti te /
LiPur, 1, 78, 13.2 trailokyamakhilaṃ hatvā yatphalaṃ parikīrtyate //
LiPur, 1, 78, 23.1 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ /
LiPur, 1, 78, 25.1 ye bhaktā devadevasya śivasya parameṣṭhinaḥ /
LiPur, 1, 79, 24.1 pūjayedyaḥ śivaṃ rudraṃ śarvaṃ bhavamajaṃ sakṛt /
LiPur, 1, 79, 27.2 yo dadyād ghṛtadīpaṃ ca sakṛlliṅgasya cāgrataḥ //
LiPur, 1, 79, 30.1 śivāya dīpaṃ yo dadyādvidhinā vāpi bhaktitaḥ /
LiPur, 1, 79, 31.1 kārtike māsi yo dadyād ghṛtadīpaṃ śivāgrataḥ /
LiPur, 1, 80, 60.1 yaḥ śrāvayecchucir viprāñchṛṇuyādvā śucirnaraḥ /
LiPur, 1, 81, 49.1 ya evaṃ sarvamāseṣu śivaliṅgamahāvratam /
LiPur, 1, 81, 52.1 athavā saktacittaścedyānyān saṃcintayedvarān /
LiPur, 1, 81, 52.1 athavā saktacittaścedyānyān saṃcintayedvarān /
LiPur, 1, 81, 55.1 yānyāṃścintayate kāmāṃstāṃstānprāpyeha modate /
LiPur, 1, 81, 55.1 yānyāṃścintayate kāmāṃstāṃstānprāpyeha modate /
LiPur, 1, 82, 20.2 māyayā jagatsarvaṃ brahmādyaṃ sacarācaram //
LiPur, 1, 82, 35.1 nāgendravaktro yaḥ sākṣādgaṇakoṭiśatairvṛtaḥ /
LiPur, 1, 82, 70.1 bhūtānāṃ mātaraḥ sarvā yatra gaṇamātaraḥ /
LiPur, 1, 82, 85.1 vaḍavānalaśatruryo vaḍavāmukhabhedanaḥ /
LiPur, 1, 82, 88.2 śivabhaktā tu nandā sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 103.2 gaṇeśvaro yaḥ senānīḥ sa me pāpaṃ vyapohatu //
LiPur, 1, 82, 112.1 vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi /
LiPur, 1, 82, 114.2 yānyānprārthayate kāmānmānavaḥ śravaṇādiha //
LiPur, 1, 82, 114.2 yānyānprārthayate kāmānmānavaḥ śravaṇādiha //
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 82, 117.1 yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam /
LiPur, 1, 82, 117.1 yatpuṇyaṃ caiva tīrthānāṃ yajñānāṃ caiva yatphalam /
LiPur, 1, 82, 117.2 dānānāṃ caiva yatpuṇyaṃ vratānāṃ ca viśeṣataḥ //
LiPur, 1, 83, 4.1 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam /
LiPur, 1, 83, 8.1 yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu /
LiPur, 1, 83, 14.2 puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam //
LiPur, 1, 83, 20.1 māghamāse tu sampūjya yaḥ kuryān naktabhojanam /
LiPur, 1, 84, 9.1  nāryevaṃ caredabdaṃ kṛṣṇāmekāṃ caturdaśīm /
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ //
LiPur, 1, 84, 13.1 kāmato'pi kṛtaṃ pāpaṃ bhrūṇahatyādikaṃ ca yat /
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 18.2 kārtikyāṃ vā tu nārī ekabhaktena vartate //
LiPur, 1, 84, 66.1 kārtikyāmapi nārī kṛtvā devīmumāṃ śubhām /
LiPur, 1, 85, 37.1 yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ /
LiPur, 1, 85, 38.1 yo vidvānvai japetsamyagadhītyaiva vidhānataḥ /
LiPur, 1, 85, 62.1 nyasyate yattadutpattirviparītaṃ tu saṃhṛtiḥ /
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
LiPur, 1, 85, 99.2 naktāśī saṃyamī yaś ca pauraścaraṇikaḥ smṛtaḥ //
LiPur, 1, 85, 101.1 yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ /
LiPur, 1, 85, 121.2 dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam //
LiPur, 1, 85, 125.1 japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /
LiPur, 1, 85, 128.1 yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet /
LiPur, 1, 85, 134.1 yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā /
LiPur, 1, 85, 134.1 yasya yadvihitaṃ karma tatkurvanmatpriyaḥ sadā /
LiPur, 1, 85, 154.1 mārjāraś ca gṛhe yasya so'pyantyajasamo naraḥ /
LiPur, 1, 85, 154.2 bhojayedyastu viprendrān mārjārasaṃnidhau yadi //
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 1, 85, 166.2 śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet //
LiPur, 1, 85, 167.2 gacchaṃstiṣṭhansvapan bhuñjanyadyatkarma samācaret //
LiPur, 1, 85, 167.2 gacchaṃstiṣṭhansvapan bhuñjanyadyatkarma samācaret //
LiPur, 1, 85, 175.2 tatkrodhaṃ ye kariṣyanti teṣāṃ yajñāś ca niṣphalāḥ //
LiPur, 1, 85, 176.2 gurorviruddhaṃ yadvākyaṃ na vadetsarvayatnataḥ //
LiPur, 1, 85, 184.2 yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ //
LiPur, 1, 85, 184.2 yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ //
LiPur, 1, 85, 204.1 yat kiṃcit prārthayed devi japedayutamādarāt /
LiPur, 1, 85, 221.2 dhyānayukto japedyastu pañcalakṣam anākulaḥ //
LiPur, 1, 85, 222.2 caturthaṃ pañcalakṣaṃ tu yo japedbhaktisaṃyutaḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 1, 85, 230.2 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 64.2 chidrāṇi ca diśo yasya prāṇādyāś ca pratiṣṭhitāḥ //
LiPur, 1, 86, 84.2 yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ //
LiPur, 1, 86, 85.2 hṛdyākāśe ya etasminsarvasminnantare paraḥ //
LiPur, 1, 86, 100.1 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam /
LiPur, 1, 86, 108.2 varṇāśramābhimānī yastyaktakrodho dvijottamāḥ //
LiPur, 1, 86, 126.2 na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam //
LiPur, 1, 86, 131.2 kāṭhinyaṃ yattanau sarvaṃ pārthivaṃ parigīyate //
LiPur, 1, 86, 132.2 yatsaṃcarati tadvāyuḥ suṣiraṃ yaddvijottamāḥ //
LiPur, 1, 86, 132.2 yatsaṃcarati tadvāyuḥ suṣiraṃ yaddvijottamāḥ //
LiPur, 1, 86, 146.1 tamovidyāpadacchannaṃ citraṃ yatpadamavyayam /
LiPur, 1, 86, 147.1 yaḥ sattvaniṣṭho madbhakto madarcanaparāyaṇaḥ /
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 86, 157.1 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ /
LiPur, 1, 87, 6.1 yadaivaṃ mayi vidvān yastasyāpi na ca sarvataḥ /
LiPur, 1, 88, 11.2 sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam //
LiPur, 1, 88, 12.1 indriyāṇi manaścaiva ahaṅkāraś ca yaḥ smṛtaḥ /
LiPur, 1, 88, 63.2 yadanena kṛtaṃ karma tadenamanugacchati //
LiPur, 1, 88, 65.1 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate /
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 89, 1.3 yadanuṣṭhāya śuddhātmā paretya gatimāpnuyāt //
LiPur, 1, 89, 3.2 yastatrāthāpramattaḥ syātsa munirnāvasīdati //
LiPur, 1, 89, 8.1 matsyagṛhyasya yatpāpaṃ ṣaṇmāsābhyantare bhavet /
LiPur, 1, 89, 8.2 ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet //
LiPur, 1, 89, 19.1 abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute /
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
LiPur, 1, 89, 21.1 dadhibhakṣāḥ payobhakṣā ye cānye jīvakṣīṇakāḥ /
LiPur, 1, 89, 22.2 ya icchet paramaṃ sthānaṃ vrataṃ pāśupataṃ caret //
LiPur, 1, 89, 47.1 yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ /
LiPur, 1, 89, 67.2 avyāptaṃ yadamedhyena gandhavarṇarasānvitam //
LiPur, 1, 89, 73.1 pādau spṛśanti ye cāpi parācamanabindavaḥ /
LiPur, 1, 89, 121.2 yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ //
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 90, 6.2 vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca //
LiPur, 1, 90, 13.1 yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ /
LiPur, 1, 90, 13.2 sa tasya harate prāṇānyo yasya harate dhanam //
LiPur, 1, 90, 13.2 sa tasya harate prāṇānyo yasya harate dhanam //
LiPur, 1, 90, 22.2 vyatikramāś ca ye kecid vāṅmanaḥkāyasaṃbhavāḥ //
LiPur, 1, 90, 23.1 sadbhiḥ saha viniścitya yadbrūyustatsamācaret //
LiPur, 1, 91, 1.3 yena jñānaviśeṣeṇa mṛtyuṃ paśyanti yoginaḥ //
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 3.2 yaḥ paśyati na jīvedvai māsādekādaśātparam //
LiPur, 1, 91, 7.1 agrataḥ pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet /
LiPur, 1, 91, 8.1 kākaḥ kapoto gṛdhro vā nilīyedyasya mūrdhani /
LiPur, 1, 91, 8.2 kravyādo vā khago yasya ṣaṇmāsān nātivartate //
LiPur, 1, 91, 11.1 apsu vā yadi vādarśe yo hyātmānaṃ na paśyati /
LiPur, 1, 91, 13.1 yasya vai snātamātrasya hṛdayaṃ pariśuṣyati /
LiPur, 1, 91, 14.1 saṃbhinno māruto yasya marmasthānāni kṛntati /
LiPur, 1, 91, 16.2 yaṃ nayeddakṣiṇāmāśāṃ svapne so'pi na jīvati //
LiPur, 1, 91, 17.1 chidraṃ vā svasya kaṇṭhasya svapne yo vīkṣate naraḥ /
LiPur, 1, 91, 19.2 paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ //
LiPur, 1, 91, 20.2 pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati //
LiPur, 1, 91, 21.1 sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivāḥ /
LiPur, 1, 91, 22.1 yasya vā snātamātrasya hṛdayaṃ pīḍyate bhṛśam /
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi vā divā /
LiPur, 1, 91, 25.1 netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ /
LiPur, 1, 91, 26.1 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham /
LiPur, 1, 91, 27.1 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ /
LiPur, 1, 91, 28.1 yasya śvetaghanābhāsā śvetasarṣapasaṃnibhā /
LiPur, 1, 91, 29.2 yasya so'pi na jīvettu dakṣiṇābhimukho gataḥ //
LiPur, 1, 91, 31.1 śvabhre yo nipatetsvapne dvāraṃ cāpi pidhīyate /
LiPur, 1, 91, 31.2 na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam //
LiPur, 1, 91, 33.1 divā vā yadi vā rātrau pratyakṣaṃ yo nihanyate /
LiPur, 1, 91, 34.1 agnipraveśaṃ kurute svapnānte yastu mānavaḥ /
LiPur, 1, 91, 35.1 yastu prāvaraṇaṃ śuklaṃ svakaṃ paśyati mānavaḥ /
LiPur, 1, 91, 52.2 tatprayuktastu yo yogī tasya sālokyamāpnuyāt //
LiPur, 1, 91, 60.1 indriyāṇi mano buddhiṃ dhyāyannātmani yaḥ sadā /
LiPur, 1, 91, 60.2 ardhaṃ tanmātram api cec chṛṇu yat phalamāpnuyāt //
LiPur, 1, 91, 61.1 māse māse 'śvamedhena yo yajeta śataṃ samāḥ /
LiPur, 1, 91, 61.2 tena yatprāpyate puṇyaṃ mātrayā tadavāpnuyāt //
LiPur, 1, 91, 62.2 yatphalaṃ prāpyate samyaṅmātrayā tadavāpnuyāt //
LiPur, 1, 91, 63.1 tatra caiṣā tu mātrā plutā nāmopadiśyate /
LiPur, 1, 91, 65.2 ātmānaṃ vidyate yastu sa sarvaṃ vindate dvijāḥ //
LiPur, 1, 91, 66.2 ātmānaṃ jānate ye tu śucayaste na saṃśayaḥ //
LiPur, 1, 91, 72.1 evaṃ dhyānasamāyuktaḥ svadehaṃ yaḥ parityajet /
LiPur, 1, 91, 74.1 yena kenāpi vā dehaṃ saṃtyajen mucyate naraḥ /
LiPur, 1, 92, 7.2 tuṅgeśvare ca kedāre tatsthāne yo yatirbhavet //
LiPur, 1, 92, 42.1 rocate me sadā vāso yena kāryeṇa tacchṛṇu /
LiPur, 1, 92, 44.2 brahmādayo vijānanti ye ca siddhā mumukṣavaḥ //
LiPur, 1, 92, 58.1 saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu /
LiPur, 1, 92, 61.1 devarājastathā śakro ye'pi cānye divaukasaḥ /
LiPur, 1, 92, 64.1 ye punarnirmamā dhīrāḥ sattvasthā vijitendriyāḥ /
LiPur, 1, 92, 66.1 janmāntarasahasreṣu yaṃ na yogī samāpnuyāt /
LiPur, 1, 92, 79.1 ananyā sā gatistasya yogināṃ caiva smṛtā /
LiPur, 1, 92, 81.2 utpalo vidalaścaiva yau daityau brahmaṇā purā //
LiPur, 1, 92, 89.1 saṃgame devanadyā hi yaḥ snātvā manujaḥ śuciḥ /
LiPur, 1, 92, 121.1 yairyairyogā ihābhyastās teṣām ekena janmanā /
LiPur, 1, 92, 121.1 yairyairyogā ihābhyastās teṣām ekena janmanā /
LiPur, 1, 92, 127.2 bhajante sarvato 'bhyetya ye tāñchṛṇu varānane //
LiPur, 1, 92, 133.1 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca /
LiPur, 1, 92, 134.1 kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye //
LiPur, 1, 92, 134.1 kedāre caiva yalliṅgaṃ yacca liṅgaṃ mahālaye //
LiPur, 1, 92, 138.1 yāni cānyāni puṇyāni sthānāni mama bhūtale /
LiPur, 1, 92, 148.2 āśāliṅgaṃ ca deveśaṃ divyaṃ yacca bileśvaram //
LiPur, 1, 92, 149.1 rāmeśvaraṃ ca paramaṃ viṣṇunā yatpratiṣṭhitam /
LiPur, 1, 92, 169.2 mahāsnānaṃ ca yaḥ kuryādghṛtena vidhinaiva tu //
LiPur, 1, 92, 179.1 jāgaraṃ kārayedyastu prārthayecca yathākramam /
LiPur, 1, 92, 182.2 sa evaṃ sarvatīrtheṣu sarvayajñeṣu yatphalam //
LiPur, 1, 92, 184.2 ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ //
LiPur, 1, 92, 189.1 yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam /
LiPur, 1, 92, 189.2 sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet //
LiPur, 1, 93, 17.2 yaḥ smarenmanasā rudraṃ prāṇānte sakṛdeva vā //
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 95, 26.2 na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram //
LiPur, 1, 95, 30.2 yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet //
LiPur, 1, 95, 54.2 yatkṛtyamatra deveśa tatkuruṣva bhavāniha //
LiPur, 1, 95, 63.1 yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam /
LiPur, 1, 96, 3.1 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ /
LiPur, 1, 96, 23.2 yadartham avatāro'yaṃ nihataḥ so'pi keśava //
LiPur, 1, 96, 29.1 yad yad vibhūtimat sattvaṃ śrīmadūrjitameva vā /
LiPur, 1, 96, 29.1 yad yad vibhūtimat sattvaṃ śrīmadūrjitameva vā /
LiPur, 1, 96, 38.2 kṛtāni yena kenāpi kathāśeṣo bhaviṣyati //
LiPur, 1, 96, 48.2 dagdho'si yasya śūlāgre viṣvaksenacchalādbhavān //
LiPur, 1, 96, 51.2 cakraṃ vikramato yasya cakrapāṇe tava priyam //
LiPur, 1, 96, 55.1 sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam /
LiPur, 1, 96, 100.1 yasya bhīṣā dahatyagnir udeti ca raviḥ svayam /
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 1, 96, 117.1 ya idaṃ paramākhyānaṃ puṇyaṃ vedaiḥ samanvitam /
LiPur, 1, 96, 127.2 yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
LiPur, 1, 97, 37.2 sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ //
LiPur, 1, 97, 42.2 yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam //
LiPur, 1, 98, 171.1 yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokabhayaṃkaram /
LiPur, 1, 98, 174.1 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam /
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 100, 5.1 gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ /
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 1, 101, 20.1 asmākaṃ yāny amoghāni āyudhāny aṅgiro vara /
LiPur, 1, 101, 22.1 yastenānirjito yuddhe viṣṇunā prabhaviṣṇunā /
LiPur, 1, 101, 25.2 vinindya dakṣaṃ devī satī rudrāṅgasaṃbhavā //
LiPur, 1, 101, 34.2 brūhi yanme vidhātavyaṃ tamāha surapūjitaḥ //
LiPur, 1, 101, 45.1 tadā tasya suto yaś ca sa patiste bhaviṣyati /
LiPur, 1, 102, 6.2 yasya vai devadevasya vayaṃ kiṅkaravādinaḥ //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 14.1 āsthāya rūpaṃ yatsaumyaṃ sameṣye'haṃ saha tvayā /
LiPur, 1, 103, 11.1 yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ /
LiPur, 1, 103, 57.2 yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam //
LiPur, 1, 103, 57.2 yadyadiṣṭaṃ suraśreṣṭha tatkuruṣva yathepsitam //
LiPur, 1, 103, 67.1 yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ /
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 105, 16.1 yajñaś ca dakṣiṇāhīnaḥ kṛto yena mahītale /
LiPur, 1, 105, 17.2 yo 'nyāyataḥ karotyasmin tasya prāṇānsadā hara //
LiPur, 1, 105, 19.1 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka /
LiPur, 1, 105, 26.1 abhyarcayanti ye lokā mānavāstu vināyakam /
LiPur, 1, 105, 30.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet //
LiPur, 1, 107, 12.2 bhāgyahīnā na paśyanti bhaktihīnāś ca ye śive //
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 1, 108, 19.2 yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati //
LiPur, 2, 1, 7.2 ya ekaḥ puruṣaḥ śreṣṭhaḥ paramātmā janārdanaḥ //
LiPur, 2, 1, 8.2 dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā //
LiPur, 2, 1, 37.1 gānayogena ye nityaṃ pūjayanti janārdanam /
LiPur, 2, 1, 79.1 yo 'haṃ hareḥ saṃnikāśaṃ bhūtairniryātitaḥ katham /
LiPur, 2, 1, 82.1 tatra yatkṛtavānviṣṇustacchṛṇuṣva narādhipa //
LiPur, 2, 2, 6.2 viṣṇukṣetre tu yo vidvān kārayedbhaktisaṃyutaḥ //
LiPur, 2, 2, 8.2 etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi //
LiPur, 2, 3, 18.1 yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca /
LiPur, 2, 3, 18.1 yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca /
LiPur, 2, 3, 18.2 yadadhītaṃ mayā sarvaṃ kalāṃ nārhati ṣoḍaśīm //
LiPur, 2, 3, 23.2 śṛṇu nārada yadvṛttaṃ purā mama mahāmate /
LiPur, 2, 3, 94.2 vijñāpayadaśeṣaṃ tu śvetadvīpe tu yat purā //
LiPur, 2, 4, 1.2 vaiṣṇavā iti ye proktā vāsudevaparāyaṇāḥ /
LiPur, 2, 4, 3.3 yuṣmābhir adya yat proktaṃ tadvadāmi yathātatham //
LiPur, 2, 4, 4.2 śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi /
LiPur, 2, 4, 5.1 viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā /
LiPur, 2, 4, 5.2 kīrtyamāne harau nityaṃ romāñco yasya vartate //
LiPur, 2, 4, 7.1 prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ /
LiPur, 2, 4, 8.1 viṣṇubhaktam athāyāntaṃ yo dṛṣṭvā saṃmukhasthitaḥ /
LiPur, 2, 4, 10.1 praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 4, 13.2 bhojanārādhanaṃ sarvaṃ yathāśaktyā karoti yaḥ //
LiPur, 2, 4, 14.2 nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ //
LiPur, 2, 5, 62.1 tvaṃ ca parvata me vākyaṃ śṛṇu vakṣyāmi yatprabho /
LiPur, 2, 5, 91.1 anayoryaṃ varaṃ bhadre manasā tvam ihecchasi /
LiPur, 2, 5, 158.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ /
LiPur, 2, 6, 9.2 yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ //
LiPur, 2, 6, 22.2 nṛsiṃha vāmanācintya mādhaveti ca ye janāḥ //
LiPur, 2, 6, 23.2 vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu /
LiPur, 2, 6, 25.1 svāhākāro vaṣaṭkāro gṛhe yasmin hi vartate /
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
LiPur, 2, 6, 30.1 rudrabhaktāśca pūjyante yairnityaṃ tānvivarjayet /
LiPur, 2, 6, 30.3 yasminpraveśo yogyo me tadbrūhi munisattama //
LiPur, 2, 6, 36.1 viṣṇor nāmavihīnā ye saṃgatāśca durātmabhiḥ /
LiPur, 2, 6, 39.1 rātrau rātrau gṛhe yasmin kalaho vartate mithaḥ /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 44.2 gṛhe yasmin samāsante deśe vā tatra saṃviśa //
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 50.2 nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva vā //
LiPur, 2, 6, 51.2 yasya kākagṛhaṃ niṃbe ārāme vā gṛhe'pi vā //
LiPur, 2, 6, 53.2 yasya kālī gṛhe devī pretarūpā ca ḍākinī //
LiPur, 2, 6, 54.2 bhikṣubiṃbaṃ ca vai yasya gṛhe kṣapaṇakaṃ tathā //
LiPur, 2, 6, 56.1 yeṣāṃ vadati no vāṇī nāmāni ca hareḥ sadā /
LiPur, 2, 6, 58.2 sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ //
LiPur, 2, 6, 62.2 ye 'śnanti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ //
LiPur, 2, 6, 63.2  nārī śaucavibhraṣṭā dehasaṃskāravarjitā //
LiPur, 2, 6, 66.1 saṃdhyāyām aśnute ye vai gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 67.2 brahmasvahāriṇo ye cāyogyāṃścaiva yajanti vā //
LiPur, 2, 6, 70.1 saṃdhyāyāṃ maithunaṃ yeṣāṃ gṛhe teṣāṃ samāviśa /
LiPur, 2, 6, 70.2 pṛṣṭhato maithunaṃ yeṣāṃ śvānavanmṛgavacca vā //
LiPur, 2, 6, 73.1 rudrabhaktivihīnā ye gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 85.2 ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 6, 86.2 ye'pi caiva mahādevaṃ vinindyaiva yajanti mām //
LiPur, 2, 6, 87.2 yasyājñayā hyahaṃ brahmā prasādādvartate sadā //
LiPur, 2, 6, 88.1 ye yajanti vinindyaiva mama vidveṣakārakāḥ /
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 7, 5.2 manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt //
LiPur, 2, 7, 9.2 alakṣmīśca mayā proktā patnī duḥsahasya ca //
LiPur, 2, 7, 10.2  lakṣmīrdevadevasya hareḥ kṛṣṇasya vallabhā //
LiPur, 2, 7, 30.2 japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam //
LiPur, 2, 7, 32.2 kiṃ punarye svadharmasthā vāsudevaparāyaṇāḥ //
LiPur, 2, 8, 2.2 yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //
LiPur, 2, 8, 27.2 gatvāsau dhaundhumūkaśca yena kenāpi līlayā //
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 2, 9, 51.2  siddhiḥ svaparā prāpyā bhavatyeva na saṃśayaḥ //
LiPur, 2, 9, 53.1 sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
LiPur, 2, 9, 54.2 yoge pāśupate cāsmin yasyārthaḥ kila uttame //
LiPur, 2, 10, 15.1 śrotraṃ śṛṇoti tacchaktyā śabdasparśādikaṃ ca yat /
LiPur, 2, 10, 26.1 bhuktamāhārajātaṃ yat pacate dehināṃ tathā /
LiPur, 2, 11, 19.1 pulliṅgaśabdavācyā ye te ca rudrāḥ prakīrtitāḥ /
LiPur, 2, 11, 19.2 strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ //
LiPur, 2, 11, 20.2 padārthaśaktayo yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 11, 20.2 padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 11, 21.2 śaktimantaḥ padārthā ye sa sa sarvo maheśvaraḥ //
LiPur, 2, 11, 32.1 ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ /
LiPur, 2, 11, 32.1 ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ /
LiPur, 2, 11, 32.2 arthā bhagāṅkitā ye ye te te gauryā vibhūtayaḥ //
LiPur, 2, 11, 32.2 arthā bhagāṅkitā ye ye te te gauryā vibhūtayaḥ //
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 12, 14.1 saṃyadvasur iti khyāto yasya raśmistriśūlinaḥ /
LiPur, 2, 12, 29.1 yajamānāhvayā sā tanuścāhutijā tayā /
LiPur, 2, 12, 32.2 aṃbikā prāṇasaṃsthā mūrtir ambumayī parā //
LiPur, 2, 12, 34.2 mūrtiḥ pāvakasaṃsthā śaṃbhoratyantapūjitā //
LiPur, 2, 13, 20.1 dehe dehe tu deveśo dehabhājāṃ yadavyayam /
LiPur, 2, 13, 21.2 āgneyaḥ pariṇāmo yo vigraheṣu śarīriṇām //
LiPur, 2, 13, 22.2 vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām //
LiPur, 2, 13, 23.2 suṣiraṃ yaccharīrasthamaśeṣāṇāṃ śarīriṇām //
LiPur, 2, 13, 24.2 cakṣurādigataṃ tejo yaccharīrasthamaṅginām //
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 13, 26.2 ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ //
LiPur, 2, 13, 30.2 prāṇino yasya kasyāpi kriyate yadyanugrahaḥ //
LiPur, 2, 13, 31.2 nigrahaścet kṛto loke dehino yasya kasyacit //
LiPur, 2, 13, 32.2 yadyavajñā kṛtā loke yasya kasyacid aṅginaḥ //
LiPur, 2, 13, 33.2 abhayaṃ yat pradattaṃ syādaṅgino yasya kasyacit //
LiPur, 2, 13, 33.2 abhayaṃ yat pradattaṃ syādaṅgino yasya kasyacit //
LiPur, 2, 14, 4.1 sarveṣāmeva lokānāṃ yadupādānakāraṇam /
LiPur, 2, 14, 32.1 pañcaviṃśatitattvātmā prapañce yaḥ pradṛśyate /
LiPur, 2, 16, 13.1 lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva /
LiPur, 2, 17, 20.1 evaṃ sarvaṃ ca māmeva yo veda surasattamāḥ /
LiPur, 2, 18, 1.2 ya eṣa bhagavān rudro brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 18, 12.2 yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ //
LiPur, 2, 18, 13.1 oṅkāro yaḥ sa eveha praṇavo vyāpya tiṣṭhati /
LiPur, 2, 18, 15.2 prāṇānavati yastasmāt praṇavaḥ parikīrtitaḥ //
LiPur, 2, 18, 16.1 sarvaṃ vyāpnoti yastasmātsarvavyāpī sanātanaḥ /
LiPur, 2, 18, 17.2 yastārayati saṃsārāttāra ityabhidhīyate //
LiPur, 2, 18, 20.1 vidyotayati yastasmādvaidyutaḥ parigīyate /
LiPur, 2, 18, 25.1 sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ /
LiPur, 2, 18, 28.1 tadagrahaṇameveha yadvāgvadati yatnataḥ /
LiPur, 2, 18, 32.2 brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam //
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 18, 35.1 mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
LiPur, 2, 18, 39.1 adhitiṣṭhati yoniṃ yo yoniṃ vācaika īśvaraḥ /
LiPur, 2, 18, 39.2 dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam //
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho ca tṛṣṇā kṣamā ca /
LiPur, 2, 18, 61.1 teṣāṃ viruddhaṃ yattyājyaṃ sa yāti narakārṇavam /
LiPur, 2, 18, 61.2 gṛhastho brahmahīno'pi tripuṇḍraṃ yo na kārayet //
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 20, 14.2 kathitaṃ yacchivajñānaṃ śṛṇvantu munipuṅgavāḥ //
LiPur, 2, 20, 20.1 svayamācarate yastu ācāre sthāpayatyapi /
LiPur, 2, 20, 27.2 ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai //
LiPur, 2, 20, 36.1 svasaṃvedya pare tattve niścayo yasya nātmani /
LiPur, 2, 20, 37.1 prabuddhastu dvijo yastu sa śuddhaḥ sādhayatyapi /
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 20, 39.1 tasmāt tattvavido ye tu te muktā mocayanty api /
LiPur, 2, 20, 40.1 tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ /
LiPur, 2, 20, 40.2 na punarnāmamātreṇa saṃvittirahitastu yaḥ //
LiPur, 2, 20, 41.2 yeṣāṃ tannāmamātreṇa muktirvai nāmamātrikā //
LiPur, 2, 20, 47.2 bhidyate yasya sāmarthyād ājñāmātreṇa sarvataḥ //
LiPur, 2, 21, 43.1 yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
LiPur, 2, 21, 80.2 sadā ca vāyubhakṣaśca sakṛdyo 'bhyarcayecchivam //
LiPur, 2, 21, 81.2 ye'rcayanti mahādevaṃ te rudrā nātra saṃśayaḥ //
LiPur, 2, 22, 27.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ parikīrtitam //
LiPur, 2, 22, 80.1 yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
LiPur, 2, 23, 21.2 dhiyo yo naḥ pracodayāt /
LiPur, 2, 23, 30.2 yacca hṛtkamale sarvaṃ samāpya vidhivistaram //
LiPur, 2, 24, 29.1 yasya rāṣṭre tu liṅgasya mastakaṃ śūnyalakṣaṇam /
LiPur, 2, 24, 37.1 yaḥ śivaṃ pūjayedevaṃ liṅge vā sthaṇḍile'pi vā /
LiPur, 2, 24, 41.1 yānyāṃścintayate kāmāṃs tānprāpnoti mānavaḥ //
LiPur, 2, 24, 41.1 yānyāṃścintayate kāmāṃs tānprāpnoti mānavaḥ //
LiPur, 2, 25, 45.1 yaiḥ samidbhirhutaṃ proktaṃ taireva paridhirbhavet /
LiPur, 2, 25, 107.1 narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ /
LiPur, 2, 28, 25.2 yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet //
LiPur, 2, 28, 46.2 yena niścalatāṃ gacchettena mārgeṇa kārayet //
LiPur, 2, 39, 9.1 etadyaḥ kurute bhaktyā dānamaśvasya mānavaḥ /
LiPur, 2, 41, 10.1 etadyaḥ kurute bhaktyā vṛṣadānamanuttamam /
LiPur, 2, 42, 5.2 etadyaḥ kurute dānaṃ śivabhaktisamāhitam //
LiPur, 2, 43, 11.2 evaṃ yaḥ kurute dānaṃ lokeśānāṃ tu bhaktitaḥ /
LiPur, 2, 46, 3.2 agner yasya nirṛter varuṇasya mahādyuteḥ //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
LiPur, 2, 47, 49.1 ya evaṃ sthāpayelliṅgaṃ sa eva parameśvaraḥ /
LiPur, 2, 48, 37.2 bimbāni yāni devasya śivasya parameṣṭhinaḥ //
LiPur, 2, 49, 8.1 sahasreṇa jvaro yāti kṣīreṇa ca juhoti yam /
LiPur, 2, 50, 40.1 viṣasarpasya dantāni vṛṣadantāni yāni tu /
LiPur, 2, 50, 48.2 svarāṣṭrapatim uddiśya yaḥ kuryādābhicārikam //
LiPur, 2, 50, 50.2 etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit //
LiPur, 2, 51, 18.2 dhiyo yo naḥ pracodayāt /
LiPur, 2, 54, 18.2 trayāṇāmapi lokānāṃ guṇānāmapi yaḥ prabhuḥ //
LiPur, 2, 54, 24.1 yasya retaḥ purā śaṃbhorhareryonau pratiṣṭhitam /
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
LiPur, 2, 55, 9.2 nāḍīśuddhyadhiko yastu recakādikramānvitaḥ //
LiPur, 2, 55, 32.1 yogeśvarasya niṣṭhā saiṣā saṃhṛtya varṇitā //
LiPur, 2, 55, 39.2 laiṅgam ādyantam akhilaṃ yaḥ paṭhecchṛṇuyādapi //
LiPur, 2, 55, 41.1  gatistasya vipulā śāstravidyā ca vaidikī /
LiPur, 2, 55, 44.3 nāradasya ca siddhistīrthayātrāratasya ca //
Matsyapurāṇa
MPur, 1, 1.1 pracaṇḍatāṇḍavāṭope prakṣiptā yena diggajāḥ /
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 1, 3.1 ajo'pi yaḥ kriyāyogānnārāyaṇa iti smṛtaḥ /
MPur, 1, 6.1 kathitāni purāṇāni yānyasmākaṃ tvayānagha /
MPur, 1, 10.3 mātsyaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ //
MPur, 1, 31.1 svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ /
MPur, 1, 31.1 svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ /
MPur, 2, 21.1 yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ /
MPur, 2, 24.1 devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi /
MPur, 2, 27.2 yo 'tīndriyaḥ paro vyaktād aṇur jyāyān sanātanaḥ /
MPur, 2, 28.1 yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat /
MPur, 4, 6.2 yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ //
MPur, 4, 12.1 yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ /
MPur, 4, 22.2 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ /
MPur, 4, 24.2  sā dehārdhasambhūtā gāyatrī brahmavādinī /
MPur, 4, 24.3 jananī manordevī śatarūpā śatendriyā //
MPur, 4, 26.1 ye marīcyādayaḥ putrā mānasāstasya dhīmataḥ /
MPur, 4, 32.1 śubhāśubhātmikā tu saiva sṛṣṭiḥ praśasyate /
MPur, 4, 51.2 vakṣye tāsāṃ tu vistāraṃ loke yaḥ supratiṣṭhitaḥ //
MPur, 5, 20.1 jyotiṣmantastu ye devā vyāpakāḥ sarvato diśam /
MPur, 5, 32.1 dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ /
MPur, 6, 3.1 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ /
MPur, 6, 13.1 tapasā toṣito yasya pure vasati śūlabhṛt /
MPur, 6, 13.2 mahākālatvam agamatsāmyaṃ yaśca pinākinaḥ //
MPur, 6, 16.2 vipracittiḥ pradhāno'bhūdyeṣāṃ madhye mahābalaḥ //
MPur, 6, 24.2 avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ //
MPur, 6, 26.1 hiraṇyakaśiporye vai bhāgineyās trayodaśa /
MPur, 6, 29.2 ye hatā bhargam āśritya tv arjunena raṇājire //
MPur, 6, 34.2 saudāmanī tathā kanyā yeyaṃ nabhasi viśrutā //
MPur, 6, 42.2 prāyaśo yatpurā dagdhaṃ janamejayamandire //
MPur, 7, 7.2 yasyāḥ prabhāvādabhavatsutaśokavivarjitā //
MPur, 7, 8.3 sutānekonapañcāśadyena lebhe ditiḥ punaḥ //
MPur, 7, 9.2 yadvasiṣṭhādibhiḥ pūrvaṃ diteḥ kathitamuttamam /
MPur, 7, 20.2 hṛdaye sarvabhūtānāṃ ya ānando'bhidhīyate //
MPur, 7, 27.1 yaḥ kuryād vidhinānena madanadvādaśīmimām /
MPur, 7, 28.2 yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ //
MPur, 7, 47.1 yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ /
MPur, 7, 61.1 eko 'pyanekatāmāpa yasmādudarago'pyalam /
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 8, 1.2 ādisargaśca yaḥ sūta kathito vistareṇa tu /
MPur, 8, 1.3 pratisargaśca ye yeṣām adhipās tānvadasva naḥ //
MPur, 8, 1.3 pratisargaśca ye yeṣām adhipās tānvadasva naḥ //
MPur, 9, 2.2 manvantarāṇi rājendra manūnāṃ caritaṃ ca yat /
MPur, 9, 4.1 saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ /
MPur, 9, 6.1 pratisargamime kṛtvā jagmuryatparamaṃpadam /
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 9, 25.2 proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu //
MPur, 9, 26.2 saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate //
MPur, 9, 28.1 jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ /
MPur, 10, 16.1 tadannamabhavacchuddhaṃ prajā jīvanti yena vai /
MPur, 10, 21.2 dogdhā dvimūrdhā tatrāsīnmāyā yena pravartitā //
MPur, 10, 33.2 kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava //
MPur, 10, 34.1 yeṣāṃ yatra rucistattaddeyaṃ tebhyo vijānatā /
MPur, 11, 17.1 kṛkavākurmayā datto yaḥ kṛmīnbhakṣayiṣyati /
MPur, 11, 25.1 yasmād avijñātatayā matsakāśam ihāgatā /
MPur, 11, 32.1 yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām /
MPur, 11, 46.1 puṃnāma sattvaṃ yatkiṃcid āgamiṣyati te vane /
MPur, 12, 6.2 yaḥ pumānpraviśed atra sa nārītvamavāpsyati //
MPur, 12, 10.1 ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ /
MPur, 12, 28.1 merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ /
MPur, 12, 28.1 merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ /
MPur, 12, 30.2 nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ //
MPur, 12, 43.1 khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe /
MPur, 12, 43.2 asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ //
MPur, 12, 44.2 yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā //
MPur, 12, 55.2 śrutāyur abhavattasmād bhārate yo nipātitaḥ //
MPur, 13, 4.1 jayanti yāndevagaṇā vairājā iti viśrutāḥ /
MPur, 13, 4.2 ye caite yogavibhraṣṭāḥ prāpya lokānsanātanān //
MPur, 13, 7.3 krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ //
MPur, 13, 20.1 prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ /
MPur, 13, 24.3 sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā //
MPur, 13, 25.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhimīpsubhiḥ /
MPur, 13, 54.1 yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate /
MPur, 13, 54.2 eṣu tīrtheṣu yaḥ kṛtvā snānaṃ paśyati māṃ naraḥ //
MPur, 13, 55.2 yastu matparamaṃ kālaṃ karotyeteṣu mānavaḥ //
MPur, 13, 56.2 nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau //
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 14, 7.2 tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati //
MPur, 14, 11.2 divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ //
MPur, 14, 21.2 sāpyavāpa ca tatsarvaṃ phalaṃ yaduditaṃ purā //
MPur, 15, 3.2 yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ //
MPur, 15, 13.1 jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param /
MPur, 15, 15.1 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate /
MPur, 15, 17.1 tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ /
MPur, 15, 23.2  patnī nahuṣasyāsīd yayāterjananī tathā //
MPur, 15, 25.2 yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā //
MPur, 15, 28.2 bhūtāni pāvayati dakṣiṇāpathagāminī //
MPur, 15, 36.2 dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu //
MPur, 15, 39.2 pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam //
MPur, 16, 2.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ /
MPur, 16, 2.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ /
MPur, 16, 7.1 pārvaṇe ye niyojyāstu tāñśṛṇuṣva narādhipa /
MPur, 16, 11.2 yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram //
MPur, 16, 11.2 yaśca vyākurute vākyaṃ yaśca mīmāṃsate 'dhvaram //
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
MPur, 16, 33.2 dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ //
MPur, 16, 43.1 yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ /
MPur, 17, 1.2 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam /
MPur, 17, 9.1 yasyāṃ manvantarasyādau rathamāste divākaraḥ /
MPur, 17, 17.1 gandhapuṣpair alaṃkṛtya divyetyarghyamutsṛjet /
MPur, 17, 23.1 śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham /
MPur, 17, 24.2  divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 17, 26.1  divyetyarghyamutsṛjya dadyādgandhādikāṃstataḥ /
MPur, 17, 36.1 yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam /
MPur, 17, 39.2 maṇḍalaṃ brāhmaṇaṃ tadvatprītikāri tu yatpunaḥ //
MPur, 17, 42.1 agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama /
MPur, 17, 42.1 agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 44.2 ucchiṣṭabhāgadheyaḥ syāddarme vikirayośca yaḥ //
MPur, 17, 51.2 dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca //
MPur, 18, 1.2 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā /
MPur, 18, 19.2 ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā //
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
MPur, 18, 23.2 ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret //
MPur, 18, 26.1 yāvadabdaṃ tu yo dadyādudakumbhaṃ vimatsaraḥ /
MPur, 20, 13.1 yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā /
MPur, 20, 21.2 pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ //
MPur, 20, 23.1 tanmadhye ye tu niṣkāmāste babhūvur dvijottamāḥ /
MPur, 20, 26.2 saṃnatirnāma vikhyātā kapilā yābhavatpurā //
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 9.2 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 26.1 vṛddhadvijo yastadvākyātsarvaṃ jñāsyasyaśeṣataḥ /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.3 kālañjare sapta ca cakravākā ye mānase te vayamatra siddhāḥ //
MPur, 21, 37.1 rājyatyāgaphalaṃ sarvaṃ yadetad abhilaṣyate /
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā /
MPur, 22, 2.3 yatkiṃciddīyate tatra tadakṣayamudāhṛtam //
MPur, 22, 3.1 tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca /
MPur, 22, 16.1 yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet /
MPur, 22, 36.1 śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam /
MPur, 22, 80.1 etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate /
MPur, 22, 80.2 yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret //
MPur, 22, 83.2 tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ //
MPur, 22, 84.1 madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ /
MPur, 22, 87.1 ūrdhvaṃ muhūrtātkutapādyanmuhūrtacatuṣṭayam /
MPur, 22, 92.0 śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ //
MPur, 23, 1.3 tadvaṃśyā ye ca rājāno babhūvuḥ kīrtivardhanāḥ //
MPur, 23, 3.1 yadānandakaraṃ brahma jagatkleśavināśanam /
MPur, 23, 5.1 yasmādumāpatiḥ sārdhamumayā tamadhiṣṭhitaḥ /
MPur, 23, 14.1 vedadhāmarasaṃ cāpi yadidaṃ candramaṇḍalam /
MPur, 23, 36.1 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ /
MPur, 23, 46.1 yasmātparastrīharaṇāya soma tvayā kṛtaṃ yuddhamatīva bhīmam /
MPur, 24, 3.1 nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam /
MPur, 24, 10.1 aśvamedhaśataṃ sāgramakarodyaḥ svatejasā /
MPur, 24, 12.1 keśiprabhṛtayo daityāḥ koṭiśo yena dāritāḥ /
MPur, 24, 12.2 urvaśī yasya patnītvamagamadrūpamohitā //
MPur, 24, 30.1 vismṛtābhinayaṃ sarvaṃ yatpurā bharatoditam /
MPur, 24, 41.2 tato vināśitāḥ sarve ye 'vadhyā vajrapāṇinā //
MPur, 25, 2.2 yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi //
MPur, 25, 4.2 yayātiḥ pūrvajo'smākaṃ daśamo yaḥ prajāpateḥ /
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 25, 13.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MPur, 25, 15.2 yāsau vidyā nivasati brāhmaṇe'mitatejasi //
MPur, 25, 43.2 yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca //
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
MPur, 25, 45.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ /
MPur, 25, 45.3 ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām //
MPur, 25, 47.3 asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti //
MPur, 25, 50.2 bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam /
MPur, 25, 59.1 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam /
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 26, 4.1 evaṃ jñātvā vijānīhi yadbravīmi tapodhana /
MPur, 26, 10.2 tadāprabhṛti prītistāṃ tvameva smarasva me //
MPur, 26, 20.1 tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati /
MPur, 26, 21.2 adhyāpayiṣyāmi ca yaṃ tasya vidyā phaliṣyati //
MPur, 27, 19.2 yo 'sau devairhatān daityān utthāpayati vidyayā /
MPur, 27, 31.3 śarmiṣṭhayā yaduktāsmi duhitrā vṛṣaparvaṇaḥ //
MPur, 28, 1.2 yaḥ pareṣāṃ naro nityamativādāṃstitikṣati /
MPur, 28, 2.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā /
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 28, 3.1 yaḥ samutpatitaṃ krodhamakrodhane niyacchati /
MPur, 28, 4.1 yaḥ samutpatitaṃ kopaṃ kṣamayaiva nirasyati /
MPur, 28, 5.1 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati /
MPur, 28, 5.1 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati /
MPur, 28, 5.2 yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam //
MPur, 28, 6.1 yo yajedaśvamedhena māsi māsi śataṃ samāḥ /
MPur, 28, 6.2 yastu kupyenna sarvasya tayorakrodhano varaḥ //
MPur, 28, 7.1 ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ /
MPur, 28, 10.1 puṃso ye nābhinandanti vṛttenābhijanena ca /
MPur, 28, 11.1 ye nainamabhijānanti vṛttenābhijanena ca /
MPur, 28, 13.2 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate //
MPur, 29, 12.2 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MPur, 29, 16.2 yaṃ kāmamabhijānāsi devayāni śucismite /
MPur, 29, 18.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam //
MPur, 29, 20.2 yaṃ sā kāmayate kāmaṃ sa kāryo'tra tvayānaghe /
MPur, 29, 21.2 yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam /
MPur, 29, 25.2 yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet /
MPur, 30, 15.3 jighṛkṣurvāri yatkiṃcidathavā mṛgalipsayā //
MPur, 31, 19.2 samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ /
MPur, 31, 22.2 yatte samadhigacchanti yasya te tasya taddhanam //
MPur, 32, 20.2 yaduktamṛṣirityeva tatsatyaṃ cāruhāsini /
MPur, 32, 28.3 śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ //
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 32, 32.2 ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ /
MPur, 32, 33.1 ṛtukāmāṃ striyaṃ yastu gamyāṃ rahasi yācitaḥ /
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 32, 39.3 yo dadyānme vayaḥ putrastadbhavānanumanyatām //
MPur, 32, 41.1 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati /
MPur, 33, 8.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 12.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 19.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 23.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 23.3 jarādoṣastvayokto yastasmāttvaṃ pratipadyase //
MPur, 34, 11.1 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MPur, 34, 20.2 pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ //
MPur, 34, 21.1 mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MPur, 34, 21.2 sa putraḥ putravadyaśca vartate pitṛmātṛṣu //
MPur, 34, 23.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
MPur, 34, 25.1 putro yastvānuvarteta sa rājā pṛthivīpatiḥ /
MPur, 34, 26.2 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā /
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 38, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām //
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 38, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ //
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 39, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā /
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 39, 24.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya /
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /
MPur, 40, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 11.2 na grāmyamupayuñjīta ya āraṇyo munirbhavet /
MPur, 40, 14.1 yastu kāmānparityajya tyaktakarmā jitendriyaḥ /
MPur, 40, 16.5 athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate //
MPur, 41, 3.1 aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret /
MPur, 41, 4.1 yadvai nṛśaṃsaṃ tadapathyamāhuryaḥ sevate dharmamanarthabuddhiḥ /
MPur, 41, 4.1 yadvai nṛśaṃsaṃ tadapathyamāhuryaḥ sevate dharmamanarthabuddhiḥ /
MPur, 41, 6.3 uktvāhaṃ vaḥ prapatiṣyāmy ana [... au3 Zeichenjh] tvarantvamī brahmaṇo lokapā ye //
MPur, 41, 18.1 kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ /
MPur, 42, 2.2 yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca /
MPur, 42, 2.2 yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca /
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 11.2 yadarhās tadvadadhvaṃ vaḥ santaḥ satyādidarśinaḥ /
MPur, 42, 11.3 ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā //
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 42, 27.1 yo naḥ sarvajitaṃ sarvaṃ yathāvṛttaṃ nivedayet /
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 43, 3.1 pratigṛhya tataḥ sarvaṃ yadrājñā prahitaṃ dhanam /
MPur, 43, 8.2 haihayaśca hayaścaiva tathā veṇuhayaśca yaḥ //
MPur, 43, 28.1 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā /
MPur, 43, 42.1 yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya /
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 43, 51.2 yastasya kīrtayennāma kalyamutthāya mānavaḥ //
MPur, 43, 52.2 kārtavīryasya yo janma kathayediha dhīmataḥ /
MPur, 44, 7.3 ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ //
MPur, 44, 15.1 yasyānvavāye sambhūto viṣṇurvṛṣṇikulodvahaḥ /
MPur, 44, 23.1 uśanā tu suyajñasya yo rakṣanpṛthivīmimām /
MPur, 44, 35.2 yaste janiṣyate putrastasya bhāryā bhaviṣyati /
MPur, 44, 54.1 nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ /
MPur, 44, 69.1 nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata /
MPur, 44, 85.1 andhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 45, 15.4 yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho //
MPur, 45, 34.1 imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām /
MPur, 46, 14.1 prathamā amāvāsyā vārṣikī tu bhaviṣyati /
MPur, 46, 29.1 kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 47, 8.1 yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata /
MPur, 47, 8.1 yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata /
MPur, 47, 8.2  garbhaṃ janayāmāsa yā cainaṃ tv abhyavardhayat //
MPur, 47, 8.2 yā garbhaṃ janayāmāsa cainaṃ tv abhyavardhayat //
MPur, 47, 10.2 ye tayā kāṅkṣitā nityamajātasya mahātmanaḥ //
MPur, 47, 26.2 devāsure hatā ye ca tv asurā ye mahābalāḥ //
MPur, 47, 26.2 devāsure hatā ye ca tv asurā ye mahābalāḥ //
MPur, 47, 33.1 yadarthamiha sambhūto viṣṇurvṛṣṇyandhakottamaḥ /
MPur, 47, 64.2 mantrāścauṣadhayaścaiva rasā vasu ca yatparam //
MPur, 47, 74.2 nītiṃ yāṃ vo 'bhidhāsyāmi tiṣṭhadhvaṃ kālaparyayāt //
MPur, 47, 81.2 mantrānicchāmyahaṃ deva ye na santi bṛhaspatau /
MPur, 47, 123.2 yaccābhilaṣitaṃ brahmanvidyate bhṛgunandana //
MPur, 47, 184.1 ahaṃ vo 'dhyāpayiṣyāmi vidyāḥ prāptāstu mayā /
MPur, 47, 201.2 bodhitā hi mayā yasmānna māṃ bhajatha dānavāḥ //
MPur, 47, 208.1 mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha /
MPur, 47, 214.1 saṃjñā pranaṣṭā vo 'dya tāmetāṃ pratipatsyatha /
MPur, 47, 219.1 yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ /
MPur, 47, 235.1 prahlādasya nideśe tu na sthāsyantyasurāśca ye /
MPur, 47, 240.2 mānuṣāḥ sapta yānyāstu śāpajāstā nibodhata //
MPur, 48, 7.1 khyāyate yasya nāmnāsau gandhāraviṣayo mahān /
MPur, 48, 16.2 bhṛśā kṛśā navā darśā ca devī dṛṣadvatī //
MPur, 48, 41.1 yasmāttvamīdṛśe kāle garbhastho 'pi niṣedhasi /
MPur, 48, 44.1 tasya bhrātā pitṛvyo yaścakāra bharaṇaṃ tadā /
MPur, 48, 57.2 yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ //
MPur, 48, 71.1 tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe /
MPur, 48, 75.1 prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite /
MPur, 48, 75.1 prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite /
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 48, 97.2 campasya tu purī campā pūrvaṃ mālinī bhavat //
MPur, 48, 108.2 yaḥ karṇaṃ pratijagrāha tena karṇastu sūtajaḥ /
MPur, 49, 1.3 prācītvataḥ sutastasya yaḥ prācīmakaroddiśam //
MPur, 49, 9.1 ilinā tu yamasyāsītkanyā yājanayatsutān /
MPur, 49, 11.2 śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ //
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 49, 23.2 yasmāttvamīdṛśe kāle sarvabhūtepsite sati /
MPur, 49, 51.1 vatsaścāvartako rājā yasyaite parivatsakāḥ /
MPur, 49, 63.1 hanyamānāgatān ūce yasmāddhetorna me vacaḥ /
MPur, 49, 69.1 yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ /
MPur, 49, 76.1 caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ /
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 50, 20.2 yaḥ prayāgamatikramya kurukṣetramakalpayat //
MPur, 50, 22.2 tasyānvavāyaḥ sumahānyasya nāmnā tu kauravāḥ //
MPur, 50, 27.1 mahāratho magadharāḍviśruto yo bṛhadrathaḥ /
MPur, 50, 43.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca /
MPur, 50, 43.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca /
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 50, 68.3 purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā //
MPur, 50, 69.1 yeṣu vai sthāsyate kṣatramutpatsyante nṛpāśca ye /
MPur, 50, 69.1 yeṣu vai sthāsyate kṣatramutpatsyante nṛpāśca ye /
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 74.2 yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham /
MPur, 50, 75.1 tebhyo'pare'pi ye tv anye hy utpatsyante nṛpāḥ punaḥ /
MPur, 50, 75.2 kṣatrāḥ pāraśavāḥ śūdrāstathānye ye bahiścarāḥ //
MPur, 50, 76.2 kaivartābhīraśabarā ye cānye mlecchasambhavāḥ /
MPur, 50, 88.2 brahmakṣatrasya yo yonirvaṃśo devarṣisatkṛtaḥ /
MPur, 51, 1.2 ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā /
MPur, 51, 2.2 yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve'ntare /
MPur, 51, 3.1 pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ /
MPur, 51, 7.2 pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ //
MPur, 51, 9.2 yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate //
MPur, 51, 11.1 atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate /
MPur, 51, 12.3 yaḥ khalvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ //
MPur, 51, 16.2 dhiṣṇyeṣu jajñire yasmāttataste dhiṣṇavaḥ smṛtāḥ //
MPur, 51, 17.2 teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu /
MPur, 51, 19.1 vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ /
MPur, 51, 27.1 tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate /
MPur, 51, 27.1 tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate /
MPur, 51, 31.2 kravyādagniḥ sutastasya puruṣānyo'tti vai mṛtān //
MPur, 51, 33.1 mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam /
MPur, 51, 33.2 āyur nāmnā tu bhagavānpaśau yastu praṇīyate //
MPur, 51, 35.1 sarvasmāddevalokācca havyaṃ kavyaṃ bhunakti yaḥ /
MPur, 51, 36.1 prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ /
MPur, 51, 38.1 kāmyāsviṣṭiṣvabhīmānī rakṣohāyatikṛcca yaḥ /
MPur, 51, 40.1 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare /
MPur, 51, 40.2 samatīte tu sarge ye yāmaiḥ saha surottamaiḥ //
MPur, 51, 42.2 kāmyanaimittikādyāste ye te karmasvavasthitāḥ //
MPur, 52, 1.2 idānīṃ prāha yadviṣṇuḥ pṛṣṭaḥ paramamuttamam /
MPur, 52, 4.3 yasmādaviditaṃ loke na kiṃcittava suvrata //
MPur, 52, 17.1 dvāviṃśatistathāṣṭau ca ye saṃskārāḥ prakīrtitāḥ /
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 52, 20.2 yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo'vyaktaḥ sanātanaḥ /
MPur, 53, 2.3 yaduktavānsa viśvātmā manave tannibodhata //
MPur, 53, 13.2 likhitvā tacca yo dadyājjaladhenusamanvitam /
MPur, 53, 15.1 tatpurāṇaṃ ca yo dadyātsuvarṇakamalānvitam /
MPur, 53, 16.2 yatprāha dharmānakhilāṃstadyuktaṃ vaiṣṇavaṃ viduḥ //
MPur, 53, 17.1 tadāṣāḍhe ca yo dadyādghṛtadhenusamanvitam /
MPur, 53, 19.2 yo dadyādvṛṣasaṃyuktaṃ brāhmaṇāya kuṭumbine /
MPur, 53, 21.1 sārasvatasya kalpasya madhye ye syurnarottamāḥ /
MPur, 53, 22.1 likhitvā tacca yo dadyāddhemasiṃhasamanvitam /
MPur, 53, 27.1 pratilikhya ca yo dadyātsauvarṇakarisaṃyutam /
MPur, 53, 29.1 likhitvā tacca yo dadyāddhemapadmasamanvitam /
MPur, 53, 30.2 yaḥ pradadhannaraḥ so'tha svargaloke mahīyate //
MPur, 53, 33.1 tatpauṣe māsi yo dadyātpaurṇamāsyāṃ vimatsaraḥ /
MPur, 53, 36.1 purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca /
MPur, 53, 38.2 tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati /
MPur, 53, 44.1 parilikhya ca yo dadyāddhemaśūlasamanvitam /
MPur, 53, 46.2 yaḥ śaradviṣuve dadyādvaiṣṇavaṃ yātyasau padam //
MPur, 53, 49.1 yo dadyādayane kūrmaṃ hemakūrmasamanvitam /
MPur, 53, 52.2 yo dadyātpṛthivī tena dattā bhavati cākhilā //
MPur, 53, 54.2 sauvarṇahaṃsasaṃyuktaṃ yo dadāti pumāniha /
MPur, 53, 57.1 yo dadyāttadvyatīpāte pītorṇāyugasaṃyutam /
MPur, 53, 60.1 upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ /
MPur, 53, 64.1 aṣṭādaśabhyastu pṛthakpurāṇaṃ yatpradiśyate /
MPur, 53, 67.2 sarveṣvapi purāṇeṣu tadviruddhaṃ ca yatphalam //
MPur, 53, 70.3 lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam //
MPur, 53, 71.1 vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam /
MPur, 53, 71.2 brahmaṇābhihitaṃ yacca śatakoṭipravistaram //
MPur, 53, 73.3 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
MPur, 54, 6.3 śrutamapyatra yacchāntyai tadvrataṃ śṛṇu nārada //
MPur, 54, 23.1 yadyasti yatkiṃcidihāsti deyaṃ dadyāddvijāyātmahitāya sarvam /
MPur, 55, 2.3 yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat //
MPur, 55, 3.2 yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate //
MPur, 55, 6.2 yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet //
MPur, 55, 29.2 prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte //
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ vātha nārī kurute'tibhaktyā //
MPur, 55, 33.1 iti paṭhati śṛṇoti vā ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 57, 1.3 muhurmuhurjanmani yena samyagvrataṃ samācakṣva tadindumaule //
MPur, 57, 2.3 rahasyaṃ tava vakṣyāmi yatpurāṇavido viduḥ //
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 57, 27.1 nārī vā rohiṇī candraśayanaṃ samācaret /
MPur, 57, 28.1 iti paṭhati śṛṇoti vā ya itthaṃ madhumathanārcanam indukīrtanena /
MPur, 58, 4.2 śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ /
MPur, 58, 17.3 dadyācchayanasaṃyuktamātmanaścāpi yatpriyam //
MPur, 58, 53.2 śaratkāle sthitaṃ yatsyāttaduktaphaladāyakam /
MPur, 58, 55.1 etān mahārāja viśeṣadharmānkaroti yo'pyāgamaśuddhabuddhiḥ /
MPur, 58, 56.2 sahaiva viṣṇoḥ paramaṃ padaṃ yatprāpnoti tadyāgaphalena bhūyaḥ //
MPur, 59, 2.1 ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ /
MPur, 59, 2.2 yatphalaṃ labhate pretya tatsarvaṃ vaktumarhasi //
MPur, 59, 16.1 yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī /
MPur, 59, 16.1 yadyadiṣṭatamaṃ kiṃcit tattad dadyādamatsarī /
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 59, 18.1 yaścaikamapi rājendra vṛkṣaṃ saṃsthāpayennaraḥ /
MPur, 59, 20.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 60, 1.3 saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ //
MPur, 60, 7.2 śeṣaṃ yadapatadbhūmāvaṣṭadhā samajāyata //
MPur, 60, 10.1 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ /
MPur, 60, 10.2 duhitā sābhavattasya satītyabhidhīyate //
MPur, 60, 12.1  devī saubhāgyamayī bhuktimuktiphalapradā /
MPur, 60, 44.1 evaṃ karoti yaḥ samyaksaubhāgyaśayanavratam /
MPur, 60, 45.1 ya icchankīrtimāpnoti pratimāsaṃ narādhipa /
MPur, 60, 46.1 yastu dvādaśa varṣāṇi saubhāgyaśayanavratam /
MPur, 60, 48.1 śṛṇuyādapi yaścaiva pradadyādatha matim /
MPur, 60, 49.2 kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 61, 9.1 yasmādasmaddviṣāmeṣa śaraṇaṃ varuṇālayaḥ /
MPur, 61, 11.1 yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet /
MPur, 61, 15.1 madājñālaṅghanaṃ yasmānmārutena samaṃ tvayā /
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 61, 41.1 madvimānodaye kuryādyaḥ kaścitpūjanaṃ mama /
MPur, 61, 43.3 vidhānaṃ yadagastyasya pūjane tadvadasva me //
MPur, 61, 52.1 vātāpī bhakṣito yena samudraḥ śoṣitaḥ purā /
MPur, 61, 52.2 lopāmudrāpatiḥ śrīmānyo'sau tasmai namo namaḥ //
MPur, 61, 54.2 anena vidhinā yastu pumānarghyaṃ nivedayet //
MPur, 61, 56.1 lokānāpnoti saptārghānyaḥ prayacchati /
MPur, 61, 56.2 yāvadāyuśca yaḥ kuryātparaṃ brahmādhigacchati //
MPur, 61, 57.1 iha paṭhati śṛṇoti vā ya etad yugalamuniprabhavārghyasampradānam /
MPur, 62, 2.2 yadumāyāḥ purā deva uvāca purasūdanaḥ /
MPur, 62, 6.3 saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam //
MPur, 62, 36.1 imāmanantaphaladāṃ yastṛtīyāṃ samācaret /
MPur, 62, 38.1 nārī vā kurute tu kumārī vidhavāthavā /
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 63, 26.1 anena vidhinā yastu rasakalyāṇinīvratam /
MPur, 63, 27.3 agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt //
MPur, 63, 28.1 nārī vā kurute tu kumārī vā varānane /
MPur, 63, 28.2 vidhavā tathā nārī sāpi tatphalamāpnuyāt /
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 64, 23.2 yāmupoṣya naro yāti śambhoryatparamaṃ padam //
MPur, 64, 23.2 yāmupoṣya naro yāti śambhoryatparamaṃ padam //
MPur, 64, 25.1 nārī vā kurute tu kumārī vidhavā ca yā /
MPur, 64, 25.1 nārī vā kurute yā tu kumārī vidhavā ca /
MPur, 64, 27.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ strī karotyavidhavā vidhavātha vāpi /
MPur, 65, 1.3 yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam //
MPur, 65, 2.1 vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā /
MPur, 66, 3.3 yasya saṃkīrtanādeva tuṣyatīha sarasvatī //
MPur, 66, 4.1 yo yadbhaktaḥ pumānkuryādetadvratamanuttamam /
MPur, 66, 4.1 yo yadbhaktaḥ pumānkuryādetadvratamanuttamam /
MPur, 66, 8.1 vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat /
MPur, 66, 16.1 anena vidhinā yastu kuryātsārasvataṃ vratam /
MPur, 66, 17.2 nārī vā kurute tu sāpi tatphalagāminī //
MPur, 66, 19.1 sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet /
MPur, 66, 19.1 sārasvataṃ vrataṃ yastu śṛṇuyādapi yaḥ paṭhet /
MPur, 67, 1.1 candrādityoparāge tu yatsnānamabhidhīyate /
MPur, 67, 2.2 yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ /
MPur, 67, 9.1 yo'sau vajradharo deva ādityānāṃ prabhurmataḥ /
MPur, 67, 10.1 mukhaṃ yaḥ sarvadevānāṃ saptārciramitadyutiḥ /
MPur, 67, 11.1 yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ /
MPur, 67, 14.1 prāṇarūpeṇa yo lokānpāti kṛṣṇamṛgapriyaḥ /
MPur, 67, 15.1 yo'sau nidhipatirdevaḥ khaḍgaśūlagadādharaḥ /
MPur, 67, 16.1 yo'sāvindudharo devaḥ pinākī vṛṣavāhanaḥ /
MPur, 67, 17.1 trailokye yāni bhūtāni sthāvarāṇi carāṇi ca /
MPur, 67, 22.1 anena vidhinā yastu grahasnānaṃ samācaret /
MPur, 67, 25.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 68, 19.2 hutvā snānaṃ ca kartavyaṃ maṅgalaṃ yena dhīmatā //
MPur, 68, 28.1 mitraḥ śanirvā hutabhugye ca bālagrahāḥ kvacit /
MPur, 68, 33.1 yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale /
MPur, 68, 42.2 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ munayo vadanti //
MPur, 69, 9.1 purīṃ dvāravatīṃ nāma sāmprataṃ kuśasthalī /
MPur, 69, 14.1 yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ /
MPur, 69, 55.2 taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam //
MPur, 69, 57.3  tu kalyāṇinī nāma purā kalpeṣu paṭhyate //
MPur, 69, 58.2 yasyāḥ smarankīrtanamapyaśeṣaṃ vinaṣṭapāpastridaśādhipaḥ syāt //
MPur, 69, 59.1 kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 69, 64.1 ya idamaghavidāraṇaṃ śṛṇoti bhaktyā paripaṭhatīha paropakārahetoḥ /
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva dvādaśī māghadineṣu pūjyā /
MPur, 70, 10.1 bhavatīnām ṛṣirdālbhyo yadvrataṃ kathayiṣyati /
MPur, 70, 19.1 veśyānāmapi yo dharmastaṃ no brūhi tapodhana /
MPur, 70, 25.3 idānīmapi yadvakṣye tacchṛṇudhvaṃ varāṅganāḥ //
MPur, 70, 27.2 pariṇītāni yāni syurbalādbhuktāni yāni vai /
MPur, 70, 27.2 pariṇītāni yāni syurbalādbhuktāni yāni vai /
MPur, 70, 30.1 yaḥ kaścicchulkamādāya gṛhameṣyati vaḥ sadā /
MPur, 70, 32.1 yaccāpyanyadvrataṃ samyagupadekṣyāmyahaṃ tataḥ /
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 70, 45.1 yadyadicchati viprendrastattatkuryādvilāsinī /
MPur, 70, 45.1 yadyadicchati viprendrastattatkuryādvilāsinī /
MPur, 70, 56.1 tataḥ prabhṛti yo vipro ratyarthaṃ gṛhamāgataḥ /
MPur, 70, 58.1 tadanujñayā rūpavānyo yāvadabhyāgato bhavet /
MPur, 70, 61.1 puruhūtena yatproktaṃ dānavīṣu purā mayā /
MPur, 70, 63.1 karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā /
MPur, 71, 1.2 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet /
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 71, 18.1 evaṃ yastu pumānkuryādaśūnyaśayanaṃ hareḥ /
MPur, 72, 1.2 śṛṇu cānyadbhaviṣyaṃ yadrūpasampadvidhāyakam /
MPur, 72, 4.3 śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ //
MPur, 72, 17.1 ye ca tvāṃ pūjayiṣyanti caturthyāṃ tvaddine narāḥ /
MPur, 72, 20.2 vividhā ca rucirjātā yasmāttava vidūragā //
MPur, 72, 23.1 yasmācca bhaktyā dharaṇīsutasya vinindyamānena gavādidānam /
MPur, 72, 25.3 dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare //
MPur, 72, 39.1 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MPur, 72, 39.1 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MPur, 72, 39.1 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe /
MPur, 72, 41.1 bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam /
MPur, 72, 41.2 caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te //
MPur, 72, 45.3 śṛṇoti yaścainam ananyacetās tasyāpi siddhiṃ bhagavānvidhatte //
MPur, 74, 18.1 anena vidhinā yastu kuryātkalyāṇasaptamīm /
MPur, 74, 20.1 imāmanantaphaladāṃ yastu kalyāṇasaptamīm /
MPur, 75, 1.3 yāmupoṣya naraḥ śokaṃ na kadācidihāśnute //
MPur, 75, 10.1 anena vidhinā yastu vittaśāṭhyavivarjitaḥ /
MPur, 75, 12.1 yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam /
MPur, 75, 12.1 yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam /
MPur, 75, 12.2 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 75, 13.1 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm /
MPur, 76, 1.3 yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet //
MPur, 76, 11.1 imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm /
MPur, 76, 12.1 surāpānādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 76, 12.2 tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm //
MPur, 76, 13.3 yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet //
MPur, 77, 1.3 āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate //
MPur, 77, 5.1 viśvavedamayo yasmādvedavādīti paṭhyase /
MPur, 77, 13.2 nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ //
MPur, 77, 16.1 yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt /
MPur, 77, 17.1 idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke /
MPur, 78, 1.3 yasyāḥ saṃkīrtanādeva tuṣyatīha divākaraḥ //
MPur, 78, 9.2 anena vidhinā yastu kuryātkamalasaptamīm /
MPur, 78, 11.1 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti /
MPur, 79, 13.1 anena vidhinā yastu kuryānmandārasaptamīm /
MPur, 79, 15.2 yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate //
MPur, 80, 1.3 yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate //
MPur, 80, 10.1 anena vidhinā vidvānkuryādyaḥ śubhasaptamīm /
MPur, 80, 13.1 imāṃ paṭhedyaḥ śṛṇuyānmuhūrtaṃ paśyetprasaṅgādapi dīyamānam /
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 82, 2.2 guḍadhenuvidhānasya yadrūpamiha yatphalam /
MPur, 82, 2.2 guḍadhenuvidhānasya yadrūpamiha yatphalam /
MPur, 82, 11.1  lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā /
MPur, 82, 11.1 yā lakṣmīḥ sarvabhūtānāṃ ca deveṣvavasthitā /
MPur, 82, 12.1 dehasthā ca rudrāṇī śaṃkarasya sadā priyā /
MPur, 82, 13.1 viṣṇorvakṣasi lakṣmīḥ svāhā yā ca vibhāvasoḥ /
MPur, 82, 13.1 viṣṇorvakṣasi yā lakṣmīḥ svāhā ca vibhāvasoḥ /
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 82, 14.1 caturmukhasya lakṣmīryā lakṣmīrdhanadasya ca /
MPur, 82, 14.1 caturmukhasya yā lakṣmīryā lakṣmīrdhanadasya ca /
MPur, 82, 14.2 lakṣmīryā lokapālānāṃ sā dhenurvaradāstu me //
MPur, 82, 15.1 svadhā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca /
MPur, 82, 17.1 yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ /
MPur, 82, 24.1 vratānāmuttamaṃ yasmād viśokadvādaśīvratam /
MPur, 82, 26.2 yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam //
MPur, 82, 29.1 nārī vā kurute tu viśokadvādaśīvratam /
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 83, 1.3 yadakṣayaṃ pare loke devarṣigaṇapūjitam //
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 83, 3.2 na tatphalamadhīteṣu kṛteṣviha yadaśnute //
MPur, 83, 29.1 yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram /
MPur, 83, 30.1 yasmād aśūnyam amarair nārībhiś ca śivena ca /
MPur, 83, 31.2 yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ //
MPur, 83, 32.2 yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana //
MPur, 83, 33.2 yasmāttvaṃ ketumālena vaibhrājena vanena ca //
MPur, 83, 34.2 uttaraiḥ kurubhiryasmātsāvitreṇa vanena ca //
MPur, 83, 41.2 dānakāle ca ye mantrāḥ parvateṣu ca yatphalam //
MPur, 83, 41.2 dānakāle ca ye mantrāḥ parvateṣu ca yatphalam //
MPur, 83, 44.1 anena vidhinā yastu dadyāddhānyamayaṃ girim /
MPur, 84, 1.3 yatpradānānnaro lokānāpnoti śivasaṃyutān //
MPur, 84, 7.1 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
MPur, 84, 8.1 viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam /
MPur, 84, 9.1 anena vidhinā yastu dadyāllavaṇaparvatam /
MPur, 85, 1.3 yatpradānānnaraḥ svargamāpnoti surapūjitam //
MPur, 85, 7.2 yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata /
MPur, 85, 8.1 anena vidhinā yastu dadyādguḍamayaṃ girim /
MPur, 86, 1.3 yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ //
MPur, 86, 4.2 yasmādanantaphaladastasmātpāhi śiloccaya //
MPur, 86, 5.1 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate /
MPur, 86, 5.1 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate /
MPur, 86, 6.1 anena vidhinā yastu dadyātkanakaparvatam /
MPur, 87, 1.3 yatpradānānnaro yāti viṣṇulokaṃ sanātanam //
MPur, 87, 4.1 yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ /
MPur, 87, 5.1 havye kavye ca yasmācca tilā evābhirakṣaṇam /
MPur, 87, 6.1 ityāmantrya ca yo dadyāttilācalamanuttamam /
MPur, 88, 1.3 yatpradānānnaro nityamāpnoti paramaṃ padam //
MPur, 88, 4.1 tvamevāvaraṇaṃ yasmāllokānāmiha sarvadā /
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
MPur, 89, 3.1 alpavitto'pi yaḥ kuryāddvābhyāmiha vidhānataḥ /
MPur, 89, 7.1 saṃyogādghṛtamutpannaṃ yasmādamṛtatejasoḥ /
MPur, 89, 8.1 yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam /
MPur, 90, 8.1 yasmādratnapradānena tuṣṭiṃ prakurute hariḥ /
MPur, 90, 9.1 anena vidhinā yastu dadyādratnamayaṃ girim /
MPur, 90, 11.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 91, 1.3 yatpradānānnaro yāti somalokamanuttamam //
MPur, 91, 5.2 rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam //
MPur, 91, 8.1 pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca /
MPur, 91, 9.1 itthaṃ nivedya yo dadyādrajatācalamuttamam /
MPur, 92, 1.3 yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā //
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
MPur, 92, 11.1 amṛtaṃ pibatāṃ ye tu nipeturbhuvi śīkarāḥ /
MPur, 92, 13.1 yo dadyāccharkarāśailamanena vidhinā naraḥ /
MPur, 92, 17.3 suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ //
MPur, 92, 18.1 somasūryādayo yasya tejasā vigataprabhāḥ /
MPur, 92, 18.2 bhavanti śataśo yena śatravaścāparājitāḥ /
MPur, 92, 29.1 yo'sau suvarṇakārastu daridro'pyatisattvavān /
MPur, 92, 30.2 yayā suvarṇakārasya taravo hemanirmitāḥ /
MPur, 92, 31.2 yasmātkṛtaṃ tatparikarma rātrāvanuddhatābhyāṃ lavaṇācalasya //
MPur, 92, 35.2 yaḥ kuryātkimu munipuṃgaveha samyakśāntātmā sakalagirīndrasampradānam //
MPur, 93, 2.4 yena brahmanvidhānena tanme nigadataḥ śṛṇu //
MPur, 93, 45.2 eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ //
MPur, 93, 57.1 auṣadhāni ca ratnāni kālasyāvayavāśca ye /
MPur, 93, 63.2 suvarṇamathavā dadyādgururvā yena tuṣyati /
MPur, 93, 64.2 tīrthadevamayī yasmādataḥ śāntiṃ prayaccha me //
MPur, 93, 68.1 pītavastrayugaṃ yasmādvāsudevasya vallabham /
MPur, 93, 69.1 viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ /
MPur, 93, 70.1 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā /
MPur, 93, 71.1 yasmādāyāsakarmāṇi tavādhīnāni sarvadā /
MPur, 93, 72.1 yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ /
MPur, 93, 73.2 yasmāttasmācchriye me syādiha loke paratra ca //
MPur, 93, 78.1 anena vidhinā yastu grahapūjāṃ samācaret /
MPur, 93, 79.1 yastu pīḍākaro nityamalpavittasya vā grahaḥ /
MPur, 93, 82.2 sampūrṇayā dakṣiṇayā yasmādeko'pi tuṣyati //
MPur, 93, 85.1 sarvakāmāptaye yasmāllakṣahomaṃ vidurbudhāḥ /
MPur, 93, 110.2 annahīnaḥ kṛto yasmāddurbhikṣaphalado bhavet //
MPur, 93, 112.2 yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ //
MPur, 93, 116.1 sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi /
MPur, 93, 118.2 yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ /
MPur, 93, 118.2 yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ /
MPur, 93, 118.3 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 93, 136.2 anena vidhinā yastu koṭihomaṃ samācaret /
MPur, 93, 137.1 yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ /
MPur, 93, 138.2 kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute //
MPur, 93, 156.1 grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ /
MPur, 93, 157.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 93, 161.2 paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgādabhibhavati sa śatrūnāyurārogyayuktaḥ //
MPur, 93, 161.2 paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgādabhibhavati sa śatrūnāyurārogyayuktaḥ //
MPur, 95, 1.2 bhagavanbhūtabhavyeśa tathānyadapi yacchrutam /
MPur, 95, 18.2 ye tu māse viśeṣāḥ syustānnibodha kramādiha //
MPur, 95, 33.1 anena vidhinā yastu kuryācchivacaturdaśīm /
MPur, 95, 34.1 brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 95, 37.2 imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā //
MPur, 95, 38.1  vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 96, 1.2 phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada /
MPur, 96, 1.3 yadakṣayaṃ paraṃ loke sarvakāmaphalapradam //
MPur, 96, 22.3 vratamasti muniśreṣṭha yadanantaphalapradam //
MPur, 96, 25.1 yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām /
MPur, 97, 1.2 yadārogyakaraṃ puṃsāṃ yadanantaphalapradam /
MPur, 97, 1.2 yadārogyakaraṃ puṃsāṃ yadanantaphalapradam /
MPur, 97, 1.3 yacchāntaye ca martyānāṃ vada nandīśa tadvratam //
MPur, 97, 2.2 yattadviśvātmano dhāma paraṃ brahma sanātanam /
MPur, 97, 11.2 yasmādagnīndrarūpastvamataḥ pāhi divākara //
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
MPur, 97, 19.1  ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret /
MPur, 97, 20.1 yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate /
MPur, 98, 1.3 yadakṣayaṃ pare loke sarvakāmaphalapradam //
MPur, 99, 19.1 yaścāpyatīva niḥsvaḥ syādbhaktimānmādhavaṃ prati /
MPur, 99, 19.3 anena vidhinā yastu vibhūtidvādaśīvratam /
MPur, 100, 4.2 loke ca pūjitaṃ yasmātpuṣkaradvīpamucyate //
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 101, 4.1 yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam /
MPur, 101, 5.1 yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam /
MPur, 101, 7.1 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam /
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
MPur, 101, 11.1 āṣāḍhādivrataṃ yastu varjayennakhakartanam /
MPur, 101, 13.1 varjayedyastu puṣpāṇi hemantaśiśirāvṛtū /
MPur, 101, 15.1 phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet /
MPur, 101, 29.1 yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ /
MPur, 101, 40.1 saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet /
MPur, 101, 44.1 varjayeccaitramāse ca yaśca gandhānulepanam /
MPur, 101, 49.1 yaścobhayamukhīṃ dadyātprabhūtakanakānvitām /
MPur, 101, 51.1 māsopavāsī yo dadyāddhenuṃ viprāya śobhanām /
MPur, 101, 54.1 pakṣopavāsī yo dadyādviprāya kapilādvayam /
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
MPur, 101, 62.1 mahāphalāni yastyaktvā caturmāsaṃ dvijātaye /
MPur, 101, 63.1 yaścopavāsī saptamyāṃ samānte haimapaṅkajam /
MPur, 101, 64.1 dvādaśa dvādaśīryastu samāpyopoṣaṇena ca /
MPur, 101, 70.1 anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ /
MPur, 101, 75.1 cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet /
MPur, 101, 84.1 yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām /
MPur, 102, 10.2 mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam //
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 102, 25.1 ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ /
MPur, 102, 25.1 ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ /
MPur, 102, 25.2 te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati //
MPur, 103, 1.3 mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave //
MPur, 103, 6.1 rājāno nihatāḥ sarve ye cānye śūramāninaḥ /
MPur, 103, 9.1 yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt /
MPur, 103, 10.1 kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito'smyaham /
MPur, 103, 10.2 dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam //
MPur, 103, 11.1 vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ /
MPur, 103, 12.1 ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ /
MPur, 103, 12.2 kuntī ca draupadī caiva ye ca tatra samāgatāḥ /
MPur, 103, 20.2 asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune /
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 104, 3.1 ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam /
MPur, 104, 4.2 kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam /
MPur, 104, 4.2 kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam /
MPur, 104, 6.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 104, 8.1 ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm /
MPur, 105, 1.3 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
MPur, 105, 3.2 gaṅgāyamunayormadhye yastu prāṇānparityajet //
MPur, 105, 8.2 prayāgaṃ smaramāṇo'pi yastu prāṇānparityajet /
MPur, 105, 13.2 gaṅgāyamunayormadhye yastu gāṃ samprayacchati //
MPur, 105, 16.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 106, 4.1 prayāgatīrthayātrārthī yaḥ prayāti naraḥ kvacit /
MPur, 106, 4.2 balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam //
MPur, 106, 6.1 yastu putrāṃstathā bālānsnāpayet pāyayettathā /
MPur, 106, 7.1 aiśvaryalobhamohādvā gacchedyānena yo naraḥ /
MPur, 106, 8.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
MPur, 106, 11.1 vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati /
MPur, 106, 17.2 tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye //
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 106, 21.1 tatrābhiṣekaṃ yaḥ kuryātsaṃgame śaṃsitavrataḥ /
MPur, 106, 24.1  gatir yogayuktasya satyasthasya manīṣiṇaḥ /
MPur, 106, 25.2 ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ //
MPur, 106, 34.2 parityajati yaḥ prāṇāñśṛṇu tasyāpi yatphalam //
MPur, 106, 34.2 parityajati yaḥ prāṇāñśṛṇu tasyāpi yatphalam //
MPur, 106, 44.1 koṭitīrthaṃ samāsādya yastu prāṇānparityajet /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 106, 48.2 ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam //
MPur, 106, 54.3 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 107, 1.3 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
MPur, 107, 3.1 gobhūhiraṇyadānena yatphalaṃ prāpnuyānnaraḥ /
MPur, 107, 4.1 akāmo vā sakāmo vā gaṅgāyāṃ yo'bhipadyate /
MPur, 107, 8.1 gavāṃ śatasahasrasya samyagdattasya yatphalam /
MPur, 107, 9.1 gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet /
MPur, 107, 12.1 jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute /
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 107, 17.1 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati /
MPur, 107, 17.2 vihagairupabhuktasya śṛṇu tasyāpi yatphalam //
MPur, 108, 1.2 etacchrutvā prayāgasya yattvayā parikīrtitam /
MPur, 108, 2.2 yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ //
MPur, 108, 6.2 mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho /
MPur, 108, 8.2 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā /
MPur, 108, 10.2 narastārayate sarvānyastu prāṇānparityajet //
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 108, 14.3 māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ /
MPur, 108, 15.1 viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam /
MPur, 108, 16.1 ajñānena tu yasyeha tīrthayātrādikaṃ bhavet /
MPur, 108, 24.1 yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā /
MPur, 108, 26.2 prāṇāṃstyajati yastatra sa yāti paramāṃ gatim //
MPur, 108, 28.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 108, 30.1 upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira /
MPur, 108, 30.2 devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ //
MPur, 108, 31.3 teṣu snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 108, 34.1 yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca /
MPur, 109, 6.2 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet /
MPur, 109, 11.2 yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati //
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 109, 22.2 gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ //
MPur, 109, 23.2 parokṣaṃ harate yastu paścāddānaṃ prayacchati //
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
MPur, 110, 2.2 ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ //
MPur, 110, 4.1 trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī /
MPur, 110, 8.2 bhogavatyatha caiṣā vedireṣā prajāpateḥ //
MPur, 110, 16.1 ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
MPur, 110, 19.2 yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ /
MPur, 111, 3.1 brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 111, 5.1 īśvaraḥ sarvabhūtānāṃ yaḥ paśyati sa paśyati /
MPur, 111, 11.1 yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati /
MPur, 111, 13.1 ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira /
MPur, 111, 13.2 yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ //
MPur, 112, 6.1 yastvidaṃ kalya utthāya māhātmyaṃ paṭhate naraḥ /
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
MPur, 112, 14.1 yo daridrairapi vidhiḥ śakyaḥ prāptuṃ nareśvara /
MPur, 113, 6.1 acintyāḥ khalu ye bhāvāstāṃstu tarkeṇa sādhayet /
MPur, 113, 6.2 prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam //
MPur, 113, 7.2 vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata //
MPur, 113, 21.1 varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ /
MPur, 113, 22.2 nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare //
MPur, 113, 23.1 śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ /
MPur, 113, 43.2 yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ //
MPur, 113, 58.2 pūrvāparau samākhyātau yau deśau tau tvayā mune /
MPur, 113, 59.1 ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ /
MPur, 113, 60.2 śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā /
MPur, 113, 71.3 ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam //
MPur, 114, 1.2 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ /
MPur, 114, 1.2 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ /
MPur, 114, 15.1 yastvayaṃ mānavo dvīpastiryagyāmaḥ prakīrtitaḥ /
MPur, 114, 15.2 ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ //
MPur, 114, 50.1 vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ /
MPur, 114, 50.1 vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ /
MPur, 114, 51.2 ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ //
MPur, 114, 55.1 ato deśānpravakṣyāmi parvatāśrayiṇaśca ye /
MPur, 114, 59.2 yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca /
MPur, 114, 73.1 āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte /
MPur, 114, 79.2 indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat //
MPur, 115, 6.2 śṛṇu karmavipākena yena rājā purūravāḥ /
MPur, 115, 7.1 atīte janmani purā yo'yaṃ rājā purūravāḥ /
MPur, 115, 11.1 sa tu madrapatī rājā yastu nāmnā purūravāḥ /
MPur, 116, 18.1 yasyāstīre ratiṃ yānti sadā kāmavaśā mṛgāḥ /
MPur, 116, 20.1  bibharti sadā toyaṃ devasaṃghairapīḍitam /
MPur, 116, 22.1 yasyāstīraruhaiḥ kāśaiḥ pūrṇaiścandrāṃśusaṃnibhaiḥ /
MPur, 116, 22.3  sadā vividhairviprairdevaiścāpi niṣevyate //
MPur, 116, 23.1  ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 116, 23.2 yānugatā saritāṃ hi kadambairyānugatā satataṃ hi munīndraiḥ //
MPur, 116, 24.1  hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 116, 24.2  ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 117, 14.2 ratnairyasya samutpannaistrailokyaṃ samalaṃkṛtam //
MPur, 117, 16.2 yasya darśanamātreṇa sarvakalmaṣanāśanam //
MPur, 118, 2.1 airāvatī saricchreṣṭhā yasmāddeśādvinirgatā /
MPur, 118, 44.1 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat /
MPur, 118, 44.2 anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ //
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 119, 10.2 tasminsarasi bhūmirna sā vajrasamākulā //
MPur, 119, 15.1 sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ /
MPur, 121, 6.2 candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ //
MPur, 121, 17.2 yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam //
MPur, 121, 31.2 tasyā ye bindavaḥ kecitkruddhāyāḥ patitā bhuvi //
MPur, 121, 65.1 sarasvatī prabhavati tasmājjyotiṣmatī tu /
MPur, 121, 66.2 yasmādagre prabhavati gandharvānukule ca te //
MPur, 121, 67.2 jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam //
MPur, 121, 71.2 kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati //
MPur, 121, 79.2 te bhāratasya varṣasya bhedā yena prakīrtitāḥ //
MPur, 122, 18.1 yasmādvibhrājate vahnirvibhrājastena sa smṛtaḥ /
MPur, 122, 37.2 ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ //
MPur, 122, 60.1 tasminso'gnirnivasati mahiṣo nāma yo'psujaḥ /
MPur, 122, 61.2 manda ityeṣa yo dhāturapāmarthe prakāśakaḥ //
MPur, 122, 72.1 pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca punaḥ /
MPur, 122, 91.1 sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai /
MPur, 122, 91.1 sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai /
MPur, 122, 97.1 rohito yastṛtīyastu rohiṇo nāma viśrutaḥ /
MPur, 123, 7.1 gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat /
MPur, 123, 27.2 dvīpasyānantaro yastu samudrastatsamastu vai //
MPur, 123, 55.1 yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ /
MPur, 124, 10.2 abhimānino hyatītā ye tulyāste sāmprataistviha //
MPur, 124, 39.2 śrayante raśmayo yasmāttena rātrau na dṛśyate //
MPur, 124, 84.2 lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman //
MPur, 124, 97.1 uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam /
MPur, 124, 98.1 tatrāsate prajākāmā ṛṣayo ye'gnihotriṇaḥ /
MPur, 124, 103.2 kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire //
MPur, 124, 113.2 dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ //
MPur, 125, 5.1 yo'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ /
MPur, 125, 7.1 dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ /
MPur, 125, 11.2 puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ //
MPur, 125, 15.2 yānyasyāṇḍasya bhinnasya prākṛtānyabhavaṃstadā //
MPur, 125, 20.2 yau 'sau bibharti bhagavāngaṅgāmākāśagocarām //
MPur, 125, 22.2 dakṣiṇena giriryo'sau hemakūṭa iti smṛtaḥ //
MPur, 125, 29.2 sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ //
MPur, 125, 55.2 dhruveṇa pragṛhītau tau rathau yau vanato ravim //
MPur, 126, 4.2 kṛtasthalāpsarāścaiva ca sā puñjikasthalā //
MPur, 126, 14.1 citrasenaśca gandharvastathā vā suruciśca yaḥ /
MPur, 126, 19.1 apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca /
MPur, 126, 33.2 atītānāgatānāṃ ca vartante sāmprataṃ ca ye //
MPur, 126, 41.2 punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ //
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 126, 69.2 saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ //
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 126, 70.2 saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ //
MPur, 127, 6.2 abdaṃ vasati yo rāśau svadiśaṃ tena gacchati //
MPur, 127, 13.2 vāya yābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ //
MPur, 127, 15.3 tasmādyāni pragṛhyante vyomni devagṛhā iti //
MPur, 127, 18.2 yasmātpravahate tāni pravahastena sa smṛtaḥ //
MPur, 128, 1.2 yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ /
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 128, 7.1 yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ /
MPur, 128, 9.2 yaścāsau maṇḍale śukle nirūṣmā na prakāśate //
MPur, 128, 16.2 yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ //
MPur, 128, 21.2 śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ //
MPur, 128, 29.1 suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate /
MPur, 128, 29.2 harikeśaḥ purastāttu yo vai nakṣatrayonikṛt //
MPur, 128, 30.2 viśvāvasuśca yaḥ paścācchukrayoniśca sa smṛtaḥ //
MPur, 128, 31.1 saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca /
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 128, 65.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
MPur, 128, 68.2 upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ //
MPur, 128, 68.2 upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ //
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 128, 80.2 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai //
MPur, 128, 84.1 vaiśvarūpaṃ pradhānasya pariṇāho'sya yaḥ smṛtaḥ /
MPur, 129, 15.1 vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām /
MPur, 129, 19.1 icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram /
MPur, 129, 24.2 yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet //
MPur, 129, 32.2 puṣyayogeṇa yuktāni yastānyāsādayiṣyati //
MPur, 130, 7.1 kārṣṇāyasamayaṃ yattu mayena vihitaṃ puram /
MPur, 130, 8.1 yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram /
MPur, 130, 9.1 suvarṇādhikṛtaṃ yacca mayena vihitaṃ puram /
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 131, 5.2 upatasthuḥ payodābhā ye ca giryupajīvinaḥ //
MPur, 131, 6.1 yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt /
MPur, 131, 6.1 yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt /
MPur, 131, 30.1 yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ /
MPur, 131, 32.1 yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam /
MPur, 132, 11.1 bhayasya yo varo datto mayā matimatāṃ varāḥ /
MPur, 132, 11.2 tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ //
MPur, 132, 13.2 yastu caikaprahāreṇa puraṃ hanyāt sadānavam //
MPur, 132, 28.2 bhaktānukampine nityaṃ diśate yanmanogatam //
MPur, 133, 2.1 bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam /
MPur, 133, 3.2 carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ //
MPur, 133, 7.2 tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram //
MPur, 133, 9.1 udyānāni ca bhagnāni nandanādīni yāni ca /
MPur, 133, 11.1 ye cendrarathapramukhyāśca harayo'pahṛtā asuraiḥ /
MPur, 133, 12.1 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ /
MPur, 133, 12.1 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ /
MPur, 133, 12.1 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ /
MPur, 133, 12.1 ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ /
MPur, 133, 14.2 tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat //
MPur, 133, 25.1 dhṛtarāṣṭrāśca ye nāgāste ca veśyātmakāḥ kṛtāḥ /
MPur, 133, 25.2 vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ //
MPur, 133, 25.2 vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ //
MPur, 133, 32.1 annadānapurogāṇi yāni dānāni kānicit /
MPur, 133, 40.1 sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ /
MPur, 135, 3.1 devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā /
MPur, 135, 4.1 devānāṃ yatra vṛttāni kanyādānāni yāni ca /
MPur, 135, 24.1 ya eṣo'sti sa eṣo'stu kā cintā sambhrame sati /
MPur, 136, 3.1 indro'pi bibhyate yasya sthito yuddhepsuragrataḥ /
MPur, 136, 5.1 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat /
MPur, 136, 6.1 ekeṣu triṣu yatkiṃcidbalaṃ vai sarvajantuṣu /
MPur, 136, 9.1 aiśvaryasya phalaṃ yattatprabhutvasya ca yatphalam /
MPur, 136, 9.1 aiśvaryasya phalaṃ yattatprabhutvasya ca yatphalam /
MPur, 137, 6.1 yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ /
MPur, 137, 11.1  sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 138, 38.1 śeṣaḥ sudhanvā giriśaśca devaścaturmukho yaḥ sa trilocanaśca /
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 138, 55.1 yena yena tato vidyunmālī yāti mayaśca saḥ /
MPur, 138, 55.1 yena yena tato vidyunmālī yāti mayaśca saḥ /
MPur, 139, 2.2 yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ //
MPur, 139, 5.1 kāle tasminpure yastu saṃbhāvayati saṃhatim /
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca ca vo vairitāsurāḥ /
MPur, 139, 13.1 vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān /
MPur, 139, 23.1 vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena /
MPur, 140, 24.1 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram /
MPur, 140, 75.2 duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya //
MPur, 140, 78.1 yasya yasya tu deśasya bhaviṣyati parābhavaḥ /
MPur, 140, 78.1 yasya yasya tu deśasya bhaviṣyati parābhavaḥ /
MPur, 140, 79.2 bhagavansa mayo yena gṛheṇa prapalāyitaḥ /
MPur, 140, 85.1 ya imaṃ rudravijayaṃ paṭhate vijayāvaham /
MPur, 140, 86.1 pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati /
MPur, 141, 16.2 gṛhasthā ye tu yajvāno haviryajñārtavāśca ye /
MPur, 141, 16.2 gṛhasthā ye tu yajvāno haviryajñārtavāśca ye /
MPur, 141, 19.1 rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ /
MPur, 141, 20.1 ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye /
MPur, 141, 21.1 yasmātprasūyate somo māsi māsi viśeṣataḥ /
MPur, 141, 30.1 ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ /
MPur, 141, 31.2 paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā //
MPur, 141, 32.2 agnyādhānakriyā yasmānnīyante parvasaṃdhiṣu //
MPur, 141, 40.1 yasmāttāmanumanyante pitaro daivataiḥ saha /
MPur, 141, 41.1 atyarthaṃ rājate yasmātpaurṇamāsyāṃ niśākaraḥ /
MPur, 141, 48.2 tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ //
MPur, 141, 49.1 kuheti kokilenoktaṃ yasmātkālātsamāpyate /
MPur, 141, 55.1 yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 63.1 karmasveteṣu ye saktā vartanty ā dehapātanāt /
MPur, 141, 66.1 tebhyo'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu /
MPur, 141, 70.1 sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai /
MPur, 141, 73.1 aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā /
MPur, 141, 73.2 paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ //
MPur, 141, 74.2 yadāhārā bhavantyete tāsu tāsviha yoniṣu //
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 141, 83.1 parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca /
MPur, 141, 84.1 vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam /
MPur, 142, 1.2 caturyugāṇi yāni syuḥ pūrve svāyambhuve'ntare /
MPur, 142, 7.1 triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate /
MPur, 142, 8.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
MPur, 142, 9.1 laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ /
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
MPur, 142, 11.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
MPur, 142, 11.2 mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai /
MPur, 142, 14.1 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 47.1 ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye /
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 142, 62.2 vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ /
MPur, 142, 65.1 bhūtabhavyāni yānīha vartamānāni yāni ca /
MPur, 142, 65.1 bhūtabhavyāni yānīha vartamānāni yāni ca /
MPur, 142, 77.2 saṃdhyāpādaḥ svabhāvācca yo'ṃśaḥ pādena tiṣṭhati //
MPur, 143, 10.1 ya indriyātmakā devā yajñabhāgabhujastu te /
MPur, 143, 10.2 tānyajanti tadā devāḥ kalyādiṣu bhavanti ye //
MPur, 143, 29.1 tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā /
MPur, 143, 40.1 rājarṣayo mahātmāno yeṣāṃ kīrtiḥ pratiṣṭhitā /
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu /
MPur, 144, 41.1 ye cānye devavratinastathā ye dharmadūṣakāḥ /
MPur, 144, 41.1 ye cānye devavratinastathā ye dharmadūṣakāḥ /
MPur, 144, 41.2 divyavṛttāśca ye kecidvṛttyarthaṃ śrutiliṅginaḥ //
MPur, 144, 42.1 evaṃvidhāśca ye kecidbhavantīha kalau yuge /
MPur, 144, 55.1 adhārmikāśca ye kecittānsarvānhanti sarvaśaḥ /
MPur, 144, 63.1 saṃsthitā sahasā tu senā pramatinā saha /
MPur, 144, 75.2 mṛgānvarāhānvṛṣabhānye cānye vanacāriṇaḥ //
MPur, 144, 76.2 samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ //
MPur, 144, 86.2 tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ //
MPur, 144, 91.1 atītānāgatāni syuryāni manvantareṣviha /
MPur, 144, 93.2 tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca //
MPur, 144, 94.1 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ /
MPur, 144, 94.1 saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ /
MPur, 144, 94.2 brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ /
MPur, 144, 103.2 yugākhyāsu tu sarvāsu bhavatīha yadā ca yat //
MPur, 144, 108.2 manvantarāṇi yānyasminkalpe vakṣyāmi tāni ca //
MPur, 145, 1.2 manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa /
MPur, 145, 1.3 vyatītānāgatāni syuryāni manvantareṣviha //
MPur, 145, 2.2 tasminyuge ca sambhūtiryāsāṃ yāvacca jīvitam //
MPur, 145, 10.2 ā pādatalamastako navatālo bhavettu yaḥ //
MPur, 145, 16.2 ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ //
MPur, 145, 22.2 śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate //
MPur, 145, 34.2 manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ //
MPur, 145, 37.1 śiṣṭairācaryate yasmātpunaścaiva manukṣaye /
MPur, 145, 39.1 śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha /
MPur, 145, 41.1 dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate /
MPur, 145, 44.1 ātmavatsarvabhūteṣu yo hitāya śubhāya ca /
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
MPur, 145, 48.1 ātmārthe vā parārthe vā indriyāṇīha yasya vai /
MPur, 145, 49.1 pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe /
MPur, 145, 50.1 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat /
MPur, 145, 50.1 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat /
MPur, 145, 50.1 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat /
MPur, 145, 63.1 ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā /
MPur, 145, 77.2 yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ //
MPur, 145, 80.2 eṣa yasmādbrāhmaṇastu tatastvṛṣiḥ //
MPur, 145, 81.2 ṛṣate paramaṃ yasmātparamarṣistataḥ smṛtaḥ //
MPur, 145, 82.2 yasmādeṣa svayaṃbhūtastasmācca ṛṣitā matā //
MPur, 145, 86.2 ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ //
MPur, 145, 96.2 īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ //
MPur, 145, 107.0 karṇakaśca ṛṣiḥ siddhastathā pūrvātithiśca yaḥ //
MPur, 146, 13.2 yasyābhūttārakaḥ putraḥ surapramathano balī //
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 146, 50.2 asmadvākyena yo mukto viddhi taṃ mṛtameva ca //
MPur, 147, 7.1 yāvadabdasahasreṇa nirāhārasya yatphalam /
MPur, 148, 16.3 varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate //
MPur, 148, 22.2 yatastato'pi varaya mṛtyuṃ yasmānna śaṅkase //
MPur, 148, 24.1 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam /
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 148, 46.1 paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam /
MPur, 148, 79.2 ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ //
MPur, 150, 40.1 grasanastu samāyāntam ājaghne gadayorasi /
MPur, 150, 41.1 jaghne rathasya mūrdhanyānvyāghrāndaṇḍena kopanaḥ /
MPur, 150, 153.1 jita eṣa śaśāṅko'tra yadbalaṃ vayamāśritāḥ /
MPur, 153, 7.2 pūrve'pyatibalā ye ca daityendrāḥ suravidviṣaḥ //
MPur, 153, 15.2 yatsāraṃ sarvalokeṣu vīryasya tapaso'pi ca //
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 56.1 yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā /
MPur, 153, 56.1 yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā /
MPur, 153, 107.2 na śekustatra te sthātuṃ raṇe 'tibalino'pi ye //
MPur, 153, 123.1 yadāśritya ghaṭāmo'sya dānavasya yuyutsavaḥ /
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 153, 148.2 brahmāstraṃ smara devendra yasyāvadhyo na vidyate /
MPur, 153, 167.2 yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam /
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 154, 9.1 vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti /
MPur, 154, 11.2 tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ //
MPur, 154, 12.1 tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam /
MPur, 154, 14.2 ye'nye sūkṣmāḥ santi tebhyo'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām //
MPur, 154, 18.2 nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā /
MPur, 154, 34.2 kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā //
MPur, 154, 47.3 yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān //
MPur, 154, 51.1 yaccāhamuktavānyasyā hyuttānakaratā sadā /
MPur, 154, 51.1 yaccāhamuktavānyasyā hyuttānakaratā sadā /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu //
MPur, 154, 63.2 tayoḥ sutaptatapasorbhavitā yo mahābalaḥ //
MPur, 154, 70.1 janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam /
MPur, 154, 84.1 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye /
MPur, 154, 84.1 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 140.2 ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā //
MPur, 154, 149.2 yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ //
MPur, 154, 149.2 yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ //
MPur, 154, 150.1 janitā cāpi jātasya na kaściditi yatsphuṭam /
MPur, 154, 154.1 tasya karturniyogena saṃsāro yena vardhitaḥ /
MPur, 154, 154.2 saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ //
MPur, 154, 157.2 daśaputrasamā kanyā na syācchīlavarjitā //
MPur, 154, 159.1 yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ /
MPur, 154, 168.1 carācare bhūtasarge yadadyāpi ca no mune /
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 183.1 brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ /
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 203.2 surakārye ya evārthastavāpi sumahattaraḥ //
MPur, 154, 206.2 samūhya yattu kartavyaṃ tanmayā kṛtameva hi /
MPur, 154, 213.1 tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam /
MPur, 154, 214.2 adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam //
MPur, 154, 219.2 mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam //
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 347.1 yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam /
MPur, 154, 349.2 yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ //
MPur, 154, 355.1 yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam /
MPur, 154, 356.1 vidurviṣṇvādayo yacca svamahimnā sadaiva hi /
MPur, 154, 357.2 evameva hi saṃsāro yo janmamaraṇātmakaḥ //
MPur, 154, 363.1 bhavadbhiryasya no dṛṣṭamantaragramathāpi vā /
MPur, 154, 365.1 śatāyuḥ puruṣo yastu so'nantaḥ svalpajanmanaḥ /
MPur, 154, 369.2 yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate //
MPur, 154, 369.2 yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate //
MPur, 154, 370.1 yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā /
MPur, 154, 397.1 jayatyasau dhanyataro himācalastadāśrayaṃ yasya sutā tapasyati /
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 414.2 yadarthaṃ duhiturjanma necchantyapi mahāphalam /
MPur, 154, 415.1 kulajanmavayorūpavibhūtyṛddhiyuto'pi yaḥ /
MPur, 154, 416.2 putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām //
MPur, 154, 419.1 yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram /
MPur, 154, 419.1 yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram /
MPur, 154, 420.1 yastadvratāni divyāni nayiṣyati samāpanam /
MPur, 154, 433.1 nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 154, 437.2 yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati //
MPur, 154, 439.2 dadhre sarabhasaṃ svidyadvistīrṇamukhapaṅkajam //
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
MPur, 154, 461.2 prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate //
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 154, 476.1 eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī /
MPur, 154, 511.1 evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ /
MPur, 154, 525.2 yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ //
MPur, 154, 537.3 ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak //
MPur, 154, 544.2 ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ //
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 154, 579.1 udayāste purobhāvī yo hi cāste'vanīdharaḥ /
MPur, 155, 5.1 tapobhirdīrghacaritairyacca prārthitavatyaham /
MPur, 155, 8.2 yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ //
MPur, 155, 29.2 yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu //
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 156, 7.1 tato'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram /
MPur, 156, 29.2  tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī //
MPur, 157, 1.2 mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām /
MPur, 157, 16.2 ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane //
MPur, 157, 23.2 dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ //
MPur, 158, 2.2 na sā nārīti daityo'sau vāyurme yāmabhāṣata //
MPur, 158, 17.1 viyati vāyupathe jvalanojjvale'vanitale tava devi ca yadvapuḥ /
MPur, 158, 35.1 yasmāttu tvatkṛto vighnastasmāttvayyupapadyate /
MPur, 158, 43.2 dāsyāmo yadi te garbhaḥ sambhūto yo bhaviṣyati /
MPur, 159, 26.1 yajjagaddalanādāptaṃ kilbiṣaṃ dānava tvayā /
MPur, 159, 38.2 apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ //
MPur, 160, 5.1 tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ /
MPur, 160, 30.2 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ /
MPur, 160, 32.1 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet /
MPur, 161, 47.1 sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ /
MPur, 161, 47.1 sarve ca kāmāḥ pracurā ye divyā ye ca mānuṣāḥ /
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 162, 6.2 himavānpāriyātraśca ye cānye kulaparvatāḥ //
MPur, 162, 25.3 astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ //
MPur, 163, 34.1 ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai /
MPur, 163, 43.1 devānāmapi yo devaḥ so'pyavarṣata śoṇitam /
MPur, 163, 44.2 latāśca saphalāḥ sarvā ye cāhurdaityanāśanam //
MPur, 163, 68.1 kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā /
MPur, 163, 74.1 agastyabhavanaṃ caiva yadagamyaṃ kṛtaṃ purā /
MPur, 163, 82.1 yasminvasati duṣṭātmā narako nāma dānavaḥ /
MPur, 163, 97.1 yattvayā vihitaṃ deva nārasiṃhamidaṃ vapuḥ /
MPur, 163, 101.1 evaṃ parasyāpi paraṃ padaṃ yatparaṃ parasyāpi paraṃ ca devam /
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 164, 15.2 nārāyaṇasya yaśasaḥ śravaṇe tava spṛhā /
MPur, 164, 18.2 yadvijñātuṃ mayā śakyamṛṣimātreṇa sattamāḥ //
MPur, 164, 21.1 adhidaivaṃ ca yaddaivamadhiyajñaṃ susaṃjñitam /
MPur, 164, 22.2 yaḥ kartā kārako buddhirmanaḥ kṣetrajña eva ca //
MPur, 164, 26.2 yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ //
MPur, 164, 26.2 yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ //
MPur, 164, 26.2 yo vaktā yacca vaktavyaṃ yaccāhaṃ tadbravīmi vaḥ //
MPur, 164, 27.1 śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate /
MPur, 164, 27.1 śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate /
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
MPur, 164, 27.3 viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ //
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 164, 28.1 yatsatyaṃ yadamṛtamakṣaraṃ paraṃ yadyadbhūtaṃ paramamidaṃ ca yadbhaviṣyat /
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
MPur, 164, 28.2 yatkiṃcic caramacaraṃ yadasti cānyattatsarvaṃ puruṣavaraḥ prabhuḥ purāṇaḥ //
MPur, 165, 9.2 dvāparasya tu ceṣṭā tāmapi śrotumarhasi //
MPur, 166, 4.1 mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam /
MPur, 166, 6.1 tato devagaṇāḥ sarve bhūtānyeva ca yāni tu /
MPur, 166, 9.2 mano buddhiśca sarveṣāṃ kṣetrajñaśceti yaḥ śrutaḥ //
MPur, 166, 13.2 yāni cāśrayaṇīyāni tāni sarvāṇi so'dahat /
MPur, 166, 14.2 divyatoyena haviṣā tarpayāmāsa medinīm //
MPur, 167, 2.2 virajaskaṃ mahābāhumakṣayaṃ brahma yadviduḥ //
MPur, 167, 4.2 rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam //
MPur, 167, 5.1 puruṣo yajña ityetadyatparaṃ parikīrtitam /
MPur, 167, 5.2 yaścānyaḥ puruṣākhyaḥ syātsa eṣa puruṣottamaḥ //
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
MPur, 167, 13.1 svapityekārṇave caiva yadāścaryamabhūtpurā /
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
MPur, 167, 45.1 kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ /
MPur, 167, 50.3 ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ //
MPur, 167, 55.2 yattatsatyaṃ ca paramamahamekaḥ prajāpatiḥ //
MPur, 167, 60.2 yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana //
MPur, 167, 60.2 yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana //
MPur, 167, 61.1 yalloke cānubhavasi tatsarvaṃ māmanusmara /
MPur, 167, 67.2 yo'hameva vividhatanuṃ pariśrito mahārṇave vyapagatacandrabhāskare /
MPur, 168, 12.1 yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām /
MPur, 169, 2.1 yasminhiraṇmaye padme bahuyojanavistṛtam /
MPur, 169, 4.1  padmā sā rasā devī pṛthivī paricakṣyate /
MPur, 169, 4.2 ye padmasāraguravastāndivyān parvatānviduḥ //
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
MPur, 169, 10.1 smṛtāni yāni padmasya kesarāṇi samantataḥ /
MPur, 169, 11.1 yāni padmasya parṇāni bhūrīṇi tu narādhipa /
MPur, 169, 12.1 yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ /
MPur, 169, 14.1 padmasyāntarato yattadekārṇavagatā mahī /
MPur, 170, 17.2 yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya //
MPur, 170, 17.2 yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya //
MPur, 170, 19.1 yaḥ paro yogamatimānyogākhyaḥ sattvameva ca /
MPur, 170, 19.2 rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ //
MPur, 170, 28.2 yasminna kaścinmṛtavāndeva tasminprabho vadham /
MPur, 171, 10.2 ya eṣa kapilo brahma nārāyaṇamayastathā /
MPur, 171, 12.2 yatsatyamakṣaraṃ brahma hyaṣṭādaśavidhaṃ tu tat /
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
MPur, 171, 12.3 yatsatyaṃ yadṛtaṃ tattu paraṃ padamanusmara //
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
MPur, 171, 25.2 viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ //
MPur, 171, 34.2  tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī //
MPur, 171, 66.1 yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu gauraveṇa /
MPur, 171, 67.2 prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo'nuprasīdati //
MPur, 171, 70.1 yadyatkāmayate kiṃcit tattallokeśvarād bhavet /
MPur, 171, 70.1 yadyatkāmayate kiṃcit tattallokeśvarād bhavet /
MPur, 171, 70.2 sarvaṃ vihāya ya imaṃ paṭhetpauṣkarakaṃ hareḥ //
MPur, 172, 3.1 avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ /
MPur, 172, 17.1 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet /
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
MPur, 174, 28.1 yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu /
MPur, 174, 29.1 yamāhuragnikartāraṃ sarvaprabhavamīśvaram /
MPur, 174, 29.2 saptasvaragato yaśca nityaṃ gīrbhirudīryate //
MPur, 174, 30.1 yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam /
MPur, 174, 30.1 yaṃ vadantyuttamaṃ bhūtaṃ yaṃ vadantyaśarīriṇam /
MPur, 174, 30.2 yamāhurākāśagamaṃ śīghragaṃ śabdayoginam //
MPur, 174, 35.1 yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ /
MPur, 175, 45.1 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ /
MPur, 175, 63.1 pratiyātastato brahmā ye ca sarve maharṣayaḥ /
MPur, 175, 68.2 dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ /
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
MPur, 176, 5.2 na viduḥ soma devāpi ye ca nakṣatrayonayaḥ //
MPur, 176, 10.2 śamaya tvāsurīṃ māyāṃ yayā dahyāma saṃyuge //
MPur, 176, 11.2 yanmāṃ vadasi yuddhārthe devarāja varaprada /
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 11.1 kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
Megh, Pūrvameghaḥ, 12.2 kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam //
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 27.2 yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni //
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Megh, Pūrvameghaḥ, 34.2 dṛṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān saṃlakṣyante salilanidhayas toyamātrāvaśeṣāḥ //
Megh, Pūrvameghaḥ, 48.1 jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti /
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Pūrvameghaḥ, 58.1 ye saṃrambhotpatanarabhasāḥ svāṅgabhaṅgāya tasmin muktādhvānaṃ sapadi śarabhā laṅghayeyur bhavantam /
Megh, Pūrvameghaḥ, 59.2 yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ //
Megh, Pūrvameghaḥ, 61.1 prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram /
Megh, Pūrvameghaḥ, 62.2 śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratidinam iva tryambakasyāṭṭahāsaḥ //
Megh, Pūrvameghaḥ, 67.2  vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Megh, Uttarameghaḥ, 32.1 ādye baddhā virahadivase śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām /
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.1 ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
NarasiṃPur, 1, 6.1 dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
NarasiṃPur, 1, 6.2 śrīśailaniratā ye ca kurukṣetranivāsinaḥ //
NarasiṃPur, 1, 7.1 kaumāraparvate ye ca ye ca pampānivāsinaḥ /
NarasiṃPur, 1, 7.1 kaumāraparvate ye ca ye ca pampānivāsinaḥ /
NarasiṃPur, 1, 27.2 yasya prasādād vakṣyāmi vāsudevakathām imām //
NarasiṃPur, 1, 28.1 sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ /
NarasiṃPur, 1, 30.1 śṛṇvantu munayaḥ sarve saśiṣyās tv atra ye sthitāḥ /
NarasiṃPur, 1, 33.2 śloko yas taṃ mune śrutvā niḥśeṣaṃ tvaṃ tataḥ śṛṇu //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 5.1 ta etāvanto vidyamānārthāḥ yeṣām aviparītajñānārtham ihopadeśaḥ //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 14.1 viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 17.1 atiśayād yenātiśaya utpāditaḥ //
NyāBh zu NyāSū, 3, 2, 41, 21.1 icchādveṣābhyāṃ yam icchati yaṃ ca dveṣṭi taṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 21.1 icchādveṣābhyāṃ yam icchati yaṃ ca dveṣṭi taṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 23.1 arthitvād yenārthī bhojanenācchādanena vā //
NyāBh zu NyāSū, 3, 2, 41, 25.1 rāgād yasyāṃ striyāṃ rakto bhavati tām abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
Nyāyabindu
NyāBi, 1, 13.0 yasya arthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇam //
NyāBi, 2, 3.0 tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam //
NyāBi, 2, 14.0 yaḥ svabhāvaḥ satsv anyeṣu upalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 5.1 vivāde sottarapaṇe dvayor yas tatra hīyate /
NāSmṛ, 1, 1, 40.1 anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate /
NāSmṛ, 1, 1, 44.1 āsedhakāla āsiddha āsedham yo vyatikramet /
NāSmṛ, 1, 1, 49.1 yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
NāSmṛ, 1, 1, 50.2 yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet //
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 1, 56.1 tīritaṃ cānuśiṣṭaṃ ca yo manyeta vidharmataḥ /
NāSmṛ, 1, 1, 58.1 rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet /
NāSmṛ, 1, 1, 60.1 puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā /
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 1, 2, 9.1 labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt /
NāSmṛ, 1, 2, 11.1 dravyapramāṇahīnaṃ yat phalopāśrayavarjitam /
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 1, 2, 21.1 vādibhyāṃ likhitāc cheṣaṃ yat punar vādinā smṛtam /
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 1, 2, 22.2 yo yasyārthe vivadate tayor jayaparājayau //
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 1, 2, 24.1 pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ /
NāSmṛ, 1, 2, 32.1 palāyate ya āhūto maunī sākṣiparājitaḥ /
NāSmṛ, 1, 2, 36.1 paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam /
NāSmṛ, 1, 2, 37.1 mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ /
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 1, 3, 3.2 vyavahāradhuraṃ voḍhuṃ ye śaktāḥ sadgavā iva //
NāSmṛ, 1, 3, 10.1 ye tu sabhyāḥ sabhāṃ gatvā tūṣṇīṃ dhyāyanta āsate /
NāSmṛ, 1, 3, 13.2 parokṣam arthavaikalyād bhāṣate yaḥ sabhāṃ gataḥ //
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 1.1 ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
NāSmṛ, 2, 1, 2.2 vibhaktā hy avibhaktā vā yas tām udvahate dhuram //
NāSmṛ, 2, 1, 3.1 pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam /
NāSmṛ, 2, 1, 3.2 mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam //
NāSmṛ, 2, 1, 4.1 kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam /
NāSmṛ, 2, 1, 9.1 pitur eva niyogād yat kuṭumbabharaṇāya ca /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 10.1 śiṣyāntevāsidāsastrīvaiyāvṛttyakaraiś ca yat /
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 14.1 dadyād aputrā vidhavā niyuktā mumūrṣuṇā /
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
NāSmṛ, 2, 1, 18.1  tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 19.1 adhanasya hy aputrasya mṛtasyopaiti yaḥ striyam /
NāSmṛ, 2, 1, 20.1 dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret /
NāSmṛ, 2, 1, 21.1 uttamā svairiṇī syād uttamā ca punarbhuvām /
NāSmṛ, 2, 1, 21.2 ṛṇaṃ tayoḥ patikṛtaṃ dadyād yas tām upāśnute //
NāSmṛ, 2, 1, 24.1 bhartrā prītena yad dattaṃ striyai tasmin mṛte 'pi tat /
NāSmṛ, 2, 1, 26.1 putreṇa ca kṛtaṃ kāryaṃ yat syāt pitur anicchataḥ /
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 30.2 svatantras tatra tu gṛhī yasya yat syāt kramāgatam //
NāSmṛ, 2, 1, 35.1 yad bālaḥ kurute kāryam asvatantras tathaiva ca /
NāSmṛ, 2, 1, 36.1 svatantro 'pi hi yat kāryaṃ kuryād aprakṛtiṃ gataḥ /
NāSmṛ, 2, 1, 38.1 kule jyeṣṭhas tathā śreṣṭhaḥ prakṛtisthaś ca yo bhavet /
NāSmṛ, 2, 1, 43.2 vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam //
NāSmṛ, 2, 1, 45.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
NāSmṛ, 2, 1, 48.2 pratigraheṇa yallabdhaṃ yājyataḥ śiṣyatas tathā //
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 65.2 dhanasvīkaraṇe yena dhanī dhanam upāśnute //
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 1, 69.1 bhujyamānān parair arthān yaḥ svān maurkhyād upekṣate /
NāSmṛ, 2, 1, 70.1 yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī /
NāSmṛ, 2, 1, 77.1 anāgamaṃ bhujyate yan na tad bhogo 'tivartate /
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 1, 82.2 anyatra śrāvitaṃ yat syāt svayam āsannamṛtyunā //
NāSmṛ, 2, 1, 84.1 śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ /
NāSmṛ, 2, 1, 88.2 pratimāsaṃ sravati vṛddhiḥ sā kālikā smṛtā //
NāSmṛ, 2, 1, 89.1 vṛddhiḥ sā kāritā nāma yarṇikena svayaṃkṛtā /
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 107.1 yaṃ cārthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ /
NāSmṛ, 2, 1, 116.1 deśācārāviruddhaṃ yad vyaktādhikṛtalakṣaṇam /
NāSmṛ, 2, 1, 117.1 mattābhiyuktastrībālabalātkārakṛtaṃ ca yat /
NāSmṛ, 2, 1, 119.1 ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā /
NāSmṛ, 2, 1, 120.1 darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat /
NāSmṛ, 2, 1, 120.1 darśitaṃ pratikālaṃ yac chrāvitaṃ śrāvitaṃ ca yat /
NāSmṛ, 2, 1, 123.1 yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
NāSmṛ, 2, 1, 128.2 śrotrasya yat paro brūte cakṣuṣaḥ kāyakarma yat //
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
NāSmṛ, 2, 1, 134.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ /
NāSmṛ, 2, 1, 139.1 svayamukter anirdiṣṭaḥ svayam evaitya yo vadet /
NāSmṛ, 2, 1, 140.1 śrotriyās tāpasā vṛddhā ye ca pravrajitā narāḥ /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 144.1 yo 'rthaḥ śrāvayitavyaḥ syāt tasminn asati cārthini /
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.1 ādharyaṃ pūrvapakṣasya yasminn arthe vaśād bhavet /
NāSmṛ, 2, 1, 153.1 yasya nopahatā puṃsaḥ smṛtiḥ śrotraṃ ca nityaśaḥ /
NāSmṛ, 2, 1, 168.2 vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ //
NāSmṛ, 2, 1, 170.1 asākṣiṇo ye nirdiṣṭā dāsanaikṛtikādayaḥ /
NāSmṛ, 2, 1, 174.1 athavānumato yaḥ syād dvayor vivadamānayoḥ /
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
NāSmṛ, 2, 1, 179.1 śrāvayitvā ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute /
NāSmṛ, 2, 1, 183.2 dīnaḥ śatrugṛhaṃ gacched yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 1, 184.2 amitrān bhūyaśaḥ paśyed yaḥ sākṣyam anṛtaṃ vadet //
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 185.2 yāṃ ca bhārābhitaptāṅgo durvivaktā sa tāṃ vaset //
NāSmṛ, 2, 1, 188.1 yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 1, 205.1 yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi /
NāSmṛ, 2, 1, 205.1 yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi /
NāSmṛ, 2, 1, 207.1 yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ /
NāSmṛ, 2, 1, 208.2 yo hy etāṃ stenayed vācaṃ sa sarvasteyakṛn naraḥ //
NāSmṛ, 2, 1, 216.1 abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ /
NāSmṛ, 2, 1, 219.1 dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ /
NāSmṛ, 2, 1, 219.1 dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ /
NāSmṛ, 2, 1, 223.1 ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ /
NāSmṛ, 2, 2, 2.1 anyadravyavyavahitaṃ dravyam avyākṛtaṃ ca yat /
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
NāSmṛ, 2, 2, 5.1 yaś cārthaṃ sādhayet tena nikṣeptur ananujñayā /
NāSmṛ, 2, 2, 6.1 grahītuḥ saha yo 'rthena naṣṭo naṣṭaḥ sa dāyinaḥ /
NāSmṛ, 2, 2, 8.1 pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ /
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ /
NāSmṛ, 2, 3, 5.1 pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat /
NāSmṛ, 2, 3, 5.2 asaṃdiṣṭaś ca yat kuryāt sarvaiḥ saṃbhūyakāribhiḥ //
NāSmṛ, 2, 3, 6.2 yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ //
NāSmṛ, 2, 3, 9.1 ṛtvig yājyam aduṣṭaṃ yas tyajed anapakāriṇam /
NāSmṛ, 2, 3, 10.2 yadṛcchayā ca yaḥ kuryād ārtvijyaṃ prītipūrvakam //
NāSmṛ, 2, 4, 1.1 dattvā dravyam asamyag yaḥ punar ādātum icchati /
NāSmṛ, 2, 4, 4.1 anvāhitaṃ yācitakam ādhiḥ sādhāraṇaṃ ca yat /
NāSmṛ, 2, 4, 5.2 adeyāny āhur ācāryā yac cānyasmai pratiśrutam //
NāSmṛ, 2, 4, 6.1 kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate /
NāSmṛ, 2, 4, 9.2 kartā mamāyaṃ karmeti pratilābhecchayā ca yat //
NāSmṛ, 2, 4, 10.2 yad dattaṃ syād avijñānād adattaṃ tad api smṛtam //
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 5, 17.1 śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet /
NāSmṛ, 2, 5, 18.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
NāSmṛ, 2, 5, 22.1 artheṣv adhikṛto yaḥ syāt kuṭumbasya tathopari /
NāSmṛ, 2, 5, 24.2 anākālabhṛtas tadvad ādhattaḥ svāminā ca yaḥ //
NāSmṛ, 2, 5, 28.1 yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt /
NāSmṛ, 2, 5, 29.2 saṃbhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā //
NāSmṛ, 2, 5, 35.1 vikrīṇīte ya ātmānaṃ svatantraḥ san narādhamaḥ /
NāSmṛ, 2, 5, 36.1 caurāpahṛtavikrītā ye ca dāsīkṛtā balāt /
NāSmṛ, 2, 5, 38.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
NāSmṛ, 2, 5, 39.2 yat te samadhigacchanti yasya te tasya tad dhanam //
NāSmṛ, 2, 5, 39.2 yat te samadhigacchanti yasya te tasya tad dhanam //
NāSmṛ, 2, 5, 40.1 svadāsam icched yaḥ kartum adāsaṃ prītamānasaḥ /
NāSmṛ, 2, 6, 2.2 ādau madhye 'vasāne vā karmaṇo yad viniścitam //
NāSmṛ, 2, 6, 4.1 karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam /
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
NāSmṛ, 2, 6, 21.1 ayonau kramate yas tu bahubhir vāpi vāsayet /
NāSmṛ, 2, 6, 22.1 parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ /
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
NāSmṛ, 2, 8, 8.1 tathānyahaste vikrīya yo 'nyasmai samprayacchati /
NāSmṛ, 2, 8, 9.1 dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī /
NāSmṛ, 2, 9, 1.1 krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate /
NāSmṛ, 2, 9, 2.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
NāSmṛ, 2, 9, 7.1 paribhuktaṃ ca yad vāsaḥ kliṣṭarūpaṃ malīmasam /
NāSmṛ, 2, 9, 12.1 tāmre pañcapalaṃ vidyād vikārā ye ca tanmayāḥ /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 10, 3.2 yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā //
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
NāSmṛ, 2, 10, 4.2 bādhakaṃ ca yad arthānāṃ tat tebhyo vinivartayet //
NāSmṛ, 2, 10, 6.1 pṛthag gaṇāṃś ca ye bhindyus te vineyā viśeṣataḥ /
NāSmṛ, 2, 10, 7.1 doṣavat karaṇaṃ yat syād anāmnāyaprakalpitam /
NāSmṛ, 2, 11, 2.2 nagaragrāmagaṇino ye ca vṛddhatamā narāḥ //
NāSmṛ, 2, 11, 3.1 grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ /
NāSmṛ, 2, 11, 3.2 gopaśākunikavyādhā ye cānye vanagocarāḥ //
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
NāSmṛ, 2, 11, 19.2 iṣavas tasya naśyanti yo viddham anuvidhyati //
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 11, 31.1  naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ /
NāSmṛ, 2, 11, 34.1 gobhis tu bhakṣitaṃ dhānyaṃ yo naraḥ pratimārgati /
NāSmṛ, 2, 11, 34.2 sāmantasya śado deyo dhānyaṃ yat tatra vāpitam /
NāSmṛ, 2, 11, 35.1 grāmopānte ca yat kṣetraṃ vivītānte mahāpathe /
NāSmṛ, 2, 11, 36.1 pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet /
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
NāSmṛ, 2, 12, 15.1 īrṣyāpaṇḍādayo ye 'nye catvāraḥ samudāhṛtāḥ /
NāSmṛ, 2, 12, 18.1 anyasyām yo manuṣyaḥ syād amanuṣyaḥ svayoṣiti /
NāSmṛ, 2, 12, 24.1 pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet /
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 33.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
NāSmṛ, 2, 12, 34.1 akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
NāSmṛ, 2, 12, 35.1 pratigṛhya tu yaḥ kanyām aduṣṭām utsṛjed varaḥ /
NāSmṛ, 2, 12, 37.2 kanyādoṣau ca yau pūrvau eṣa doṣagaṇo vare //
NāSmṛ, 2, 12, 46.1 kanyaivākṣatayonir pāṇigrahaṇadūṣitā /
NāSmṛ, 2, 12, 47.1 kaumāraṃ patim utsṛjya yānyaṃ puruṣam āśritā /
NāSmṛ, 2, 12, 48.1 asatsu devareṣu strī bāndhavair pradīyate /
NāSmṛ, 2, 12, 50.1 mṛte bhartari prāptān devarān apy apāsya tu /
NāSmṛ, 2, 12, 51.1 prāptā deśād dhanakrītā kṣutpipāsāturā ca /
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir pradīyate /
NāSmṛ, 2, 12, 54.1 apatyam utpādayitus tāsāṃ śulkato hṛtā /
NāSmṛ, 2, 12, 55.1 kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate /
NāSmṛ, 2, 12, 56.1 oghavātāhṛtaṃ bījaṃ kṣetre yasya prarohati /
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
NāSmṛ, 2, 12, 57.1 mahokṣo janayed vatsān yasya goṣu vraje caran /
NāSmṛ, 2, 12, 57.2 tasya te yasya tā gāvo moghaṃ syanditam ārṣabham //
NāSmṛ, 2, 12, 58.1 kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate /
NāSmṛ, 2, 12, 65.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marśayet tathā /
NāSmṛ, 2, 12, 68.1 pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi vā /
NāSmṛ, 2, 12, 73.2 rājñī pravrajitā dhātrī sādhvī varṇottamā ca //
NāSmṛ, 2, 12, 77.1 svairiṇy abrāhmaṇī veśyā dāsī niṣkāsinī ca /
NāSmṛ, 2, 12, 83.1 aniyuktā tu nārī devarāj janayet sutam /
NāSmṛ, 2, 12, 84.2 yavīyaso vā yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca bhartuḥ striyaṃ nirvāsayed budhaḥ //
NāSmṛ, 2, 12, 96.1 ajñātadoṣeṇoḍhā nirgatā nānyam āśritā /
NāSmṛ, 2, 12, 103.1 ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 103.2 prātilomyena yaj janma sa jñeyo varṇasaṃkaraḥ //
NāSmṛ, 2, 12, 109.1 sūtādyāḥ pratilomās tu ye jātipratilomajāḥ /
NāSmṛ, 2, 13, 6.1 śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet /
NāSmṛ, 2, 13, 6.2 trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ //
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
NāSmṛ, 2, 13, 10.1 kuṭumbaṃ bibhṛyād bhrātur yo vidyām adhigacchataḥ /
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
NāSmṛ, 2, 13, 16.1 kānīnaś ca sahoḍhaś ca gūḍhāyāṃ yaś ca jāyate /
NāSmṛ, 2, 13, 17.1 ajñātapitṛko yaś ca kānīno 'nūḍhamātṛkaḥ /
NāSmṛ, 2, 13, 18.1 jātā ye tv aniyuktāyām ekena bahubhis tathā /
NāSmṛ, 2, 13, 20.1 pitṛdviṭ patitaḥ paṇḍo yaś ca syād aupapātikaḥ /
NāSmṛ, 2, 13, 23.1 saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate /
NāSmṛ, 2, 13, 26.1 syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 33.1 yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt /
NāSmṛ, 2, 13, 35.1 kuṭumbārtheṣu codyuktas tatkāryaṃ kurute ca yaḥ /
NāSmṛ, 2, 13, 40.1 yeṣām etāḥ kriyā loke pravartante svarikthinām /
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 14, 1.1 sahasā kriyate karma yat kiṃcid baladarpitaiḥ /
NāSmṛ, 2, 14, 5.2 prāṇoparodhi yac cānyad uktam uttamasāhasam //
NāSmṛ, 2, 14, 13.1 mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat /
NāSmṛ, 2, 14, 18.1 bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām /
NāSmṛ, 2, 14, 18.2 śaktāś ca ya upekṣante te 'pi taddoṣabhāginaḥ //
NāSmṛ, 2, 14, 19.2 śrutvā ye nābhidhāvanti te 'pi taddoṣabhāginaḥ //
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 14, 23.2 yas tv āsannataro grāmo vrajo vā tatra pātayet //
NāSmṛ, 2, 14, 25.2 rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ //
NāSmṛ, 2, 15/16, 1.2 yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate //
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 15/16, 10.1 pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk /
NāSmṛ, 2, 15/16, 10.2 paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ //
NāSmṛ, 2, 15/16, 11.1 dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ /
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
NāSmṛ, 2, 15/16, 25.1 yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt /
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
NāSmṛ, 2, 17, 3.1 dvirabhyastāḥ patanty akṣā glahe yasyākṣadevinaḥ /
NāSmṛ, 2, 18, 4.2 na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake //
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 8.1 śrutismṛtiviruddhaṃ ca janānām ahitaṃ ca yat /
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
NāSmṛ, 2, 18, 10.1 rājñā pravartitān dharmān yo naro nānupālayet /
NāSmṛ, 2, 18, 12.1 yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ /
NāSmṛ, 2, 18, 12.1 yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ /
NāSmṛ, 2, 18, 12.1 yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ /
NāSmṛ, 2, 18, 19.2 te yad brūyur asat sad vā sa dharmo vyavahāriṇām //
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 18, 46.1 śakyaṃ tat punar ādātuṃ yad abrāhmaṇasātkṛtam /
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 18, 49.1 aśucir vacanād yasya śucir bhavati puruṣaḥ /
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 19, 11.1 ye tatra nopasarpanti sṛtāḥ praṇihitā api /
NāSmṛ, 2, 19, 12.1 yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca /
NāSmṛ, 2, 19, 14.1 svadeśaghātino ye syus tathā panthāvarodhinaḥ /
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 19, 21.2 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
NāSmṛ, 2, 19, 23.1 gocare yasya muṣyeta tena caurāḥ prayatnataḥ /
NāSmṛ, 2, 19, 41.1 yena yena viśeṣeṇa stenāṅgena viceṣṭate /
NāSmṛ, 2, 19, 41.1 yena yena viśeṣeṇa stenāṅgena viceṣṭate /
NāSmṛ, 2, 19, 43.2 triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā //
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 64.1 kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ /
NāSmṛ, 2, 19, 67.1 pāñcanadyāḥ pradeśe tu saṃjñā vyāvahārikī /
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 20.2 adagdhaḥ sarvato yas tu sa viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 21.1 bhayād vā pātayate yas tv adagdho yo vibhāvyate /
NāSmṛ, 2, 20, 21.1 bhayād vā pātayate yas tv adagdho yo vibhāvyate /
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 27.2 sthānād anyatra vā gacched yasmin pūrvaṃ niveśitaḥ //
NāSmṛ, 2, 20, 37.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatimas tu yaḥ /
NāSmṛ, 2, 20, 43.1 yadbhaktaḥ so 'bhiyuktaḥ syāt taddaivatyaṃ tu pāyayet /
NāSmṛ, 2, 20, 43.2 saptāhād yasya dṛśyate dvisaptāhena vā punaḥ /
NāSmṛ, 2, 20, 43.3 pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā //
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 1, 1.2 nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam //
NāṭŚ, 1, 4.1 yo 'yaṃ bhagavatā samyaggrathito vedasaṃmitaḥ /
NāṭŚ, 1, 11.2 krīḍanīyakamicchāmo dṛśyaṃ śravyaṃ ca yadbhavet //
NāṭŚ, 1, 20.1 kuśalā ye vidagdhāśca pragalbhāśca jitaśramāḥ /
NāṭŚ, 1, 21.1 tacchrutvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
NāṭŚ, 1, 23.1 ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ /
NāṭŚ, 1, 40.2 yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ //
NāṭŚ, 1, 40.2 yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ //
NāṭŚ, 1, 43.1 yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
NāṭŚ, 1, 62.1 śeṣā ye devagandharvā yakṣarākṣasapannagāḥ /
NāṭŚ, 1, 64.2 abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ //
NāṭŚ, 1, 72.2 jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ //
NāṭŚ, 1, 74.1 śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
NāṭŚ, 1, 96.1 pātālavāsino ye ca yakṣaguhyakapannagāḥ /
NāṭŚ, 1, 98.1 yānyetāni niyuktāni daivatānīha rakṣaṇe /
NāṭŚ, 1, 103.1 yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā /
NāṭŚ, 1, 116.2 nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate //
NāṭŚ, 1, 118.1 yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam /
NāṭŚ, 1, 118.1 yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam /
NāṭŚ, 1, 119.1 yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ /
NāṭŚ, 1, 123.1 apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati /
NāṭŚ, 1, 125.1 nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
NāṭŚ, 1, 126.1 yathāvidhi yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
NāṭŚ, 2, 2.1 athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam /
NāṭŚ, 2, 2.1 athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam /
NāṭŚ, 2, 15.1 pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā /
NāṭŚ, 2, 20.2 dvātriṃśataṃ ca vistārānmartyānāṃ yo bhavediha //
NāṭŚ, 2, 23.1 yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ /
NāṭŚ, 2, 28.1 samā sthirā tu kaṭhinā kṛṣṇā gaurī ca bhavet /
NāṭŚ, 2, 32.2 sūtraṃ budhaistu kartavyaṃ yasya chedo na vidyate //
NāṭŚ, 2, 38.1 pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
NāṭŚ, 2, 44.2 yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam //
NāṭŚ, 2, 75.1 kartāraḥ puruṣaścātra ye 'ṅgadoṣavivarjitāḥ /
NāṭŚ, 2, 91.2 yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca //
NāṭŚ, 2, 108.1 vidhiryaścaturaśrasya bhittistambhasamāśrayaḥ /
NāṭŚ, 3, 19.2 raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet //
NāṭŚ, 3, 61.2 bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ /
NāṭŚ, 3, 61.3 kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ //
NāṭŚ, 3, 71.1 yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ /
NāṭŚ, 3, 72.1 anye ye devagandharvā diśo daśa samāśritāḥ /
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 3, 98.1 ya evaṃ vidhimutsṛjya yatheṣṭaṃ saṃprayojayet /
NāṭŚ, 3, 103.1 sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
NāṭŚ, 4, 3.1 yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
NāṭŚ, 4, 7.1 mayā samavakārastu yo 'yaṃ sṛṣṭaḥ surottama /
NāṭŚ, 4, 15.2 yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ //
NāṭŚ, 4, 18.2 tato ye taṇḍunā proktāstvaṅgahārā mahātmanā //
NāṭŚ, 4, 59.2 yāni sthānāni yāścāryo nṛtyahastāstathaiva ca //
NāṭŚ, 4, 59.2 yāni sthānāni yāścāryo nṛtyahastāstathaiva ca //
NāṭŚ, 4, 64.1 ūrū ca valitau yasmin valitorukamucyate /
NāṭŚ, 4, 169.2 yāni sthānāni yāścāryo vyāyāme kathitāni tu //
NāṭŚ, 4, 169.2 yāni sthānāni yāścāryo vyāyāme kathitāni tu //
NāṭŚ, 4, 170.2 ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi //
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 6, 2.1 ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ /
NāṭŚ, 6, 9.2 nibandho yaḥ samāsena saṅgrahaṃ taṃ vidurbudhāḥ //
NāṭŚ, 6, 11.1 alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
NāṭŚ, 6, 14.1 saṅgraho yo mayā proktaḥ samāsena dvijottamāḥ /
NāṭŚ, 6, 25.1 catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam /
NāṭŚ, 6, 64.7 yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ /
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 64.18 teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.1 hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat /
PABh zu PāśupSūtra, 1, 1, 41.21 yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye /
PABh zu PāśupSūtra, 1, 1, 41.21 yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye /
PABh zu PāśupSūtra, 1, 2, 1.0 atra bhasma vāmadravyaṃ yad agnīndhanasaṃyogān niṣpannam //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 8, 2.0 abhigamya ca yat pūrvaṃ japati tat pratyāhārārthaṃ japyam oṃ oṃ oṃ //
PABh zu PāśupSūtra, 1, 8, 3.0 hasitādīni tu kṛtvā yat paścāj japati tanniyamārthaṃ japyam //
PABh zu PāśupSūtra, 1, 8, 4.0 tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam //
PABh zu PāśupSūtra, 1, 8, 6.0 saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ vā yad gīyate tad geyam //
PABh zu PāśupSūtra, 1, 8, 9.0 ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 74.1 varṣābhedaṃ tu yaḥ kuryād brāhmaṇo yogadīkṣitaḥ /
PABh zu PāśupSūtra, 1, 9, 77.1 saṃvatsarakṛtaṃ pāpaṃ matsyabandhasya yad bhavet /
PABh zu PāśupSūtra, 1, 9, 79.1 hiṃsakāstu nivartante brahmatvamapi ye gatāḥ /
PABh zu PāśupSūtra, 1, 9, 81.1 kāṇḍāni yāni gṛhyante kandāścaiva prarohiṇaḥ /
PABh zu PāśupSūtra, 1, 9, 83.1 yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca /
PABh zu PāśupSūtra, 1, 9, 85.1 yo dadyāt kāñcanaṃ meruṃ kṛtsnāṃ caiva vasuṃdharām /
PABh zu PāśupSūtra, 1, 9, 103.1 indriyāṇi hi tat sarvaṃ yat svarganarakāv ubhau /
PABh zu PāśupSūtra, 1, 9, 106.1 rajjureṣā nibandhāya strīṣu ramate matiḥ /
PABh zu PāśupSūtra, 1, 9, 108.2 māyā rūpavatī hy eṣā yāṃ striyaṃ manyate janaḥ //
PABh zu PāśupSūtra, 1, 9, 113.2 ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ //
PABh zu PāśupSūtra, 1, 9, 113.2 ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ //
PABh zu PāśupSūtra, 1, 9, 115.2 ye sthitā brahmacaryeṇa brāhmaṇā divi te sthitāḥ //
PABh zu PāśupSūtra, 1, 9, 116.2 mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti //
PABh zu PāśupSūtra, 1, 9, 148.2 yaśca pāpaṃ prakurute yaśca pāpaṃ praśaṃsati /
PABh zu PāśupSūtra, 1, 9, 148.2 yaśca pāpaṃ prakurute yaśca pāpaṃ praśaṃsati /
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 170.2 yadetad dhanamityāhuḥ prāṇā hy ete bahiścarāḥ /
PABh zu PāśupSūtra, 1, 9, 170.3 sa tasya harate prāṇān yo yasya harate dhanam //
PABh zu PāśupSūtra, 1, 9, 170.3 sa tasya harate prāṇān yo yasya harate dhanam //
PABh zu PāśupSūtra, 1, 9, 171.2 sarvasvaparimoṣṭā ca jīvitāntakaraśca yaḥ /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 208.1 dhanyāste puruṣavyāghrā ye buddhyā krodhamutthitam /
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
PABh zu PāśupSūtra, 1, 9, 224.0 kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam //
PABh zu PāśupSūtra, 1, 9, 225.3 yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ //
PABh zu PāśupSūtra, 1, 9, 228.1 amṛtasya pradātāraṃ yo guruṃ hy avamanyate /
PABh zu PāśupSūtra, 1, 9, 230.1 ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ /
PABh zu PāśupSūtra, 1, 9, 233.2 sakāśād yasya gṛhṇīyān niyataṃ tatra gauravam //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 246.0 yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 255.2 saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ /
PABh zu PāśupSūtra, 1, 9, 255.2 saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ /
PABh zu PāśupSūtra, 1, 9, 256.2 keśakīṭopapannāni duṣṭānnāni ca yāni vai /
PABh zu PāśupSūtra, 1, 9, 258.1 yaḥ snānam ācaren nityam āgneyaṃ saṃyatendriyaḥ /
PABh zu PāśupSūtra, 1, 9, 265.1 śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā /
PABh zu PāśupSūtra, 1, 9, 266.2 sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā /
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 272.1 yasmād anyair apyuktaṃ /
PABh zu PāśupSūtra, 1, 9, 278.1 yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ /
PABh zu PāśupSūtra, 1, 9, 280.1 bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet /
PABh zu PāśupSūtra, 1, 9, 284.1 aduṣṭāpatitaṃ sādhuṃ bhikṣuko yo vyatikramet /
PABh zu PāśupSūtra, 1, 9, 291.2 bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam //
PABh zu PāśupSūtra, 1, 9, 292.1 dadhibhakṣāḥ payobhakṣā ye 'nye yāvakabhakṣiṇaḥ /
PABh zu PāśupSūtra, 1, 9, 294.1 māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ /
PABh zu PāśupSūtra, 1, 9, 296.1 yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam /
PABh zu PāśupSūtra, 1, 9, 296.1 yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam /
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 1, 10, 6.2 ucyate aniyatam yasmād āha //
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 13, 17.0 yad etat karmendriyaṃ vāg anayā vāṇyā iti //
PABh zu PāśupSūtra, 1, 16, 1.0 atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ //
PABh zu PāśupSūtra, 1, 17, 9.0 atra raudrī sā gāyatrī //
PABh zu PāśupSūtra, 1, 18, 2.0 atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ //
PABh zu PāśupSūtra, 1, 20, 4.0 yo 'yam akaluṣamatiś carati tasyety arthaḥ //
PABh zu PāśupSūtra, 1, 20, 13.0 pratyāhṛtacittasya yat pravartate tadyogaḥ //
PABh zu PāśupSūtra, 1, 20, 18.0 yasya pravartate //
PABh zu PāśupSūtra, 1, 20, 20.0 yasmin pravartate //
PABh zu PāśupSūtra, 1, 20, 21.0 yo 'yam ātmany ātmabhāvaḥ sa maheśvare pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 22.0 evaṃ yasmād dravyāvasthānakāladeśakriyāprayogoccāvacaprayojanayamaniyamavṛttivasatyarthaprāṇāyāmapratyāhāranimittapratiṣedhasaṃśayanirghātanaśaucaniyogaphalopāyāś ca vyākhyātāḥ ato 'trāyatanaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 1, 20, 26.0 yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 24, 15.0 yasmād āha rūpīti //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 40, 10.0 yasmād āha ādyaḥ //
PABh zu PāśupSūtra, 1, 40, 15.0 yasmād āha ajātaḥ //
PABh zu PāśupSūtra, 1, 40, 24.0 yasmād āha prapadyāmi //
PABh zu PāśupSūtra, 1, 42, 5.0 yasmād devamanuṣyatiryaktvena bhāvayati ca tānīśvaraḥ //
PABh zu PāśupSūtra, 1, 43, 10.0 tad ucyate yasmād āha //
PABh zu PāśupSūtra, 2, 4, 5.2 nānāvidhaiḥ kṛtairyasmād bhayaiśca vividhaistathā /
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 5, 35.0 taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam //
PABh zu PāśupSūtra, 2, 6, 15.0 taducyate yasmādāha āṅ iti //
PABh zu PāśupSūtra, 2, 8, 3.0 tasmādatra apasavyaṃ nāma yat savyād viparītam //
PABh zu PāśupSūtra, 2, 8, 6.0 pradakṣiṇaṃ nāma yad anyeṣām apasavyaṃ tadiha pradakṣiṇaṃ dharmaniṣpādakaṃ bhavati //
PABh zu PāśupSūtra, 2, 8, 7.0 nanu yat teṣāṃ pradakṣiṇaṃ kasmāt //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 10, 7.0 āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 10, 8.0 rudre vā ko guṇaḥ yasmāt sa eva yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 2, 12, 10.0 atra kaluṣavyatirekeṇa ye 'nye yogavyāghātakarā hetavaḥ tān vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 19.0 antarikṣe ca yasmāddharmaviśeṣāt //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 11.0 yadanantaraṃ yadavāpnoti tata eva tad āsādayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 11.0 yadanantaraṃ yadavāpnoti tata eva tad āsādayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 15, 14.0 atiyajanaṃ nāma yadāyatane loke vā //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 2, 19, 9.0 māhātmyasya vā ko guṇaḥ yasmāt tad grāhyamiti //
PABh zu PāśupSūtra, 2, 20, 5.0 ye harṣeṣvabhisaktāḥ dūṣyataḥ taskaratvamāpannāḥ te viśeṣeṇa tu śaṃkarād dūrasthā bhavanti //
PABh zu PāśupSūtra, 2, 20, 10.2 karmaṇā manasā vācā yad aślakṣṇaṃ niṣevate /
PABh zu PāśupSūtra, 2, 20, 11.2 yaccittas tanmayo bhāvo guhyametat sanātanam //
PABh zu PāśupSūtra, 2, 20, 13.1 yasmāt kṣayānte trailokyaṃ śaṃkare yāti saṃkṣayam /
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 2, 23, 5.1 kālyān kalayate yasmāt kalābhyaḥ kālaparyayāt /
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 6, 10.0 ucyate yasmādāha //
PABh zu PāśupSūtra, 3, 7, 1.0 atra parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayanti teṣām //
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 3, 9, 5.0 ye avamānādibhiḥ saṃyojayanti teṣāmityarthaḥ //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
PABh zu PāśupSūtra, 3, 12, 5.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati //
PABh zu PāśupSūtra, 3, 12, 6.0 asyāpi ca yat pāpaṃ tat tān prati //
PABh zu PāśupSūtra, 3, 13, 5.0 anenānṛtābhiyogenāsya tatpuṇyamāgacchati asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 14, 6.0 anenānṛtābhiyogena yat teṣāṃ sukṛtaṃ tadasyāgacchati //
PABh zu PāśupSūtra, 3, 14, 7.0 asyāpi ca yat pāpaṃ tān gacchati //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 15, 6.0 anenānṛtābhiyogenāsya yat teṣāṃ sukṛtaṃ tadāgacchati asyāpi yat pāpaṃ tat teṣāṃ gacchatyeva //
PABh zu PāśupSūtra, 3, 15, 10.0 āha krāthanādikriyācatuṣkaṃ yasya nāsti tasya sāmānyatvāt //
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
PABh zu PāśupSūtra, 3, 18, 1.0 atra yacchabdaḥ atikrāntāpekṣaṇe vīpsāyāṃ ca //
PABh zu PāśupSūtra, 3, 19, 6.0 vidyā nāma granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā //
PABh zu PāśupSūtra, 3, 22, 4.0 ucyate yasmādāha //
PABh zu PāśupSūtra, 3, 23.1, 5.0 tebhyo ghorebhyo 'ghorebhyaśca yānyanyāni paśūnāṃ sammohakarāṇi tāni ghoratarāṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 24, 1.0 atra yāni rūpakāraṇe //
PABh zu PāśupSūtra, 3, 26, 8.0 rūpāṇi yāni śarīrāṇyutpādayati tebhyo rūpebhya ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 17.0 yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti //
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
PABh zu PāśupSūtra, 4, 1, 28.0 āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati //
PABh zu PāśupSūtra, 4, 2, 2.0 vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 6.0 yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
PABh zu PāśupSūtra, 4, 6, 13.0 yasmādāha vicareta //
PABh zu PāśupSūtra, 4, 7.1, 6.0 yasmādāha annam //
PABh zu PāśupSūtra, 4, 7.1, 25.0 yasmādāha upādadīta atropety abhyupagame //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 9, 8.2 etāni mānyasthānāni garīyo yadyaduttaram //
PABh zu PāśupSūtra, 4, 9, 8.2 etāni mānyasthānāni garīyo yadyaduttaram //
PABh zu PāśupSūtra, 4, 9, 16.0 yasmād ayantrā laukikā amaryādāvasthā bhavantītyato yantrāṇām //
PABh zu PāśupSūtra, 4, 9, 31.0 yasmādāha smṛtaḥ //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 11, 4.1 yad amantrapūrvakeṇaiva tat pūrtam //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 4, 13, 11.0 yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 4, 15, 4.0 taducyate iha yasmādāha //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 4, 23, 6.0 yayā sarvapadārthānāṃ tattvamadhigacchati sā jñānaśaktiḥ //
PABh zu PāśupSūtra, 4, 23, 8.0 yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 1.1, 2.0 atra saṅgo nāma yadetat puruṣe viṣayitvam //
PABh zu PāśupSūtra, 5, 1.1, 8.0 ucyate yasmādāha //
PABh zu PāśupSūtra, 5, 3, 11.2 yad āpnoti yad ādatte yac cātti viṣayān punaḥ /
PABh zu PāśupSūtra, 5, 3, 11.2 yad āpnoti yad ādatte yac cātti viṣayān punaḥ /
PABh zu PāśupSūtra, 5, 3, 11.2 yad āpnoti yad ādatte yac cātti viṣayān punaḥ /
PABh zu PāśupSūtra, 5, 3, 11.3 yac cāsya satataṃ bhāvaḥ tasmādātmeti saṃjñitaḥ //
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
PABh zu PāśupSūtra, 5, 6, 8.0 asaṅgādibhāve ko 'sāv abhyupāyo yena jāyate //
PABh zu PāśupSūtra, 5, 7, 36.0 taducyate iha yasmādāha //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 12, 2.2 yasya yenārthasambandho dūrasthamapi tena hi /
PABh zu PāśupSūtra, 5, 12, 2.2 yasya yenārthasambandho dūrasthamapi tena hi /
PABh zu PāśupSūtra, 5, 12, 8.0 yasmādāha ṣaṇmāsānnityayuktasya //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 16, 2.0 yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt //
PABh zu PāśupSūtra, 5, 16, 2.0 yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt //
PABh zu PāśupSūtra, 5, 17, 16.0 yasmādāha aśnīyādanupūrvaśaḥ iti //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 20, 18.0 yasmādāha pātakena //
PABh zu PāśupSūtra, 5, 21, 13.0 yasmād āha gāyatrīm iti //
PABh zu PāśupSūtra, 5, 25, 4.0 yo 'rtho yatra milati sa tatra sthāpayitavyaḥ sa evārtho dhārayitavyaḥ //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 26, 14.0 eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati //
PABh zu PāśupSūtra, 5, 27, 4.3 yena prāptaṃ yoge muhūrtamapi tat paro yogaḥ //
PABh zu PāśupSūtra, 5, 27, 8.0 yasmādāha tadāpyayam //
PABh zu PāśupSūtra, 5, 28, 2.0 yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ //
PABh zu PāśupSūtra, 5, 29, 11.3 yastu budhyati pañcārthe sa vidvān nātra saṃśayaḥ //
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 8.0 tathā yata ātmā chettavyaḥ chettāraṃ chedakaraṇaṃ chedaprayojanaṃ chedyaṃ chittiṃ yasmin chinne chinnaṃ bhavati tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 34, 31.1 śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate /
PABh zu PāśupSūtra, 5, 34, 76.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
PABh zu PāśupSūtra, 5, 34, 113.0 dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 117.0 yasmādāha hetuḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 35, 5.0 yasmādāha mūlākhyāyāṃ nivṛttāyām //
PABh zu PāśupSūtra, 5, 37, 10.0 atra yo jetā ātmā //
PABh zu PāśupSūtra, 5, 37, 11.0 yayā jetavyāni buddhyā //
PABh zu PāśupSūtra, 5, 37, 13.0 yatprayojanaṃ jetavyāni cittasthityartham //
PABh zu PāśupSūtra, 5, 37, 14.0 yasmiṃśca jite jitāni bhavanti cittam ityetadapi vyākhyātam //
PABh zu PāśupSūtra, 5, 38, 7.0 yasmādāha vītaśokaḥ //
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 38, 17.0 yasmād asyādhyāyasyādāv uddiṣṭā ye padārthāste doṣacchedāsaṅgasthityādiṣu vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 39, 3.3 aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ //
PABh zu PāśupSūtra, 5, 39, 4.0 āha gataṃ yad gantavyam //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
PABh zu PāśupSūtra, 5, 43, 7.0 bṛṃhayate yasmād vidyākalābhūtāni bṛhac ca tebhya ityato 'dhipatirbrahmā //
PABh zu PāśupSūtra, 5, 43, 14.0 pālayate yasmād brahmādīn īśvaraḥ //
PABh zu PāśupSūtra, 5, 43, 17.0 evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti //
PABh zu PāśupSūtra, 5, 44, 1.0 atra yeṣāṃ sādhikāratvād anatiprasannas teṣāmaśivatvaṃ dṛṣṭvā duḥkhāntaṃ gateṣu ca śivatvaṃ dṛṣṭvā āha śivo me astu iti //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
PABh zu PāśupSūtra, 5, 46, 15.0 kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 1.0 tatra nirvartako heturiti lakṣaṇāt yo hi yasya nirvartako bījabhāvenāvasthitaḥ sa tasya hetupratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 1.0 tatra nirvartako heturiti lakṣaṇāt yo hi yasya nirvartako bījabhāvenāvasthitaḥ sa tasya hetupratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 2.0 utpadyamāno dharmo yenālambanenotpadyate sa tasyālambanapratyayaḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 5.0 yasmin sati yadbhavati tattasyādhipateyamiti ta ete catvāraḥ pratyayāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 5.0 yasmin sati yadbhavati tattasyādhipateyamiti ta ete catvāraḥ pratyayāḥ //
Prasannapadā zu MMadhKār, 1, 2.2, 6.0 ye cānye purojātasahajātapaścājjātādayasta eteṣvevāntarbhūtāḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 2.0 na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt //
Prasannapadā zu MMadhKār, 1, 3.2, 19.0 na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti //
Prasannapadā zu MMadhKār, 18, 9.2, 5.0 evamaparapratyayaṃ bhāvānāṃ yatsvarūpaṃ tattattvam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 11.0 yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 26.0 tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 2.0 tatra vidyā tāvac chiṣyagatā dīkṣāṅgaṃ yayā śiṣyo dīkṣādhikṛto bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 3.0 yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 15.2 śāstrānuge pracāre yo 'bhiniviṣṭaḥ prakṛṣṭadhīḥ kuśalaḥ /
GaṇaKārṬīkā zu GaṇaKār, 5.2, 16.2 ācāre sthāpayan śiṣyān yasmād ācarati svayam /
GaṇaKārṬīkā zu GaṇaKār, 5.2, 26.1 yasmāt tadartham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 54.1 guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.1 kṣaṇaikam api yas tatra prāpnoty ekāgratāṃ yatiḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 65.1 yas tu caryānugrāhakaḥ sa guṇabhūto 'nusnānādiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 80.1 jalabindukuśāgreṇa māse māse ca yaḥ pibet /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.1 prāṇāyāmaviśuddhātmā yasmāt paśyati tatparam /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.2 ahṇā rātryā ca yāñ jantūn nihanty ajñānato yatiḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 96.2 yat kiṃcid enaḥ kurvanti vāṅmanomūrtibhir janāḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 134.0 tatra yad anāśritaṃ tat tattvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 9.0 guhāgrahaṇaṃ sūtrārthopalakṣaṇārtham ataḥ śūnyāgāraguhayoranyataraṃ vyāsaṅgādidoṣavarjitaṃ yatprāpyate tatra vastavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 11.3 yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 82.1 itthaṃ samyagvidhiṃ jñātvā yastu dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.2 yo na pāśupatādanyair yogīśairapi dṛśyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.2 ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 90.1 yāṃ prāpya tyaktasaṃsāraḥ svatantraḥ śivavadbhavet /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.2 abbhakṣā vāyubhakṣāśca ye cātyugratapaścarāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 92.1 kṣityādīnāṃ ca dātāro yajñānuṣṭhāyinaśca ye /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 92.2 saṃvatsarasahasreṇa yāṃ siddhiṃ prāpnuvanti te //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.1 kṛtakṛtyaṃ svamātmānaṃ śrutvaitanmanyate tu yaḥ /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.1 yastu maryādāhīnebhyo dadyātkenāpi hetunā /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.2 sacchlokair aṣṭabhir yena pañcārthābdhiḥ pradarśitaḥ //
Saṃvitsiddhi
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 12.2 brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye //
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 28.1 meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat /
SaṃSi, 1, 49.3 ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā /
SaṃSi, 1, 51.1 śvetaketum upādāya tat tvam ity api yacchrutam /
SaṃSi, 1, 60.1 avidyopādhike jīve vināśe neti yan matam /
SaṃSi, 1, 66.1 bhedābhedavikalpas tu yat tvayā paricoditaḥ /
SaṃSi, 1, 86.1 atas tadbhedam āśritya yadvilakṣaṇādijalpitam /
SaṃSi, 1, 87.2 vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe //
SaṃSi, 1, 107.1 kiñcāsau kasya jīvasya ko jīvo yasya seti cet /
SaṃSi, 1, 120.1 samastena nañā vastu prathamaṃ yanniṣidhyate /
SaṃSi, 1, 122.1 kiñca prapañcanirvāhajananī yeyam āśritā /
SaṃSi, 1, 124.2 yadvidyayā nirastatvān nādyāvidyeti codyate //
SaṃSi, 1, 126.1 yat punar brahmavidyātas teṣāṃ muktir abhūd iti /
SaṃSi, 1, 128.1 tvadavidyānimittatve yo hetuste vivakṣitaḥ /
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
SaṃSi, 1, 134.2 yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ //
SaṃSi, 1, 138.1 hanta keyam abhivyaktir vidyāphalam iṣyate /
SaṃSi, 1, 138.2 svaprakāśasya ciddhātor svarūpapade sthitā //
SaṃSi, 1, 142.2 kāryaṃ na jāyate yena tam āhuḥ pratibandhakam //
SaṃSi, 1, 143.1 iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ /
SaṃSi, 1, 171.1 pratiyogini dṛśye tu bhāvāntaramātradhīḥ /
SaṃSi, 1, 178.1 aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ /
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 187.1 tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate /
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
SaṃSi, 1, 191.2 yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet //
SaṃSi, 1, 193.2 svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu sthitiḥ /
SaṃSi, 1, 194.2 na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /
SaṃSi, 1, 199.1 yasminn abhāsamāne 'pi yo nāmārtho na bhāsate /
SaṃSi, 1, 199.1 yasminn abhāsamāne 'pi yo nāmārtho na bhāsate /
SaṃSi, 1, 206.2 ahopalambhaniyamo yenaivaṃ sati hīyate //
SaṃSi, 1, 207.1 yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat /
SaṃSi, 1, 207.1 yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat /
Suśrutasaṃhitā
Su, Sū., 1, 36.1 āgantavas tu ye rogās te dvidhā nipatanti hi /
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Su, Sū., 3, 7.1 hitāhito vraṇapraśno vraṇāsrāvaś ca yaḥ pṛthak /
Su, Sū., 3, 10.1 miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ /
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 8.2 yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ //
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 5, 22.1 pṛthivyāmantarīkṣe ca ye caranti niśācarāḥ /
Su, Sū., 5, 42.1  vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 9, 6.2 yasya yatreha sādharmyaṃ tatra yogyāṃ samācaret //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 13, 22.3  sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet /
Su, Sū., 13, 24.3 jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 34.1 tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye /
Su, Sū., 14, 39.1 caturvidhaṃ yadetaddhi rudhirasya nivāraṇam /
Su, Sū., 15, 19.2 tatra rasādīnāṃ śukrāntānāṃ dhātūnāṃ yatparaṃ tejastat khalvojastadeva balamityucyate svaśāstrasiddhāntāt //
Su, Sū., 15, 29.2 svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati //
Su, Sū., 15, 30.1 yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /
Su, Sū., 15, 30.1 yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /
Su, Sū., 15, 31.1 yasya dhātukṣayādvāyuḥ saṃjñāṃ karma ca nāśayet /
Su, Sū., 15, 31.2 prakṣīṇaṃ ca balaṃ yasya nāsau śakyaścikitsitum //
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 38.1 eṣāṃ samatvaṃ yaccāpi bhiṣagbhir avadhāryate /
Su, Sū., 16, 11.2 yasya pālidvayam api karṇasya na bhavediha /
Su, Sū., 16, 13.1 ekaiva tu bhavet pāliḥ sthūlā pṛthvī sthirā ca /
Su, Sū., 16, 22.2 ye tu karṇā na vardhante svedasnehopapāditāḥ //
Su, Sū., 16, 24.1 baddhamātraṃ tu yaḥ karṇaṃ sahasaivābhivardhayet /
Su, Sū., 16, 25.2 surūḍho 'vedano yaś ca taṃ karṇaṃ vardhayecchanaiḥ //
Su, Sū., 16, 26.2 yo yathā suviśiṣṭaḥ syāttaṃ tathā viniyojayet //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 9.1 marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 33.2 karṇikāśconduruviṣe viṣajuṣṭavraṇāś ca ye //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 19, 17.1 takrānto navadhānyādiryo 'yaṃ varga udāhṛtaḥ /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 18.2 viruddhānyevamādīni vīryato yāni kāni ca /
Su, Sū., 20, 20.1 yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet /
Su, Sū., 20, 24.1 kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca ye /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 26.1 yasmādraktaṃ vinā doṣair na kadācit prakupyati /
Su, Sū., 21, 36.3 vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak //
Su, Sū., 21, 39.1 saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet /
Su, Sū., 21, 40.1 vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati /
Su, Sū., 23, 7.2 vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ cāpi vraṇe vraṇāḥ //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 23, 10.1 yāpanīyaṃ vijānīyāt kriyā dhārayate tu yam /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 13.2 vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet /
Su, Sū., 23, 14.2 vikāro yo 'nuparyeti tadasādhyasya lakṣaṇam //
Su, Sū., 23, 17.1 ato yo viparītaḥ syāt sukhasādhyaḥ sa ucyate /
Su, Sū., 23, 19.1 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Sū., 24, 6.1 saṃghātabalapravṛttā ya āgantavo durbalasya balavadvigrahāt te 'pi dvividhāḥ śastrakṛtā vyālakṛtāś ca /
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 7.3 svabhāvabalapravṛttā ye kṣutpipāsājarāmṛtyunidrāprabhṛtayaḥ te 'pi dvividhāḥ kālakṛtā akālakṛtāś ca tatra parirakṣaṇakṛtāḥ kālakṛtāḥ aparirakṣaṇakṛtā akālakṛtāḥ /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 25, 6.1 ādito ye visarpāś ca vṛddhayaḥ savidārikāḥ /
Su, Sū., 25, 8.1 tuṇḍikerī gilāyuś ca pūrvaṃ ye ca prapākiṇaḥ /
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 25, 13.1 kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ /
Su, Sū., 25, 14.1 arbudāni visarpāś ca granthayaścāditastu ye /
Su, Sū., 25, 17.1 sadyovraṇāś ca ye caiva calasandhivyapāśritāḥ /
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Sū., 25, 37.2 cirādvraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 26, 14.2 yasmiṃstodādayo deśe suptatā gurutāpi ca /
Su, Sū., 26, 15.1 āturaś cāpi yaṃ deśamabhīkṣṇaṃ parirakṣati /
Su, Sū., 26, 21.1 svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ /
Su, Sū., 26, 23.2 viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati //
Su, Sū., 27, 24.1 karṇavanti tu śalyāni duḥkhāhāryāṇi yāni ca /
Su, Sū., 28, 8.2 vaikṛtaṃ yat tadācaṣṭe vraṇinaḥ pakvalakṣaṇam //
Su, Sū., 28, 15.1 kṛṣṇāstu ye tanusrāvā vātajā marmatāpinaḥ /
Su, Sū., 28, 16.1 kṣveḍanti ghurghurāyante jvalantīva ca ye vraṇāḥ /
Su, Sū., 28, 16.2 tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye //
Su, Sū., 28, 17.1 ye ca marmasvasaṃbhūtā bhavantyatyarthavedanāḥ /
Su, Sū., 28, 17.2 dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ //
Su, Sū., 28, 19.1 yeṣu cāpyavabhāseran prāsādākṛtayastathā /
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 28, 20.2 pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu //
Su, Sū., 28, 21.1 kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /
Su, Sū., 29, 7.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Su, Sū., 29, 15.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 17.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 19.2 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ //
Su, Sū., 29, 26.2 upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //
Su, Sū., 29, 52.1 yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ /
Su, Sū., 29, 52.2 na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //
Su, Sū., 29, 53.1 bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati /
Su, Sū., 29, 55.1 suhṛdo yāṃśca paśyanti vyādhito vā svayaṃ tathā /
Su, Sū., 29, 56.1 varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ /
Su, Sū., 29, 57.1 yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham /
Su, Sū., 29, 57.2 antāvasāyibhir yo vākṛṣyate dakṣiṇāmukhaḥ //
Su, Sū., 29, 58.1 pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā /
Su, Sū., 29, 58.2 muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ //
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati /
Su, Sū., 29, 60.1 nirambaraś ca yo raktāṃ dhārayecchirasi srajam /
Su, Sū., 29, 60.2 yasya vaṃśo nalo vāpi tālo vorasi jāyate //
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Sū., 29, 61.2 parvatāgrāt patedyo vā śvabhre vā tamasāvṛte //
Su, Sū., 29, 62.1 hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt /
Su, Sū., 29, 62.1 hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt /
Su, Sū., 29, 63.2 yaḥ paśyeddevatānāṃ ca prakampamavanestathā //
Su, Sū., 29, 64.1 yasya chardirvireko vā daśanāḥ prapatanti vā /
Su, Sū., 29, 65.1 puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati /
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Su, Sū., 29, 71.1 raktapittī pibedyastu śoṇitaṃ sa vinaśyati /
Su, Sū., 29, 80.1 urago vā jalauko vā bhramaro vāpi yaṃ daśet /
Su, Sū., 29, 81.1 evaṃrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ /
Su, Sū., 30, 3.1 śarīraśīlayor yasya prakṛtervikṛtirbhavet /
Su, Sū., 30, 4.1 śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ /
Su, Sū., 30, 6.2 na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 7.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
Su, Sū., 30, 7.2 saṃjātaśītapiḍako yaśca dāhena pīḍyate //
Su, Sū., 30, 8.1 uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate /
Su, Sū., 30, 8.2 prahārānnābhijānāti yo 'ṅgacchedamathāpi vā //
Su, Sū., 30, 9.1 pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /
Su, Sū., 30, 9.2 varṇānyatā vā rājyo vā yasya gātre bhavanti hi //
Su, Sū., 30, 10.1 snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ /
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 11.1 viparītena gṛhṇāti rasān yaścopayojitān /
Su, Sū., 30, 11.2 upayuktāḥ kramādyasya rasā doṣābhivṛddhaye //
Su, Sū., 30, 12.1 yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /
Su, Sū., 30, 12.2 yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate //
Su, Sū., 30, 14.1 yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet /
Su, Sū., 30, 15.1 viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /
Su, Sū., 30, 15.2 divā jyotīṃṣi yaścāpi jvalitānīva paśyati //
Su, Sū., 30, 16.2 ameghopaplave yaśca śakracāpataḍidguṇān //
Su, Sū., 30, 17.1 taḍittvato 'sitān yo vā nirmale gagane ghanān /
Su, Sū., 30, 17.2 vimānayānaprāsādair yaśca saṃkulamambaram //
Su, Sū., 30, 18.1 yaścānilaṃ mūrtimantamantarikṣaṃ ca paśyati /
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo vā plutamivāmbhasā /
Su, Sū., 30, 19.2 bhūmim aṣṭāpadākārāṃ lekhābhir yaśca paśyati //
Su, Sū., 30, 20.1 na paśyati sanakṣatrāṃ yaśca devīmarundhatīm /
Su, Sū., 30, 21.1 jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati /
Su, Sū., 30, 23.1 yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate /
Su, Sū., 31, 3.2 abhidravanti yaṃ chāyāḥ sa parāsur asaṃśayam //
Su, Sū., 31, 4.1 hrīrapakramate yasya prabhādhṛtismṛtiśriyaḥ /
Su, Sū., 31, 4.2 akasmādyaṃ bhajante vā sa parāsur asaṃśayam //
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 31, 6.1 āraktā daśanā yasya śyāvā vā syuḥ patanti vā /
Su, Sū., 31, 7.1 kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai /
Su, Sū., 31, 7.2 karkaśā vā bhavedyasya so 'cirād vijahātyasūn //
Su, Sū., 31, 8.1 kuṭilā sphuṭitā vāpi śuṣkā vā yasya nāsikā /
Su, Sū., 31, 9.2 syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam //
Su, Sū., 31, 10.1 keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /
Su, Sū., 31, 11.1 nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ /
Su, Sū., 31, 12.1 balavān durbalo vāpi saṃmohaṃ yo 'dhigacchati /
Su, Sū., 31, 13.1 uttānaḥ sarvadā śete pādau vikurute ca yaḥ /
Su, Sū., 31, 14.1 śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet /
Su, Sū., 31, 14.2 kākocchvāsaśca yo martyastaṃ dhīraḥ parivarjayet //
Su, Sū., 31, 15.1 nidrā na chidyate yasya yo vā jāgarti sarvadā /
Su, Sū., 31, 15.1 nidrā na chidyate yasya yo vā jāgarti sarvadā /
Su, Sū., 31, 16.1 uttarauṣṭhaṃ ca yo lihyād utkārāṃśca karoti yaḥ /
Su, Sū., 31, 16.1 uttarauṣṭhaṃ ca yo lihyād utkārāṃśca karoti yaḥ /
Su, Sū., 31, 17.1 khebhyaḥ saromakūpebhyo yasya raktaṃ pravartate /
Su, Sū., 31, 18.1 vātāṣṭhīlā tu hṛdaye yasyordhvam anuyāyinī /
Su, Sū., 31, 20.2 śvāsinaḥ kāsino vāpi yasya taṃ kṣīṇamādiśet //
Su, Sū., 31, 22.1 śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /
Su, Sū., 31, 22.2 mukhaṃ ca jāyate pūti yasya taṃ parivarjayet //
Su, Sū., 31, 24.2 yasyākasmāt sa vijñeyo gantā vaivasvatālayam //
Su, Sū., 31, 25.1 paṅkamatsyavasātailaghṛtagandhāṃś ca ye narāḥ /
Su, Sū., 31, 25.2 mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam //
Su, Sū., 31, 26.2 yeṣāṃ vāpi ratirnāsti yātāraste yamālayam //
Su, Sū., 31, 27.1 jvarātisāraśophāḥ syuryasyānyonyāvasādinaḥ /
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 5.2 cikitsyamānaḥ samyak ca vikāro yo 'bhivardhate /
Su, Sū., 32, 6.1 nivartate mahāvyādhiḥ sahasā yasya dehinaḥ /
Su, Sū., 32, 6.2 na cāhāraphalaṃ yasya dṛśyate sa vinaśyati //
Su, Sū., 32, 7.1 etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /
Su, Sū., 33, 3.1 upadravaistu ye juṣṭā vyādhayo yāntyavāryatām /
Su, Sū., 33, 11.2 bhagandarāt prasravanti yasya taṃ parivarjayet //
Su, Sū., 33, 15.1 yastāmyati visaṃjñaś ca śete nipatito 'pi vā /
Su, Sū., 33, 16.1 yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān /
Su, Sū., 33, 23.1 pāṇḍudantanakho yaś ca pāṇḍunetraś ca mānavaḥ /
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Sū., 35, 5.3 uttarottarasukṣetro yaḥ sa dīrghāyurucyate //
Su, Sū., 35, 6.1 garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate /
Su, Sū., 35, 7.2 adhastādakṣayor yasya lekhāḥ syurvyaktamāyatāḥ //
Su, Sū., 35, 9.1 yasya syustasya paramamāyurbhavati saptatiḥ /
Su, Sū., 35, 10.1 hrasvāni yasya parvāṇi sumahac cāpi mehanam /
Su, Sū., 35, 11.3 prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim //
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 35, 19.2 nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ /
Su, Sū., 35, 23.1  hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Sū., 35, 23.2 sā kriyā na tu vyādhiṃ haratyanyamudīrayet //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 35.2 yasmādbalavataḥ sarvakriyāpravṛttistasmād balam eva pradhānamadhikaraṇānām //
Su, Sū., 35, 36.2 yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet //
Su, Sū., 35, 39.1 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhāny api yānyabādhakarāṇi bhavanti //
Su, Sū., 35, 40.1 yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ /
Su, Sū., 35, 40.1 yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ /
Su, Sū., 35, 43.2 samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ /
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Sū., 36, 10.2 gopālāstāpasā vyādhā ye cānye vanacāriṇaḥ /
Su, Sū., 36, 10.3 mūlāhārāś ca ye tebhyo bheṣajavyaktiriṣyate //
Su, Sū., 37, 10.3 kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param //
Su, Sū., 37, 30.2 utsādane praśasyante kākolyādiś ca yo gaṇaḥ //
Su, Sū., 37, 32.1 phale śairīṣakārañje dhātucūrṇāni yāni ca /
Su, Sū., 39, 11.2 roge śodhanasādhye tu yo bhaveddoṣadurbalaḥ /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 6.2 ye rasā vātaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 7.1 ye rasāḥ pittaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 8.1 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 11.2 dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ /
Su, Sū., 40, 12.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Su, Sū., 40, 17.1 vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ /
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Sū., 41, 9.1 āgneyam eva yaddravyaṃ tena pittamudīryate /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 14.1 vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /
Su, Sū., 45, 15.1 vyāpannam salilaṃ yastu pibatīhāprasāditam /
Su, Sū., 45, 22.1 nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /
Su, Sū., 45, 22.2 gurvyaḥ śaivālasaṃchannāḥ kaluṣā mandagāśca yāḥ //
Su, Sū., 45, 26.1 gaganāmbu tridoṣaghnaṃ gṛhītaṃ yat subhājane /
Su, Sū., 45, 40.2 yat kvāthyamānaṃ nirvegaṃ niṣphenaṃ nirmalaṃ laghu //
Su, Sū., 45, 47.1 gavyamājaṃ tathā cauṣṭramāvikaṃ māhiṣaṃ ca yat /
Su, Sū., 45, 47.2 aśvāyāścaiva nāryāśca kareṇūnāṃ ca yatpayaḥ //
Su, Sū., 45, 64.1 aniṣṭagandhamamlaṃ ca vivarṇaṃ virasaṃ ca yat /
Su, Sū., 45, 75.2 dadhīnyuktāni yānīha gavyādīni pṛthak pṛthak //
Su, Sū., 45, 77.1 kuryādbhaktābhilāṣaṃ ca dadhi yat suparisrutam /
Su, Sū., 45, 77.2 śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su, Sū., 45, 85.1 manthanādipṛthagbhūtasnehamardhodakaṃ ca yat /
Su, Sū., 45, 85.3 yattu sasneham ajalaṃ mathitam gholam ucyate //
Su, Sū., 45, 128.1 phalodbhavāni tailāni yānyuktānīha kānicit /
Su, Sū., 45, 164.1 yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ /
Su, Sū., 45, 164.1 yo yo matsyaṇḍikākhaṇḍaśarkarāṇāṃ svako guṇaḥ /
Su, Sū., 45, 199.2 alpauṣadhaṃ paryuṣitamatyacchaṃ picchilaṃ ca yat //
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Sū., 45, 200.2 tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //
Su, Sū., 45, 202.1 ahṛdyaṃ pelavaṃ pūti kṛmilaṃ virasaṃ ca yat /
Su, Sū., 45, 212.1 gauḍāni rasaśuktāni madhuśuktāni yāni ca /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 19.1 śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ /
Su, Sū., 46, 45.2 sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ //
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Sū., 46, 91.2 ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ //
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Sū., 46, 122.1 nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ /
Su, Sū., 46, 123.1 adūragocarā yasmāttasmād utsodapānajāḥ /
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 136.1 prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ /
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 208.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
Su, Sū., 46, 208.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
Su, Sū., 46, 209.1 phaleṣu paripakvaṃ yadguṇavattadudāhṛtam /
Su, Sū., 46, 297.2 varjayet patraśākaṃ tadyadakālavirohi ca //
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //
Su, Sū., 46, 332.1 ṣaṣṭikā yavagodhūmā lohitā ye ca śālayaḥ /
Su, Sū., 46, 349.2 guravo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ //
Su, Sū., 46, 357.2 pariśuṣkaṃ pradigdhaṃ ca śūlyaṃ yaccānyadīdṛśam //
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 363.2 yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham //
Su, Sū., 46, 380.1 atha gorasadhānyāmlaphalāmlairanvitaṃ ca yat /
Su, Sū., 46, 395.2 madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ //
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 421.2 sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //
Su, Sū., 46, 434.3 sātmyaṃ vā yasya yattoyaṃ tattasmai hitam ucyate //
Su, Sū., 46, 434.3 sātmyaṃ vā yasya yattoyaṃ tattasmai hitam ucyate //
Su, Sū., 46, 441.1 kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ /
Su, Sū., 46, 444.2 jantavo ye tu teṣāṃ hi cinteyaṃ parikīrtyate //
Su, Sū., 46, 445.1 balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ /
Su, Sū., 46, 445.1 balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ /
Su, Sū., 46, 445.2 karmanityāśca ye teṣāṃ nāvaśyaṃ parikīrtyate //
Su, Sū., 46, 455.1 phalāni sarvabhakṣyāṃśca pariśuṣkāṇi yāni ca /
Su, Sū., 46, 468.2 atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ //
Su, Sū., 46, 469.2 yeṣu cāpi bhaveyuśca divasā bhṛśamāyatāḥ //
Su, Sū., 46, 470.2 rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //
Su, Sū., 46, 478.2 yadyat svādutaraṃ tattadvidadhyāduttarottaram //
Su, Sū., 46, 478.2 yadyat svādutaraṃ tattadvidadhyāduttarottaram //
Su, Sū., 46, 493.2 mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ //
Su, Sū., 46, 497.2 srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati //
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Sū., 46, 509.1 ajīrṇe bhujyate yattu tadadhyaśanam ucyate /
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Sū., 46, 512.1 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle /
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Nid., 1, 13.1 yo vāyurvaktrasaṃcārī sa prāṇo nāma dehadhṛk /
Su, Nid., 1, 14.2 udāno nāma yastūrdhvam upaiti pavanottamaḥ //
Su, Nid., 1, 22.1 bahuśaḥ kupito vāyurvikārān kurute hi yān /
Su, Nid., 1, 49.1 ājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat /
Su, Nid., 1, 49.1 ājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat /
Su, Nid., 1, 49.2 upadravaiś ca yajjuṣṭaṃ prāṇamāṃsakṣayādibhiḥ //
Su, Nid., 1, 52.1 so 'patānakasaṃjño yaḥ pātayatyantarāntarā /
Su, Nid., 1, 54.1 dhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ /
Su, Nid., 1, 59.1 garbhapātanimittaś ca śoṇitātisravācca yaḥ /
Su, Nid., 1, 62.1 yasya kṛtsnaṃ śarīrārdhamakarmaṇyamacetanam /
Su, Nid., 1, 71.2 yasyāgrajo romaharṣo vepathurnetramāvilam //
Su, Nid., 1, 74.1 pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yānilārditā /
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Nid., 1, 81.1 hṛṣyataścaraṇau yasya bhavataś ca prasuptavat /
Su, Nid., 1, 84.1 hanuśaṅkhaśirogrīvaṃ yasya bhindannivānilaḥ /
Su, Nid., 1, 86.1 adho vedanā yāti varcomūtrāśayotthitā /
Su, Nid., 2, 21.1 arśasāṃ lakṣaṇaṃ vyāsāduktaṃ sāmānyatastu yat /
Su, Nid., 2, 23.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
Su, Nid., 2, 25.1 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ /
Su, Nid., 3, 21.1 pakvāśayagatāstatra nāḍyo mūtravahāstu yāḥ /
Su, Nid., 3, 28.2 mūtradoṣāś ca ye kecidvastāveva bhavanti hi //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 10.1 kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham /
Su, Nid., 5, 10.2 syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṃ vadanti //
Su, Nid., 5, 11.1 visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram /
Su, Nid., 5, 12.1 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṃ parisarpamāhuḥ /
Su, Nid., 5, 14.1 yat srāvi vṛttaṃ ghanamugrakaṇḍu tat snigdhakṛṣṇaṃ kiṭibhaṃ vadanti /
Su, Nid., 5, 15.2 kaṇḍvanvitā piḍakā śarīre saṃsrāvahīnā rakasocyate sā //
Su, Nid., 5, 16.1 aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajānyamūni /
Su, Nid., 5, 28.2 yadapatyaṃ tayor jātaṃ jñeyaṃ tad api kuṣṭhitam //
Su, Nid., 5, 32.3 yastena mucyate jantuḥ sa puṇyāṃ gatimāpnuyāt //
Su, Nid., 6, 23.1 kṛtsnānyardhāni vā yasmin pūrvarūpāṇi mānave /
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Nid., 7, 10.2 yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya //
Su, Nid., 7, 12.1 yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā /
Su, Nid., 7, 17.1 yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā /
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā //
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā //
Su, Nid., 7, 21.2 yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 8.2 garbhāśayastho yo garbho jananāya prapadyate //
Su, Nid., 8, 11.1 pravidhyati śiro tu śītāṅgī nirapatrapā /
Su, Nid., 9, 25.1 hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ /
Su, Nid., 9, 34.1 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ /
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Su, Nid., 10, 13.1 dāhajvaraśvasanamūrchanavaktraśoṣā yasyāṃ bhavantyabhihitāni ca lakṣaṇāni /
Su, Nid., 10, 15.1 yāvatyo gatayo yaiśca kāraṇaiḥ sambhavanti hi /
Su, Nid., 10, 25.1 yat kṣīramudake kṣiptamekībhavati pāṇḍuram /
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Nid., 12, 14.2 ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ //
Su, Nid., 13, 9.2 granthirvalmīkavadyastu śanaiḥ samupacīyate //
Su, Nid., 13, 15.1 visarpavat sarpati yo dāhajvarakarastanuḥ /
Su, Nid., 13, 20.1 kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ /
Su, Nid., 13, 23.2 abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ //
Su, Nid., 13, 40.2 jāyante piḍakā yūnaṃ vaktre mukhadūṣikāḥ //
Su, Nid., 13, 43.1 avedanaṃ sthiraṃ caiva yasya gātreṣu dṛśyate /
Su, Nid., 13, 53.1 yasyāvapāṭyate carma tāṃ vidyādavapāṭikām /
Su, Nid., 14, 6.1 śūkair yat pūritaṃ śaśvadgrathitaṃ tat kaphotthitam /
Su, Nid., 14, 7.2 mṛditaṃ pīḍitaṃ yattu saṃrabdhaṃ vāyukopataḥ //
Su, Nid., 14, 8.2 dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ //
Su, Nid., 14, 12.1 chidrair aṇumukhair vastu citaṃ yasya samantataḥ /
Su, Nid., 14, 13.3 yasya vastu rujaścogrā jñeyaṃ tacchoṇitārbudam //
Su, Nid., 14, 14.2 śīryante yasya māṃsāni yatra sarvāśca vedanāḥ //
Su, Nid., 14, 17.1 kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ /
Su, Nid., 14, 18.1 tatra māṃsārbudaḥ yacca māṃsapākaśca yaḥ smṛtaḥ /
Su, Nid., 14, 18.1 tatra māṃsārbudaḥ yacca māṃsapākaśca yaḥ smṛtaḥ /
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Nid., 15, 13.1 asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat /
Su, Nid., 15, 14.1 ādito yacca durjātamasthi sandhirathāpi vā /
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Su, Nid., 15, 15.2 madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ //
Su, Nid., 16, 14.1 śoṇitaṃ dantaveṣṭebhyo yasyākasmāt pravartate /
Su, Nid., 16, 16.1 dantayostriṣu vā yasya śvayathuḥ sarujo mahān /
Su, Nid., 16, 20.1 yasmin sa sarvajo vyādhirmahāśauṣirasaṃjñakaḥ /
Su, Nid., 16, 20.2 dantamāṃsāni śīryante yasmin ṣṭhīvati cāpyasṛk //
Su, Nid., 16, 23.1 yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ /
Su, Nid., 16, 28.1 dālyante bahudhā dantā yasmiṃstīvraruganvitāḥ /
Su, Nid., 16, 30.2 yasya taṃ dantaharṣaṃ tu vyādhiṃ vidyāt samīraṇāt //
Su, Nid., 16, 31.1 vaktraṃ vakraṃ bhavedyasmin dantabhaṅgaśca tīvraruk /
Su, Nid., 16, 32.1 śarkareva sthirībhūto malo danteṣu yasya vai /
Su, Nid., 16, 34.1 yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ /
Su, Nid., 16, 38.1 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ /
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Nid., 16, 48.1 jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ /
Su, Nid., 16, 51.1 kolāsthimātraḥ kaphasaṃbhavo yo granthirgale kaṇṭakaśūkabhūtaḥ /
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Nid., 16, 57.1 vartirghanā kaṇṭhanirodhinī citātimātraṃ piśitaprarohaiḥ /
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Nid., 16, 61.1 yo 'tipratāmyan śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ /
Su, Nid., 16, 62.1 pratānavān yaḥ śvayathuḥ sukaṣṭo galoparodhaṃ kurute krameṇa /
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Su, Nid., 16, 65.1 sphoṭaiḥ satodair vadanaṃ samantādyasyācitaṃ sarvasaraḥ sa vātāt /
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Nid., 16, 66.1 kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena /
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Śār., 2, 17.2 tadārtavaṃ praśaṃsanti yadvāso na virañjayet //
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 39.1 yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ /
Su, Śār., 2, 40.1 sve gude 'brahmacaryādyaḥ strīṣu puṃvat pravartate /
Su, Śār., 2, 41.1 dṛṣṭvā vyavāyamanyeṣāṃ vyavāye yaḥ pravartate /
Su, Śār., 2, 42.1 yo bhāryāyāmṛtau mohādaṅganeva pravartate /
Su, Śār., 2, 48.1 ṛtusnātā tu nārī svapne maithunamāvahet /
Su, Śār., 2, 50.1 sarpavṛścikakūṣmāṇḍavikṛtākṛtayaś ca ye /
Su, Śār., 2, 56.2 taleṣvasaṃbhavo yaś ca romṇāmetat svabhāvataḥ //
Su, Śār., 2, 58.1 karmaṇā codito yena tadāpnoti punarbhave /
Su, Śār., 2, 58.2 abhyastāḥ pūrvadehe ye tāneva bhajate guṇān //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 17.1 doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate /
Su, Śār., 3, 17.1 doṣābhighātair garbhiṇyā yo yo bhāgaḥ prapīḍyate /
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 19.2 indriyārthāṃstu yān yān sā bhoktumicchati garbhiṇī /
Su, Śār., 3, 19.2 indriyārthāṃstu yān yān sā bhoktumicchati garbhiṇī /
Su, Śār., 3, 21.1 yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā /
Su, Śār., 3, 21.1 yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā /
Su, Śār., 3, 22.1 rājasaṃdarśane yasyā daurhṛdaṃ jāyate striyāḥ /
Su, Śār., 3, 28.1 ato 'nukteṣu nārī samabhidhyāti daurhṛdam /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 36.2 aṅgapratyaṅganirvṛttau ye bhavanti guṇāguṇāḥ /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 8.1 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti //
Su, Śār., 4, 13.4 śuddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā //
Su, Śār., 4, 16.1 pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā //
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 4, 20.0 saptamī śukradharā nāma sarvaprāṇināṃ sarvaśarīravyāpinī //
Su, Śār., 4, 26.1 asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 41.1 nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā /
Su, Śār., 4, 49.2 nidrārtasyeva yasyehā tasya tandrāṃ vinirdiśet //
Su, Śār., 4, 50.2 yaṃ muñcati sanetrāsraṃ sa jṛmbha iti saṃjñitaḥ //
Su, Śār., 4, 51.1 yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ /
Su, Śār., 4, 55.1 ārdracarmāvanaddhaṃ vā yo gātram abhimanyate /
Su, Śār., 4, 63.1 śukraśoṇitasaṃyoge yo bhaveddoṣa utkaṭaḥ /
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 5, 36.1 yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā /
Su, Śār., 5, 41.2 puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ /
Su, Śār., 5, 46.1 tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ /
Su, Śār., 5, 48.1 pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭaṃ ca yadbhavet /
Su, Śār., 5, 48.1 pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭaṃ ca yadbhavet /
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 10.2 kaṭīkataruṇe sandhī pārśvajau bṛhatī ca //
Su, Śār., 6, 18.2 caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu saṃniviṣṭāḥ /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 6, 39.2 viśalyaghneṣu vijñeyaṃ pūrvoktaṃ yacca kāraṇam //
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā /
Su, Śār., 6, 43.1 marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 4.1 śoṇitāvasekasādhyāśca ye vikārāḥ prāgabhihitāsteṣu cāpakveṣvanyeṣu cānukteṣu yathābhyāsaṃ yathānyāyaṃ ca sirāṃ vidhyet //
Su, Śār., 8, 11.1 samyakśastranipātena dhārayā sravedasṛk /
Su, Śār., 8, 19.0 tatra sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 10.3 dhamanīnāṃ tathā khāni raso yair upacīyate //
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 13.2 mūlāt khādantaraṃ dehe prasṛtaṃ tvabhivāhi yat /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 19.2 mithyācārāt sūtikāyā yo vyādhirupajāyate /
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Śār., 10, 39.1 yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante 'gadaṃkarāḥ /
Su, Śār., 10, 39.1 yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante 'gadaṃkarāḥ /
Su, Śār., 10, 42.1 mastuluṅgakṣayādyasya vāyustālvasthi nāmayet /
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 21.2 śophānāṃ svedanaṃ kāryaṃ ye cāpyevaṃvidhā vraṇāḥ //
Su, Cik., 1, 24.2 nivartate na yaḥ śopho virekāntair upakramaiḥ //
Su, Cik., 1, 45.1 apākopadrutā ye ca māṃsasthā vivṛtāśca ye /
Su, Cik., 1, 45.1 apākopadrutā ye ca māṃsasthā vivṛtāśca ye /
Su, Cik., 1, 74.2 śodhano ropaṇaś caiva vidhiryo 'yaṃ prakīrtitaḥ //
Su, Cik., 1, 77.1 bheṣajāni yathāyogaṃ yānyuktāni purā mayā /
Su, Cik., 1, 77.2 ādye dve pañcamūlyau tu gaṇo yaścānilāpahaḥ //
Su, Cik., 1, 78.2 nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ //
Su, Cik., 1, 78.2 nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ //
Su, Cik., 1, 79.2 āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ //
Su, Cik., 1, 89.1 sravato 'śmabhavānmūtraṃ ye cānye raktavāhinaḥ /
Su, Cik., 1, 92.1 yaḥ snehaścyavate tasmād grāhayettaṃ śanair bhiṣak /
Su, Cik., 1, 94.1 ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat /
Su, Cik., 1, 104.1 romākīrṇo vraṇo yastu na samyaguparohati /
Su, Cik., 1, 109.1 vātaduṣṭo vraṇo yastu rūkṣaścātyarthavedanaḥ /
Su, Cik., 1, 111.1 yasmācchudhyati bandhena vraṇo yāti ca mārdavam /
Su, Cik., 1, 113.2 patramāśvabalaṃ yac ca kāśmarīpatram eva ca //
Su, Cik., 1, 117.2 nādatte yattataḥ patraṃ lepasyopari dāpayet //
Su, Cik., 1, 125.1 kaṇḍūmantaḥ saśophāśca ye ca jatrūpari vraṇāḥ /
Su, Cik., 1, 126.1 rujāvanto 'nilāviṣṭā rūkṣā ye cordhvajatrujāḥ /
Su, Cik., 1, 131.1 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ /
Su, Cik., 1, 135.1 yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā /
Su, Cik., 1, 136.1 prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ /
Su, Cik., 1, 137.1 gaṇoktam api yaddravyaṃ bhavedvyādhāvayaugikam /
Su, Cik., 2, 4.2 nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam //
Su, Cik., 2, 10.2 tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet //
Su, Cik., 2, 19.2 sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā //
Su, Cik., 2, 21.1 viṣamaṃ vraṇamaṅge yattat kṣataṃ tvabhinirdiśet /
Su, Cik., 2, 21.2 prahārapīḍanābhyāṃ tu yadaṅgaṃ pṛthutāṃ gatam //
Su, Cik., 2, 22.2 vigatatvagyadaṅgaṃ hi saṃgharṣādanyathāpi vā //
Su, Cik., 2, 30.1 ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ /
Su, Cik., 2, 35.2 carmaṇā gophaṇābandhaḥ kāryo yo vā hito bhavet //
Su, Cik., 2, 36.1 pṛṣṭhe vraṇo yasya bhaveduttānaṃ śāyayettu tam /
Su, Cik., 2, 42.1 bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat /
Su, Cik., 2, 45.2 udarānmedaso vartirnirgatā yasya dehinaḥ //
Su, Cik., 2, 49.2 medogranthau tu yattailaṃ vakṣyate tacca yojayet //
Su, Cik., 2, 55.1 svamārgapratipannāstu yasya viṇmūtramārutāḥ /
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat //
Su, Cik., 2, 72.2 dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān //
Su, Cik., 2, 80.1 ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau /
Su, Cik., 2, 95.1 ṣaḍvidhaḥ prāk pradiṣṭo yaḥ sadyovraṇaviniścayaḥ /
Su, Cik., 3, 47.1 patanādabhighātādvā śūnamaṅgaṃ yadakṣatam /
Su, Cik., 3, 64.1 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ /
Su, Cik., 4, 23.1 rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 30.2 karoti yasya taṃ vaidyaḥ śothavat samupācaret //
Su, Cik., 6, 8.4 yaccānyad api snigdham agnidīpanam arśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 8, 6.2 nāḍīranabhisaṃbaddhā yaśchinattyekadhā bhiṣak //
Su, Cik., 8, 28.2 bahirantarmukhaś cāpi śiśor yasya bhagandaraḥ //
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 9, 25.1 āvalgujaṃ bījamagryaṃ nadījaṃ kākāhvānodumbarī ca lākṣā /
Su, Cik., 9, 62.2 kārañjaṃ mahāvīryaṃ sārṣapaṃ vā mahāguṇam //
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati //
Su, Cik., 13, 9.2 teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat //
Su, Cik., 13, 9.2 teṣu yat kṛṣṇamalaghu snigdhaṃ niḥśarkaraṃ ca yat //
Su, Cik., 13, 10.1 gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate /
Su, Cik., 13, 16.1 na so 'sti rogo yaṃ cāpi nihanyānna śilājatu /
Su, Cik., 13, 20.2 vṛkṣāstuvarakā ye syuḥ paścimārṇavabhūmiṣu //
Su, Cik., 13, 25.2 tatra mantraṃ pravakṣyāmi yenedamabhimantryate //
Su, Cik., 15, 13.2 yadyadaṅgaṃ hi garbhasya tasya sajati tadbhiṣak /
Su, Cik., 15, 13.2 yadyadaṅgaṃ hi garbhasya tasya sajati tadbhiṣak /
Su, Cik., 15, 25.1 upadravāśca ye 'nye syustān yathāsvamupācaret /
Su, Cik., 15, 35.2  ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 15, 35.2 yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 15, 39.1 rājñāmetaddhi kartavyaṃ rājamātrāśca ye narāḥ /
Su, Cik., 15, 39.2 sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ //
Su, Cik., 16, 3.1 uktā vidradhayaḥ ṣaḍye teṣvasādhyastu sarvajaḥ /
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 16, 20.2 duṣṭavraṇāśca ye kecidye cotsṛṣṭakriyā vraṇāḥ //
Su, Cik., 16, 21.1 nāḍyo gambhīrikā yāśca sadyaśchinnāstathaiva ca /
Su, Cik., 16, 21.2 agnikṣārakṛtāścaiva ye vraṇā dāruṇā api //
Su, Cik., 17, 3.1 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau /
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi syāt //
Su, Cik., 17, 29.1 kṛśadurbalabhīrūṇāṃ nāḍī marmāśritā ca /
Su, Cik., 17, 34.1  dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 18, 15.1  māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 18, 28.2 dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam //
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 18, 38.2 yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair vā //
Su, Cik., 18, 42.2 saśeṣadoṣāṇi hi yo 'rbudāni karoti tasyāśu punarbhavanti //
Su, Cik., 19, 3.1 antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet /
Su, Cik., 19, 21.2 tatra vaṅkṣaṇasthā tāṃ dahed ardhenduvaktrayā //
Su, Cik., 19, 49.1 tayor eva ca yogyā vīkṣya doṣabalābalam /
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 20, 49.2 valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam //
Su, Cik., 20, 56.2 valmīkaṃ yat saśophaṃ syādvarjyaṃ tattu vijānatā //
Su, Cik., 21, 17.2 hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam //
Su, Cik., 22, 25.3 hitaḥ śirovirekaśca dhūmo vairecanaśca yaḥ //
Su, Cik., 22, 27.1 yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet /
Su, Cik., 22, 32.2 yaṣṭyāhvarodhramañjiṣṭhākhadiraiścāpi yat kṛtam //
Su, Cik., 22, 36.1 śirobastirhitaścāpi kramo yaścānilāpahaḥ /
Su, Cik., 22, 44.1 oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam /
Su, Cik., 22, 66.2 gilāyuścāpi yo vyādhistaṃ ca śastreṇa sādhayet //
Su, Cik., 22, 77.2 asādhyā api vakṣyante rogā ye tatra kīrtitāḥ //
Su, Cik., 22, 80.2 galauṣṭho māṃsatānaśca śataghnī rohiṇī ca //
Su, Cik., 23, 7.2 śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ //
Su, Cik., 23, 7.2 śvayathurmadhyadeśe yaḥ sa kaṣṭaḥ sarvagaśca yaḥ //
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 3.2 dhīmatā yadanuṣṭheyaṃ tat sarvaṃ sampravakṣyate //
Su, Cik., 24, 5.1 ayugmagranthi yaccāpi pratyagraṃ śastabhūmijam /
Su, Cik., 24, 36.1 tathā virikto vāntaśca nirūḍho yaśca mānavaḥ /
Su, Cik., 24, 64.1 snānaṃ yeṣāṃ niṣiddhaṃ tu teṣāmapyanulepanam /
Su, Cik., 24, 80.1 yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet /
Su, Cik., 24, 102.2 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Cik., 24, 102.2 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Cik., 24, 102.2 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Cik., 24, 102.2 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 26, 6.1 sevamāno yadaucityādvājīvātyarthavegavān /
Su, Cik., 26, 11.2 ativyavāyaśīlo yo na ca vājīkriyārataḥ //
Su, Cik., 26, 13.2 janmaprabhṛti yaḥ klībaḥ klaibyaṃ tat sahajaṃ smṛtam //
Su, Cik., 26, 15.1 asādhyaṃ sahajaṃ klaibyaṃ marmacchedācca yadbhavet /
Su, Cik., 26, 16.1 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param /
Su, Cik., 26, 19.2 yaḥ khādet sa pumān gacchet strīṇāṃ śatamapūrvavat //
Su, Cik., 26, 20.2 sādhite bhakṣayedyastu sa gacchet pramadāśatam //
Su, Cik., 26, 37.2 yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu //
Su, Cik., 27, 5.1 śarīrasyopaghātā ye doṣajā mānasāstathā /
Su, Cik., 27, 13.2 payasā saha siddhāni naraḥ śaṇaphalāni yaḥ /
Su, Cik., 29, 6.2 svayaṃprabho mahāsomo yaś cāpi garuḍāhṛtaḥ //
Su, Cik., 29, 8.1 gāyatryā tripadā yukto yaścoḍupatirucyate /
Su, Cik., 29, 28.2 uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ //
Su, Cik., 29, 32.1 yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Su, Cik., 30, 26.1 saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ /
Su, Cik., 31, 16.2 pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye //
Su, Cik., 31, 25.2  mātrā parijīryeta caturbhāgagate 'hani //
Su, Cik., 31, 26.2  mātrā parijīryeta tathārdhadivase gate //
Su, Cik., 31, 27.1 sā vṛṣyā bṛṃhaṇī ca madhyadoṣe ca pūjitā /
Su, Cik., 31, 27.2  mātrā parijīryeta caturbhāgāvaśeṣite //
Su, Cik., 31, 28.2  mātrā parijīryettu tathā pariṇate 'hani //
Su, Cik., 31, 29.2 ahorātrād asaṃduṣṭā mātrā parijīryati //
Su, Cik., 31, 31.2 mithyācārādbahutvādvā yasya sneho na jīryati //
Su, Cik., 31, 45.2 alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ //
Su, Cik., 31, 47.2 dattabastirviriktaśca vānto yaścāpi mānavaḥ //
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 32, 16.2 caturvidho yo 'bhihito dvidhā svedaḥ prayujyate /
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 32, 17.2 śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ //
Su, Cik., 32, 18.2 samyak prajātā kāle paścāt svedyā vijānatā //
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 32, 26.2 eteṣāṃ svedasādhyā ye vyādhayasteṣu buddhimān /
Su, Cik., 33, 17.1 ete 'pyajīrṇavyathitā vāmyā ye ca viṣāturāḥ /
Su, Cik., 33, 29.2 śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk //
Su, Cik., 33, 30.1 navapraviśyāyamadātyayī ca navajvarī ca navaprasūtā /
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Cik., 33, 36.1 pītaṃ yadauṣadhaṃ prātarbhuktapākasame kṣaṇe /
Su, Cik., 33, 46.1 snehasvedāv anabhyasya yastu saṃśodhanaṃ pibet /
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 21.1  tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 34, 22.2 yāstvetā vyāpadaḥ proktā daśa pañca ca tattvataḥ /
Su, Cik., 35, 29.1 doṣatrayasya yasmācca prakope vāyurīśvaraḥ /
Su, Cik., 36, 49.1 navaitā vyāpado yāstu nirūhaṃ pratyudāhṛtāḥ /
Su, Cik., 37, 4.1 yathāvayo nirūhāṇāṃ mātrāḥ parikīrtitāḥ /
Su, Cik., 37, 7.2 pānānvāsananasyeṣu yāni hanyurgadān bahūn //
Su, Cik., 37, 64.1 yasyānuvāsano dattaḥ sakṛdanvakṣamāvrajet /
Su, Cik., 37, 67.1 sānilaḥ sapurīṣaśca snehaḥ pratyeti yasya tu /
Su, Cik., 37, 75.1 aṣṭādaśāṣṭādaśakān bastīnāṃ yo niṣevate /
Su, Cik., 37, 86.2 yathāsvaṃ doṣaśamanānyupayojyāni yāni ca //
Su, Cik., 37, 98.1 yasya nopadravaṃ kuryāt snehabastiraniḥsṛtaḥ /
Su, Cik., 38, 8.2 yasya syādbastiralpo 'lpavego hīnamalānilaḥ //
Su, Cik., 38, 9.2 yānyeva prāṅmayoktāni liṅgānyativirecite //
Su, Cik., 38, 10.2 yasya krameṇa gacchanti viṭpittakaphavāyavaḥ //
Su, Cik., 38, 42.2 yathādoṣaṃ prayuktā ye hanyurnānāvidhān gadān //
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Su, Cik., 38, 115.2 yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ //
Su, Cik., 38, 116.1 balopacayavarṇānāṃ yasmād vyādhiśatasya ca /
Su, Cik., 38, 117.1 sukhināmalpadoṣāṇāṃ nityaṃ snigdhāśca ye narāḥ /
Su, Cik., 38, 117.2 mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ //
Su, Cik., 39, 17.1 balaṃ yattrividhaṃ proktamatastatra kramastridhā /
Su, Cik., 39, 21.1 kevalaṃ snehapīto vā vānto yaścāpi kevalam /
Su, Cik., 39, 22.1 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam /
Su, Cik., 39, 22.1 kṛtaḥ sirāvyadho yasya kṛtaṃ yasya ca śodhanam /
Su, Cik., 39, 24.2 snigdhaśuddhākṣirogārtā jvarātīsāriṇaśca ye //
Su, Cik., 39, 37.2 anātmavantaḥ paśuvadbhuñjate ye 'pramāṇataḥ /
Su, Cik., 39, 39.2 saṣaṣṭikāścaiva purāṇaśālayastathaiva mudgā laghu yacca kīrtitam //
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 43.1 mārutenābhibhūtasya vātyantaṃ yasya dehinaḥ /
Su, Cik., 40, 62.1 sukhaṃ saṃcāryate tu mātrā sa kavalaḥ smṛtaḥ /
Su, Cik., 40, 62.2 asaṃcāryā tu mātrā gaṇḍūṣaḥ sa prakīrtitaḥ //
Su, Cik., 40, 71.1 tāneva śamayed vyādhīn kavalo yānapohati /
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Su, Ka., 1, 7.1 yasmācca ceto'nityatvam aśvavat prathitaṃ nṛṇām /
Su, Ka., 1, 18.1 bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana /
Su, Ka., 1, 28.1 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye /
Su, Ka., 1, 39.2 tatra bāṣperitaṃ karma yacca syād dāntakāṣṭhikam //
Su, Ka., 1, 66.2 tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam //
Su, Ka., 1, 75.2 viṣopasargo bāṣpādirbhūṣaṇānto ya īritaḥ //
Su, Ka., 1, 76.2 mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak //
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Su, Ka., 2, 54.1 unmāde vepathau caiva ye cānye syurupadravāḥ /
Su, Ka., 3, 3.2 samāsena mayā yāni vistarasteṣu vakṣyate //
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 3, 15.2 vādyasya śabdena hi yānti nāśaṃ viṣāṇi ghorāṇyapi yāni santi //
Su, Ka., 3, 24.1 evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate /
Su, Ka., 3, 24.1 evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate /
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Ka., 3, 30.1 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam /
Su, Ka., 3, 33.2 laulyādviṣānvitaṃ māṃsaṃ yaḥ khādenmṛtamātrayoḥ //
Su, Ka., 3, 35.2 savātaṃ gṛhadhūmābhaṃ purīṣaṃ yo 'tisāryate //
Su, Ka., 3, 38.2 yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ //
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 3, 41.2 jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ //
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Su, Ka., 4, 15.2 nimagnānyalparaktāni yānyudvṛtya karoti hi //
Su, Ka., 4, 24.2 citritā iva ye bhānti rājimantastu te smṛtāḥ //
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Su, Ka., 4, 25.1 muktārūpyaprabhā ye ca kapilā ye ca pannagāḥ /
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Ka., 4, 28.2 bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ //
Su, Ka., 4, 40.2 dhātvantareṣu yāḥ sapta kalāḥ samparikīrtitāḥ /
Su, Ka., 4, 41.1 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi /
Su, Ka., 5, 13.2 yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ //
Su, Ka., 5, 19.1 dravamanyattu yatkiṃcit pītvā pītvā tadudvamet /
Su, Ka., 5, 58.1 tṛṣṇā mūrcchā bhrāntidāhau jvaraśca yasya syustaṃ digdhaviddhaṃ vyavasyet /
Su, Ka., 5, 58.2 pūrvoddiṣṭaṃ lakṣaṇaṃ sarvametajjuṣṭaṃ yasyālaṃ viṣeṇa vraṇāḥ syuḥ //
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 7, 3.1 pūrvaṃ śukraviṣā uktā mūṣikā ye samāsataḥ /
Su, Ka., 7, 41.2 tatrāpyeṣa vidhiḥ kāryo yaśca dūṣīviṣāpahaḥ //
Su, Ka., 7, 46.2 yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ //
Su, Ka., 7, 47.2 daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati //
Su, Ka., 7, 47.2 daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati //
Su, Ka., 7, 48.2 trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam //
Su, Ka., 7, 58.2 kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ //
Su, Ka., 7, 63.2 śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā //
Su, Ka., 7, 65.1 nakhadantakṣataṃ vyālair yatkṛtaṃ tad vimardayet /
Su, Ka., 8, 7.1 śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ /
Su, Ka., 8, 11.1 klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā /
Su, Ka., 8, 13.2 sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ //
Su, Ka., 8, 16.1 koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ /
Su, Ka., 8, 22.1 ye 'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet /
Su, Ka., 8, 38.2 godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe /
Su, Ka., 8, 57.2 sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ //
Su, Ka., 8, 62.2 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt //
Su, Ka., 8, 62.2 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt //
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 74.2 nāśayedāśu kīṭotthaṃ vṛścikasya ca yadviṣam //
Su, Ka., 8, 76.2 viṣaghnam eva kartavyamavirodhi yadauṣadham //
Su, Ka., 8, 83.1 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ /
Su, Ka., 8, 83.2 ato 'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam //
Su, Ka., 8, 84.1 yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti /
Su, Ka., 8, 93.1 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ /
Su, Utt., 1, 3.1 adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā /
Su, Utt., 1, 5.2 ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ //
Su, Utt., 1, 6.1 ṣaṭsu kāyacikitsāsu ye coktāḥ paramarṣibhiḥ /
Su, Utt., 1, 6.2 upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ //
Su, Utt., 1, 17.2 jāyate timiraṃ yeṣu vyādhiḥ paramadāruṇaḥ //
Su, Utt., 1, 29.3 hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 1, 31.2 asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ //
Su, Utt., 1, 32.2 abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca //
Su, Utt., 1, 34.1 abhiṣyando 'dhimanthaśca balāsagrathitaṃ ca yat /
Su, Utt., 1, 34.2 dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ //
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 1, 38.1 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ /
Su, Utt., 1, 40.1 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā /
Su, Utt., 1, 40.1 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca /
Su, Utt., 1, 40.2 prastāryarmādhimāṃsārma snāyvarmotsaṅginī ca //
Su, Utt., 1, 41.2 tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai //
Su, Utt., 2, 4.1 pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ /
Su, Utt., 2, 6.1 pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ /
Su, Utt., 2, 6.2 śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ //
Su, Utt., 3, 6.1 bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ /
Su, Utt., 3, 7.1 praklinnamapariklinnaṃ vartma vātahataṃ tu yat /
Su, Utt., 3, 7.2 arbudaṃ nimiṣaścāpi śoṇitārśaśca yat smṛtam //
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca //
Su, Utt., 3, 10.2 kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ //
Su, Utt., 3, 11.1 ādhmāpayanti bhinnā yāḥ kumbhīkapiḍakāstu tāḥ /
Su, Utt., 3, 12.2 piḍakā kharā sthūlā sā jñeyā vartmaśarkarā //
Su, Utt., 3, 16.1 vartmopacīyate yasya piḍakābhiḥ samantataḥ /
Su, Utt., 3, 17.1 kaṇḍūmatālpatodena vartmaśophena yo naraḥ /
Su, Utt., 3, 18.1 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca /
Su, Utt., 3, 20.1 yadvartma bāhyato 'ntaśca śyāvaṃ śūnaṃ savedanam /
Su, Utt., 3, 22.1 yasya dhautāni dhautāni sambadhyante punaḥ punaḥ /
Su, Utt., 3, 23.1 vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate /
Su, Utt., 3, 28.1 śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam /
Su, Utt., 4, 3.2 syuḥ śuktikā cārjunapiṣṭakau ca jālaṃ sirāṇāṃ piḍakāśca yāḥ syuḥ //
Su, Utt., 4, 5.2 yanmāṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tadupadiśanti lohitārma //
Su, Utt., 4, 6.2 śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu //
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 4, 7.2 eko yaḥ śaśarudhiropamastu binduḥ śuklastho bhavati tamarjunaṃ vadanti //
Su, Utt., 4, 8.1 utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ /
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 7.1 uṣṇāśrupātaḥ piḍakā ca kṛṣṇe yasmin bhavenmudganibhaṃ ca śukram /
Su, Utt., 5, 7.2 tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam //
Su, Utt., 5, 9.2 saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu //
Su, Utt., 6, 9.2 pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti //
Su, Utt., 6, 12.1 netramutpāṭyata iva mathyate 'raṇivacca yat /
Su, Utt., 6, 13.2 śiraso'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt //
Su, Utt., 6, 19.2 yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam //
Su, Utt., 6, 22.2 saṃrambhī pacyate yaśca netrapākaḥ saśophajaḥ //
Su, Utt., 6, 26.1 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat /
Su, Utt., 6, 26.1 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat /
Su, Utt., 6, 26.2 sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi //
Su, Utt., 6, 27.1 yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā /
Su, Utt., 6, 29.1 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 7, 6.2 prathame paṭale doṣo yasya dṛṣṭau vyavasthitaḥ //
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 35.2 pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ //
Su, Utt., 7, 36.1 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ /
Su, Utt., 7, 39.1 śokajvarāyāsaśiro'bhitāpair abhyāhatā yasya narasya dṛṣṭiḥ /
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 7, 40.2 vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat //
Su, Utt., 7, 44.1 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ /
Su, Utt., 8, 3.1 ṣaṭsaptatirye 'bhihitā vyādhayo nāmalakṣaṇaiḥ /
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 8, 8.1 śleṣmopanāhalagaṇau ca bisaṃ ca bhedyā granthiśca yaḥ kṛmikṛto 'ñjananāmikā ca /
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 8, 8.2 ādau sirā nigaditāstu yayoḥ prayoge pākau ca yau nayanayoḥ pavano 'nyataśca //
Su, Utt., 8, 11.1 saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ /
Su, Utt., 9, 17.1 rogo yaścānyatovāto yaśca mārutaparyayaḥ /
Su, Utt., 9, 17.1 rogo yaścānyatovāto yaśca mārutaparyayaḥ /
Su, Utt., 9, 25.1 pavanaprabhavā rogā ye keciddṛṣṭināśanāḥ /
Su, Utt., 10, 3.2 akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam //
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 10, 15.1 vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham /
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 11, 13.1 mahauṣadhaṃ māgadhikāṃ ca mustāṃ sasaindhavaṃ yanmaricaṃ ca śuklam /
Su, Utt., 12, 14.2 vipulā yāḥ kṛtā vartyaḥ pūjitāścāñjane sadā //
Su, Utt., 12, 38.1 saśophaś cāpyaśophaś ca dvau pākau yau prakīrtitau /
Su, Utt., 13, 3.1 nava ye 'bhihitā lekhyāḥ sāmānyasteṣvayaṃ vidhiḥ /
Su, Utt., 13, 14.2 vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca kīrtitam //
Su, Utt., 13, 17.1 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam /
Su, Utt., 15, 10.2 arma yajjālavadvyāpi tadapyunmārjya lambitam //
Su, Utt., 15, 17.2 dhūsaraṃ tanu yaccāpi śukravattadupācaret //
Su, Utt., 15, 18.1 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam /
Su, Utt., 15, 18.2 chedyam eva tadarma syāt kṛṣṇamaṇḍalagaṃ ca yat //
Su, Utt., 15, 20.1 sirājāle sirā yāstu kaṭhināstāśca buddhimān /
Su, Utt., 15, 21.1 sirāsu piḍakā jātā na sidhyanti bheṣajaiḥ /
Su, Utt., 15, 29.1 arśastathā yacca nāmnā śuṣkārśo 'rbudam eva ca /
Su, Utt., 16, 3.1 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt /
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 33.1 hitaṃ ghṛtaṃ kevala eva paittike hyajāvikaṃ yanmadhurair vipācitam /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 17, 34.1 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 36.1 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam /
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 44.2 yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 17, 63.2 vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam //
Su, Utt., 17, 65.1 tadāsau likhitā samyag jñeyā cāpi nirvyathā /
Su, Utt., 17, 71.1 sirāvyadhavidhau pūrvaṃ narā ye ca vivarjitāḥ /
Su, Utt., 17, 81.2 doṣaḥ pratyeti kopācca viddho 'titaruṇaśca yaḥ //
Su, Utt., 18, 17.1 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam /
Su, Utt., 18, 17.1 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam /
Su, Utt., 18, 17.2 śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam //
Su, Utt., 18, 19.2 puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam //
Su, Utt., 18, 20.1 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye /
Su, Utt., 18, 20.1 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye /
Su, Utt., 18, 30.1 mithyopacārādanayor yo vyādhirupajāyate /
Su, Utt., 18, 49.1 karoti śiraso bastiruktā ye mūrdhatailikāḥ /
Su, Utt., 18, 65.2 vartmopalepi vā yattadaṅgulyaiva prayojayet //
Su, Utt., 18, 67.2 gatadoṣamapetāśru paśyedyat samyagambhasā //
Su, Utt., 19, 7.2 prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṃ yadatipraviṣṭam //
Su, Utt., 19, 8.2 ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ //
Su, Utt., 21, 10.1 yattailaṃ cyavate tasmāt khallādaṅgāratāpitāt /
Su, Utt., 21, 21.1 yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari /
Su, Utt., 21, 38.2 vakṣyate yaḥ pratiśyāye vidhiḥ so 'pyatra pūjitaḥ //
Su, Utt., 21, 39.1 vātavyādhiṣu yaścokto vidhiḥ sa ca hito bhavet /
Su, Utt., 22, 5.2 pratiśyāyāśca ye pañca vakṣyante sacikitsitāḥ /
Su, Utt., 22, 6.1 ānahyate yasya vidhūpyate ca praklidyate śuṣyati cāpi nāsā /
Su, Utt., 22, 6.2 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena //
Su, Utt., 22, 7.2 doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇastu //
Su, Utt., 22, 8.2 ghrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ //
Su, Utt., 22, 11.1 ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti //
Su, Utt., 22, 13.2 prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu //
Su, Utt., 22, 15.1 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti /
Su, Utt., 22, 16.2 ajasramacchaṃ salilaprakāśaṃ yasyāvivarṇaṃ sravatīha nāsā //
Su, Utt., 22, 18.1 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ /
Su, Utt., 22, 20.2 srotaḥpathe yadvipulaṃ kośavaccārbudaṃ bhavet //
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 23, 8.2 dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca //
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 23, 9.2 balātailaṃ sarvathaivopayojyaṃ vātavyādhāvanyaduktaṃ ca yadyat //
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 23, 12.1 śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam //
Su, Utt., 24, 10.2 bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate //
Su, Utt., 25, 5.1 yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram /
Su, Utt., 25, 6.1 yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiro'kṣināsam /
Su, Utt., 25, 7.1 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca /
Su, Utt., 25, 7.2 śūnākṣikūṭaṃ vadanaṃ ca yasya śiro'bhitāpaḥ sa kaphaprakopāt //
Su, Utt., 25, 10.2 nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ //
Su, Utt., 25, 11.2 sūryodayaṃ prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham //
Su, Utt., 25, 15.2 yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam //
Su, Utt., 26, 18.1 pittaraktaghnamuddiṣṭaṃ yaccānyad api taddhitam /
Su, Utt., 26, 31.2 tathārdhabhedake vyādhau prāptamanyacca yadbhavet //
Su, Utt., 27, 5.2 navamo naigameṣaśca yaḥ pitṛgrahasaṃjñitaḥ //
Su, Utt., 27, 7.2 āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti //
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 27, 14.1 udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ /
Su, Utt., 27, 14.2 visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam //
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 27, 16.1 yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ /
Su, Utt., 27, 17.1 prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ /
Su, Utt., 28, 10.2 ahanyahani kartavyā bhiṣagbhiratandritaiḥ //
Su, Utt., 28, 11.2 nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu //
Su, Utt., 28, 13.1 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ /
Su, Utt., 29, 3.1 bilvaḥ śirīṣo golomī surasādiśca yo gaṇaḥ /
Su, Utt., 29, 9.1 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā /
Su, Utt., 31, 11.1 upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ /
Su, Utt., 31, 11.3 revatī śuṣkanāmā sā te devī prasīdatu //
Su, Utt., 37, 3.1 nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ /
Su, Utt., 37, 5.1 strīvigrahā grahā ye tu nānārūpā mayeritāḥ /
Su, Utt., 37, 7.1 skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ /
Su, Utt., 37, 9.1 bālalīlādharo yo 'yaṃ devo rudrāgnisaṃbhavaḥ /
Su, Utt., 37, 17.2 kuleṣu yeṣu nejyante devāḥ pitara eva ca //
Su, Utt., 37, 19.2 gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ //
Su, Utt., 38, 3.1 pravṛddhaliṅgaṃ puruṣaṃ yātyartham upasevate /
Su, Utt., 38, 3.2 rūkṣadurbalabālā tasyā vāyuḥ prakupyati //
Su, Utt., 38, 5.2 mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca //
Su, Utt., 38, 7.2 vāminī sraṃsinī cāpi putraghnī pittalā ca //
Su, Utt., 38, 8.1 atyānandā ca yoniḥ karṇinī caraṇādvayam /
Su, Utt., 38, 12.1 sadāhaṃ prakṣaratyasraṃ yasyāṃ sā lohitakṣarā /
Su, Utt., 38, 13.1 prasraṃsinī syandate tu kṣobhitā duḥprasūśca /
Su, Utt., 39, 3.1 yenāmṛtam apāṃ madhyāduddhṛtaṃ pūrvajanmani /
Su, Utt., 39, 7.2 sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā //
Su, Utt., 39, 14.1 vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ /
Su, Utt., 39, 43.1 ojo visraṃsate yasya pittānilasamucchrayāt /
Su, Utt., 39, 58.2 mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu //
Su, Utt., 39, 62.1 prasaktaścābhighātotthaścetanāprabhavastu yaḥ /
Su, Utt., 39, 69.2 santatyā yo 'visargī syātsaṃtataḥ sa nigadyate //
Su, Utt., 39, 75.2 vividhenābhighātena jvaro yaḥ sampravartate //
Su, Utt., 39, 103.1 alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ /
Su, Utt., 39, 133.1 śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati /
Su, Utt., 39, 167.1 strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ /
Su, Utt., 39, 168.2 sarvajvareṣu deyāni yāni vaidyena jānatā //
Su, Utt., 39, 264.1 udaroktāni sarpīṃṣi yānyuktāni purā mayā /
Su, Utt., 39, 288.1 nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ /
Su, Utt., 39, 288.1 nyagrodhādirgaṇo yastu kākolyādiśca yo gaṇaḥ /
Su, Utt., 39, 288.2 utpalādirgaṇo yastu piṣṭairvā taiḥ pralepayet //
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 39, 315.2 vātarogāpahāḥ sarve snehā ye samyagīritāḥ //
Su, Utt., 40, 18.1 etānyeva tu liṅgāni viparītāni yasya tu /
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 22.1 śarīriṇāmatīsāraḥ sambhūto yena kenacit /
Su, Utt., 40, 28.1 anena vidhinā cāmaṃ yasya vai nopaśāmyati /
Su, Utt., 40, 31.1 saśūlaṃ bahuśaḥ kṛcchrādvibaddhaṃ yo 'tisāryate /
Su, Utt., 40, 32.1 yo 'tidravaṃ prabhūtaṃ ca purīṣamatisāryate /
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 54.1 nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ /
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Su, Utt., 40, 71.2 uktā ya upayojyāste sakṣaudrās taṇḍulāmbunā //
Su, Utt., 40, 102.1 hitaḥ snehavireko vā bastayaḥ picchilāśca ye /
Su, Utt., 40, 103.1 śakṛtā yastu saṃsṛṣṭamatisāryeta śoṇitam /
Su, Utt., 40, 106.1 gaurave vamanaṃ pathyaṃ yasya syāt prabalaḥ kaphaḥ /
Su, Utt., 40, 109.1 gudapākastu pittena yasya syādahitāśinaḥ /
Su, Utt., 40, 111.1 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate /
Su, Utt., 40, 116.1 pittātisārī yo martyaḥ pittalānyatiṣevate /
Su, Utt., 40, 117.2 yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate //
Su, Utt., 40, 129.1 gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ /
Su, Utt., 40, 130.1 saktaviḍ doṣabahulaṃ dīptāgniryo 'tisāryate /
Su, Utt., 40, 132.1 dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt /
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 40, 140.2 na śāntimāyāti vilaṅghanair yogairudīrṇā yadi pācanair vā //
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 40, 162.1 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati /
Su, Utt., 40, 165.1 teṣāmalpanidānā ye pratikaṣṭā bhavanti ca /
Su, Utt., 40, 169.1 ṣaṣṭhī pittadharā nāma kalā parikīrtitā /
Su, Utt., 41, 24.2 karmaṇā cāpyurasyena vakṣo yasya vidāritam /
Su, Utt., 42, 11.2 pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme //
Su, Utt., 42, 12.2 kaphasya liṅgāni ca yāni tāni bhavanti gulme kaphasaṃbhave tu //
Su, Utt., 42, 13.2 navaprasūtāhitabhojanā yā cāmagarbhaṃ visṛjedṛtau vā //
Su, Utt., 42, 13.2 navaprasūtāhitabhojanā yā cāmagarbhaṃ visṛjedṛtau vā //
Su, Utt., 42, 59.1 lavaṇāni ca yojyāni yānyuktānyanilāmaye /
Su, Utt., 42, 67.1 śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau /
Su, Utt., 42, 76.2 vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate //
Su, Utt., 42, 82.1 nirāhārasya yasyaiva tīvraṃ śūlamudīryate /
Su, Utt., 42, 131.1 avagāhāśca śasyante yaccānyad api taddhitam /
Su, Utt., 42, 133.1 tatrāpi karmābhihitaṃ yaduktaṃ hṛdvikāriṇām /
Su, Utt., 42, 136.1 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ /
Su, Utt., 43, 10.2 kṛmije kṛmijātīnāṃ ślaiṣmikāṇāṃ ca ye matāḥ //
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 44, 15.1 pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 11.1 nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ /
Su, Utt., 45, 18.2 himāḥ pradehā madhurā gaṇāśca ye ghṛtāni pathyāni ca raktapittinām //
Su, Utt., 45, 44.2 śastrakarmaṇi raktaṃ ca yasyātīva pravartate //
Su, Utt., 46, 10.2 dravyasvabhāva ityeke dṛṣṭvā yad abhimuhyati //
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Su, Utt., 46, 20.2 prabhūtadoṣastamaso 'tirekāt saṃmūrchito naiva vibudhyate yaḥ //
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 29.1 pathyaṃ yavānnavikṛtāni ca jāṅgalāni śleṣmaghnamanyad api yacca niratyayaṃ syāt /
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 47, 34.2 kāśmaryadāruviḍadāḍimapippalīṣu drākṣānvitāsu kṛtamambuni pānakaṃ yat //
Su, Utt., 47, 39.1 hṛdyaiḥ khaḍairapi ca bhojanamatra śastaṃ drākṣākapitthaphaladāḍimapānakaṃ yat /
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 47, 49.1 vicchinnamadyaḥ sahasā yo 'timadyaṃ niṣevate /
Su, Utt., 47, 74.2 dhātukṣayokto yo dāhastena mūrcchātṛṣānvitaḥ //
Su, Utt., 47, 79.1 evaṃvidho bhavedyastu madirāmayapīḍitaḥ /
Su, Utt., 48, 3.1 satataṃ yaḥ pibedvāri na tṛptimadhigacchati /
Su, Utt., 48, 5.1 srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi /
Su, Utt., 48, 19.1 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe vā /
Su, Utt., 48, 31.1  snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ /
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 49, 11.1 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham /
Su, Utt., 49, 12.1 sarvāṇi rūpāṇi bhavanti yasyāṃ sā sarvadoṣaprabhavā matā tu /
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca hi /
Su, Utt., 50, 10.2 cireṇa yamalair vegair hikkā sampravartate //
Su, Utt., 50, 11.2 vikṛṣṭakālair vegair mandaiḥ samabhivartate //
Su, Utt., 50, 12.2 nābhipravṛttā hikkā ghorā gambhīranādinī //
Su, Utt., 50, 14.1 marmāṇyāpīḍayantīva satataṃ pravartate /
Su, Utt., 50, 15.1 āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham /
Su, Utt., 50, 15.1 āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham /
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Su, Utt., 51, 3.1 yaireva kāraṇair hikkā bahubhiḥ sampravartate /
Su, Utt., 51, 7.1 kiṃcidārabhamāṇasya yasya śvāsaḥ pravartate /
Su, Utt., 51, 9.2 yaḥ śvasityabalo 'nnadviṭ suptastamakapīḍitaḥ //
Su, Utt., 51, 12.2 saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ //
Su, Utt., 51, 13.1 marmasvāyamyamāneṣu śvasanmūḍho muhuśca yaḥ /
Su, Utt., 51, 35.1 pañca ślokārdhikāstvete lehā ye samyagīritāḥ /
Su, Utt., 51, 43.2 pāṇḍurogeṣu śotheṣu ye yogāḥ saṃprakīrtitāḥ //
Su, Utt., 51, 44.1 śvāsakāsāpahāste 'pi kāsaghnā ye ca kīrtitāḥ /
Su, Utt., 52, 3.1 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ /
Su, Utt., 52, 11.1 vakṣo 'timātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ /
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 52, 26.1 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya /
Su, Utt., 53, 7.1 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ /
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 53, 9.1 yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta /
Su, Utt., 53, 17.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 55, 27.2 bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye //
Su, Utt., 55, 36.2 yacca yatra bhavetprāptaṃ tacca tasmin prayojayet //
Su, Utt., 56, 3.1 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam /
Su, Utt., 56, 4.2 yasyājīrṇena sā vaidyairucyate ti visūcikā //
Su, Utt., 56, 8.1 vātavarconirodhaśca kukṣau yasya bhṛśaṃ bhavet /
Su, Utt., 56, 9.1 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya /
Su, Utt., 56, 10.2 doṣeṇa yenāvatataṃ svaliṅgaistaṃ lakṣayedāmasamudbhavaiśca //
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /
Su, Utt., 56, 16.2 kalyāṇakaṃ vā lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Su, Utt., 56, 24.2 visūcikāyāṃ parikīrtitāni dravyāṇi vairecanikāni yāni //
Su, Utt., 56, 26.1 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yānyūrdhvamadhaśca yānti /
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Su, Utt., 58, 9.1 vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ /
Su, Utt., 58, 11.1 vegaṃ saṃdhārya mūtrasya yo bhūyaḥ sraṣṭumicchati /
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Su, Utt., 58, 19.1 jāyate sahasā yasya granthiraśmarilakṣaṇaḥ /
Su, Utt., 58, 20.1 pratyupasthitamūtrastu maithunaṃ yo 'bhinandati /
Su, Utt., 58, 24.2 śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham //
Su, Utt., 58, 26.1 śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram /
Su, Utt., 58, 51.1 strīṇāmatiprasaṅgena śoṇitaṃ yasya dṛśyate /
Su, Utt., 58, 69.2 vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet //
Su, Utt., 59, 16.1 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat /
Su, Utt., 59, 23.1 surasoṣakamustādau varuṇādau ca yat kṛtam /
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 60, 3.2 iti yat prāgabhihitaṃ vistarastasya vakṣyate //
Su, Utt., 60, 4.2 kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate //
Su, Utt., 60, 6.1 asaṃkhyeyā grahagaṇā grahādhipatayastu ye /
Su, Utt., 60, 7.2 rakṣāṃsi cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ //
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Su, Utt., 60, 13.1 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva /
Su, Utt., 60, 16.1 sthūlākṣastvaritagatiḥ svaphenalehī nidrāluḥ patati ca kampate ca yo 'ti /
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Su, Utt., 60, 21.2 ye tvāviśantīti vadanti mohātte bhūtavidyāviṣayādapohyāḥ //
Su, Utt., 60, 22.1 teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ /
Su, Utt., 60, 23.1 niśācarāṇāṃ teṣāṃ hi ye devagaṇamāśritāḥ /
Su, Utt., 60, 24.1 devagrahā iti punaḥ procyante 'śucayaśca ye /
Su, Utt., 60, 25.2 nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ //
Su, Utt., 60, 26.2 hiṃsāvihārā ye kecid devabhāvam upāśritāḥ //
Su, Utt., 60, 31.1 yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet /
Su, Utt., 60, 31.1 yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet /
Su, Utt., 60, 31.2 hiṃsanti manujān yeṣu prāyaśo divaseṣu tu //
Su, Utt., 60, 39.2 etena śāmyati kṣipraṃ balavān api yo grahaḥ //
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 60, 49.1 naipālī haritālaṃ ca rakṣoghnā ye ca kīrtitāḥ /
Su, Utt., 60, 56.1 hitāhitīye yaccoktaṃ nityam eva samācaret /
Su, Utt., 61, 12.1 yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati /
Su, Utt., 61, 13.2 yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati //
Su, Utt., 61, 15.1 yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati /
Su, Utt., 61, 22.1 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate /
Su, Utt., 62, 7.2 yasya syādacireṇaiva unmādaṃ so 'dhigacchati //
Su, Utt., 62, 21.2 hṛdyaṃ yaddīpanīyaṃ ca tatpathyaṃ tasya bhojayet //
Su, Utt., 62, 26.2 ghṛtametannihantyāśu ye cādau gaditā gadāḥ //
Su, Utt., 63, 3.1 doṣāṇāṃ pañcadaśadhā prasaro 'bhihitastu yaḥ /
Su, Utt., 63, 5.1 ekaikenānugamanaṃ bhāgaśo yadudīritam /
Su, Utt., 64, 3.2 tasya yadrakṣaṇaṃ taddhi cikitsāyāḥ prayojanam //
Su, Utt., 64, 4.1 tasya yadvṛttamuktaṃ hi rakṣaṇaṃ ca mayāditaḥ /
Su, Utt., 64, 5.1 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Utt., 64, 5.1 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Utt., 64, 5.1 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Utt., 64, 5.1 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Utt., 64, 8.2 deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ //
Su, Utt., 64, 21.1 pittapraśamanaṃ yacca tacca sarvaṃ samācaret /
Su, Utt., 64, 30.1 madyāni ca prasannāni yacca kiṃcit balapradam /
Su, Utt., 64, 46.2 tāpātyaye hitā nityaṃ rasā ye guravastrayaḥ //
Su, Utt., 64, 47.2 bṛṃhaṇaṃ cāpi yat kiṃcid abhiṣyandi tathaiva ca //
Su, Utt., 64, 55.2 ṛtāvṛtau ya etena vidhinā vartate naraḥ //
Su, Utt., 64, 66.1 tatrābhaktaṃ tu yat kevalam evauṣadham upayujyate //
Su, Utt., 64, 68.1 prāgbhaktaṃ nāma yat prāgbhaktasyopayujyate //
Su, Utt., 64, 70.1 adhobhaktaṃ nāma yadadho bhaktasyeti //
Su, Utt., 64, 71.1 madhyebhaktaṃ nāma yanmadhye bhaktasya pīyate //
Su, Utt., 64, 72.1 pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti /
Su, Utt., 64, 72.2 madhye tu pītam apahantyavisāribhāvād ye madhyadehamabhibhūya bhavanti rogāḥ //
Su, Utt., 64, 73.1 antarābhaktaṃ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ //
Su, Utt., 64, 74.1 sabhaktaṃ nāma yat saha bhaktena //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Su, Utt., 64, 76.1 sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate //
Su, Utt., 64, 77.1 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu //
Su, Utt., 64, 78.1 muhurmuhurnāma sabhaktamabhaktaṃ vā yadauṣadhaṃ muhurmuhurupayujyate //
Su, Utt., 64, 80.1 grāsaṃ tu yatpiṇḍavyāmiśram //
Su, Utt., 64, 81.1 grāsāntaraṃ tu yadgrāsāntareṣu //
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 6.2 leśoktā ye ca kecitsyusteṣāṃ cāpi prasādhanam //
Su, Utt., 65, 8.1 tatra yamarthamadhikṛtyocyate tadadhikaraṇaṃ yathā rasaṃ doṣaṃ vā //
Su, Utt., 65, 9.1 yena vākyaṃ yujyate sa yogaḥ /
Su, Utt., 65, 10.1 yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ padasya padayoḥ padānāṃ vārthaḥ padārtho 'parimitāśca padārthāḥ /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 11.1 yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ /
Su, Utt., 65, 19.1 yena padenānuktena vākyaṃ samāpyeta sa vākyaśeṣaḥ /
Su, Utt., 65, 20.1 yadakīrtitamarthādāpadyate sārthāpattiḥ /
Su, Utt., 65, 21.1 yadyatrābhihitaṃ tasya prātilomyaṃ viparyayaḥ /
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Su, Utt., 65, 23.1 yadavadhāraṇenocyate sa ekāntaḥ /
Su, Utt., 65, 24.1 kvacittathā kvacidanyatheti yaḥ so 'nekāntaḥ /
Su, Utt., 65, 31.1 yatpūrvamuktaṃ tadatikrāntāvekṣaṇam /
Su, Utt., 65, 31.2 yathā cikitsiteṣu brūyāt ślokasthāne yadīritam iti //
Su, Utt., 65, 40.1 yadanirdiṣṭaṃ buddhyāvagamyate tadūhyam /
Su, Utt., 65, 43.1 yo hyetā vidhivadvetti dīpībhūtāstu buddhimān /
Su, Utt., 66, 4.2 dviṣaṣṭir doṣabhedā ye purastāt parikīrtitāḥ //
Su, Utt., 66, 7.2 puruṣaḥ ṣoḍaśakalaḥ prāṇāścaikādaśaiva ye //
Su, Utt., 66, 8.1 rogāṇāṃ tu sahasraṃ yacchataṃ viṃśatireva ca /
Sāṃkhyakārikā
SāṃKār, 1, 61.2  dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
SāṃKār, 1, 72.1 saptatyāṃ kila ye arthās te arthāḥ kṛtsnasya ṣaṣṭitantrasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.3 yasya jñānād duḥkhakṣayo bhavati /
SKBh zu SāṃKār, 1.2, 3.9 tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam /
SKBh zu SāṃKār, 1.2, 3.13 tasya duḥkhatrayasya abhighātako yo hetus tatreti /
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 2.2, 1.3 yo 'sāv ānuśravikaḥ kasmāt sa dṛṣṭavat /
SKBh zu SāṃKār, 4.2, 1.6 pratyakṣeṇānumānena vā yo 'rtho na gṛhyate sa āptavacanād grāhyaḥ /
SKBh zu SāṃKār, 4.2, 2.1 svakarmaṇyabhiyukto yaḥ saṅgadveṣavivarjitaḥ /
SKBh zu SāṃKār, 4.2, 3.23 dakṣiṇena ca vindhyasya sahyasya ca yad uttaram /
SKBh zu SāṃKār, 6.2, 1.3 yasyedaṃ triguṇaṃ kāryaṃ tat pradhānam iti /
SKBh zu SāṃKār, 6.2, 1.10 yacca nopalabhyate loke tannāsti /
SKBh zu SāṃKār, 8.2, 1.8 asti pradhānaṃ kāraṇam yasyedaṃ kāryam /
SKBh zu SāṃKār, 8.2, 1.15 yena hetunā tulyaṃ atulyaṃ tad upariṣṭād vakṣyāmaḥ /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 9.2, 1.10 iha loke yo yenārthī sa tadupādānagrahaṇaṃ karoti /
SKBh zu SāṃKār, 9.2, 1.10 iha loke yo yenārthī sa tadupādānagrahaṇaṃ karoti /
SKBh zu SāṃKār, 9.2, 1.23 kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api /
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 10.2, 1.59 yad uktaṃ sarūpaṃ ca //
SKBh zu SāṃKār, 11.2, 1.2 sattvarajastamāṃsi trayo guṇā yasyeti /
SKBh zu SāṃKār, 11.2, 1.6 ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti /
SKBh zu SāṃKār, 11.2, 1.6 ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti /
SKBh zu SāṃKār, 11.2, 1.18 yasyaitanmahadādi kāryaṃ triguṇam /
SKBh zu SāṃKār, 11.2, 1.19 iha yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam iti /
SKBh zu SāṃKār, 11.2, 1.62 tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.10 yo vyaktaṃ paśyati sa pradhānam api paśyati tadviparyayābhāvāt /
SKBh zu SāṃKār, 14.2, 1.12 loke yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam api /
SKBh zu SāṃKār, 14.2, 1.15 yadātmakaṃ liṅgaṃ tadātmakam ekam avyaktam api siddham /
SKBh zu SāṃKār, 14.2, 1.19 loke yannopalabhyate tannāsti /
SKBh zu SāṃKār, 15.2, 1.10 parimāṇācca bhedānām asti pradhānaṃ yasmād vyaktam utpannam /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.16 iha yo yasmin śaktaḥ sa tasminn evārthe pravartate /
SKBh zu SāṃKār, 15.2, 1.16 iha yo yasmin śaktaḥ sa tasminn evārthe pravartate /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 16.2, 1.1 avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate /
SKBh zu SāṃKār, 16.2, 1.3 sattvarajastamoguṇā yasmiṃstat triguṇam /
SKBh zu SāṃKār, 16.2, 1.8 yasmād ekasmāt pradhānād vyaktaṃ tasmād ekarūpeṇa bhavitavyam /
SKBh zu SāṃKār, 17.2, 1.0 yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti //
SKBh zu SāṃKār, 17.2, 6.0 yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ //
SKBh zu SāṃKār, 17.2, 10.0 asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ //
SKBh zu SāṃKār, 17.2, 10.0 asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 14.0 yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt //
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 19.2, 1.4 yo 'yam adhikṛto bahutvaṃ prati /
SKBh zu SāṃKār, 20.2, 1.11 evaṃ vyaktāvyaktajñānāṃ vibhāgo vikhyāto yadvibhāgān mokṣaprāptir iti /
SKBh zu SāṃKār, 22.2, 1.16 yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī /
SKBh zu SāṃKār, 22.2, 1.24 yas tais trailokyaṃ vyāptaṃ jānāti /
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati sā buddhir iti lakṣyate /
SKBh zu SāṃKār, 23.2, 1.20 ābhyantaraṃ pradhānam apyatra svapnendrajālasadṛśam iti viraktasya mokṣepsoryad utpadyate /
SKBh zu SāṃKār, 23.2, 1.28 prākāmyaṃ prakāmato yad evecchati tad eva vidadhāti /
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
SKBh zu SāṃKār, 25.2, 1.21 yo vaikṛtāt sāttvikād ahaṃkārād utpadyate tasya kā saṃjñetyāha //
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 29.2, 1.6 asāmānyā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti /
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.13 tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 29.2, 1.17 tatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttir iti /
SKBh zu SāṃKār, 34.2, 1.8 pañca viṣayāḥ śabdādayo yeṣāṃ tāni pañcaviṣayāṇi /
SKBh zu SāṃKār, 36.2, 1.1 yāni karaṇānyuktānyete guṇaviśeṣāḥ /
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
SKBh zu SāṃKār, 38.2, 1.1 yāni pañca tanmātrāṇyahaṃkārād utpadyante tāni śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram /
SKBh zu SāṃKār, 38.2, 1.4 tebhyaḥ pañcabhyaḥ tanmātrebhyaḥ pañca mahābhūtāni pṛthivyaptejovāyvākāśasaṃjñāni yānyutpadyante /
SKBh zu SāṃKār, 39.2, 1.1 sūkṣmāstanmātrāṇi yat saṃgṛhītaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāḥ /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 42.2, 1.10 yathā rājā svarāṣṭre vibhutvād yad yad icchati tat tat karotīti tathā prakṛteḥ sarvatra vibhutvayogānnimittanaimittikaprasaṅgena vyavatiṣṭhate /
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
SKBh zu SāṃKār, 43.2, 1.17 kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ /
SKBh zu SāṃKār, 43.2, 1.20 nimittanaimittikaprasaṅgeneti yad uktam atrocyante //
SKBh zu SāṃKār, 44.2, 1.13 yad idam uktam /
SKBh zu SāṃKār, 45.2, 3.0 tathā yo 'yaṃ rājaso rāgaḥ //
SKBh zu SāṃKār, 45.2, 4.0 yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi //
SKBh zu SāṃKār, 45.2, 4.0 yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi //
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 49.2, 1.8 ye te viparītaiḥ sahaikādaśa vadhā evam aṣṭāviṃśativikalpā aśaktir iti /
SKBh zu SāṃKār, 51.2, 1.5 evaṃ tattvajñānam utpadyate yena mokṣo bhavati /
SKBh zu SāṃKār, 51.2, 1.21 āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 66.2, 1.8 ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥsarga iti /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.28 yad āhur ābhūtasaṃplavaṃ sthānam amṛtatvaṃ hi bhāṣyate /
STKau zu SāṃKār, 2.2, 1.31 pareṇa nākaṃ nihitaṃ guhāyāṃ vibhrājate yad yatayo viśanti //
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.11 anena yaścetanāśakter anugrahas tatphalaṃ pramābodhaḥ /
STKau zu SāṃKār, 5.2, 2.11 anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta /
STKau zu SāṃKār, 5.2, 2.16 śaṅkitasamāropitopādhinirākaraṇena svabhāvapratibaddhaṃ vyāpyaṃ yena pratibaddhaṃ tad vyāpakam /
STKau zu SāṃKār, 5.2, 2.18 dhūmādir vyāpyo vahnyādir vyāpaka iti yaḥ pratyayastatpūrvakam /
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
STKau zu SāṃKār, 5.2, 3.6 dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yat tat pūrvavat /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.39 yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.42 yat tu gavayasya cakṣuḥsaṃnikṛṣṭasya gosādṛśyajñānaṃ tat pratyakṣam /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.75 tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati //
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 2.3 asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam /
STKau zu SāṃKār, 9.2, 2.18 iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya /
STKau zu SāṃKār, 9.2, 2.22 yayor arthāntaratvaṃ na tayor upādānopādeyabhāvo yathā ghaṭapaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 10.2, 1.2 yasya ca yo hetus tad upariṣṭād vakṣyati /
STKau zu SāṃKār, 10.2, 1.2 yasya ca yo hetus tad upariṣṭād vakṣyati /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.11 prītir ātmā bhāvo yeṣāṃ te prītyātmānaḥ /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 13.2, 1.29 tatra yat sukhahetus tat sukhātmakaṃ sattvam /
STKau zu SāṃKār, 13.2, 1.30 yad duḥkhahetus tad duḥkhātmakaṃ rajaḥ /
STKau zu SāṃKār, 13.2, 1.31 yan mohahetus tan mohātmakaṃ tamaḥ /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 15.2, 1.27 yanmahataḥ kāraṇaṃ tat paramāvyaktam /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 8.1 śṛṇuṣvaikamanāḥ pūrvaṃ yad uktaṃ jñānam uttamam /
SūrSiddh, 1, 9.1 śāstram ādyaṃ tad evedaṃ yat pūrvaṃ prāha bhāskaraḥ /
SūrSiddh, 1, 54.1 evaṃ svaśīghramandoccā ye proktāḥ pūrvayāyinaḥ /
SūrSiddh, 2, 13.2 ṛjvīti pañcadhā jñeyā vakrā sātivakragā //
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
SūryaŚ, 1, 4.1 prabhraśyatyuttarīyatviṣi tamasi samudvīkṣya vītāvṛtīnprāgjantūṃstantūn yathā yānatanu vitanute tigmarocirmarīcīn /
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
SūryaŚ, 1, 13.1 ekaṃ jyotirdṛśau dve trijagati gaditānyabjajāsyaiścaturbhir bhūtānāṃ pañcamaṃ yānyalamṛtuṣu tathā ṣaṭsu nānāvidhāni /
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
SūryaŚ, 1, 16.1 maulīndormaiṣa moṣīd dyutim iti vṛṣabhāṅkena yaḥ śaṅkineva pratyagrodghāṭitāmbhoruhakuharaguhāsusthiteneva dhātrā /
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
TAkhy, 1, 10.1 sthānāc calite kīle yad vṛttam tad anākhyeyam evam eva bhavatā jñātam iti //
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
TAkhy, 1, 306.1 yasya cakṣur balaṃ vā syāt so 'nviṣyatu //
TAkhy, 1, 373.2 evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ //
TAkhy, 1, 375.1 mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
TAkhy, 1, 447.1 kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi //
TAkhy, 1, 453.1 kiṃ mamāsti vayasya yat prārthyate //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
TAkhy, 2, 108.1 idaṃ tasya tad brahmahṛdayam yasyāsau sāmarthyād aśakyam api sthānam utpatati //
TAkhy, 2, 113.1 anye ca ye mamānucarāḥ ta āgatya mām abruvan //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 150.1 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
TAkhy, 2, 150.1 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
TAkhy, 2, 150.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
TAkhy, 2, 150.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
TAkhy, 2, 160.1 śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram /
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 178.2 mriyamāṇasya cihnāni yāni tāny eva yācataḥ //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 195.2 yaj jīvati tan maraṇaṃ so 'sya viśrāmaḥ //
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
TAkhy, 2, 212.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
TAkhy, 2, 266.2 yad abhāvi na tad bhāvi bhāvi yat tad ananyathā /
TAkhy, 2, 266.2 yad abhāvi na tad bhāvi bhāvi yat tad ananyathā /
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 14.1 yadeva kāmayate'ṇimādi tadekapade 'sya bhavatīti //
Trikāṇḍaśeṣa
TriKŚ, 2, 73.1 phalapuccho varaṇḍāluḥ syād raṅgeṣṭālukaṃ ca yat /
TriKŚ, 2, 75.2 latāpanasamāṭāmrau seṭur ūrdhvāsitastu yaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.3 yasmād brāhmaṇo 'sya mukham āsīd iti śrutiḥ /
VaikhDhS, 1, 2.3 anukto yat kiṃcit karma nācarati /
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
VaikhDhS, 1, 10.6 teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi /
VaikhDhS, 1, 10.7 ye tu nirodhakās teṣāṃ prāṇāyāmapratyāhāradhāraṇādayaḥ ṣoḍaśa kalāḥ santi /
VaikhDhS, 1, 10.8 ye mārgagās teṣāṃ ṣaḍ eva prāṇāyāmādayaḥ /
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
VaikhDhS, 1, 11.2 eka evarṣir yeṣāṃ te ekārṣyāḥ /
VaikhDhS, 1, 11.3 teṣu ye dūragās teṣām ayaṃ mārgaḥ /
VaikhDhS, 1, 11.5 ye 'dūragās teṣām ayaṃ dharmaḥ /
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 7, 1.0 eṣāṃ ca taijasānāṃ yadagnisaṃyogād dravatvamupajāyate tadadbhiḥ sāmānyaṃ tejasaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 11.1, 1.0 yaḥ paramāṇusvabhāvo vāyuḥ sa khalvadravyavattvāt samavāyikāraṇarahitatvād dravyam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 1.0 iha ye sparśavatāṃ viśeṣaguṇā ekaikendriyagrāhyāste kāraṇaguṇaiḥ kārye niṣpādyante //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 4.0 yaśca sparśavato viśeṣaguṇaḥ sa kārye yāvatkāryamupalabhyamāno dṛṣṭaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 2.0 tasmādeṣāṃ yat kāraṇaṃ tasmin kālākhyā //
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 1.0 śrotreṇa gṛhyate yo'rthaḥ sa śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 3, 1, 2, 1.0 grāhyāṇāmarthānāṃ śabdādīnāṃ yeyaṃ prasiddhiḥ tayā ca śrotrādīnāṃ karaṇānām anayā indriyārthaprasiddhyā ebhyo grāhyagrahaṇebhya indriyārthebhyaḥ paro grahītā ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 1.0 grāhyagrahaṇaprasiddhyākhyo grahītṛsadbhāve yo heturuktaḥ so'napadeśaḥ akāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 11.1, 1.0 asan yaḥ pakṣe nāsti tenārthādasan asiddha ityarthaḥ saṃdigdhaścānapadeśaḥ saṃdigdho 'naikāntika ityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 1.0 catuṣṭayasannikarṣād yadutpadyate jñānākhyaṃ kāryaṃ tad anyaddhetvantaram ātmajñāpakamastīti //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 1.0 viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
VaiSūVṛ zu VaiśSū, 6, 2, 7, 1.0 yasya cātyantaśucipratiṣedhastadapyaśuci vāgduṣṭādikam //
VaiSūVṛ zu VaiśSū, 6, 2, 8, 1.0 madyādi ca yat sākṣānniṣidhyate tadapyaśuci //
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 5, 1.0 sataśca vastuno yadanyadatyantābhāvarūpaṃ prāgupādhipradhvaṃsābhāvāviṣayaṃ śaśaviṣāṇādi tadapyasadeva //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 26.1, 1.0 yadetat saṃśayaviparyayānadhyavasāyasvapnalakṣaṇaṃ tad duṣṭamapramāṇamiti //
VaiSūVṛ zu VaiśSū, 9, 27.1, 1.0 yadaduṣṭaṃ pratyakṣānumānākhyaṃ tadvidyetyucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 19, 1.0 laiṅgikaṃ parokṣamucyate bhaviṣyati ityādi kāryāṇāṃ yenāvagamyate tadanumānaṃ pramāṇaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.1 jagato'syānandakaraṃ vidyāśarvaryāḥ sadaiva yaścandram /
Varāhapurāṇa
VarPur, 27, 24.2 tasyāhatasya yad raktamapatad bhūtale kila /
VarPur, 27, 26.2 nārāyaṇena nihatāstatra ye'nye samutthitāḥ //
VarPur, 27, 28.2 tadrūpadhāriṇī devī yāṃ tāṃ yogeśvarīṃ viduḥ //
VarPur, 27, 31.1 kāraṇaṃ tāni yatproktaṃ kṣetrajñenāvadhāraṇam /
VarPur, 27, 37.1 ya etacchṛṇuyānnityaṃ mātṝṇām udbhavaṃ śubham /
VarPur, 27, 38.1 yaścaitat paṭhate janma mātṝṇāṃ puruṣottama /
Viṃśatikākārikā
ViṃKār, 1, 9.2 yataḥ svabījād vijñaptiryadābhāsā pravartate /
ViṃKār, 1, 14.1 digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 9.3, 2.0 rūpapratibhāsā vijñaptiryataḥ svabījātpariṇāmaviśeṣaprāptād utpadyate tacca bījaṃ yatpratibhāsā ca sā te tasyā vijñapteś cakṣūrūpāyatanatvena yathākramaṃ bhagavānabravīt //
ViṃVṛtti zu ViṃKār, 1, 9.3, 4.0 tacca bījaṃ yatpratibhāsā ca sā te tasyāḥ kāyaspraṣṭavyāyatanatvena yathākramaṃ bhagavānabravīd ityayamabhiprāyaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ vā syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 12.1, 2.0 ekasya yo deśastatrānyasyāsaṃbhavāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 1.0 atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām //
ViṃVṛtti zu ViṃKār, 1, 12.2, 6.0 yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo'rthāntaramiti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 kiṃ khalu paramāṇubhyo'nyaḥ piṇḍa iṣyate yasya te syātām //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 6.0 kathaṃ vā tadekaṃ yatprāptaṃ ca tābhyāṃ na ca prāptamantarāle tacchūnyagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 1, 1, 3.2 vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ //
ViPur, 1, 1, 5.1 yanmayaṃ ca jagad brahman yataś caitac carācaram /
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 1, 12.3 pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 1, 29.2 yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama //
ViPur, 1, 2, 4.1 sargasthitivināśānāṃ jagato yo jaganmayaḥ /
ViPur, 1, 2, 11.2 varjitaḥ śakyate vaktuṃ yaḥ sadāstīti kevalam //
ViPur, 1, 2, 16.1 pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat /
ViPur, 1, 2, 19.1 avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ /
ViPur, 1, 2, 25.1 prakṛtau ca sthitaṃ vyaktam atītapralaye tu yat /
ViPur, 1, 2, 67.2 sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat //
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 3, 7.1 anyeṣāṃ caiva jantūnāṃ carāṇām acarāś ca ye /
ViPur, 1, 3, 14.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālo munisattama /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 4, 17.1 bhavato yat paraṃ rūpaṃ tan na jānāti kaścana /
ViPur, 1, 4, 17.2 avatāreṣu yad rūpaṃ tad arcanti divaukasaḥ //
ViPur, 1, 4, 19.1 yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ /
ViPur, 1, 4, 19.1 yat kiṃcin manasā grāhyaṃ yad grāhyaṃ cakṣurādibhiḥ /
ViPur, 1, 4, 19.2 buddhyā ca yat paricchedyaṃ tad rūpam akhilaṃ tava //
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 28.2 śvāsānilārtāḥ paritaḥ prayānti siddhā jane ye niyataṃ vasanti //
ViPur, 1, 4, 30.1 loke jane ye nivasanti yoginaḥ sanandanādyā natinamrakandharā /
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 4, 37.1 dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva /
ViPur, 1, 4, 38.2 tavaiṣa mahimā yena vyāptam etaccarācaram //
ViPur, 1, 4, 39.1 yad etad dṛśyate mūrtam etajjñānātmanastava /
ViPur, 1, 4, 41.1 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 5, 22.1 pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate /
ViPur, 1, 5, 38.2 jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate //
ViPur, 1, 5, 43.1 maivaṃ bho rakṣyatām eṣa yair uktaṃ rākṣasās tu te /
ViPur, 1, 5, 43.2 ūcuḥ khādāma ity anye ye te yakṣās tu jakṣaṇāt //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 6, 1.2 arvāksrotas tu kathito bhavatā yastu mānuṣaḥ /
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 6, 2.2 yacca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām //
ViPur, 1, 6, 10.2 yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija //
ViPur, 1, 6, 13.2 śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam //
ViPur, 1, 6, 14.1 tataḥ kālātmako yo 'sau sa cāṃśaḥ kathito hareḥ /
ViPur, 1, 6, 16.2 rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
ViPur, 1, 6, 18.2 kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
ViPur, 1, 6, 29.1 yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate /
ViPur, 1, 6, 30.1 vedavādāṃs tathā vedān yajñakarmādikaṃ ca yat /
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
ViPur, 1, 6, 38.1 yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam //
ViPur, 1, 6, 39.1 ekāntinaḥ sadā brahmadhyāyino yogino hi ye /
ViPur, 1, 6, 39.2 teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ //
ViPur, 1, 6, 42.2 sthānam etat samākhyātaṃ svadharmatyāginaś ca ye //
ViPur, 1, 7, 2.1 te sarve samavartanta ye mayā prāg udāhṛtāḥ /
ViPur, 1, 7, 7.1 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā /
ViPur, 1, 7, 34.1 manavo manuputrāś ca bhūpā vīryadharāś ca ye /
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 7, 40.1 prasūtiḥ prakṛter tu sā sṛṣṭiḥ prākṛtā smṛtā /
ViPur, 1, 7, 40.2 dainaṃdinī tathā proktā yāntarapralayād anu //
ViPur, 1, 7, 44.2 yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ //
ViPur, 1, 8, 10.1 yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat //
ViPur, 1, 8, 14.2 śriyaṃ ca devadevasya patnī nārāyaṇasya //
ViPur, 1, 9, 1.2 idaṃ ca śṛṇu maitreya yat pṛṣṭo 'ham iha tvayā /
ViPur, 1, 9, 3.1 saṃtānakānām akhilaṃ yasyā gandhena vāsitam /
ViPur, 1, 9, 12.3 śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
ViPur, 1, 9, 17.1 yasya saṃjātakopasya bhayam eti carācaram /
ViPur, 1, 9, 23.2 nirīkṣya kas tribhuvane mama yo na gato bhayam //
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 41.2 sarvabhūtaś ca yo devaḥ parāṇām api yaḥ paraḥ //
ViPur, 1, 9, 42.2 yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
ViPur, 1, 9, 44.2 yasya śaktir na śuddhasya prasīdatu sa no hariḥ //
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 1, 9, 45.2 prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām //
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 46.2 kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ //
ViPur, 1, 9, 47.1 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam /
ViPur, 1, 9, 47.1 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam /
ViPur, 1, 9, 47.2 tatkāryakāryabhūto yas tataś ca praṇato 'smi tam //
ViPur, 1, 9, 50.2 avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 9, 51.1 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram /
ViPur, 1, 9, 52.1 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā /
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 1, 9, 58.1 yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam /
ViPur, 1, 9, 60.1 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ /
ViPur, 1, 9, 69.1 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ /
ViPur, 1, 9, 75.3 vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ //
ViPur, 1, 9, 78.1 mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam /
ViPur, 1, 9, 88.2 tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ //
ViPur, 1, 9, 126.2 tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale //
ViPur, 1, 9, 128.2 sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ //
ViPur, 1, 9, 129.2 parāṅmukhī jagaddhātrī yasya tvaṃ viṣṇuvallabhe //
ViPur, 1, 9, 132.3 varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 9, 136.1 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
ViPur, 1, 9, 143.1 yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ /
ViPur, 1, 9, 143.1 yaś caitacchṛṇuyājjanma lakṣmyā yaś ca paṭhen naraḥ /
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 9, 145.1 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi /
ViPur, 1, 9, 146.2 anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
ViPur, 1, 10, 1.2 kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune /
ViPur, 1, 10, 14.1 yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ /
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 10, 18.1 pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /
ViPur, 1, 10, 18.2 agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye //
ViPur, 1, 11, 3.1 sunītir nāma rājñas tasyābhūn mahiṣī dvija /
ViPur, 1, 11, 13.3 ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
ViPur, 1, 11, 17.1 nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā /
ViPur, 1, 11, 18.2 yasya puṇyāni tasyaiva matvaitacchāmya putraka //
ViPur, 1, 11, 21.2 yasya yāvat sa tenaiva svena tuṣyati buddhimān //
ViPur, 1, 11, 24.2 amba yat tvam idaṃ prāha praśamāya vaco mama /
ViPur, 1, 11, 27.1 uttamaḥ sa mama bhrātā yo garbheṇa dhṛtas tayā /
ViPur, 1, 11, 28.2 icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama //
ViPur, 1, 11, 36.2 tataḥ sa kathayāmāsa surucyā yad udāhṛtam /
ViPur, 1, 11, 38.1 bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā /
ViPur, 1, 11, 39.1 yacca kāryaṃ tavāsmābhiḥ sāhāyyam amitadyute /
ViPur, 1, 11, 40.3 tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā //
ViPur, 1, 11, 43.2 paraḥ parāṇāṃ puruṣo yasya tuṣṭo janārdanaḥ /
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 11, 45.2 paraṃ brahma paraṃ dhāma yo 'sau brahma tathā param /
ViPur, 1, 11, 46.2 yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān /
ViPur, 1, 11, 46.2 yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān /
ViPur, 1, 11, 46.3 tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane //
ViPur, 1, 11, 47.2 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
ViPur, 1, 11, 48.2 prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi /
ViPur, 1, 11, 48.2 prāpnoṣy ārādhite viṣṇau manasā yad yad icchasi /
ViPur, 1, 11, 49.3 mayā tatparitoṣāya yajjaptavyaṃ tad ucyatām //
ViPur, 1, 11, 53.2 japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana //
ViPur, 1, 12, 19.1 kālaḥ krīḍanakānāṃ yas tava bālasya putraka /
ViPur, 1, 12, 38.3 prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ //
ViPur, 1, 12, 49.1 brahmādyair vedavedajñair jñāyate yasya no gatiḥ /
ViPur, 1, 12, 53.3 bhūtādir ādiprakṛtir yasya rūpaṃ nato 'smi tam //
ViPur, 1, 12, 54.2 yasya rūpaṃ namas tasmai puruṣāya guṇātmane //
ViPur, 1, 12, 55.2 buddhyādīnāṃ pradhānasya puruṣasya ca yaḥ paraḥ //
ViPur, 1, 12, 57.1 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam /
ViPur, 1, 12, 59.1 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān /
ViPur, 1, 12, 59.1 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān /
ViPur, 1, 12, 75.1 yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ /
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 1, 12, 79.1 tathāpi tubhyaṃ deveśa kathayiṣyāmi yan mayā /
ViPur, 1, 12, 83.2 yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān /
ViPur, 1, 12, 88.1 anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat //
ViPur, 1, 12, 89.1 tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ /
ViPur, 1, 12, 92.1 saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ /
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 1, 12, 100.2 sthānaṃ prāptā paraṃ kṛtvā kukṣivivare dhruvam //
ViPur, 1, 12, 101.1 yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi /
ViPur, 1, 13, 8.2 vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate //
ViPur, 1, 13, 9.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt //
ViPur, 1, 13, 11.2 sunīthā nāma kanyā mṛtyoḥ prathamajābhavat /
ViPur, 1, 13, 16.2 bho bho rājañchṛṇuṣva tvaṃ yad vadāmas tava prabho /
ViPur, 1, 13, 19.1 yajñair yajñeśvaro yeṣāṃ rāṣṭre sampūjyate hariḥ /
ViPur, 1, 13, 20.3 ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ //
ViPur, 1, 13, 22.1 ete cānye ca ye devāḥ śāpānugrahakāriṇaḥ /
ViPur, 1, 13, 23.1 etaj jñātvā mayājñaptaṃ yad yathā kriyatāṃ tathā /
ViPur, 1, 13, 25.3 haviṣāṃ pariṇāmo 'yaṃ yad etad akhilaṃ jagat //
ViPur, 1, 13, 28.1 yo yajñapuruṣaṃ viṣṇum anādinidhanaṃ prabhum /
ViPur, 1, 13, 46.2 bhavaty avyāhato yasya prabhāvas tridaśair api //
ViPur, 1, 13, 56.2 kariṣyaty eṣa yat karma cakravartī mahābalaḥ /
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 58.1 tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau /
ViPur, 1, 13, 59.1 yad imau varjanīyaṃ ca kiṃcid atra vadiṣyataḥ /
ViPur, 1, 13, 79.1 samastā mayā jīrṇā naranātha mahauṣadhīḥ /
ViPur, 1, 13, 80.2 taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā //
ViPur, 1, 13, 94.1 ya idaṃ janma vainyasya pṛthoḥ saṃkīrtayen naraḥ /
ViPur, 1, 14, 3.2 havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ //
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 14, 13.2 yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam /
ViPur, 1, 14, 17.1 yasminn ārādhite sargaṃ cakārādau prajāpatiḥ /
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 14, 25.1 yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā /
ViPur, 1, 14, 27.1 yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ /
ViPur, 1, 14, 28.1 kāṭhinyavān yo bibharti jagad etad aśeṣataḥ /
ViPur, 1, 14, 29.1 yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām /
ViPur, 1, 14, 29.1 yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām /
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 31.1 pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam /
ViPur, 1, 14, 32.1 avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati /
ViPur, 1, 14, 33.1 samastendriyavargasya yaḥ sadā sthānam uttamam /
ViPur, 1, 14, 34.2 yas tasmai jñānamūlāya natāḥ sma harimedhase //
ViPur, 1, 14, 35.1 gṛhītān indriyair arthān ātmane yaḥ prayacchati /
ViPur, 1, 14, 36.1 yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam /
ViPur, 1, 14, 36.1 yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam /
ViPur, 1, 14, 36.2 layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe //
ViPur, 1, 14, 37.1 śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ /
ViPur, 1, 14, 38.1 avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam /
ViPur, 1, 14, 38.2 natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam //
ViPur, 1, 14, 40.1 anākāśam asaṃsparśam agandham arasaṃ ca yat /
ViPur, 1, 14, 42.1 arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam /
ViPur, 1, 14, 42.2 pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 14, 43.2 natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat //
ViPur, 1, 15, 37.2 matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham //
ViPur, 1, 15, 40.1 gaccha pāpe yathākāmaṃ yat kāryaṃ tat kṛtaṃ tvayā /
ViPur, 1, 15, 42.2 mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ //
ViPur, 1, 15, 43.1 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
ViPur, 1, 15, 48.1 ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ /
ViPur, 1, 15, 54.3 japatā kaṇḍunā devo yenārādhyata keśavaḥ //
ViPur, 1, 15, 60.1 iyaṃ ca māriṣā pūrvam āsīd tāṃ bravīmi vaḥ /
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 81.3 ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ //
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 1, 15, 112.1 somasya bhagavān varcā varcasvī yena jāyate //
ViPur, 1, 15, 120.2 yaḥ sarveṣāṃ vimānāni devatānāṃ cakāra ha /
ViPur, 1, 15, 120.3 manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ //
ViPur, 1, 15, 132.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
ViPur, 1, 15, 133.1 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
ViPur, 1, 15, 143.2 prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane //
ViPur, 1, 15, 144.2 na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite //
ViPur, 1, 15, 145.2 cacāla sakalā yasya pāśabaddhasya dhīmataḥ //
ViPur, 1, 15, 146.1 na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ /
ViPur, 1, 15, 147.1 viṣānalojjvalamukhā yasya daityapracoditāḥ /
ViPur, 1, 15, 148.1 śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam /
ViPur, 1, 15, 149.1 patantam uccād avanir yam upetya mahāmatim /
ViPur, 1, 15, 150.1 yasya saṃśoṣako vāyur dehe daityendrayojitaḥ /
ViPur, 1, 15, 151.2 yasya vakṣaḥsthale prāptā daityendrapariṇāmitāḥ //
ViPur, 1, 15, 152.1 yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
ViPur, 1, 15, 153.2 yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam //
ViPur, 1, 15, 154.1 daityendrasūdopahṛtaṃ yaś ca hālāhalaṃ viṣam /
ViPur, 1, 15, 155.1 samacetā jagaty asmin yaḥ sarveṣv eva jantuṣu /
ViPur, 1, 15, 156.2 upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat //
ViPur, 1, 16, 2.1 yat tv etad bhagavān āha prahlādaṃ daityasattamam /
ViPur, 1, 16, 4.1 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā /
ViPur, 1, 16, 4.2 tvayaivātīva māhātmyaṃ kathitaṃ yasya dhīmataḥ //
ViPur, 1, 16, 5.2 śrotum icchāmi yasyaitaccaritaṃ tv amitaujasaḥ //
ViPur, 1, 16, 10.2 kasmād dattaṃ vināśāya yajjīrṇaṃ tena dhīmatā //
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 17, 13.3 kālenaitāvatā yat te sadodyuktena śikṣitam //
ViPur, 1, 17, 14.3 samāhitamanā bhūtvā yan me cetasy avasthitam //
ViPur, 1, 17, 20.2 śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ /
ViPur, 1, 17, 21.2 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
ViPur, 1, 17, 22.2 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam /
ViPur, 1, 17, 22.3 yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ //
ViPur, 1, 17, 25.3 yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ //
ViPur, 1, 17, 31.3 svapakṣahānikartṛtvād yaḥ kulāṅgāratāṃ gataḥ //
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 17, 67.1 yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ /
ViPur, 1, 17, 67.1 yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ /
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 1, 17, 89.1 na cānyair nīyate kaiścinnityā yātyantanirmalā /
ViPur, 1, 18, 16.2 yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 20.2 śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha //
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 1, 18, 39.2 yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham //
ViPur, 1, 18, 39.2 yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham //
ViPur, 1, 19, 4.2 prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi //
ViPur, 1, 19, 4.2 prabhāva eṣa sāmānyo yasya yasyācyuto hṛdi //
ViPur, 1, 19, 5.1 anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
ViPur, 1, 19, 6.1 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ /
ViPur, 1, 19, 28.3 prahlādastattvato vetti bhārgaveṇa yad īritam //
ViPur, 1, 19, 41.1 tat karma yanna bandhāya sā vidyā yā vimuktaye /
ViPur, 1, 19, 41.1 tat karma yanna bandhāya sā vidyā vimuktaye /
ViPur, 1, 19, 42.2 niśāmaya mahābhāga praṇipatya bravīmi yat //
ViPur, 1, 19, 46.1 tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam /
ViPur, 1, 19, 71.2 tvam eva viṣṇo sarvāṇi sarvakarmaphalaṃ ca yat //
ViPur, 1, 19, 75.1 tasmācca sūkṣmādiviśeṣaṇānām agocare yat paramārtharūpam /
ViPur, 1, 19, 76.1 sarvabhūteṣu sarvātman śaktir aparā tava /
ViPur, 1, 19, 77.1 yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā /
ViPur, 1, 19, 78.2 vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ //
ViPur, 1, 19, 78.2 vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ //
ViPur, 1, 19, 79.2 nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate //
ViPur, 1, 19, 79.2 nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate //
ViPur, 1, 19, 80.1 yasyāvatārarūpāṇi samarcanti divaukasaḥ /
ViPur, 1, 19, 81.1 yo 'ntastiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham /
ViPur, 1, 19, 82.1 namo 'stu viṣṇave tasmai yasyābhinnam idaṃ jagat /
ViPur, 1, 19, 84.2 yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
ViPur, 1, 19, 84.2 yatra sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ //
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 18.2 nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham /
ViPur, 1, 20, 18.2 nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham /
ViPur, 1, 20, 19.1  prītir avivekānāṃ viṣayeṣv anapāyinī /
ViPur, 1, 20, 20.3 varaśca mattaḥ prahlāda vriyatāṃ yastavepsitaḥ //
ViPur, 1, 20, 23.2 anyāni cāpy asādhūni yāni pitrā kṛtāni me //
ViPur, 1, 20, 24.1 tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat /
ViPur, 1, 20, 27.2 samastajagatāṃ mūle yasya bhaktiḥ sthirā tvayi //
ViPur, 1, 20, 35.2 prahlādo bhagavadbhakto yaṃ tvaṃ mām anupṛcchasi //
ViPur, 1, 20, 36.1 yastvetaccaritaṃ tasya prahlādasya mahātmanaḥ /
ViPur, 1, 20, 39.2 tathā rakṣati yas tasya śṛṇoti caritaṃ sadā //
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 14.2 vibhūtibhūtā rājāno ye cānye munisattama //
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 15.1 ye bhaviṣyanti ye bhūtāḥ sarvabhūteśvarā dvija /
ViPur, 1, 22, 16.1 ye tu devādhipatayo ye ca daityādhipās tathā /
ViPur, 1, 22, 16.1 ye tu devādhipatayo ye ca daityādhipās tathā /
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
ViPur, 1, 22, 18.1 vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ /
ViPur, 1, 22, 18.2 atītā vartamānāśca ye bhaviṣyanti cāpare /
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 1, 22, 41.3 mamācakṣva yathānyāyaṃ yad uktaṃ paramaṃ padam //
ViPur, 1, 22, 42.3 sādhyaṃ ca vastvabhimataṃ yat sādhayitum ātmanaḥ //
ViPur, 1, 22, 44.1 sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat /
ViPur, 1, 22, 45.1 yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ /
ViPur, 1, 22, 46.1 ubhayostvavibhāgena sādhyasādhanayor hi yat /
ViPur, 1, 22, 47.1 jñānatrayasya caitasya viśeṣo yo mahāmune /
ViPur, 1, 22, 50.1 tatrājñānanirodhena yogino yānti ye layam /
ViPur, 1, 22, 59.2 mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
ViPur, 1, 22, 64.2 bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat /
ViPur, 1, 22, 70.1 pañcarūpā tu mālā vaijayantī gadābhṛtaḥ /
ViPur, 1, 22, 71.1 yānīndriyāṇyaśeṣāṇi buddhikarmātmakāni vai /
ViPur, 1, 22, 72.1 bibharti yaccāsiratnam acyuto 'tyantanirmalam /
ViPur, 1, 22, 76.1  vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 76.1 yā vidyā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 76.1 yā vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 76.1 yā vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 1, 22, 82.2 śāstrāṇy aśeṣāṇyākhyānānyanuvākāśca ye kvacit //
ViPur, 1, 22, 83.1 kāvyālāpāś ca ye kecid gītakānyakhilāni ca /
ViPur, 1, 22, 84.1 yāni mūrtānyamūrtāni yānyatrānyatra vā kvacit /
ViPur, 1, 22, 84.1 yāni mūrtānyamūrtāni yānyatrānyatra vā kvacit /
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
ViPur, 1, 22, 86.2 yathāvat kathito yasmiñśrute pāpair vimucyate //
ViPur, 1, 22, 87.1 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam /
ViPur, 2, 1, 1.3 jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā //
ViPur, 2, 1, 2.1 yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā /
ViPur, 2, 1, 3.1 priyavratottānapādau sutau svāyambhuvasya yau /
ViPur, 2, 1, 15.2 jambūdvīpeśvaro yas tu āgnīdhro munisattama /
ViPur, 2, 1, 20.1 śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate //
ViPur, 2, 1, 21.1 yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
ViPur, 2, 1, 21.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān //
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 1, 40.1 viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ /
ViPur, 2, 1, 42.1 eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat /
ViPur, 2, 2, 3.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam /
ViPur, 2, 2, 3.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam /
ViPur, 2, 2, 3.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam /
ViPur, 2, 2, 43.2 jaṭharādyāḥ sthitā meror yeṣāṃ dvau dvau caturdiśam //
ViPur, 2, 2, 44.1 meroścaturdiśaṃ ye tu proktāḥ kesaraparvatāḥ /
ViPur, 2, 2, 51.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 2, 54.2 nadyaśca śataśastebhyaḥ prasūtā dvijottama //
ViPur, 2, 3, 1.2 uttaraṃ yat samudrasya himādreścaiva dakṣiṇam /
ViPur, 2, 3, 8.2 pūrve kirātā yasyānte paścime yavanāḥ sthitāḥ //
ViPur, 2, 3, 24.1 gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
ViPur, 2, 3, 25.2 avāpya tāṃ karmamahīm anante tasmiṃllayaṃ ye tvamalāḥ prayānti //
ViPur, 2, 3, 26.2 prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ //
ViPur, 2, 4, 10.2 nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ //
ViPur, 2, 4, 17.1 āryakāḥ kurarāścaiva viviṃśā bhāvinaś ca ye /
ViPur, 2, 4, 22.2 yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai //
ViPur, 2, 4, 30.1 śālmale ye tu varṇāśca vasantyete mahāmune /
ViPur, 2, 4, 46.2 kuśadvīpasya vistārāddviguṇo yasya vistaraḥ //
ViPur, 2, 4, 51.3 dvīpā dvīpeṣu ye śailā yathā dvīpāni te tathā //
ViPur, 2, 4, 54.1 te tatra nadyo maitreya yāḥ pibanti śṛṇuṣva tāḥ /
ViPur, 2, 4, 63.2 yatpatravātasaṃsparśādāhlādo jāyate paraḥ //
ViPur, 2, 4, 65.1 sukumārī kumārī ca nalinī veṇukā ca /
ViPur, 2, 4, 67.1 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ /
ViPur, 2, 4, 83.2 trayīvārtādaṇḍanītiśuśrūṣārahitaṃ ca yat //
ViPur, 2, 5, 13.1 pātālānāmadhaścāste viṣṇor tāmasī tanuḥ /
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 2, 5, 14.1 yo 'nantaḥ paṭhyate siddhairdevadevarṣipūjitaḥ /
ViPur, 2, 5, 15.1 phaṇāmaṇisahasreṇa yaḥ sa vidyotayandiśaḥ /
ViPur, 2, 5, 16.1 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ /
ViPur, 2, 5, 18.2 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
ViPur, 2, 5, 19.1 kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ /
ViPur, 2, 5, 22.1 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā /
ViPur, 2, 5, 25.1 yasya nāgavadhūhastairlepitaṃ haricandanam /
ViPur, 2, 5, 26.1 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ /
ViPur, 2, 6, 1.3 pāpino yeṣu pātyante tāñchṛṇuṣva mahāmune //
ViPur, 2, 6, 6.2 patanti yeṣu puruṣāḥ pāpakarmaratās tu ye //
ViPur, 2, 6, 6.2 patanti yeṣu puruṣāḥ pāpakarmaratās tu ye //
ViPur, 2, 6, 7.1 kūṭasākṣī tathā samyakpakṣapātena yo vadet /
ViPur, 2, 6, 7.2 yaścānyadanṛtaṃ vakti sa naro yāti rauravam //
ViPur, 2, 6, 8.2 yānti te narakaṃ rodhaṃ yaścocchvāsanirodhakaḥ //
ViPur, 2, 6, 9.2 prayāti narake yaśca taiḥ saṃsargamupaiti vai //
ViPur, 2, 6, 10.2 taptakumbhe svasāgāmī hanti rājabhaṭāṃś ca yaḥ //
ViPur, 2, 6, 11.2 taptalohe patantyete yaśca bhaktaṃ parityajet //
ViPur, 2, 6, 12.2 avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ //
ViPur, 2, 6, 12.2 avamantā gurūṇāṃ yo yaścākroṣṭā narādhamaḥ //
ViPur, 2, 6, 13.1 vedadūṣayitā yaśca vedavikrayakaśca yaḥ /
ViPur, 2, 6, 13.1 vedadūṣayitā yaśca vedavikrayakaśca yaḥ /
ViPur, 2, 6, 13.2 agamyagāmī yaśca syāt te yānti lavaṇaṃ dvija //
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
ViPur, 2, 6, 16.1 pitṛdevātithīn yastu paryaśnāti narādhamaḥ /
ViPur, 2, 6, 17.1 karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ /
ViPur, 2, 6, 17.1 karoti karṇino yaśca yaśca khaḍgādikṛnnaraḥ /
ViPur, 2, 6, 22.2 sūcī māhiṣikaścaiva parvagāmī ca yo dvijaḥ //
ViPur, 2, 6, 23.2 rudhirāndhe patantyete somaṃ vikrīṇate ca ye //
ViPur, 2, 6, 25.1 dhanayauvanamattās tu maryādābhedino hi ye /
ViPur, 2, 6, 25.2 te kṛṣṇe yāntyaśaucāśca kuhakājīvinaś ca ye //
ViPur, 2, 6, 26.1 asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ /
ViPur, 2, 6, 27.1 yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ //
ViPur, 2, 6, 28.1 vrateṣu lopako yaśca svāśramād vicyutaśca yaḥ /
ViPur, 2, 6, 28.1 vrateṣu lopako yaśca svāśramād vicyutaśca yaḥ /
ViPur, 2, 6, 29.1 divā svapneṣu skandante ye narā brahmacāriṇaḥ /
ViPur, 2, 6, 29.2 putrairadhyāpitā ye ca te patanti śvabhojane //
ViPur, 2, 6, 30.2 yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ //
ViPur, 2, 6, 31.2 bhujyante yāni puruṣairnarakāntaragocaraiḥ //
ViPur, 2, 6, 32.1 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ /
ViPur, 2, 6, 39.2 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
ViPur, 2, 6, 40.1 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
ViPur, 2, 6, 43.1 vāsudeve mano yasya japahomārcanādiṣu /
ViPur, 2, 7, 16.1 pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam /
ViPur, 2, 7, 17.1 bhūmisūryāntaraṃ yattu siddhādimunisevitam /
ViPur, 2, 7, 18.1 dhruvasūryāntaraṃ yattu niyutāni caturdaśa /
ViPur, 2, 7, 20.2 śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati //
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 7, 41.2 yasya sarvam abhedena jagadetaccarācaram //
ViPur, 2, 7, 43.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ sa eva tatkarmaphalaṃ ca tasya yat /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 8, 14.1 yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ /
ViPur, 2, 8, 19.2 ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām /
ViPur, 2, 8, 19.2 ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām /
ViPur, 2, 8, 36.2 aṣṭādaśamuhūrtaṃ yaduttarāyaṇapaścimam //
ViPur, 2, 8, 42.1 mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ /
ViPur, 2, 8, 43.2 ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 2, 8, 51.2 tato dvijottamāstoyaṃ yatkṣipanti mahāmune //
ViPur, 2, 8, 53.1 agnihotre hūyate samantrā prathamāhutiḥ /
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 8, 57.2 sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ //
ViPur, 2, 8, 69.1 triṃśanmuhūrtaṃ kathitam ahorātraṃ tu yanmayā /
ViPur, 2, 8, 73.1 yaḥ śvetasyottare śailaḥ śṛṅgavāniti viśrutaḥ /
ViPur, 2, 8, 73.2 trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ //
ViPur, 2, 8, 82.1 lokālokastu yaḥ śailaḥ prāgukto bhavato mayā /
ViPur, 2, 8, 85.1 uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam /
ViPur, 2, 8, 86.1 tatrāsate mahātmāna ṛṣayo ye 'gnihotriṇaḥ /
ViPur, 2, 8, 90.1 nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam /
ViPur, 2, 8, 102.1 yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram /
ViPur, 2, 8, 103.1 divīva cakṣurātataṃ vitataṃ yanmahātmanām /
ViPur, 2, 8, 104.1 yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ /
ViPur, 2, 8, 109.2 viṣṇorbibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ //
ViPur, 2, 8, 110.1 tataḥ saptarṣayo yasyāḥ prāṇāyāmaparāyaṇāḥ /
ViPur, 2, 8, 111.1 vāryoghaiḥ saṃtatairyasyāḥ plāvitaṃ śaśimaṇḍalam /
ViPur, 2, 8, 112.2 jagataḥ pāvanārthāya prayāti caturdiśam //
ViPur, 2, 8, 113.2 ekaiva caturbhedā digbhedagatilakṣaṇā //
ViPur, 2, 8, 114.1 bhedaṃ cālakanandākhyaṃ yasyāḥ śarvo 'pi dakṣiṇam /
ViPur, 2, 8, 115.2 plāvayitvā divaṃ ninye pāpānsagarātmajān //
ViPur, 2, 8, 116.1 snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati /
ViPur, 2, 8, 118.1 yasyām iṣṭvā mahāyajñairyajñeśaṃ puruṣottamam /
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 2, 8, 120.2  pāvayati bhūtāni kīrtitā ca dine dine //
ViPur, 2, 8, 121.1 gaṅgā gaṅgeti yannāma yojanānāṃ śateṣvapi /
ViPur, 2, 9, 1.3 divi rūpaṃ hareryattu tasya pucche sthito dhruvaḥ //
ViPur, 2, 9, 4.1 śiśumārākṛti proktaṃ yadrūpaṃ jyotiṣāṃ divi /
ViPur, 2, 9, 8.1 yena vipra vidhānena tan mamaikamanāḥ śṛṇu /
ViPur, 2, 9, 14.1 dṛṣṭasūryaṃ hi yad vāri patatyabhrairvinā divaḥ /
ViPur, 2, 9, 15.1 kṛttikādiṣu ṛkṣeṣu viṣameṣvambu yaddivaḥ /
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 2, 9, 18.1 yattu meghaiḥ samutsṛṣṭaṃ vāri tatprāṇināṃ dvija /
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 9, 22.1 vṛṣṭyā dhṛtamidaṃ sarvamannaṃ niṣpādyate yayā /
ViPur, 2, 10, 1.3 ārohaṇāvarohābhyāṃ bhānorabdena gatiḥ //
ViPur, 2, 10, 17.2 śrūyatāṃ cāpare sūrye phālgune nivasanti ye //
ViPur, 2, 11, 1.2 yadetadbhagavānāha gaṇaḥ saptavidho raveḥ /
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 11, 4.2 tat kim atra raveryena vṛṣṭiḥ sūryāditīryate //
ViPur, 2, 11, 6.2 maitreya śrūyatām etadyadbhavānparipṛcchati /
ViPur, 2, 11, 7.1  tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 9.1 māsi māsi raviryo yastatra tatra hi sā parā /
ViPur, 2, 11, 9.1 māsi māsi raviryo yastatra tatra hi sā parā /
ViPur, 2, 11, 14.1 evaṃ sā sāttvikī śaktirvaiṣṇavī trayīmayī /
ViPur, 2, 11, 19.1 stambhasthadarpaṇasyaiti yo 'yam āsannatāṃ naraḥ /
ViPur, 2, 11, 22.1 sūryaraśmiḥ suṣumṇo yastarpitastena candramāḥ /
ViPur, 2, 11, 24.1 ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ /
ViPur, 2, 12, 5.1 krameṇa yena pīto 'sau devaistena niśākaram /
ViPur, 2, 12, 10.1 chinatti vīrudho yastu vīrutsaṃsthe niśākare /
ViPur, 2, 12, 12.1 pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu /
ViPur, 2, 12, 29.1 śiśumārastu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati /
ViPur, 2, 12, 30.1 yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate /
ViPur, 2, 12, 35.1 ityeṣa saṃniveśo yaḥ pṛthivyā jyotiṣāṃ tathā /
ViPur, 2, 12, 36.1 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
ViPur, 2, 12, 37.1 yad ambu vaiṣṇavaḥ kāyastato vipra vasuṃdharā /
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 12, 45.2 etattu yat saṃvyavahārabhūtaṃ tatrāpi coktaṃ bhuvanāśritaṃ te //
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 2, 13, 1.2 bhagavan samyagākhyātaṃ yatpṛṣṭo 'si mayākhilam /
ViPur, 2, 13, 3.1 yattu tadbhagavānāha bharatasya mahīpateḥ /
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 13, 45.2 yadyadāpnoti subahu tad atte kālasaṃyamam //
ViPur, 2, 13, 45.2 yadyadāpnoti subahu tad atte kālasaṃyamam //
ViPur, 2, 13, 60.2 pratyakṣaṃ bhavatā bhūpa yaddṛṣṭaṃ mama tadvada /
ViPur, 2, 13, 72.1 yaddravyā śibikā ceyaṃ taddravyo bhūtasaṃgrahaḥ /
ViPur, 2, 13, 75.1 yo bhavān yannimittaṃ vā yadāgamanakāraṇam /
ViPur, 2, 13, 75.1 yo bhavān yannimittaṃ vā yadāgamanakāraṇam /
ViPur, 2, 13, 75.1 yo bhavān yannimittaṃ vā yadāgamanakāraṇam /
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 13, 81.1 yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ViPur, 2, 13, 81.2 ātmanyeva na doṣāya śabdo 'hamiti yo dvija //
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 95.1 vastu rājeti yalloke yacca rājabhaṭātmakam /
ViPur, 2, 13, 96.1 yattu kālāntareṇāpi nānyasaṃjñām upaiti vai /
ViPur, 2, 14, 2.2 bhagavanyattvayā proktaṃ paramārthamayaṃ vacaḥ /
ViPur, 2, 14, 3.1 etadvivekavijñānaṃ yadaśeṣeṣu jantuṣu /
ViPur, 2, 14, 4.2 śarīram anyadasmatto yeneyaṃ śibikā dhṛtā //
ViPur, 2, 14, 8.1 tadantare ca bhavatā yadidaṃ vākyamīritam /
ViPur, 2, 14, 11.1 tanmahyaṃ praṇatāya tvaṃ yacchreyaḥ paramaṃ dvija /
ViPur, 2, 14, 14.1 karma yajñātmakaṃ śreyaḥ svarlokaphaladāyi yat /
ViPur, 2, 14, 15.2 śreyastasyaiva saṃyogaḥ śreyo yaḥ paramātmanaḥ //
ViPur, 2, 14, 22.1 yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā /
ViPur, 2, 14, 23.2 niṣpādyate kriyā tu sā bhavitrī vināśinī //
ViPur, 2, 14, 31.1 tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat /
ViPur, 2, 15, 2.2 śrūyatāṃ nṛpaśārdūla yadgītam ṛbhuṇā purā /
ViPur, 2, 15, 11.2 bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe /
ViPur, 2, 15, 12.3 yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā //
ViPur, 2, 15, 14.2 he he śālini madgehe yatkiṃcidatiśobhanam /
ViPur, 2, 15, 15.2 ityuktā tena sā patnī miṣṭamannaṃ dvijasya yat /
ViPur, 2, 15, 19.2 kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate /
ViPur, 2, 15, 22.2 cetaso yasya tatpṛccha pumānebhirna yujyate //
ViPur, 2, 15, 23.1 kva nivāsastavetyuktaṃ kva gantāsi ca yattvayā /
ViPur, 2, 15, 31.1 tadetadbhavatā jñātvā mṛṣṭāmṛṣṭavicāri yat /
ViPur, 2, 15, 33.1 prasīda maddhitārthāya kathyatāṃ yastvam āgataḥ /
ViPur, 2, 16, 7.2 yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam /
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 2, 16, 12.3 śrūyatāṃ kathayāmyeṣa yanmāṃ tvaṃ paripṛcchasi //
ViPur, 2, 16, 18.2 paramārthasārabhūtaṃ yadadvaitam aśeṣataḥ //
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 2, 16, 25.1 iti bharatanarendrasāravṛttaṃ kathayati yaśca śṛṇoti bhaktiyuktaḥ /
ViPur, 3, 1, 5.2 atītānāgatānīha yāni manvantarāṇi vai /
ViPur, 3, 1, 7.2 vaivasvato 'yaṃ yasyaitatsaptamaṃ vartate 'ntaram //
ViPur, 3, 1, 13.1 tṛtīye 'pyantare brahmannuttamo nāma yo manuḥ /
ViPur, 3, 1, 17.2 saptarṣayaśca ye teṣāṃ tatra nāmāni me śṛṇu //
ViPur, 3, 1, 43.1 tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā /
ViPur, 3, 1, 44.2 saptasvevābhavan vipra yābhiḥ saṃrakṣitāḥ prajāḥ //
ViPur, 3, 1, 46.1 sarve ca devā manavaḥ samastāḥ saptarṣayo ye manusūnavaśca /
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 1, 46.2 indraśca yo yastridaśeśabhūto viṣṇoraśeṣāstu vibhūtayastāḥ //
ViPur, 3, 2, 10.1 yatsūryādvaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā /
ViPur, 3, 2, 12.1 śaktiṃ guhasya devānām anyeṣāṃ ca yadāyudham /
ViPur, 3, 2, 13.1 chāyāsaṃjñāsuto yo 'sau dvitīyaḥ kathito manuḥ /
ViPur, 3, 2, 15.1 sāvarṇistu manuryo 'sau maitreya bhavitā tataḥ /
ViPur, 3, 2, 26.2 saptarṣayo bhaviṣyanti ye tadā tāñchṛṇuṣva ca //
ViPur, 3, 2, 38.2 trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ //
ViPur, 3, 2, 45.2 kathitā muniśārdūla pālayiṣyanti ye mahīm //
ViPur, 3, 2, 48.1 bhavanti ye manoḥ putrā yāvanmanvantaraṃ tu taiḥ /
ViPur, 3, 2, 60.2 hanti cānteṣv anantātmā nāstyasmādvyatireki yat //
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 3, 8.1 yasminmanvantare ye ye vyāsās tāṃstānnibodha me /
ViPur, 3, 3, 8.1 yasminmanvantare ye ye vyāsās tāṃstānnibodha me /
ViPur, 3, 3, 8.1 yasminmanvantare ye ye vyāsās tāṃstānnibodha me /
ViPur, 3, 3, 10.1 vedavyāsā vyatītā ye aṣṭāviṃśati sattama /
ViPur, 3, 3, 10.2 caturdhā yaiḥ kṛto vedo dvāpareṣu punaḥ punaḥ //
ViPur, 3, 3, 16.2 gautamāduttamo vyāso haryātmā yo 'bhidhīyate //
ViPur, 3, 3, 17.1 atha haryātmano venaḥ smṛto vājaśravāstu yaḥ /
ViPur, 3, 3, 18.1 ṛkṣo 'bhūdbhārgavas tasmādvālmīkiryo 'bhidhīyate /
ViPur, 3, 3, 20.1 eko vedaścaturdhā tu yaiḥ kṛto dvāparādiṣu //
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 3, 3, 26.2 yattadavyaktamamṛtaṃ pravṛttirbrahma śāśvatam //
ViPur, 3, 3, 28.2 yadrūpaṃ vāsudevasya paramātmasvarūpiṇaḥ //
ViPur, 3, 4, 11.2 cāturhotram abhūdyasmiṃs tena yajñamathākarot //
ViPur, 3, 4, 22.1 tasya śiṣyāstu ye pañca teṣāṃ nāmāni me śṛṇu /
ViPur, 3, 4, 26.1 ityete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ //
ViPur, 3, 5, 4.1 ṛṣiryo 'dya mahāmerau samājenāgamiṣyati /
ViPur, 3, 5, 9.2 mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka //
ViPur, 3, 5, 10.1 nistejaso vadasyetānyastvaṃ brāhmaṇapuṃgavān /
ViPur, 3, 5, 11.2 mamāpyalaṃ tvayādhītaṃ yanmayā tadidaṃ dvija //
ViPur, 3, 5, 14.1 brahmahatyāvrataṃ cīrṇaṃ guruṇā coditaistu yaiḥ /
ViPur, 3, 5, 19.1 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ /
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
ViPur, 3, 5, 21.1 apahanti tamo yaśca jagato 'sya jagatpatiḥ /
ViPur, 3, 5, 22.2 yasminnanudite tasmai namo devāya bhāsvate //
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 3, 5, 25.1 hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ /
ViPur, 3, 5, 27.2 yajūṃṣi tāni me dehi yāni santi na me gurau //
ViPur, 3, 5, 28.3 ayātayāmasaṃjñāni yāni vetti na tadguruḥ //
ViPur, 3, 5, 29.1 yajūṃṣi yairadhītāni tāni viprairdvijottama /
ViPur, 3, 6, 1.3 krameṇa yena maitreya bibheda śṛṇu tanmama //
ViPur, 3, 6, 5.1 hiraṇyanābhāttāvatyaḥ saṃhitā yairdvijottamaiḥ /
ViPur, 3, 6, 11.1 pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ /
ViPur, 3, 6, 24.2 sarveṣveteṣu kathyante vaṃśānucaritaṃ ca yat //
ViPur, 3, 6, 25.1 yadetattava maitreya purāṇaṃ kathyate mayā /
ViPur, 3, 6, 33.1 etattavoditaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
ViPur, 3, 7, 1.2 yathāvatkathitaṃ sarvaṃ yatpṛṣṭo 'si mayā guro /
ViPur, 3, 7, 2.2 sapta lokāśca ye 'ntaḥsthā brahmāṇḍasyāsya sarvataḥ //
ViPur, 3, 7, 7.2 na bhavanti narā yena tatkarma kathayāmalam //
ViPur, 3, 7, 8.3 pṛṣṭaḥ pitāmahaḥ prāha bhīṣmo yattacchṛṇuṣva me //
ViPur, 3, 7, 11.2 yadyadāha na taddṛṣṭamanyathā hi mayā kvacit //
ViPur, 3, 7, 11.2 yadyadāha na taddṛṣṭamanyathā hi mayā kvacit //
ViPur, 3, 7, 12.1 ekadā tu mayā pṛṣṭam yadetadbhavatoditam /
ViPur, 3, 7, 13.2 yamakiṃkarayoryo 'bhūt saṃvādastaṃ bravīmi te //
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 7, 21.1 kalikaluṣamalena yasya nātmā vimalamatermalinīkṛto 'stamohe /
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 3, 8, 2.2 yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune //
ViPur, 3, 8, 3.2 yatpṛcchati bhavānetatsagareṇa mahātmanā /
ViPur, 3, 8, 5.1 phalaṃ cārādhite viṣṇau yatpuṃsām abhijāyate /
ViPur, 3, 8, 5.2 sa cāha pṛṣṭo yattena tanmaitreyākhilaṃ śṛṇu //
ViPur, 3, 8, 7.1 yadyadicchati yāvacca phalamārādhite 'cyute /
ViPur, 3, 8, 7.1 yadyadicchati yāvacca phalamārādhite 'cyute /
ViPur, 3, 8, 8.1 yattu pṛcchasi bhūpāla kathamārādhyate hi saḥ /
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 3, 8, 15.2 yo manuṣyo manuṣyendra toṣyate tena keśavaḥ //
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 3, 8, 17.1 yathātmani ca putre ca sarvabhūteṣu yastathā /
ViPur, 3, 8, 18.1 yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam /
ViPur, 3, 8, 19.1 varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama /
ViPur, 3, 9, 11.1 bhikṣābhujaśca ye kecitparivrāḍbrahmacāriṇaḥ /
ViPur, 3, 9, 13.1 aniketā hyanāhārā yatrasāyaṃgṛhāstu ye /
ViPur, 3, 9, 15.1 atithiryasya bhagnāśo gṛhātpratinivartate /
ViPur, 3, 9, 17.1 yastu samyakkarotyevaṃ gṛhasthaḥ paramaṃ vidhim /
ViPur, 3, 9, 23.1 yastvetāṃ niyataścaryāṃ vānaprasthaścarenmuniḥ /
ViPur, 3, 9, 24.1 caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ /
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 3, 9, 31.1 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ /
ViPur, 3, 9, 33.1 mokṣāśramaṃ yaścarate yathoktaṃ śuciḥ svasaṃkalpitabuddhiyuktaḥ /
ViPur, 3, 10, 3.2 yadetaduktaṃ bhavatā nityanaimittikāśritam /
ViPur, 3, 10, 11.2 sukhoccāryaṃ tu tannāma kuryādyatpravaṇākṣaram //
ViPur, 3, 10, 20.1 yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau /
ViPur, 3, 10, 20.1 yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau /
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
ViPur, 3, 10, 25.1 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ /
ViPur, 3, 10, 25.1 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ /
ViPur, 3, 11, 1.3 lokādasmātparasmācca yamātiṣṭhan na hīyate //
ViPur, 3, 11, 3.2 teṣāmācaraṇaṃ yattu sadācāraḥ sa ucyate //
ViPur, 3, 11, 35.1 narakeṣu samasteṣu yātanāsu ca ye sthitāḥ /
ViPur, 3, 11, 36.1 ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ /
ViPur, 3, 11, 36.1 ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ /
ViPur, 3, 11, 36.2 te tṛptimakhilā yāntu ye cāsmattoyakāṅkṣiṇaḥ //
ViPur, 3, 11, 38.2 yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat /
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 3, 11, 55.1 caturdaśo bhūtagaṇo ya eṣa tatra sthitā ye 'khilabhūtasaṅghāḥ /
ViPur, 3, 11, 57.2 ye cānye patitāḥ kecid apātrā bhuvi mānavāḥ //
ViPur, 3, 11, 67.1 ityete 'tithayaḥ proktāḥ prāguktā bhikṣavaśca ye /
ViPur, 3, 11, 68.1 atithiryasya bhagnāśo gṛhādyātyanyatomukhaḥ /
ViPur, 3, 11, 70.2 sa kevalamaghaṃ bhuṅkte yo bhuṅkte tvatithiṃ vinā //
ViPur, 3, 11, 101.1 sūryeṇābhyudito yaśca tyaktaḥ sūryeṇa ca svapan /
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 12, 33.2 satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet //
ViPur, 3, 12, 34.1 hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate /
ViPur, 3, 12, 37.1 śamaṃ nayati yaḥ kruddhānsarvabandhuramatsarī /
ViPur, 3, 12, 40.1 doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati /
ViPur, 3, 12, 41.1 pāpe 'pyapāpaḥ puruṣe 'pyabhidhatte priyāṇi yaḥ /
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
ViPur, 3, 12, 43.1 tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
ViPur, 3, 12, 43.2 satyaṃ yatparaduḥkhāya tatra maunaparo bhavet //
ViPur, 3, 12, 45.1 prāṇināmupakārāya yadeveha paratra ca /
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena vā //
ViPur, 3, 13, 32.2 saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ /
ViPur, 3, 13, 34.1 ādāhavāryāyudhādisparśādyantās tu yāḥ kriyāḥ /
ViPur, 3, 13, 35.2 kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ //
ViPur, 3, 13, 39.1 tasmāduttarasaṃjñā yāḥ kriyāstāḥ śṛṇu pārthiva /
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
ViPur, 3, 14, 2.1 sarīsṛpānpitṛgaṇān yaccānyadbhūtasaṃjñitam /
ViPur, 3, 14, 12.2 vaiśākhamāsasya ca tṛtīyā navamyasau kārttikaśuklapakṣe /
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 14, 22.2 akurvan vittaśāṭhyaṃ yaḥ piṇḍānno nirvapiṣyati //
ViPur, 3, 14, 23.2 vibhave sati viprebhyo yo 'smānuddiśya dāsyati //
ViPur, 3, 14, 31.3 yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva //
ViPur, 3, 15, 1.2 brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me //
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 3, 15, 6.2 bhṛtakādhyāpakastadvadbhṛtakādhyāpitaśca yaḥ //
ViPur, 3, 15, 35.2 tṛptiṃ prayāntu me bhaktyā yanmayaitadihāhṛtam //
ViPur, 3, 15, 45.2 prīyantām iti ye viśvedevāstena itīrayet //
ViPur, 3, 16, 4.1 gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate /
ViPur, 3, 16, 7.1 akṛtāgrayaṇaṃ yacca dhānyajātaṃ nareśvara /
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 3, 16, 11.1 kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca /
ViPur, 3, 16, 16.2 yadāhārāstu te jātāstadāhāratvameti tat //
ViPur, 3, 16, 18.2 gayāmupetya ye piṇḍāndāsyantyasmākamādarāt //
ViPur, 3, 16, 19.1 api naḥ sa kule jāyādyo no dadyāttrayodaśīm /
ViPur, 3, 17, 3.3 udakyādyāśca ye sarve nagnamicchāmi veditum //
ViPur, 3, 17, 5.3 etāmujhati yo mohātsa nagnaḥ pātakī smṛtaḥ //
ViPur, 3, 17, 8.2 nagnasaṃbandhi maitreya yatpṛṣṭo 'hamiha tvayā //
ViPur, 3, 17, 11.2 ārādhanāya lokānāṃ viṣṇorīśasya yāṃ giram /
ViPur, 3, 17, 12.2 yasmiṃśca layameṣyanti kastaṃ saṃstotumīśvaraḥ //
ViPur, 3, 17, 16.1 tatreśa tava yatpūrvaṃ tvannābhikamalodbhavam /
ViPur, 3, 17, 18.2 yadrūpaṃ tava govinda tasmai daityātmane namaḥ //
ViPur, 3, 17, 19.1 nātijñānavahā yasminnāḍyaḥ stimitatejasi /
ViPur, 3, 17, 19.2 śabdādilobhi yattasmai tubhyaṃ yakṣātmane namaḥ //
ViPur, 3, 17, 20.1 krauryamāyāmayaṃ ghoraṃ yacca rūpaṃ tavāsitam /
ViPur, 3, 17, 22.2 siddhātmaṃstava yadrūpaṃ tasmai siddhātmane namaḥ //
ViPur, 3, 17, 23.2 dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ //
ViPur, 3, 17, 24.1 avabodhi ca yacchāntamadoṣamapakalmaṣam /
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 3, 17, 26.2 nṛtyatyante ca yadrūpaṃ tasmai rudrātmane namaḥ //
ViPur, 3, 17, 27.1 pravṛttyā rajaso yacca karmaṇāṃ kāraṇātmakam /
ViPur, 3, 17, 28.1 aṣṭāviṃśadvadhopetaṃ yadrūpaṃ tāmasaṃ tava /
ViPur, 3, 17, 29.1 yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam /
ViPur, 3, 17, 29.2 vṛkṣādibhedairyad bhedi tasmai mukhyātmane namaḥ //
ViPur, 3, 17, 30.1 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
ViPur, 3, 17, 31.1 pradhānabuddhyādimayādaśeṣād yadanyadasmātparamaṃ parātman /
ViPur, 3, 17, 31.2 rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
ViPur, 3, 17, 32.1 śuklādidīrghādighanādihīnamagocare yacca viśeṣaṇānām /
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 3, 17, 33.2 yasmācca nānyadvyatiriktamasti brahmasvarūpāya natāḥ sma tasmai //
ViPur, 3, 17, 34.1 sakalamidamajasya yasya rūpaṃ paramapadātmavataḥ sanātanasya /
ViPur, 3, 17, 40.2 yena tānasurānhantuṃ bhavema bhagavankṣamāḥ //
ViPur, 3, 18, 3.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ /
ViPur, 3, 18, 30.2 upekṣā śreyasī vākyaṃ rocatāṃ yanmayeritam //
ViPur, 3, 18, 35.1 saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija /
ViPur, 3, 18, 36.1 tato maitreya tanmārgavartino ye 'bhavañjanāḥ /
ViPur, 3, 18, 38.1 yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
ViPur, 3, 18, 39.1 nityānāṃ karmaṇāṃ vipra yasya hāniraharniśam /
ViPur, 3, 18, 41.1 saṃvatsaraṃ kriyāhāniryasya puṃso 'bhijāyate /
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
ViPur, 3, 18, 47.1 devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn /
ViPur, 3, 18, 48.1 brāhmaṇādyāśca ye varṇāḥ svadharmādanyatomukham /
ViPur, 3, 18, 50.2 yo bhuṅkte tasya saṃbhāṣātpatanti narake narāḥ //
ViPur, 3, 18, 52.2 na prīṇayati tacchrāddhaṃ yadyebhiravalokitam //
ViPur, 3, 18, 52.2 na prīṇayati tacchrāddhaṃ yadyebhiravalokitam //
ViPur, 3, 18, 62.2 upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat //
ViPur, 3, 18, 69.3 yena śvayonim āpanno mama cāṭukaro bhavān //
ViPur, 3, 18, 75.2 api smarasi rājendra śvayonisthasya yanmayā /
ViPur, 3, 18, 82.1 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
ViPur, 3, 18, 98.1 kriyāhānirgṛhe yasya māsamekaṃ prajāyate /
ViPur, 3, 18, 99.1 kiṃ punaryaistu saṃtyaktā trayī sarvātmanā dvija /
ViPur, 3, 18, 102.2 yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati //
ViPur, 4, 1, 1.2 bhagavan yannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ /
ViPur, 4, 1, 2.1 varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai /
ViPur, 4, 1, 4.2 brahmādyaṃ yo manorvaṃśam ahanyahani saṃsmaret /
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 27.2 sarvaṃ hiraṇmayaṃ yasya yajñavastv atiśobhanam //
ViPur, 4, 1, 34.1 tasyām apy asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame //
ViPur, 4, 1, 38.1 somadattaḥ kṛśāśvājjajñe yo daśāśvamedhān ājahāra //
ViPur, 4, 1, 41.1 śaryāteḥ kanyā sukanyā nāmābhavat yām upayeme cyavanaḥ //
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
ViPur, 4, 1, 49.1 taṃ cāha bhagavān kathaya yo 'bhimatas te vara iti //
ViPur, 4, 1, 50.2 ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti //
ViPur, 4, 1, 52.1 ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti //
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 1, 61.1 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ViPur, 4, 1, 62.1 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī /
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 1, 63.1 madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī /
ViPur, 4, 1, 63.1 madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī /
ViPur, 4, 1, 63.2 rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 1, 66.2 viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā //
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 4, 1, 68.1 kuśasthalī tava bhūpa ramyā purī purābhūd amarāvatīva /
ViPur, 4, 2, 16.2 jñātam eva mayā yuṣmābhir yad abhilaṣitaṃ tadartham idaṃ śrūyatām /
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 2, 20.1 kakutsthasyāpy anenāḥ putro 'bhūt pṛthur anenasaḥ pṛthor viśvagaś ca tasyāpi cāndro yuvanāśvaścāndrasya tasya yuvanāśvasya śrāvasto yaḥ purīṃ śrāvastīṃ niveśayāmāsa //
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 2, 48.4 yāvaśyadeyā tanayā tayaiva /
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 2, 85.2 matsyasya saṅgād abhavacca yo me sutādirāgo muṣito 'smi tena //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 14.4 tasmātsatyavrato yo 'sau triśaṅkusaṃjñām avāpa /
ViPur, 4, 3, 26.1 tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 35.1 dilīpasya bhagīrathaḥ yo 'sau gaṅgāṃ svargād ihānīya bhāgīrathīsaṃjñāṃ cakāra //
ViPur, 4, 4, 37.1 tatputraś ca ṛtuparṇaḥ yo 'sau nalasahāyo 'kṣahṛdayajño 'bhūt //
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
ViPur, 4, 4, 76.1 tasmāc ca khaṭvāṅgaḥ yo 'sau devāsurasaṃgrāme devair abhyarthito 'surāñ jaghāna //
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
ViPur, 4, 4, 105.1 tasmāddhiraṇyanābhaḥ yo mahāyogīśvarājjaimineḥ śiṣyād yājñavalkyādyogam avāpa //
ViPur, 4, 4, 107.1 yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritya tiṣṭhati //
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
ViPur, 4, 5, 1.2 ikṣvākutanayo yo 'sau nimir nāmnā sahasraṃ vatsaraṃ satram ārebhe //
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
ViPur, 4, 6, 2.1 kīrtyate sthirakīrtīnāṃ yeṣām adyāpi saṃtatiḥ /
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 4, 8, 1.2 purūravaso jyeṣṭhaḥ putro yas tvāyurnāmā sa rāhor duhitaram upayeme //
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 4, 10, 24.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
ViPur, 4, 10, 26.1  dustyajā durmatibhir yā na jīryati jīryataḥ /
ViPur, 4, 10, 26.1 yā dustyajā durmatibhir na jīryati jīryataḥ /
ViPur, 4, 11, 9.1 tattanayo mahiṣmān yo 'sau māhiṣmatīṃ purīṃ nirvāpayāmāsa //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 11, 20.1 yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ //
ViPur, 4, 12, 8.1 tasmād uśanā yo vājimedhānāṃ śatam ājahāra //
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 12, 39.1 romapādād babhruḥ babhror dhṛtiḥ dhṛteḥ kaiśikaḥ kaiśikasyāpi cediḥ putro 'bhavat yasya saṃtatau caidyā bhūpālāḥ //
ViPur, 4, 13, 6.2 ye 'mṛtatvam anuprāptā babhror devāvṛdhād api //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 67.1 ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 72.1 tad iyaṃ tvadīyāpahāsanā tad ālocya yad atra yuktaṃ tat kriyatām iti kṛṣṇam āha //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 4, 13, 143.1 tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām //
ViPur, 4, 13, 147.1 athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 15, 45.2 kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 15, 50.1 prasūtiṃ vṛṣṇivīrāṇāṃ yaḥ śṛṇoti naraḥ sadā /
ViPur, 4, 18, 13.1 yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata //
ViPur, 4, 18, 17.1 yasya daśaratho mitraṃ jajñe //
ViPur, 4, 18, 18.1 yasyājaputro daśarathaḥ śāntāṃ nāma kanyām anapatyasya duhitṛtve yuyoja //
ViPur, 4, 18, 20.1 tataś campaḥ yaś campāṃ niveśayāmāsa //
ViPur, 4, 18, 28.1 yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa //
ViPur, 4, 19, 11.1 yannāmaheturdevaiḥ śloko gīyate //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 28.1 suhotrāddhastī ya idaṃ hastinapuram āvāsayāmāsa //
ViPur, 4, 19, 44.1 yaḥ śukaduhitaraṃ kīrtiṃ nāmopayeme //
ViPur, 4, 19, 51.1 yaṃ hiraṇyanābho yogam adhyāpayāmāsa //
ViPur, 4, 19, 52.1 yaś caturviṃśatiprācyasāmagānāṃ saṃhitāś cakāra //
ViPur, 4, 19, 54.1 yena prācuryeṇa nīpakṣayaḥ kṛtaḥ //
ViPur, 4, 19, 77.1 ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra //
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 20, 53.1 yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti //
ViPur, 4, 21, 2.1 yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 4, 21, 8.1 yo gaṅgayāpahṛte hastinapure kauśāmbyāṃ nivatsyati //
ViPur, 4, 21, 18.1 brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ /
ViPur, 4, 24, 1.2 yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 103.1 atītā vartamānāś ca tathaivānāgatāś ca ye /
ViPur, 4, 24, 105.1 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi /
ViPur, 4, 24, 105.2 tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi /
ViPur, 4, 24, 112.1 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani /
ViPur, 4, 24, 122.1 ete cānye ca bhūpālā yair atra kṣitimaṇḍale /
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
ViPur, 4, 24, 126.2 yān āha dharmadhvajine janakāyāsito muniḥ //
ViPur, 4, 24, 127.3 yena phenasadharmāṇo 'py ativiśvastacetasaḥ //
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 4, 24, 133.2 yo yo mṛto hy atra babhūva rājā kubuddhir āsīd iti tasya tasya //
ViPur, 4, 24, 135.1 pṛthvī mamaiṣāśu parityajaināṃ vadanti ye dūtamukhaiḥ svaśatrum /
ViPur, 4, 24, 136.2 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
ViPur, 4, 24, 138.1 śṛṇoti ya imaṃ bhaktyā manor vaṃśam anukramāt /
ViPur, 4, 24, 143.1 taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān /
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 4, 24, 145.1 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ /
ViPur, 4, 24, 147.1 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī /
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 4, 24, 149.2 ye te tathānye ca tathābhidheyāḥ sarve bhaviṣyanti yathaiva pūrve //
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 5, 1, 1.3 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
ViPur, 5, 1, 2.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
ViPur, 5, 1, 3.1 cakāra yāni karmāṇi bhagavānpuruṣottamaḥ /
ViPur, 5, 1, 4.2 maitreya śrūyatāmetadyatpṛṣṭo 'hamiha tvayā /
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 1, 17.2 pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ //
ViPur, 5, 1, 23.1 kālanemirhato yo 'sau viṣṇunā prabhaviṣṇunā /
ViPur, 5, 1, 25.1 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye /
ViPur, 5, 1, 31.1 vibhūtayastu yāstasya tāsāmeva parasparam /
ViPur, 5, 1, 36.2 śabdabrahma paraṃ caiva brahma brahmamayasya yat //
ViPur, 5, 1, 39.1 ātmātmadehaguṇavadvicārācāri yadvacaḥ /
ViPur, 5, 1, 42.2 dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman //
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 1, 64.1 vasudevasya patnī devakī devatopamā /
ViPur, 5, 1, 71.1 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā /
ViPur, 5, 1, 83.2 lajjā puṣṭiruṣā ca kācidanyā tvameva sā //
ViPur, 5, 1, 84.1 ye tvāmāryeti durgeti vedagarbhe 'mbiketi ca /
ViPur, 5, 2, 14.3 avakāśamaśeṣasya yaddadāti nabhaśca tat //
ViPur, 5, 2, 16.1 tadantarye sthitā devā daityagandharvacāraṇāḥ /
ViPur, 5, 2, 17.1 manuṣyāḥ paśavaścānye ye ca jīvā yaśasvini /
ViPur, 5, 2, 18.2 yasyākhilapramāṇāni sa viṣṇurgarbhagastava //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 3, 12.2 yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokānvapuṣā bibharti /
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 4, 11.1 tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ /
ViPur, 5, 4, 11.1 tadye tapasvinaḥ kecitpṛthivyāṃ ye ca yajvinaḥ /
ViPur, 5, 5, 3.2 yadarthamāgatāstasmānnātra stheyaṃ mahādhanāḥ //
ViPur, 5, 5, 4.1 yadarthamāgatāḥ kāryaṃ tanniṣpannaṃ kimāsyate /
ViPur, 5, 5, 5.1 mamāpi bālakastatra rohiṇīprasavo hi yaḥ /
ViPur, 5, 5, 8.1 yasmai yasmai stanaṃ rātrau pūtanā samprayacchati /
ViPur, 5, 5, 8.1 yasmai yasmai stanaṃ rātrau pūtanā samprayacchati /
ViPur, 5, 5, 14.3 yasya nābhisamudbhūtapaṅkajādabhavajjagat //
ViPur, 5, 5, 15.1 yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat /
ViPur, 5, 5, 17.1 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt /
ViPur, 5, 5, 20.2 gacchantu pretakūṣmāṇḍarākṣasā ye tavāhitāḥ //
ViPur, 5, 7, 6.2 yo mayā nirjitastyaktvā duṣṭo naṣṭaḥ payonidhim //
ViPur, 5, 7, 48.3 paraṃ jyotiracintyaṃ yattadaṃśaḥ parameśvaraḥ //
ViPur, 5, 7, 49.1 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum /
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 7, 51.1 yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ /
ViPur, 5, 7, 52.1 na yasya janmane dhātā yasya nāntāya cāntakaḥ /
ViPur, 5, 7, 52.1 na yasya janmane dhātā yasya nāntāya cāntakaḥ /
ViPur, 5, 7, 52.2 sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā //
ViPur, 5, 7, 59.3 nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 7, 62.1 ekāvayavasūkṣmāṃśo yasyaitadakhilaṃ jagat /
ViPur, 5, 7, 63.1 sadasadrūpiṇo yasya brahmādyāstridaśottamāḥ /
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 7, 65.1 yasyāvatārarūpāṇi devarājaḥ sadārcati /
ViPur, 5, 7, 66.2 yamarcayanti dhyānena so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 67.1 hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ /
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 8, 13.2 navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā //
ViPur, 5, 9, 15.2 punarnivavṛtuḥ sarve ye ye tatra parājitāḥ //
ViPur, 5, 9, 15.2 punarnivavṛtuḥ sarve ye ye tatra parājitāḥ //
ViPur, 5, 9, 21.1 yadatra sāmprataṃ kāryaṃ mayā madhuniṣūdana /
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 10, 18.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
ViPur, 5, 10, 30.1 vidyayā yo yayā yuktastasya sā daivataṃ mahat /
ViPur, 5, 10, 30.1 vidyayā yo yayā yuktastasya sā daivataṃ mahat /
ViPur, 5, 10, 31.1 yo 'nyasyāḥ phalamaśnanvai pūjayatyaparāṃ naraḥ /
ViPur, 5, 10, 35.1 yadā caite 'parādhyante teṣāṃ ye kānanaukasaḥ /
ViPur, 5, 10, 39.2 bhojyantāṃ tena vai viprāstathā ye cābhivāñchakāḥ //
ViPur, 5, 10, 43.1 śobhanaṃ te mataṃ vatsa yadetadbhavatoditam /
ViPur, 5, 11, 4.1 ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam /
ViPur, 5, 12, 6.2 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadarthamahamāgataḥ /
ViPur, 5, 12, 16.2 yadbravīmi mahābhāga bhārāvataraṇecchayā //
ViPur, 5, 13, 6.2 karma cedamaśakyaṃ yatsamastaistridaśairapi //
ViPur, 5, 13, 34.2 anyajanmani sarvātmā viṣṇurabhyarcito yayā //
ViPur, 5, 13, 36.2  gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ //
ViPur, 5, 13, 39.2 tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ //
ViPur, 5, 14, 6.1 sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā //
ViPur, 5, 16, 21.2 yāni tairvismitaṃ cetastoṣam etena me gatam //
ViPur, 5, 17, 2.2 yo 'hamaṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ //
ViPur, 5, 17, 4.1 pāpaṃ harati yatpuṃsāṃ smṛtaṃ saṃkalpanāmayam /
ViPur, 5, 17, 6.2 ijyate yo 'khilādhārastaṃ drakṣyāmi jagatpatim //
ViPur, 5, 17, 7.1 iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
ViPur, 5, 17, 8.2 yasya svarūpaṃ jānanti sprakṣyatyaṅgaṃ sa me hariḥ //
ViPur, 5, 17, 9.2 yo vitatyāvyayo vyāpī sa vakṣyati mayā saha //
ViPur, 5, 17, 10.2 cakāra jagato yo 'jaḥ so 'dya māmālapiṣyati //
ViPur, 5, 17, 12.1 yo 'nantaḥ pṛthivīṃ dhatte śekharasthitisaṃsthitām /
ViPur, 5, 17, 14.1 taratyavidyāṃ vitatāṃ hṛdi yasmin niveśite /
ViPur, 5, 17, 15.2 vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam //
ViPur, 5, 17, 26.2 bhagavadvāsudevāṃśo dvidhā yo 'yamavasthitaḥ //
ViPur, 5, 17, 28.2 yasyāṅgulisparśahatākhilāghairavāpyate siddhir anāśadoṣā //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 17, 31.2 kartāvamānopahataṃ dhigastu tajjanmanaḥ sādhu bahiṣkṛto yaḥ //
ViPur, 5, 18, 6.2 yaṃ caivārthaṃ samuddiśya sa kaṃsena visarjitaḥ //
ViPur, 5, 18, 8.1 kariṣye ca mahābhāga yadatraupayikaṃ matam /
ViPur, 5, 18, 24.2 pāsyantyacyutavaktrābjaṃ yāsāṃ netrālipaṅktayaḥ //
ViPur, 5, 18, 25.1 dhanyāste pathi ye kṛṣṇamito yāntyanivāritāḥ /
ViPur, 5, 18, 27.2 vistārikāntinayanā drakṣyantyanivāritam //
ViPur, 5, 18, 31.2 dūrībhūto hariryena so 'pi reṇurna lakṣyate //
ViPur, 5, 18, 57.2 rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai //
ViPur, 5, 19, 6.2 antarjale yadāścaryaṃ dṛṣṭaṃ tatra mayācyuta /
ViPur, 5, 19, 7.1 jagadetanmahāścaryaṃ rūpaṃ yasya mahātmanaḥ /
ViPur, 5, 20, 15.2 cakāra sumahāśabdaṃ mathurā yena pūritā //
ViPur, 5, 20, 33.1 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī /
ViPur, 5, 20, 33.2 kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
ViPur, 5, 20, 34.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
ViPur, 5, 20, 34.2 dhṛto govardhano yena saptarātraṃ mahāgiriḥ //
ViPur, 5, 20, 35.2 nihatā yena durvṛttā dṛśyatāṃ so 'yam acyutaḥ //
ViPur, 5, 20, 72.1 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ /
ViPur, 5, 20, 72.2 gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana //
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
ViPur, 5, 20, 89.1 yasminpratiṣṭhitaṃ sarvaṃ jagatsthāvarajaṅgamam /
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
ViPur, 5, 21, 3.1 kurvatāṃ yāti yaḥ kālo mātāpitrorapūjanam /
ViPur, 5, 21, 10.2 cakāra pretakāryāṇi ye cānye tatra ghātitāḥ //
ViPur, 5, 21, 11.2 uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ //
ViPur, 5, 21, 23.2 ūcaturvriyatāṃ te dātavyā gurudakṣiṇā //
ViPur, 5, 21, 28.1 yasya nādena daityānāṃ balahānirajāyata /
ViPur, 5, 22, 13.1 tadbalaṃ yādavānāṃ tairajitaṃ yadanekaśaḥ /
ViPur, 5, 22, 15.1 manasaiva jagatsṛṣṭiṃ saṃhāraṃ ca karoti yaḥ /
ViPur, 5, 22, 16.1 tathāpi ye manuṣyāṇāṃ dharmāstadanuvartanam /
ViPur, 5, 23, 17.2 anuyāto mahāyogicetobhiḥ prāpyate na yaḥ //
ViPur, 5, 23, 22.1 proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
ViPur, 5, 23, 32.2 puṃsaḥ parataraṃ yacca vyāpyajanmavikalpavat //
ViPur, 5, 23, 35.2 yacca bhūtaṃ bhaviṣyacca kiṃcidatra carācaram //
ViPur, 5, 23, 39.2 bhāryā bhṛtyajano ye ca śabdādyā viṣayāḥ prabho //
ViPur, 5, 24, 15.2 yasyāsmābhirvinā tena vināsmākaṃ bhaviṣyati //
ViPur, 5, 25, 3.1 abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ /
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 27, 25.2 hṛto yenābhavadbālo bhavatyāḥ sūtikāgṛhāt //
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
ViPur, 5, 28, 24.2 babhañja dantānkupito yaiḥ prakāśaṃ jahāsa saḥ //
ViPur, 5, 28, 25.2 jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ //
ViPur, 5, 29, 4.2 pravṛtto yastathā keśī te sarve nihatāstvayā //
ViPur, 5, 29, 5.2 nāśaṃ nītāstvayā sarve ye 'nye jagadupadravāḥ //
ViPur, 5, 29, 7.1 so 'haṃ sāmpratamāyāto yannimittaṃ janārdana /
ViPur, 5, 29, 10.1 chatraṃ yatsalilasrāvi tajjahāra pracetasaḥ /
ViPur, 5, 29, 12.2 yadatra pratikartavyaṃ tatsvayaṃ parimṛśyatām //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 30, 13.1 sthūlā madhyāstathā sūkṣmāḥ sūkṣmātsūkṣmatarāśca ye /
ViPur, 5, 30, 13.2 dehabhedā bhavānsarve ye kecitpudgalāśrayāḥ //
ViPur, 5, 30, 14.2 anātmanyātmavijñānaṃ yayā mūḍho nirudhyate //
ViPur, 5, 30, 15.1 ahaṃ mameti bhāvo 'tra yatpuṃsām abhijāyate /
ViPur, 5, 30, 16.1 yaiḥ svadharmaparairnātha narairārādhito bhavān /
ViPur, 5, 30, 23.2 na jānāmi paraṃ yatte prasīda parameśvara //
ViPur, 5, 30, 40.1 devarājo mukhaprekṣo yasyāstasyāḥ parigraham /
ViPur, 5, 30, 42.2 vipākakaṭu yatkarma tanna śaṃsanti paṇḍitāḥ //
ViPur, 5, 30, 76.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 31, 4.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yadgrastaṃ prahitaṃ tvayā /
ViPur, 5, 31, 6.1 yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ /
ViPur, 5, 31, 11.1 yamabhyetya janaḥ sarvo jātiṃ smarati paurvikīm /
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
ViPur, 5, 31, 14.2 tāḥ kanyā narakeṇāsansarvato yāḥ samāhṛtāḥ //
ViPur, 5, 32, 14.1 vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava /
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
ViPur, 5, 33, 19.1 mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ /
ViPur, 5, 33, 43.2 tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
ViPur, 5, 33, 47.1 tvayā yadabhayaṃ dattaṃ taddattamakhilaṃ mayā /
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 34, 2.1 yaccānyadakarotkarma divyaceṣṭāvidhānakṛt /
ViPur, 5, 34, 9.2 jñātastvadvākyasadbhāvo yatkāryaṃ tadvidhīyatām //
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 34, 22.2 pauṇḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati /
ViPur, 5, 35, 2.2 tatkathyatāṃ mahābhāga yadanyatkṛtavānbalaḥ //
ViPur, 5, 35, 3.2 maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam /
ViPur, 5, 35, 16.1 praṇatiryā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ /
ViPur, 5, 35, 18.1 asmābhirargho bhavato yo 'yaṃ bala niveditaḥ /
ViPur, 5, 35, 25.3 bibharti yasya bhṛtyānāṃ so 'pyeṣāṃ na mahīpatiḥ //
ViPur, 5, 36, 1.3 kṛtaṃ yadanyattenābhūttadapi śrūyatāṃ tvayā //
ViPur, 5, 37, 9.4 yenākhilakulotsādo yādavānāṃ bhaviṣyati //
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
ViPur, 5, 37, 21.2 yattvamātthākhilaṃ dūta vedmyetadahamapyuta /
ViPur, 5, 37, 25.1 jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ /
ViPur, 5, 37, 30.3 bhagavanyanmayā kāryaṃ tadājñāpaya sāmpratam /
ViPur, 5, 37, 62.1 saṃmānayandvijavaco durvāsā yaduvāca ha /
ViPur, 5, 38, 2.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhāstu yāḥ /
ViPur, 5, 38, 8.1 yasmindine hariryāto divaṃ saṃtyajya medinīm /
ViPur, 5, 38, 24.1 vahninā ye 'kṣayā dattāḥ śarāste 'pi kṣayaṃ yayuḥ /
ViPur, 5, 38, 31.2 yadasāmarthyayukte 'pi nīcavarge jayapradam //
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
ViPur, 5, 38, 43.3  śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ //
ViPur, 5, 38, 45.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
ViPur, 5, 38, 46.1 yasyāvalokanād asmāñśrīr jayaḥ saṃpad unnatiḥ /
ViPur, 5, 38, 47.2 yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam //
ViPur, 5, 38, 49.1 yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam /
ViPur, 5, 38, 50.1 gāṇḍīvaṃ triṣu lokeṣu khyātiṃ yadanubhāvataḥ /
ViPur, 5, 38, 58.1 yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
ViPur, 5, 38, 76.2 prasanno 'haṃ mahābhāgā bhavatīnāṃ yadiṣyate /
ViPur, 5, 38, 80.1 taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat /
ViPur, 5, 38, 88.1 vijñāya na budhāḥ śokaṃ na harṣamupayānti ye /
ViPur, 5, 38, 93.2 jātasya yadyadorvaṃśe vāsudevasya ceṣṭitam //
ViPur, 6, 1, 8.3 dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati //
ViPur, 6, 1, 9.2 kaleḥ svarūpaṃ maitreya yad bhavān praṣṭum icchati /
ViPur, 6, 1, 9.3 tan nibodha samāsena vartate yan mahāmune //
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 1, 19.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām /
ViPur, 6, 1, 19.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām /
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 1, 35.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
ViPur, 6, 1, 35.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
ViPur, 6, 1, 36.1 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
ViPur, 6, 1, 57.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
ViPur, 6, 1, 57.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
ViPur, 6, 1, 59.2 karoti yaṃ kṛtayuge kriyate tapasā hi saḥ //
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 2, 15.1 yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat /
ViPur, 6, 2, 17.2 yad āpnoti tad āpnoti kalau saṃkīrtya keśavam //
ViPur, 6, 2, 30.1 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ /
ViPur, 6, 2, 31.2 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune /
ViPur, 6, 2, 37.1 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā /
ViPur, 6, 2, 40.1 yaccāhaṃ bhavatā pṛṣṭo jagatām upasaṃhṛtim /
ViPur, 6, 3, 3.2 parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ /
ViPur, 6, 3, 5.1 parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija /
ViPur, 6, 3, 6.1 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ /
ViPur, 6, 3, 15.1 tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ /
ViPur, 6, 3, 19.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
ViPur, 6, 4, 9.1 padmayoner dinaṃ yat tu caturyugasahasravat /
ViPur, 6, 4, 17.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ /
ViPur, 6, 4, 31.1 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate /
ViPur, 6, 4, 32.1 udakāvaraṇaṃ yat tu jyotiṣā pīyate tu tat /
ViPur, 6, 4, 39.1 prakṛtir mayā khyātā vyaktāvyaktasvarūpiṇī /
ViPur, 6, 4, 44.1 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate /
ViPur, 6, 4, 44.2 yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ //
ViPur, 6, 4, 47.1 dviparārdhātmakaḥ kālaḥ kathito yo mayā tava /
ViPur, 6, 5, 36.2 maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api //
ViPur, 6, 5, 43.2 śṛṇuṣva narake yāni prāpyante puruṣair mṛtaiḥ //
ViPur, 6, 5, 45.2 pratyekaṃ narake yāś ca yātanā dvija duḥsahāḥ //
ViPur, 6, 5, 49.1 narake yāni duḥkhāni pāpahetūdbhavāni vai /
ViPur, 6, 5, 55.1 yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate /
ViPur, 6, 5, 55.1 yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate /
ViPur, 6, 5, 62.2 yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam //
ViPur, 6, 5, 63.1 manur apy āha vedārthaṃ smṛtvā yan munisattama /
ViPur, 6, 5, 64.1 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat /
ViPur, 6, 5, 66.1 yat tad avyaktam ajaram acintyam ajam avyayam /
ViPur, 6, 5, 70.2 jñāyate yena tajjñānaṃ param anyat trayīmayam //
ViPur, 6, 5, 83.2 atītasarvāvaraṇo 'khilātmā tenāstṛtaṃ yad bhuvanāntarāle //
ViPur, 6, 5, 87.1 saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam /
ViPur, 6, 6, 16.2 sa gatvā tam apṛcchacca so 'py āha śṛṇu yan mune //
ViPur, 6, 6, 17.2 vetty eka eva tvacchatruḥ khāṇḍikyo yo jitas tvayā //
ViPur, 6, 6, 23.2 yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
ViPur, 6, 6, 30.2 tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat //
ViPur, 6, 6, 31.3 praṣṭavyaṃ yat tvayā sarvaṃ tat pṛcchasva vadāmy aham //
ViPur, 6, 6, 33.2 prāyaścittam aśeṣeṇa yad vai tatra vidhīyate //
ViPur, 6, 6, 49.2 tat kleśapraśamāyālaṃ yat karma tad udīraya //
ViPur, 6, 7, 3.1 kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam /
ViPur, 6, 7, 11.1 anātmany ātmabuddhir asve svam iti yā matiḥ /
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti matiḥ /
ViPur, 6, 7, 31.1 ātmaprayatnasāpekṣā viśiṣṭā manogatiḥ /
ViPur, 6, 7, 32.2 yasya yogaḥ sa vai yogī mumukṣur abhidhīyate //
ViPur, 6, 7, 46.2 kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ /
ViPur, 6, 7, 46.3 yadādhāram aśeṣaṃ taddhanti doṣasamudbhavam //
ViPur, 6, 7, 53.1 pratyastamitabhedaṃ yat sattāmātram agocaram /
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 7, 62.1 yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā /
ViPur, 6, 7, 69.2 amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ //
ViPur, 6, 7, 77.1 anye tu puruṣavyāghra cetaso ye vyapāśrayāḥ /
ViPur, 6, 7, 91.1 tasyaiva kalpanāhīnaṃ svarūpagrahaṇaṃ hi yat /
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 8, 1.3 ātyantiko vimuktir layo brahmaṇi śāśvate //
ViPur, 6, 8, 4.2 yad anyad api vaktavyaṃ tat pṛcchādya vadāmi te //
ViPur, 6, 8, 5.2 bhagavan kathitaṃ sarvaṃ yat pṛṣṭo 'si mayā mune /
ViPur, 6, 8, 12.2 etat te yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
ViPur, 6, 8, 17.2 yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate //
ViPur, 6, 8, 18.1 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ /
ViPur, 6, 8, 20.1 yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam /
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
ViPur, 6, 8, 26.2 meror ivāṇur yasyaitad yanmayaṃ ca dvijottama //
ViPur, 6, 8, 28.1 yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam /
ViPur, 6, 8, 30.1 yad agnihotre suhute varṣeṇāpnoti vai phalam /
ViPur, 6, 8, 31.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale /
ViPur, 6, 8, 40.1 yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān /
ViPur, 6, 8, 51.2 yaḥ śṛṇoti naraḥ pāpaiḥ sa sarvair dvija mucyate //
ViPur, 6, 8, 52.2 kṛtā tena bhaved etad yaḥ śṛṇoti dine dine //
ViPur, 6, 8, 54.1 yas tvetat sakalaṃ śṛṇoti puruṣaḥ kṛtvā manasy acyutaṃ /
ViPur, 6, 8, 54.4 sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam //
ViPur, 6, 8, 56.1 yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane /
ViPur, 6, 8, 56.1 yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane /
ViPur, 6, 8, 56.3 muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
ViPur, 6, 8, 63.1 iti vividham ajasya yasya rūpaṃ prakṛtiparātmamayaṃ sanātanasya /
Viṣṇusmṛti
ViSmṛ, 1, 24.1 virejatuḥ stanau yasyāḥ samau pīnau nirantarau /
ViSmṛ, 1, 64.1 ye tu tvāṃ dhārayiṣyanti santas teṣāṃ parāyaṇān /
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 3, 82.1 yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt //
ViSmṛ, 3, 98.1 prajāsukhe sukhī rājā tadduḥkhe yaś ca duḥkhitaḥ /
ViSmṛ, 5, 12.1 ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ //
ViSmṛ, 5, 14.1 ye cākulīnā rājyam abhikāmayeyuḥ //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 91.1 yeṣāṃ deyaḥ panthās teṣām apathadāyī kārṣāpaṇapañcaviṃśatiṃ daṇḍyaḥ //
ViSmṛ, 5, 121.1 yas tayoś cāntare syāt tasyottamasāhasaḥ //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 129.1 krītam akrīṇato hāniḥ sā kretur eva syāt //
ViSmṛ, 5, 151.1 yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ //
ViSmṛ, 5, 155.1 taddoṣeṇa yad vinaśyet tat svāmine //
ViSmṛ, 5, 160.1 yaḥ kanyāṃ pūrvadattām anyasmai dadyāt sa cauravac chāsyaḥ //
ViSmṛ, 5, 164.1 ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ //
ViSmṛ, 5, 168.1 tatsaṃvidaṃ yaś ca laṅghayet //
ViSmṛ, 5, 171.1 yaś cānikṣiptaṃ nikṣiptam iti brūyāt //
ViSmṛ, 5, 181.1 gocarmamātrādhikāṃ bhuvam anyasyādhīkṛtāṃ tasmād anirmocyānyasya yaḥ prayacchet sa vadhyaḥ //
ViSmṛ, 5, 183.1 eko 'śnīyād yad utpannaṃ naraḥ saṃvatsaraṃ phalam /
ViSmṛ, 5, 184.1 yayor nikṣipta ādhis tau vivadetāṃ yadā narau /
ViSmṛ, 5, 184.2 yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā //
ViSmṛ, 5, 185.1 sāgamena tu bhogena bhuktaṃ samyag yadā tu yat /
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
ViSmṛ, 5, 187.1 tribhir eva tu bhuktā puruṣair bhūr yathāvidhi /
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 6, 9.1 gṛhītadhanapraveśārtham eva yat sthāvaraṃ dattaṃ tat gṛhītadhanapraveśe dadyāt //
ViSmṛ, 6, 34.1 avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt //
ViSmṛ, 6, 40.1 yo gṛhītvā ṛṇaṃ sarvaṃ śvo dāsyāmīti sāmakam /
ViSmṛ, 6, 43.1 yam arthaṃ pratibhūr dadyād dhanikenopapīḍitaḥ /
ViSmṛ, 7, 4.1 yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam //
ViSmṛ, 8, 4.1 anirdiṣṭas tu sākṣitve yaś copetya brūyāt //
ViSmṛ, 8, 10.1 dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ //
ViSmṛ, 8, 25.1 ye mahāpātakināṃ lokā ye copapātakināṃ te kūṭasākṣiṇām api //
ViSmṛ, 8, 25.1 ye mahāpātakināṃ lokā ye copapātakināṃ te kūṭasākṣiṇām api //
ViSmṛ, 8, 37.1 jānanto 'pi hi ye sākṣye tūṣṇīṃbhūtā udāsate /
ViSmṛ, 8, 38.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
ViSmṛ, 8, 38.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
ViSmṛ, 8, 40.1 yasmin yasmin vivāde tu kūṭasākṣyanṛtaṃ vadet /
ViSmṛ, 8, 40.1 yasmin yasmin vivāde tu kūṭasākṣyanṛtaṃ vadet /
ViSmṛ, 10, 9.1 brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām /
ViSmṛ, 10, 9.1 brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām /
ViSmṛ, 10, 10.2 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 11, 8.1 yo hastayoḥ kvacid dagdhas tam aśuddhaṃ vinirdiśet /
ViSmṛ, 11, 8.2 na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //
ViSmṛ, 11, 9.1 bhayād vā pātayed yas tu dagdho vā na vibhāvyate /
ViSmṛ, 11, 11.2 tvam evāgne vijānīṣe na vidur yāni mānavāḥ //
ViSmṛ, 12, 6.1 tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ /
ViSmṛ, 12, 7.2 tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 13, 6.2 tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti pitrā dattā sā putrikā //
ViSmṛ, 15, 14.1 yasya talpajastasyāsau //
ViSmṛ, 15, 16.1  garbhiṇī saṃskriyate tasyāḥ putraḥ //
ViSmṛ, 15, 19.1 sa ca mātāpitṛbhyāṃ yasya dattaḥ //
ViSmṛ, 15, 21.1 sa ca yena krītaḥ //
ViSmṛ, 15, 23.1 sa ca yasyopagataḥ //
ViSmṛ, 15, 26.1 sa ca yena gṛhītaḥ //
ViSmṛ, 15, 40.1 yaścārthaharaḥ sa piṇḍadāyī //
ViSmṛ, 17, 21.1 sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi //
ViSmṛ, 17, 22.1 patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
ViSmṛ, 17, 23.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ViSmṛ, 17, 23.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ViSmṛ, 18, 33.1 aputrarikthasya gatiḥ sātrārdhasya dvitīyasya //
ViSmṛ, 18, 42.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet /
ViSmṛ, 18, 43.1 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt /
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
ViSmṛ, 19, 23.1 yad brāhmaṇās tuṣṭatamā vadanti tad devatāḥ pratyabhinandayanti /
ViSmṛ, 19, 24.2 vākyais tu yair bhūmi tavābhidhāsye vākyānyahaṃ tāni mano'bhirāme //
ViSmṛ, 20, 1.1 yad uttarāyaṇaṃ tad ahar devānām //
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
ViSmṛ, 20, 31.1 sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ /
ViSmṛ, 20, 33.1 arvāk sapiṇdīkaraṇāt preto bhavati yo mṛtaḥ /
ViSmṛ, 21, 23.1 arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarāt kṛtaṃ /
ViSmṛ, 22, 8.1 brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām //
ViSmṛ, 22, 58.1 udbandhanamṛtasya yaḥ pāśaṃ chindyāt sa taptakṛcchreṇa śudhyati //
ViSmṛ, 22, 89.2 yo 'nne śuciḥ sa hi śucir na mṛdvāriśuciḥ śuciḥ //
ViSmṛ, 23, 1.1 śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam //
ViSmṛ, 23, 6.1 atyantopahatasya vastrasya yat prakṣālitaṃ sad virajyate tacchindyāt //
ViSmṛ, 23, 35.1 asiddhasyānnasya yanmātram upahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt //
ViSmṛ, 23, 47.2 adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate //
ViSmṛ, 23, 48.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam /
ViSmṛ, 23, 50.1 śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam /
ViSmṛ, 23, 51.1 ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet /
ViSmṛ, 23, 51.2 yānyadhastānyamedhyāni dehāccaiva malāś cyutāḥ //
ViSmṛ, 23, 53.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ /
ViSmṛ, 23, 54.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ViSmṛ, 24, 41.1 pitṛveśmani kanyā rajaḥ paśyatyasaṃskṛtā /
ViSmṛ, 25, 16.1 patyau jīvati yoṣid upavāsavrataṃ caret /
ViSmṛ, 26, 7.1 daivapitryātitheyāni tatpradhānāni yasya tu /
ViSmṛ, 27, 28.1 yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ViSmṛ, 27, 28.1 yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ViSmṛ, 27, 28.1 yadyasya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
ViSmṛ, 27, 28.1 yadyasya vihitaṃ carma yat sūtraṃ ca mekhalā /
ViSmṛ, 27, 28.2 yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi //
ViSmṛ, 27, 28.2 yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi //
ViSmṛ, 28, 36.1 yas tvanadhītavedo 'nyatra śramaṃ kuryād asau sasaṃtānaḥ śūdratvam eti //
ViSmṛ, 28, 47.1 evaṃ carati yo vipro brahmacaryam atandritaḥ /
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
ViSmṛ, 29, 2.1 yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā //
ViSmṛ, 29, 3.1 yo yasya yajñakarmāṇi kuryāt tam ṛtvijaṃ vidyāt //
ViSmṛ, 29, 3.1 yo yasya yajñakarmāṇi kuryāt tam ṛtvijaṃ vidyāt //
ViSmṛ, 29, 7.1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
ViSmṛ, 29, 7.1 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati /
ViSmṛ, 29, 10.1 yam eva vidyāḥ śucim apramattaṃ medhāvinaṃ brahmacaryopapannam /
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 30, 40.1 yaś ca vidyayā yaśaḥ pareṣāṃ hanti //
ViSmṛ, 30, 46.1 ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ /
ViSmṛ, 30, 47.1 ya āvṛṇotyavitathena karṇāvaduḥkhaṃ kurvann amṛtaṃ samprayacchan /
ViSmṛ, 31, 4.1 yat te brūyustat kuryāt //
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 31, 9.2 anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ //
ViSmṛ, 32, 16.2 etāni mānasthānāni garīyo yad yad uttaram //
ViSmṛ, 32, 16.2 etāni mānasthānāni garīyo yad yad uttaram //
ViSmṛ, 42, 1.1 yad anuktaṃ tat prakīrṇakam //
ViSmṛ, 44, 44.1 yad vā tad vā paradravyam apahṛtya balān naraḥ /
ViSmṛ, 47, 5.1 yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ //
ViSmṛ, 47, 6.1 yasya paurṇamāsī sa yavamadhyaḥ //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 48, 19.2 sarve punīta me pāpaṃ yan me kiṃcana duṣkṛtam //
ViSmṛ, 48, 21.1 śvasūkarāvalīḍhaṃ ca ucchiṣṭopahataṃ ca yat /
ViSmṛ, 48, 23.1 bāladhūrtam adharmaṃ ca rājadvārakṛtaṃ ca yat /
ViSmṛ, 49, 9.1 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī /
ViSmṛ, 49, 10.2 tathaiva dvādaśī śuklā syācchravaṇasaṃyutā //
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
ViSmṛ, 51, 67.1  vedavihitā hiṃsā niyatāsmiṃś carācare /
ViSmṛ, 51, 68.1 yo 'hiṃsakāni bhūtāni hinastyātmasukhecchayā /
ViSmṛ, 51, 69.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ViSmṛ, 51, 70.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ViSmṛ, 51, 70.1 yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
ViSmṛ, 51, 73.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ViSmṛ, 51, 75.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ViSmṛ, 51, 76.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ViSmṛ, 51, 76.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ViSmṛ, 51, 77.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ViSmṛ, 51, 78.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmyaham /
ViSmṛ, 52, 15.1 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ /
ViSmṛ, 52, 15.1 yad yat parebhyas tv ādadyāt puruṣas tu niraṅkuśaḥ /
ViSmṛ, 52, 17.1 prāṇihiṃsāparo yas tu dhanahiṃsāparas tathā /
ViSmṛ, 53, 9.1 yat karotyekarātreṇa vṛṣalīsevanād dvijaḥ /
ViSmṛ, 54, 1.1 yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt //
ViSmṛ, 54, 1.1 yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt //
ViSmṛ, 54, 16.1 parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 26.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ViSmṛ, 54, 27.1 prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
ViSmṛ, 54, 28.1 yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
ViSmṛ, 54, 33.1 aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ /
ViSmṛ, 55, 16.1 yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
ViSmṛ, 55, 20.1 ye pākayajñāścatvāro vidhiyajñasamanvitāḥ /
ViSmṛ, 56, 2.1 yeṣāṃ japyaiśca homaiśca dvijātayaḥ pāpebhyaḥ pūyante //
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 57, 12.2 na ca havyaṃ vahatyagnir yas tām abhyavamanyate //
ViSmṛ, 57, 16.2 ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet //
ViSmṛ, 58, 3.1 śuklenārthena yad aurdhvadehikaṃ karoti tenāsya devatvam āsādayati //
ViSmṛ, 58, 4.1 yacchabalena tan mānuṣyam //
ViSmṛ, 58, 5.1 yat kṛṣṇena tat tiryaktvam //
ViSmṛ, 58, 11.2 vyājenopārjitaṃ yacca tat kṛṣṇaṃ samudāhṛtam //
ViSmṛ, 58, 12.1 yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ /
ViSmṛ, 59, 26.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
ViSmṛ, 64, 42.2 nityasnānena pūyante ye 'pi pāpakṛto narāḥ //
ViSmṛ, 67, 33.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ViSmṛ, 67, 40.1 adattvā yas tu etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
ViSmṛ, 67, 43.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ViSmṛ, 71, 92.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
ViSmṛ, 73, 15.1 tad adatsu brāhmaṇeṣu yan me prakāmād ahorātrair yad vaḥ kravyād iti japet //
ViSmṛ, 73, 20.1 ye atra pitaraḥ pretā iti vāso deyam //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 2.1 pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 5.1 yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 77, 7.2 śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate //
ViSmṛ, 78, 53.1 madhūtkaṭena yaḥ śrāddhaṃ pāyasena samācaret /
ViSmṛ, 80, 14.2 viṣāṇavarjyā ye khaḍgā ā sūryaṃ tāṃs tu bhuṅkṣmahe //
ViSmṛ, 81, 23.2 ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraśca yaḥ //
ViSmṛ, 83, 21.1 api sa syāt kule 'smākaṃ bhojayed yas tu yoginam /
ViSmṛ, 83, 21.2 vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam //
ViSmṛ, 84, 4.1 cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate /
ViSmṛ, 85, 69.1 kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn /
ViSmṛ, 85, 70.2 gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ //
ViSmṛ, 86, 19.1 utsṛṣṭo vṛṣabho yasmin pibatyatha jalāśaye /
ViSmṛ, 87, 8.1 yas tu kṛṣṇājinaṃ dadyāt sakhuraṃ śṛṅgasaṃyutam /
ViSmṛ, 87, 10.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
ViSmṛ, 91, 10.1 devāyatanakārī yasya devasyāyatanaṃ karoti tasyaiva lokam āpnoti //
ViSmṛ, 92, 32.1 yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe /
ViSmṛ, 92, 32.1 yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe /
ViSmṛ, 92, 32.1 yad yad iṣṭatamaṃ loke yaccāsti dayitaṃ gṛhe /
ViSmṛ, 93, 10.1 ye bakavratino loke ye ca mārjāraliṅginaḥ /
ViSmṛ, 93, 10.1 ye bakavratino loke ye ca mārjāraliṅginaḥ /
ViSmṛ, 93, 12.2 chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati //
ViSmṛ, 93, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
ViSmṛ, 95, 16.1 yad duścaraṃ yad durāpaṃ yad dūraṃ yacca duṣkaram /
ViSmṛ, 95, 16.1 yad duścaraṃ yad durāpaṃ yad dūraṃ yacca duṣkaram /
ViSmṛ, 95, 16.1 yad duścaraṃ yad durāpaṃ yad dūraṃ yacca duṣkaram /
ViSmṛ, 95, 16.1 yad duścaraṃ yad durāpaṃ yad dūraṃ yacca duṣkaram /
ViSmṛ, 96, 41.1 yad api kiṃcit duḥkhābhāvāpekṣayā sukhasaṃjñaṃ tad apyanityam //
ViSmṛ, 96, 97.2 etad yo vetti taṃ prāhuḥ kṣetrajñam iti tadvidaḥ //
ViSmṛ, 97, 11.1 yad dhyāyati tad āpnotīti dhyānaguhyam //
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
ViSmṛ, 100, 1.2 ye dvijā dhārayiṣyanti teṣāṃ svarge gatiḥ parā //
ViSmṛ, 100, 4.1 ya idaṃ paṭhate nityaṃ bhūtikāmo naraḥ sadā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 4.1, 1.1 vyutthāne yāḥ cittavṛttayaḥ tadaviśiṣṭavṛttiḥ puruṣaḥ /
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 1, 12.1, 1.2  tu kaivalyaprāgbhārā vivekaviṣayanimnā sā kalyāṇavahā /
YSBhā zu YS, 1, 16.1, 1.3 tatra yad uttaraṃ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṃ manyate /
YSBhā zu YS, 1, 16.1, 1.3 tatra yad uttaraṃ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṃ manyate /
YSBhā zu YS, 1, 16.1, 1.4 prāptaṃ prāpaṇīyaṃ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti /
YSBhā zu YS, 1, 20.1, 1.7 samāhitacittasya prajñāviveka upāvartate yena yathārthaṃ vastu jānāti /
YSBhā zu YS, 1, 24.1, 1.4 yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ /
YSBhā zu YS, 1, 24.1, 1.10 yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti /
YSBhā zu YS, 1, 24.1, 1.17 yad evātiśayi syāt tad eva tat syāt /
YSBhā zu YS, 1, 24.1, 1.23 tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti //
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 31.1, 1.2 yenābhihatāḥ prāṇinas tadupaghātāya prayatante tad duḥkham /
YSBhā zu YS, 1, 31.1, 1.4 yad aṅgāny ejayati kampayati tad aṅgamejayatvam /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 32.1, 1.18 yasya cittasya avasthitasyedaṃ śāstreṇa parikarma nirdiśyate tat katham //
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 39.1, 1.1 yad evābhimataṃ tad eva dhyāyet /
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
YSBhā zu YS, 2, 4.1, 16.1 viṣaye yo labdhavṛttiḥ sa udāraḥ //
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 11.1, 1.1 kleśānāṃ vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 23.1 ye saṃskārāḥ smṛtihetavas tā vāsanās tāścānādikālīnā iti //
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 27.1 yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 15.1, 8.1  bhogeṣv indriyāṇāṃ tṛpter upaśāntis tat sukham //
YSBhā zu YS, 2, 15.1, 9.1  laulyād anupaśāntis tad duḥkham //
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
YSBhā zu YS, 2, 16.1, 3.1 tasmād yad evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ pratipattāram //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir sa bhogaḥ yā tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
YSBhā zu YS, 2, 23.1, 2.1 tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ tu draṣṭuḥ svarūpopalabdhiḥ so 'pavargaḥ //
YSBhā zu YS, 2, 23.1, 25.1 yas tu pratyakcetanasya svabuddhisaṃyogaḥ //
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
YSBhā zu YS, 2, 42.1, 1.2 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
YSBhā zu YS, 2, 42.1, 1.2 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 52.1, 2.1 yat tad ācakṣate //
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
YSBhā zu YS, 3, 43.1, 3.1  tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 3, 43.1, 5.1 tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati //
YSBhā zu YS, 3, 47.1, 6.1 caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ //
YSBhā zu YS, 3, 47.1, 7.1 pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti //
YSBhā zu YS, 3, 49.1, 4.1 eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati //
YSBhā zu YS, 4, 6.1, 2.1 tatra yad eva dhyānajaṃ cittaṃ tad evānāśayam //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
YSBhā zu YS, 4, 10.1, 2.1 yeyam ātmāśīḥ kasmāt //
YSBhā zu YS, 4, 10.1, 13.2 ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
YSBhā zu YS, 4, 11.1, 7.1 yad abhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyās tad ālambanam //
YSBhā zu YS, 4, 11.1, 7.1 yad abhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyās tad ālambanam //
YSBhā zu YS, 4, 13.1, 1.4 yat tu dṛṣṭipathaṃ prāptaṃ tan māyeva sutucchakam //
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 17.1, 1.1 ayaskāntamaṇikalpā viṣayā ayaḥsadharmakaṃ cittam abhisaṃbadhyoparañjayanti yena ca viṣayeṇoparaktaṃ cittaṃ sa viṣayo jñātas tato 'nyaḥ punar ajñātaḥ /
YSBhā zu YS, 4, 17.1, 2.1 yasya tu tad eva cittaṃ viṣayas tasya //
Yājñavalkyasmṛti
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 41.2 pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham //
YāSmṛ, 1, 42.1 yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ /
YāSmṛ, 1, 43.1 sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet /
YāSmṛ, 1, 45.2 itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham //
YāSmṛ, 1, 47.2 yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam //
YāSmṛ, 1, 47.2 yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam //
YāSmṛ, 1, 60.1 ity uktvā caratāṃ dharmaṃ saha dīyate 'rthine /
YāSmṛ, 1, 67.2 svairiṇī patiṃ hitvā savarṇaṃ kāmataḥ śrayet //
YāSmṛ, 1, 75.1 mṛte jīvati vā patyau nānyam upagacchati /
YāSmṛ, 1, 124.1 traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ /
YāSmṛ, 1, 124.2 prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet //
YāSmṛ, 1, 166.2 bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet //
YāSmṛ, 1, 180.2 saṃmitāni durācāro yo hanty avidhinā paśūn //
YāSmṛ, 1, 213.1 pratigrahasamartho 'pi nādatte yaḥ pratigraham /
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 1, 231.1  divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet /
YāSmṛ, 1, 248.1 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
YāSmṛ, 1, 254.1 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
YāSmṛ, 1, 255.1 arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet /
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 1, 267.2 aśvān āyuś ca vidhivad yaḥ śrāddhaṃ samprayacchati //
YāSmṛ, 1, 272.1 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
YāSmṛ, 1, 280.1  āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt /
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
YāSmṛ, 1, 307.1 yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet /
YāSmṛ, 1, 307.1 yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet /
YāSmṛ, 1, 324.1 nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam /
YāSmṛ, 1, 325.1 ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ /
YāSmṛ, 1, 338.1 arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ /
YāSmṛ, 1, 338.2 tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān //
YāSmṛ, 1, 339.1 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
YāSmṛ, 1, 341.1 anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet /
YāSmṛ, 1, 343.1 ya eva nṛpater dharmaḥ svarāṣṭraparipālane /
YāSmṛ, 1, 344.1 yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ /
YāSmṛ, 1, 344.1 yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ /
YāSmṛ, 1, 360.1 yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet /
YāSmṛ, 2, 2.2 rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //
YāSmṛ, 2, 16.1 saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet /
YāSmṛ, 2, 16.1 saṃdigdhārthaṃ svatantro yaḥ sādhayed yaś ca niṣpatet /
YāSmṛ, 2, 28.1 āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
YāSmṛ, 2, 29.1 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
YāSmṛ, 2, 36.2 adadaddhi samāpnoti kilbiṣaṃ yasya tasya tat //
YāSmṛ, 2, 44.1 dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam /
YāSmṛ, 2, 45.1 avibhaktaiḥ kuṭumbārthe yad ṛṇaṃ tu kṛtaṃ bhavet /
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam /
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 56.1 pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam /
YāSmṛ, 2, 65.1 vāsanastham anākhyāya haste 'nyasya yad arpyate /
YāSmṛ, 2, 73.2 ye pātakakṛtāṃ lokā mahāpātakināṃ tathā //
YāSmṛ, 2, 74.1 agnidānāṃ ca ye lokā ye ca strībālaghātinām /
YāSmṛ, 2, 74.1 agnidānāṃ ca ye lokā ye ca strībālaghātinām /
YāSmṛ, 2, 74.2 sa tān sarvān avāpnoti yaḥ sākṣyam anṛtaṃ vadet //
YāSmṛ, 2, 75.1 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
YāSmṛ, 2, 77.1 na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ /
YāSmṛ, 2, 78.2 guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ //
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
YāSmṛ, 2, 79.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
YāSmṛ, 2, 82.1 yaḥ sākṣyaṃ śrāvito 'nyebhyo nihnute tat tamovṛtaḥ /
YāSmṛ, 2, 84.1 yaḥ kaścid artho niṣṇātaḥ svarucyā tu parasparam /
YāSmṛ, 2, 86.2 mataṃ me 'mukaputrasya yad atropari lekhitam //
YāSmṛ, 2, 89.1 vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat /
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad vā tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 111.2 yasya vegair vinā jīryecchuddhiṃ tasya vinirdiśet //
YāSmṛ, 2, 113.1 arvāk caturdaśād ahno yasya no rājadaivikam /
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā //
YāSmṛ, 2, 118.1 pitṛdravyāvirodhena yad anyat svayam arjitam /
YāSmṛ, 2, 119.1 kramād abhyāgataṃ dravyaṃ hṛtam apyuddharet tu yaḥ /
YāSmṛ, 2, 121.1 bhūr pitāmahopāttā nibandho dravyam eva vā /
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 126.1 anyonyāpahṛtaṃ dravyaṃ vibhakte yat tu dṛśyate /
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 132.1 utsṛṣṭo gṛhyate yas tu so 'paviddho bhavet sutaḥ /
YāSmṛ, 2, 148.2 na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakalpayet //
YāSmṛ, 2, 150.2 gopāḥ sīmākṛṣāṇā ye sarve ca vanagocarāḥ //
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
YāSmṛ, 2, 170.2 kretā mūlyam avāpnoti tasmād yas tasya vikrayī //
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
YāSmṛ, 2, 175.2 nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam //
YāSmṛ, 2, 181.2 dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam //
YāSmṛ, 2, 186.1 nijadharmāvirodhena yas tu samayiko bhavet /
YāSmṛ, 2, 186.2 so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ //
YāSmṛ, 2, 187.1 gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ /
YāSmṛ, 2, 187.1 gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ /
YāSmṛ, 2, 188.2 yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam //
YāSmṛ, 2, 190.1 samūhakāryaprahito yallabheta tad arpayet /
YāSmṛ, 2, 194.2 aniścitya bhṛtiṃ yas tu kārayet sa mahīkṣitā //
YāSmṛ, 2, 195.1 deśaṃ kālaṃ ca yo 'tīyāllābhaṃ kuryācca yo 'nyathā /
YāSmṛ, 2, 195.1 deśaṃ kālaṃ ca yo 'tīyāllābhaṃ kuryācca yo 'nyathā /
YāSmṛ, 2, 196.1 yo yāvat kurute karma tāvat tasya tu vetanam /
YāSmṛ, 2, 222.1 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
YāSmṛ, 2, 222.2 dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ //
YāSmṛ, 2, 222.2 dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ //
YāSmṛ, 2, 231.1 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
YāSmṛ, 2, 239.2 antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ //
YāSmṛ, 2, 240.2 ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //
YāSmṛ, 2, 241.1 akūṭaṃ kūṭakaṃ brūte kūṭaṃ yaś cāpy akūṭakam /
YāSmṛ, 2, 243.1 abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati /
YāSmṛ, 2, 243.1 abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati /
YāSmṛ, 2, 244.1 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
YāSmṛ, 2, 251.1 rājani sthāpyate yo 'rghaḥ pratyahaṃ tena vikrayaḥ /
YāSmṛ, 2, 252.2 daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī //
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
YāSmṛ, 2, 260.1 pratiṣiddham anādiṣṭaṃ pramādād yac ca nāśitam /
YāSmṛ, 2, 262.2 dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī //
YāSmṛ, 2, 295.1 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
YāSmṛ, 2, 306.1 yo manyetājito 'smīti nyāyenāpi parājitaḥ /
YāSmṛ, 2, 307.1 rājñānyāyena yo daṇḍo gṛhīto varuṇāya tam /
YāSmṛ, 3, 8.2 karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe //
YāSmṛ, 3, 27.2 gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ //
YāSmṛ, 3, 53.1 yaḥ kaṇṭakair vitudati candanair yaś ca limpati /
YāSmṛ, 3, 53.1 yaḥ kaṇṭakair vitudati candanair yaś ca limpati /
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 107.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
YāSmṛ, 3, 110.1 jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān /
YāSmṛ, 3, 111.2 dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ //
YāSmṛ, 3, 119.1 mohajālam apāsyeha puruṣo dṛśyate hi yaḥ /
YāSmṛ, 3, 121.1 yo dravyadevatātyāgasambhūto rasa uttamaḥ /
YāSmṛ, 3, 123.2 yaj janma sarvabhūtānām aśanānaśanātmanām //
YāSmṛ, 3, 126.1 sahasrātmā mayā yo va ādideva udāhṛtaḥ /
YāSmṛ, 3, 138.1 asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ /
YāSmṛ, 3, 143.2 yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām //
YāSmṛ, 3, 161.1 śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram /
YāSmṛ, 3, 166.1 anantā raśmayas tasya dīpavad yaḥ sthito hṛdi /
YāSmṛ, 3, 167.1 ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam /
YāSmṛ, 3, 168.1 yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam /
YāSmṛ, 3, 169.1 ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ /
YāSmṛ, 3, 178.2 īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ //
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
YāSmṛ, 3, 184.1 pitṛyāno 'javīthyāś ca yad agastyasya cāntaram /
YāSmṛ, 3, 185.1 ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ /
YāSmṛ, 3, 189.2 ślokāḥ sūtrāṇi bhāṣyāṇi yacca kiṃcana vāṅmayam //
YāSmṛ, 3, 192.1 ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ /
YāSmṛ, 3, 192.1 ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ /
YāSmṛ, 3, 195.1 yajñena tapasā dānair ye hi svargajito narāḥ /
YāSmṛ, 3, 197.1 etad yo na vijānāti mārgadvitayam ātmavān /
YāSmṛ, 3, 201.1 tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ /
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
YāSmṛ, 3, 226.1 prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 227.2 ete mahāpātakino yaś ca taiḥ saha saṃvaset //
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī surāṃ pibet /
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 278.1 yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet /
YāSmṛ, 3, 286.1 mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param /
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 327.2 dharmārthaṃ yaś cared etaccandrasyaiti salokatām //
YāSmṛ, 3, 330.1 ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ /
YāSmṛ, 3, 332.1 ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati /
YāSmṛ, 3, 334.1 ya idaṃ śrāvayed vidvān dvijān parvasu parvasu /
Śatakatraya
ŚTr, 1, 6.2 mādhuryaṃ madhubindunā racayituṃ kṣārāmudher īhate netuṃ vāñchati yaḥ khalān pathi satāṃ sūktaiḥ sudhāsyandibhiḥ //
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 15.1 śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ /
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 24.2 nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam //
ŚTr, 1, 32.2 sa jāto yena jātena yāti vaṃśaḥ samunnatim //
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /
ŚTr, 1, 43.2 yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati //
ŚTr, 1, 48.2 yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa //
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
ŚTr, 1, 95.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe //
ŚTr, 1, 98.1  sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
ŚTr, 1, 102.2 kṛtsnā ca bhūr bhavati sannidhiratnapūrṇā yasyāsti pūrvasukṛtaṃ vipulaṃ narasya //
ŚTr, 1, 106.1 kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ /
ŚTr, 1, 108.2 vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati //
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
ŚTr, 2, 10.2 yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ //
ŚTr, 2, 13.2 yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ //
ŚTr, 2, 26.1 āmīlitanayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti /
ŚTr, 2, 27.1 idam anucitam akramaś ca puṃsāṃ yad iha jarāsvapi manmathā vikārāḥ /
ŚTr, 2, 35.1 asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad vā nanu sakaladoṣāspadam iti /
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
ŚTr, 2, 55.2 yenācirāt tadadharāmiṣalolamartyamatsyān vikṛṣya vipacaty anurāgavahnau //
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
ŚTr, 2, 67.1 virahe 'pi saṅgamaḥ khalu parasparaṃ saṃgataṃ mano yeṣām /
ŚTr, 2, 74.1 svaparapratārako 'sau nindati yo 'līkapaṇḍito yuvatīḥ /
ŚTr, 2, 77.1 unmattapremasaṃrambhādārabhante yadaṅganāḥ /
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 43.2 udvṛttaḥ sa rājaputranivahas te vandinas tāḥ kathāḥ sarvaṃ yasya vaśād agāt smṛtipathaṃ kālāya tasmai namaḥ //
ŚTr, 3, 50.1 vayaṃ yebhyo jātāś ciraparigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te 'pi gamitāḥ /
ŚTr, 3, 50.1 vayaṃ yebhyo jātāś ciraparigatā eva khalu te samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te 'pi gamitāḥ /
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
ŚTr, 3, 72.2 yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ kṛpaṇalokamatā bhavanti //
ŚTr, 3, 73.2 bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ na brahma saṃsarasi nirvṛtim eṣi yena //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
ŚTr, 3, 82.2 yuktaṃ kevalam etad eva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāvagirīndrakandarataṭīkuñje nivāsaḥ kvacit //
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
ŚTr, 3, 86.1 yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaikavrataphalam /
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
ŚiSam, 1, 41.1 śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ /
ŚiSam, 1, 55.2 yad idaṃ śūnyatānimittāpraṇihitarutam eva //
ŚiSam, 1, 58.11 evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ /
ŚiSam, 1, 58.18 yad api tasya bodhisatvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate /
Śivasūtra
ŚSūtra, 3, 29.1 yo 'vipastho jñāhetuś ca //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.1 janmarkṣodayalagne tad api yayor vā yiyāsataḥ praśne /
Ṭikanikayātrā, 3, 7.1 yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ /
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Ṭikanikayātrā, 5, 3.1 āye janmani rāśiṣu yeṣu śubhā bhāskaradvitīyai //
Ṭikanikayātrā, 6, 7.1 lagnapradhāna yātrā śīlenaiva kulāṅganā /
Ṭikanikayātrā, 7, 12.1 yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās tṛtīyaripulābhagatāś ca pāpāḥ /
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Ṭikanikayātrā, 8, 7.1 suram api vijayec chuḥpṛṣṭhatīkṛtya śukraḥ samaravijayatṛṣṇo yo nṛpaḥ samprayāti /
Ṭikanikayātrā, 8, 10.1 yo 'pi patir diśi yasyāṃ tasmin tatsthe na tāṃ diśaṃ yāyāt /
Ṭikanikayātrā, 8, 10.1 yo 'pi patir diśi yasyāṃ tasmin tatsthe na tāṃ diśaṃ yāyāt /
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Ṭikanikayātrā, 9, 17.1 yāny atra maṅgalāmaṅgalāni nirgacchatāṃ pradiṣṭāni /
Ṭikanikayātrā, 9, 28.2 yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā //
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Ṭikanikayātrā, 9, 35.2 yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 55.1 śrāddhakālastu kutapo 'ṣṭamo bhāgo dinasya yaḥ /
AbhCint, 2, 62.2 tatparvamūlaṃ bhūteṣṭāpañcadaśyoryadantaram //
AbhCint, 2, 63.1 sa parva saṃdhiḥ pratipatpañcadaśyoryadantaram /
AbhCint, 2, 182.1 pṛṣṭhamāṃsādanaṃ tadyatparokṣe doṣakīrtanam /
AbhCint, 2, 188.1 yaḥ saninda upālambhastatra syātparibhāṣaṇam /
AbhCint, 2, 195.1 maṇḍalena tu yannṛtyaṃ strīṇāṃ hallīsakaṃ tu tat /
AbhCint, 2, 229.2 sā mitho 'hamahamikā tu saṃbhāvanātmani //
AbhCint, 2, 237.2 syuḥ kāraṇāni kāryāṇi sahacārīṇi yāni ca //
Acintyastava
Acintyastava, 1, 1.1 pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ /
Acintyastava, 1, 7.1 asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam /
Acintyastava, 1, 13.2 nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat //
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 15.2 para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ //
Acintyastava, 1, 19.1 indriyair upalabdhaṃ yat tat tattvena bhaved yadi /
Acintyastava, 1, 21.1 ajñānenāvṛto yena yathāvan na prapadyate /
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya kā nirvṛtir bhavet /
Acintyastava, 1, 32.1 te ca sattvāś ca no jātā ye nirvānti na te sphuṭam /
Acintyastava, 1, 36.2 kalpanāpy asatī proktā yayā śūnyaṃ vikalpyate //
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 39.1 yan nodeti na ca vyeti nocchedi na ca śāśvatam /
Acintyastava, 1, 40.1 yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā /
Acintyastava, 1, 49.1 dravyam utpadyate yasya tasyocchedādikaṃ bhavet /
Acintyastava, 1, 57.1  tūtpādanirodhādisattvajīvādideśanā /
Acintyastava, 1, 58.1 prajñāpāramitāmbhodher yo 'tyantam pāram āgataḥ /
Acintyastava, 1, 59.2 yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat //
Amaraughaśāsana
AmarŚās, 1, 36.1 vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ //
AmarŚās, 1, 39.1 cittamadhye bhaved yas tu bālāgraśatadhāśraye //
AmarŚās, 1, 76.1 mūlakande tu śaktiḥ kuṇḍalākārarūpiṇī //
AmarŚās, 1, 78.1 kandadaṇḍena coddaṇḍair bhrāmitā bhujaṅginī //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 3.0 hi yasmāt te rasādayaḥ tadāśrayāḥ dravyādhiṣṭhānāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 6.2 yasmād dṛṣṭo yavaḥ svādur gururapyanilapradaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 2.0 pañca saṃkhyākāni bhūtānyeva ātmāno yasya tattathā pārthivādibhedāt pañcadhetyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 ambu udakaṃ yoniḥ vipariṇāmakāraṇaṃ yasya tadambuyoni //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 sa bhūyasā adhikena bhūtena yatra yasyādhikyaṃ tasya tena vyapadeśaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 3.0 yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 4.0 etaduktaṃ bhavati yadekasminnarthe nopayujyate tad evānyasminn upayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 5.0 yadekena yogena nopayujyate tad evānyenopayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 12.0 tatsaṃkare guṇasaṃkare yato bāhulyena yeṣāṃ guṇānāṃ bāhulyaṃ tair nirṇayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 2.0 yena kriyate tad vīryam dravyakartṛke karmaṇi karaṇabhūtam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 3.0 katividhaṃ tad ityapekṣāyāmāha kriyeti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0  kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 8.0 hi yasmāt sā kriyā sarvāpi vīryakṛtā //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 2.0 yadbhramādikaṃ karoti tad uṣṇavīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 5.0 yat hlādanādīn karoti tacchītavīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 10.1 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 1.0 satsvapi sarveṣvekasyaiva prayojakatve hetumāha yadyaditi //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.1 guṇā dravyeṣu ye coktāsta eva tanudoṣayoḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.2 bhūtotkarṣāpakarṣeṇa bhedo yo 'lpena kalpyate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.2 dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 3.0 dvayor dravyayo rasādisāmye saty apyekasya yadviśiṣṭaṃ karma dṛśyate tat prabhāvajam //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 4.0 tatra yo dravyadharmo hetuḥ sa prabhāva ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.3 laśuno vātakaphakṛnna tu tair eva yadguṇaiḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.2 maṇimantrauṣadhīnāṃ ca yatkarma vividhātmakam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 8.2 darśanādyair api viṣaṃ yanniyacchati cāgadaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.1 virecayati yadvṛṣyamāśu śukraṃ karoti vā /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.2 ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.2 ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.1 mātrādi prāpya tattacca yatprapañcena varṇitam /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.1 rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt /
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 26.0 tena vamanādidravyāṇāṃ yasya kasyacit trikacatuṣkapañcakādeḥ prayojakatvam //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 12.0 vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 5.0 tayoryāni punaruktāni tāni dviguṇaṃ yojyāni //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 4.0 sāmprataṃ caturṇāṃ snehānāṃ madhye yo yebhyo hitaḥ taṃ darśayann āha //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 4.0 sāmprataṃ caturṇāṃ snehānāṃ madhye yo yebhyo hitaḥ taṃ darśayann āha //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 1.0 yo yasminn ṛtāv uktaḥ sa tasmin sādhāraṇabhāge vimale ravau nirabhre divase śastaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 2.0 yeṣāṃ divā snehanam uktaṃ teṣāṃ niśi karaṇe vātakaphajā rogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 3.0 yeṣāṃ niśi snehanamuktaṃ teṣāṃ divā karaṇe pittarogāḥ syuḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 11.2 kiṃvadantīha satyeyaṃ matiḥ sā gatir bhavet //
Aṣṭāvakragīta, 2, 11.1 aho ahaṃ namo mahyaṃ vināśo yasya nāsti me /
Aṣṭāvakragīta, 2, 13.2 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //
Aṣṭāvakragīta, 2, 14.1 aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana /
Aṣṭāvakragīta, 2, 14.2 athavā yasya me sarvaṃ yad vāṅmanasagocaram //
Aṣṭāvakragīta, 2, 14.2 athavā yasya me sarvaṃ yad vāṅmanasagocaram //
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt jīvite spṛhā //
Aṣṭāvakragīta, 3, 12.1 niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ /
Aṣṭāvakragīta, 4, 2.1 yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ /
Aṣṭāvakragīta, 4, 4.1 ātmaivedaṃ jagat sarvaṃ jñātaṃ yena mahātmanā /
Aṣṭāvakragīta, 4, 6.2 yad vetti tat sa kurute na bhayaṃ tasya kutracit //
Aṣṭāvakragīta, 9, 7.2 nirvedasamatāyuktyā yas tārayati saṃsṛteḥ //
Aṣṭāvakragīta, 12, 8.1 evam eva kṛtaṃ yena sa kṛtārtho bhaved asau /
Aṣṭāvakragīta, 12, 8.2 evam eva svabhāvo yaḥ sa kṛtārtho bhaved asau //
Aṣṭāvakragīta, 13, 3.2 yadā yat kartum āyāti tat kṛtvāse yathāsukham //
Aṣṭāvakragīta, 14, 1.2 prakṛtyā śūnyacitto yaḥ pramādād bhāvabhāvanaḥ /
Aṣṭāvakragīta, 15, 14.1 yat tvaṃ paśyasi tatraikas tvam eva pratibhāsase /
Aṣṭāvakragīta, 16, 4.1 vyāpāre khidyate yas tu nimeṣonmeṣayor api /
Aṣṭāvakragīta, 16, 10.1 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Aṣṭāvakragīta, 17, 5.1 yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ /
Aṣṭāvakragīta, 18, 1.2 yasya bodhodaye tāvat svapnavad bhavati bhramaḥ /
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 16.1 yena dṛṣṭaṃ paraṃ brahma so 'haṃ brahmeti cintayet /
Aṣṭāvakragīta, 18, 16.2 kiṃ cintayati niścinto dvitīyaṃ yo na paśyati //
Aṣṭāvakragīta, 18, 17.1 dṛṣṭo yenātmavikṣepo nirodhaṃ kurute tv asau /
Aṣṭāvakragīta, 18, 19.1 bhāvābhāvavihīno yas tṛpto nirvāsano budhaḥ /
Aṣṭāvakragīta, 18, 20.2 yadā yat kartum āyāti tatkṛtvā tiṣṭhataḥ sukham //
Aṣṭāvakragīta, 18, 25.2 iti cintānurodhī yaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 29.1 yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ /
Aṣṭāvakragīta, 18, 40.1 kvātmano darśanaṃ tasya yad dṛṣṭam avalambate /
Aṣṭāvakragīta, 18, 41.1 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
Aṣṭāvakragīta, 18, 49.1 yadā yat kartum āyāti tadā tatkurute ṛjuḥ /
Aṣṭāvakragīta, 18, 60.1 svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ /
Aṣṭāvakragīta, 18, 64.1 sarvārambheṣu niṣkāmo yaś cared bālavan muniḥ /
Aṣṭāvakragīta, 18, 65.1 sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ /
Aṣṭāvakragīta, 18, 67.2 akṛtrimo 'navacchinne samādhir yasya vartate //
Aṣṭāvakragīta, 18, 77.1 jñānād galitakarmā yo lokadṛṣṭyāpi karmakṛt /
Aṣṭāvakragīta, 18, 91.1 bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate /
Aṣṭāvakragīta, 18, 91.2 bhāveṣu galitā yasya śobhanāśobhanā matiḥ //
Aṣṭāvakragīta, 18, 93.2 antar yad anubhūyeta tat kathaṃ kasya kathyate //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 148.2 śuklā sā svādukandā suvāsā himasaṃbhavā //
AṣṭNigh, 1, 160.2 niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ //
AṣṭNigh, 1, 202.1 gaṇeṣu yāni dravyāṇi saṃgrahe vālpasaṃgrahe /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.2 yaḥ sanmatitvam āpannaḥ sanmatiḥ sanmatiṃ kriyāt //
Bhadrabāhucarita, 1, 7.1 yacchrutaṃ mugdhabuddhīnām mithyāmohamahātamaḥ /
Bhairavastava
Bhairavastava, 1, 10.2 yena vibhur bhavamarusantāpaṃ śamayati janasya jhaṭiti dayāluḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 1.2 tene brahma hṛdā ya ādikavaye muhyanti yat sūrayaḥ /
BhāgPur, 1, 1, 6.3 ākhyātāny apy adhītāni dharmaśāstrāṇi yāny uta //
BhāgPur, 1, 1, 7.1 yāni vedavidāṃ śreṣṭho bhagavān bādarāyaṇaḥ /
BhāgPur, 1, 1, 9.1 tatra tatrāñjasāyuṣman bhavatā yadviniścitam /
BhāgPur, 1, 1, 11.2 ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
BhāgPur, 1, 1, 11.3 brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati //
BhāgPur, 1, 1, 12.2 devakyāṃ vasudevasya jāto yasya cikīrṣayā //
BhāgPur, 1, 1, 13.2 yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca //
BhāgPur, 1, 1, 14.1 āpannaḥ saṃsṛtiṃ ghorāṃ yan nāma vivaśo gṛṇan /
BhāgPur, 1, 1, 14.2 tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam //
BhāgPur, 1, 1, 15.1 yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ /
BhāgPur, 1, 1, 19.2 yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade //
BhāgPur, 1, 2, 2.2 yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
BhāgPur, 1, 2, 3.1 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham /
BhāgPur, 1, 2, 5.2 yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati //
BhāgPur, 1, 2, 6.2 ahaitukyapratihatā yayātmā suprasīdati //
BhāgPur, 1, 2, 7.2 janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam //
BhāgPur, 1, 2, 8.1 dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /
BhāgPur, 1, 2, 10.2 jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ //
BhāgPur, 1, 2, 11.1 vadanti tat tattvavidastattvaṃ yaj jñānam advayam /
BhāgPur, 1, 2, 15.1 yad anudhyāsinā yuktāḥ karmagranthinibandhanam /
BhāgPur, 1, 2, 19.1 tadā rajastamobhāvāḥ kāmalobhādayaśca ye /
BhāgPur, 1, 2, 24.2 tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam //
BhāgPur, 1, 2, 25.2 sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha //
BhāgPur, 1, 3, 2.2 yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ //
BhāgPur, 1, 3, 3.2 yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ //
BhāgPur, 1, 3, 6.1 yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ /
BhāgPur, 1, 3, 29.2 janma guhyaṃ bhagavato ya etat prayato naraḥ //
BhāgPur, 1, 3, 32.2 ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam //
BhāgPur, 1, 3, 39.1 yo 'māyayā saṃtatayānuvṛttyā bhajeta tatpādasarojagandham /
BhāgPur, 1, 4, 12.1 śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ /
BhāgPur, 1, 4, 13.1 tat sarvaṃ naḥ samācakṣva pṛṣṭo yadiha kiṃcana /
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 1, 5, 3.2 kṛtavān bhārataṃ yastvaṃ sarvārthaparibṛṃhitam //
BhāgPur, 1, 5, 4.1 jijñāsitam adhītaṃ ca brahma yat tat sanātanam /
BhāgPur, 1, 5, 8.3 yenaivāsau na tuṣyeta manye taddarśanaṃ khilam //
BhāgPur, 1, 5, 10.1 na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
BhāgPur, 1, 5, 11.1 tadvāgvisargo janatāghaviplavo yasmin pratiślokam abaddhavatyapi /
BhāgPur, 1, 5, 11.2 nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ //
BhāgPur, 1, 5, 12.2 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam //
BhāgPur, 1, 5, 14.1 tato 'nyathā kiṃcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ /
BhāgPur, 1, 5, 15.2 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ //
BhāgPur, 1, 5, 18.1 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ /
BhāgPur, 1, 5, 22.2 avicyuto 'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam //
BhāgPur, 1, 5, 27.2 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare //
BhāgPur, 1, 5, 30.1 jñānaṃ guhyatamaṃ yat tat sākṣādbhagavatoditam /
BhāgPur, 1, 5, 31.1 yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ /
BhāgPur, 1, 5, 31.2 māyānubhāvam avidaṃ yena gacchanti tatpadam //
BhāgPur, 1, 5, 33.1 āmayo yaśca bhūtānāṃ jāyate yena suvrata /
BhāgPur, 1, 5, 33.1 āmayo yaśca bhūtānāṃ jāyate yena suvrata /
BhāgPur, 1, 5, 35.1 yadatra kriyate karma bhagavatparitoṣaṇam /
BhāgPur, 1, 5, 35.2 jñānaṃ yat tadadhīnaṃ hi bhaktiyogasamanvitam //
BhāgPur, 1, 5, 40.1 tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
BhāgPur, 1, 6, 19.1 rūpaṃ bhagavato yat tan manaḥkāntaṃ śucāpaham /
BhāgPur, 1, 6, 23.1 sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha /
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 1, 6, 39.1 aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ /
BhāgPur, 1, 7, 5.1 yayā saṃmohito jīva ātmānaṃ triguṇātmakam /
BhāgPur, 1, 7, 7.1 yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe /
BhāgPur, 1, 7, 16.1 tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ /
BhāgPur, 1, 7, 35.2 yo 'sāv anāgasaḥ suptān avadhīn niśi bālakān //
BhāgPur, 1, 7, 37.1 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
BhāgPur, 1, 7, 38.2 āhariṣye śirastasya yaste mānini putrahā //
BhāgPur, 1, 7, 44.2 astragrāmaśca bhavatā śikṣito yadanugrahāt //
BhāgPur, 1, 7, 48.1 yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ /
BhāgPur, 1, 7, 50.2 bhagavān devakīputro ye cānye yāśca yoṣitaḥ //
BhāgPur, 1, 7, 50.2 bhagavān devakīputro ye cānye yāśca yoṣitaḥ //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 7, 54.1 kuru pratiśrutaṃ satyaṃ yat tat sāntvayatā priyām /
BhāgPur, 1, 7, 58.2 svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam //
BhāgPur, 1, 8, 16.2 ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ //
BhāgPur, 1, 8, 25.2 bhavato darśanaṃ yat syādapunarbhavadarśanam //
BhāgPur, 1, 8, 28.2 samaṃ carantaṃ sarvatra bhūtānāṃ yan mithaḥ kaliḥ //
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 8, 31.1 gopy ādade tvayi kṛtāgasi dāma tāvad te daśāśrukalilāñjanasambhramākṣam /
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 1, 8, 37.2 yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām //
BhāgPur, 1, 8, 51.1 strīṇāṃ maddhatabandhūnāṃ droho yo 'sāv ihotthitaḥ /
BhāgPur, 1, 9, 14.1 sarvaṃ kālakṛtaṃ manye bhavatāṃ ca yadapriyam /
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 9, 16.2 yadvijijñāsayā yuktā muhyanti kavayo 'pi hi //
BhāgPur, 1, 9, 20.1 yaṃ manyase mātuleyaṃ priyaṃ mitraṃ suhṛttamam /
BhāgPur, 1, 9, 23.1 bhaktyāveśya mano yasmin vācā yannāma kīrtayan /
BhāgPur, 1, 9, 23.1 bhaktyāveśya mano yasmin vācā yannāma kīrtayan /
BhāgPur, 1, 9, 29.2 yo yoginaś chandamṛtyor vāñchitas tūttarāyaṇaḥ //
BhāgPur, 1, 9, 32.3 svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ //
BhāgPur, 1, 9, 36.2 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu //
BhāgPur, 1, 9, 39.2 bhagavati ratirastu me mumūrṣor yam iha nirīkṣya hatā gatāḥ svarūpam //
BhāgPur, 1, 9, 40.2 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ //
BhāgPur, 1, 10, 11.2 kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam //
BhāgPur, 1, 10, 21.1 sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
BhāgPur, 1, 10, 23.1 sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 10, 26.2 yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati //
BhāgPur, 1, 10, 27.2 paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ //
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 10, 29.1  vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ /
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 11, 27.1 śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām /
BhāgPur, 1, 11, 37.1 uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato madano 'pi yāsām /
BhāgPur, 1, 11, 37.2 saṃmuhya cāpam ajahāt pramadottamāstā yasyendriyaṃ vimathituṃ kuhakairna śekuḥ //
BhāgPur, 1, 12, 3.2 brūhi naḥ śraddadhānānāṃ yasya jñānam adācchukaḥ //
BhāgPur, 1, 13, 19.1 pratikriyā na yasyeha kutaścit karhicit prabho /
BhāgPur, 1, 13, 20.1 yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
BhāgPur, 1, 14, 9.1 yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ /
BhāgPur, 1, 14, 9.2 āsan sapatnavijayo lokāśca yadanugrahāt //
BhāgPur, 1, 14, 29.1 āsate kuśalaṃ kaccidye ca śatrujidādayaḥ /
BhāgPur, 1, 14, 32.2 sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ //
BhāgPur, 1, 14, 36.1 yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
BhāgPur, 1, 14, 40.2 na dattam uktam arthibhya āśayā yat pratiśrutam //
BhāgPur, 1, 14, 43.2 jugupsitaṃ karma kiṃcit kṛtavān na yadakṣamam //
BhāgPur, 1, 15, 5.3 yena me 'pahṛtaṃ tejo devavismāpanaṃ mahat //
BhāgPur, 1, 15, 6.1 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 1, 15, 13.2 sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā //
BhāgPur, 1, 15, 14.1 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 1, 15, 16.1 yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇanaptṛtrigartaśalyasaindhavabāhlikādyaiḥ /
BhāgPur, 1, 15, 17.1 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ /
BhāgPur, 1, 15, 17.2 māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ //
BhāgPur, 1, 15, 30.1 gītaṃ bhagavatā jñānaṃ yat tat saṅgrāmamūrdhani /
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 1, 15, 35.2 bhūbhāraḥ kṣapito yena jahau tacca kalevaram //
BhāgPur, 1, 15, 51.1 yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
BhāgPur, 1, 16, 5.3 nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
BhāgPur, 1, 16, 19.2 nātidūre kilāścaryaṃ yadāsīt tan nibodha me //
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 1, 16, 27.2 bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
BhāgPur, 1, 17, 6.1 yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā /
BhāgPur, 1, 17, 10.1 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ /
BhāgPur, 1, 17, 15.1 anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ /
BhāgPur, 1, 17, 17.3 yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ //
BhāgPur, 1, 17, 22.3 yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet //
BhāgPur, 1, 17, 34.1 yasmin harirbhagavān ijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti /
BhāgPur, 1, 17, 45.2 yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ //
BhāgPur, 1, 18, 1.2 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
BhāgPur, 1, 18, 2.1 brahmakopotthitādyastu takṣakāt prāṇaviplavāt /
BhāgPur, 1, 18, 6.1 yasminn ahani yarhyeva bhagavān utsasarja gām /
BhāgPur, 1, 18, 8.2 apramattaḥ pramatteṣu yo vṛko nṛṣu vartate //
BhāgPur, 1, 18, 9.2 vāsudevakathopetam ākhyānaṃ yadapṛcchata //
BhāgPur, 1, 18, 10.1  yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
BhāgPur, 1, 18, 10.1 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
BhāgPur, 1, 18, 11.3 yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ //
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 1, 18, 19.2 yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ //
BhāgPur, 1, 18, 20.2 hitvetarān prārthayato vibhūtir yasyāṅghrireṇuṃ juṣate 'nabhīpsoḥ //
BhāgPur, 1, 18, 21.1 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
BhāgPur, 1, 18, 22.2 vrajanti tat pāramahaṃsyam antyaṃ yasminn ahiṃsopaśamaḥ svadharmaḥ //
BhāgPur, 1, 18, 33.2 svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva //
BhāgPur, 1, 18, 42.2 yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ //
BhāgPur, 1, 19, 6.1  vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 1, 19, 12.1 sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat /
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 1, 19, 19.1 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
BhāgPur, 1, 19, 19.2 ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam //
BhāgPur, 1, 19, 20.2 ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ //
BhāgPur, 1, 19, 33.1 yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śudhyanti vai gṛhāḥ /
BhāgPur, 1, 19, 37.2 puruṣasyeha yat kāryaṃ mriyamāṇasya sarvathā //
BhāgPur, 1, 19, 38.1 yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
BhāgPur, 1, 19, 38.1 yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
BhāgPur, 1, 19, 38.2 smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam //
BhāgPur, 2, 1, 1.3 ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ //
BhāgPur, 2, 1, 9.2 gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān //
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 1, 14.2 upakalpaya tat sarvaṃ tāvadyat sāmparāyikam //
BhāgPur, 2, 1, 15.2 chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam //
BhāgPur, 2, 1, 20.2 yaccheddhāraṇayā dhīro hanti tatkṛtaṃ malam //
BhāgPur, 2, 1, 21.1 yasyāṃ saṃdhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ /
BhāgPur, 2, 1, 25.2 vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ //
BhāgPur, 2, 1, 31.2 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ //
BhāgPur, 2, 1, 38.1 iyān asāvīśvaravigrahasya yaḥ saṃniveśaḥ kathito mayā te /
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 2, 26.2 niryāti siddheśvarajuṣṭadhiṣṇyaṃ yad dvaiparārdhyaṃ tad u pārameṣṭhyam //
BhāgPur, 2, 2, 27.2 yaccit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt //
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 2, 2, 32.2 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ //
BhāgPur, 2, 2, 37.1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu saṃbhṛtam /
BhāgPur, 2, 3, 1.2 evam etan nigaditaṃ pṛṣṭavān yadbhavān mama /
BhāgPur, 2, 3, 1.3 nṛṇāṃ yan mriyamāṇānāṃ manuṣyeṣu manīṣiṇām //
BhāgPur, 2, 3, 15.2 bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade //
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 3, 22.1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 2, 3, 23.1 jīvañchavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu /
BhāgPur, 2, 3, 23.2 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham //
BhāgPur, 2, 3, 24.1 tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ /
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
BhāgPur, 2, 4, 3.1 papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ /
BhāgPur, 2, 4, 4.1 saṃsthāṃ vijñāya saṃnyasya karma traivargikaṃ ca yat /
BhāgPur, 2, 4, 7.2 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
BhāgPur, 2, 4, 7.2 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 4, 16.1 vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato 'ntarātmanaḥ /
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 4, 18.2 ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ //
BhāgPur, 2, 4, 18.2 ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ //
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 2, 4, 22.1 pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi /
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 4, 24.2 papurjñānamayaṃ saumyā yanmukhāmburuhāsavam //
BhāgPur, 2, 4, 25.2 vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ //
BhāgPur, 2, 5, 1.3 tadvijānīhi yaj jñānam ātmatattvanidarśanam //
BhāgPur, 2, 5, 2.1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
BhāgPur, 2, 5, 2.1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
BhāgPur, 2, 5, 2.2 yatsaṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ //
BhāgPur, 2, 5, 2.2 yatsaṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ //
BhāgPur, 2, 5, 2.2 yatsaṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ //
BhāgPur, 2, 5, 4.1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
BhāgPur, 2, 5, 4.1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
BhāgPur, 2, 5, 4.1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
BhāgPur, 2, 5, 4.1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ /
BhāgPur, 2, 5, 7.1 sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ /
BhāgPur, 2, 5, 9.3 yadahaṃ coditaḥ saumya bhagavadvīryadarśane //
BhāgPur, 2, 5, 11.1 yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham /
BhāgPur, 2, 5, 12.2 yanmāyayā durjayayā māṃ vadanti jagadgurum //
BhāgPur, 2, 5, 13.1 vilajjamānayā yasya sthātum īkṣāpathe 'muyā /
BhāgPur, 2, 5, 24.2 vaikārikastaijasaśca tāmasaśceti yadbhidā /
BhāgPur, 2, 5, 25.2 tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ //
BhāgPur, 2, 5, 32.2 yadāyatananirmāṇe na śekurbrahmavittama //
BhāgPur, 2, 5, 36.1 yasyehāvayavairlokān kalpayanti manīṣiṇaḥ /
BhāgPur, 2, 6, 4.2 romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ //
BhāgPur, 2, 6, 15.1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat /
BhāgPur, 2, 6, 19.1 pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ /
BhāgPur, 2, 6, 20.2 yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ //
BhāgPur, 2, 6, 35.2 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ //
BhāgPur, 2, 6, 37.1 yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ /
BhāgPur, 2, 6, 37.2 na yaṃ vidanti tattvena tasmai bhagavate namaḥ //
BhāgPur, 2, 6, 42.1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca /
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 2, 6, 43.2 ye vā ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ /
BhāgPur, 2, 6, 43.3 anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ //
BhāgPur, 2, 6, 44.1 yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat /
BhāgPur, 2, 6, 45.1 prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ /
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
BhāgPur, 2, 7, 4.2 yatpādapaṅkajaparāgapavitradehā yogarddhim āpurubhayīṃ yaduhaihayādyāḥ //
BhāgPur, 2, 7, 5.2 prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman //
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 2, 7, 9.2 trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena //
BhāgPur, 2, 7, 10.1 nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām /
BhāgPur, 2, 7, 10.2 yat pāramahaṃsyam ṛṣayaḥ padam āmananti svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ //
BhāgPur, 2, 7, 18.2 yo vai pratiśrutam ṛte na cikīrṣadanyadātmānam aṅga manasā haraye 'bhimene //
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 7, 23.2 tiṣṭhan vanaṃ sadayitānuja āviveśa yasmin virudhya daśakandhara ārtim ārchat //
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 2, 7, 27.1 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ /
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
BhāgPur, 2, 7, 30.1 gṛhṇīta yadyadupabandham amuṣya mātā śulbaṃ sutasya na tu tat tadamuṣya māti /
BhāgPur, 2, 7, 30.1 gṛhṇīta yadyadupabandham amuṣya mātā śulbaṃ sutasya na tu tat tadamuṣya māti /
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 2, 7, 35.1 ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 7, 40.1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi /
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 2, 7, 41.1 nāntaṃ vidāmyaham amī munayo 'grajāste māyābalasya puruṣasya kuto 'varā ye /
BhāgPur, 2, 7, 42.1 yeṣāṃ sa eṣa bhagavān dayayedanantaḥ sarvātmanāśritapado yadi nirvyalīkam /
BhāgPur, 2, 7, 45.2 ye 'nye vibhīṣaṇahanūmadupendradattapārthārṣṭiṣeṇaviduraśrutadevavaryāḥ //
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 2, 7, 48.1 tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam /
BhāgPur, 2, 7, 50.2 samāsena harernānyadanyasmāt sadasacca yat //
BhāgPur, 2, 7, 51.1 idaṃ bhāgavataṃ nāma yan me bhagavatoditam /
BhāgPur, 2, 8, 1.3 yasmai yasmai yathā prāha nārado devadarśanaḥ //
BhāgPur, 2, 8, 1.3 yasmai yasmai yathā prāha nārado devadarśanaḥ //
BhāgPur, 2, 8, 12.2 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ //
BhāgPur, 2, 8, 13.1 kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi /
BhāgPur, 2, 8, 14.1 yasmin karmasamāvāyo yathā yenopagṛhyate /
BhāgPur, 2, 8, 14.1 yasmin karmasamāvāyo yathā yenopagṛhyate /
BhāgPur, 2, 8, 17.1 yugāni yugamānaṃ ca dharmo yaśca yuge yuge /
BhāgPur, 2, 8, 17.2 avatārānucaritaṃ yadāścaryatamaṃ hareḥ //
BhāgPur, 2, 8, 21.2 iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ //
BhāgPur, 2, 8, 22.1 yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ /
BhāgPur, 2, 8, 29.1 yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati /
BhāgPur, 2, 8, 29.1 yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati /
BhāgPur, 2, 9, 4.1 ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam /
BhāgPur, 2, 9, 5.2 tāṃ nādhyagacchaddṛśam atra saṃmatāṃ prapañcanirmāṇavidhiryayā bhavet //
BhāgPur, 2, 9, 6.2 sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ //
BhāgPur, 2, 9, 6.2 sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ //
BhāgPur, 2, 9, 9.1 tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam /
BhāgPur, 2, 9, 12.1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām /
BhāgPur, 2, 9, 13.2 preṅkhaṃ śritā kusumākarānugair vigīyamānā priyakarma gāyatī //
BhāgPur, 2, 9, 21.2 yadupaśrutya rahasi cakartha paramaṃ tapaḥ //
BhāgPur, 2, 9, 28.2 nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt //
BhāgPur, 2, 9, 30.2 jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam /
BhāgPur, 2, 9, 31.1 yāvān ahaṃ yathābhāvo yadrūpaguṇakarmakaḥ /
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 32.2 paścādahaṃ yadetacca yo 'vaśiṣyeta so 'smyaham //
BhāgPur, 2, 9, 32.2 paścādahaṃ yadetacca yo 'vaśiṣyeta so 'smyaham //
BhāgPur, 2, 9, 33.1 ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani /
BhāgPur, 2, 9, 35.2 anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā //
BhāgPur, 2, 9, 42.2 devarṣiḥ paripapraccha bhavān yan mānupṛcchati //
BhāgPur, 2, 9, 45.1 yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam /
BhāgPur, 2, 10, 8.1 yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ /
BhāgPur, 2, 10, 8.2 yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ //
BhāgPur, 2, 10, 9.2 tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ //
BhāgPur, 2, 10, 12.2 yadanugrahataḥ santi na santi yadupekṣayā //
BhāgPur, 2, 10, 12.2 yadanugrahataḥ santi na santi yadupekṣayā //
BhāgPur, 2, 10, 16.1 anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu /
BhāgPur, 2, 10, 18.2 tato nānāraso jajñe jihvayā yo 'dhigamyate //
BhāgPur, 2, 10, 40.1 dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ /
BhāgPur, 2, 10, 43.1 tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ /
BhāgPur, 2, 10, 48.2 yadāha no bhavān sūta kṣattā bhāgavatottamaḥ /
BhāgPur, 2, 10, 49.2 yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha //
BhāgPur, 2, 10, 51.2 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ /
BhāgPur, 3, 1, 2.1 yad vā ayaṃ mantrakṛd vo bhagavān akhileśvaraḥ /
BhāgPur, 3, 1, 9.1 yadā ca pārthaprahitaḥ sabhāyāṃ jagadgurur yāni jagāda kṛṣṇaḥ /
BhāgPur, 3, 1, 10.2 athāha tan mantradṛśāṃ varīyān yan mantriṇo vaidurikaṃ vadanti //
BhāgPur, 3, 1, 13.1 sa eṣa doṣaḥ puruṣadviḍ āste gṛhān praviṣṭo yam apatyamatyā /
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /
BhāgPur, 3, 1, 17.2 anvākramat puṇyacikīrṣayorvyām adhiṣṭhito yāni sahasramūrtiḥ //
BhāgPur, 3, 1, 22.2 tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve //
BhāgPur, 3, 1, 23.2 pratyaṅgamukhyāṅkitamandirāṇi yaddarśanāt kṛṣṇam anusmaranti //
BhāgPur, 3, 1, 27.2 yo vai svasṇāṃ pitṛvad dadāti varān vadānyo varatarpaṇena //
BhāgPur, 3, 1, 28.2 yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādisarge //
BhāgPur, 3, 1, 29.2 yam abhyaṣiñcac chatapattranetro nṛpāsanāśāṃ parihṛtya dūrāt //
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 1, 31.1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdhadhanūrahasyaḥ /
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 1, 33.2  vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 1, 34.2 yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam //
BhāgPur, 3, 1, 35.1 apisvid anye ca nijātmadaivam ananyavṛttyā samanuvratā ye /
BhāgPur, 3, 1, 36.2 duryodhano 'tapyata yatsabhāyāṃ sāmrājyalakṣmyā vijayānuvṛttyā //
BhāgPur, 3, 1, 37.2 yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram //
BhāgPur, 3, 1, 40.2 yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ //
BhāgPur, 3, 1, 41.1 saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ /
BhāgPur, 3, 1, 41.2 niryāpito yena suhṛt svapuryā ahaṃ svaputrān samanuvratena //
BhāgPur, 3, 2, 2.1 yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ /
BhāgPur, 3, 2, 2.2 tan naicchad racayan yasya saparyāṃ bālalīlayā //
BhāgPur, 3, 2, 8.2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam //
BhāgPur, 3, 2, 10.1 devasya māyayā spṛṣṭā ye cānyad asadāśritāḥ /
BhāgPur, 3, 2, 11.2 ādāyāntar adhād yas tu svabimbaṃ lokalocanam //
BhāgPur, 3, 2, 12.1 yan martyalīlaupayikaṃ svayogamāyābalaṃ darśayatā gṛhītam /
BhāgPur, 3, 2, 13.1 yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ /
BhāgPur, 3, 2, 16.1 māṃ khedayaty etad ajasya janmaviḍambanaṃ yad vasudevagehe /
BhāgPur, 3, 2, 18.2 yo visphuradbhrūviṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra //
BhāgPur, 3, 2, 19.2 yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tadvirahaṃ saheta //
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 2, 23.1 aho bakī yaṃ stanakālakūṭaṃ jighāṃsayāpāyayad apy asādhvī /
BhāgPur, 3, 2, 24.2 ye saṃyuge 'cakṣata tārkṣyaputram aṃse sunābhāyudham āpatantam //
BhāgPur, 3, 3, 3.1 samāhutā bhīṣmakakanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām /
BhāgPur, 3, 3, 12.2 cacāla bhūḥ kurukṣetraṃ yeṣām āpatatāṃ balaiḥ //
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 3, 4, 11.2 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
BhāgPur, 3, 4, 13.2 jñānaṃ paraṃ manmahimāvabhāsaṃ yat sūrayo bhāgavataṃ vadanti //
BhāgPur, 3, 4, 16.2 kālātmano yat pramadāyutāśramaḥ svātmanrateḥ khidyati dhīr vidām iha //
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 3, 5, 2.3 vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ //
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 5, 5.1 karoti karmāṇi kṛtāvatāro yāny ātmatantro bhagavāṃs tryadhīśaḥ /
BhāgPur, 3, 5, 8.1 yais tattvabhedair adhilokanātho lokān alokān saha lokapālān /
BhāgPur, 3, 5, 9.1 yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta /
BhāgPur, 3, 5, 11.2 yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti //
BhāgPur, 3, 5, 11.2 yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti //
BhāgPur, 3, 5, 12.2 yasmin nṛṇāṃ grāmyasukhānuvādair matir gṛhītā nu hareḥ kathāyām //
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 5, 16.2 cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam //
BhāgPur, 3, 5, 19.2 gṛhīto 'nanyabhāvena yat tvayā harir īśvaraḥ //
BhāgPur, 3, 5, 21.2 yasya jñānopadeśāya mādiśad bhagavān vrajan //
BhāgPur, 3, 5, 25.2 māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ //
BhāgPur, 3, 5, 30.3 vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ //
BhāgPur, 3, 5, 36.1 bhūtānāṃ nabhaādīnāṃ yad yad bhavyāvarāvaram /
BhāgPur, 3, 5, 36.1 bhūtānāṃ nabhaādīnāṃ yad yad bhavyāvarāvaram /
BhāgPur, 3, 5, 40.2 yasyāghamarṣodasaridvarāyāḥ padaṃ padaṃ tīrthapadaḥ prapannāḥ //
BhāgPur, 3, 5, 41.1 yac chraddhayā śrutavatyā ca bhaktyā saṃmṛjyamāne hṛdaye 'vadhāya /
BhāgPur, 3, 5, 44.1 tān vai hy asadvṛttibhir akṣibhir ye parāhṛtāntarmanasaḥ pareśa /
BhāgPur, 3, 5, 44.2 atho na paśyanty urugāya nūnaṃ ye te padanyāsavilāsalakṣyāḥ //
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 5, 50.2 tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām //
BhāgPur, 3, 6, 5.2 cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ //
BhāgPur, 3, 6, 12.2 vācā svāṃśena vaktavyaṃ yayāsau pratipadyate //
BhāgPur, 3, 6, 13.2 jihvayāṃśena ca rasaṃ yayāsau pratipadyate //
BhāgPur, 3, 6, 16.2 prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate //
BhāgPur, 3, 6, 17.2 śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate //
BhāgPur, 3, 6, 18.2 aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate //
BhāgPur, 3, 6, 19.2 retasāṃśena yenāsāv ānandaṃ pratipadyate //
BhāgPur, 3, 6, 20.2 pāyunāṃśena yenāsau visargaṃ pratipadyate //
BhāgPur, 3, 6, 21.2 vārttayāṃśena puruṣo yayā vṛttiṃ prapadyate //
BhāgPur, 3, 6, 22.2 gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate //
BhāgPur, 3, 6, 24.2 manasāṃśena yenāsau vikriyāṃ pratipadyate //
BhāgPur, 3, 6, 25.2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate //
BhāgPur, 3, 6, 26.2 cittenāṃśena yenāsau vijñānaṃ pratipadyate //
BhāgPur, 3, 6, 27.2 guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ //
BhāgPur, 3, 6, 28.2 dharāṃ rajaḥsvabhāvena paṇayo ye ca tān anu //
BhāgPur, 3, 6, 29.2 ubhayor antaraṃ vyoma ye rudrapārṣadāṃ gaṇāḥ //
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 6, 31.2 yo jātas trāyate varṇān pauruṣaḥ kaṇṭakakṣatāt //
BhāgPur, 3, 6, 32.2 vaiśyas tadudbhavo vārttāṃ nṛṇāṃ yaḥ samavartayat //
BhāgPur, 3, 6, 33.2 tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ //
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 7, 5.1 deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ /
BhāgPur, 3, 7, 16.2 ābhāty apārthaṃ nirmūlaṃ viśvamūlaṃ na yad bahiḥ //
BhāgPur, 3, 7, 17.1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
BhāgPur, 3, 7, 17.1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
BhāgPur, 3, 7, 19.1 yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ /
BhāgPur, 3, 7, 22.1 yam āhur ādyaṃ puruṣaṃ sahasrāṅghryūrubāhukam /
BhāgPur, 3, 7, 23.1 yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt /
BhāgPur, 3, 7, 24.2 prajā vicitrākṛtaya āsan yābhir idaṃ tatam //
BhāgPur, 3, 7, 26.2 upary adhaś ca ye lokā bhūmer mitrātmajāsate //
BhāgPur, 3, 7, 31.2 jīvasya gatayo yāś ca yāvatīr guṇakarmajāḥ //
BhāgPur, 3, 7, 34.1 dānasya tapaso vāpi yac ceṣṭāpūrtayoḥ phalam /
BhāgPur, 3, 7, 34.2 pravāsasthasya yo dharmo yaś ca puṃsa utāpadi //
BhāgPur, 3, 7, 34.2 pravāsasthasya yo dharmo yaś ca puṃsa utāpadi //
BhāgPur, 3, 7, 35.1 yena vā bhagavāṃs tuṣyed dharmayonir janārdanaḥ /
BhāgPur, 3, 7, 35.2 samprasīdati vā yeṣām etad ākhyāhi me 'nagha //
BhāgPur, 3, 7, 38.2 jñānaṃ ca naigamaṃ yat tad guruśiṣyaprayojanam //
BhāgPur, 3, 8, 2.2 pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ //
BhāgPur, 3, 8, 4.1 svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti /
BhāgPur, 3, 8, 10.1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlitadṛṅ nyamīlayat /
BhāgPur, 3, 8, 15.2 tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt //
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 8, 20.2 yo dehabhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ //
BhāgPur, 3, 8, 22.2 svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam //
BhāgPur, 3, 9, 2.1 rūpaṃ yad etad avabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya /
BhāgPur, 3, 9, 2.2 ādau gṛhītam avatāraśataikabījaṃ yan nābhipadmabhavanād aham āvirāsam //
BhāgPur, 3, 9, 3.1 nātaḥ paraṃ parama yad bhavataḥ svarūpam ānandamātram avikalpam aviddhavarcaḥ /
BhāgPur, 3, 9, 4.2 tasmai namo bhagavate 'nuvidhema tubhyaṃ yo 'nādṛto narakabhāgbhir asatprasaṅgaiḥ //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 9, 7.1 daivena te hatadhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhendriyā ye /
BhāgPur, 3, 9, 11.2 yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya //
BhāgPur, 3, 9, 11.2 yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya //
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 9, 16.1 yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca sthityudbhavapralayahetava ātmamūlam /
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 9, 20.1 yo 'vidyayānupahato 'pi daśārdhavṛttyā nidrām uvāha jaṭharīkṛtalokayātraḥ /
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 9, 23.1 eṣa prapannavarado ramayātmaśaktyā yad yat kariṣyati gṛhītaguṇāvatāraḥ /
BhāgPur, 3, 9, 23.1 eṣa prapannavarado ramayātmaśaktyā yad yat kariṣyati gṛhītaguṇāvatāraḥ /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 9, 29.3 tan mayāpāditaṃ hy agre yan māṃ prārthayate bhavān //
BhāgPur, 3, 9, 38.1 yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam /
BhāgPur, 3, 9, 38.2 yad vā tapasi te niṣṭhā sa eṣa madanugrahaḥ //
BhāgPur, 3, 9, 40.1 ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet /
BhāgPur, 3, 9, 43.2 prajāḥ sṛja yathāpūrvaṃ yāś ca mayy anuśerate //
BhāgPur, 3, 10, 2.1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
BhāgPur, 3, 10, 13.2 sargo navavidhas tasya prākṛto vaikṛtas tu yaḥ //
BhāgPur, 3, 10, 16.1 caturtha aindriyaḥ sargo yas tu jñānakriyātmakaḥ /
BhāgPur, 3, 10, 16.2 vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ //
BhāgPur, 3, 10, 17.1 ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhikṛtaḥ prabhoḥ /
BhāgPur, 3, 10, 18.2 saptamo mukhyasargas tu ṣaḍvidhas tasthuṣāṃ ca yaḥ //
BhāgPur, 3, 10, 26.2 vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ //
BhāgPur, 3, 11, 4.1 sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām /
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 11, 6.1 trasareṇutrikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ /
BhāgPur, 3, 11, 15.1 yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā /
BhāgPur, 3, 11, 17.3 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ //
BhāgPur, 3, 11, 21.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālaḥ śatasaṃkhyayoḥ /
BhāgPur, 3, 11, 25.3 bhavanti caiva yugapat sureśāś cānu ye ca tān //
BhāgPur, 3, 11, 34.1 yad ardham āyuṣas tasya parārdham abhidhīyate /
BhāgPur, 3, 11, 35.2 kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ //
BhāgPur, 3, 11, 36.1 tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate /
BhāgPur, 3, 12, 25.2 adharmaḥ pṛṣṭhato yasmān mṛtyur lokabhayaṃkaraḥ //
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 12, 30.2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ //
BhāgPur, 3, 12, 31.2 yadvṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate //
BhāgPur, 3, 12, 32.1 tasmai namo bhagavate ya idaṃ svena rociṣā /
BhāgPur, 3, 12, 33.3 tāṃ diśo jagṛhur ghorāṃ nīhāraṃ yad vidus tamaḥ //
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 12, 53.1 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ /
BhāgPur, 3, 12, 53.2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ //
BhāgPur, 3, 13, 4.2 tattadguṇānuśravaṇaṃ mukundapādāravindaṃ hṛdayeṣu yeṣām //
BhāgPur, 3, 13, 8.2 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ //
BhāgPur, 3, 13, 13.1 yeṣāṃ na tuṣṭo bhagavān yajñaliṅgo janārdanaḥ /
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 3, 13, 17.3 yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me //
BhāgPur, 3, 13, 30.2 dadarśa gāṃ tatra suṣupsur agre yāṃ jīvadhānīṃ svayam abhyadhatta //
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 3, 13, 36.1 rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam /
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 13, 37.2 prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agnihotram //
BhāgPur, 3, 13, 43.2 vidhema cāsyai namasā saha tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ //
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 3, 13, 46.1 sa vai bata bhraṣṭamatis tavaiṣate yaḥ karmaṇāṃ pāram apārakarmaṇaḥ /
BhāgPur, 3, 13, 46.2 yad yogamāyāguṇayogamohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam //
BhāgPur, 3, 13, 49.1 ya evam etāṃ harimedhaso hareḥ kathāṃ subhadrāṃ kathanīyamāyinaḥ /
BhāgPur, 3, 14, 6.1 yayottānapadaḥ putro muninā gītayārbhakaḥ /
BhāgPur, 3, 14, 12.2 patir bhavadvidho yāsāṃ prajayā nanu jāyate //
BhāgPur, 3, 14, 14.2 trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ //
BhāgPur, 3, 14, 17.1 eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi /
BhāgPur, 3, 14, 19.1 yām āhur ātmano hy ardhaṃ śreyaskāmasya mānini /
BhāgPur, 3, 14, 19.2 yasyāṃ svadhuram adhyasya pumāṃś carati vijvaraḥ //
BhāgPur, 3, 14, 20.1 yām āśrityendriyārātīn durjayān itarāśramaiḥ /
BhāgPur, 3, 14, 21.2 apy āyuṣā vā kārtsnyena ye cānye guṇagṛdhnavaḥ //
BhāgPur, 3, 14, 23.2 caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha //
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 14, 27.1 yasyānavadyācaritaṃ manīṣiṇo gṛṇanty avidyāpaṭalaṃ bibhitsavaḥ /
BhāgPur, 3, 14, 28.1 hasanti yasyācaritaṃ hi durbhagāḥ svātman ratasyāviduṣaḥ samīhitam /
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 29.2 ājñākarī yasya piśācacaryā aho vibhūmnaś caritaṃ viḍambanam //
BhāgPur, 3, 14, 34.3 rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam //
BhāgPur, 3, 14, 43.2 nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ //
BhāgPur, 3, 14, 43.2 nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ //
BhāgPur, 3, 14, 45.2 gāsyanti yadyaśaḥ śuddhaṃ bhagavadyaśasā samam //
BhāgPur, 3, 14, 47.1 yatprasādād idaṃ viśvaṃ prasīdati yadātmakam /
BhāgPur, 3, 14, 47.1 yatprasādād idaṃ viśvaṃ prasīdati yadātmakam /
BhāgPur, 3, 14, 47.2 sa svadṛg bhagavān yasya toṣyate 'nanyayā dṛśā //
BhāgPur, 3, 15, 6.1 ye tvānanyena bhāvena bhāvayanty ātmabhāvanam /
BhāgPur, 3, 15, 8.1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ /
BhāgPur, 3, 15, 14.2 ye 'nimittanimittena dharmeṇārādhayan harim //
BhāgPur, 3, 15, 18.1 pārāvatānyabhṛtasārasacakravākadātyūhahaṃsaśukatittiribarhiṇāṃ yaḥ /
BhāgPur, 3, 15, 19.2 gandhe 'rcite tulasikābharaṇena tasyā yasmiṃs tapaḥ sumanaso bahu mānayanti //
BhāgPur, 3, 15, 20.1 yat saṃkulaṃ haripadānatimātradṛṣṭair vaiḍūryamārakatahemamayair vimānaiḥ /
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 15, 21.2 saṃlakṣyate sphaṭikakuḍya upetahemni saṃmārjatīva yadanugrahaṇe 'nyayatnaḥ //
BhāgPur, 3, 15, 23.1 yan na vrajanty aghabhido racanānuvādāc chṛṇvanti ye 'nyaviṣayāḥ kukathā matighnīḥ /
BhāgPur, 3, 15, 23.2 yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta //
BhāgPur, 3, 15, 24.1 ye 'bhyarthitām api ca no nṛgatiṃ prapannā jñānaṃ ca tattvaviṣayaṃ sahadharmaṃ yatra /
BhāgPur, 3, 15, 29.1 dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā yāḥ /
BhāgPur, 3, 15, 29.2 sarvatra te 'viṣamayā munayaḥ svadṛṣṭyā ye saṃcaranty avihatā vigatābhiśaṅkāḥ //
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 3, 15, 46.2 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ so 'dyaiva no nayanamūlam ananta rāddhaḥ /
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 15, 50.1 prāduścakartha yad idaṃ puruhūta rūpaṃ teneśa nirvṛtim avāpur alaṃ dṛśo naḥ /
BhāgPur, 3, 15, 50.2 tasmā idaṃ bhagavate nama id vidhema yo 'nātmanāṃ durudayo bhagavān pratītaḥ //
BhāgPur, 3, 16, 3.1 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ /
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 16, 7.1 yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam /
BhāgPur, 3, 16, 7.2 na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti //
BhāgPur, 3, 16, 8.2 yad brāhmaṇasya mukhataś carato 'nughāsaṃ tuṣṭasya mayy avahitair nijakarmapākaiḥ //
BhāgPur, 3, 16, 9.1 yeṣāṃ bibharmy aham akhaṇḍavikuṇṭhayogamāyāvibhūtir amalāṅghrirajaḥ kirīṭaiḥ /
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 16, 12.2 bhūyo mamāntikam itāṃ tad anugraho me yat kalpatām acirato bhṛtayor vivāsaḥ //
BhāgPur, 3, 16, 16.3 kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase //
BhāgPur, 3, 16, 19.1 taranti hy añjasā mṛtyuṃ nivṛttā yadanugrahāt /
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 16, 21.1 yas tāṃ viviktacaritair anuvartamānāṃ nātyādriyat paramabhāgavataprasaṅgaḥ /
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu vā tad anumanmahi nirvyalīkam /
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 16, 26.3 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva nimitas tad aveta viprāḥ //
BhāgPur, 3, 16, 37.1 viśvasya yaḥ sthitilayodbhavahetur ādyo yogeśvarair api duratyayayogamāyaḥ /
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 17, 18.2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ //
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 3, 17, 30.2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ //
BhāgPur, 3, 17, 31.2 yas tvadvidhānām asatāṃ praśāntaye rūpāṇi dhatte sadanugrahecchayā //
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 18, 5.1 tvayi saṃsthite gadayā śīrṇaśīrṣaṇy asmadbhujacyutayā ye ca tubhyam /
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 18, 12.2 saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty asabhyaḥ //
BhāgPur, 3, 19, 17.2 yāṃ vilokya prajās trastā menire 'syopasaṃyamam //
BhāgPur, 3, 19, 28.1 yaṃ yogino yogasamādhinā raho dhyāyanti liṅgād asato mumukṣayā /
BhāgPur, 3, 19, 35.1 yo gajendraṃ jhaṣagrastaṃ dhyāyantaṃ caraṇāmbujam /
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 20, 2.2 yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti //
BhāgPur, 3, 20, 10.1 ye marīcyādayo viprā yas tu svāyambhuvo manuḥ /
BhāgPur, 3, 20, 10.1 ye marīcyādayo viprā yas tu svāyambhuvo manuḥ /
BhāgPur, 3, 20, 17.1 so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye /
BhāgPur, 3, 20, 22.1 devatāḥ prabhayā yā dīvyan pramukhato 'sṛjat /
BhāgPur, 3, 20, 22.1 devatāḥ prabhayā yā dīvyan pramukhato 'sṛjat /
BhāgPur, 3, 20, 35.1  vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 20, 41.2 nidrām indriyavikledo yayā bhūteṣu dṛśyate /
BhāgPur, 3, 20, 41.3 yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate //
BhāgPur, 3, 20, 43.2 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate //
BhāgPur, 3, 20, 46.1 te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā /
BhāgPur, 3, 20, 48.1 ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire /
BhāgPur, 3, 20, 50.2 tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim //
BhāgPur, 3, 20, 51.2 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he //
BhāgPur, 3, 20, 53.2 yat tat samādhiyogarddhitapovidyāviraktimat //
BhāgPur, 3, 21, 5.1 rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ /
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 3, 21, 14.1 ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam /
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 3, 21, 18.2 ṣaṇnemy anantacchadi yat trinābhi karālasroto jagad ācchidya dhāvat //
BhāgPur, 3, 21, 20.1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam /
BhāgPur, 3, 21, 23.3 yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ //
BhāgPur, 3, 21, 25.2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm //
BhāgPur, 3, 21, 29.1  ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati /
BhāgPur, 3, 21, 37.1 tasmin sudhanvann ahani bhagavān yat samādiśat /
BhāgPur, 3, 21, 38.1 yasmin bhagavato netrān nyapatann aśrubindavaḥ /
BhāgPur, 3, 21, 50.2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī //
BhāgPur, 3, 21, 51.1 yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām /
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 22, 4.2 rakṣati smāvyayo devaḥ sa yaḥ sadasadātmakaḥ //
BhāgPur, 3, 22, 6.1 diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām /
BhāgPur, 3, 22, 13.1 ya udyatam anādṛtya kīnāśam abhiyācate /
BhāgPur, 3, 22, 17.1 yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ vikrīḍatīṃ kandukavihvalākṣīm /
BhāgPur, 3, 22, 30.2 ṛṣayo yaiḥ parābhāvya yajñaghnān yajñam ījire //
BhāgPur, 3, 22, 32.1 barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat /
BhāgPur, 3, 22, 37.1 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ /
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 23, 7.1 ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ /
BhāgPur, 3, 23, 10.3 yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām //
BhāgPur, 3, 23, 11.1 tatretikṛtyam upaśikṣa yathopadeśaṃ yenaiṣa me karśito 'tiriraṃsayātmā /
BhāgPur, 3, 23, 42.2 yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ //
BhāgPur, 3, 23, 55.1 saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā /
BhāgPur, 3, 23, 56.1 neha yat karma dharmāya na virāgāya kalpate /
BhāgPur, 3, 24, 24.1 atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate /
BhāgPur, 3, 24, 28.2 draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam //
BhāgPur, 3, 24, 29.2 gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ //
BhāgPur, 3, 24, 31.2 yāni yāni ca rocante svajanānām arūpiṇaḥ //
BhāgPur, 3, 24, 31.2 yāni yāni ca rocante svajanānām arūpiṇaḥ //
BhāgPur, 3, 24, 35.3 athājani mayā tubhyaṃ yad avocam ṛtaṃ mune //
BhāgPur, 3, 24, 40.2 vitariṣye yayā cāsau bhayaṃ cātitariṣyati //
BhāgPur, 3, 25, 3.1 yad yad vidhatte bhagavān svacchandātmātmamāyayā /
BhāgPur, 3, 25, 3.1 yad yad vidhatte bhagavān svacchandātmātmamāyayā /
BhāgPur, 3, 25, 7.3 yena saṃbhāvyamānena prapannāndhaṃ tamaḥ prabho //
BhāgPur, 3, 25, 9.1 ya ādyo bhagavān puṃsām īśvaro vai bhavān kila /
BhāgPur, 3, 25, 10.2 yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā //
BhāgPur, 3, 25, 14.1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
BhāgPur, 3, 25, 22.1 mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām /
BhāgPur, 3, 25, 28.3 yayā padaṃ te nirvāṇam añjasānvāśnavā aham //
BhāgPur, 3, 25, 29.1 yo yogo bhagavadbāṇo nirvāṇātmaṃs tvayoditaḥ /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 3, 25, 33.3 sattva evaikamanaso vṛttiḥ svābhāvikī tu //
BhāgPur, 3, 25, 34.2 jarayaty āśu kośaṃ nigīrṇam analo yathā //
BhāgPur, 3, 25, 35.2 ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi //
BhāgPur, 3, 25, 39.2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam //
BhāgPur, 3, 25, 40.2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ //
BhāgPur, 3, 25, 40.2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ //
BhāgPur, 3, 26, 1.3 yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ //
BhāgPur, 3, 26, 2.2 yad āhur varṇaye tat te hṛdayagranthibhedanam //
BhāgPur, 3, 26, 3.2 pratyagdhāmā svayaṃjyotir viśvaṃ yena samanvitam //
BhāgPur, 3, 26, 9.3 brūhi kāraṇayor asya sadasac ca yadātmakam //
BhāgPur, 3, 26, 10.2 yat tat triguṇam avyaktaṃ nityaṃ sadasadātmakam /
BhāgPur, 3, 26, 15.2 saṃniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ //
BhāgPur, 3, 26, 18.1 antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ /
BhāgPur, 3, 26, 21.1 yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam /
BhāgPur, 3, 26, 21.2 yad āhur vāsudevākhyaṃ cittaṃ tan mahadātmakam //
BhāgPur, 3, 26, 25.1 sahasraśirasaṃ sākṣād yam anantaṃ pracakṣate /
BhāgPur, 3, 26, 28.1 yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram /
BhāgPur, 3, 26, 47.1 nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate /
BhāgPur, 3, 26, 47.2 vāyor guṇaviśeṣo 'rtho yasya tat sparśanaṃ viduḥ //
BhāgPur, 3, 26, 48.1 tejoguṇaviśeṣo 'rtho yasya tac cakṣur ucyate /
BhāgPur, 3, 26, 48.2 ambhoguṇaviśeṣo 'rtho yasya tad rasanaṃ viduḥ /
BhāgPur, 3, 26, 48.3 bhūmer guṇaviśeṣo 'rtho yasya sa ghrāṇa ucyate //
BhāgPur, 3, 26, 51.2 utthitaṃ puruṣo yasmād udatiṣṭhad asau virāṭ //
BhāgPur, 3, 26, 71.2 prabhavanti vinā yena notthāpayitum ojasā //
BhāgPur, 3, 27, 14.2 līneṣv asati yas tatra vinidro nirahaṃkriyaḥ //
BhāgPur, 3, 27, 16.2 sāhaṃkārasya dravyasya yo 'vasthānam anugrahaḥ //
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 3, 28, 23.2 ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt //
BhāgPur, 3, 28, 29.2 yad visphuranmakarakuṇḍalavalgitena vidyotitāmalakapolam udāranāsam //
BhāgPur, 3, 28, 30.1 yac chrīniketam alibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam /
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 3, 29, 1.3 svarūpaṃ lakṣyate 'mīṣāṃ yena tatpāramārthikam //
BhāgPur, 3, 29, 3.1 virāgo yena puruṣo bhagavan sarvato bhavet /
BhāgPur, 3, 29, 8.1 abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā /
BhāgPur, 3, 29, 9.2 arcādāv arcayed yo māṃ pṛthagbhāvaḥ sa rājasaḥ //
BhāgPur, 3, 29, 12.2 ahaituky avyavahitā bhaktiḥ puruṣottame //
BhāgPur, 3, 29, 14.2 yenātivrajya triguṇaṃ madbhāvāyopapadyate //
BhāgPur, 3, 29, 20.2 evaṃ yogarataṃ ceta ātmānam avikāri yat //
BhāgPur, 3, 29, 22.1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram /
BhāgPur, 3, 29, 26.1 ātmanaś ca parasyāpi yaḥ karoty antarodaram /
BhāgPur, 3, 29, 35.2 yayor ekatareṇaiva puruṣaḥ puruṣaṃ vrajet //
BhāgPur, 3, 29, 38.1 yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 29, 42.2 agnir indhe sagiribhir bhūr na majjati yadbhayāt //
BhāgPur, 3, 29, 43.1 nabho dadāti śvasatāṃ padaṃ yanniyamād adaḥ /
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 3, 29, 44.2 vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram //
BhāgPur, 3, 30, 2.1 yaṃ yam artham upādatte duḥkhena sukhahetave /
BhāgPur, 3, 30, 2.1 yaṃ yam artham upādatte duḥkhena sukhahetave /
BhāgPur, 3, 30, 4.1 jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet /
BhāgPur, 3, 30, 4.1 jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet /
BhāgPur, 3, 30, 10.2 puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam //
BhāgPur, 3, 30, 28.1 yās tāmisrāndhatāmisrā rauravādyāś ca yātanāḥ /
BhāgPur, 3, 30, 29.2  yātanā vai nārakyas tā ihāpy upalakṣitāḥ //
BhāgPur, 3, 30, 31.2 kuśaletarapātheyo bhūtadroheṇa yad bhṛtam //
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 3, 31, 12.3 so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā //
BhāgPur, 3, 31, 13.1 yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām /
BhāgPur, 3, 31, 14.1 yaḥ pañcabhūtaracite rahitaḥ śarīre channo 'yathendriyaguṇārthacidātmako 'ham /
BhāgPur, 3, 31, 16.1 jñānaṃ yad etad adadhāt katamaḥ sa devas traikālikaṃ sthiracareṣv anuvartitāṃśaḥ /
BhāgPur, 3, 31, 18.1 yenedṛśīṃ gatim asau daśamāsya īśa saṃgrāhitaḥ purudayena bhavādṛśena /
BhāgPur, 3, 31, 19.2 yat sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ paśye bahir hṛdi ca caityam iva pratītam //
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 3, 32, 1.2 atha yo gṛhamedhīyān dharmān evāvasan gṛhe /
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 3, 32, 8.1 dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te /
BhāgPur, 3, 32, 10.1 evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ /
BhāgPur, 3, 32, 12.1 ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ /
BhāgPur, 3, 32, 16.1 ye tv ihāsaktamanasaḥ karmasu śraddhayānvitāḥ /
BhāgPur, 3, 32, 19.1 nūnaṃ daivena vihatā ye cācyutakathāsudhām /
BhāgPur, 3, 32, 23.2 janayaty āśu vairāgyaṃ jñānaṃ yad brahmadarśanam //
BhāgPur, 3, 32, 31.2 yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca //
BhāgPur, 3, 32, 35.2 dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān //
BhāgPur, 3, 32, 37.2 kālasya cāvyaktagater yo 'ntardhāvati jantuṣu //
BhāgPur, 3, 32, 38.2 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ //
BhāgPur, 3, 32, 42.2 nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ //
BhāgPur, 3, 32, 43.1 ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt /
BhāgPur, 3, 32, 43.2 yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 6.1 yan nāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit /
BhāgPur, 3, 33, 6.1 yan nāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit /
BhāgPur, 3, 33, 7.1 aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam /
BhāgPur, 3, 33, 7.2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te //
BhāgPur, 3, 33, 11.1 śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahmavādibhiḥ /
BhāgPur, 3, 33, 11.2 yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ //
BhāgPur, 3, 33, 23.1 dhyāyatī bhagavadrūpaṃ yad āha dhyānagocaram /
BhāgPur, 3, 33, 36.1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha /
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 4, 1, 4.1 yas tayoḥ puruṣaḥ sākṣād viṣṇur yajñasvarūpadhṛk /
BhāgPur, 4, 1, 4.2  strī sā dakṣiṇā bhūter aṃśabhūtānapāyinī //
BhāgPur, 4, 1, 11.2 prāyacchad yatkṛtaḥ sargas trilokyāṃ vitato mahān //
BhāgPur, 4, 1, 12.1 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ /
BhāgPur, 4, 1, 13.2 kaśyapaṃ pūrṇimānaṃ ca yayor āpūritaṃ jagat //
BhāgPur, 4, 1, 14.2 devakulyāṃ hareḥ pādaśaucād yābhūt sarid divaḥ //
BhāgPur, 4, 1, 20.1 śaraṇaṃ taṃ prapadye 'haṃ ya eva jagadīśvaraḥ /
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 1, 45.2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ //
BhāgPur, 4, 1, 52.2 yayor janmany ado viśvam abhyanandat sunirvṛtam /
BhāgPur, 4, 1, 55.2 yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedam iva tatpraticakṣaṇāya /
BhāgPur, 4, 1, 56.2 dṛśyād adabhrakaruṇena vilokanena yacchrīniketam amalaṃ kṣipatāravindam //
BhāgPur, 4, 1, 61.1 vaitānike karmaṇi yan nāmabhir brahmavādibhiḥ /
BhāgPur, 4, 2, 10.2 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ //
BhāgPur, 4, 2, 20.2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ //
BhāgPur, 4, 2, 21.1 ya etan martyam uddiśya bhagavaty apratidruhi /
BhāgPur, 4, 2, 24.2 saṃsarantviha ye cāmum anu śarvāvamāninam //
BhāgPur, 4, 2, 28.1 bhavavratadharā ye ca ye ca tān samanuvratāḥ /
BhāgPur, 4, 2, 28.1 bhavavratadharā ye ca ye ca tān samanuvratāḥ /
BhāgPur, 4, 2, 31.2 yaṃ pūrve cānusaṃtasthur yatpramāṇaṃ janārdanaḥ //
BhāgPur, 4, 2, 31.2 yaṃ pūrve cānusaṃtasthur yatpramāṇaṃ janārdanaḥ //
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 4, 3, 12.2 yāsāṃ vrajadbhiḥ śitikaṇṭha maṇḍitaṃ nabho vimānaiḥ kalahaṃsapāṇḍubhiḥ //
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
BhāgPur, 4, 3, 23.1 sattvaṃ viśuddhaṃ vasudevaśabditaṃ yad īyate tatra pumān apāvṛtaḥ /
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 4, 14.1 yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat /
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 4, 4, 16.2 tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam //
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 4, 22.2 vrīḍā mamābhūt kujanaprasaṅgatas tajjanma dhig yo mahatām avadyakṛt //
BhāgPur, 4, 4, 29.1 aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ /
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 5, 19.2 bhṛgor luluñce sadasi yo 'hasacchmaśru darśayan //
BhāgPur, 4, 5, 20.2 ujjahāra sadastho 'kṣṇā yaḥ śapantam asūsucat //
BhāgPur, 4, 5, 21.2 śapyamāne garimaṇi yo 'hasad darśayan dataḥ //
BhāgPur, 4, 6, 5.1 athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ /
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 6, 7.1 nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam /
BhāgPur, 4, 6, 7.2 viduḥ pramāṇaṃ balavīryayor vā yasyātmatantrasya ka upāyaṃ vidhitset //
BhāgPur, 4, 6, 25.1 yayoḥ surastriyaḥ kṣattar avaruhya svadhiṣṇyataḥ /
BhāgPur, 4, 6, 26.1 yayos tatsnānavibhraṣṭanavakuṅkumapiñjaram /
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
BhāgPur, 4, 6, 42.3 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram //
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 6, 48.1 yasmin yadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ /
BhāgPur, 4, 6, 50.2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate //
BhāgPur, 4, 6, 53.1 eṣa te rudra bhāgo 'stu yaducchiṣṭo 'dhvarasya vai /
BhāgPur, 4, 7, 4.2 devāḥ prakṛtasarvāṅgā ye ma uccheṣaṇaṃ daduḥ //
BhāgPur, 4, 7, 8.1 vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ /
BhāgPur, 4, 7, 15.1 yo 'sau mayāviditatattvadṛśā sabhāyāṃ kṣipto duruktiviśikhair vigaṇayya tan mām /
BhāgPur, 4, 7, 24.1 apy arvāgvṛttayo yasya mahi tv ātmabhuvādayaḥ /
BhāgPur, 4, 7, 27.3 dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ jñātaṃ yadartham adhidaivam ado vyavasthāḥ //
BhāgPur, 4, 7, 34.2 ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase /
BhāgPur, 4, 7, 37.2 dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam /
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 7, 40.3 nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare 'pi ca //
BhāgPur, 4, 7, 41.2 yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam /
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 7, 54.1 trayāṇām ekabhāvānāṃ yo na paśyati vai bhidām /
BhāgPur, 4, 7, 61.2 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhaktibhāvataḥ //
BhāgPur, 4, 8, 3.2 tābhyāṃ krodhaś ca hiṃsā ca yad duruktiḥ svasā kaliḥ //
BhāgPur, 4, 8, 12.2 nūnaṃ veda bhavān yasya durlabhe 'rthe manorathaḥ //
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
BhāgPur, 4, 8, 17.2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat paraduḥkhadas tat //
BhāgPur, 4, 8, 18.2 stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 8, 20.1 yasyāṅghripadmaṃ paricarya viśvavibhāvanāyāttaguṇābhipatteḥ /
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 8, 23.2 yo mṛgyate hastagṛhītapadmayā śriyetarair aṅga vimṛgyamāṇayā //
BhāgPur, 4, 8, 26.2 bālo 'py ayaṃ hṛdā dhatte yat samātur asadvacaḥ //
BhāgPur, 4, 8, 30.2 yatprasādaṃ sa vai puṃsāṃ durārādhyo mato mama //
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 8, 33.1 yasya yad daivavihitaṃ sa tena sukhaduḥkhayoḥ /
BhāgPur, 4, 8, 33.1 yasya yad daivavihitaṃ sa tena sukhaduḥkhayoḥ /
BhāgPur, 4, 8, 35.3 darśitaḥ kṛpayā puṃsāṃ durdarśo 'smadvidhais tu yaḥ //
BhāgPur, 4, 8, 38.1 nūnaṃ bhavān bhagavato yo 'ṅgajaḥ parameṣṭhinaḥ /
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 8, 53.2 yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān //
BhāgPur, 4, 8, 60.2 śreyo diśaty abhimataṃ yad dharmādiṣu dehinām //
BhāgPur, 4, 8, 67.2 yo 'ṅkaṃ premṇārurukṣantaṃ nābhyanandam asattamaḥ //
BhāgPur, 4, 8, 68.3 tatprabhāvam avijñāya prāvṛṅkte yadyaśo jagat //
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 4, 9, 9.1 nūnaṃ vimuṣṭamatayas tava māyayā te ye tvāṃ bhavāpyayavimokṣaṇam anyahetoḥ /
BhāgPur, 4, 9, 10.1  nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 9, 12.2 ye tv abjanābha bhavadīyapadāravindasaugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ //
BhāgPur, 4, 9, 16.1 yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt /
BhāgPur, 4, 9, 20.1 nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruvakṣiti /
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
BhāgPur, 4, 9, 28.2 sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas taccaraṇārcanārjitam /
BhāgPur, 4, 9, 30.2 samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ /
BhāgPur, 4, 9, 31.2 bhavacchidaḥ pādamūlaṃ gatvā yāce yad antavat //
BhāgPur, 4, 9, 32.2 yo nāradavacas tathyaṃ nāgrāhiṣam asattamaḥ //
BhāgPur, 4, 9, 47.1 yasya prasanno bhagavānguṇair maitryādibhir hariḥ /
BhāgPur, 4, 9, 52.2 yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam //
BhāgPur, 4, 10, 6.2 yenodvignadṛśaḥ kṣattarupadevyo 'trasanbhṛśam //
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 12, 4.2 svāpnīvābhāty ataddhyānād yayā bandhaviparyayau //
BhāgPur, 4, 12, 7.1 vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ /
BhāgPur, 4, 12, 8.3 harau sa vavre 'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ //
BhāgPur, 4, 12, 23.3 yaḥ pañcavarṣastapasā bhavāndevamatītṛpat //
BhāgPur, 4, 12, 25.1 sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param /
BhāgPur, 4, 12, 35.2 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt //
BhāgPur, 4, 12, 36.1 yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete /
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
BhāgPur, 4, 12, 39.2 yasminbhramati kauravya meḍhyāmiva gavāṃ gaṇaḥ //
BhāgPur, 4, 12, 42.1 yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā /
BhāgPur, 4, 12, 43.1 yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ /
BhāgPur, 4, 12, 44.2 etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā /
BhāgPur, 4, 12, 46.2 bhavedbhaktirbhagavati yayā syātkleśasaṅkṣayaḥ //
BhāgPur, 4, 12, 51.1 jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam /
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 4, 13, 3.2 yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ //
BhāgPur, 4, 13, 5.1 yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ /
BhāgPur, 4, 13, 18.1 sunīthāṅgasya patnī suṣuve venamulbaṇam /
BhāgPur, 4, 13, 18.2 yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt //
BhāgPur, 4, 13, 19.1 yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila /
BhāgPur, 4, 13, 28.2 yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ //
BhāgPur, 4, 13, 34.1 tāṃstānkāmānharirdadyādyānyānkāmayate janaḥ /
BhāgPur, 4, 13, 34.1 tāṃstānkāmānharirdadyādyānyānkāmayate janaḥ /
BhāgPur, 4, 13, 43.1 prāyeṇābhyarcito devo ye 'prajā gṛhamedhinaḥ /
BhāgPur, 4, 13, 43.2 kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam //
BhāgPur, 4, 14, 14.2 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ /
BhāgPur, 4, 14, 16.2 yasminvinaṣṭe nṛpatiraiśvaryādavarohati //
BhāgPur, 4, 14, 18.1 yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ /
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 14, 32.2 yo 'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ //
BhāgPur, 4, 15, 10.2 yasyāpratihataṃ cakramaṃśaḥ sa parameṣṭhinaḥ //
BhāgPur, 4, 16, 2.1 nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo 'vatatāra māyayā /
BhāgPur, 4, 16, 19.2 yasminavidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam //
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 4, 16, 23.1 visphūrjayannājagavaṃ dhanuḥ svayaṃ yadācaratkṣmāmaviṣahyamājau /
BhāgPur, 4, 16, 24.2 ahārṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne //
BhāgPur, 4, 17, 3.3 yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim //
BhāgPur, 4, 17, 6.1 yaccānyadapi kṛṣṇasya bhavānbhagavataḥ prabhoḥ /
BhāgPur, 4, 17, 7.2 vaktumarhasi yo 'duhyadvainyarūpeṇa gāmimām //
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 17, 19.2 ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ //
BhāgPur, 4, 17, 22.3 bhāgaṃ barhiṣi vṛṅkte na tanoti ca no vasu //
BhāgPur, 4, 17, 30.1 yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ /
BhāgPur, 4, 17, 31.1 ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā /
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
BhāgPur, 4, 17, 33.1 sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ /
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
BhāgPur, 4, 18, 4.1 tānātiṣṭhati yaḥ samyagupāyānpūrvadarśitān /
BhāgPur, 4, 18, 5.1 tān anādṛtya yo 'vidvānarthānārabhate svayam /
BhāgPur, 4, 18, 6.1 purā sṛṣṭā hyoṣadhayo brahmaṇā viśāmpate /
BhāgPur, 4, 18, 19.2 siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ //
BhāgPur, 4, 19, 6.2 tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ //
BhāgPur, 4, 19, 12.2 āmuktamiva pākhaṇḍaṃ yo 'dharme dharmavibhramaḥ //
BhāgPur, 4, 19, 23.1 yāni rūpāṇi jagṛhe indro hayajihīrṣayā /
BhāgPur, 4, 19, 30.1 na vadhyo bhavatāmindro yadyajño bhagavattanuḥ /
BhāgPur, 4, 19, 30.2 yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ //
BhāgPur, 4, 19, 30.2 yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ //
BhāgPur, 4, 19, 34.2 yaddhyāyato daivahataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham //
BhāgPur, 4, 19, 36.2 hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ //
BhāgPur, 4, 19, 40.2 varāndaduste varadā ye tadbarhiṣi tarpitāḥ //
BhāgPur, 4, 20, 8.1 ya evaṃ santamātmānamātmasthaṃ veda pūruṣaḥ /
BhāgPur, 4, 20, 9.1 yaḥ svadharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ /
BhāgPur, 4, 20, 11.2 kūṭasthamimamātmānaṃ yo vedāpnoti śobhanam //
BhāgPur, 4, 20, 14.1 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam /
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 20, 28.1 jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam /
BhāgPur, 4, 20, 30.1 manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantamāttha yat /
BhāgPur, 4, 20, 31.1 tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano 'budhaḥ /
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 4, 21, 9.3 bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām //
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 21, 21.2 sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ /
BhāgPur, 4, 21, 23.1 tasya me tadanuṣṭhānādyānāhurbrahmavādinaḥ /
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 4, 21, 24.1 ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan /
BhāgPur, 4, 21, 26.2 kartuḥ śāsturanujñātustulyaṃ yatpretya tatphalam //
BhāgPur, 4, 21, 31.1 yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ /
BhāgPur, 4, 21, 38.1 brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt /
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 4, 21, 41.1 aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 4, 21, 48.2 yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari //
BhāgPur, 4, 21, 49.2 ya uttamaślokatamasya viṣṇorbrahmaṇyadevasya kathāṃ vyanakti //
BhāgPur, 4, 21, 52.2 yo brahma kṣatramāviśya bibhartīdaṃ svatejasā //
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 22, 8.2 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ //
BhāgPur, 4, 22, 9.1 naiva lakṣayate loko lokānparyaṭato 'pi yān /
BhāgPur, 4, 22, 9.2 yathā sarvadṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ //
BhāgPur, 4, 22, 10.2 yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ //
BhāgPur, 4, 22, 21.2 asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca //
BhāgPur, 4, 22, 27.2 parātmanoryadvyavadhānaṃ purastātsvapne yathā puruṣastadvināśe //
BhāgPur, 4, 22, 28.1 ātmānamindriyārthaṃ ca paraṃ yadubhayorapi /
BhāgPur, 4, 22, 32.2 yadadhyanyasya preyastvamātmanaḥ svavyatikramāt //
BhāgPur, 4, 22, 34.2 dharmārthakāmamokṣāṇāṃ yadatyantavighātakam //
BhāgPur, 4, 22, 36.1 pare 'vare ca ye bhāvā guṇavyatikarādanu /
BhāgPur, 4, 22, 37.2 yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 22, 39.1 yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ /
BhāgPur, 4, 22, 47.1 yairīdṛśī bhagavato gatirātmavāda ekāntato nigamibhiḥ pratipāditā naḥ /
BhāgPur, 4, 23, 2.2 niṣpāditeśvarādeśo yadarthamiha jajñivān //
BhāgPur, 4, 23, 9.1 sanatkumāro bhagavānyadāhādhyātmikaṃ param /
BhāgPur, 4, 23, 11.2 jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam //
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 4, 23, 19.2 sukumāryatadarhā ca yatpadbhyāṃ sparśanaṃ bhuvaḥ //
BhāgPur, 4, 23, 25.2 aho iyaṃ vadhūrdhanyā caivaṃ bhūbhujāṃ patim /
BhāgPur, 4, 23, 27.2 bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayantyuta //
BhāgPur, 4, 23, 29.3 yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ //
BhāgPur, 4, 23, 31.1 ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet /
BhāgPur, 4, 23, 36.1 vijayābhimukho rājā śrutvaitadabhiyāti yān /
BhāgPur, 4, 24, 5.2 ya indramaśvahartāraṃ vidvānapi na jaghnivān //
BhāgPur, 4, 24, 10.1 yasyedaṃ devayajanamanuyajñaṃ vitanvataḥ /
BhāgPur, 4, 24, 11.2 yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām /
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
BhāgPur, 4, 24, 16.3 yadutāha haraḥ prītastanno brahmanvadārthavat //
BhāgPur, 4, 24, 18.1 ātmārāmo 'pi yastvasya lokakalpasya rādhase /
BhāgPur, 4, 24, 28.1 yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt /
BhāgPur, 4, 24, 53.2 yadbhaktiyogo 'bhayadaḥ svadharmamanutiṣṭhatām //
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 4, 24, 59.2 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim //
BhāgPur, 4, 24, 60.1 yatredaṃ vyajyate viśvaṃ viśvasminavabhāti yat /
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
BhāgPur, 4, 24, 76.1 ya imaṃ śraddhayā yukto madgītaṃ bhagavatstavam /
BhāgPur, 4, 24, 77.1 vindate puruṣo 'muṣmādyadyadicchaty asatvaram /
BhāgPur, 4, 24, 77.1 vindate puruṣo 'muṣmādyadyadicchaty asatvaram /
BhāgPur, 4, 24, 78.1 idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ /
BhāgPur, 4, 25, 5.3 brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ //
BhāgPur, 4, 25, 27.1 ka ete 'nupathā ye ta ekādaśa mahābhaṭāḥ /
BhāgPur, 4, 25, 31.2 unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite //
BhāgPur, 4, 25, 33.2 ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam //
BhāgPur, 4, 25, 34.2 yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ //
BhāgPur, 4, 25, 39.2 lokā viśokā virajā yānna kevalino viduḥ //
BhāgPur, 4, 25, 40.2 kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ //
BhāgPur, 4, 25, 42.2 yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum //
BhāgPur, 4, 25, 45.2 pṛthagviṣayagatyarthaṃ tasyāṃ yaḥ kaścaneśvaraḥ //
BhāgPur, 4, 25, 56.2 mahiṣī yadyadīheta tattadevānvavartata //
BhāgPur, 4, 25, 56.2 mahiṣī yadyadīheta tattadevānvavartata //
BhāgPur, 4, 26, 7.1 ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ /
BhāgPur, 4, 26, 16.2  māmuddharate prajñāṃ dīpayantī pade pade //
BhāgPur, 4, 26, 17.2 naranātha na jānīmastvatpriyā yadvyavasyati /
BhāgPur, 4, 26, 21.2 nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe /
BhāgPur, 4, 26, 24.1 tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam /
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 4, 27, 9.2 yairvai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ //
BhāgPur, 4, 27, 12.2 āsasāda sa vai kālo yo 'priyaḥ priyayoṣitām //
BhāgPur, 4, 27, 20.2  tuṣṭā rājarṣaye tu vṛtādātpūrave varam //
BhāgPur, 4, 27, 25.2 yallokaśāstropanataṃ na rāti na tadicchati //
BhāgPur, 4, 27, 29.2  hi me pṛtanāyuktā prajānāśaṃ praṇeṣyasi //
BhāgPur, 8, 6, 14.1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 8, 6, 21.2 yasya pītasya vai janturmṛtyugrasto 'maro bhavet //
BhāgPur, 8, 6, 24.1 yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ /
BhāgPur, 8, 6, 31.1 tat tvarocata daityasya tatrānye ye 'surādhipāḥ /
BhāgPur, 8, 6, 31.2 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ //
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 8, 7, 29.1 mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ /
BhāgPur, 8, 7, 29.2 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste //
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 8, 7, 38.2 etāvān hi prabhorartho yaddīnaparipālanam //
BhāgPur, 8, 7, 46.1 praskannaṃ pibataḥ pāṇeryat kiṃcij jagṛhuḥ sma tat /
BhāgPur, 8, 7, 46.2 vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare //
BhāgPur, 8, 8, 7.2 pūrayaty arthino yo 'rthaiḥ śaśvadbhuvi yathā bhavān //
BhāgPur, 8, 8, 21.1 nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam /
BhāgPur, 8, 8, 40.1 devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ /
BhāgPur, 10, 1, 3.2 kṛtavānyāni viśvātmā tāni no vada vistarāt //
BhāgPur, 10, 1, 5.2 duratyayaṃ kauravasainyasāgaraṃ kṛtvātaranvatsapadaṃ sma yatplavāḥ //
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 1, 25.1 viṣṇormāyā bhagavatī yayā saṃmohitaṃ jagat /
BhāgPur, 10, 1, 34.2 asyāstvāmaṣṭamo garbho hantā yāṃ vahase 'budha //
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 62.1 nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ /
BhāgPur, 10, 1, 62.1 nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ /
BhāgPur, 10, 1, 63.2 jñātayo bandhusuhṛdo ye ca kaṃsamanuvratāḥ //
BhāgPur, 10, 2, 5.1 saptamo vaiṣṇavaṃ dhāma yamanantaṃ pracakṣate /
BhāgPur, 10, 2, 22.1 sa eṣa jīvankhalu saṃpareto varteta yo 'tyantanṛśaṃsitena /
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ //
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ //
BhāgPur, 10, 2, 37.2 kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate //
BhāgPur, 10, 3, 18.1 ya ātmano dṛśyaguṇeṣu sanniti vyavasyate svavyatirekato 'budhaḥ /
BhāgPur, 10, 3, 24.2 rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram /
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 10, 3, 31.1 viśvaṃ yadetatsvatanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān /
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yogamāyājani nandajāyayā //
BhāgPur, 10, 4, 2.2 ācakhyurbhojarājāya yadudvignaḥ pratīkṣate //
BhāgPur, 10, 4, 17.2 yadviśrambhādahaṃ pāpaḥ svasurnihatavāñchiśūn //
BhāgPur, 10, 4, 29.2 tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā //
BhāgPur, 10, 4, 42.3 ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam //
BhāgPur, 10, 5, 15.2 sūtamāgadhavandibhyo ye 'nye vidyopajīvinaḥ //
BhāgPur, 11, 1, 2.1 ye kopitāḥ subahu pāṇḍusutāḥ sapatnair durdyūtahelanakacagrahaṇādibhis tān /
BhāgPur, 11, 1, 3.2 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste //
BhāgPur, 11, 1, 9.1 yannimittaḥ sa vai śāpo yādṛśo dvijasattama /
BhāgPur, 11, 2, 6.1 bhajanti ye yathā devān devā api tathaiva tān /
BhāgPur, 11, 2, 7.2 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt //
BhāgPur, 11, 2, 15.1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
BhāgPur, 11, 2, 17.2 vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam //
BhāgPur, 11, 2, 31.2 yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ //
BhāgPur, 11, 2, 34.1 ye vai bhagavatā proktā upāyā hy ātmalabdhaye /
BhāgPur, 11, 2, 35.1 yān āsthāya naro rājan na pramādyeta karhicit /
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
BhāgPur, 11, 2, 39.1 śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke /
BhāgPur, 11, 2, 41.2 saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ //
BhāgPur, 11, 2, 44.2 atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām /
BhāgPur, 11, 2, 44.3 yathācarati yad brūte yair liṅgair bhagavatpriyaḥ //
BhāgPur, 11, 2, 44.3 yathācarati yad brūte yair liṅgair bhagavatpriyaḥ //
BhāgPur, 11, 2, 45.2 sarvabhūteṣu yaḥ paśyed bhagavadbhāvam ātmanaḥ /
BhāgPur, 11, 2, 46.2 premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ //
BhāgPur, 11, 2, 47.1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
BhāgPur, 11, 2, 48.1 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati /
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 2, 50.1 na kāmakarmabījānāṃ yasya cetasi sambhavaḥ /
BhāgPur, 11, 2, 51.1 na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ /
BhāgPur, 11, 2, 52.1 na yasya svaḥ para iti vitteṣv ātmani vā bhidā /
BhāgPur, 11, 2, 53.2 na calati bhagavatpadāravindāl lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ //
BhāgPur, 11, 2, 55.1 visṛjati hṛdayaṃ na yasya sākṣāddharir avaśābhihito 'py aghaughanāśaḥ /
BhāgPur, 11, 3, 22.2 amāyayānuvṛttyā yais tuṣyed ātmātmado hariḥ //
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
BhāgPur, 11, 3, 28.1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
BhāgPur, 11, 3, 28.2 dārān sutān gṛhān prāṇān yat parasmai nivedanam //
BhāgPur, 11, 3, 35.3 yat svapnajāgarasuṣuptiṣu sad bahiś ca /
BhāgPur, 11, 3, 35.4 dehendriyāsuhṛdayāni caranti yena /
BhāgPur, 11, 3, 36.4 arthoktam āha yadṛte na niṣedhasiddhiḥ //
BhāgPur, 11, 3, 37.4 brahmaiva bhāti sad asac ca tayoḥ paraṃ yat //
BhāgPur, 11, 3, 39.2 sanne yad indriyagaṇe 'hami ca prasupte kūṭastha āśayam ṛte tadanusmṛtir naḥ //
BhāgPur, 11, 3, 41.2 karmayogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ /
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 3, 47.1 ya āśu hṛdayagranthiṃ nirjihīṛṣuḥ parātmanaḥ /
BhāgPur, 11, 3, 55.1 evam agnyarkatoyādāv atithau hṛdaye ca yaḥ /
BhāgPur, 11, 4, 1.2 yāni yānīha karmāṇi yair yaiḥ svacchandajanmabhiḥ /
BhāgPur, 11, 4, 1.2 yāni yānīha karmāṇi yair yaiḥ svacchandajanmabhiḥ /
BhāgPur, 11, 4, 1.2 yāni yānīha karmāṇi yair yaiḥ svacchandajanmabhiḥ /
BhāgPur, 11, 4, 1.2 yāni yānīha karmāṇi yair yaiḥ svacchandajanmabhiḥ /
BhāgPur, 11, 4, 2.2 yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ /
BhāgPur, 11, 4, 4.1 yatkāya eṣa bhuvanatrayasaṃniveśo yasyendriyais tanubhṛtām ubhayendriyāṇi /
BhāgPur, 11, 4, 4.1 yatkāya eṣa bhuvanatrayasaṃniveśo yasyendriyais tanubhṛtām ubhayendriyāṇi /
BhāgPur, 11, 4, 6.2 naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ //
BhāgPur, 11, 5, 3.1 ya eṣāṃ puruṣaṃ sākṣād ātmaprabhavam īśvaram /
BhāgPur, 11, 5, 6.2 vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ //
BhāgPur, 11, 5, 14.1 ye tv anevaṃvido 'santaḥ stabdhāḥ sadabhimāninaḥ /
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
BhāgPur, 11, 5, 40.2 ye pibanti jalaṃ tāsāṃ manujā manujeśvara /
BhāgPur, 11, 5, 41.2 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam //
BhāgPur, 11, 5, 42.2 vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ //
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
BhāgPur, 11, 5, 52.1 itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ /
BhāgPur, 11, 6, 4.2 vapuṣā yena bhagavān naralokamanoramaḥ /
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 6, 10.2 yaḥ sātvataiḥ samavibhūtaya ātmavadbhir vyūhe 'rcitaḥ savanaśaḥ svaratikramāya //
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
BhāgPur, 11, 6, 16.1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ /
BhāgPur, 11, 6, 17.2 arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma //
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //
BhāgPur, 11, 6, 24.1 yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau /
BhāgPur, 11, 6, 28.2 avadhāritam etan me yad āttha vibudheśvara /
BhāgPur, 11, 6, 47.1 vātavasanā ya ṛṣayaḥ śramaṇā ūrdhramanthinaḥ /
BhāgPur, 11, 6, 49.2 gatyutsmitekṣaṇakṣveli yan nṛlokaviḍambanam //
BhāgPur, 11, 7, 1.2 yad āttha māṃ mahābhāga taccikīrṣitam eva me /
BhāgPur, 11, 7, 2.2 yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ //
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
BhāgPur, 11, 7, 26.3 yām āsādya bhavāl lokaṃ vidvāṃś carati bālavat //
BhāgPur, 11, 7, 36.1 yato yad anuśikṣāmi yathā vā nāhuṣātmaja /
BhāgPur, 11, 7, 56.1 yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā /
BhāgPur, 11, 7, 56.1 yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā /
BhāgPur, 11, 7, 69.1 anurūpānukūlā ca yasya me patidevatā /
BhāgPur, 11, 7, 74.1 yaḥ prāpya mānuṣaṃ lokaṃ muktidvāram apāvṛtam /
BhāgPur, 11, 8, 1.3 dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ //
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 8, 30.3  kāntād asataḥ kāmaṃ kāmaye yena bāliśā //
BhāgPur, 11, 8, 30.3 yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā //
BhāgPur, 11, 8, 32.2 straiṇān narād yārthatṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī //
BhāgPur, 11, 8, 33.1 yad asthibhir nirmitavaṃśavaṃsyasthūṇaṃ tvacā romanakhaiḥ pinaddham /
BhāgPur, 11, 8, 34.2 yānyam icchanty asaty asmād ātmadāt kāmam acyutāt //
BhāgPur, 11, 8, 36.1 kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ /
BhāgPur, 11, 8, 38.2 yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati //
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /
BhāgPur, 11, 9, 1.2 parigraho hi duḥkhāya yad yat priyatamaṃ nṝṇām /
BhāgPur, 11, 9, 1.3 anantaṃ sukham āpnoti tad vidvān yas tv akiñcanaḥ //
BhāgPur, 11, 9, 4.2 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ //
BhāgPur, 11, 9, 4.2 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ //
BhāgPur, 11, 9, 12.1 yasmin mano labdhapadaṃ yad etac chanaiḥ śanair muñcati karmareṇūn /
BhāgPur, 11, 9, 12.1 yasmin mano labdhapadaṃ yad etac chanaiḥ śanair muñcati karmareṇūn /
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 10, 10.1 yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi /
BhāgPur, 11, 10, 33.2 ya etat samupāsīraṃs te muhyanti śucārpitāḥ //
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
BhāgPur, 11, 11, 9.2 gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ //
BhāgPur, 11, 11, 13.1 yasya syur vītasaṃkalpāḥ prāṇendriyarnanodhiyām /
BhāgPur, 11, 11, 14.1 yasyātmā hiṃsyate hiṃsrair yena kiṃcid yadṛcchayā /
BhāgPur, 11, 11, 14.1 yasyātmā hiṃsyate hiṃsrair yena kiṃcid yadṛcchayā /
BhāgPur, 11, 11, 19.1 yasyāṃ na me pāvanam aṅga karma sthityudbhavaprāṇanirodham asya /
BhāgPur, 11, 11, 31.2 dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ //
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 11, 38.2 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
BhāgPur, 11, 11, 40.1 yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ /
BhāgPur, 11, 11, 40.1 yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ /
BhāgPur, 11, 11, 40.1 yad yad iṣṭatamaṃ loke yac cātipriyam ātmanaḥ /
BhāgPur, 11, 11, 46.1 iṣṭāpūrtena mām evaṃ yo yajeta samāhitaḥ /
BhāgPur, 11, 12, 8.2 ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā //
BhāgPur, 11, 12, 9.1 yaṃ na yogena sāṃkhyena dānavratatapo'dhvaraiḥ /
BhāgPur, 11, 12, 16.3 na nivartata ātmastho yena bhrāmyati me manaḥ //
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
BhāgPur, 11, 12, 21.2 ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte //
BhāgPur, 11, 12, 23.2 haṃsā ya ekaṃ bahurūpam ijyair māyāmayaṃ veda sa veda vedam //
BhāgPur, 11, 13, 5.1 tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate /
BhāgPur, 11, 13, 5.1 tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate /
BhāgPur, 11, 13, 15.2 yadā tvaṃ sanakādibhyo yena rūpeṇa keśava /
BhāgPur, 11, 13, 21.2 yad avocam ahaṃ tebhyas tad uddhava nibodha me //
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
BhāgPur, 11, 13, 38.1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ /
BhāgPur, 11, 14, 2.2 nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ //
BhāgPur, 11, 14, 3.3 mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ //
BhāgPur, 11, 14, 7.1 yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā /
BhāgPur, 11, 14, 12.2 mayātmanā sukhaṃ yat tat kutaḥ syād viṣayātmanām //
BhāgPur, 11, 14, 24.1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca /
BhāgPur, 11, 14, 31.2 yathā tvām aravindākṣa yādṛśaṃ vā yadātmakam /
BhāgPur, 11, 15, 5.1 guṇeṣv asaṅgo vaśitā yatkāmas tad avasyati /
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā yā syād yathā vā syān nibodha me //
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā syād yathā vā syān nibodha me //
BhāgPur, 11, 15, 14.1 mahaty ātmani yaḥ sūtre dhārayen mayi mānasam /
BhāgPur, 11, 15, 22.1 yadā mana upādāya yad yad rūpaṃ bubhūṣati /
BhāgPur, 11, 15, 22.1 yadā mana upādāya yad yad rūpaṃ bubhūṣati /
BhāgPur, 11, 15, 27.1 yo vai madbhāvam āpanna īśitur vaśituḥ pumān /
BhāgPur, 11, 16, 3.1 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ /
BhāgPur, 11, 16, 3.1 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ /
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
BhāgPur, 11, 16, 43.1 yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ /
BhāgPur, 11, 17, 1.2 yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 7.2 yathā yasya vidhīyeta tathā varṇaya me prabho //
BhāgPur, 11, 17, 13.2 vairājāt puruṣāj jātā ya ātmācāralakṣaṇāḥ //
BhāgPur, 11, 17, 28.2 yac cānyad apy anujñātam upayuñjīta saṃyataḥ //
BhāgPur, 11, 17, 39.2 yavīyasīṃ tu vayasā yaṃ savarṇām anu kramāt //
BhāgPur, 11, 17, 44.1 samuddharanti ye vipraṃ sīdantaṃ matparāyaṇam /
BhāgPur, 11, 17, 56.1 yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ /
BhāgPur, 11, 18, 10.1 yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat /
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 18, 27.1 yad etad ātmani jagan manovākprāṇasaṃhatam /
BhāgPur, 11, 18, 37.1 na hi tasya vikalpākhyā ca madvīkṣayā hatā /
BhāgPur, 11, 18, 40.1 yas tv asaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ /
BhāgPur, 11, 18, 44.1 iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk /
BhāgPur, 11, 18, 48.1 etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām /
BhāgPur, 11, 19, 1.2 yo vidyāśrutasampannaḥ ātmavān nānumānikaḥ /
BhāgPur, 11, 19, 4.2 nālaṃ kurvanti tāṃ siddhiṃ jñānakalayā kṛtā //
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 14.1 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai /
BhāgPur, 11, 19, 15.1 etad eva hi vijñānaṃ na tathaikena yena yat /
BhāgPur, 11, 19, 15.1 etad eva hi vijñānaṃ na tathaikena yena yat /
BhāgPur, 11, 19, 16.1 ādāv ante ca madhye ca sṛjyāt sṛjyaṃ yad anviyāt /
BhāgPur, 11, 19, 16.2 punas tatpratisaṃkrāme yac chiṣyeta tad eva sat //
BhāgPur, 11, 19, 23.2 iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ //
BhāgPur, 11, 19, 26.1 yad arpitaṃ tad vikalpe indriyaiḥ paridhāvati /
BhāgPur, 11, 19, 44.1 daridro yas tv asaṃtuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ /
BhāgPur, 11, 19, 44.1 daridro yas tv asaṃtuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ /
BhāgPur, 11, 20, 8.1 yadṛcchayā matkathādau jātaśraddhas tu yaḥ pumān /
BhāgPur, 11, 20, 26.1 sve sve 'dhikāre niṣṭhā sa guṇaḥ parikīrtitaḥ /
BhāgPur, 11, 20, 32.1 yat karmabhir yat tapasā jñānavairāgyataś ca yat /
BhāgPur, 11, 20, 32.1 yat karmabhir yat tapasā jñānavairāgyataś ca yat /
BhāgPur, 11, 20, 32.1 yat karmabhir yat tapasā jñānavairāgyataś ca yat /
BhāgPur, 11, 20, 37.2 kṣemaṃ vindanti matsthānaṃ yad brahma paramaṃ viduḥ //
BhāgPur, 11, 21, 1.2 ya etān matpatho hitvā bhaktijñānakriyātmakān /
BhāgPur, 11, 21, 2.1 sve sve 'dhikāre niṣṭhā sa guṇaḥ parikīrtitaḥ /
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
BhāgPur, 11, 21, 13.1 amedhyaliptaṃ yad yena gandhalepaṃ vyapohati /
BhāgPur, 11, 21, 13.1 amedhyaliptaṃ yad yena gandhalepaṃ vyapohati /
BhāgPur, 11, 21, 22.2 vṛkṣajīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan //
Bhāratamañjarī
BhāMañj, 1, 45.2 āha pradīyatāṃ vatsa matpatnyā yatsamīhitam //
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 102.2 yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ //
BhāMañj, 1, 107.2 tapo ghorataraṃ cakre yena tāvatti parvasu //
BhāMañj, 1, 122.1 lagnastava tadā kaṇṭhe yas taptabaḍiśāyate /
BhāMañj, 1, 202.2 iṣṭirindrasya pūjārthaṃ bhuvi yena pravartitā //
BhāMañj, 1, 207.2 yo matsyanāmā vidadhe matsyadeśaṃ mahīpatiḥ //
BhāMañj, 1, 208.2 phullotpalavanānīva yaddṛśā kakubho babhuḥ //
BhāMañj, 1, 213.2 yo jāta eva sarvāṅgavedavit prayayau vanam //
BhāMañj, 1, 227.2 yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ //
BhāMañj, 1, 228.2 bhrūbhaṅgenāpi yaścakre gatabhrūbhaṅgavibhramāḥ //
BhāMañj, 1, 243.2 mahatāmapi yatsatyaṃ durnivāro manobhavaḥ //
BhāMañj, 1, 271.2 naitattavoditaṃ rājanyanmā vadasi saṃsadi //
BhāMañj, 1, 276.1 sākṣiṇo 'ntaḥśarīrasthā yasya pañca sahāparaiḥ /
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 1, 398.1 viphalaṃ notsahe kartuṃ yadarthaṃ tatsamāgamam /
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
BhāMañj, 1, 426.2 yo hartā dyaurastu ciraṃ manuṣyo 'yaṃ bhaviṣyati //
BhāMañj, 1, 428.2 devavratābhidhāno 'bhūdyo devairvihitavrataḥ //
BhāMañj, 1, 461.2 yadatra sāṃprataṃ putra taccintayitumarhasi //
BhāMañj, 1, 557.1 duryodhano dhārtarāṣṭro jāto yasmindine balī /
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 581.1 dhanyāsi mādri yasyāste hṛṣṭena jagatībhujā /
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
BhāMañj, 1, 605.2 yasya sarvamahīpālakṣayaḥ prādurabhūtphalam //
BhāMañj, 1, 613.2 agniveśānmuneḥ prāpa yo 'stramāgneyamuttamam //
BhāMañj, 1, 659.2 spardhayā lajjate jāne kārtavīryārjunena yaḥ //
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 1, 714.2 prajārañjanamevāsīdyasya rājyavibhūṣaṇam //
BhāMañj, 1, 735.1 yaḥ kāyakartanaṃ tīkṣṇaṃ vetti śastram alohajam /
BhāMañj, 1, 751.2 vidhvastaghātakaḥ pāpo yeṣāṃ rājā suyodhanaḥ //
BhāMañj, 1, 906.2 yo 'haṃ citraratho yuddhe tvayā dagdharathaḥ kṛtaḥ //
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 952.2 pādasaṃvāhanaṃ yasya cakrāte bhayakampitau //
BhāMañj, 1, 992.2 yo dvādaśasamā vedānsāṅgāngarbhasthito jagau //
BhāMañj, 1, 1036.2 nirdoṣamamṛtaṃ kīrtir yeṣāmāścaryakaumudī //
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 1, 1041.2 vibhāti kelihaṃsīva lakṣmīryadbhujapañjare //
BhāMañj, 1, 1042.2 karṇo vikarṇo nāmnāpi jāyate yasya śātravaḥ //
BhāMañj, 1, 1043.2 proṣitārātiniḥśvāsairyatpratāpāgnirudgataḥ //
BhāMañj, 1, 1044.2 jātā surāṇāṃ bhūsparśaśaṅkā yatsainyareṇubhiḥ //
BhāMañj, 1, 1046.2 airāvaṇa ivābhāti satataṃ yo madaśriyā //
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
BhāMañj, 1, 1076.1 dvijena manyurasmākaṃ kṛtaṃ yenāticāpalam /
BhāMañj, 1, 1076.2 vadhyo 'yaṃ drupadaḥ kanyāṃ yo 'smai dātuṃ samudyataḥ //
BhāMañj, 1, 1156.2 yasteṣāṃ saṃgrahaṃ mohādārjavādyātumudyataḥ //
BhāMañj, 1, 1158.2 punaḥ saṃgṛhya yaḥ śete sa taireva prabodhyate //
BhāMañj, 1, 1174.2 vinayane ca śobhante yatsatyaṃ prabhaviṣṇavaḥ //
BhāMañj, 1, 1176.1 prāptakālaṃ vacaḥ pathyaṃ pramādī na śṛṇoti yaḥ /
BhāMañj, 1, 1186.1 bhīṣmo droṇaśca yadvakti śreyase sunayocitam /
BhāMañj, 1, 1219.2 asidhārāvratamidaṃ yadekastrīniṣevanam //
BhāMañj, 1, 1221.1 kṛṣṇayā saṃgataṃ bhrātā bhrātaraṃ yo vilokayet /
BhāMañj, 1, 1244.2 tavāpi purato vacmi pragalbhalalaneva yat //
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1256.2 dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase //
BhāMañj, 1, 1296.1 pṛthvī rakṣāmaṇeryasya mūlyamalpaṃ narendratā /
BhāMañj, 1, 1332.2 sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike //
BhāMañj, 1, 1344.1 vipulāḥ prāṃśavo yasminhayāḥ pavanaraṃhasaḥ /
BhāMañj, 1, 1346.1 somena rājñā vijitaṃ purā yena jagattrayam /
BhāMañj, 1, 1386.2 yasya śrutavido vidyā viviśuḥ svayamāśayam //
BhāMañj, 5, 8.1 viditaṃ rājasiṃhānāṃ yadetatpunarucyate /
BhāMañj, 5, 9.2 kṛṣṇākacagraho yeṣāṃ ketubhūtaḥ prakāśate //
BhāMañj, 5, 12.1 yadāha jagatāmeṣa bāndhavaḥ kamalāghavaḥ /
BhāMañj, 5, 27.2 vadhyate rājabhujagaḥ pramāṇaṃ yasya bhīravaḥ //
BhāMañj, 5, 34.1 hariryadāha rāmaśca sa evādya satāṃ kramaḥ /
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 5, 82.2 avāpa sarpatāmeva yastvayā mocitaḥ purā //
BhāMañj, 5, 111.1 na yasya cintayitvāpi kiṃcitpaśyāmi kilbiṣam /
BhāMañj, 5, 118.1 api nārabhate karma yenānuśayatāpitaḥ /
BhāMañj, 5, 142.1 vikāro lakṣyate yena na saṃpatsu vipaścitā /
BhāMañj, 5, 142.2 kṛcchrāṇi saṃtaredyena tatpāṇḍityaṃ pracakṣate //
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 5, 147.2 anindyaṃ kurute yaśca sa vidvāniti gaṇyate //
BhāMañj, 5, 149.2 ye nṛtyante yathākāmaṃ yantraputrakavatsadā //
BhāMañj, 5, 150.2 āyāso jīvitaṃ yeṣāṃ nidhanaṃ ca priyāśiṣaḥ //
BhāMañj, 5, 152.1 ye cānimittapiśunā ye ca doṣāvalokinaḥ /
BhāMañj, 5, 152.1 ye cānimittapiśunā ye ca doṣāvalokinaḥ /
BhāMañj, 5, 169.1 kartavyamiti yatkṛtyaṃ saṃkṣepeṇa samāpyate /
BhāMañj, 5, 172.1 anāgateṣu doṣeṣu yo na jānāti saṃvṛtim /
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 5, 182.1 niratyayaṃ nirvṛtidhāmaśokaharṣātiriktātiguṇatrayaṃ ye /
BhāMañj, 5, 185.1 yacchukrato brahmamahatprakāśaṃ yāte mṛte dyaur vidiśo diśaśca /
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
BhāMañj, 5, 197.2 yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati //
BhāMañj, 5, 198.1 kālikeyavadhe yasya svargodyānaśikhaṇḍiṣu /
BhāMañj, 5, 199.2 śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt //
BhāMañj, 5, 209.1 sthāsyanti te kathaṃ nāma yeṣāṃ yuddhamupasthitam /
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 5, 211.1 ghoraḥ kahakahaḥ śabdaḥ śrūyate yasya garjitaḥ /
BhāMañj, 5, 212.1 sārathiryasya bhagavānsvayaṃ kaiṭabhasūdanaḥ /
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 222.1 yaireva pātyate mugdhaḥ svāmī durnayasaṃkaṭe /
BhāMañj, 5, 231.2 vīro yuddhaṃ ca yenāsya vipulo balasaṃgrahaḥ //
BhāMañj, 5, 244.1 yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi /
BhāMañj, 5, 256.1 yasyādbhutāni karmāṇi kathayanti manīṣiṇaḥ /
BhāMañj, 5, 256.2 icchāmātramidaṃ yasya jagatsarvaṃ carācaram //
BhāMañj, 5, 257.1 vāsudevo hṛdāvāso viṣṇurvaśitayā ca yaḥ /
BhāMañj, 5, 257.2 janārdano 'ridalanāddamāddāmodaraśca yaḥ //
BhāMañj, 5, 260.1 viśvātmanastava vibho yadagre kiṃciducyate /
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
BhāMañj, 5, 279.2 yenāsmadarthaṃ vipulāḥ patitāḥ saṃnipātitāḥ //
BhāMañj, 5, 343.2 jagadvināśacakitairyadasmābhirihocyate //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 355.1 mitrāṇi sādhavo yasya śatruḥ putro 'pyanātmavān /
BhāMañj, 5, 356.2 tyāgaśca kaṅkaṇaṃ yeṣāṃ kiṃ teṣāṃ jaḍamaṇḍanaiḥ //
BhāMañj, 5, 363.2 ajātaśatruryasyājñā vīrairmūrdhnābhinandyate //
BhāMañj, 5, 365.1 adyāpi yasya geheṣu hiraṇyapuravāsinām /
BhāMañj, 5, 366.2 yatparākramasārāṇāṃ pramāṇaṃ tripurāntakaḥ //
BhāMañj, 5, 378.2 jyotsnāvalīpriyaṃ prāpa yaṃ putrīsaṃmatadviṣaḥ //
BhāMañj, 5, 382.2 etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare //
BhāMañj, 5, 399.2 varado'haṃ gato yasya vāhanaṃ svecchayākalaḥ //
BhāMañj, 5, 423.1 uttarāṃ diśamāsthāya pāpāduttīryate yayā /
BhāMañj, 5, 423.2 yasyā viṣṇupadaṃ puṇyaṃ maruttaṃ makhabhūstathā //
BhāMañj, 5, 474.1 kṣamate vismṛtakrodho nikāraṃ yaḥ kṛtāgasām /
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 5, 509.2 sarvāvasthāsu yasyāhaṃ bandhuḥ svāmī guruḥ suhṛt //
BhāMañj, 5, 535.2 jambhārirapi no yasya samare gaṇanāspadam //
BhāMañj, 5, 542.2 rukmī nāma kare yasya māhendravijayaṃ dhanuḥ //
BhāMañj, 5, 555.1 manyate yaśca gāṅgeyaṃ samare 'sminparāyaṇam /
BhāMañj, 5, 573.1 voḍhavye rājakārye 'sminmahatāṃ yadvimānanam /
BhāMañj, 5, 574.1 na taccitramidaṃ manye rathasaṃkhyā yaducyate /
BhāMañj, 5, 575.2 tadasmākaṃ kimāyātaṃ nyakkāraṃ yatkṣamāmahe //
BhāMañj, 5, 579.2 bhedaḥ saṃrakṣyate 'smābhiryena karṇa na hanyase //
BhāMañj, 6, 5.2 yayorgambhīraghoṣeṇa bhuvanāni cakampire //
BhāMañj, 6, 25.1 jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā /
BhāMañj, 6, 41.2 sahate yo viluptātmā nirvāṇaṃ tasya śāśvatam //
BhāMañj, 6, 51.1 āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam /
BhāMañj, 6, 53.1 nidrālurbhūtakāleṣu prabuddhastimireṣu yaḥ /
BhāMañj, 6, 70.2 yasya taṃ duḥsahaṃ śatruṃ kāmarūpa vināśaya //
BhāMañj, 6, 71.2 ya eva kālenotsannastubhyamadya mayoditaḥ //
BhāMañj, 6, 76.1 karmaṇaḥ phalasaṃnyāsādyo 'nupaśyatyakarmatām /
BhāMañj, 6, 76.2 jānātyakarmaṇaḥ pāpātkarma yaśca sa buddhimān //
BhāMañj, 6, 80.1 ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ /
BhāMañj, 6, 93.1 kriyāvān aphalākāṅkṣī nijaṃ karma karoti yaḥ /
BhāMañj, 6, 104.2 ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā //
BhāMañj, 6, 112.2 parastāttamaso nityaṃ ye smaranti raviprabham //
BhāMañj, 6, 121.2 apyanyayonisambhūtāḥ svayamāyānti yatpadam //
BhāMañj, 6, 122.1 bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase /
BhāMañj, 6, 123.1 carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat /
BhāMañj, 6, 123.1 carācare 'sminpravaraṃ yadyatpaśyasi bhūtimat /
BhāMañj, 6, 129.2 tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā //
BhāMañj, 6, 138.1 kṣamyatāṃ tatsuhṛditi svayaṃ yatpraṇatapriyaḥ /
BhāMañj, 6, 143.1 athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate /
BhāMañj, 6, 143.2 avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ //
BhāMañj, 6, 154.2 ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati //
BhāMañj, 6, 156.2 yadyogo brahmagarbhe 'sminsambhavanmūrtisaṃbhavaḥ //
BhāMañj, 6, 157.2 vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ //
BhāMañj, 6, 158.1 sattvaṃ prakāśakaṃ jñeyaṃ yadutthaiḥ stambhakaṃ rajaḥ /
BhāMañj, 6, 162.2 svabhāvabhūmāvavṛtaṃ jānīte yaḥ sa vedavit //
BhāMañj, 6, 164.1 yadaṃśo jīvaloke 'smiñjīvaścarati sarvagaḥ /
BhāMañj, 6, 164.2 vāyurgandhamivādāya yo yātīndriyavāsanāḥ //
BhāMañj, 6, 177.2 yaḥ śroṣyati sa saṃsāraduḥkhānyatitariṣyati //
BhāMañj, 6, 196.2 utsāhasattvasampannāḥ sasainyāḥ yamupādravan //
BhāMañj, 6, 218.2 dhruvaste vijayo rājanyasya yoddhā dhanaṃjayaḥ //
BhāMañj, 6, 258.2 yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim //
BhāMañj, 6, 316.2 yenābhavankālavaktrānniṣkrāntā iva kauravāḥ //
BhāMañj, 6, 323.1 avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā /
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 6, 445.1 na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ /
BhāMañj, 7, 52.2 yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ //
BhāMañj, 7, 79.2 airāvaṇaghaṭābandhaḥ pramāṇaṃ yasya varṣmaṇaḥ //
BhāMañj, 7, 89.2 ākṛṣṭaṃ pāśahastena yena taṃ menire janāḥ //
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 238.2 ye caranti gurudrohaṃ sādhūnparivadanti ye //
BhāMañj, 7, 238.2 ye caranti gurudrohaṃ sādhūnparivadanti ye //
BhāMañj, 7, 239.1 viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye /
BhāMañj, 7, 239.1 viśvastānghnanti ye svairaṃ nikṣepaṃ bhakṣayanti ye /
BhāMañj, 7, 239.2 nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ //
BhāMañj, 7, 239.2 nindanti ye striyaṃ bhuktvā ye ca śāstrārthavarjitāḥ //
BhāMañj, 7, 240.1 ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye /
BhāMañj, 7, 240.1 ācaranti niṣiddhaṃ ye vihitaṃ ca tyajanti ye /
BhāMañj, 7, 291.2 ayodhe pātitā mohāttamevaitya nihanti //
BhāMañj, 7, 311.2 bhaviṣyasi raṇe yena devānāmapi durjayaḥ //
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 7, 343.2 jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ //
BhāMañj, 7, 375.1 dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
BhāMañj, 7, 519.2 yenānyaraṇasaktasya chadmanā me hato bhujaḥ //
BhāMañj, 7, 520.1 ucitaṃ vā tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 7, 540.2 pātayiṣyati yastulyaṃ tasyāpi nipatiṣyati //
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 7, 681.2 yasyā jvālāvalīdhāmnā sīmantitamivābhavat //
BhāMañj, 7, 731.1 aspṛśanto hayā bhūmimavahanye yudhiṣṭhiram /
BhāMañj, 7, 748.2 yenāśvatthadalālolā vicacāla jagattrayī //
BhāMañj, 7, 755.1 brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ /
BhāMañj, 7, 759.1 bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam /
BhāMañj, 7, 768.2 yenābhimanyurvṛddhena vyājādbālo nipātitaḥ //
BhāMañj, 7, 769.1 satyajitpramukhā yena hatāste te mahārathāḥ /
BhāMañj, 7, 769.2 durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ //
BhāMañj, 7, 801.1 yaṃ namaskṛtya varadaṃ rājante divi devatāḥ /
BhāMañj, 8, 42.2 matprabhāvādhikaḥ kaścidyena hantāsmi dānavān //
BhāMañj, 8, 55.2 yena trailokyavīreṇa kauravāḥ parirakṣitāḥ //
BhāMañj, 8, 56.2 yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī //
BhāMañj, 8, 57.1 ākhaṇḍalaḥ sānucaraḥ khāṇḍave yena nirjitaḥ /
BhāMañj, 8, 61.1 vidhatte locanapathaṃ mama yastūrṇamarjunam /
BhāMañj, 8, 74.2 puṣṭāṅgo yo dhanāḍhyānāṃ praṇayī putravatpriyaḥ //
BhāMañj, 8, 88.1 abhakṣyaṃ bhuñjate nityam apātavyaṃ pibanti ye /
BhāMañj, 8, 89.2 sarvapātakasaṃpṛktā madrā yeṣu bhavānnṛpaḥ //
BhāMañj, 8, 131.1 prāyo niḥśeṣitāḥ senā yenāstradahanena naḥ /
BhāMañj, 8, 141.1 apayāsyati saṃgrāmādyo varteta tathā vidhim /
BhāMañj, 8, 142.1 samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati /
BhāMañj, 8, 144.2 jāne te hṛdgataṃ pārtha yena dolāyase muhuḥ //
BhāMañj, 8, 145.1 gāṇḍīvaṃ vitarānyasmai tvāṃ brūyādyaḥ sa te dhruvam /
BhāMañj, 8, 179.2 dadhmatuḥ śauriśalyau ca yaiścakampe jagattrayī //
BhāMañj, 8, 186.2 yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ //
BhāMañj, 8, 202.2 astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam //
BhāMañj, 8, 207.2 gaṇyatāṃ tacca yatkṛṣṇāṃ sabhāyāmuktavānasi //
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
BhāMañj, 9, 49.2 haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ //
BhāMañj, 9, 70.1 yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
BhāMañj, 11, 18.1 māyopamā vidagdheṣu nikṛtyāvicaratsu ye /
BhāMañj, 11, 77.2 yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ //
BhāMañj, 12, 10.1 namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ /
BhāMañj, 12, 21.2 śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā //
BhāMañj, 12, 27.2 nipītaṃ rākṣaseneva yasya bhīmena śoṇitam //
BhāMañj, 12, 34.1 yaḥ sa kaṅkaṇajhāṅkārair vyajanair vijito nṛpaḥ /
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 12, 45.2 prahṛtaṃ tvaccharīre yair dhik tān dagdhavilocanān //
BhāMañj, 12, 51.1 nāmni saṃkīrtite yasya prāpurnidrāṃ na śatravaḥ /
BhāMañj, 12, 52.1 jambhārirabhavadyasya varmakuṇḍalayācakaḥ /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 12, 57.2 rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā //
BhāMañj, 12, 74.1 śaktenāpi tvayā kṛṣṇa yasmātkāmādupekṣitāḥ /
BhāMañj, 12, 81.2 aprahṛṣṭā hatā ye ca te gandharvapuraṃ gatāḥ //
BhāMañj, 12, 82.1 bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ /
BhāMañj, 12, 82.2 ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ //
BhāMañj, 12, 83.1 merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ /
BhāMañj, 13, 8.1 yadarthaṃ rājyamīhante rājāno hatakaṇṭakam /
BhāMañj, 13, 75.2 bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ //
BhāMañj, 13, 82.2 yadetairduṣkaraṃ karma samare kṛtamojasā //
BhāMañj, 13, 88.2 taistaistapobhirucitairyatphalaṃ śāntatejasām //
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 133.2 yasyāsanbhuvi gīrvāṇāḥ sendrā yajñasabhāsadāḥ //
BhāMañj, 13, 134.1 vavarṣa kanakaṃ yasmai vatsaraṃ pākaśāsanaḥ /
BhāMañj, 13, 134.2 abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ //
BhāMañj, 13, 135.2 yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ //
BhāMañj, 13, 136.2 yasya yajñe surapatiḥ somaṃ pītvā mudaṃ yayau //
BhāMañj, 13, 137.1 śibirauśīnaraḥ pṛthvīmekacchatrāṃ śaśāsa yaḥ /
BhāMañj, 13, 138.2 īje yaḥ so 'pi bharataḥ kālena tridivaṃ gataḥ //
BhāMañj, 13, 140.1 bhagīrathaśca bhūpālastapasā yasya jāhnavī /
BhāMañj, 13, 141.2 yūpe hiraṇmaye yasya nanṛtustridivaukasaḥ //
BhāMañj, 13, 142.2 gataḥ śakrādayo devā yasyāsankāntavikrame //
BhāMañj, 13, 143.2 devāsuraraṇe vīro yo jaghānāmaradviṣaḥ //
BhāMañj, 13, 144.2 yasya śāsanamamlānaṃ nṛpā mālyamivāvahan //
BhāMañj, 13, 145.2 abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām //
BhāMañj, 13, 146.1 gato gayaśca nṛpatiryaḥ kāñcanamayīṃ mahīm /
BhāMañj, 13, 146.2 pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate //
BhāMañj, 13, 148.1 atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ /
BhāMañj, 13, 149.1 vainyaśca yo dhanuṣkoṭyā parvatānkarotpṛthak /
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 217.2 ye māṃ smaranti satataṃ dehatyāge smarāmi tān //
BhāMañj, 13, 225.2  pūrvakoṭirbhāvānāṃ sattāṃ tāṃ vaiṣṇavīṃ namaḥ //
BhāMañj, 13, 228.1 namastasmai yamīkṣante jñānino gatamṛtyavaḥ /
BhāMañj, 13, 262.2 śastraṃ tathāśmato yāni kṣayamete svajanmasu //
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 266.2 piśunairnābhimanyante yasminsaṃbhṛtavṛttayaḥ //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 349.1 sa tairme nihataḥ kākaḥ prāha yo māṃ bhava dvitam /
BhāMañj, 13, 351.2 bhavanti yadbhayātsarve kāyasthā bhinnasaṃhatāḥ //
BhāMañj, 13, 356.2 yeṣāṃ narakapākograparyante viṣamā sthitiḥ //
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 367.2 na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ //
BhāMañj, 13, 369.2 ye svayaṃ kṣemiṇo yānti dhiktānkṣatriyapāṃsanān //
BhāMañj, 13, 370.1 yasya pṛṣṭhaṃ na paśyanti yudhyamānasya śatravaḥ /
BhāMañj, 13, 375.2 śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ //
BhāMañj, 13, 385.2 ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ //
BhāMañj, 13, 390.2 rājanna nityamāyuśca yatkṛte śriyamīhase //
BhāMañj, 13, 401.1 daivataṃ pitaro yasya dharmo yasya prajāhitam /
BhāMañj, 13, 401.1 daivataṃ pitaro yasya dharmo yasya prajāhitam /
BhāMañj, 13, 401.2 samyagdaṇḍo vrataṃ yasya sa rājā yajvanāṃ varaḥ //
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 431.1 guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā /
BhāMañj, 13, 434.1 āsthāya vaitasīṃ vṛttiṃ deśakālau samīkṣya ye /
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 502.1 na vidyate janaḥ kaścidāśayā yo na hīyate /
BhāMañj, 13, 502.2 na ca paśyāmi taṃ loke yācakaṃ yo 'bhimanyate //
BhāMañj, 13, 506.1 vṛddhānāṃ putralābheṣu nityamāśā bhavanti yāḥ /
BhāMañj, 13, 515.1 vipadānāṃ mūlaghātī yo 'yaṃ kośāparikṣayaḥ /
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 541.1 svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ /
BhāMañj, 13, 550.1 yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate /
BhāMañj, 13, 564.1 kṛtāpakāre viśvāsaṃ mohādyo yāti bāliśaḥ /
BhāMañj, 13, 602.1 eṣa śastreṇa sahasā hanyate yo 'tra lambate /
BhāMañj, 13, 609.1 yasmiṃstapaśca satyaṃ ca svajñānaṃ ca pratiṣṭhitam /
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 654.2 divā gṛdhrasya bhojyaṃ yadrātrau gomāyukasya tat //
BhāMañj, 13, 677.2 yasya dhārānipātena punarjanma na dehinām //
BhāMañj, 13, 696.2 dharmiṣṭhā iva yasyāgre sa kṛtaghno vicāryatām //
BhāMañj, 13, 716.1 mṛtyunā yasya sauhārdaṃ yo na vettyāyuṣo 'vadhim /
BhāMañj, 13, 716.1 mṛtyunā yasya sauhārdaṃ yo na vettyāyuṣo 'vadhim /
BhāMañj, 13, 729.3 śrūyatāṃ yadvinaṣṭārthasamaye duḥkhabheṣajam //
BhāMañj, 13, 736.2 vipralabdho janaḥ sarvo yayā śocatyaharniśam //
BhāMañj, 13, 764.1 dhanyā manuṣyāḥ saṃsāre yaiḥ svahastena bhujyate /
BhāMañj, 13, 782.3 yo naraḥ sa sadācāraḥ prāpnoti padamuttamam //
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 806.1 japasyāsya phalaṃ dehi yattvayā samupārjitam /
BhāMañj, 13, 811.2 uvāca dīyamānaṃ yo na gṛhṇāsi jito 'tha saḥ //
BhāMañj, 13, 824.1 dṛṣṭvā śarīrāntarago mohādyairna vilokyate /
BhāMañj, 13, 830.2 mṛṇālīlīlayā yena varāheṇoddhṛtā mahī //
BhāMañj, 13, 836.2 mūlabījapariploṣā yeṣu kāmo na jāyate //
BhāMañj, 13, 837.2 tacchuṣyati virāgeṇa yeṣāṃ te paramaṃ gatāḥ //
BhāMañj, 13, 847.1 ete śabdādayaḥ pañca yeṣu tattvārthaniścayaḥ /
BhāMañj, 13, 850.2 yairdṛṣṭaste na lipyante paṅke śaśikarā iva //
BhāMañj, 13, 859.1 atithidvijabhṛtyānāṃ śeṣamaśnāti yaḥ sadā /
BhāMañj, 13, 868.2 yo babhūva jagannāthaḥ sa baliḥ kvādya vartate //
BhāMañj, 13, 874.2 kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ /
BhāMañj, 13, 876.1 yaścātapatre yātrāyāṃ śītāṃśudhavale tava /
BhāMañj, 13, 901.2 duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā //
BhāMañj, 13, 926.2 mamāyamiti no yeṣāmahamasyeti vā kvacit //
BhāMañj, 13, 927.2 sarvabandhavinirmuktā nirbhayāḥ saṃcaranti ye /
BhāMañj, 13, 928.2 bhīṣmaḥ pṛṣṭo 'vadatkṛṣṇo yadāhāndhakabhūpatim //
BhāMañj, 13, 932.2 sargasthitiṃ ca kālaṃ ca yacca kṛtyaṃ dvijanmanām //
BhāMañj, 13, 940.1 śrutveti bhīṣmaṃ papraccha ya ete pṛthivīśvarāḥ /
BhāMañj, 13, 953.2 jaṭāsu yasya viśvāsātkulāyāḥ pakṣibhiḥ kṛtāḥ //
BhāMañj, 13, 996.3 dahyamāne 'pi nagare yasya kiṃcinna dahyate //
BhāMañj, 13, 1013.1 yo 'gnau prajvalite yatnānna bījādikamarpayet /
BhāMañj, 13, 1013.2 yaḥ parvakāle viṭapicchettā yaśca rajasvalām //
BhāMañj, 13, 1013.2 yaḥ parvakāle viṭapicchettā yaśca rajasvalām //
BhāMañj, 13, 1014.1 kāmayecca jale yaśca kṣipecchleṣmamalādikam /
BhāMañj, 13, 1035.2 bhīṣmo yadgālavaṃ prāha nāradaḥ sarvadarśinam //
BhāMañj, 13, 1040.2 ariṣṭanemiḥ sagaraṃ yadbabhāṣe vimuktaye //
BhāMañj, 13, 1055.2 purā videhādhipatiṃ yaduvāca parāśaraḥ //
BhāMañj, 13, 1056.1 manoratho ratho yasya saṃyataḥ śāntiraśmibhiḥ /
BhāMañj, 13, 1062.2 bhagavāñjanakaṃ pūrvaṃ vasiṣṭho yadabhāṣata //
BhāMañj, 13, 1070.2 pṛṣṭo babhāṣe sulabhā yadūce janakaṃ purā //
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1089.2 dīpasyevārciṣo yātā yasya so 'yaṃ kutaḥ katham //
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva vā /
BhāMañj, 13, 1106.2 yaduvāca śukaṃ putraṃ parāśarasuto muniḥ //
BhāMañj, 13, 1123.2 śukraḥ kamaṇḍaluṃ yasmai dyauśca daṇḍājinaṃ dadau //
BhāMañj, 13, 1128.2 yāsāṃ smitāmṛtaiḥ kāmaḥ śivadagdho 'pi jīvati //
BhāMañj, 13, 1140.2 śūnyatāṃ cintayetpaścādyayā brahmaṇi līyate //
BhāMañj, 13, 1152.1 jalaṃ vahati megheṣu yaścodīrayati grahān /
BhāMañj, 13, 1158.1 krodhaśca mṛtyurityetadyo vetti na sa śocati /
BhāMañj, 13, 1159.2 viprayoge mahāñśoṣastāpakṛdyaiḥ prajāyate //
BhāMañj, 13, 1164.1 durjarāḥ sahasā yasmiñjīryante kṣipramāsthitāḥ /
BhāMañj, 13, 1197.2 vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ //
BhāMañj, 13, 1220.2 pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate //
BhāMañj, 13, 1221.2 bandhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ //
BhāMañj, 13, 1222.1 śaiśave kṣaumavasanaṃ yasyāṅke laḍatā mayā /
BhāMañj, 13, 1232.1 hato 'yaṃ mṛtyunā bālo yo māṃ preritavānsvayam /
BhāMañj, 13, 1281.2 vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ //
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1337.2 strīṇāṃ sparśeṣu prītiḥ sā puṃbhirlabhyate kutaḥ //
BhāMañj, 13, 1358.2 nirvyājabhaktidayito dātā yasminna śaṃkaraḥ //
BhāMañj, 13, 1374.2 sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana //
BhāMañj, 13, 1403.1 yāsāṃ prāṇapaṇenāpi vallabhaṃ suratāmṛtam /
BhāMañj, 13, 1424.2 asthimātre yayā spṛṣṭe nṛṇāṃ svargatirakṣayā //
BhāMañj, 13, 1425.2 patākā yasya puṇyasya jāhnavī na vibhāvyate //
BhāMañj, 13, 1427.2 yātā smṛtipadaṃ yeṣāṃ bhaṅgāyaivākhilainasām //
BhāMañj, 13, 1448.2 yeṣāṃ kopaprasādābhyāṃ śoṣaḥ poṣaśca bhūbhujām //
BhāMañj, 13, 1449.1 bhūmidevāḥ sadā pūjyā yatprasādāddhutāśanaḥ /
BhāMañj, 13, 1469.1 nṛtyanti śocanti patanti yānti hasanti gāyanti vadanti yacca /
BhāMañj, 13, 1480.2 sa lokānāpnuyādyaśca pracaletsaṃvidamiti //
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
BhāMañj, 13, 1549.2 pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire //
BhāMañj, 13, 1558.2 yatsatyaṃ nirayāyante tatra svargasukhaśriyaḥ //
BhāMañj, 13, 1573.1 tasya janmani yatpūrvaṃ saṃjātaṃ jātavedasaḥ /
BhāMañj, 13, 1609.3 piśunaścāstvasau yena hṛtaṃ no bisabhojanam //
BhāMañj, 13, 1611.1 deyātsa kanyakāṃ yena hatānyatra bisāni naḥ /
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 13, 1631.2 araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ //
BhāMañj, 13, 1634.1 śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham /
BhāMañj, 13, 1690.1 prāṇāḥ priyatarāḥ puṃsāṃ yairhutāste raṇānale /
BhāMañj, 13, 1701.1 tasmādatipriyāḥ prāṇā yaistyaktāḥ saṃmukhairyudhi /
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
BhāMañj, 13, 1745.2 nāmnāṃ sahasraṃ munayo yasya gāyanti muktaye //
BhāMañj, 13, 1754.2 bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca //
BhāMañj, 13, 1761.2 avadaṃ tapasā yeṣāṃ kampante daivatānyapi //
BhāMañj, 13, 1793.2 nihataṃ tvādṛśaṃ putraṃ śrutvāpi na dīryate //
BhāMañj, 14, 6.2 vidurasya giro yena na śrutāḥ sunayojjvalāḥ //
BhāMañj, 14, 53.2 yuddhārambhe tvayoktaṃ yatsarvaṃ tanmama vismṛtam //
BhāMañj, 14, 114.1 āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā /
BhāMañj, 14, 116.2 yo dadau gurubhāryāyai kṛtakṛtyo babhūva ca //
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
BhāMañj, 14, 213.1 tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
BhāMañj, 15, 30.1 yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
BhāMañj, 16, 19.2 yābhūdāpānabhūs teṣāṃ lalanānayanotsavaḥ //
BhāMañj, 16, 61.1 ākhaṇḍalaprabhṛtayaḥ khāṇḍave yena khaṇḍitāḥ /
BhāMañj, 16, 61.2 kairāte tripurārātiḥ samare yena toṣitaḥ //
BhāMañj, 18, 17.1 yairete dharmaniratāḥ kleśe 'sminsamupekṣitāḥ /
BhāMañj, 18, 18.1 vibudhānāṃ na jānanti ye dharmasya vyatikramam /
BhāMañj, 18, 31.1 yadaṃśā bhuvi ye jātāstāṃśca dṛṣṭvā tadāśrayān /
BhāMañj, 18, 31.1 yadaṃśā bhuvi ye jātāstāṃśca dṛṣṭvā tadāśrayān /
BhāMañj, 19, 2.2 trimārgagā madhumatī yasya śuddhā sarasvatī //
BhāMañj, 19, 7.1 tadaṇḍamabhavaddhaimaṃ yasmiñjātaḥ prajāpatiḥ /
BhāMañj, 19, 8.1 dakṣaṃ ca sarvabhūtāni yasya dauhitrasaṃtatiḥ /
BhāMañj, 19, 36.2 ādirājasya jayinaḥ karma yasyaitadadbhutam //
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
BhāMañj, 19, 301.1 trailokyakramaṇe yasya vijayadhvajatāṃ yayau /
BhāMañj, 19, 302.2 yaśca harṣaśca devānāṃ mohaśca tridaśadviṣām //
BhāMañj, 19, 303.1 yasya kuṇḍalatāṃ karṇe ravirnābhau sarojatām /
BhāMañj, 19, 305.2 vedānāṃ ca kṛtaṃ yena sthityai hastāvalambanam //
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
BījaN, 1, 56.2 yad arthibhyaḥ purā guptaṃ tan mayādya prakāśitam //
BījaN, 1, 57.2 krodhīśena tu yat proktaṃ bhairavāya mahātmane //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 2, 1.0 ghaṇṭākoṭikapolakoṭarakuṭījihvāgramadhyāśrayācchaṅkhinyāgatarājadantavivaraṃ prāntordhvavaktreṇa yat //
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.2 dhvanitena vinā yas tu nādaś caivam apaṇḍitaḥ //
Devīkālottarāgama
DevīĀgama, 1, 3.1 yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane /
DevīĀgama, 1, 7.2 caladvāyusamaṃ cittaṃ dhriyate yena niścalam //
DevīĀgama, 1, 9.2 yenopāyena badhyeta vāyubhiścalanaṃ manaḥ //
DevīĀgama, 1, 15.1 ahamaṃśena yacchūnyaṃ cinmātrālokamadvayam /
DevīĀgama, 1, 21.1 yadyadālokya yo jantuḥ kurute karmasañcayam /
DevīĀgama, 1, 21.1 yadyadālokya yo jantuḥ kurute karmasañcayam /
DevīĀgama, 1, 21.1 yadyadālokya yo jantuḥ kurute karmasañcayam /
DevīĀgama, 1, 24.1 vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet /
DevīĀgama, 1, 26.2 bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
DevīĀgama, 1, 37.2 caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat //
DevīĀgama, 1, 41.2 yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet //
DevīĀgama, 1, 42.1 ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam /
DevīĀgama, 1, 46.1 hṛtsaroje hyahaṃrūpā citirnirmalācalā /
DevīĀgama, 1, 47.1 sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram /
DevīĀgama, 1, 49.2 na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama //
DevīĀgama, 1, 49.2 na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama //
DevīĀgama, 1, 52.1 yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ /
DevīĀgama, 1, 53.1 vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ /
DevīĀgama, 1, 60.1 sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet /
DevīĀgama, 1, 60.2 yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti //
DevīĀgama, 1, 65.2 saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ //
DevīĀgama, 1, 68.1 yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk /
DevīĀgama, 1, 82.1 īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ /
DevīĀgama, 1, 83.1 nivedayanti ye kecid vāṅmanaḥkāyakarmabhiḥ /
DevīĀgama, 1, 84.2 yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 145.1 anyā kṣīravidārī syādikṣugandhekṣuvallyapi /
DhanvNigh, 6, 36.1 saṃskārahīnaṃ khalu sūtarājaṃ seveta yastasya karoti bādhām /
Garuḍapurāṇa
GarPur, 1, 2, 14.2 tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham //
GarPur, 1, 2, 16.2 yasminviśvāni bhūtāni tiṣṭhanti ca viśanti ca //
GarPur, 1, 2, 19.1 yaṃ vākyeṣvanuvākyeṣu niṣatsūpaniṣatsu ca /
GarPur, 1, 2, 21.1 yasmiṃllokāḥ sphurantīme jale śakunayo yathā /
GarPur, 1, 2, 21.2 ṛtamekākṣaraṃ brahma yattatsadasataḥ param //
GarPur, 1, 2, 22.1 arcayanti ca yaṃ devā yakṣarākṣasapannagāḥ /
GarPur, 1, 2, 22.2 yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ //
GarPur, 1, 2, 23.2 yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ //
GarPur, 1, 2, 24.1 yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 2, 26.2 manasaścandramā yasya cakṣuṣośca divākaraḥ //
GarPur, 1, 2, 27.2 padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ //
GarPur, 1, 2, 28.1 mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 29.1 vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 29.2 yaṃ dhyāyāmyaham etasmādūjāmaḥ sāramīkṣitum //
GarPur, 1, 2, 37.1 etatsarvaṃ hare brūhi yaccānyadapi kiṃcana /
GarPur, 1, 2, 55.1 yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 3, 7.2 yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ //
GarPur, 1, 4, 16.2 tiryaksrotāstu yaḥ proktastiryagyonyaḥ sa ucyate //
GarPur, 1, 4, 27.1 sā tyaktā cābhavajjyotsnā prāksandhyā yābhidhīyate /
GarPur, 1, 4, 28.2 kṣuttṛṭkṣāmā amṛgbhakṣā rākṣasā rakṣaṇācca ye //
GarPur, 1, 4, 30.1 gāyanto jajñire vācaṃ gandharvāpsarasaśca ye /
GarPur, 1, 5, 8.2 śriyaṃ ca janayāmāsa patnī nārāyaṇasya //
GarPur, 1, 5, 16.1 ṣaṣṭiryāni sahasrāṇi ṛṣīṇām ūrdhvaretasām /
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu satī /
GarPur, 1, 6, 32.1 somasya bhagavānvarcā varcasvī yena jāyate /
GarPur, 1, 8, 3.1 koṇasūtrādubhayataḥ koṇā ye tatra saṃsthitāḥ /
GarPur, 1, 9, 6.2 ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt //
GarPur, 1, 11, 1.2 navavyūhārcanaṃ vakṣye yaduktaṃ kaśyapāya hi /
GarPur, 1, 11, 29.1 savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ /
GarPur, 1, 11, 43.2 vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ //
GarPur, 1, 13, 13.2 nāśayāmāsa sā yena cāmarānmahiṣāsuram //
GarPur, 1, 14, 11.1 evaṃ ye mānavā vijñā dhyāyantīśaṃ paraṃ padam /
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 15, 3.1 yat pavitraṃ paraṃ japyaṃ kathayāmi vṛṣadhvaja /
GarPur, 1, 16, 9.3 punaḥ sūryarcanaṃ vakṣye yaduktaṃ bhṛgave purā //
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 18, 11.2 parameśamukhodīritaṃ yo jānāti sa pūjakaḥ //
GarPur, 1, 19, 2.2 daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati //
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 19, 31.1 viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 23, 18.1 adharmādyaṃ ca vahnyādau madhye padmasya karṇike /
GarPur, 1, 23, 27.1 yat kiṃcit kriyate karma sadā sukṛtaduṣkṛtam /
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 23, 36.1 bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet /
GarPur, 1, 23, 46.2 lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ //
GarPur, 1, 30, 19.2 yaḥ karoti mahābhaktyā sa yāti paramaṃ padam //
GarPur, 1, 30, 20.1 iṃ yaḥ paṭhate 'dhyāyaṃ viṣṇupūjāprakāśakam /
GarPur, 1, 31, 1.3 yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram //
GarPur, 1, 31, 13.2 āvāhya pūjayetsarvā devatā āsanasya yāḥ //
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 31, 32.2 etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara /
GarPur, 1, 32, 1.3 yena vijñānamātreṇa naro yāti paraṃ padam //
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 32, 42.1 idaṃ ca yaḥ paṭhedrudra pañcatattvārcanaṃ naraḥ /
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 33, 7.1 evaṃ yaḥ kurute rudra cakrasyārcanamuttamam /
GarPur, 1, 33, 16.1 yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 2.3 tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati //
GarPur, 1, 34, 15.1 tataścāvāhayedrudra devatā āsanasya yāḥ /
GarPur, 1, 34, 57.2 yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam //
GarPur, 1, 35, 11.1 yadyatspṛśati hastena yacca paśyati cakṣuṣā /
GarPur, 1, 35, 11.1 yadyatspṛśati hastena yacca paśyati cakṣuṣā /
GarPur, 1, 35, 11.1 yadyatspṛśati hastena yacca paśyati cakṣuṣā /
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 36, 15.1 tripadā tu gāyattrī brahmaviṣṇumaheśvarī /
GarPur, 1, 36, 17.1 taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
GarPur, 1, 37, 1.3 yo japettasya pāpāni vinaśyanti mahāntyapi //
GarPur, 1, 40, 1.3 yāṃ jñātvā mānavāḥ siddhiṃ gacchanti parameśvara //
GarPur, 1, 40, 4.2 anenāvāhayedrudra devatā āsanasya yāḥ //
GarPur, 1, 42, 3.2 jñeyaṃ kujādau saṃgrāhyaṃ kanyayā kartitaṃ ca yat //
GarPur, 1, 42, 21.3 kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau //
GarPur, 1, 42, 22.1 kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam /
GarPur, 1, 42, 24.1 pūrvairanena yo dadyātpavitrāṇāṃ catuṣṭayam /
GarPur, 1, 43, 5.1 prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
GarPur, 1, 43, 6.2 pratipatpaurṇamāsyāntā yasya yā tithirucyate //
GarPur, 1, 43, 6.2 pratipatpaurṇamāsyāntā yasya tithirucyate //
GarPur, 1, 44, 2.2 jñānaṃ mahati saṃyacchedya icchejjñānam ātmani //
GarPur, 1, 44, 4.1 svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat /
GarPur, 1, 44, 7.2 yastu vijñānabāhmena yuktena manasā sadā //
GarPur, 1, 44, 8.2 vijñānasārathiryastu manaḥpragrahavānnaraḥ //
GarPur, 1, 45, 16.1 sa dīrghaḥ saśiraśchidro yo vartulaḥ /
GarPur, 1, 45, 27.2 ekena lakṣito yo 'vyād gadādhārī sudarśanaḥ //
GarPur, 1, 45, 31.1 viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
GarPur, 1, 46, 14.1 surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam /
GarPur, 1, 46, 14.2 kapinirgamane yena pūrvataḥ satramaṇḍapam //
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 46, 29.1 yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhatahāritam /
GarPur, 1, 47, 40.2 kiyanto yeṣu cādhārā nirādhārāśca kecana //
GarPur, 1, 48, 29.1 pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset /
GarPur, 1, 48, 45.2  oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ //
GarPur, 1, 48, 46.1 yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate /
GarPur, 1, 48, 49.1 āpyāyasva dadhikrāvṇo auṣadhīritīti ca /
GarPur, 1, 48, 51.2 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā //
GarPur, 1, 48, 52.1  oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 48, 71.2 agnestu rakṣaṇārthāya yaduktaṃ karma ntravit //
GarPur, 1, 48, 81.1 ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ /
GarPur, 1, 49, 7.1 yo 'dhītya vidhivadvedān gṛhasthāśramamāvrajet /
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 49, 13.1 tapasā karśito 'tyarthaṃ yastu dhyānaparo bhavet /
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 27.1 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām /
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 49, 29.2 ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ //
GarPur, 1, 49, 40.2 yo 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍitam /
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 50, 3.2 prātaḥsnānena pūyante ye 'pi pāpakṛto janāḥ //
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 50, 19.2  sandhyā sā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 50, 22.1 yadanyatkurute kiṃcinna tasya phalabhāgbhavet /
GarPur, 1, 50, 23.2 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ //
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 51, 4.1 yaddīyate tu pātrebhyastaddānaṃ parikīrtitam /
GarPur, 1, 51, 5.1 ahanyahani yat kiṃciddīyate 'nupakāriṇe /
GarPur, 1, 51, 6.1 yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
GarPur, 1, 51, 7.1 apatyavijayaiśvaryasvargārthaṃ yatpradīyate /
GarPur, 1, 51, 15.1 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
GarPur, 1, 51, 17.2 yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ //
GarPur, 1, 51, 17.2 yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ //
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 51, 29.2 yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe //
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 51, 34.1 yastu durbhikṣavelāyām annādyaṃ na prayacchati /
GarPur, 1, 52, 12.2 patitena ca saṃsargaṃ kurute yastu vai dvijaḥ //
GarPur, 1, 52, 15.2 amāvasyāṃ tithiṃ prāpya yaḥ samārādhayedbhavam //
GarPur, 1, 52, 23.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
GarPur, 1, 52, 25.1 pativratā tu nārī bhartuḥ śuśrūṣaṇotsukā /
GarPur, 1, 54, 10.2 plakṣādiṣu narā rudra ye vasanti sanātanāḥ //
GarPur, 1, 56, 17.1 sukumārī kumārī ca nalinī dhenukā ca /
GarPur, 1, 59, 23.1 pārśveṣu yāni karmāṇi kuryādeteṣu tānyapi /
GarPur, 1, 60, 18.1 yasminṛkṣe vasadbhānustadāndi trīṇi mastake /
GarPur, 1, 63, 10.2 lalāṭe yasya dṛśyante tisro rekhāḥ samāhitāḥ //
GarPur, 1, 63, 15.1 triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate /
GarPur, 1, 63, 16.2 samprāptā bhavedrudra sa jīveccharadaḥ śatam //
GarPur, 1, 63, 19.1 yasya pāṇitale rekhā āyustasya prakāśayet /
GarPur, 1, 64, 1.2 yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
GarPur, 1, 64, 2.1  ca kāñcanavarṇābhā raktahastasaroruhā /
GarPur, 1, 64, 3.1 vakrakeśā ca kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca bhavet /
GarPur, 1, 64, 7.1 aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet /
GarPur, 1, 64, 8.1 yasyāstu romaśau pārśvau romaśau ca payodharau /
GarPur, 1, 64, 9.1 yasyāḥ pāṇitale rekhā prākārastoraṇaṃ bhavet /
GarPur, 1, 64, 10.1 udvṛttā kapilā yasya romarājī nirantaram /
GarPur, 1, 64, 11.1 yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ /
GarPur, 1, 64, 12.1 yasyā gamanamātreṇa bhūmikampaḥ prajāyate /
GarPur, 1, 65, 1.3 yena vijñātamātreṇa atītānāgatāpramā //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 85.2 yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam //
GarPur, 1, 65, 85.2 yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam //
GarPur, 1, 65, 107.3 rekhā maṇibandhotthā gatā madhyāṅguliṃ kare //
GarPur, 1, 65, 108.1 gatā pāṇitale ca yordhvapādatale sthitā /
GarPur, 1, 65, 108.1 gatā pāṇitale yā ca yordhvapādatale sthitā /
GarPur, 1, 65, 112.1 kaniṣṭhikānāmikā vā yasyā na spṛśate mahīm /
GarPur, 1, 65, 117.2  tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 65, 120.2 samunnatottarauṣṭhī kalahe rūkṣabhāṣiṇī //
GarPur, 1, 66, 20.1 kalāliṅgā ca tiṣṭhetpañcamastasya vai mṛtiḥ /
GarPur, 1, 67, 7.2 nābheradhastādyaḥ kandastvaṅkurāstatra nirgatāḥ //
GarPur, 1, 67, 20.1 jīvājīvāya yatpṛcchenna sidhyati ca madhyamā /
GarPur, 1, 67, 21.1 tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ /
GarPur, 1, 67, 27.1 jīvo jīvati jīvena yacchūnyaṃ tastvaro bhavet /
GarPur, 1, 67, 27.2 yat kiṃcit kāryam uddiṣṭaṃ jayādiśubhalakṣaṇam //
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
GarPur, 1, 67, 38.1 yastu pṛcchati tatrasthaḥ sa sādhur jayati dhruvam /
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 67, 39.2 meṣyādyā daśa nāḍyo dakṣiṇā vāmasaṃsthitāḥ //
GarPur, 1, 68, 6.2 yadyatpapāta ratnānāṃ bījaṃ kvacana kiṃcana //
GarPur, 1, 68, 6.2 yadyatpapāta ratnānāṃ bījaṃ kvacana kiṃcana //
GarPur, 1, 68, 12.1 kulagneṣūpajāyante yāni copahate 'hani /
GarPur, 1, 68, 16.1 tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva /
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo vā haridrārasaṃnikāśaḥ //
GarPur, 1, 68, 27.1 ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā /
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 68, 42.1 prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam /
GarPur, 1, 68, 46.2 pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ //
GarPur, 1, 68, 46.2 pṛthivyāṃ yāni ratnāni ye cānye lohadhātavaḥ //
GarPur, 1, 68, 49.2 vajrāṇi muktāmaṇayo ye ca kecana jātayaḥ //
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 69, 4.1  mauktikānāmiha jātayo 'ṣṭau prakīrtitā ratnaviniścayajñaiḥ /
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 69, 6.1 ye kambavaḥ śārṅgamukhāvamarśapītasya śaṅkhapravarasya gotre /
GarPur, 1, 69, 15.1 hiṃsanti yasyāhiśiraḥsamutthaṃ muktāphalaṃ tiṣṭhati kośamadhye /
GarPur, 1, 69, 18.2 hīno 'piyastallabhate kadācid vipākayogānmahataḥ śubhasya //
GarPur, 1, 69, 22.1 tacchuktimatsu sthitimāpa bījamāsan purāpyanyabhavāni yāni /
GarPur, 1, 69, 22.2 yasminpradeśe 'mbunidhau papāta sucārumuktāmaṇiratnabījam /
GarPur, 1, 69, 27.1 yanmāṣakārdhena tato vihīnaṃ tatpañcabhāgadvayahīnamūlyam /
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 69, 39.2 yasmin kṛtrimasandehaḥ kvacidbhavati mauktike //
GarPur, 1, 69, 41.1 yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam /
GarPur, 1, 69, 43.2 akretur apyāvahati pramodaṃ yanmauktikaṃ tadguṇavatpradiṣṭam //
GarPur, 1, 69, 44.1 evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt /
GarPur, 1, 70, 14.1 ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ /
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 70, 18.1 ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ /
GarPur, 1, 70, 19.1 doṣopasṛṣṭaṃ maṇim aprabodhād bibharti yaḥ kaścana kaṃcideva /
GarPur, 1, 70, 23.2 yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ //
GarPur, 1, 70, 24.1 snehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim /
GarPur, 1, 70, 24.1 snehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim /
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 70, 25.1 samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 32.1 doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti /
GarPur, 1, 70, 32.2 guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti //
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 71, 9.1 tasminmarakatasthāne yat kiṃcid upajāyate /
GarPur, 1, 71, 10.1 sarvamantrauṣadhigaṇair yan na śakyaṃ cikitsitum /
GarPur, 1, 71, 11.1 anyadapyākare tatra yaddoṣair upavarjitam /
GarPur, 1, 71, 12.2 kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca //
GarPur, 1, 71, 14.1 hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
GarPur, 1, 71, 15.1 yacca manasaḥ prasādaṃ vidadhāti nirīkṣyamatimātram /
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
GarPur, 1, 71, 19.1 yatsandhiśoṣitaṃ ratnamanyanmarakatādbhavet /
GarPur, 1, 71, 23.1 vajrāṇi muktāḥ santyanye ye ca kecid vijātayaḥ /
GarPur, 1, 71, 28.1 tulayā padmarāgasya yanmūlyamupajāyate /
GarPur, 1, 72, 8.1 dhāryamāṇasya ye dṛṣṭāḥ padmarāgamaṇerguṇāḥ /
GarPur, 1, 72, 10.1 parīkṣāpratyayairyaiśca padmarāgaḥ parīkṣyate /
GarPur, 1, 72, 17.1 yasya madhyagatā bhāti nīlasyendrāyudhaprabhā /
GarPur, 1, 72, 18.1 yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 73, 6.1 padmarāgamupādāya maṇivarṇā hi ye kṣitau /
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 73, 17.1 suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ /
GarPur, 1, 74, 4.1 atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
GarPur, 1, 75, 5.1 evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhālaṅkṛtaye narā ye /
GarPur, 1, 76, 3.1 hemādipratibaddhāḥ śuddhamapi śraddhayā vidhatte yaḥ /
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
GarPur, 1, 81, 22.1 kṛṣṇaveṇī bhīmarathī gaṇḍakī tvirāvatī /
GarPur, 1, 81, 24.2 yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim //
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
GarPur, 1, 81, 25.2 teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat //
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
GarPur, 1, 82, 14.2 yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā //
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 82, 19.1 gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
GarPur, 1, 83, 11.2 gāyattrīṃ prātarutthāya yastu paśyati mānavaḥ //
GarPur, 1, 83, 22.1 pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca /
GarPur, 1, 83, 22.1 pṛthivyāṃ yāni tīrthāni ye samudrāḥ sarāṃsi ca /
GarPur, 1, 83, 52.1 śuklakṛṣṇāvubhau pakṣau gayāyāṃ yo vasennaraḥ /
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
GarPur, 1, 83, 59.2 gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati //
GarPur, 1, 83, 61.2 yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam //
GarPur, 1, 83, 62.2  sā vaitaraṇī nāma triṣu lokeṣu viśrutā //
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 83, 68.1 yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame /
GarPur, 1, 84, 13.2 madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ //
GarPur, 1, 84, 26.2 trirvittapūrṇāṃ pṛthivīṃ dattvā yatphalamāpnuyāt //
GarPur, 1, 84, 29.2 gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet //
GarPur, 1, 84, 29.2 gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet //
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 84, 44.1 ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
GarPur, 1, 84, 44.1 ye cāpyakṛtacūḍāstu ye ca garbhādviniḥsṛtāḥ /
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 85, 2.1 asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 2.1 asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 3.1 pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ /
GarPur, 1, 85, 3.1 pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ /
GarPur, 1, 85, 4.1 mātāmahakule ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 4.1 mātāmahakule ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 5.1 ajātadantā ye kecidye ca garbhe prapīḍitāḥ /
GarPur, 1, 85, 5.1 ajātadantā ye kecidye ca garbhe prapīḍitāḥ /
GarPur, 1, 85, 6.1 bandhuvargāśca ye kecinnāmagotravivarjitāḥ /
GarPur, 1, 85, 6.2 svagotre paragotre vā gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 7.1 udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
GarPur, 1, 85, 7.1 udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.1 raurave cāndhatāmisre kālasūtre ca ye gatāḥ /
GarPur, 1, 85, 11.1 asipatravane ghore kumbhīpāke ca ye gatāḥ /
GarPur, 1, 85, 13.1 paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ /
GarPur, 1, 85, 14.1 asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ /
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 16.1 ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ /
GarPur, 1, 85, 16.1 ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ /
GarPur, 1, 85, 17.1 ye kecitpretarūpeṇa vartante pitaro mama /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 85, 18.2 guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ //
GarPur, 1, 85, 19.1 ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ /
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
GarPur, 1, 86, 1.2 yeyaṃ pretaśilā khyātā gayāyāṃ sā tridhā sthitā /
GarPur, 1, 86, 2.2 pretatvaṃ ye gatā nṝṇāṃ mitrādyā bāndhavādayaḥ //
GarPur, 1, 86, 4.2 gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ //
GarPur, 1, 86, 13.2 gadādharaṃ suraiḥ sārdhamādyaṃ gatvā dadāti yaḥ //
GarPur, 1, 86, 19.1 jagannāthaṃ ye 'rcayanti subhadrāṃ balabhadrakam /
GarPur, 1, 87, 7.2 tuṣitā dvādaśa proktāstathā pārāvatāśca ye //
GarPur, 1, 87, 37.1 dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam /
GarPur, 1, 88, 12.1 prakṣālyate 'nudivasaṃ ya ātmā niṣparigrahaḥ /
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
GarPur, 1, 88, 21.2 saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ //
GarPur, 1, 89, 7.2 pitṝṇāṃ vacanāttena yatkartumabhivāñchitam //
GarPur, 1, 89, 13.2 namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam /
GarPur, 1, 89, 13.3 devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ //
GarPur, 1, 89, 14.1 namasye 'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ /
GarPur, 1, 89, 15.1 namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān /
GarPur, 1, 89, 16.1 namasye 'haṃ pitṝn bhaktyā ye 'rcyante guhyakairdivi /
GarPur, 1, 89, 17.1 namasye 'haṃ pitṝn martyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 18.1 namasye 'haṃ pitṝn viprairarcyante bhuvi ye sadā /
GarPur, 1, 89, 19.1 namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ /
GarPur, 1, 89, 20.2 ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ //
GarPur, 1, 89, 21.1 namasye 'haṃ pitṝñchrāddhai rājanyāstarpayanti yān /
GarPur, 1, 89, 22.1 namasye 'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 89, 25.1 namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale /
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā /
GarPur, 1, 89, 28.1 pitṝn namasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ /
GarPur, 1, 89, 28.2 yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn //
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
GarPur, 1, 89, 29.2 pradānaśaktāḥ sakalepsitānāṃ vimuktidā ye 'nabhisaṃhiteṣu //
GarPur, 1, 89, 30.1 tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān /
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 89, 34.1 kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
GarPur, 1, 89, 35.1 dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
GarPur, 1, 89, 35.1 dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
GarPur, 1, 89, 36.2 tathā viśāṃ ye kanakāvadātā nīlīprabhāḥ śūdrajanasya ye ca //
GarPur, 1, 89, 36.2 tathā viśāṃ ye kanakāvadātā nīlīprabhāḥ śūdrajanasya ye ca //
GarPur, 1, 89, 38.1 ye devapūrvāṇyabhitṛptihetor aśnanti kavyāni śubhāhṛtāni /
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 43.2 bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava //
GarPur, 1, 89, 48.1 ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
GarPur, 1, 89, 59.1 ye ca tejasi ye caite somasūryāgnimūrtayaḥ /
GarPur, 1, 89, 59.1 ye ca tejasi ye caite somasūryāgnimūrtayaḥ /
GarPur, 1, 89, 62.1 nivedanaṃ ca yattena puṣpagandhānulepanam /
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 89, 72.1 śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
GarPur, 1, 89, 76.1 aśraddhayā vā puruṣairdambhamāśritya yatkṛtam /
GarPur, 1, 89, 82.1 yasmin gehe ca likhitametattiṣṭhati nityadā /
GarPur, 1, 91, 17.2 dhyānaṃ yaḥ kurute hyevaṃ sa bhaved bahma mānavaḥ //
GarPur, 1, 92, 1.3 yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 92, 17.1 dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim /
GarPur, 1, 92, 19.1 viṣṇudhyānaṃ paṭhedyastu prāpnoti paramāṃ gatim //
GarPur, 1, 93, 1.2 yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kayaṃ hare /
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 94, 29.1 itihāsāṃstathā vidyā yo 'dhīte śaktito 'nvaham /
GarPur, 1, 94, 30.2 yaṃ yaṃ kratum adhīte 'sau tasyasyāpnuyāt phalam //
GarPur, 1, 94, 30.2 yaṃ yaṃ kratum adhīte 'sau tasyasyāpnuyāt phalam //
GarPur, 1, 95, 5.1 yaducyate dvijātīnāṃ śūdrāddāropasaṃgrahaḥ /
GarPur, 1, 95, 9.1 ityuktvā caratāṃ dharmaṃ saha dīyate 'rthine /
GarPur, 1, 95, 22.2 mṛte jīvati patyau yā nānyamupagacchati //
GarPur, 1, 95, 22.2 mṛte jīvati yā patyau nānyamupagacchati //
GarPur, 1, 96, 30.2 traivārṣikādhikānno yaḥ sa somaṃ pātumarhati //
GarPur, 1, 96, 31.1 syādannaṃ vārṣikaṃ yasya kuryāt prakasaumikīṃ kriyām /
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
GarPur, 1, 96, 73.2 saṃmitāni durācāro yo hantyavidhinā paśūn /
GarPur, 1, 98, 12.1 dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
GarPur, 1, 98, 15.2 etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ //
GarPur, 1, 98, 16.2 itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati //
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 99, 7.1 avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
GarPur, 1, 99, 7.1 avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
GarPur, 1, 99, 7.1 avakīrṇyāda yo ye ca ye cācāravivarjitāḥ /
GarPur, 1, 99, 12.2  divyā iti mantreṇa hasteṣveva viniṣkṣipet //
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //
GarPur, 1, 99, 35.2 arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet //
GarPur, 1, 99, 43.1 aśvānāyuśca vidhivadyaḥ śrāddhaṃ samprayacchati /
GarPur, 1, 100, 5.2  āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt //
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
GarPur, 1, 102, 7.2 yaḥ kaṇṭakairvitudati candanairyaśca limpati /
GarPur, 1, 102, 7.2 yaḥ kaṇṭakairvitudati candanairyaśca limpati /
GarPur, 1, 105, 40.1 ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet /
GarPur, 1, 105, 41.1 mahāpāpopapāpābhyāṃ yo 'bhiśasto mṛṣā param /
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 107, 2.1 śrutiḥ smṛtiḥ sadācāro yaḥ kaścid vedakartṛkaḥ /
GarPur, 1, 107, 15.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
GarPur, 1, 107, 15.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
GarPur, 1, 107, 25.1 aduṣṭāpatitaṃ bhāryā yauvane parityajet /
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 108, 16.1 sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
GarPur, 1, 108, 16.1 sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
GarPur, 1, 108, 16.2 sā bhāryā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 108, 16.2 sā bhāryā yā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 108, 17.1 sa jīvati guṇā yasya dharmo yasya sa jīvati /
GarPur, 1, 108, 17.1 sa jīvati guṇā yasya dharmo yasya sa jīvati /
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 108, 18.1 sā bhāryā gṛhe dakṣā sā bhāryā yā priyaṃvadā /
GarPur, 1, 108, 18.1 sā bhāryā yā gṛhe dakṣā sā bhāryā priyaṃvadā /
GarPur, 1, 108, 18.2 sā bhāryā patiprāṇā sā bhāryā yā pativratā //
GarPur, 1, 108, 18.2 sā bhāryā yā patiprāṇā sā bhāryā pativratā //
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 108, 22.1 yasya bhāryā virūpākṣī kaśmalā kalahapriyā /
GarPur, 1, 108, 23.1 yasya bhāryā śritānyaṃ ca paraveśmābhikāṅkṣiṇī /
GarPur, 1, 108, 24.1 yasya bhāryā guṇajñā ca bhartāramanugāminī /
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 109, 19.1 suhṛtsvajanabandhurna buddhiryasya na cātmani /
GarPur, 1, 109, 19.2 yasminkarmaṇi siddhe 'pi na dṛśyeta phalodayaḥ /
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 109, 21.2 mṛtaṃ ca yanna mucyate samarjayasva taddhanam //
GarPur, 1, 109, 22.1 yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajanti rikthinaḥ /
GarPur, 1, 109, 22.2 kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam //
GarPur, 1, 109, 28.1 atikleśena ye 'pyarthā dharmasyātikrameṇa ca /
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 109, 50.1 ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
GarPur, 1, 109, 51.2 dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ //
GarPur, 1, 110, 1.2 yo dhruvāṇi parityajya hyadhruvāṇi niṣevate /
GarPur, 1, 110, 6.1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
GarPur, 1, 110, 19.1 sakṛdduṣṭaṃ ca yo mitraṃ punaḥ saṃdhātumicchati /
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 111, 15.1 oṅkāraśabdo viprāṇāṃ yena rāṣṭraṃ pravardhate /
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 19.1 andhā hi rājā bhavati yastu śāstravivarjitaḥ /
GarPur, 1, 111, 20.1 yasya putrāśca bhṛtyāśca mantriṇaśca purohitāḥ /
GarPur, 1, 111, 21.1 yenārjitāstrayo 'pyo 'pyete putrā bhṛtyāśca bāndhavāḥ /
GarPur, 1, 111, 22.1 laṅghayecchāstrayuktāni hetuyuktāni yāni ca /
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 111, 29.1 līlāṃ karoti yo rājā bhṛtyasvajanagarvitaḥ /
GarPur, 1, 111, 30.2 vinā doṣeṇa yo bhṛtyān rājādhamaṇa śāsti ca /
GarPur, 1, 111, 32.2 ṣaḍvidho yasya utsāhastasya devo 'pi śaṅkate //
GarPur, 1, 111, 33.1 udyogena kṛte kārye siddhir yasya na vidyate /
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
GarPur, 1, 112, 2.1 bhṛtye parīkṣaṇaṃ vakṣye yasya yasya hi yo guṇaḥ /
GarPur, 1, 112, 2.2 tamimaṃ sampravakṣyāmi ye yathākathitaṃ kila //
GarPur, 1, 112, 17.2 ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate //
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 112, 23.1 mūrkhānniyojayedyastu trayo 'pyete mahīpateḥ /
GarPur, 1, 112, 24.1 yat kiṃcit kurute karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 113, 9.2 akutsite karmaṇi yaḥ pravartate nivṛttarāgasya gṛhaṃ tapovanam //
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 113, 18.1 yena yena yathā yadvatpurā karma suniścitam /
GarPur, 1, 113, 18.1 yena yena yathā yadvatpurā karma suniścitam /
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca vā niśi /
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
GarPur, 1, 113, 24.1 purādhītā ca vidyā purā dattaṃ ca yaddhanam /
GarPur, 1, 113, 24.1 purādhītā ca yā vidyā purā dattaṃ ca yaddhanam /
GarPur, 1, 113, 30.1 bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham /
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 113, 36.1 annārtho yāni duḥkhāni karoti kṛpaṇo janaḥ /
GarPur, 1, 113, 37.2 yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ //
GarPur, 1, 113, 39.1 yasya satyaṃ ca śaucaṃ ca tasya svargo na durlabhaḥ /
GarPur, 1, 113, 39.2 satyaṃ hi vacanaṃ yasya so 'śvamedhādviśiṣyate //
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 113, 47.2 yastvekastvarito yāti kā tatra parivedanā //
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
GarPur, 1, 114, 3.1 sakṛduccaritaṃ yena harirityakṣaradvayam /
GarPur, 1, 114, 11.1 jananī yāni kurute rahasyaṃ madanāturā /
GarPur, 1, 114, 18.1 sa paṇḍito yo hyanuñjayedvai miṣṭena bālaṃ viniyena śiṣṭam /
GarPur, 1, 114, 19.2 sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste //
GarPur, 1, 114, 20.1 phalārthī phalinaṃ vṛkṣaṃ yaśchindyāddurmatirnaraḥ /
GarPur, 1, 114, 24.1 yasminkasminkṛte kārye kartāramanuvartate /
GarPur, 1, 114, 38.1 yasya kasya tu puṣpasya pāṇāḍarasya viśeṣataḥ /
GarPur, 1, 114, 39.2 rajakasya tu yattīrthalakṣmīstatra tiṣṭhati //
GarPur, 1, 114, 43.1 ajārajaḥ khararajo yattu saṃmārjanīrajaḥ /
GarPur, 1, 114, 55.1 tayā gavā kiṃ kriyate na dogdhrī na garbhiṇī /
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 114, 67.1 apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 114, 70.2 bhāryājitasya nāśranti yasyāścopapatirgṛhe //
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 3.1 dhanyāste ye na paśyanti deśabhaṅgaṃ kulakṣayam /
GarPur, 1, 115, 21.2 ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca //
GarPur, 1, 115, 32.1 śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ /
GarPur, 1, 115, 33.1 yajjīvyate kṣaṇamapi prathitaṃ manuṣyairvijñānavikramayaśobhirabhagnamānaiḥ /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 36.1 yasya trivargaśūnyāni dinānyāyānti yānti ca /
GarPur, 1, 115, 37.2 ye parādhīnakarmāṇo jīvanto 'pi ca te mṛtāḥ //
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
GarPur, 1, 115, 55.1 sā strī na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
GarPur, 1, 115, 69.1 sukhaṃ svapity anṛṇavān vyādhimuktaśca yo naraḥ /
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 115, 76.1 dūrastho 'pi samīpastho yo yasya hṛdaye sthitaḥ /
GarPur, 1, 115, 76.1 dūrastho 'pi samīpastho yo yasya hṛdaye sthitaḥ /
GarPur, 1, 115, 77.2 maraṇe yāni cihnāni tāni cihnāni yācake //
GarPur, 1, 115, 79.2 kānyo 'dhikatarastasya yo 'rtho yāti na lāghavam //
GarPur, 1, 115, 80.1 mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ /
GarPur, 1, 116, 1.2 vratāni vyāsa vakṣyāmi hariryaiḥ sarvado bhavet /
GarPur, 1, 118, 3.1 saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam /
GarPur, 1, 121, 4.2 sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam //
GarPur, 1, 121, 5.1 snātvā yo 'bhyarcya gṛhṇīyādvratārcanajapādikam /
GarPur, 1, 124, 2.2 māghaphālgunayormadhye kṛṣṇā tu caturdaśī /
GarPur, 1, 124, 18.1 yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
GarPur, 1, 124, 18.1 yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
GarPur, 1, 124, 21.1 yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
GarPur, 1, 128, 1.2 vratāni vyāsa vakṣyāmi yaistuṣṭaḥ sarvado hariḥ /
GarPur, 1, 129, 7.2 phālgunāditṛtīyāyāṃ lavaṇaṃ yastu varjayet //
GarPur, 1, 129, 21.1 yajecchuklacaturthyāṃ yaḥ khaṇḍalaḍḍukamodakaiḥ /
GarPur, 1, 129, 23.1 māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
GarPur, 1, 131, 15.2 yaṃ devaṃ devakī devī vasudevādajījanat //
GarPur, 1, 131, 18.2 durvṛttāṃstrāyase viṣṇo ye smaranti sakṛtsakṛt //
GarPur, 1, 132, 5.2 āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite //
GarPur, 1, 133, 1.2 aśokakalikā hyaṣṭau ye pibanti punarvasau /
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 137, 5.1 dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai /
GarPur, 1, 137, 12.1 acyutānanta govinda prasīda yadabhīpsitam /
GarPur, 1, 138, 28.1 yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ /
GarPur, 1, 138, 32.2 bhagīratho dilīpācca yo gaṅgāmānayadbhuvam //
GarPur, 1, 141, 16.2 dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet //
GarPur, 1, 142, 23.1 sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
GarPur, 1, 143, 28.1 dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm /
GarPur, 1, 143, 33.1 svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati /
GarPur, 1, 144, 8.1 rukmiṇyāṃ caiva pradyumno nyavadhīcchambaraṃ ca yaḥ /
GarPur, 1, 144, 10.1 narako nihato yena pārijātaṃ jahāra yaḥ /
GarPur, 1, 144, 10.1 narako nihato yena pārijātaṃ jahāra yaḥ /
GarPur, 1, 146, 4.2 nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
GarPur, 1, 147, 30.1 kopātkope 'pi pittasya yau tu śāpābhicārajau /
GarPur, 1, 147, 49.1 dviguṇā saptamī ca navamyekādaśī tathā /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 148, 10.2 kaṣāyāḥ svādavo yasya viśuddhau śleṣmalā hitāḥ //
GarPur, 1, 148, 11.1 kaṭutiktakaṣāyā vā ye nisargātkaphāvahāḥ /
GarPur, 1, 148, 12.2 anubandhi balaṃ yasya śāntapittanarasya ca //
GarPur, 1, 149, 20.2 miśrā yāpyāśca ye sarve jarasaḥ sthavirasya ca //
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena prayāti ca sānnajā /
GarPur, 1, 151, 6.1 cireṇa yamalairvegairyā hikkā sampravartate /
GarPur, 1, 152, 3.1 yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ /
GarPur, 1, 153, 10.1 sarvaṃ yasya ca vidviṣṭaṃ darśanaśravaṇādibhiḥ /
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 154, 18.2  ca pānātipānotthā tīkṣṇāgre snehapākajā //
GarPur, 1, 154, 20.2  tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 155, 14.2 sarvaje sarvaliṅgatvaṃ jñātvā madyaṃ pibettu yaḥ //
GarPur, 1, 155, 17.2 nivartedyastu madyebhyo jitātmā buddhipūrvakṛt //
GarPur, 1, 156, 1.3 sarvadā prāṇināṃ māṃse kīlakāḥ prabhavanti ye //
GarPur, 1, 156, 53.2 sahajāni tu doṣāṇi yāni cābhyantare valau //
GarPur, 1, 156, 54.2 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca //
GarPur, 1, 157, 14.2 atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ //
GarPur, 1, 157, 15.2 sāmaṃ śakṛnnirāmaṃ vā jīrṇaṃ yenātisāryate //
GarPur, 1, 157, 28.1 vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ /
GarPur, 1, 159, 36.1 yo mūtrayeta tan mehaṃ raktapittaṃ tu tadviduḥ /
GarPur, 1, 159, 39.1 sampūrṇarūpāḥ kaphapittamehāḥ krameṇa ye vai ratisambhavāśca /
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 35.1 yaḥ pibatyannapānāni laṅghanaplāvanādikam /
GarPur, 1, 160, 48.1 prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ /
GarPur, 1, 160, 49.2 ṛtau caiva śūlārtā yati vā yonirogiṇī //
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 162, 16.1 yaḥ pittarogī seveta pittalaṃ tasya kāmalam /
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
GarPur, 1, 164, 4.1 kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ /
GarPur, 1, 164, 13.2 kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu //
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 164, 31.1 kuṣṭhoktaṃ yacca yaccāsthimajjāśukrasamāśrayam /
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
GarPur, 1, 166, 42.1 talaṃ pratyaṅgulīnāṃ yaḥ kaṇḍarā bāhupṛṣṭhataḥ /
GarPur, 1, 166, 52.1 hṛṣyete caraṇau yasya bhavetāṃ cāpi suptakau /
GarPur, 1, 167, 48.1 sarve 'pi viṃśatividhaṃ vidyād āvaraṇaṃ ca yat /
GarPur, 1, 168, 31.1 pānāhārādayo yasya viruddhāḥ prakṛterapi /
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
GarPur, 1, 168, 53.1 yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk /
GarPur, 1, 168, 53.2 bhiṣaṅmitragurudveṣī priyārātiśca yo bhavet //
GarPur, 1, 168, 54.2 bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
Gītagovinda
GītGov, 4, 38.1 kṣaṇam api virahaḥ purā na sehe nayananimīlanakhinnayā yayā te /
GītGov, 7, 5.1 yat anugamanāya niśi gahanam api śīlitam /
GītGov, 7, 56.1 sakhi ramitā vanamālinā //
GītGov, 7, 58.1 sakhi ramitā vanamālinā //
GītGov, 7, 60.1 sakhi ramitā vanamālinā //
GītGov, 7, 62.1 sakhi ramitā vanamālinā //
GītGov, 7, 64.1 sakhi ramitā vanamālinā //
GītGov, 7, 66.1 sakhi ramitā vanamālinā //
GītGov, 7, 68.1 sakhi ramitā vanamālinā //
GītGov, 7, 70.1 sakhi ramitā vanamālinā //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana tava harati viṣādam //
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
GītGov, 12, 18.1 mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt /
GītGov, 12, 37.1 yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam /
GītGov, 12, 37.1 yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam /
GītGov, 12, 37.1 yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam /
GītGov, 12, 37.1 yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.2 asapiṇḍā tu māturasagotrā ca yā /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.2 asapiṇḍā tu yā māturasagotrā ca /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 12.0 atra yadyapyekatameneti sarvaṃ pratyaviśiṣṭaṃ tathāpi yo yasya vivāha uktastena tasya dharmmapatnī bhavatīti vākyārtho neyaḥ //
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Brāhmalakṣaṇa, 8.2 adbhiryā dīyate kanyā brahmadeyeti tāṃ viduḥ //
GṛRĀ, Brāhmalakṣaṇa, 15.0 sahatvakarmmabhya iti yeṣu karmmasvādhānādiṣu patnīsahabhāvaḥ śrutaḥ tadarthatayā pratipādayet dadyāt //
GṛRĀ, Brāhmalakṣaṇa, 22.2 tatra savarṇaḥ savarṇāya vidito viditāya yo nagnikāṃ dadyāt /
GṛRĀ, Āsuralakṣaṇa, 3.0 yat kanyāyā ā pradānaṃ grahaṇaṃ kriyate //
GṛRĀ, Āsuralakṣaṇa, 6.0 pratyādānamiha grahaṇameva vittaṃ heturyasya sa vittahetuḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
GṛRĀ, Āsuralakṣaṇa, 14.0 adhirathaṃ rathādhikaṃ śatamiti gośataṃ iti ha śabdena krayabodhikā śrutirdyotyate sā ca patyuḥ krītā satyanyathā anyaiś caratītyāha cāturmāsye //
GṛRĀ, Āsuralakṣaṇa, 16.2 krītā dravyeṇa nārī na sā patnī vidhīyate /
GṛRĀ, Āsuralakṣaṇa, 22.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
GṛRĀ, Āsuralakṣaṇa, 25.0 iyaṃ vyavasthā yat kanyārthaṃ mūlagrahaṇena vikraye doṣa iti //
GṛRĀ, Āsuralakṣaṇa, 28.2 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
GṛRĀ, Āsuralakṣaṇa, 31.2 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
GṛRĀ, Gāndharvalakṣaṇa, 5.2 vivikte svayamanyonyaṃ strīpuṃsayoryaḥ samāgamaḥ /
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 11.2 sakāmāṃ kāmayamānaḥ sadṛśīṃ yo nirundhyāt sa gāndharvaḥ //
GṛRĀ, Rākṣasalakṣaṇa, 11.2 yasmin balena pramathya haret sa kṣātraḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Haṃsasaṃdeśa, 1, 14.2 gopāyantī tanum api nijāṃ kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ //
Haṃsasaṃdeśa, 1, 23.2 āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnāny arcāhetor upaharati nūnam ardhendumauleḥ //
Hitopadeśa
Hitop, 0, 1.2 jāhnavīphenalekheva yanmūrdhni śaśinaḥ kalā //
Hitop, 0, 8.1 yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet /
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 15.1 sa jāto yena jātena yāti vaṃśaḥ samunnatim /
Hitop, 0, 16.2 guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya /
Hitop, 0, 17.2 dāne tapasi śaurye ca yasya na prathitaṃ manaḥ /
Hitop, 0, 19.1 puṇyatīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram /
Hitop, 0, 23.1 yasya kasya prasūto 'pi guṇavān pūjyate naraḥ /
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 0, 27.1 yac cocyate /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 0, 34.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
Hitop, 0, 34.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 1, 2.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 14.3 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
Hitop, 1, 16.2 dātavyam iti yad dānaṃ dīyate'nupakāriṇi /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 29.1 anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma /
Hitop, 1, 31.2 sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ /
Hitop, 1, 33.1 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 50.6 yo 'dhikād yojanaśatān paśyatīhāmiṣaṃ khagaḥ /
Hitop, 1, 53.3 yāni kāni ca mitrāṇi kartavyāni śatāni ca /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 63.2 atithir yasya bhagnāśo gṛhāt pratinivartate /
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Hitop, 1, 65.8 sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye /
Hitop, 1, 66.2 eka eva suhṛd dharmo nidhane'py anuyāti yaḥ /
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 68.2 martavyam iti yad duḥkhaṃ puruṣasyopajāyate /
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 1, 74.3 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 1, 80.2 upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam /
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 1, 92.2 mahatāpy arthasāreṇa yo viśvasiti śatruṣu /
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 120.2 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
Hitop, 1, 120.2 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ /
Hitop, 1, 120.3 yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ //
Hitop, 1, 120.3 yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ //
Hitop, 1, 127.1 yac cānyasmai etad vṛttāntakathanaṃ tad apy anucitam /
Hitop, 1, 128.1 yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 133.4 yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ //
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 136.1 sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam /
Hitop, 1, 137.2 saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām /
Hitop, 1, 138.3 yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam //
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 150.2 yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ /
Hitop, 1, 151.2 nijasaukhyaṃ nirundhāno yo dhanārjanam icchati /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 1, 164.3 śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān /
Hitop, 1, 172.2 yena śuklīkṛtā haṃsāḥ śukāś ca haritīkṛtāḥ /
Hitop, 1, 172.3 mayūrāś citritā yena sa te vṛttiṃ vidhāsyati //
Hitop, 1, 174.2 dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā /
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 180.2 yad yad eva hi vāñcheta tato vāñchā pravartate /
Hitop, 1, 183.3 yasyārthino vā śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti //
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 1, 193.2 ato 'haṃ bravīmyupāyena hi yac chakyam ityādi /
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 1, 199.3 ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat //
Hitop, 1, 200.16 yo dhruvāṇi parityajya adhruvāṇi niṣevate /
Hitop, 2, 1.4 yasyāyam ādyaḥ ślokaḥ /
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Hitop, 2, 6.2 sampadā susthitaṃmanyo bhavati svalpayāpi yaḥ /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 11.1 dānopabhogarahitā divasā yasya yānti vai /
Hitop, 2, 14.4 phalaṃ punas tad eva syād yad vidher manasi sthitam //
Hitop, 2, 20.9 sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam /
Hitop, 2, 20.10 svātantryaṃ yac charīrasya mūḍhais tad api hāritam //
Hitop, 2, 21.2 śītavātātapakleśān sahante yān parāśritāḥ /
Hitop, 2, 25.2  prakṛtyaiva capalā nipataty aśucāv api /
Hitop, 2, 28.4 acireṇaiva ye tuṣṭāḥ pūrayanti manorathān //
Hitop, 2, 30.4 avyāpāreṣu vyāpāraṃ yo naraḥ kartum icchati /
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Hitop, 2, 31.14 parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 32.17 bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ //
Hitop, 2, 36.1 jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ /
Hitop, 2, 37.2 yasmin jīvati jīvanti bahavaḥ sa tu jīvatu /
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 51.4 ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ //
Hitop, 2, 52.3 anāhūto viśed yas tu apṛṣṭo bahu bhāṣate /
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 54.2 yasya yasya hi yo bhāvas tena tena hi taṃ naram /
Hitop, 2, 58.3 prāyeṇa bhūmipatayaḥ pramadālatāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti //
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 81.9 yasya prasāde padmāste vijayaś ca parākrame /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 86.3 matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā /
Hitop, 2, 89.5 kiṃtu yad devena jñātaṃ tat tathā /
Hitop, 2, 92.1 sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet /
Hitop, 2, 96.2 aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 114.1 utpanneṣu ca kāryeṣu matir yasya na hīyate /
Hitop, 2, 122.7 buddhir yasya balaṃ tasya nirbuddhes tu kuto balam /
Hitop, 2, 124.11 ato 'haṃ bravīmi buddhir yasya ityādi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 130.2 yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati /
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 132.3 kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 133.2 apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva saḥ /
Hitop, 2, 134.3 yasmin evādhikaṃ cakṣur ārohayati pārthivaḥ /
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Hitop, 2, 141.3 sā śrīr na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 148.3 sakṛd duṣṭaṃ tu yo mitraṃ punaḥ saṃdhātum icchati /
Hitop, 2, 150.10 parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ /
Hitop, 2, 150.11 astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati //
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 2, 152.19 svajīvite'py aviśvāsas teṣāṃ ye rājasevakāḥ //
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Hitop, 2, 159.3 nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame prasīdati /
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 166.3 yayor eva samaṃ vittaṃ yayor eva samaṃ balam /
Hitop, 2, 166.3 yayor eva samaṃ vittaṃ yayor eva samaṃ balam /
Hitop, 2, 173.3 preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti //
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 8.2 ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam /
Hitop, 3, 19.6 aprāpyam api vāñchanti kiṃ punar labhyate'pi yat //
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 26.17 paruṣāṇy api proktā dṛṣṭā yā krodhacakṣuṣā /
Hitop, 3, 26.17 paruṣāṇy api yā proktā dṛṣṭā krodhacakṣuṣā /
Hitop, 3, 27.3 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Hitop, 3, 29.6 tisraḥ koṭyo 'rdhakoṭī ca yāni lomāni mānave /
Hitop, 3, 29.7 tāvatkālaṃ vaset svarge bhartāraṃ yo 'nugacchati //
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi muñcati deham ātmanaḥ /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 35.4 vedyānām āturaḥ śreyān vyasanī yo niyoginām /
Hitop, 3, 36.2 samprati yat kartavyaṃ tan nirūpyatām /
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Hitop, 3, 38.1 gūḍhacāraś ca yo jale sthale ca carati /
Hitop, 3, 39.2 mantrabhede hi ye doṣā bhavanti pṛthivīpateḥ /
Hitop, 3, 40.10 sa kiṃ bhṛtyaḥ sa kiṃ mantrī ya ādāv eva bhūpatim /
Hitop, 3, 49.2 sa mūrkhaḥ kālam aprāpya yo 'pakartari vartate /
Hitop, 3, 56.3 yo yatra kuśalaḥ kārye taṃ tatra viniyojayet /
Hitop, 3, 56.4 karmasv adṛṣṭakarmā yaḥ śāstrajño 'pi vimuhyati //
Hitop, 3, 59.8 ātmapakṣaṃ parityajya parapakṣeṣu yo rataḥ /
Hitop, 3, 60.22 yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ /
Hitop, 3, 60.22 yaḥ svabhāvo hi yasyāsti sa nityaṃ duratikramaḥ /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 69.7 viśanti sahasā mūḍhā ye 'vicārya dviṣadbalam /
Hitop, 3, 72.2 madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam //
Hitop, 3, 81.2 phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet //
Hitop, 3, 92.1 aprasādo 'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat /
Hitop, 3, 102.44 svāmirājyarakṣārthaṃ yasyopayogaḥ /
Hitop, 3, 105.5 yo 'kāryaṃ kāryavacchāsti sa kiṃ mantrī nṛpecchayā /
Hitop, 3, 106.1 vaidyo guruś ca mantrī ca yasya rājñaḥ priyaṃvadāḥ /
Hitop, 3, 107.2 puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.13 ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 125.10 yaḥ kākiṇīm apy apathaprapannāṃ samuddharen niṣkasahasratulyām /
Hitop, 3, 130.3 tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ //
Hitop, 3, 132.3 yo yena pratibaddhaḥ syāt saha tenodayī vyayī /
Hitop, 3, 132.3 yo yena pratibaddhaḥ syāt saha tenodayī vyayī /
Hitop, 3, 133.2 dhūrtaḥ strī vā śiśur yasya mantriṇaḥ syur mahīpateḥ /
Hitop, 3, 134.2 harṣakrodhau yatau yasya śāstrārthe pratyayas tathā /
Hitop, 3, 135.1 yeṣāṃ rājñā saha syātām uccayāpacayau dhruvam /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 149.3 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
Hitop, 4, 1.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Hitop, 4, 6.10 punas tāvat prātar yad ucitaṃ tat kartavyam /
Hitop, 4, 7.9 utpannām āpadaṃ yas tu samādhatte sa buddhimān /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Hitop, 4, 12.30 praṇayād upakārād vā yo viśvasiti śatruṣu /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 21.8 anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati /
Hitop, 4, 22.7 anantaraṃ tāsu svapatnīṣu rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi /
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Hitop, 4, 35.1 anekayuddhavijayī sandhānaṃ yasya gacchati /
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 52.2 yenaiva gacchati pathā tenaivāśu vipadyate //
Hitop, 4, 55.11  hi prāṇaparityāgamūlyenāpi na labhyate /
Hitop, 4, 56.2 vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ /
Hitop, 4, 56.3 na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti //
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 59.3 ātmaupamyena yo vetti durjanaṃ satyavādinam /
Hitop, 4, 64.2 sarvakāmasamṛddhasya aśvamedhasya yat phalam /
Hitop, 4, 66.11 ato 'haṃ bravīmyātmaupamyena yo vettītyādi /
Hitop, 4, 68.12 rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ //
Hitop, 4, 70.3 viyogasākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati //
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Hitop, 4, 91.5 akutsite karmaṇi yaḥ pravartate trivṛttarāgasya gṛhaṃ tapovanam //
Hitop, 4, 93.2 vṛttyarthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam /
Hitop, 4, 101.3 yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ /
Hitop, 4, 103.9 ato 'haṃ bravīmi yo 'rthatattvam avijñāya ityādi /
Hitop, 4, 118.2 sampradānād bhavati ya upahāraḥ sa ucyate //
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Hitop, 4, 122.1 ātmakāryasya siddhiṃ tu samuddiśya kriyeta yaḥ /
Hitop, 4, 123.2 iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate //
Hitop, 4, 126.2 yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ //
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //
Hitop, 4, 144.3 yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ //
Kathāsaritsāgara
KSS, 1, 1, 14.1 māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 1, 18.1 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
KSS, 1, 1, 19.1 yenāndhakāsurapaterekasyārpayatā hṛdi /
KSS, 1, 1, 24.2 bhavatī yan na jānīyād iti śarvo 'py uvāca tām //
KSS, 1, 1, 32.2 yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama //
KSS, 1, 1, 64.1 avadacca candramauliḥ kauśāmbītyasti mahānagarī /
KSS, 1, 2, 8.2 ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te //
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
KSS, 1, 2, 52.2 svavṛttāntaśca tadbhartṛmaurkhyavārtā ca śrutā //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 1, 3, 48.1 etannimittaṃ yuddhaṃ nau yo balī sa hared iti /
KSS, 1, 3, 50.1 yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
KSS, 1, 3, 50.2 bhājane yo ya āhāraścintyate sa sa tiṣṭhati //
KSS, 1, 3, 50.2 bhājane yo ya āhāraścintyate sa sa tiṣṭhati //
KSS, 1, 3, 51.2 dhāvan balādhiko yaḥ syāt sa evaitaddhared iti //
KSS, 1, 4, 65.2 uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam //
KSS, 1, 4, 77.2 yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham //
KSS, 1, 4, 117.1 tasmādvararuciṃ mantrimukhyatve kuru yena te /
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 1, 5, 52.1  yasyābhimatā mūrkha surūpā tasya sā bhavet /
KSS, 1, 5, 52.1 yā yasyābhimatā mūrkha surūpā tasya sā bhavet /
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 1, 6, 26.1 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
KSS, 1, 6, 53.2 yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja //
KSS, 1, 6, 61.1 tatsakāśaṃ tato 'gacchadyenāsau preṣito 'bhavat /
KSS, 1, 6, 148.2 bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu sambhavet //
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 1, 7, 34.1 purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
KSS, 1, 7, 69.1 yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 1, 7, 111.1 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
KSS, 1, 8, 6.1 piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ /
KSS, 2, 1, 3.2 yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam //
KSS, 2, 1, 7.1 abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ /
KSS, 2, 1, 14.1 tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
KSS, 2, 1, 34.1 yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
KSS, 2, 1, 44.2 yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ //
KSS, 2, 1, 50.2 jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ //
KSS, 2, 2, 45.2 pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi //
KSS, 2, 2, 52.2 tasmād eva samuttasthau yasmāt pūrvam avātarat //
KSS, 2, 2, 100.1 tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 23.1 bhuvi vyasanitākhyātiḥ prarūḍhā te lateva /
KSS, 2, 3, 32.1 yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
KSS, 2, 3, 53.1 yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
KSS, 2, 3, 72.1 tṛṣito 'haṃ hato yena sa mām adbhirna tarpayet /
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 2, 4, 13.2 yadūcurgaṇakāstasya tatsa naiva vyacārayat //
KSS, 2, 4, 41.2 āpadi sphurati prajñā yasya dhīraḥ sa eva hi //
KSS, 2, 4, 66.2 tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam //
KSS, 2, 4, 190.1 yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 115.1 tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
KSS, 2, 5, 167.1 yo naraḥ prāpyate tatra rātrau saha parastriyā /
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 3, 1, 1.1 nirvighnaviśvanirmāṇasiddhaye yadanugraham /
KSS, 3, 1, 2.1 āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
KSS, 3, 1, 20.1 tattasya kanyakāratnamasti padmāvatīti yat /
KSS, 3, 1, 40.2 gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha //
KSS, 3, 1, 110.2 yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā //
KSS, 3, 1, 137.1 rūpam ālokituṃ yasyāścaturdikkaṃ caturmukhaḥ /
KSS, 3, 2, 34.2 mānuṣī kāpi devī sā yasyā vijñānam īdṛśam //
KSS, 3, 2, 102.2 āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat //
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 2, 119.2 dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ //
KSS, 3, 2, 120.1 yasya vāsavadattā ca bhāryā prāgjanmadevatā /
KSS, 3, 3, 4.2 abhūdbhuvīva nāke 'pi yasyāpratihatā gatiḥ //
KSS, 3, 3, 22.1 jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ /
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
KSS, 3, 3, 45.1 hitaiṣitā hi patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 46.1 sā mantritā ca yad rājyakāryabhāraikacintanam /
KSS, 3, 3, 46.2 cittānuvartanaṃ yattadupajīvakalakṣaṇam //
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 3, 113.1  sanmārgataroreṣā vidvatsaṃgatimañjarī /
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 144.2 divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām //
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
KSS, 3, 3, 148.2 yo yadvapati bījaṃ hi labhate so 'pi tatphalam //
KSS, 3, 3, 162.2 tadyadartho 'yamārambhastatkuru praṇatā vayam //
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 24.1 prabhāte yābjasaraso yābdherindūdaye tathā /
KSS, 3, 4, 39.1 nūnaṃ nidhānādiyutaṃ tatsthānaṃ yatprabhāvataḥ /
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 61.2 jāhnavījalapūto yaḥ sa praśasyatamo mataḥ //
KSS, 3, 4, 69.1 asti bhūtalavikhyātā yeyamujjayinī purī /
KSS, 3, 4, 70.1 ādityasyeva yasyeha na caskhāla kila kvacit /
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 135.1 vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
KSS, 3, 4, 140.1 nāsāsteṣāṃ niśi chittvā yaḥ susattva ihānayet /
KSS, 3, 4, 142.2 yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ //
KSS, 3, 4, 177.1 bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 204.2 gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ //
KSS, 3, 4, 236.2 yenaiṣa paścāt tatraiva sattvavānāgamiṣyati //
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 3, 4, 247.1 tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 296.1 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
KSS, 3, 4, 310.2  sāntarjalasuptasya puṃsastasya nyakṛtyata //
KSS, 3, 4, 322.2 prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe //
KSS, 3, 4, 325.1 yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
KSS, 3, 4, 331.2 yasya bāhur mayā chinno nagare pauṇḍravardhane //
KSS, 3, 4, 385.2 yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ //
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
KSS, 3, 5, 97.1 yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
KSS, 3, 6, 6.1 kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 3, 6, 35.1 phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat /
KSS, 3, 6, 56.2 yena nirvighnam evāśu svocitaṃ patim āpsyasi //
KSS, 3, 6, 194.1 ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
KSS, 3, 6, 195.2 naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api //
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 4, 1, 35.2 sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati //
KSS, 4, 1, 92.2 yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā //
KSS, 4, 1, 98.2 yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi //
KSS, 4, 1, 101.1 yanmayā vidhure 'pyasmiṃścāritraṃ devi rakṣitam /
KSS, 4, 1, 138.1 yuṣmādṛśeṣu jāyeta yaḥ sa ko 'pyuttamo bhavet /
KSS, 4, 1, 144.2 nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ //
KSS, 4, 2, 16.2 na kevalaṃ girīṇāṃ yo gurur gaurīpater api //
KSS, 4, 2, 18.2 nāmnānvarthena vikhyāto yo manorathadāyakaḥ //
KSS, 4, 2, 28.2 lolā kvāpi layaṃ yāti parānupakāriṇī //
KSS, 4, 2, 29.1 tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
KSS, 4, 2, 91.1 sā dhanyā kanyakā loke yasyāsteneha gṛhyate /
KSS, 4, 2, 146.2 suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye //
KSS, 4, 2, 230.1 kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
KSS, 4, 2, 240.2 mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam //
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
KSS, 4, 3, 40.1 tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
KSS, 4, 3, 42.2 sarvasya jantoḥ prāgjātiṃ syājjijñāsitā tava //
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai lakṣmyā dhātreva nirmitā //
KSS, 5, 1, 34.1 prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
KSS, 5, 1, 42.1 yadyevaṃ tāta tad yena vipreṇa kṣatriyeṇa vā /
KSS, 5, 1, 48.1 yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā /
KSS, 5, 1, 53.1 vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
KSS, 5, 1, 55.2  vṛddhairapi nāsmābhir dṛṣṭā jātu na ca śrutā //
KSS, 5, 1, 111.2 mantrayāmāsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param //
KSS, 5, 1, 138.1 yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 140.1 tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 156.1 yacca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt /
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 206.1 gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
KSS, 5, 1, 231.1 dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena /
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 22.2 yadi te niścayastarhi yad ahaṃ vacmi tat kuru //
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
KSS, 5, 2, 116.2 nisargo hyeṣa mahatāṃ yadāpannānukampanam //
KSS, 5, 2, 190.1 yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me /
KSS, 5, 2, 192.1 saivāhaṃ tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 3, 69.2 yaddāvānalataptasya sudhāhradanimajjane //
KSS, 5, 3, 81.1 yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
KSS, 5, 3, 94.1 viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā /
KSS, 5, 3, 116.2 yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata //
KSS, 5, 3, 135.1 yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /
KSS, 5, 3, 159.1 vandyāstrijagato 'pyetā yāḥ kṛśodari dhenavaḥ /
KSS, 5, 3, 168.2 athedaṃ śṛṇu cāhaṃ dāśajanma yathā ca me //
KSS, 5, 3, 189.1 vīra tat smara yanmahyaṃ pratiśrutam abhūt tvayā /
KSS, 5, 3, 202.2 vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā //
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
KSS, 5, 3, 265.2 yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā //
KSS, 5, 3, 271.1 tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
KSS, 5, 3, 275.1  tatra kanakarekhā rājasutā subhaga vardhamānapure /
KSS, 5, 3, 276.1  dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
KSS, 5, 3, 277.1  tadanu bindurekhā rājasutā tatra dānavānītā /
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /
KSS, 6, 1, 2.1 namaḥ kāmāya yadbāṇapātairiva nirantaram /
KSS, 6, 1, 3.2 prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau //
KSS, 6, 1, 10.1 atrāntare kathāsaṃdhau yad abhūt tanniśamyatām /
KSS, 6, 1, 11.1 tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
KSS, 6, 1, 13.1 rarāja sā purī yasya caityaratnair nirantaraiḥ /
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 20.2 yam āśrayanti kiṃ tena saugatena nayena te //
KSS, 6, 1, 22.1 brāhmaṇyam api tat prāhur yad rāgādivivarjanam /
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
KSS, 6, 1, 57.1  prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
KSS, 6, 1, 63.1 ekā yad ācaratyeva vismṛtyāsmān svatantravat /
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī patidevatā /
KSS, 6, 1, 93.1 ekaikato 'dhikaṃ kiṃcid yad ācchādanam apyabhūt /
KSS, 6, 1, 96.2 prāṇasaṃśayakāle 'pi dattaṃ yāvacca yacca tat //
KSS, 6, 1, 106.1 evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt /
KSS, 6, 1, 125.2 ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam //
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
KSS, 6, 1, 132.2 śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ //
KSS, 6, 1, 134.1 kiṃca sattvādhikaṃ karma devī yannāma yādṛśam /
KSS, 6, 1, 136.1 rājate sitaharmyair mahākālanivāsabhūḥ /
KSS, 6, 1, 137.2 yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 158.2 sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān //
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya //
KSS, 6, 1, 179.1 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
KSS, 6, 1, 180.2 yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham //
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
KSS, 6, 1, 210.1 tatsvapnavṛttanibhato nabhasaścyutā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā /
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā nirīkṣyate /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
KSS, 6, 2, 48.2 ye bhakṣayanti janakaṃ bata markaṭakā iva //
KSS, 6, 2, 50.1 phalaṃ yacca sutādānāt kutaḥ putrāt paratra tat /
KSS, 6, 2, 51.2 kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā //
Kālikāpurāṇa
KālPur, 52, 3.3 upadekṣyāmi tattvena yena sarvaṃ bhaviṣyati //
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
KālPur, 52, 7.2 daśāṣṭapaṭalairyat tu nibabandha sa bhairavaḥ //
KālPur, 52, 8.3 tasmāt sadyaḥ samuddhṛtya yanmahādevabhāṣitam /
KālPur, 52, 30.1 ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam /
KālPur, 54, 16.1 etaduktvā tataḥ paścād dhiyo yo naḥ pracodayāt /
KālPur, 54, 21.1 bālapriyaṃ ca yad dravyaṃ kaserukabisādikam /
KālPur, 54, 27.1 karavīrasya māghyasya sahasrāṇāṃ dadāti yaḥ /
KālPur, 55, 40.1 pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet /
KālPur, 55, 46.2 nānyaṃ madhye prayoktavyaṃ putrañjīvādikaṃ ca yat //
KālPur, 55, 54.2 evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ //
KālPur, 55, 57.1 asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet /
KālPur, 55, 69.1 evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
KālPur, 55, 75.2 sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam //
KālPur, 55, 75.2 sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam //
KālPur, 55, 86.2 yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ //
KālPur, 55, 89.1 avaśyaṃ tu smarenmantraṃ yo'tibhaktiyuto naraḥ /
KālPur, 55, 98.1 ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat /
KālPur, 55, 103.2 yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat /
KālPur, 55, 104.1 idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam /
KālPur, 56, 9.2 imāni kavacānyaṣṭau yo jānāti narottamaḥ //
KālPur, 56, 30.2 sarvendriyāṇi yaḥ pātu romakūpeṣu sarvadā //
KālPur, 56, 32.2 etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ //
KālPur, 56, 47.2 caṇḍikā māṃ sadā pātu yaṃ saṃ devyai namo namaḥ /
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
KālPur, 56, 50.1 ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam /
KālPur, 56, 51.2 aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām //
KālPur, 56, 51.2 aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām //
KālPur, 56, 53.1 yaḥ sakṛcchṛṇuyādetat kavacaṃ mayakoditam /
KālPur, 56, 54.1 sakṛd yastu paṭhedetat kavacaṃ mayakoditam /
KālPur, 56, 60.1 yo nyaset kavacaṃ dehe tasya puṇyaphalaṃ śṛṇu /
KālPur, 56, 64.2 nityaṃ paṭhati yo bhaktyā kavacaṃ haranirmitam //
KālPur, 56, 67.2 likhitaṃ yasya gehe tu kavacaṃ bhairavasthitam //
Kṛṣiparāśara
KṛṣiPar, 1, 9.1 tenārcitaṃ jagat sarvamatithiryena pūjitaḥ /
KṛṣiPar, 1, 16.1 yasmin saṃvatsare caiva candro rājā bhaved dhruvam /
KṛṣiPar, 1, 17.2 yasmin abde kujo rājā śasyaśūnyā ca medinī //
KṛṣiPar, 1, 19.2 yasmin abde gurū rājā sarvā vasumatī mahī //
KṛṣiPar, 1, 67.1 biḍālā nakulāḥ sarpā ye cānye vā bileśayāḥ /
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 107.2 paśavastasya naśyanti ye cānye tṛṇacāriṇaḥ //
KṛṣiPar, 1, 111.2 vinā sāreṇa yaddhānyaṃ vardhate phalavarjitam //
KṛṣiPar, 1, 120.1 adṛḍhāyuktamānā sāmagrī vāhanasya ca /
KṛṣiPar, 1, 143.2 pañcasaṃkhyā tu rekhā bahuśasyapradāyinī //
KṛṣiPar, 1, 152.1 halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ /
KṛṣiPar, 1, 153.1 halaprasāraṇaṃ naiva kṛtvā yaḥ karṣaṇaṃ caret /
KṛṣiPar, 1, 155.2 niṣphalā karkaṭe caiva halairutpāṭitā tu //
KṛṣiPar, 1, 159.1 ekarūpaṃ tu yadbījaṃ phalaṃ phalati nirbharam /
KṛṣiPar, 1, 164.2 dīpāgnidhūmasaṃspṛṣṭaṃ vṛṣṭyā copahataṃ ca yat /
KṛṣiPar, 1, 164.3 varjanīyaṃ sadā bījaṃ yadgarteṣu pidhāpitam //
KṛṣiPar, 1, 186.3 anākaṭṭaṃ tu yaddhānyaṃ yathā bījaṃ tathaiva hi //
KṛṣiPar, 1, 189.2 niṣpannamapi yaddhānyaṃ na kṛtaṃ tṛṇavarjitam /
KṛṣiPar, 1, 190.1 kulīrabhādrayormadhye yaddhānyaṃ nistṛṇaṃ bhavet /
KṛṣiPar, 1, 196.3 na kṛtaṃ yena mūrkhena tasya kā śasyavāsanā //
KṛṣiPar, 1, 201.2 bālakāstaruṇā vṛddhā ye cānye dhānyavṛkṣakāḥ /
KṛṣiPar, 1, 201.3 jyeṣṭhā vāpi kaniṣṭhā vā sagadā nirgadāśca ye //
KṛṣiPar, 1, 205.1 nalaṃ tu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye /
KṛṣiPar, 1, 211.1 sārdhamuṣṭidvayaṃ mārge yo 'chittvā lavanaṃ caret /
KṛṣiPar, 1, 230.1 karmaṇā manasā vācā ye cāsmākaṃ virodhinaḥ /
KṛṣiPar, 1, 236.1 puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.2 yo dadāty amṛtatvaṃ hi sa māṃ rakṣatu keśavaḥ //
KAM, 1, 2.1 tāpatrayeṇa saṃtaptaṃ yad etad akhilaṃ jagat /
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
KAM, 1, 5.2 ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ //
KAM, 1, 7.2 ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //
KAM, 1, 12.1 sakṛd abhyarcito yena helayā 'pi namaskṛtaḥ /
KAM, 1, 12.2 sa yāti paramaṃ sthānaṃ yat surair api durlabham //
KAM, 1, 18.2 yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 19.2 na prāptā yair harer dīkṣā sarvaduḥkhavimocanī //
KAM, 1, 20.2 sakṛd abhyarcito yena devadevo janārdanaḥ /
KAM, 1, 20.3 yat kṛtaṃ tatkṛtaṃ tena samprāptaṃ paramaṃ padam //
KAM, 1, 22.2 praṇāmaṃ ye 'pi kurvanti teṣām api namo namaḥ //
KAM, 1, 24.2 paraḥ parāṇāṃ puruṣas tuṣṭo yasya janārdanaḥ /
KAM, 1, 25.2 yasyāntaḥ sarvam evedam acyutasyākhyayātmanaḥ /
KAM, 1, 26.2 paraṃ brahma paraṃ dhāma yo 'sau brahma sanātanam /
KAM, 1, 27.1 aindram indraḥ paraṃ sthānaṃ yam ārādhya jagatpatim /
KAM, 1, 28.1 prāpnoty ārādhite viṣṇau manasā yad yad icchati /
KAM, 1, 28.1 prāpnoty ārādhite viṣṇau manasā yad yad icchati /
KAM, 1, 29.1 ye smaranti sadā viṣṇuṃ śaṅkhacakragadādharam /
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī vā varavarṇinī /
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī vā varavarṇinī /
KAM, 1, 34.2 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
KAM, 1, 39.1 ye smaranti sadā viṣṇuṃ viśuddhenāntarātmanā /
KAM, 1, 41.2 svapne 'pi ca na paśyeta yaḥ smared garuḍadhvajam //
KAM, 1, 42.2 pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ //
KAM, 1, 48.1 yasya saṃsmaraṇād eva vāsudevasya śārṅgiṇaḥ /
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 50.1 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
KAM, 1, 51.2 nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam //
KAM, 1, 54.2 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve //
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
KAM, 1, 55.2 ārādhyaiva naro viṣṇuṃ manaso yad yad icchati /
KAM, 1, 56.1 yan nāmakīrtanaṃ bhaktyā vilāyanam anuttamam /
KAM, 1, 65.2 sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te /
KAM, 1, 72.1 sā jihvā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 73.1 yas tu viṣṇuparo nityaṃ dṛḍhabhaktir jitendriyaḥ /
KAM, 1, 74.3 yan māṃ pṛcchasi dharmajña keśavārādhanaṃ prati //
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 77.1 rogo nāma na sā jihvā yayā na stūyate hariḥ /
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 78.2 rogo nāma na sā jihvā na vakti harer guṇān //
KAM, 1, 79.3 te ca netre mahābhāga yābhyāṃ saṃdṛśyate hariḥ //
KAM, 1, 80.2 yair hi na vrajate jantuḥ keśavālayadarśane //
KAM, 1, 83.1 aśvamedhasahasrāṇāṃ yaḥ sahasraṃ samācaret /
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 84.2 kriyājuṣāṃ ko bhavatāṃ prayāsaḥ phalaṃ hi yat padam acyutasya //
KAM, 1, 85.1 viṣṇor vimānaṃ yaḥ kuryāt sakṛd bhaktyā pradakṣiṇam /
KAM, 1, 86.1 pradakṣiṇaṃ tu yaḥ kuryāddharibhaktyā samanvitaḥ /
KAM, 1, 93.2 yat phalaṃ labhyate puṃbhir viṣṇor naivedyabhakṣaṇāt //
KAM, 1, 94.1 trirātraphaladā nadyo yāḥ kāścid asamudragāḥ /
KAM, 1, 97.1 yāni kāni ca tīrthāni brahmāṇḍāntargatāni vai /
KAM, 1, 106.2 sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam //
KAM, 1, 107.1 harir yāti harir yāti dasyuvyājena yo vadet /
KAM, 1, 108.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 112.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 113.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 114.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 143.1 yāni kāni ca vākyāni viddhopāsyāparāṇi tu /
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 147.1 yad anādikṛtaṃ pāpaṃ tad ūrdhvaṃ yat kariṣyati /
KAM, 1, 151.1 ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ /
KAM, 1, 152.1 vivecayati yo mohācchuklā kṛṣṇeti pāpakṛt /
KAM, 1, 154.1 yāni kāni ca vākyāni kṛṣṇaikādaśivarjane /
KAM, 1, 159.1 dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare /
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
KAM, 1, 168.1 ekādaśendriyaiḥ pāpaṃ yat kṛtaṃ bhavati prabho /
KAM, 1, 172.1 ekādaśīdine puṇye bhuñjate ye narādhamāḥ /
KAM, 1, 173.1 pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca /
KAM, 1, 174.2 aṣṭavarṣādhiko yas tu aśītir na hi pūryate /
KAM, 1, 174.3 yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate //
KAM, 1, 195.1 saṃsāraviṣapānena ye mṛtāḥ prāṇino bhuvi /
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
KAM, 1, 202.1 sakṛd uccāritaṃ yena harir ity akṣaradvayam /
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 205.2 yeṣāṃ hṛdistho bhagavān maṅgalāyatano hariḥ //
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
KAM, 1, 210.2 etāni mānyasthānāni garīyo yad yad uttaram //
KAM, 1, 210.2 etāni mānyasthānāni garīyo yad yad uttaram //
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
KAM, 1, 223.1 yo dadāti dvijātibhyaś candanaṃ gopimarditam /
KAM, 1, 226.1 yad eva vidyayā karoti śraddhayopaniṣadā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
MPālNigh, Abhayādivarga, 3.1 yo dhvāntasantatigabhīrapayodhimadhyānniṣkāsayatyaśaraṇam bhuvanaṃ nimajjat /
MPālNigh, Abhayādivarga, 4.2 rogāmbudhau bhavajanasya nimajjato yaḥ potaḥ prayacchatu śubhāni sa kāśirājaḥ //
MPālNigh, Abhayādivarga, 324.1 yo rājñāṃ mukhatilakaḥ kaṭāramalastena śrīmadananṛpeṇa nirmite'tra /
MPālNigh, 2, 69.1 yo rājñām pūrṇaḥ śuṇṭhyādiḥ khalu bhiṣajāṃ hitāya vargaḥ /
MPālNigh, 4, 1.1 yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /
MPālNigh, 4, 68.1 yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /
Maṇimāhātmya
MaṇiMāh, 1, 2.3 yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ //
MaṇiMāh, 1, 6.1 uvāca śaṃkaro devi yat tvayā paripṛcchyate /
MaṇiMāh, 1, 6.2 yan na kasyacid ākhyātaṃ tad vadāmi varānane //
MaṇiMāh, 1, 10.1 devyā āyatane ye tu citāṃ dahanti mānavāḥ /
MaṇiMāh, 1, 11.1 aṣṭamyāṃ snāti yaḥ kuṇḍe pūjayitvā tataḥ śivam /
MaṇiMāh, 1, 14.2 yaḥ pūjayati puṇyātmā mama lokaṃ sa gacchati //
MaṇiMāh, 1, 15.1 kedāraṃ pūjayed yas tu puṇyātmā bhāgyabhājanam /
MaṇiMāh, 1, 26.1 gopitaṃ yan mayā pūrvaṃ tan me nigadataḥ śṛṇu /
MaṇiMāh, 1, 30.1 kṛṣṇabindudharo yas tu biḍālasamarocanaḥ /
MaṇiMāh, 1, 34.1 yaḥ pārāvatakaṇṭhābhaḥ samprāpto bindubhiḥ sitaiḥ /
MaṇiMāh, 1, 35.4 yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam /
MaṇiMāh, 1, 38.1 nīlavarṇo bhaved yas tu bindupañcakabhūṣitaḥ /
MaṇiMāh, 1, 39.1 sindūravarṇasaṃkāśo yasyāṅge rekhā kāśitā /
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 41.1 pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ /
MaṇiMāh, 1, 43.1 haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 44.1 pītagodhūmavarṇo yo gajanetrākṛtiḥ punaḥ /
MaṇiMāh, 1, 47.2 evaṃrūpo bhaved yas tu sarpādiviṣanāśanaḥ //
MaṇiMāh, 1, 49.2 evaṃrūpo bhaved yas tu mahāsarpaviṣāpahaḥ //
MaṇiMāh, 1, 57.1 gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ /
Mukundamālā
MukMā, 1, 4.2 yatpāyino na muhyanti muhyanti yadapāyinaḥ //
MukMā, 1, 4.2 yatpāyino na muhyanti muhyanti yadapāyinaḥ //
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
MukMā, 1, 17.2 yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam //
MukMā, 1, 18.1 bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ /
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
MukMā, 1, 22.1 śrīmannāma procya nārāyaṇākhyaṃ yena prāptā vāñchitaṃ pāpino 'pi /
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ stauti nārāyaṇam //
MukMā, 1, 34.1 yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām /
Mātṛkābhedatantra
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 2, 1.3 yat tvayā kathitaṃ nātha mama saṅge vihārataḥ //
MBhT, 2, 8.2 yad rūpaṃ paramānandaṃ tan nāsti bhuvanatraye //
MBhT, 2, 9.1 nābhipadmaṃ tu yad rūpaṃ tac chṛṇuṣva samāhitaḥ /
MBhT, 2, 13.1 puruṣasya tu yac chukraṃ śakte raktādhiko bhavet /
MBhT, 2, 20.2 vihāre yo bhavet putro gaṇeśaḥ sa ca kīrtitaḥ //
MBhT, 3, 3.2 bhojanasya vidhānaṃ yat tac chṛṇuṣva priyaṃvade //
MBhT, 3, 4.1 ādhāre tu śaktir bhujagākārarūpiṇī /
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 3, 12.1 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam /
MBhT, 3, 15.1 sarpākārā kuṇḍalinī devī paramā kalā /
MBhT, 3, 24.1 yena homaprasādena sākṣād brahmamayo bhavet /
MBhT, 4, 13.1 mahāśaṅkhākhyamālāyāṃ yo japet sādhakottamaḥ /
MBhT, 4, 13.3 maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim //
MBhT, 4, 15.1 yasya bhaktir mahāśaṅkhe tasya darśanamātrataḥ /
MBhT, 5, 16.3 sakṛt kṛte yena rūpe bhasmasāj jāyate vibho //
MBhT, 5, 29.1 bhartari vidyamāne tu kanyā cānyajā śive /
MBhT, 5, 30.1 mṛte bhartari deveśi kanyā anyajā śive /
MBhT, 5, 33.1 vivāhitāyāḥ kanyāyāḥ pratimāse ca yad bhavet /
MBhT, 6, 4.2 śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi /
MBhT, 6, 5.1  cādyā paramā vidyā cāmuṇḍā kālikā parā /
MBhT, 6, 15.1 tithinakṣatrayogena yad yogaṃ parameśvari /
MBhT, 6, 18.1 tatra yad yat kṛtaṃ sarvam anantaphalam īritam /
MBhT, 6, 18.1 tatra yad yat kṛtaṃ sarvam anantaphalam īritam /
MBhT, 6, 22.3 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 6, 55.1 sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ /
MBhT, 6, 57.1 oṃ caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī /
MBhT, 6, 57.1 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī /
MBhT, 6, 57.1 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī raktabījāśanī /
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 7, 1.3 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 7, 13.2 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 7, 14.3 yasya śravaṇamātreṇa saṃsārān mucyate naraḥ //
MBhT, 7, 16.2 yayā cakṣur unmīlitaṃ tasyai nityaṃ namo namaḥ //
MBhT, 7, 18.1 śrīnāthavāmabhāgasthā sadā surapūjitā /
MBhT, 7, 23.1 idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ /
MBhT, 7, 24.1 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram /
MBhT, 7, 25.3 yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet //
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 7, 38.1 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ //
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 44.1 idaṃ kavacam ajñātvā daśavidyāṃ ca yo japet /
MBhT, 7, 61.2 saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet //
MBhT, 7, 67.2 aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam //
MBhT, 8, 8.1 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ /
MBhT, 10, 5.2 yac cākṣuṣaṃ mahādeva tadākaraṃ vicintayet /
MBhT, 10, 8.3 yena vākyena deveśa devī tuṣṭā bhavaty api //
MBhT, 10, 17.2 yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā //
MBhT, 10, 22.2 aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam //
MBhT, 11, 32.2 yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 33.2 dattvā yat phalam āpnoti tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 36.1 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam /
MBhT, 11, 38.2 yajñasūtrasya yan mānaṃ tac chṛṇuṣva varānane /
MBhT, 11, 45.1 etat saṃketam ajñātvā yaḥ kuryāt sūtradhāraṇam /
MBhT, 12, 20.1 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te /
MBhT, 12, 22.2 svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā /
MBhT, 12, 23.1 svarṇapuṣpasahasreṇa yat phalaṃ labhate naraḥ /
MBhT, 12, 25.2 yena tena prakāreṇa bilvapattraiḥ prapūjanāt /
MBhT, 12, 26.1 brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ /
MBhT, 12, 26.1 brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ /
MBhT, 12, 28.1 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ //
MBhT, 12, 30.1 kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi /
MBhT, 12, 31.2 liṅgasya mastake devi yad annaṃ paritiṣṭhati //
MBhT, 12, 34.1 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam /
MBhT, 12, 38.2 tasmāl lakṣmīr vaiṣṇavī trivargadāyinī śivā //
MBhT, 12, 65.1 rājapatnī yena tuṣṭā toṣayet tena vāsasā /
MBhT, 13, 8.2 yena mālā susiddhā ca nṝṇāṃ sarvaphalapradā //
MBhT, 13, 18.1 kampane yo japen mantraṃ yadi siddhiṃ prayacchati /
MBhT, 14, 9.1 prasādabhogī yo devi sa paśur nātra saṃśayaḥ /
MBhT, 14, 28.1 bhadrābhadravicāraṃ ca karoti gurusthale /
MBhT, 14, 37.1 ekaṃ gurusutaṃ kānte pūjane sadā ratā /
MBhT, 14, 39.1 ubhayos trīṇi catvāri nārī pūjanaṃ caret /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 15.2 kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ //
MṛgT, Vidyāpāda, 1, 19.2 so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ //
MṛgT, Vidyāpāda, 1, 26.2 prakāśayaty ato 'nyeṣu yo 'rthaḥ samupapadyate //
MṛgT, Vidyāpāda, 2, 14.2 bhogasāmyāvimokṣau ca yau neṣṭāv ātmavādibhiḥ //
MṛgT, Vidyāpāda, 3, 2.1 yadyathā yādṛśaṃ yāvatkāryaṃ tatkāraṇaṃ tathā /
MṛgT, Vidyāpāda, 3, 3.2 tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ //
MṛgT, Vidyāpāda, 3, 9.2 īṣṭe yena jagatsarvaṃ guṇenoparivartinā //
MṛgT, Vidyāpāda, 3, 10.2 tasya tasya tanuryā pūs tasyām uṣati yena saḥ //
MṛgT, Vidyāpāda, 3, 10.2 tasya tasya tanuryā pūs tasyām uṣati yena saḥ //
MṛgT, Vidyāpāda, 3, 13.1 vāmaṃ dhāma paraṃ guhyaṃ yasyāsau vāmaguhyakaḥ /
MṛgT, Vidyāpāda, 3, 13.2 sadyo'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātas tena sadyo'bhidhānaḥ /
MṛgT, Vidyāpāda, 3, 14.2 tasyā bhedā ye 'pi vāmādayaḥ syuste 'pi proktāḥ kṛtyabhedena sadbhiḥ //
MṛgT, Vidyāpāda, 4, 1.2 karoti sarvadā kṛtyaṃ yadā yadupapadyate //
MṛgT, Vidyāpāda, 4, 6.2 kurvantyanugrahaṃ puṃsāṃ yadā yeṣāṃ sa yujyate //
MṛgT, Vidyāpāda, 4, 10.2 yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā //
MṛgT, Vidyāpāda, 4, 10.2 yebhyaḥ sarvamidaṃ yeṣāṃ śaktiḥ karmanibandhanā //
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
MṛgT, Vidyāpāda, 5, 2.1 yānvimocayati svāpe śivāḥ sadyo bhavanti te /
MṛgT, Vidyāpāda, 5, 3.2 sthitau yānanugṛhṇāti gurumāsthāya cidvataḥ //
MṛgT, Vidyāpāda, 5, 4.1 yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye /
MṛgT, Vidyāpāda, 5, 10.2 sa yad vyapāsya kriyate tadvidho yo 'ṇur ucyate //
MṛgT, Vidyāpāda, 5, 13.2 yo yaj jānāti kurute sa tadeveti susthitam //
MṛgT, Vidyāpāda, 5, 13.2 yo yaj jānāti kurute sa tadeveti susthitam //
MṛgT, Vidyāpāda, 5, 15.1 yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ /
MṛgT, Vidyāpāda, 5, 18.1 sattāsvarūpakaraṇārthavidheyadṛgbhir leśoditābhiriti ye vidurīśatattvam /
MṛgT, Vidyāpāda, 6, 5.2 yasminsati ca sattvādvā na satyapi śave citiḥ //
MṛgT, Vidyāpāda, 7, 1.2 yeṣāmapāye patayo bhavanti jagato 'ṇavaḥ //
MṛgT, Vidyāpāda, 7, 15.2 kiṃtu yatkriyate kiṃcit tadupāyena nānyathā //
MṛgT, Vidyāpāda, 7, 17.2 sarvathā sarvadā yasmāc citprayojyamacetanam //
MṛgT, Vidyāpāda, 7, 20.1 dharmiṇo 'nugraho nāma yattad dharmānuvartanam /
MṛgT, Vidyāpāda, 7, 20.2 na so 'sti kasyacij jātu yaḥ patyā nānuvartyate //
MṛgT, Vidyāpāda, 8, 6.2 karma vyañjakam apyetadrodhi sadyanna muktaye //
MṛgT, Vidyāpāda, 9, 3.1 kartānumīyate yena jagaddharmeṇa hetunā /
MṛgT, Vidyāpāda, 9, 6.1 yad anekam acit tat tu dṛṣṭam utpattidharmakam /
MṛgT, Vidyāpāda, 9, 8.1 yeṣāṃ ciddharmakāddhetor acid apyupajāyate /
MṛgT, Vidyāpāda, 9, 9.1 bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ /
MṛgT, Vidyāpāda, 9, 11.1 ekadeśe'pi yo dharmaḥ pratīto yasya dharmiṇaḥ /
MṛgT, Vidyāpāda, 9, 11.1 ekadeśe'pi yo dharmaḥ pratīto yasya dharmiṇaḥ /
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
MṛgT, Vidyāpāda, 10, 6.1 kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ /
MṛgT, Vidyāpāda, 10, 15.2 kecin niyāmakaṃ karma yadanyadatiricyate //
MṛgT, Vidyāpāda, 10, 19.2 saptagranthinidānasya yattadgauṇasya kāraṇam //
MṛgT, Vidyāpāda, 10, 22.2 yanna vyāptaṃ guṇair yasminneko vāmiśrako guṇaḥ //
MṛgT, Vidyāpāda, 10, 22.2 yanna vyāptaṃ guṇair yasminneko vāmiśrako guṇaḥ //
MṛgT, Vidyāpāda, 11, 2.1 puṃsprakṛtyādiviṣayā buddhir siddhir atra sā /
MṛgT, Vidyāpāda, 11, 2.2 tuṣṭir nur akṛtārthasya kṛtārtho 'smīti matiḥ //
MṛgT, Vidyāpāda, 11, 16.1 rāgo'rtheṣvabhilāṣo yo na so'sti viṣayadvaye /
MṛgT, Vidyāpāda, 11, 16.2 karmāstu vyāpakaṃ kalpyaṃ kalpite'pītaratra yat //
MṛgT, Vidyāpāda, 11, 19.2 dveṣānte sa punaryena vīryavadyogakāraṇam //
MṛgT, Vidyāpāda, 11, 20.2 vyāpārādyasya ceṣṭante śārīrāḥ pañca vāyavaḥ //
MṛgT, Vidyāpāda, 11, 22.1 vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate /
MṛgT, Vidyāpāda, 11, 22.2 yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī //
MṛgT, Vidyāpāda, 11, 26.2 vāgindriyasahāyena kriyate yena varṇatā //
MṛgT, Vidyāpāda, 11, 27.1 sa udānaḥ śarīre'sminsthānaṃ yadyasya dhāraṇe /
MṛgT, Vidyāpāda, 11, 27.1 sa udānaḥ śarīre'sminsthānaṃ yadyasya dhāraṇe /
MṛgT, Vidyāpāda, 12, 2.1 taijaso vaikṛto yo'nyo bhūtādiriti saṃsmṛtaḥ /
MṛgT, Vidyāpāda, 12, 4.2 karmānvayādrajobhūyān gaṇo vaikāriko'tra yaḥ //
MṛgT, Vidyāpāda, 12, 15.2 yenopalabhyate yo'rthaḥ sa tasyārthasya kāraṇam //
MṛgT, Vidyāpāda, 12, 15.2 yenopalabhyate yo'rthaḥ sa tasyārthasya kāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 2.0 yad vakṣyaty upasaṃhāre bhavatsu śivaśītāṃśujyotsnāpāṇḍuṣv idaṃ mayā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 21.0 yaś ca śrotṛjanam evaṃ śikṣayati so 'rthāt kṛtatathāvidhavidhiḥ pravṛtta iti gamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.2  vedabāhyāḥ smṛtayo yāś ca kāścit kudṛṣṭayaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.2 yā vedabāhyāḥ smṛtayo yāś ca kāścit kudṛṣṭayaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.1 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 18.0 tatrāprāmāṇyam abhyupagamyāpi brūmaḥ yad abhiprāyeṇedam abhidhīyate bhavadbhiḥ sa tāvat śrutyartha eva smaryatāṃ tatra hi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.1 tatra tatra rudra eva devatā vācyarūpatayā śrūyate yam uddiśya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 10.0 siddhe ca jagataḥ kāryatve 'pi yad yat kāryaṃ tat tad viśiṣṭajñānakriyopapannakartṛkāvinābhāvi ghaṭapaṭādivat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 13.0 yaś cātra nirmātā sa kaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.3 saṃniveśādi tad yuktaṃ tasmād yad anumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 29.2 yasmin sati bhavaty eva yat tato 'nyasya kalpane /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 29.2 yasmin sati bhavaty eva yat tato 'nyasya kalpane /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.2 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.2 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.2 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.2 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.2 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 4.1 tasmāt sarvān pradāsyāmi varān ye manasi sthitāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 1.0 mantroddhāraprakaraṇābhidhāsyamānajñānamadhyavartino vācakavrātasya mantragaṇasya ye vācyā anantādayo 'ṣṭau vidyeśās tāṃs tathā māyīyasyāśuddhasyādhvanas tatkālam anāvirbhāvāc chuddhavidyābhuvane kṛtasthitīn saptakoṭisaṃkhyātān mantrān parameśvaro vidhatta iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 14.0 yasya ca yathā cāpohati tat sarvaṃ yathāvasaram agre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 2.1 yad āha vārttikakāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 8.1 yaś caitat sṛṣṭyādi kartuṃ śaknoti so 'vaśyaṃ tadviṣayajñaḥ cikīrṣitakāryaviṣayāṇāṃ jñānaviśeṣāṇām aṃśenāpi vaikalye tattatkāryāniṣpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 11.0 tac ca sarvatomukhatvaṃ sad api yasmān na prathate tataḥ kenāpi pratibaddham ity avasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 16.1  gatiḥ śivabhaktānāṃ śāṭhyenāpi mahātmanām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 19.2 anyatantreṣu ye muktā dharmādharmakṣayān narāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 2.0 tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś ca bhoktā sa katham akartā akartari kāraṇādisambandhasya nirarthakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 13.0 yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ proktaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 21.0 yad āhuḥ lohapañjaravicchedāt plavate 'lābukaṃ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 27.0 atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 27.0 atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 7.0 evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 9.0 yad yat saṃniveśaviśeṣavad vinaśvaraṃ tat tat kāryaṃ yathā ghaṭādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 9.0 yad yat saṃniveśaviśeṣavad vinaśvaraṃ tat tat kāryaṃ yathā ghaṭādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 35.0 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 42.0 sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 1.0 yasyābhūtvā bhavanaṃ bhūtvā cābhavanaṃ tasya kālenāvacchedād anityatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 2.0 yattu pūrvāparakoṭidvayavirahāt kālānavacchinnaṃ tan nityam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 1.0 yasmādakaraṇikā kriyā na sambhavati atastasya bhagavataḥ kimapyavaśyaṃ karaṇamasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 5.0 yac caitac chaktyātmakaṃ karaṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 1.0 yasya jñeyānāṃ karaṇīyānāṃ cānantyaṃ tasya karaṇair apyanantair bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 5.2 yad yathā pariṇāmaikasvabhāvaṃ tatra tat tataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 16.0 yaduktaṃ siddhagurubhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.2 bhavabhoktṛbhogasādhanatadupādānādi yo vijānāti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 12.0 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 2.0 śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.3 rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 2.1 yadvakṣyati dīkṣāprakaraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 1.0 ittham ityanenoktaprakāreṇa mantrātmako vigraho yasya sa bhagavān itthaṃvigrahaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 2.2 yo hi yasmādguṇotkṛṣṭaḥ sa tasmād ūrdhvam iṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 2.0 kiṃvidhān ityāha yebhyaḥ sarvamidaṃ jagat sthāvarajaṅgamalakṣaṇam āvirbhavatīti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 2.0 kuta ityāha sarvabhūtahito yataḥ yasmāt sarveṣāṃ bhūtānāṃ hitāya pravṛttaḥ parameśvaraḥ khedāpanodāya viśrāntiṃ svāpalakṣaṇāmeṣāṃ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.3 yaḥ samaḥ sarvabhūteṣu jīvanmuktaḥ sa iṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 2.0 iha punarayaṃ viśeṣaḥ yadadhikāravatīṣu muktiṣu viṣayeṣūpāyasya dīkṣādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.2 yo yatrābhilaṣed bhogānsa tatraiva niyojitaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 7.0 yac caitat sādhikāramuktitrayaṃ darśitam tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 2.0 atraiva hetumāha sādhikāramidaṃ yataḥ yasmādyogyatātrayamadhikārāpekṣam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 2.0 svāpe'ṇumanugṛhṇātīti yatprāguktaṃ tato'ṇuśabdaṃ lakṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 2.0 yo yad vyapāsyāpanīya tādṛgvidhaḥ kriyate abhivyaktaśivabhāvaḥ sampadyate so 'ṇuśabdavācyo jñeyaḥ aṇuḥ sann apavṛjyata iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 2.0 yadāhuḥ aprāptapākaṃ harītakyādidravyaṃ sadapi svakāryasampādanāśaktaṃ yogyatāṅgasya pākasyānāsādanāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 2.0 yo hi yadyatkriyāsiddhiṃ tadaṅgāni tatphalāni ca jānāti tasyaiva vicitratattatkārakopayogābhisaṃdhānavatas tattatkartṛtvaṃ ghaṭate kuvindāderiva paṭādikṛtau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.1 yaduktaṃ śrīmatpauṣkare /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 1.0 kartṛkāryayoḥ paro'nyaḥ prastutābhidhānaḥ kṣetrajño yaś cātmetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 1.0 nanūpalabhyamānaprayojanānāṃ kṣityādīnāṃ parārthatvamastu sa tv atra paraḥ kāya eva yasyārambhakāś copayoginaśca pṛthivyaptejovāyavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.3 para ātmā tadānīṃ syātsa paro yastu mīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 2.0 ye ye kecana vikāriṇaḥ pariṇāmino bhogyāśca te te hy acetanā dṛṣṭāḥ yathā paṭādayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yasminsati yasya bhāvo yadabhāve cābhāvastat tatkāryaṃ śītamiva himasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 3.0 tadetadanupapannaṃ yasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 11.3 svatas tayaiva jñaptiḥ kiṃ tatrānyaiḥ pramāntaraiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 2.2 anavacchinnasadbhāvaṃ vastu yad deśakālataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 1.0 iyadeva tadbaddhasya baddhatvaṃ yat pāśitatve satyapāśitavaśyatā svatantraparameśvarāyattatvam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 3.2, 2.0 muktasya caitāvadeva tanmuktatvaṃ yad baddhatvāpagamāt tadvaśitvaṃ svātantryābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 1.0 tattasmāddhetor yad etadātmana iṣṭaprāptyādau pāratantryaṃ tadbaddhatvaṃ gamayati iti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 2.0 yato yasmāt tādṛgiti tathāvidham anekatvapariṇāmitvādiguṇayuktaṃ yad anekaṃ ghaṭādivad utpadyamānaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 4.2 iti yaduktaṃ tad upapādayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 5.0 ayaṃ ca sādhūpāyaḥ yaduta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 3.0 baddhātmavimuktyai yat pariṇāmitāprayojakatvaṃ sa eva pāśānām anugraha ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.2 sarvathā sarvadā yasmāc citprayojyam acetanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 4.0 yasmācca pratipuruṣanaiyatyam na hi śarīrendriyaviṣayāṇāṃ sādhāraṇyaṃ bhogasāmyaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 4.0 kiṃca vyāpāreṇa yajjanyam ataḥ kriyata iti karma saukṣmyāccādṛṣṭam ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 5.0 tatrādhyātmaśabdenāntaḥkaraṇatayā saṃnikarṣeṇātmānam adhikṛtya yadvartate tanmana ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.1 yaduktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.1 yaduktaṃ kheṭakanandanena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 1.0 yad yad anekam acetanaṃ tat tat ghaṭapaṭādivad utpattimad dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 1.0 yad yad anekam acetanaṃ tat tat ghaṭapaṭādivad utpattimad dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 3.0 paramātmana eva sakāśāccidacidāvirbhāvatirobhāvāv iti yeṣāṃ pakṣas tān pratikṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 4.0 rūḍhiś ceyam ā bālabāliśāṅganaṃ sthitā yad ghaṭotpattyarthino na mṛtpiṇḍavyatiriktam upādānaṃ kulālasyopāharantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 1.0 uktena prakāreṇa vyaktā kriyāśaktir yasya sa tathāvidho 'ṇur gocaraṃ pratibimbitaviṣayaṃ buddhyākhyaṃ draṣṭumicchurdṛśo jñānasyānugrahāpekṣāṃ bhajate jñānaśaktyanugraham apekṣata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 1.0 truṭilavanimeṣamuhūrtādeḥ pratyayasya jñānasyārtho nimittaṃ yaḥ sa kālaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 3.0 tataś ca yad anyanniyatyākhyaṃ tattvaṃ kalpyate tadatiricyate niṣprayojanatvāt tad adhikībhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 1.0 saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam āvirabhūd ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 2.2 ye caike sāttvikā bhāvā rājasā ye ca tāmasāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 2.2 ye caike sāttvikā bhāvā rājasā ye ca tāmasāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 4.0 adhikavṛtti sattvaṃ yasya sa sāttvikaḥ padārthaḥ evaṃ rājasatāmasau vijñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 8.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 15.0 ye caivaṃ saṃkhyātaḥ pratipāditāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.2, 1.0 yo manovāktanuceṣṭayā śuddhavyāpāreṇārjitaḥ sa vainayiko boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca buddhir vijñānaṃ sā siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 2.0  tv akṛtārthasya nuḥ puṃsaḥ kṛtārtho 'smīti buddhiḥ sā tuṣṭiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 5.2, 1.0 akṛtārthasya kṛtārtho'smīti buddhis tuṣṭir yoktā seyaṃ mithyārūpatvāt tamoguṇalakṣaṇā sukharūpatayā sāttvikyapyavagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 1.0 vidyā tāvat vyaktāṇucicchaktiḥ vyaktā uddīpitā aṇoś cicchaktir yayā etāvadevāsyāḥ karaṇīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.2, 1.0 prāgukte'smin viṣayadvaye sarāgavītarāgātmakasthitivyavasthāpakatvena vyāpakaṃ karmāstu yat itaratreti rāge parikalpite'pi kalpyaṃ kilāvaśyam abhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 1.0 prāṇāpānādayo ye pañca vāyavaste vṛttervyāpārabhedādbhinnāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 1.2 koṣṭhasthasya vāyorbāhyadvādaśāntaṃ yāvad yatprāpaṇaṃ saiṣā prāṇasya vṛttirvyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.1 vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 3.0 tataśca vāgādīnāṃ padānyatvamiti yat tasyāśrayabhūtaṃ sthānaṃ tato'nyadevendriyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 5.0 yadvinā na pravartante iti vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 3.0 yasmālliṅgasāpekṣatvena parimitārthādanumānān sarvadarśijñānasyāgamarūpasyāparimitārthatvena jyāyastvamityāgamādiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 4.0 mātrebhyo bhūtapañcakam iti yadupakrāntaṃ tadviśeṣayitumāha //
Narmamālā
KṣNarm, 1, 1.1 yenedaṃ svecchayā sarvaṃ māyayā mohitaṃ jagat /
KṣNarm, 1, 3.1 yasmin prājyabhujastambhastambhitāhitavikramaḥ /
KṣNarm, 1, 16.1 maṣī sakalamā yasya kālī kavalitākhilā /
KṣNarm, 1, 17.2 yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati //
KṣNarm, 1, 35.2 luṇṭhyā vadhyāśca pūjyā ye sarva ityavadanmadāt //
KṣNarm, 1, 41.1 yaḥ sphītaḥ śrīdayābodhaparamānandasampadā /
KṣNarm, 1, 51.1 piśunebhyo namastebhyo yatprasādānniyoginaḥ /
KṣNarm, 1, 53.1 vastrālaṅkāraratnādi yatkiṃciddevaveśmasu /
KṣNarm, 1, 57.2 prabhubhaktikṛtā yena mūlādunmūlyate janaḥ //
KṣNarm, 1, 58.2 nītaḥ svajanako yena nidhanaṃ bandhane dhanī //
KṣNarm, 1, 80.1 paripālakapādānāṃ yatkiṃcidupayujyate /
KṣNarm, 1, 86.2 yasyā madhye 'sti likhitaṃ sārdhaṃ lakṣacatuṣṭayam //
KṣNarm, 1, 91.1 vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale /
KṣNarm, 1, 99.2 yasya sthitirabhūdgehe kukuṭṭīkoṭarodare //
KṣNarm, 1, 102.2 dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram //
KṣNarm, 1, 105.1 śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ /
KṣNarm, 1, 121.1 gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam /
KṣNarm, 1, 125.2 ninyustattadaviśrāntā gṛhaṃ yaccāvadadvacaḥ //
KṣNarm, 1, 147.1  papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
KṣNarm, 2, 21.1 yo 'yaṃ tīkṣṇākṣapaṭale citraguptaviceṣṭitaḥ /
KṣNarm, 2, 22.2 nirguṭāḥ prāpitā yena gopālapaśupālatām //
KṣNarm, 2, 30.1  mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā /
KṣNarm, 2, 71.2 ājīvamīśvaraḥ śūlī yena na tyajyate janaḥ //
KṣNarm, 2, 72.2 bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām //
KṣNarm, 2, 75.1  .. vidhatte yatnena bhiṣagārtopajīvakaḥ /
KṣNarm, 2, 75.3 janatā yāti yanmāndyaṃ tadvaidyasya śaneḥ phalam //
KṣNarm, 2, 87.2 jyotiḥśāstraṃ vigaṇayanyo muṣṇāti jaḍāśayān //
KṣNarm, 2, 96.1 ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ /
KṣNarm, 2, 98.1 yānskandhakanimittena prāyasthānparipālakaḥ /
KṣNarm, 2, 107.1 kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ /
KṣNarm, 2, 113.2 aśaucanidhayo yena guravo nopasevitāḥ //
KṣNarm, 2, 118.2 yasya haste sthitā bhūmiḥ saśailavanakānanā //
KṣNarm, 2, 131.2 kurvanti pitarastasya yo bhuṅkte divirodanam //
KṣNarm, 2, 134.1 saṃharanti sadā lokānye sasthāvarajaṅgamān /
KṣNarm, 2, 137.1 brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ /
KṣNarm, 2, 138.1 kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
KṣNarm, 2, 139.1 ante narakapālairye vṛtā vetālatāṃ gatāḥ /
KṣNarm, 3, 49.1 ya eṣa prathito loke gṛhakṛtye mahattamaḥ /
KṣNarm, 3, 50.1 brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate /
KṣNarm, 3, 52.2 śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat //
KṣNarm, 3, 53.2 yattasya nirvikalpasya tattavaiva vijṛmbhitam //
KṣNarm, 3, 55.2 asthiśeṣāḥ kṛtāste te yayā dhanikakāmukāḥ //
KṣNarm, 3, 59.2 kiṃśāruvartibhiryena sarvamandhīkṛtaṃ jagat //
KṣNarm, 3, 61.1 nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā /
KṣNarm, 3, 62.1 prākpratiṣṭhāpitā yena cāmuṇḍā muṇḍakārthinā /
KṣNarm, 3, 62.2 yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate //
KṣNarm, 3, 63.1 mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ /
KṣNarm, 3, 74.2 gṛhiṇī rāgiṇī yena labdhaśakteḥ prajāyate //
KṣNarm, 3, 97.1 yo 'bhūdabhyutthitastabdho niyogī liṅgasannibhaḥ /
KṣNarm, 3, 99.1 yaḥ pādapatitānārtānpūjyānapyavamanyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 āha abhidhāya kāle saumyam hetuṃ yā garbhāvakramaṇaṃ darśayannāha apatyānām abhighātādityādi //
NiSaṃ zu Su, Sū., 14, 20.1, 1.0 yaduktaṃ prathamaṃ bālānāmaśnatāmapi ityādi //
NiSaṃ zu Su, Śār., 3, 30.1, 2.0 dvādaśavarṣādau yasmin cetyatra jāgartītyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 2.0 daurhṛdaṃ garbhāśayaḥ prakarṣeṇa yaḥ ityasyopalakṣaṇatvād vākyopakrame //
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 34, 2.0 ātmaprakṛtivikārasaṃmūrchitaṃ rasa yā ityādikam ātmādayo grāhyāṇi //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Sū., 46, 523.1, 2.0 cānekaprakāravarṇaḥ sahasraṃ utsekaḥ yeṣāṃ yāti //
NiSaṃ zu Su, Sū., 14, 15.3, 2.0 punarasya dehatve mātṛbhuktamāhārarasavīryamabhivahati yacchataṃ nirnimittamanyasya te śiṣyasūtraṃ āpo tu bhavati gamananivṛttiḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 3.0 jñātum śatādhikamapi bhavantīti vikārāṇāmeṣa bhāvāya samudrasyeva yasminnuttaratantre //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 14, 6.2, 3.0 sarvadhātusnehaparamparārūpeṇa athavā nidānasthāne harṣaśokadainyakāmalobhādaya iti ye sambandhaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 16.1, 4.0 iti yasmādarthe indragopakavarṇam kāścid phenilam saṃcarati //
NiSaṃ zu Su, Sū., 14, 12.2, 4.0 sarvadhātuṣu āha yasmād apīṣad oṣadhayaḥ rasaḥ tejasā saumyaṃ sāraḥ //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 14, 30.1, 5.0 yeṣu tatra rakṣasām tejo'nilasaṃnipātācchukraṃ tarhi śiraḥśūlam //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Sū., 14, 16.1, 6.0 yonimabhitaḥ yasyāḥ aṣṭame śoṇitajāḥ sarvābādhāścottare ṣaṭsaptatirnetrarogāḥ rājyacintāparityāgād yāvatpañcāśataṃ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 6.2 muñcataḥ yadyadaśnāti śukram mātāsya anyonyam bhojanaṃ anasthis hi tatra caturvidham //
NiSaṃ zu Su, Śār., 3, 32.2, 6.2 muñcataḥ yadyadaśnāti śukram mātāsya anyonyam bhojanaṃ anasthis hi tatra caturvidham //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 7.0 bhūṣaṇādiṣu ca parasparamupakārastasmāt yā 'bhiṣyandapūrvakaḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 7.0 ye saṃsṛjyate //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 śalyatantre kumārābādhahetavaḥ jalasaṃtānavad kevalaṃ yasmād tatra bhūtaṃ kanyāṃ 'dhimanthatimirābhyāṃ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Śār., 3, 32.2, 9.0 śīghragam aṣṭādaśasahasrāṇītyādinā sa pratisaṃsṛṣṭaṃ viśvarūpeṇāvasthitamiti abhiśaptakā māṃsajān yasyā iti //
NiSaṃ zu Su, Sū., 14, 28.2, 9.0 medojānāha ya 'pravartanam //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 9.0 kālāntareṇopacito ekāṅgavikāraḥ tena sampradīyate 'bhivyaktiṃ sā ekāṅgavikāraḥ sa yasmai āyurvedotpattimiti //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 vahnirūpā yasya sūkṣmeṇa adṛṣṭahetukena vahnirūpā ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 14.0 satyapyākāśa ye iti āyurvedābhivyaktim ca rasasya //
NiSaṃ zu Su, Sū., 24, 8.4, 14.0 manyante kṛto kaṇḍarāḥ ityāha jātā vidyamāne'pi ityāha jalada yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau sirāśca doṣetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 manaḥparyāyasya ityatra manaḥparyāyasya ete sāmagryā vikāraḥ prajāyate teṣāṃ kaṃcit yasyāḥ prerakatvaṃ evetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 18.0 vraṇānāṃ bhedaḥ ya śeṣaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 19.0 manaḥsaṃkalpādinirodho ke anye dūṣyajanmasaṃjñā mārgādityādi tatra yaḥ tasminniti sarvetyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 20.0 darśayati ye dhātuṣvatyarthaṃ sarvanāmapadaṃ vegavantam //
NiSaṃ zu Su, Śār., 3, 4.1, 23.0 ayameva jīvano ye jñāpaka jīvayatīti bhavanti iti jīvayatīti tarpaṇaḥ te darśayannāha prīṇanaḥ kālajāḥ spraṣṭetyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 24.0 tasmin cetasi pāṭhaḥ ye karoti na bhavanti tena tu te samānamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 25.0 ca yasya pratīkāraḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Cik., 29, 12.32, 28.0 yaddvitīyaṃ nirucyate somapānam //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
NiSaṃ zu Su, Cik., 29, 12.32, 42.0 ardhaṃ catuṣkaṃ yeṣāṃ te tathā muṣṭiḥ palam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 206.1 yasyā gaurī śakrapatnī bhūtaghnī devadundubhiḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 33.1 tathā śokena kṛtaḥ stambhaḥ tathā sthito yo'navasthitākrandaiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 93.0 yaccocyate vibhāvāḥ kāvyād anusaṃdhīyante iti tadapi na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
NŚVi zu NāṭŚ, 6, 32.2, 106.0 iyattu syāt uttamaprakṛterye śokānubhāvāḥ tānanukaromīti //
NŚVi zu NāṭŚ, 6, 32.2, 108.0 yasya kasyaciditi cetso'pi viśiṣṭatāṃ vinā kathaṃ buddhāvāropayituṃ śakyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 109.0 ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 115.0 yacca vastuvṛttaṃ taddarśayiṣyāmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 121.0 yaccocyate varṇakairharitālādibhiḥ saṃyujyamāna eva gaurityādi //
NŚVi zu NāṭŚ, 6, 32.2, 129.0 yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva //
NŚVi zu NāṭŚ, 6, 32.2, 135.0 yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām //
NŚVi zu NāṭŚ, 6, 32.2, 135.0 yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām //
NŚVi zu NāṭŚ, 6, 66.2, 9.0 udriktaṃ hantṛtvaṃ yeṣāṃ ta uddhatāḥ //
NŚVi zu NāṭŚ, 6, 66.2, 10.0 tadveṣadhāriṇo ye naṭāste //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 66.2, 46.0 tadvakṣyati yacca kiṃcidārabhante iti //
NŚVi zu NāṭŚ, 6, 72.2, 7.0 svajanasya yau vadhabandhau tayordarśanaṃ pratyakṣeṇa //
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
NŚVi zu NāṭŚ, 6, 72.2, 40.0 ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.2 rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 27.0 yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.2 bhojanābhyañjanāddānād yadanyat kurute tilaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 9.1 yadarthaṃ kṛṣīvalasya pāpmā darśitaḥ tamidānīṃ pāpaparihāraprakāram āha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.2 adattvā karṣako devi yastu dhānyaṃ praveśayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.1 tāsāmādyāścatasrastu ninditaikādaśī ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 46.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 67.2  sakṛt saṃskṛtā nārī sarvagarbheṣu saṃskṛtā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 95.3 hemaśrāddhaṃ prakurvīta yasya bhāryā rajasvalā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 132.0 ayamarthaḥ ghoṣavanti yānyakṣarāṇi vargatṛtīyacaturthāni tānyādau kāryāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 151.3 aṣṭame vāpi kartavyaṃ yacceṣṭaṃ maṅgalaṃ kule //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.1 prathamaṃ yat spṛśed bālastato bhāṇḍaṃ svayaṃ tathā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 264.0 ūrdhvaṃ gatena dakṣiṇena kareṇa yadvalitaṃ tad ūrdhvavṛtam ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.2 pṛṣṭhavaṃśe ca nābhyāṃ ca dhṛtaṃ yad vindate kaṭim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.3 viśikho vyupavītaśca yat karoti na tat kṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.1 mantrapūtaṃ sthitaṃ kāye yasya yajñopavītakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.3 bhikṣeta bhikṣāṃ prathamaṃ cainaṃ na vimānayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.3 yadaśnāti brahmacārī brahmasiddhimavāpnoti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.3 yacca śiṣyeṇa kartavyaṃ yacca dāsena vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.3 yacca śiṣyeṇa kartavyaṃ yacca dāsena vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.3 śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.2 ā samāpteḥ śarīrasya yastu śuśrūṣate gurum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.2 ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.2 yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.2 yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.1 gaṇḍayoḥ kūpakau yasyā hasantyāstāṃ ca nodvahet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.1 udakasparśitā ca yā ca pāṇigṛhītikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.1 udakasparśitā yā ca ca pāṇigṛhītikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.2 agniṃ parigatā ca punarbhūprasavā ca yā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.2 agniṃ parigatā yā ca punarbhūprasavā ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 495.2 kanyaivākṣatayoniryā pāṇigrahaṇadūṣitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 500.2 yasyāṃ manaścakṣuṣornirbandhastasyāmṛddhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 503.0 samāna ekaḥ piṇḍo yasyāḥ sā sapiṇḍā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 524.0 tathā hi samāna ekaḥ piṇḍo dehāvayavau yeṣāṃ te sapiṇḍāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 556.1 pañcame saptame caiva yeṣāṃ vaivāhikī kriyā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 572.2 yo hi niyogāt putramutpādayati sa bījī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 580.2 asapiṇḍā ca māturasagotrā ca yā pituḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 580.2 asapiṇḍā ca yā māturasagotrā ca pituḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0  māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0 yā māturasapiṇḍā asagotrā ca piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 590.2 brāhmādiṣu vivāheṣu tūḍhā kanyakā bhavet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.2 yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.2 yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.2 yasmin deśe pure grāme naividye nagare 'pi vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.3 yo yatra vihito dharmastaṃ dharmaṃ na vicālayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.2 anuṣṭhitaṃ tu yaddevair munibhir yad anuṣṭhitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 685.0 bhrātṛmatīṃ jyeṣṭhaḥ kaniṣṭho vā bhrātā yasyāḥ sā bhrātṛmatī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 1, 7.2 vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām //
RHT, 1, 8.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
RHT, 1, 21.1 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
RHT, 1, 26.2 ye brahmabhāvamamṛtaṃ samprāptāścaiva kṛtakṛtyāḥ //
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
RHT, 3, 9.2 sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //
RHT, 3, 14.1 dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /
RHT, 3, 19.1 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
RHT, 4, 4.1 pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu /
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
RHT, 5, 3.2 yena dravanti garbhe rasarājasyāmlavargeṇa //
RHT, 5, 30.1 ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /
RHT, 5, 52.1 yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 13, 7.2 śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 16, 30.1 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RHT, 18, 24.1 vakṣye samprati samyagyad bījaṃ samarase jīrṇam /
RHT, 18, 59.3 rañjati yena vidhinā samāsataḥ sūtarājastu //
RHT, 19, 8.1 akṛtakṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RHT, 19, 25.1 ye patrābhrakayogā rasāyanārthaṃ kīrtitā vidhinā /
RHT, 19, 44.1 pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
RHT, 19, 50.1 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ /
RHT, 19, 58.1 yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram /
RHT, 19, 59.1 yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ /
RHT, 19, 67.1 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān /
RHT, 19, 70.1 yasyāṅge nihiteyaṃ guṭikā mṛtasaṃjīvanī nāma /
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
RHT, 19, 79.1 yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā /
Rasamañjarī
RMañj, 1, 1.1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /
RMañj, 1, 1.2 yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 7.1 tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
RMañj, 1, 9.1 gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /
RMañj, 1, 37.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
RMañj, 2, 1.2 athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //
RMañj, 2, 53.2 yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //
RMañj, 2, 62.1 yasya rogasya yo yogastenaiva saha yojayet /
RMañj, 2, 62.1 yasya rogasya yo yogastenaiva saha yojayet /
RMañj, 3, 5.1 dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /
RMañj, 3, 41.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
RMañj, 3, 64.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
RMañj, 4, 20.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RMañj, 4, 20.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RMañj, 5, 68.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
RMañj, 6, 20.2 triśūlī samākhyātā tanmūlaṃ kvāthayed valam //
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 70.2 ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat //
RMañj, 6, 125.3 sannipātārṇave magnaṃ yo'bhyuddharati dehinam //
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
RMañj, 6, 325.1 śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /
RMañj, 7, 4.2 yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet //
RMañj, 9, 17.1 ūrṇanābhistu yo jīvo madhunā saha lepayet /
RMañj, 9, 36.2 patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet //
RMañj, 9, 40.1 kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā /
RMañj, 9, 48.1 anyad yogavaraṃ vakṣye yena sā saphalā bhavet /
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
RMañj, 10, 2.1 kālagrahasya yasyedaṃ daṃṣṭrāsampuṭake jagat /
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
RMañj, 10, 6.1 śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet /
RMañj, 10, 7.2 yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet //
RMañj, 10, 8.1 yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ /
RMañj, 10, 8.2 divājyotīṃṣi yaścāpi jvalitāni ca paśyati //
RMañj, 10, 10.1 vimānayānaprāsādairyaśca saṃkulamambaram /
RMañj, 10, 10.2 yaśca nīlaṃ mūrtimantam antarikṣaṃ ca paśyati //
RMañj, 10, 11.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
RMañj, 10, 11.2 saṃjātaḥ saṃśayo yasya taṃ vadanti gatāyuṣam //
RMañj, 10, 12.1 viparītena gṛhṇāti bhāvānanyāṃśca yo naraḥ /
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
RMañj, 10, 13.2 bhūmim aṣṭādaśākārāṃ lekhābhiryastu paśyati //
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
RMañj, 10, 15.2 piśācoraganāgānāṃ vikṛtāmapi yo naraḥ //
RMañj, 10, 16.1 hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā /
RMañj, 10, 16.2 akasmājjṛmbhate yaśca sa parāsurasaṃśayam //
RMañj, 10, 17.1 yasyādharoṣṭhaḥ patati sthitaścordhvaṃ tathottaram /
RMañj, 10, 17.2 pāśaśaṅkā bhavedyasya durlabhaṃ tasya jīvitam //
RMañj, 10, 18.1 kuṭilā sphuṭitā vāpi suptā yasya ca nāsikā /
RMañj, 10, 19.1 svarūpaṃ paranetreṣu puttikāṃ yo na paśyati /
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 22.1 caraṇau śītalau yasya śītalaṃ nābhimaṇḍalam /
RMañj, 10, 22.2 śirastāpo bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 23.1 huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ /
RMañj, 10, 23.2 sadā dāho bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 26.1 vātaṃ mūtraṃ purīṣaṃ yaḥ suvarṇaṃ rajataṃ tathā /
RMañj, 10, 27.1 kvacit paśyati yo dīptaṃ svarṇavat kānanaṃ naraḥ /
RMañj, 10, 30.1 madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ /
RMañj, 10, 31.1 yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi /
RMañj, 10, 31.1 yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi /
RMañj, 10, 32.1 yasya na sphurate jyotiḥ pīḍite nayanadvaye /
RMañj, 10, 33.1 spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ /
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
RMañj, 10, 35.1 yasya jānugataṃ marma na kiṃcidapi ceṣṭitam /
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
RMañj, 10, 38.1 śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca /
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
RMañj, 10, 40.1 snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt /
RMañj, 10, 41.2 yo na paśyetpurādṛṣṭaṃ saptarātraṃ sa jīvati //
RMañj, 10, 42.1 dhārā bindusamā yasya patate ca mahītale /
RMañj, 10, 43.2 yasya vijñānamātreṇa trikālajño bhavennaraḥ //
RMañj, 10, 44.1 kālo dūrasthito'syāpi yenopāyena lakṣyate /
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
Rasaprakāśasudhākara
RPSudh, 1, 29.1 dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /
RPSudh, 1, 36.1 atha mardanakaṃ karma yena śuddhatamo rasaḥ /
RPSudh, 1, 66.2 bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //
RPSudh, 1, 102.1 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /
RPSudh, 1, 120.2 mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //
RPSudh, 1, 139.2 yena vijñātamātreṇa vedhajño jāyate naraḥ //
RPSudh, 2, 57.2 rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //
RPSudh, 2, 108.2 kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 4, 20.3 yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /
RPSudh, 4, 23.1 rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam /
RPSudh, 4, 23.2 yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /
RPSudh, 4, 59.1 khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /
RPSudh, 4, 59.2 tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //
RPSudh, 4, 60.2 tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate //
RPSudh, 4, 62.1 himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /
RPSudh, 4, 79.2 yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 5, 109.1 agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /
RPSudh, 5, 113.1 śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /
RPSudh, 5, 114.3 ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //
RPSudh, 5, 121.1 kṛtau yenāgnisahanau sūtakharparakau śubhau /
RPSudh, 6, 9.2 yāni kāryakarāṇyeva satvāni kathitāni vai //
RPSudh, 6, 11.2  lepitā śvetavastre raṅgabandhakarī hi sā //
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 34.1 yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /
RPSudh, 6, 40.2 sevito balirājñā yaḥ prabhūtabalahetave //
RPSudh, 6, 57.2 yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //
RPSudh, 6, 72.1 varāṭikā tu sārdhaniṣkapramāṇikā /
RPSudh, 6, 73.0 pādonaṭaṅkabhārā kathyate sā kaniṣṭhikā //
RPSudh, 7, 23.1 puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /
RPSudh, 7, 25.1 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /
RPSudh, 7, 26.1 varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /
RPSudh, 7, 53.0 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 8, 26.2 bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ //
RPSudh, 10, 1.1 atha yantrāṇi vakṣyante pārado yena yantryate /
RPSudh, 10, 2.1 dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /
RPSudh, 10, 11.1 tayā racitā mūṣā yogamūṣeti kathyate /
RPSudh, 10, 14.1 pūrvoktā mṛttikā tu raktavargāṃbubhāvitā /
RPSudh, 10, 17.1 viḍena racitā tu viḍenaiva pralepitā /
RPSudh, 10, 23.1 gostanākāramūṣā mukhopari vimudritā /
RPSudh, 10, 24.1 nirdiṣṭā mallamūṣā malladvitayasaṃpuṭāt /
RPSudh, 10, 25.1 pakvamūṣā kulālabhāṇḍarūpā dṛḍhā ca paripācitā /
RPSudh, 10, 29.1 mūṣā cipiṭā mūle vartulāṣṭāṃgulocchrayā /
RPSudh, 11, 1.3 tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet //
RPSudh, 11, 25.1 vastre lagnā tu piṣṭī grāhayettāṃ bhiṣagvaraḥ /
RPSudh, 11, 51.1 ghoṣākṛṣṭaṃ tu yattāmraṃ rajatena samanvitam /
RPSudh, 11, 117.1 kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
Rasaratnasamuccaya
RRS, 1, 1.1 yasyānandabhavena maṅgalakalāsaṃbhāvitena sphuradhāmnā siddharasāmṛtena karuṇāvīkṣāsudhāsindhunā /
RRS, 1, 13.2 bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ //
RRS, 1, 14.1 jvaladauṣadhayo yasya nitambamaṇibhūmayaḥ /
RRS, 1, 15.1 kaṭake saṃcarantīnāṃ yasya kiṃnarayoṣitām /
RRS, 1, 16.2 yo guhādhigato lokairgirīśa iti gīyate //
RRS, 1, 17.1 nimīlitadṛśo nityaṃ munayo yasya sānuṣu /
RRS, 1, 18.1 śilātalapratihatairyasya nirjharaśīkaraiḥ /
RRS, 1, 20.1 saṃcaran kaṭake yasya nidāghe 'pi divākaraḥ /
RRS, 1, 22.2 rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ //
RRS, 1, 23.2 nṛṇāṃ bhavetsūtakadarśanena yatsarvatīrtheṣu kṛtābhiṣekāt //
RRS, 1, 24.1 vidhāya rasaliṅgaṃ yo bhaktiyuktaḥ samarcayet /
RRS, 1, 28.1 abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
RRS, 1, 29.1 yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
RRS, 1, 30.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RRS, 1, 33.1 udare saṃsthite sūte yasyotkrāmati jīvitam /
RRS, 1, 35.2 śvitraṃ tadapi ca śamayati yastasmātkaḥ pavitrataraḥ sūtāt //
RRS, 1, 36.1 rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
RRS, 1, 37.1 sukṛtaphalaṃ tāvadidaṃ sukule yajjanma dhīśca tatrāpi /
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
RRS, 1, 55.1 pratyakṣeṇa pramāṇena yo na jānāti sūtakam /
RRS, 1, 56.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavivaśaṃ ca /
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RRS, 1, 76.1 etāṃ rasasamutpattiṃ yo jānāti sa dhārmikaḥ /
RRS, 2, 3.1 rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /
RRS, 2, 9.3 pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //
RRS, 2, 14.1 yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam /
RRS, 2, 107.1 vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
RRS, 2, 109.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RRS, 2, 121.1 dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet /
RRS, 2, 145.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 15.1 tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
RRS, 3, 62.2 vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //
RRS, 3, 158.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RRS, 5, 4.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RRS, 5, 5.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RRS, 5, 8.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RRS, 5, 23.1 himālayādikūṭeṣu yadrūpyaṃ jāyate hi tat /
RRS, 5, 24.1 śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
RRS, 5, 70.0 hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //
RRS, 5, 71.0 yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //
RRS, 5, 75.2 namane bhaṅguraṃ yattatkharalohamudāhṛtam //
RRS, 5, 76.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RRS, 5, 87.0 bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam //
RRS, 5, 89.0 sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 129.2 tāreṇāvartate yattatkāntalohaṃ tanūkṛtam //
RRS, 5, 134.1 yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
RRS, 5, 152.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RRS, 5, 192.0 evaṃ jāyate kṛṣṇā kākatuṇḍīti sā matā //
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 6, 8.1 nāstikā ye durācārāścumbakā guruto'parāt /
RRS, 6, 19.1 liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt /
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā padmalocanā /
RRS, 6, 35.1 tadabhāve surūpā tu kācit taruṇāṅganā /
RRS, 6, 36.1 evaṃ śaktiyuto yo 'sau dīkṣayet taṃ gurūttamaḥ /
RRS, 6, 58.1 anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
RRS, 7, 21.2 kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate /
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
RRS, 7, 22.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 8, 3.1 bhaiṣajyakrīṇitadravyabhāgo 'py ekādaśo hi yaḥ /
RRS, 8, 4.1 pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /
RRS, 8, 27.0 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //
RRS, 8, 28.1 aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
RRS, 8, 36.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RRS, 8, 39.2 samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //
RRS, 8, 54.1 drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
RRS, 8, 60.0 vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //
RRS, 8, 61.0 agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //
RRS, 8, 65.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RRS, 8, 68.2 sthitir āsthāpanī kumbhe yāsau rodhanamucyate //
RRS, 8, 71.2 iyatītyucyate yāsau grāsamānaṃ samīritam //
RRS, 8, 79.2 bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //
RRS, 8, 88.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RRS, 8, 93.1 saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca /
RRS, 9, 2.2 yantryate pārado yasmāttasmādyantramiti smṛtam //
RRS, 9, 13.2 yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //
RRS, 10, 2.0 muṣṇāti doṣān mūṣā sā mūṣeti nigadyate //
RRS, 10, 7.1  mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
RRS, 10, 11.1 tayā vihitā mūṣā yogamūṣeti kathyate /
RRS, 10, 22.2 kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //
RRS, 10, 25.1 mūṣā gostanākārā śikhāyuktapidhānakā /
RRS, 10, 26.1 nirdiṣṭā mallamūṣā malladvitayasampuṭāt /
RRS, 10, 27.1 kulālabhāṇḍarūpā dṛḍhā ca paripācitā /
RRS, 10, 29.1 tale kūrparākārā kramādupari vistṛtā /
RRS, 10, 30.1 maṇḍūkākāramūṣā nimnatāyāmavistarā /
RRS, 10, 31.1 mūṣā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RRS, 10, 43.1 dvādaśāṅgulanimnā prādeśapramitā tathā /
RRS, 10, 57.1 yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /
RRS, 10, 92.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RRS, 11, 13.2 rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //
RRS, 11, 33.2 mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //
RRS, 11, 60.2 yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
RRS, 11, 60.2 yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /
RRS, 11, 67.1 puṭito yo raso yāti yogaṃ muktvā svabhāvatām /
RRS, 11, 68.1 asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ /
RRS, 11, 70.1 śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /
RRS, 11, 71.1 bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /
RRS, 11, 78.1 piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
RRS, 11, 82.1 harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 11, 85.1 yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
RRS, 11, 131.1 yasminrase ca kaṇṭhoktyā kakārādirniṣedhitaḥ /
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
RRS, 12, 36.2 sudhāraseneva rasena yena saṃjīvanaṃ syāt sahasāturāṇām //
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
RRS, 12, 49.1 aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
RRS, 12, 49.1 aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
RRS, 16, 114.2 śuddhadeho narastasya pānaṃ yadbhojanottaram //
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //
Rasaratnākara
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
RRĀ, R.kh., 1, 16.1 yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /
RRĀ, R.kh., 1, 17.1 vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /
RRĀ, R.kh., 1, 18.2 yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //
RRĀ, R.kh., 1, 19.1 anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat /
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 1, 22.2 yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /
RRĀ, R.kh., 1, 25.1 yadanyatra tadatrāsti yadatrāsti na tatkvacit /
RRĀ, R.kh., 1, 25.1 yadanyatra tadatrāsti yadatrāsti na tatkvacit /
RRĀ, R.kh., 3, 1.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu mārayet //
RRĀ, R.kh., 4, 48.2 valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
RRĀ, R.kh., 4, 54.2 sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //
RRĀ, R.kh., 6, 10.0 adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 7, 40.1 śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /
RRĀ, R.kh., 7, 45.1 kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /
RRĀ, R.kh., 9, 2.1 pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /
RRĀ, R.kh., 9, 4.1 kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet /
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
RRĀ, R.kh., 10, 1.2 yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, R.kh., 10, 63.2 madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat //
RRĀ, R.kh., 10, 65.2 yacca guggulusaṃkāśaṃ satiktaṃ lavaṇānvitam //
RRĀ, Ras.kh., 1, 1.2 valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam //
RRĀ, Ras.kh., 1, 2.2 yasyāḥ siddhau manuṣyāṇāṃ jāyante sarvasiddhayaḥ //
RRĀ, Ras.kh., 2, 1.2 rakṣyaṃ gātram anantapuṇyanicaye muktiś ca yasmād bhavet tad vakṣye paramādbhutaṃ sukhakaraṃ sāmrājyadaṃ dhīmatām //
RRĀ, Ras.kh., 2, 3.1 yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 72.1 mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā /
RRĀ, Ras.kh., 3, 82.1 yasya vaktre sthitā tasya jarā mṛtyurna vidyate /
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 139.2 hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam //
RRĀ, Ras.kh., 3, 150.2 yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ //
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, Ras.kh., 3, 186.2 lakṣavedhakarī tu sā datte viṣṇuvadbalam //
RRĀ, Ras.kh., 3, 187.1 vedhikā daśalakṣe sā rudrapadadāyinī /
RRĀ, Ras.kh., 3, 187.2 koṭivedhakarī sā īśvaratvakarī nṛṇām //
RRĀ, Ras.kh., 3, 188.2 guṭikārbudavedhī sā śrīkaṇṭhapadapradā //
RRĀ, Ras.kh., 3, 189.2 dhūmravedhī tu siddhā sā śaktipadadāyinī //
RRĀ, Ras.kh., 3, 190.1 parāśaktipadaṃ datte sparśavedhakarī tu /
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 3, 190.2 śabdavedhakarā yā tu sā yasya vatsarāvadhi //
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 3, 217.2 tasmādvīrataro yo 'tra bhairavo'sau na saṃśayaḥ //
RRĀ, Ras.kh., 4, 63.1 anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ /
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
RRĀ, Ras.kh., 6, 60.1 bhāgatrayaṃ tu yatpūrvaṃ pṛthakcūrṇaṃ surakṣitam /
RRĀ, Ras.kh., 7, 1.1 vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam /
RRĀ, Ras.kh., 7, 17.1 ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
RRĀ, Ras.kh., 7, 45.2 yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 2.2 śilā tiṣṭhati rātrau sravate gugguluṃ sadā //
RRĀ, Ras.kh., 8, 44.2 yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate //
RRĀ, Ras.kh., 8, 45.2 athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat //
RRĀ, Ras.kh., 8, 49.2 tābhyāmañjitanetro yo nidhiṃ paśyati bhūgatam //
RRĀ, Ras.kh., 8, 52.2 tena cāñjitanetro yo devairapi na dṛśyate //
RRĀ, Ras.kh., 8, 57.1 navamaṃ yattu sopānaṃ nadyāṃ tattādṛśaṃ sthitam /
RRĀ, Ras.kh., 8, 64.2 yogeśvarīti vikhyātā devatā tv alampure //
RRĀ, Ras.kh., 8, 114.1 āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
RRĀ, Ras.kh., 8, 120.1 nadīsthāne ca yo vṛkṣo vidyate kuṇḍaleśvare /
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
RRĀ, V.kh., 1, 12.1 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
RRĀ, V.kh., 1, 18.2 nāstikā ye durācārāścumbakā gurutalpagāḥ //
RRĀ, V.kh., 1, 30.2 liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā padmalocanā /
RRĀ, V.kh., 1, 47.2 tadabhāve surūpā tu kācit taruṇāṅganā //
RRĀ, V.kh., 1, 49.1 evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 3, 15.2 kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //
RRĀ, V.kh., 4, 1.2 yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt /
RRĀ, V.kh., 4, 48.1 yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
RRĀ, V.kh., 6, 1.3 paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /
RRĀ, V.kh., 6, 2.1 stambhitā gandhapiṣṭī gandhajāraṇavarjitā /
RRĀ, V.kh., 6, 92.2 stambhitā gandhapiṣṭī gandhajāraṇavarjitā //
RRĀ, V.kh., 6, 104.1 pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam /
RRĀ, V.kh., 6, 116.1 stambhitā gandhapiṣṭī gandhajāraṇavarjitā /
RRĀ, V.kh., 7, 7.1 pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /
RRĀ, V.kh., 7, 56.2 pūrvā viḍavaṭī tu tāmekaikāṃ pradāpayet //
RRĀ, V.kh., 8, 50.1 ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ /
RRĀ, V.kh., 8, 72.1 vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 9, 54.2 caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //
RRĀ, V.kh., 9, 116.1 divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /
RRĀ, V.kh., 9, 129.1 tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /
RRĀ, V.kh., 12, 25.2 yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 13, 81.1 vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /
RRĀ, V.kh., 13, 89.3 yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //
RRĀ, V.kh., 13, 100.2 yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 14, 20.2 ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //
RRĀ, V.kh., 14, 43.1 rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
RRĀ, V.kh., 15, 58.1 mahārasaiścoparasairyatkiṃcitsatvamāharet /
RRĀ, V.kh., 15, 64.1 gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /
RRĀ, V.kh., 15, 74.2 mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //
RRĀ, V.kh., 15, 110.1 jārayettriguṇaṃ tasya bījaṃ yadraṃjakaṃ punaḥ /
RRĀ, V.kh., 15, 124.2 abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //
RRĀ, V.kh., 16, 1.1 yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /
RRĀ, V.kh., 18, 57.1 drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 18, 126.1 sparśavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 127.1 śabdavedhī raso yo'sau guṭikāṃ tena kārayet /
RRĀ, V.kh., 18, 128.1 pāṣāṇavedhako yo'sau parvatāni tu tena vai /
RRĀ, V.kh., 18, 129.1 medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 18, 163.2 athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //
RRĀ, V.kh., 18, 183.2 teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet //
RRĀ, V.kh., 19, 133.1 pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
RRĀ, V.kh., 19, 135.2 yasminkasminbhave dravye dhānye vā vṛddhikārakam //
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
RRĀ, V.kh., 19, 137.2 yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
RCint, 1, 4.2 yatkarma vyaracayamagrato gurūṇāṃ prauḍhānāṃ tadiha vadāmi vītaśaṅkaḥ //
RCint, 1, 5.1 adhyāpayanti yad darśayituṃ kṣamante sūtendrakarma guravo guravasta eva /
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
RCint, 1, 6.1 saṃskārāḥ paratantreṣu ye gūḍhāḥ siddhisūcitāḥ /
RCint, 1, 7.1 granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
RCint, 1, 8.1 saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
RCint, 1, 16.2 satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam //
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 1, 22.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RCint, 1, 26.1 svayambhūliṅgasāhasrairyatphalaṃ samyagarcanāt /
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 1, 29.1 brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
RCint, 1, 30.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 3, 45.2 dinamekaṃ rasendrasya yo dadāti hutāśanam //
RCint, 3, 97.2 yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //
RCint, 3, 175.1 viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
RCint, 3, 182.1 snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /
RCint, 3, 187.1 akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RCint, 3, 192.1 yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /
RCint, 3, 214.1 kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
RCint, 4, 8.1 kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /
RCint, 4, 45.2 anyāni yānyasādhyāni vyomasattvasya kā kathā //
RCint, 6, 39.1 capalena vinā lauhaṃ yaḥ karoti pumāniha /
RCint, 6, 74.1 sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 18.1 śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /
RCint, 7, 34.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RCint, 7, 34.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RCint, 7, 123.2 samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak /
RCint, 8, 3.1 sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 45.2 dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //
RCint, 8, 65.2 na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //
RCint, 8, 66.2 yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //
RCint, 8, 67.1 māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /
RCint, 8, 103.1 nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam /
RCint, 8, 104.1 mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /
RCint, 8, 120.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 181.2 anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //
RCint, 8, 184.2 anupītamambu yadvā komalaśasyasya nārikelasya //
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 199.1 yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /
RCint, 8, 217.2 abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ //
RCint, 8, 218.2 jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
RCint, 8, 222.1 yastu guggulukābhāsastiktako lavaṇānvitaḥ /
RCint, 8, 226.1 malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
RCint, 8, 242.1 śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 13.1 kṣuraprāśca tathā pālyo yaccānyattatra yujyate /
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
RCūM, 3, 14.2 tatropayogi yaccānyattatsarvaṃ paravidyayā //
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 4, 3.1 bhaiṣajyakrīṇitadravyabhāgaścaikādaśo hi yaḥ /
RCūM, 4, 4.1 pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham /
RCūM, 4, 28.2 nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RCūM, 4, 38.2 yastato nirgataḥ sāraḥ sattvamityabhidhīyate //
RCūM, 4, 42.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
RCūM, 4, 76.1 drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /
RCūM, 4, 81.1 vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
RCūM, 4, 85.1 svarūpasya vināśena piṣṭatāpādanaṃ hi yat /
RCūM, 4, 86.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RCūM, 4, 88.2 sthitirāsthāpanī kumbhe yāsau rodhanamucyate //
RCūM, 4, 89.2 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //
RCūM, 4, 91.2 iyatītyucyate yāsau grāsamānamitīritam //
RCūM, 4, 97.2 bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //
RCūM, 4, 105.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RCūM, 4, 109.1 saṃdaṃśadhṛtasūtena drutadravyāhṛtiśca /
RCūM, 4, 113.2 bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam //
RCūM, 5, 2.2 yantryate pārado yasmāttasmādyantramitīritam //
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 101.1  mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
RCūM, 5, 105.1 tayā vihitā mūṣā yogamūṣeti kathyate /
RCūM, 5, 117.2 kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //
RCūM, 5, 120.1 mūṣā gostanākārā śikhāyuktapidhānakā /
RCūM, 5, 121.1 nirdiṣṭā mallamūṣā malladvitayasampuṭāt /
RCūM, 5, 122.1 kulālabhāṇḍarūpā dṛḍhā ca paripācitā /
RCūM, 5, 124.1 tale kūrparākārā kramād upari vistṛtā /
RCūM, 5, 125.1 mañjūṣākāramūṣā nimnatāyāmavistarā /
RCūM, 5, 126.1 mūṣā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
RCūM, 5, 138.2 dvādaśāṅgulanimnā prādeśapramitā tathā //
RCūM, 5, 154.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
RCūM, 5, 164.1 yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /
RCūM, 8, 37.1 ekamekaṃ phalaṃ yasyāḥ pare patre prajāyate /
RCūM, 8, 41.1 sambandhasevitā yena tanmūtrairbaddhapāradaḥ /
RCūM, 9, 27.1 raktavargādivargaiśca dravyaṃ yajjāraṇātmakam /
RCūM, 10, 3.1 rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /
RCūM, 10, 14.1 yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam /
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 102.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RCūM, 10, 114.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RCūM, 11, 3.1 tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /
RCūM, 11, 40.1 sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /
RCūM, 11, 49.1 saurāṣṭrakhanisambhūtā mṛtsnā tuvarī matā /
RCūM, 11, 49.2 vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //
RCūM, 11, 114.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
RCūM, 13, 29.1 bhūyo bhūyo visūcyartir dehino yasya jāyate /
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 74.1 yat kiṃcid yācate tasmai tat tad deyam abhīpsitam /
RCūM, 14, 3.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RCūM, 14, 4.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RCūM, 14, 7.1 tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
RCūM, 14, 28.1 himācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat /
RCūM, 14, 29.1 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /
RCūM, 14, 76.2 etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ //
RCūM, 14, 78.2 hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /
RCūM, 14, 78.3 yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam //
RCūM, 14, 81.2 namate bhaṅguraṃ yattat kharaloham udāhṛtam //
RCūM, 14, 82.1 vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam /
RCūM, 14, 92.1 yatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ /
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 175.1 yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
RCūM, 14, 188.1 svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /
RCūM, 14, 203.1 tena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ /
RCūM, 15, 9.2 śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
RCūM, 15, 14.1 nīyamānastu gaṅgāyā vāyunā gauravena yat /
RCūM, 15, 20.1 pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /
RCūM, 15, 26.2 anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //
RCūM, 16, 2.1 iha niṣpattrakagrāsaṃ yo rasāya prayacchati /
RCūM, 16, 3.1 pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
RCūM, 16, 15.1 yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
Rasendrasārasaṃgraha
RSS, 1, 3.1 siddhayogāśca ye kecitkṛtisādhyā bhavanti hi /
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
RSS, 1, 83.2 tadājyabhāṇḍe prajvālya gṛhṇīyātpatitaṃ ca yat //
RSS, 1, 141.2 yanna śabdāyate vahnau naivocchūnaṃ bhaved api /
RSS, 1, 148.1 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /
RSS, 1, 186.2 sphuṭitaṃ galitaṃ yacca vātaraktaṃ bhagandaram //
RSS, 1, 259.1 dagdhottīrṇaṃ suśītaṃ yannirmalaṃ kundasannibham /
RSS, 1, 334.1 sāmānye ca viśeṣe ca puṭe yadyatprakīrtitam /
RSS, 1, 334.1 sāmānye ca viśeṣe ca puṭe yadyatprakīrtitam /
RSS, 1, 352.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
RSS, 1, 370.1 dhustūrasya ca yad bījam anyaccopaviṣaṃ ca yat /
RSS, 1, 370.1 dhustūrasya ca yad bījam anyaccopaviṣaṃ ca yat /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.1 kalyāṇaṃ kamalāpatirdiśatu me yaḥ kaustubhe rādhayā vīkṣya svaṃ pratibimbitaṃ pratiyuvatyeṣeti tarkākulam /
RasPr zu GītGov, 1, 1.2, 5.2 haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ //
RasPr zu GītGov, 1, 1.2, 6.1 yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti /
RasPr zu GītGov, 1, 1.2, 8.1 dānāni saṃgatavanīpakamātrapātramāsādya yo dadiranantaguṇāni kāmam /
RasPr zu GītGov, 1, 1.2, 8.2 pañcānano viṣamadhāḍiṣu yaḥ prasiddhaścakre mṛdhānyakhilaśatrubhayāvahāni //
RasPr zu GītGov, 1, 1.2, 15.1 pratyajñāyi prabandho yo jayadevena dhīmatā /
Rasādhyāya
RAdhy, 1, 1.1 siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /
RAdhy, 1, 7.1 vakti yo na sa jānāti yo jānāti na vakti saḥ /
RAdhy, 1, 7.1 vakti yo na sa jānāti yo jānāti na vakti saḥ /
RAdhy, 1, 23.1 yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /
RAdhy, 1, 24.1 muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /
RAdhy, 1, 133.2 bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /
RAdhy, 1, 147.1 kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam /
RAdhy, 1, 170.2 yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //
RAdhy, 1, 173.2 yatkiṃciddīyate tasya rasoparasavātakaḥ //
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 176.2 ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet /
RAdhy, 1, 202.1 jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate /
RAdhy, 1, 204.2 raso vaktre sthito yasya tadgatiḥ khe na hanyate //
RAdhy, 1, 216.2 yatpratisāraṇe kṣipyam etat krāmaṇam ucyate //
RAdhy, 1, 225.1 nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /
RAdhy, 1, 231.2 uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //
RAdhy, 1, 245.1 sādhite ye mṛdo mūṣe kacūlākāravartule /
RAdhy, 1, 263.2 anayā yāni karmāṇi vakṣyante tāni dhātuṣu //
RAdhy, 1, 276.2 bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam /
RAdhy, 1, 292.1  bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /
RAdhy, 1, 296.2 hastābhyāṃ mardanīyāste na syur nistejasaśca ye //
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
RAdhy, 1, 313.1 mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
RAdhy, 1, 320.2 yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //
RAdhy, 1, 325.1 nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /
RAdhy, 1, 338.1 kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /
RAdhy, 1, 353.2 yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //
RAdhy, 1, 360.1 nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
RAdhy, 1, 376.1 aśmacūrṇasya cāchibhṛtā sthālī tayā dṛḍhā /
RAdhy, 1, 392.1 kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /
RAdhy, 1, 402.1 yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /
RAdhy, 1, 426.2 tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //
RAdhy, 1, 430.1 yasmin vāripalaṃ māti tanmātre kāṃtapātrake /
RAdhy, 1, 437.2 ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //
RAdhy, 1, 459.2 yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //
RAdhy, 1, 466.1 śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /
RAdhy, 1, 474.1 yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /
RAdhy, 1, 474.2 brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca //
RAdhy, 1, 481.2 paropakāraikarasaḥ kalāvān manāgajākau kila yasya bandhū //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 6.0 yadvā brahmacaryaṃ dhāryam //
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 18.1, 3.0 ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ //
RAdhyṬ zu RAdhy, 69.2, 6.0 tato upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 1.0 uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate //
RAdhyṬ zu RAdhy, 150.2, 1.0 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate //
RAdhyṬ zu RAdhy, 166.2, 13.0 tathā śodhanacūrṇaṃ yadi dhmāyate tadā yo rūpyādidhātuś cīrṇo bhavati so 'pi labhyate //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 12.0 atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ //
RAdhyṬ zu RAdhy, 202.2, 10.0 yaḥ pārado jāryamāṇaḥ san badhyate svayameva nibadhyate nirāyāsabaddho bhavati sa hi siddharasa ityucyate //
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
RAdhyṬ zu RAdhy, 216.2, 1.0 iha mṛtasīsakena kāñcanaṃ sārayitvā tasya mṛtakāñcanasya cūrṇaṃ yat pratisāritarase kṣipyate //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
RAdhyṬ zu RAdhy, 235.2, 1.0 iha nāgarājiḥ sā sāmānyā svalpakāryakārī //
RAdhyṬ zu RAdhy, 271.2, 2.0 tato yena vidhineti //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
RAdhyṬ zu RAdhy, 294.2, 1.0  bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
RAdhyṬ zu RAdhy, 322.2, 2.0 tato gandhako galitvā yo dugdhamadhye yāti sa śuddhagandhako jñeyaḥ //
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 426.2, 2.1 tatasteṣu kṛmiṣu mṛteṣu yattatra śeṣaṃ muhurati sā dhānyābhrakadrutiḥ //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
RAdhyṬ zu RAdhy, 438.2, 11.0 asau vaṃge śatamadhye vedhako rasaḥ tathā yaḥ sadā prabhāte ratimātraṃ ṣoṭaṃ karoti //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
RAdhyṬ zu RAdhy, 478.2, 10.0 tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ //
RAdhyṬ zu RAdhy, 478.2, 20.3 tato yasyā mātṛpakṣapitṛpakṣau nirmalau //
RAdhyṬ zu RAdhy, 478.2, 21.0  ca brāhmaṇī vā kṣatriyā vā vaiśyī cottamakulaprasūtā //
RAdhyṬ zu RAdhy, 478.2, 26.0 yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati //
Rasārṇava
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.1 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ /
RArṇ, 1, 1.2 yaśca sarvamayo nityaṃ tasmai sarvātmane namaḥ //
RArṇ, 1, 6.1 sūcitā sarvatantreṣu punarna prakāśitā /
RArṇ, 1, 9.1 piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /
RArṇ, 1, 22.2 tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //
RArṇ, 1, 24.1 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
RArṇ, 1, 26.1 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 1, 34.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
RArṇ, 1, 38.1 kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca /
RArṇ, 1, 38.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RArṇ, 1, 43.1 svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt /
RArṇ, 1, 48.1 nāstikenānubhāvena nāsti nāstīti yo vadet /
RArṇ, 1, 49.1 brahmajñānena mukto'sau pāpī yo rasanindakaḥ /
RArṇ, 1, 51.2 gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ //
RArṇ, 1, 52.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /
RArṇ, 1, 55.1 gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /
RArṇ, 1, 56.1 yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /
RArṇ, 2, 2.3 kulamārgarato nityaṃ gurupūjārataśca yaḥ //
RArṇ, 2, 6.2 khecarīṃ bhūcarīṃ caiva yo vetti sa gururmataḥ //
RArṇ, 2, 9.1 ye narāḥ kumbhakuddāladhvajaśaṅkhādilāñchitaiḥ /
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 15.3 rasanindākarī ca tāṃ nārīṃ parivarjayet //
RArṇ, 2, 20.2 sūkṣmakeśā tu nārī kṣīrāhārapriyā sadā //
RArṇ, 2, 21.2 padmākāraṃ mukhaṃ yasyā dṛṣṭirindīvarākṛtiḥ //
RArṇ, 2, 22.2 yasyāḥ payodharau devi tuṅgapīnau samāv ubhau //
RArṇ, 2, 23.1 aśvatthapattrasadṛśī yonī yasyā bhagaḥ samaḥ /
RArṇ, 2, 23.2 yatpādau māṃsalau snigdhau vartulāvartaromakau //
RArṇ, 2, 26.1 yasya tuṣṭo mahādevastasya siddho rasāyane /
RArṇ, 2, 30.2 tadetajjāyate yena tamupāyaṃ vada prabho //
RArṇ, 2, 31.2 śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham /
RArṇ, 2, 31.3 pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare //
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 37.2 śṛṇu bhairavi yadbhāvam apūrvaṃ varṇayāmi te /
RArṇ, 2, 104.1 yaḥ purā devadeveśi rasendre bhāvitātmavān /
RArṇ, 2, 110.1 yaḥ purā devadeveśi varṇito rasabhairavaḥ /
RArṇ, 2, 128.1 evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ /
RArṇ, 2, 131.1 anyathā kurute yastu tasya siddhirna jāyate /
RArṇ, 3, 18.1 aṣṭāśītisahasrāṇi yāḥ sthitā divyakhecarī /
RArṇ, 3, 21.1 astravidyāṃ japettatra jñātā pūrvabhārgave /
RArṇ, 3, 29.2 anye ye yoginīmantrāḥ sarvānnārīśca jāpayet //
RArṇ, 3, 31.1 kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ /
RArṇ, 4, 53.3 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //
RArṇ, 5, 1.3 yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi //
RArṇ, 6, 2.3 mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /
RArṇ, 6, 46.1 yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /
RArṇ, 7, 4.1 ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /
RArṇ, 7, 15.1 jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 7, 120.1 samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /
RArṇ, 7, 150.1 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
RArṇ, 7, 150.2 nihanyādgandhamātreṇa yadvā mākṣikakesarī //
RArṇ, 7, 153.1 paribālaṃ tu yallohaṃ tathā ca malayodbhavam /
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
RArṇ, 8, 15.1 mānavendraḥ prakurvīta yo hi jānāti pārvati /
RArṇ, 8, 87.0 pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //
RArṇ, 9, 1.3 jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi //
RArṇ, 10, 7.1 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
RArṇ, 10, 10.3 iti yo vetti tattvena tasya sidhyati sūtakaḥ //
RArṇ, 11, 6.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
RArṇ, 11, 80.1 jarāvastho raso yaśca dehe lohena saṃkramet /
RArṇ, 11, 199.2 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
RArṇ, 11, 200.2 yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //
RArṇ, 11, 201.2 badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //
RArṇ, 11, 208.1 khoṭādayastu ye pañca vihāya jalukākṛti /
RArṇ, 11, 213.0 evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //
RArṇ, 11, 214.1 vedhakaṃ yastu jānāti dehe lohe rasāyane /
RArṇ, 11, 218.1 yasya rogasya yo yogastenaiva saha yojayet /
RArṇ, 11, 218.1 yasya rogasya yo yogastenaiva saha yojayet /
RArṇ, 12, 28.1 trailokyajananī syādoṣadhī ajanāyikā /
RArṇ, 12, 87.1 bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /
RArṇ, 12, 144.1 jyotiṣmatī nāma latā ca kāñcanasaṃnibhā /
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 234.2 tayā saṃjīvitā daityā ye mṛtā devasaṃgare //
RArṇ, 12, 280.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
RArṇ, 12, 290.2 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param //
RArṇ, 12, 301.1 yaḥ pibet prātarutthāya śailāmbuculukatrayam /
RArṇ, 12, 311.1 kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /
RArṇ, 12, 337.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
RArṇ, 12, 349.3 yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //
RArṇ, 12, 362.2 yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //
RArṇ, 12, 382.1 yasya yo vidhirāmnāta udakasya śivāgame /
RArṇ, 12, 382.1 yasya yo vidhirāmnāta udakasya śivāgame /
RArṇ, 13, 2.2  pūrvaṃ varṇitā seyamadhamā bālajāraṇā /
RArṇ, 13, 3.1 abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet /
RArṇ, 13, 6.0 grāsahīnastu yo baddho divyasiddhikaro bhavet //
RArṇ, 13, 8.1 mūlabandhastu yo bandho vāsanābandha ucyate /
RArṇ, 13, 26.1 śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /
RArṇ, 14, 25.1 śatavedhena baddhā rasena guṭikā priye /
RArṇ, 14, 26.1 tathā sahasravedhena baddhā guṭikā śubhā /
RArṇ, 14, 28.1 lakṣavedhena baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 29.1 daśalakṣeṇa baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 30.1 koṭivedhena baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 33.1 śabdavedhena baddhā guṭikā śivarūpiṇī /
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 15, 9.1 vaikrāntakāstu ye kecit triphalāyā rasena ca /
RArṇ, 15, 33.2 dehalohakaro yaśca pārado lauhavat priye //
RArṇ, 15, 35.1 kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /
RArṇ, 15, 36.1 yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /
RArṇ, 15, 36.1 yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /
RArṇ, 15, 36.1 yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /
RArṇ, 15, 104.1  kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 16, 13.1 vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /
RArṇ, 16, 64.1 yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /
RArṇ, 17, 16.2 krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //
RArṇ, 17, 63.2 dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //
RArṇ, 17, 107.2 tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //
RArṇ, 17, 163.1 ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /
RArṇ, 18, 1.2 lohavedhāstvayā deva yadarthamupavarṇitāḥ /
RArṇ, 18, 1.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
RArṇ, 18, 26.1 evaṃ yo lohajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 45.1 yadyadbhāvayate rūpaṃ tattadrūpadharo bhavet /
RArṇ, 18, 45.1 yadyadbhāvayate rūpaṃ tattadrūpadharo bhavet /
RArṇ, 18, 51.2 yasyāḥ sparśanamātreṇa rasaḥ krāmyati vigrahe //
RArṇ, 18, 53.1 aśvatthapatrasadṛśo bhago yasyāḥ samaḥ śubhaḥ /
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 73.1 snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam /
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 97.2 tena baddhāstu ye dehāste dehā vajrarūpiṇaḥ //
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
RArṇ, 18, 125.1 kaṭvamlatīkṣṇalavaṇaṃ picchilaṃ pittalaṃ ca yat /
RArṇ, 18, 165.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 165.1 kuñcitāgrāstu yatkeśā śyāmā padmalocanā /
RArṇ, 18, 165.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
RArṇ, 18, 166.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 186.1 nandikeśakumārādyā bhakṣyamāṇaṃ haranti ye /
RArṇ, 18, 193.2 yasya tuṣṭaḥ śivaḥ sākṣāttasya siddhī rasāyane //
RArṇ, 18, 194.2 yena bhakṣitamātreṇa jāyate hyajarāmaraḥ //
RArṇ, 18, 201.1 kuñcitāgrāstu yatkeśā śyāmā padmalocanā /
RArṇ, 18, 201.2 vistīrṇaṃ jaghanaṃ yasyāḥ saṃkīrṇaṃ hṛdayaṃ bhavet //
RArṇ, 18, 202.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 205.2 ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Ratnadīpikā, 1, 22.2 tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam //
Ratnadīpikā, 1, 35.2 yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet //
Ratnadīpikā, 1, 38.2 yattu vāritaraṃ nāma dūrvādalasamacchavi //
Ratnadīpikā, 1, 46.1 lauhāni yāni ratnāni sarvaratnāni yāni ca /
Ratnadīpikā, 1, 46.1 lauhāni yāni ratnāni sarvaratnāni yāni ca /
Ratnadīpikā, 1, 49.1 strīpuṃnapuṃsakā ye ca lakṣaṇena tu lakṣyate /
Ratnadīpikā, 2, 5.1 śaṅkhaśuktibhavaṃ yacca kṣīrodadhisamudbhavam /
Ratnadīpikā, 3, 9.2 yanmūlyaṃ padmarāgasya tanmūlyaṃ parikīrtitam //
Ratnadīpikā, 3, 13.2 yo maṇirdṛśyate dūrāt jalavahnisamacchaviḥ //
Ratnadīpikā, 3, 24.1 aṅkadinaṃ ca yadratnaṃ yasya veśmani tiṣṭhati /
Ratnadīpikā, 3, 24.1 aṅkadinaṃ ca yadratnaṃ yasya veśmani tiṣṭhati /
Ratnadīpikā, 4, 13.2 yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam //
Ratnadīpikā, 4, 15.2 etadguṇaviśiṣṭo yo lokānāṃ hitakārakaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati manaso bahirvṛttiḥ sā kalpitetyucyate //
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 49.1, 1.0 tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ //
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Rājanighaṇṭu
RājNigh, Gr., 3.1 nirdeśalakṣaṇaparīkṣaṇanirṇayena nānāvidhauṣadhavicāraparāyaṇo yaḥ /
RājNigh, Gr., 3.2 so 'dhītya yat sakalam enam avaiti sarvaṃ tasmād ayaṃ jayati sarvanighaṇṭurājaḥ //
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
RājNigh, Gr., 12.1 aprasiddhābhidhaṃ cātra yad auṣadham udīritam /
RājNigh, Gr., 13.1 rambhāśyāmādināmnā ye svargastrītaruṇīti ca /
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, 2, 9.1 tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam /
RājNigh, 2, 9.2 ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ //
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
RājNigh, 2, 15.1 pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam /
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, 2, 28.1 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, 2, 29.2  vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā //
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, 2, 37.2 yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam //
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
RājNigh, Dharaṇyādivarga, 4.1 sā bhūmir urvarākhyā sarvaśasyodbhavapradā /
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Dharaṇyādivarga, 8.1 sa śārkaraḥ śārkarilo deśo yaḥ śarkarānvitaḥ /
RājNigh, Dharaṇyādivarga, 8.2 saikataḥ syāt sikatilaḥ sikatāvāṃś ca yo bhavet //
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Dharaṇyādivarga, 23.2 athopavanam ārāmaḥ puraprānte vanaṃ tu yat //
RājNigh, Dharaṇyādivarga, 25.2 phalegrahir abandhyo yaḥ syād amoghaphalodayaḥ //
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Pipp., 225.1 viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak /
RājNigh, Pipp., 261.1 sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate /
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Mūl., 225.1 labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam /
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Āmr, 227.1 kṣiptāpsu nimajjati sā jñeyā guṇavatī bhiṣagvaryaiḥ /
RājNigh, Āmr, 227.2 yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt //
RājNigh, Āmr, 227.2 yasyā yasyā bhūyo nimajjanaṃ sā guṇāḍhyā syāt //
RājNigh, Āmr, 228.1 harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ /
RājNigh, Āmr, 240.1 pūgīphalaṃ ceulasaṃjñakaṃ yat tat koṅkaṇeṣu prathitaṃ sugandhi /
RājNigh, Āmr, 241.1 yat koṅkaṇe valligulābhidhānakaṃ grāmodbhavaṃ pūgaphalaṃ tridoṣanut /
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, Āmr, 258.1 anidhāya mukhe parṇaṃ pūgaṃ khādate yo naraḥ /
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, 12, 9.1 śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe /
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
RājNigh, 12, 50.1 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā pañcabhedābhidhā /
RājNigh, 12, 52.2 yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā //
RājNigh, 12, 53.1  gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 53.2 dāhaṃ naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 55.1  snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
RājNigh, 12, 55.2  ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
RājNigh, 12, 156.1 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
RājNigh, 12, 156.1 ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān /
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, 13, 17.1 dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 154.2 nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //
RājNigh, 13, 155.1 yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
RājNigh, 13, 162.2  na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 167.1 yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, 13, 172.1 ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, 13, 184.2 yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, 13, 187.1 gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
RājNigh, 13, 202.1 yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
RājNigh, 13, 211.2 yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Pānīyādivarga, 39.1 sarvā gurvī prāṅmukhī vāhinī laghvī paścādvāhinī niścayena /
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 40.1 vindhyāt prācī yāpy avācī pratīcī codīcī syānnadī sā krameṇa /
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca sravantī /
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 71.1 anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ /
RājNigh, Pānīyādivarga, 76.1 patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā /
RājNigh, Pānīyādivarga, 116.2 yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate //
RājNigh, Pānīyādivarga, 117.1 ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ /
RājNigh, Pānīyādivarga, 118.2 tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate //
RājNigh, Pānīyādivarga, 120.2 yatkurvanti tadutpannaṃ madhu chāttrakam īritam //
RājNigh, Pānīyādivarga, 121.1 makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ /
RājNigh, Pānīyādivarga, 121.2 tadudbhūtaṃ yadarghārhaṃ tadārghyaṃ madhu varṇyate //
RājNigh, Pānīyādivarga, 123.2 yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam //
RājNigh, Pānīyādivarga, 135.1 kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ /
RājNigh, Pānīyādivarga, 136.1 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Pānīyādivarga, 158.1 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 26.1 caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat /
RājNigh, Kṣīrādivarga, 27.2 kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
RājNigh, Kṣīrādivarga, 124.1 yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam /
RājNigh, Kṣīrādivarga, 126.1 trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam /
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Kṣīrādivarga, 130.1 pātāram ātmanaḥ kila yānti pratyupacikīrṣayā yāni /
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Śālyādivarga, 4.2 tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 57.0 śālayo ye chinnaruhā rūkṣās te baddhavarcasaḥ //
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Śālyādivarga, 140.0 yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ //
RājNigh, Śālyādivarga, 145.0 ye cānye yāvanālādyāś cipiṭās taptataṇḍulāḥ //
RājNigh, Śālyādivarga, 150.2 yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt //
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Śālyādivarga, 158.1 dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam /
RājNigh, Śālyādivarga, 158.2 dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ //
RājNigh, Śālyādivarga, 158.2 dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ //
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
RājNigh, Śālyādivarga, 164.1 yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante /
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Māṃsādivarga, 10.1 ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste /
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
RājNigh, Māṃsādivarga, 17.1 bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ /
RājNigh, Māṃsādivarga, 20.1 yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ /
RājNigh, Māṃsādivarga, 46.1 anye bileśayā ye syuḥ kokaḍondurukādayaḥ /
RājNigh, Māṃsādivarga, 67.1 kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ /
RājNigh, Māṃsādivarga, 68.1 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Māṃsādivarga, 74.1 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
RājNigh, Māṃsādivarga, 75.1 śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ /
RājNigh, Māṃsādivarga, 76.1 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
RājNigh, Māṃsādivarga, 76.1 yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti /
RājNigh, Māṃsādivarga, 76.2 śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī //
RājNigh, Māṃsādivarga, 78.0 yo vṛttagaulyaḥ kṛṣṇāṅgaḥ śalkī karṇavaśābhidhaḥ //
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
RājNigh, Manuṣyādivargaḥ, 10.0 bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ //
RājNigh, Manuṣyādivargaḥ, 11.0 rājabhogyāḥ sumukhyo yāstā bhaṭṭinya iti smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 37.2 tayorubhayato deśau yau prāntau sṛkkaṇī ca tau //
RājNigh, Manuṣyādivargaḥ, 44.0 tadūrdhvaṃ sūkṣmajihvā ghaṇṭikā lambikā ca sā //
RājNigh, Manuṣyādivargaḥ, 72.0 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 86.1 vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram /
RājNigh, Siṃhādivarga, 62.1 phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ /
RājNigh, Siṃhādivarga, 86.2 tatrātikrūrakarmā yaḥ sa jalavyāla ucyate //
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
RājNigh, Siṃhādivarga, 132.1 anye ca plavagā ye ye te sarve kṣudrasārasāḥ /
RājNigh, Siṃhādivarga, 183.1 kathiteṣveṣu yo jīvaḥ kṣodīyān vṛścikādikaḥ /
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
RājNigh, Rogādivarga, 24.2 vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ //
RājNigh, Rogādivarga, 26.2 yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ //
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.2 yenendro yena varuṇaḥ khanate yena keśavaḥ /
RājNigh, Rogādivarga, 53.2 yenendro yena varuṇaḥ khanate yena keśavaḥ /
RājNigh, Rogādivarga, 53.2 yenendro yena varuṇaḥ khanate yena keśavaḥ /
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
RājNigh, Rogādivarga, 56.2 yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt //
RājNigh, Rogādivarga, 57.1 āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante /
RājNigh, Rogādivarga, 57.2 tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ //
RājNigh, Rogādivarga, 104.1 yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ /
RājNigh, Sattvādivarga, 20.1 doṣatrayasya ye bhedā vṛddhikṣayavikalpataḥ /
RājNigh, Sattvādivarga, 21.1 ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ /
RājNigh, Sattvādivarga, 92.2 iti deśau nidiśyete yayā sā digiti smṛtā //
RājNigh, Sattvādivarga, 98.1 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
RājNigh, Sattvādivarga, 104.1 dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam /
RājNigh, Miśrakādivarga, 1.1 yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ /
RājNigh, Miśrakādivarga, 44.2 mūtreṇa gardabhīnāṃ yattanmūtraṃ mūtrapañcakam //
RājNigh, Miśrakādivarga, 71.2 vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ //
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 8.2 ye cātyaktaśarīrā haragaurīsṛṣṭijāntaraṃ prāptāḥ /
SDS, Rāseśvaradarśana, 8.3 vandyāste rasasiddhā mantragaṇaḥ kiṃkaro yeṣāmiti //
SDS, Rāseśvaradarśana, 15.3 lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //
SDS, Rāseśvaradarśana, 16.2 yasyaitāni na dṛśyante taṃ vidyān mṛtasūtakam /
SDS, Rāseśvaradarśana, 24.2 lohavedhastvayā deva yaddattaṃ paramīśitaḥ /
SDS, Rāseśvaradarśana, 24.3 taṃ dehavedham ācakṣva yena syāt khecarī gatiḥ //
SDS, Rāseśvaradarśana, 28.1 yaṃ jarayā jharjharitaṃ kāsaśvāsādiduḥkhaviśadaṃ ca /
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
SDS, Rāseśvaradarśana, 42.1 kedārādīni liṅgāni pṛthivyāṃ yāni kānicit /
SDS, Rāseśvaradarśana, 42.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanādityādinā //
SDS, Rāseśvaradarśana, 43.3 prāpyate yena talliṅgaṃ bhogārogyāmṛtāmaram iti //
SDS, Rāseśvaradarśana, 46.2 bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi /
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.1, 3.0 kutaḥ te rasādayo hi yasmāt tadāśrayāḥ tadeva dravyamāśrayo yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 6.0 na ca yatkāraṇaṃ tat kadācit kāryaṃ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 10.0 yathā yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 14.0 yatkāraṇam apṛthag bhavati tatsamavāyikāraṇam //
SarvSund zu AHS, Sū., 9, 1.2, 29.0 yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva saṃbhāvyate //
SarvSund zu AHS, Sū., 9, 1.2, 49.2 paramārthadarśibhir yadupādāyotpattiḥ kathyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 73.0 yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 78.0 yasya tattvadarśibhiḥ karmopadiśyate tadasti //
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 tathā ambu salilaṃ yoniḥ kāraṇaṃ yasya tadambuyoni dravyam //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 4.1, 9.0 tatra tasmin dravye yo vyaktaḥ sphuṭa upalabhyate sa rasaḥ smṛtas tantrakṛdbhiḥ //
SarvSund zu AHS, Sū., 9, 4.1, 10.0 yaś cāvyakto 'sphuṭapratibhāso rasanendriyeṇopalabhyate so 'nurasaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 13.0 mukhakṣiptasya harītakyāder dravyasya rasanendriyeṇa kiṃcid ante vyakto 'pyupalabhyate yaḥ so 'pyanurasa iṣyate munibhiriti vākyaśeṣaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 16.0 anuśabdasyātra paścādarthatvāt paścāt sphuṭo'pi kiṃcid ya upalabhyate so 'pyanurasa ityarthaḥ //
SarvSund zu AHS, Sū., 9, 5.1, 4.0 yasminneva guḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 12.1, 1.0 iti parisamāptau dravyaṃ prati yad vaktavyaṃ tan niṣpannam ityarthaḥ //
SarvSund zu AHS, Sū., 9, 14.1, 1.0 yena svabhāvena yā kriyā kriyate yatkarma niṣpādyate tadvīryam //
SarvSund zu AHS, Sū., 9, 14.1, 1.0 yena svabhāvena kriyā kriyate yatkarma niṣpādyate tadvīryam //
SarvSund zu AHS, Sū., 9, 14.1, 1.0 yena svabhāvena yā kriyā kriyate yatkarma niṣpādyate tadvīryam //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 6.0 hiśabdo yasmād arthe //
SarvSund zu AHS, Sū., 9, 14.1, 7.0 yasmātsarvā kriyā vīryakṛtā vīryeṇa janitā //
SarvSund zu AHS, Sū., 9, 14.1, 8.0 tato yanna vīryaṃ tanna kiṃcit kurute //
SarvSund zu AHS, Sū., 9, 15.2, 9.0 śakteḥ sāmarthyasya utkarṣaḥ ādhikyam viśeṣeṇa varto vivartaḥ viśeṣeṇa bhavanaṃ śaktyutkarṣasya vivartaḥ sa vidyate yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 16.2, 11.0 rasa ādyo yeṣāṃ prabhāvādīnāṃ ta evaṃ teṣu //
SarvSund zu AHS, Sū., 9, 16.2, 13.0 hiśabdo yasmādarthe //
SarvSund zu AHS, Sū., 9, 21.2, 9.0 tathā harītakyā bhūyastvena yaḥ kaṣāyo rasaḥ sa madhuram eva pacyate //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 3.0 hi yasmāt viruddhaguṇasaṃyoge saṃhatībhāve sati yadalpaṃ vastu tat bhūyasā balavatā jīyate 'bhibhūyate //
SarvSund zu AHS, Sū., 9, 24.2, 3.0 hi yasmāt viruddhaguṇasaṃyoge saṃhatībhāve sati yadalpaṃ vastu tat bhūyasā balavatā jīyate 'bhibhūyate //
SarvSund zu AHS, Sū., 9, 24.2, 12.0 atra hi yo guṇānāṃ virodhaḥ sa kāryeṇa //
SarvSund zu AHS, Sū., 9, 24.2, 13.0 tatra yadalpaṃ vastujātaṃ tat bhūyasā vastujātenābhibhūyate //
SarvSund zu AHS, Sū., 9, 26.1, 1.0 dvayor dravyayor rasādīnāṃ rasavīryavipākānāṃ sāmye sati yadekaṃ dravyamanyatkarma kurute anyatpunaranyadviśiṣṭaṃ karma tat prabhāvajaṃ prabhāvāj jātam iti jñeyam //
SarvSund zu AHS, Sū., 9, 26.1, 4.0 rasavīryavipākādiguṇātiśāyī dravyasya svabhāvo yaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 26.1, 5.3 dravyasvabhāvo nirdiṣṭo yaḥ prabhāvaḥ sa kīrtitaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 5.2 vastūnāṃ yaḥ svasaṃjñāyāḥ pravṛttau kāraṇe smṛtaḥ /
SarvSund zu AHS, Sū., 9, 28.1, 2.0 yair eva mahābhūtai rasavīryādayo dravyāśritā ārabdhāḥ tair eva tathābhūtais tadāśrayam api dravyam //
SarvSund zu AHS, Sū., 9, 28.1, 9.0 dravyāśritatvād rasādīnāmapi yatkarma tadapi dravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 12.0 yadvaśādanyadidaṃ dravyamiti rūparasavīryavipākādibhinnam utpadyate tathā pratibhāsate ca //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 18.0 yasmin dravye rasādīnāmanyāni mahābhūtānyārambhakāṇi dravyasya cārambhakāṇyaparāṇi tad dravyaṃ vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 28.1, 20.0 yataḥ kāniciddravyāṇi yair eva mahābhūtair yathāvidhai rasādaya ārabdhāḥ tair eva tathāvidhair mahābhūtais tadāśrayāṇyapi dravyāṇy ārabdhāni //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 31.0 ata eva hetoḥ ṣaṇṇāṃ rasānāṃ yo guṇanirdeśaḥ tasya sārthakatvam //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 8.2 śītaṃ vīryeṇa yaddravyaṃ madhuraṃ rasapākayoḥ /
SarvSund zu AHS, Sū., 9, 29, 8.3 tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ //
SarvSund zu AHS, Sū., 9, 29, 8.3 tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 9, 29, 28.0 ye tu vicitrapratyayārabdhaiḥ saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ yaḥ śītoṣṇalakṣaṇo virodhaḥ sa doṣāyeti vedyam //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 15, 1.2, 23.0 vasumuniviratiś cenmālinī nau mayau yaḥ //
SarvSund zu AHS, Sū., 15, 3.2, 10.0 bhavati jagati nau tataḥ parau yair najasahitair jaragaiś ca puṣpitāgrā //
SarvSund zu AHS, Sū., 15, 4.2, 15.0 mau yau pañcāśvair vaiśvadevīti nāmnā //
SarvSund zu AHS, Sū., 16, 1.4, 1.0 gurvādiguṇayuktaṃ yad dravyaṃ tat snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
SarvSund zu AHS, Sū., 16, 3.2, 1.0 yo yaḥ pūrvo yathāpūrvam yo ya uttaro yathottaram //
SarvSund zu AHS, Sū., 16, 3.2, 1.0 yo yaḥ pūrvo yathāpūrvam yo ya uttaro yathottaram //
SarvSund zu AHS, Sū., 16, 3.2, 1.0 yo yaḥ pūrvo yathāpūrvam yo ya uttaro yathottaram //
SarvSund zu AHS, Sū., 16, 3.2, 1.0 yo yaḥ pūrvo yathāpūrvam yo ya uttaro yathottaram //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 6.2, 3.0 evaṃ yo'pi śodhyaḥ so 'pi pūrvaṃ snehyaḥ //
SarvSund zu AHS, Sū., 16, 11.1, 6.0 vātenāvṛtāḥ panthānaḥ chidrākhyāḥ yeṣāṃ teṣu ca śasyete śeṣau //
SarvSund zu AHS, Sū., 16, 16.1, 3.0  etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
SarvSund zu AHS, Sū., 16, 16.1, 4.0  etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 16.2, 8.0 mūrdhāditarpaṇādinā tu kevalasya snehasya ya upayogaḥ sā vicāraṇeti //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 5.0 hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā tato'pyarvākkālena jarāṃ yāti sā hrasīyasīti //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 21.2, 4.0 snehadviṣo ye svabhāvenaiva snehaṃ dviṣanti //
SarvSund zu AHS, Sū., 16, 22.2, 2.0 prāṅmadhyottaraṃ bhaktaṃ yasminsnehe sa evam //
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
SarvSund zu AHS, Utt., 39, 4.2, 1.0 yasmād aviśuddhe śarīre rāsāyano vidhir upayukto vājīkaro vopayukto niṣphalaḥ syāt //
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 7.2, 3.0 trayo garbhāḥ antarāṇi yasyā iti kṛtvā //
SarvSund zu AHS, Utt., 39, 7.2, 6.0 tathā praguṇāni vaidyopakaraṇāni bheṣajādīni yasyāṃ tāṃ tathāvidhām //
SarvSund zu AHS, Utt., 39, 10.2, 6.0 tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya //
SarvSund zu AHS, Utt., 39, 10.2, 8.0 tathā ityeṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 19.0 yuktau svapnaprajāgarau yasya sa evam //
SarvSund zu AHS, Utt., 39, 10.2, 21.0 evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 14.2, 2.1 haraṇāt sarvarogāṇāṃ yāsāv uktā harītakī /
SarvSund zu AHS, Utt., 39, 14.2, 3.1 yasmād vijayate vyādhīn samagrān vijayā tataḥ /
SarvSund zu AHS, Utt., 39, 14.2, 4.2 navā vṛttā ghanā snigdhā gurvī majjati cāpsu //
SarvSund zu AHS, Utt., 39, 23.2, 10.0  mātrā ekamāhāraṃ sāyantanaṃ noparundhyāt sāsya rasāyanasya mātrā smṛtā //
SarvSund zu AHS, Utt., 39, 32.2, 1.0 nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam //
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 49.2, 1.0 yadghṛtaṃ nīlotpalasya nālādimat kāñcanaśakalānvitaṃ sakṣīraṃ vipakvaṃ tadapi catuṣkuvalayaṃ prasiddham //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 74.2, 3.0 tatsvaraso yastatra dharānikhāte kumbhe patet tam anyasminn ahani gṛhṇīyāt //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
SarvSund zu AHS, Utt., 39, 114.2, 5.0 kīdṛśaḥ san snigdhā śuddhā ca tanur yasya sa evam //
SarvSund zu AHS, Utt., 39, 114.2, 6.0 tathā śītalairmadhuraiścopaskṛtaḥ saṃskṛtaḥ āśayo yasya sa evam //
SarvSund zu AHS, Utt., 39, 114.2, 7.0 tathā tasya laśunasya śekharakarṇapūrābhyāṃ maṇḍitā anucarāḥ sevakāḥ aṅgaṇe yasya sa tathā //
Skandapurāṇa
SkPur, 1, 11.1 bhāratākhyānasadṛśaṃ purāṇādyadviśiṣyate /
SkPur, 1, 23.2 idamāha vaco viprāściraṃ yaddhṛdaye sthitam //
SkPur, 2, 2.1 śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ /
SkPur, 3, 1.4 yāṃ śrutvā pāpakarmāpi gacchec ca paramāṃ gatim //
SkPur, 3, 8.2 yāṃ śrutvā yogino dhyānātprapadyante maheśvaram //
SkPur, 3, 9.1 brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai /
SkPur, 3, 9.1 brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai /
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 3, 22.1 prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram /
SkPur, 3, 23.2 yāstāḥ prakṛtayastvaṣṭau viśeṣāścendriyaiḥ saha /
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 4, 6.1 āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase /
SkPur, 4, 26.2 khinnā vivadamānāśca na ca paśyāma yatparam //
SkPur, 4, 32.1 yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ /
SkPur, 4, 32.2 pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ /
SkPur, 4, 35.2 kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ /
SkPur, 4, 36.3 deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha //
SkPur, 5, 18.1 yasmādiyaṃ nadī puṇyā brahmalokādihāgatā /
SkPur, 5, 25.1 yo 'hametāḥ prajāḥ sarvāḥ saptalokapratiṣṭhitāḥ /
SkPur, 5, 32.2 śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha //
SkPur, 5, 33.2 yenāhaṃ tava dattaśca kṛtastvaṃ ca prajāpatiḥ //
SkPur, 5, 34.1 yajño 'yaṃ yatprasūtiśca aṇḍaṃ yatrāsti saṃsthitam /
SkPur, 5, 57.2 yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe //
SkPur, 5, 58.1 madīyo gaṇapo yaste manmūrtiśca bhaviṣyati /
SkPur, 5, 66.2 ya imaṃ śṛṇuyānmartyo guhyaṃ vedārthasaṃmitam /
SkPur, 5, 67.1 yaścemaṃ paṭhate nityaṃ brāhmaṇānāṃ samīpataḥ /
SkPur, 6, 12.1 nārāsu janma yasmātte viṣṇudehodbhavāsu ca /
SkPur, 6, 14.1 ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā /
SkPur, 7, 3.2 vṛṇīṣva varamavyagro yaste manasi vartate //
SkPur, 7, 4.3 yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate //
SkPur, 7, 15.3 kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
SkPur, 7, 29.3 rājasūyāśvamedhābhyāṃ phalaṃ yattadavāpsyati //
SkPur, 7, 30.1 yaśca prāṇānpriyāṃstatra parityakṣyati mānavaḥ /
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 8, 35.2 yaṃ dṛṣṭvā na bhavenmṛtyurmartyasyāpi kadācana //
SkPur, 9, 21.3 phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ //
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 9, 31.2 ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā /
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 10, 7.2 brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān //
SkPur, 10, 12.1 ye tv ime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ /
SkPur, 10, 19.1 tasmādyatte karomyadya śubhaṃ vā yadi vāśubham /
SkPur, 10, 27.1 yasmātte ninditaścāhaṃ praśastāścetare pṛthak /
SkPur, 10, 30.1 yasmāttvaṃ mām abhyaśapastasmāt tvamapi śaṃkara /
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 11, 4.2 vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala //
SkPur, 11, 19.3 tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
SkPur, 11, 22.3 yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām //
SkPur, 11, 34.1  tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā /
SkPur, 11, 35.1 umā tu mayā tubhyaṃ kīrtitā varavarṇinī /
SkPur, 11, 38.2 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha /
SkPur, 11, 39.2 yadarthaṃ devi tapasā śrāmyase lokabhāvani /
SkPur, 11, 40.2 vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ //
SkPur, 11, 41.2 udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit //
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 12.2 manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
SkPur, 12, 13.2 varayedyaṃ svayaṃ tatra sa bhartāsyā bhavediti //
SkPur, 12, 15.2 tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe //
SkPur, 12, 22.1 yasmāttava supuṣpeṇa stabakena vṛto hy aham /
SkPur, 12, 25.2 yo 'bhiyāsyati puṇyārthī so 'śvamedhamavāpsyati /
SkPur, 12, 26.1 yaścātra niyamairyuktaḥ prāṇānsamyakparityajet /
SkPur, 12, 41.2 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
SkPur, 12, 43.2 yanmayā himavacchṛṅge caritaṃ tapa uttamam /
SkPur, 12, 47.2 bravīmi yatkuru tathā tato mokṣamavāpsyati //
SkPur, 12, 48.2 grāhādhipa vadasvāśu yatsatām avigarhitam /
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
SkPur, 12, 50.2 janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā /
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 13, 4.2 vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
SkPur, 13, 25.2 varārthamājagmurato vimūḍhā īśena yasmād vṛḍitāḥ kṛtāste //
SkPur, 13, 38.1 yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā /
SkPur, 13, 53.3 tejasā yasya devāste cakṣur aprārthayanvibhum //
SkPur, 13, 59.2 śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 13, 130.2 yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam /
SkPur, 13, 130.2 yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam /
SkPur, 13, 135.2 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 14, 30.2 pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā /
SkPur, 15, 37.1 tathā tannātra saṃdeho vihitaṃ yadyathā mayā /
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 17, 24.1 yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam /
SkPur, 18, 32.1 yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ /
SkPur, 18, 36.1 ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān /
SkPur, 18, 40.2 ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān /
SkPur, 19, 18.2 yaduktavāṃstu gādheyaḥ sa covāca mahānadīm //
SkPur, 19, 21.2 uvāca chadmanā yasmādvegenāpahṛtastvayā /
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
SkPur, 19, 26.2 ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñ śrāvayīta vā /
SkPur, 20, 1.2 umāharau tu deveśau cakraturyacca saṃgatau /
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
SkPur, 20, 22.2 uvāca varado 'smīti brūhi yatte manogatam //
SkPur, 20, 32.2 śālaṅkāyana putraste yo 'sau devena śambhunā /
SkPur, 20, 33.1 yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
SkPur, 20, 36.1 hastināṃ caritaṃ yacca naranāryośca lakṣaṇam /
SkPur, 20, 37.1 bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat /
SkPur, 20, 37.2 bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam /
SkPur, 20, 56.3 yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām //
SkPur, 21, 13.3 sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam //
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 21, 53.2 anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham //
SkPur, 21, 55.2 ya imaṃ prātarutthāya paṭhedavimanā naraḥ /
SkPur, 21, 56.1 yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu /
SkPur, 21, 58.1 yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
SkPur, 22, 24.1 yasmādvṛṣabhanādena pravṛttā sā mahānadī /
SkPur, 22, 27.2 yasmātsuvarṇānniḥsṛtya nadyekā sampravartata /
SkPur, 22, 28.1 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhāt /
SkPur, 22, 32.1 yastu japyeśvare prāṇānparityajati dustyajān /
SkPur, 22, 34.1 japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham /
SkPur, 23, 62.2 nandīśvarasya ya imaṃ stavaṃ devābhinirmitam /
SkPur, 23, 63.1 namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
SkPur, 23, 65.1 nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ /
SkPur, 25, 2.1 maruto ye mahāvegā mahāsattvā mahaujasaḥ /
SkPur, 25, 10.1 tathā śāliśirā yaśca viśruto gaṇḍamaṇḍakaḥ /
SkPur, 25, 22.2 bhṛgau tasmiṃśca yaḥ prāṇāṃstyakṣyate vai sudhārmikaḥ /
SkPur, 25, 54.2 imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ /
SkPur, 25, 58.1 ya imaṃ nandino janma varadānaṃ tathaiva ca /
SkPur, 25, 59.1 yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā /
Smaradīpikā
Smaradīpikā, 1, 1.2 arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te //
Smaradīpikā, 1, 5.2 yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ //
Smaradīpikā, 1, 10.1 yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaḥ susevitaḥ /
Spandakārikā
SpandaKār, 1, 2.1 yatra sthitamidaṃ sarvaṃ kāryaṃ yasmāc ca nirgatam /
SpandaKār, 1, 11.2 smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ //
SpandaKār, 1, 15.1 kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate /
SpandaKār, 1, 16.1 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam /
SpandaKār, 1, 22.2 dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ //
SpandaKār, 1, 23.1 yāmavasthāṃ samālambya yadayaṃ mama vakṣyati /
SpandaKār, 1, 23.1 yāmavasthāṃ samālambya yadayaṃ mama vakṣyati /
SpandaKār, Dvitīyo niḥṣyandaḥ, 3.1 yasmātsarvamayo jīvaḥ sarvabhāvasamudbhavāt /
SpandaKār, Dvitīyo niḥṣyandaḥ, 4.1 tasmācchabdārthacintāsu na sāvasthā na śivaḥ /
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
SpandaKār, Dvitīyo niḥṣyandaḥ, 6.2 tadātmatāsamāpattir icchataḥ sādhakasya //
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.1 yamevāmṛtaprāptir ayam evātmano grahaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.1 tathā yatparamārthena yena yatra yathā sthitam /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.1 tathā yatparamārthena yena yatra yathā sthitam /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2 ācchādayedbubhukṣāṃ ca tathā yo 'tibubhukṣitaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.1 parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 3.0 tam ity anena yad asya asāmānyatvam api dhvanitaṃ tat prathayati yasyety ardhena //
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 30.2 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 41.2 tasmāc chabdārthacintāsu na sāvasthā na śivaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 44.2 na tu yo 'ntarmukho bhāvaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 7.0 yac ca yadekātmakaṃ tatkathaṃ tannivṛttāv avatiṣṭhate //
SpandaKārNir zu SpandaKār, 1, 3.2, 7.0 yac ca yadekātmakaṃ tatkathaṃ tannivṛttāv avatiṣṭhate //
SpandaKārNir zu SpandaKār, 1, 3.2, 8.0 yadvā taditi kartṛpadam //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
SpandaKārNir zu SpandaKār, 1, 4.2, 4.0 kīdṛśe'nyatra sukhādyavasthā udayapralayinyo 'nusyūtā dṛbdhā yasmiṃs tasmin sukhādyavasthānusyūte 'ntaḥsraksūtrakalpatayā sthite //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 9.2 na tu yo 'ntarmukho bhāvaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 18.2 yadādau ca yadante ca yanmadhye tasya satyatā /
SpandaKārNir zu SpandaKār, 1, 5.2, 18.2 yadādau ca yadante ca yanmadhye tasya satyatā /
SpandaKārNir zu SpandaKār, 1, 5.2, 18.2 yadādau ca yadante ca yanmadhye tasya satyatā /
SpandaKārNir zu SpandaKār, 1, 5.2, 18.3 na yad ābhāsate tasya satyatvaṃ tāvadeva hi //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, 1, 13.2, 4.2 yadyad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 4.2 yadyad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 27.2 kāryonmukhaḥ prayatno yaḥ /
SpandaKārNir zu SpandaKār, 1, 13.2, 34.2 tasmācchabdārthacintāsu na sāvasthā na śivaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 37.0 yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 16.0 antarmukha iti antaḥ pūrṇāhaṃtātmakaṃ mukhaṃ pradhānaṃ yasyeti yojyam //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.1 yaduktaṃ śrīśivadṛṣṭau /
SpandaKārNir zu SpandaKār, 1, 19.2, 1.0 guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 5.2 svāṅgarūpeṣu bhāveṣu patyurjñānaṃ kriyā ca /
SpandaKārNir zu SpandaKār, 1, 20.2, 2.3 rudrāṇūnyāḥ samāliṅghaya ghorataryo 'parāḥ smṛtāḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 1.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 21.2, 3.0 yathāsyodyuktasya balavadālambanavaśoditānāyāsatadanyasakalavṛttikṣayamayīṣu niyatāsu yāsvavasthāsu spandanidhānam unmudritam abhimukhībhūtam āste tā etāḥ prathamam udyogasya viṣayā ityupadeṣṭum āha //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 2.2 yāṃ spandātmikām avasthām avalambya /
SpandaKārNir zu SpandaKār, 1, 25.2, 3.2 yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt /
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.2 tasmācchabdārthacintāsu na sāvasthā na śivaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.2 jīvann eva vimukto 'sau yasyeyaṃ bhāvanā sadā /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 18.2 evaṃ yo veda tattvena tasya nirvāṇadāyinī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 2.0 tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.2 tasmācchabdārthacintāsu na sāvasthā na śivaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.2 yo 'vikalpam idam artham aṇḍajaṃ paśyatīśa nikhilaṃ bhavadvapuḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.1 iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.2  sā śaktirjagaddhātuḥ kathitā samavāyinī /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.3 rudrāṇūnyāḥ samāliṅgya ghorataryo 'parāstu tāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 19.0 miśrakarmaphalāsaktiṃ pūrvavajjanayanti yāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 4.0 yaduktaṃ śrīśivasūtreṣu jñānaṃ bandhaḥ iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 11.0 yathoktam iti vā yasya saṃvittiḥ ityādi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 2.1 yadā tu svasya śivātmano rūpasya yo mārgaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe yā tāriṇī naur iva tām ityubhayatrāpi yojyam /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.0 kīdṛśīm agādho duruttaro yaḥ saṃśayaḥ pūrṇāhaṃtāniścayābhāvātmā vicitraḥ śaṅkākalaṅkaḥ sa eva vitatatvenāmbhodhis tasya samyaguttaraṇe tāriṇī naur iva tām ityubhayatrāpi yojyam /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.2 iyadviśvaṃ yasya prasarakaṇikāsau vijayate paraḥ saṃvitspando lasadasamasaukhyāyatanabhūḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 2.0 ye kamalavanodghāṭanaṃ kurvate padmakhaṇḍānāmunmīlanaṃ vidadhate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 18.0 kisalayarucayaḥ kisalayānāmiva ruciryeṣāṃ te'bhinavāṅkurabhāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 2.0 yān kiraṇāṃstigmarocis tīkṣṇadīdhitiḥ sūryo vitanute vistārayati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 6.0 jantūnprāṇino vītāvṛtīn āvaraṇamāvṛtiḥ vītā gatā āvṛtiryeṣāṃ te tānsamavalokya samudvīkṣya //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 9.0 uttarīyasyeva tviḍ yasya taduttarīyatviṭ tasminnaṃśukanibhe timire //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 4.0 dattārghā datto viśrāṇito'rgho yebhyaste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 8.0 yaḥ punarapi bhūyo'pi ghaṭayati karoti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 15.0 śīrṇā ghrāṇāṅghripāṇayo yeṣāṃ sāmarthyādaṅgināṃ te tathoktān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 17.0 ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 8.0 ye śailānāṃ parvatānāṃ śekharatvaṃ mukuṭatvaṃ tanvate vistārayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 11.0 athavā śritāḥ śikhariṇyaḥ śikhā yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 3.0 dattānandāḥ datto vitīrṇa ānando yābhistāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 5.0 ye lokānāṃ prajānāṃ prabodhaṃ tattvajñānaṃ vidadhati kurvanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 10.0 śirasi mastake natirnamaskārastatra rasastenābaddho viracitaḥ saṃdhyāñjaliryaiste tathoktāsteṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 4.0 kiṃbhūtānītyāha yāni ekaṃ jyotirekaṃ tejaḥ pradhānamālokakāraṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 4.0 ye dharitryā bhuvo rasaṃ jalaṃ dhayanti pibanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 10.0 āvṛttyā paunaḥpunyena bhrāntaṃ paryaṭitaṃ viśvaṃ jagadyaiste tathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 18.0 samadhikaḥ samyag adhiko madhuro mṛdurya ālokaḥ prakāśastena ramyām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 22.0 tenotkalito vardhitaḥ kapilimā kapilatvaṃ yasyāḥ sā tathoktā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 10.0 dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 4.0 yaiḥ padminī jagaccoṣasi prātaḥkāle ucchvāsyate //
Tantrasāra
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 1, 23.2 saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā tribhedāt //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 4, 30.0 kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
TantraS, 4, 33.0 yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 16.0 evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 23.0 evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare //
TantraS, 5, 34.2 yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau //
TantraS, 6, 16.0 tadanantaraṃ yat tuṭyardhaṃ sa pakṣasaṃdhiḥ //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi saṃvit tatrāpy asti kramaḥ //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
TantraS, 6, 53.0 anāśritaḥ sāmanase pade yat tat sāmanasyaṃ sāmyaṃ tat brahma //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 6, 80.0 yad āha tasyādita udāttam ardhahrasvam iti //
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 7, 27.0 teṣv āyataneṣu ye mriyante teṣāṃ tatra tatra gatiṃ te vitaranti //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 28.0 yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva //
TantraS, 8, 30.0 anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva //
TantraS, 8, 34.0 tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 57.0 evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 8, 83.0 śabdaviśeṣāṇāṃ hi kṣobhātmanāṃ yad ekam akṣobhātmakaṃ prāgbhāvi sāmānyam aviśeṣātmakaṃ tat śabdatanmātram //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 5.0 śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tacchaktimacchivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 50.0 yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 10.0 svatantraṃ tu paraṃ tattvaṃ tatrāpi yat aprameyaṃ tat kalātītam //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, Trayodaśam āhnikam, 31.0 tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, Viṃśam āhnikam, 1.0 tatra dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
TantraS, Viṃśam āhnikam, 12.0 adhiśayya pāramārthikaḥ bhāvaprasaraṃ prakāśam ullasati //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 28.2 atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate //
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
TantraS, Dvāviṃśam āhnikam, 38.1 pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ /
TantraS, Dvāviṃśam āhnikam, 40.2 kucamadhyahṛdayadeśād oṣṭhānte kaṇṭhagaṃ yad avyaktam //
TantraS, Dvāviṃśam āhnikam, 41.1 tac cakradvayamadhyagam ākarṇya kṣobhavigamasamaye yat /
TantraS, Dvāviṃśam āhnikam, 41.2 nirvānti tatra caivaṃ yo 'ṣṭavidho nādabhairavaḥ paramaḥ //
TantraS, Dvāviṃśam āhnikam, 42.1 jyotir dhvaniś ca yasmāt sā māntrī vyāptir ucyate paramā /
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
TĀ, 1, 12.1 yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ /
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 17.1 na tadastīha yanna śrīmālinīvijayottare /
TĀ, 1, 18.1 daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ /
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 1, 32.1 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
TĀ, 1, 35.1 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
TĀ, 1, 36.1 jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ /
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 42.2 tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca //
TĀ, 1, 47.2 śāstrameva pradhānaṃ yajjñeyatattvapradarśakam //
TĀ, 1, 52.1 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 54.1 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
TĀ, 1, 55.1 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
TĀ, 1, 57.2 yattatra ke pramāṇānāmupapattyupayogite //
TĀ, 1, 64.1 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
TĀ, 1, 64.1 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
TĀ, 1, 72.1 svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat /
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 80.1 jāgratsvapnasuṣuptānyatadatītāni yānyapi /
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 97.2 prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena //
TĀ, 1, 98.1 nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca /
TĀ, 1, 99.1 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 1, 119.2 ye ca svabhāvato varṇā rasaniḥṣyandino yathā //
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva /
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 136.2 taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ /
TĀ, 1, 141.1 viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat /
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 1, 146.2 yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam //
TĀ, 1, 148.2 yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ //
TĀ, 1, 149.1 yattu tatkalpanākᄆptabahirbhūtārthasādhanam /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi matiḥ /
TĀ, 1, 152.2 tāsāṃ śāntinimittaṃ matiḥ saṃvitsvabhāvikā //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva /
TĀ, 1, 155.1 tasmātkriyāpi nāma jñānameva hi sā tataḥ /
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 160.1 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
TĀ, 1, 162.1 yato jñānena mokṣasya hetuphalatoditā /
TĀ, 1, 165.1 anena caitatpradhvastaṃ yatkecana śaśaṅkire /
TĀ, 1, 168.2 utpadyate ya āveśaḥ śāmbhavo 'sāvudīritaḥ //
TĀ, 1, 169.2 yaṃ samāveśamāpnoti śāktaḥ so 'trābhidhīyate //
TĀ, 1, 170.2 yo bhavetsa samāveśaḥ samyagāṇava ucyate //
TĀ, 1, 177.2 jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ //
TĀ, 1, 182.2 avikalpātmasaṃvittau sphurattaiva vastunaḥ //
TĀ, 1, 184.1 yadvikalpānapekṣatvasāpekṣatve nijātmani /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 188.2 puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ //
TĀ, 1, 195.1 yāvānṣaṭtriṃśakaḥ so 'yaṃ yadanyadapi kiṃcana /
TĀ, 1, 199.2 upāsate vikalpaughasaṃskārādye śrutotthitāt //
TĀ, 1, 211.1 avikalpapathārūḍho yena yena pathā viśet /
TĀ, 1, 211.1 avikalpapathārūḍho yena yena pathā viśet /
TĀ, 1, 215.1 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 1, 217.2 yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ //
TĀ, 1, 225.1 yena buddhimanobhūmāvapi bhāti paraṃ padam //
TĀ, 1, 228.1 vikalpāpekṣayā yo 'pi prāmāṇyaṃ prāha tanmate /
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 1, 241.1 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 252.1 tenānudghāṭitātmatvabhāvaprathanam eva yat /
TĀ, 1, 267.2 vastuno tathātvena sṛṣṭiḥ soddeśasaṃjñitā //
TĀ, 1, 269.1 srakṣyamāṇasya sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 1, 275.1 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
TĀ, 1, 284.2 iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ //
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 2, 1.1 yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ /
TĀ, 2, 2.1 anupāyaṃ hi yadrūpaṃ ko 'rtho deśanayātra vai /
TĀ, 2, 4.1 yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau /
TĀ, 2, 5.1 etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate /
TĀ, 2, 7.1 tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam /
TĀ, 2, 14.1 ye 'pi sākṣādupāyena tadrūpaṃ praviviñcate /
TĀ, 2, 29.1 ayamityavabhāso hi yo bhāvo 'vacchidātmakaḥ /
TĀ, 2, 34.1 iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 2, 40.1 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
TĀ, 3, 1.2 prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ /
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva /
TĀ, 3, 10.1 bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat /
TĀ, 3, 12.1 yastvāha netratejāṃsi svacchātpratiphalantyalam /
TĀ, 3, 13.1 dehādanyatra yattejastadadhiṣṭhāturātmanaḥ /
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 24.2 śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate //
TĀ, 3, 28.1 niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ /
TĀ, 3, 48.1 atyantasvacchatā sā yat svākṛtyanavabhāsanam /
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 67.2 kaulikī sā parā śaktir aviyukto yayā prabhuḥ //
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 73.2 svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ //
TĀ, 3, 74.2 iyaṃ parāparā devī ghorāṃ mātṛmaṇḍalīm //
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca /
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 86.2 tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
TĀ, 3, 87.2 haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt //
TĀ, 3, 90.2 śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ //
TĀ, 3, 92.2 itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam //
TĀ, 3, 93.2 yo 'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan //
TĀ, 3, 93.2 yo 'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan //
TĀ, 3, 97.2 icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi //
TĀ, 3, 103.2 svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam //
TĀ, 3, 106.2 icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate //
TĀ, 3, 108.3 yasmin āśu samāveśādbhavedyogī nirañjanaḥ //
TĀ, 3, 111.2 avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ //
TĀ, 3, 113.2 yo 'sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ //
TĀ, 3, 114.2 hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat //
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 123.1 yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 131.2 eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate //
TĀ, 3, 132.2 yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam //
TĀ, 3, 133.2 atra prakāśamātraṃ yatsthite dhāmatraye sati //
TĀ, 3, 136.2 asyāntarvisisṛkṣāsau proktā kaulikī parā //
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 145.2 iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ //
TĀ, 3, 147.1 yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam /
TĀ, 3, 151.2  tūktā jñeyakāluṣyabhākkṣipracarayogataḥ //
TĀ, 3, 154.1 icchāśaktiśca dvedhā kṣubhitākṣubhitatvataḥ /
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 160.2 anuttaraṃ yattatraikaṃ taccedānandasūtaye //
TĀ, 3, 162.2 icchā karmaṇā hīnā yā caiṣṭavyena rūṣitā //
TĀ, 3, 162.2 icchā yā karmaṇā hīnā caiṣṭavyena rūṣitā //
TĀ, 3, 176.1 tathāhi tatragā yāsāvicchāśaktirudīritā /
TĀ, 3, 177.1 yattvatra rūṣaṇāhetur eṣitavyaṃ sthitaṃ tataḥ /
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 188.1 ato mātari rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 3, 206.1 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
TĀ, 3, 207.1 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 3, 210.1 mādhyasthyavigame yāsau hṛdaye spandamānatā /
TĀ, 3, 225.1 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
TĀ, 3, 227.1 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
TĀ, 3, 227.1 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
TĀ, 3, 235.1 tasya pratyavamarśo yaḥ paripūrṇo 'hamātmakaḥ /
TĀ, 3, 237.2 tatra svarasandarbhasubhagā nādarūpiṇī //
TĀ, 3, 240.2 yeṣāṃ na tanmayībhūtiste dehādinimajjanam //
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 244.2  tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 3, 245.1 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
TĀ, 3, 245.2 asminsthūlatraye yattadanusandhānamādivat //
TĀ, 3, 247.2 etasyāpi trayasyādyaṃ yad rūpam anupādhimat //
TĀ, 3, 251.1 saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate /
TĀ, 3, 259.2 upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ //
TĀ, 3, 260.1 anullāsād upādhīnāṃ yadvā praśamayogataḥ /
TĀ, 3, 261.2 haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca /
TĀ, 3, 268.2 pratibimbatayā bhāti yasya viśveśvaro hi saḥ //
TĀ, 3, 269.1 evamātmani yasyedṛgavikalpaḥ sadodayaḥ /
TĀ, 3, 270.1 pūrṇāhaṃtāparāmarśo yo 'syāyaṃ pravivecitaḥ /
TĀ, 3, 276.2 vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 4.1 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
TĀ, 4, 7.1 ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam /
TĀ, 4, 11.1 anāvṛtte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
TĀ, 4, 14.2 sphuṭayedvastu yāpetaṃ manorathapadād api //
TĀ, 4, 17.2 viṣiṇoti nibadhnāti yecchā niyatisaṃgatam //
TĀ, 4, 18.1 rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate /
TĀ, 4, 24.2 tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare //
TĀ, 4, 26.2 ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ //
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 33.1 tenājñajanatākᄆptapravādair yo viḍambitaḥ /
TĀ, 4, 36.2 sthitvā yo 'sadgurau śāstrāntare vā satpathaṃ śritaḥ //
TĀ, 4, 39.1 yastu rūḍho 'pi tatrodyatparāmarśaviśāradaḥ /
TĀ, 4, 41.2 kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 42.2 yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān //
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 46.2 lokāprasiddho yo hetuḥ so 'kasmāditi kathyate //
TĀ, 4, 49.1 adṛṣṭamaṇḍalo 'pyevaṃ yaḥ kaścidvetti tattvataḥ /
TĀ, 4, 50.1 evaṃ yo vetti tattvena tasya nirvāṇagāminī /
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 67.2 pustakādhītavidyā ye dīkṣāsamayavarjitāḥ //
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 4, 71.2 abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ //
TĀ, 4, 72.2 yo yathākramayogena kasmiṃścicchāstravastuni //
TĀ, 4, 73.2 tasya yo 'kalpito bhāgaḥ sa tu śreṣṭhatamaḥ smṛtaḥ //
TĀ, 4, 76.1 kiṃtu tūṣṇīṃ sthitiryadvā kṛtyaṃ tadanuvartanam /
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 79.1 tripratyayamidaṃ jñānamiti yacca niśāṭane /
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 4, 88.2 prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam //
TĀ, 4, 91.1 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
TĀ, 4, 91.2 rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ //
TĀ, 4, 92.1 pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ /
TĀ, 4, 109.1 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
TĀ, 4, 110.2 yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ //
TĀ, 4, 114.2 śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā //
TĀ, 4, 118.2 śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī //
TĀ, 4, 120.2 yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau //
TĀ, 4, 127.1 ye cakṣurmaṇḍale śvete pratyakṣe parameśvari /
TĀ, 4, 128.1 prativāraṇavadrakte tadbahirye taducyate /
TĀ, 4, 128.2 dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale //
TĀ, 4, 129.1 tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
TĀ, 4, 130.1 mithunatve sthite ye ca cakre dve parameśvari /
TĀ, 4, 137.1 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
TĀ, 4, 155.2 āśyānayedya evāste śaṅkā saṃskārarūpakaḥ //
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 172.2 svācchandyamanapekṣaṃ yatsā parā parameśvarī //
TĀ, 4, 175.1 gatiḥ svarūpārohitvaṃ pratibimbavadeva yat /
TĀ, 4, 181.2 parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ //
TĀ, 4, 184.1 kiṃciccalanametāvad ananyasphuraṇaṃ hi yat /
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 194.1 akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
TĀ, 4, 195.1 yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā /
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā kācideva sā //
TĀ, 4, 203.1 yaṃ kaṃcitparameśānaśaktipātapavitritam /
TĀ, 4, 211.2 yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ //
TĀ, 4, 215.2 tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat //
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 219.1 tacca yasya yathaiva syātsa tathaiva samācaret /
TĀ, 4, 239.2  samagrārthamāṇikyatattvaniścayakāriṇī //
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe cāśuddhiḥ prakīrtitā /
TĀ, 4, 242.2 yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata //
TĀ, 4, 243.1 tasmādyatsaṃvido nātidūre tacchuddhim āvahet /
TĀ, 4, 250.2 bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet //
TĀ, 4, 271.2 na tasya ca niṣedho yanna tattattvasya khaṇḍanam //
TĀ, 4, 273.1 paratattvapraveśe tu yameva nikaṭaṃ yadā /
TĀ, 4, 276.1 yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate /
TĀ, 5, 20.1 yaḥ prakāśaḥ svatantro 'yaṃ citsvabhāvo hṛdi sthitaḥ /
TĀ, 5, 35.2 citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī //
TĀ, 5, 42.2 anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā //
TĀ, 5, 43.1 atha prāṇasya vṛttiḥ prāṇanādyā nirūpitā /
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 51.1 yadanāhatasaṃvitti paramāmṛtabṛṃhitam /
TĀ, 5, 53.1  tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ /
TĀ, 5, 82.1 tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale /
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 5, 97.1 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
TĀ, 5, 98.2 sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ //
TĀ, 5, 113.1 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
TĀ, 5, 114.2 dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ //
TĀ, 5, 116.2 yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat //
TĀ, 5, 118.1 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 5, 134.2 bāhyārthasamayāpekṣā ghaṭādyā dhvanayo 'pi ye //
TĀ, 5, 140.1 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
TĀ, 5, 143.2 caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ //
TĀ, 5, 148.1 varṇaśabdena nīlādi yadvā dīkṣottare yathā /
TĀ, 5, 152.2 yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam //
TĀ, 5, 152.2 yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam //
TĀ, 6, 5.2 yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ //
TĀ, 6, 6.1 adhvanaḥ kalanaṃ yattatkramākramatayā sthitam /
TĀ, 6, 9.1 saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam /
TĀ, 6, 29.2 mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ //
TĀ, 6, 34.1 tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate /
TĀ, 6, 35.1 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
TĀ, 6, 37.1 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
TĀ, 6, 40.2 etadīśvararūpatvaṃ paramātmani yatkila //
TĀ, 6, 41.2 śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ //
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
TĀ, 6, 52.1 prabhoḥ śivasya śaktirvāmā jyeṣṭhā ca raudrikā /
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 63.1 ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam /
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 90.1 hṛda ārabhya yattena rātriṃdivavibhājanam /
TĀ, 6, 92.2 vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī //
TĀ, 6, 93.2 dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ //
TĀ, 6, 98.1 tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ /
TĀ, 6, 98.2 tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ //
TĀ, 6, 101.1 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
TĀ, 6, 128.2 yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane //
TĀ, 6, 128.2 yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane //
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 6, 131.2 pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate //
TĀ, 6, 135.1 devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ /
TĀ, 6, 137.2 tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ //
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 6, 159.1 prāṇe brahmabile śānte saṃvidyāpyavaśiṣyate /
TĀ, 6, 166.2 yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam //
TĀ, 6, 175.2 māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ //
TĀ, 6, 199.2 sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam //
TĀ, 6, 207.1 tadarhati ca yaḥ kālo viṣuvattadihoditaḥ /
TĀ, 6, 207.2 viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige //
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
TĀ, 6, 212.1 prāṇavyāptau yaduktaṃ tadudāne 'pyatra kevalam /
TĀ, 6, 216.1 prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ /
TĀ, 6, 227.1 yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt /
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
TĀ, 6, 238.2 ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ //
TĀ, 6, 244.1 nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī ravīn /
TĀ, 6, 249.2 ekonāṃ ye tu tāmāhustanmataṃ sampracakṣmahe //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 35.1 na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ /
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 7, 66.2 citspandaprāṇavṛttīnāmantyā sthūlatā suṣiḥ //
TĀ, 8, 3.2 yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate //
TĀ, 8, 20.1 tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam /
TĀ, 8, 28.2 śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate //
TĀ, 8, 29.2 ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam //
TĀ, 8, 32.2 vratino ye vikarmasthā niṣiddhācārakāriṇaḥ //
TĀ, 8, 33.1 dīkṣitā api ye luptasamayā naca kurvate /
TĀ, 8, 36.2 anyathā ye tu vartante tadbhoganiratātmakāḥ //
TĀ, 8, 50.1 viśvedevā viśvakarmā kramāttadanugāśca ye /
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 8, 69.1 meroḥ paścimato gandhamādo yastasya paścime /
TĀ, 8, 70.1 meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ /
TĀ, 8, 72.1 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
TĀ, 8, 74.1 yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam /
TĀ, 8, 76.1 merordakṣiṇato hemaniṣadhau yau tadantare /
TĀ, 8, 78.1 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
TĀ, 8, 88.1 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
TĀ, 8, 95.2 nābhiryo navamastasya naptā bharata ārṣabhiḥ //
TĀ, 8, 102.1 itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ /
TĀ, 8, 112.1 udayo yo 'marāvatyāṃ so 'rdharātro yamālaye /
TĀ, 8, 124.2 ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ //
TĀ, 8, 127.2 ye haranti kṛtaṃ karma narāṇāmakṛtātmanām //
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
TĀ, 8, 130.2 abdā apsarasaścātra ye ca puṇyakṛto narāḥ //
TĀ, 8, 131.1 bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ /
TĀ, 8, 134.2 vidyādharaviśeṣāśca tathā ye parameśvaram //
TĀ, 8, 137.2 ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ //
TĀ, 8, 157.2 dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ //
TĀ, 8, 163.1 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 197.1 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
TĀ, 8, 205.2 te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ //
TĀ, 8, 209.2 adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ //
TĀ, 8, 211.2 tathāvidhāvatāreṣu mṛtāścāyataneṣu ye //
TĀ, 8, 213.2 sureśvarīmahādhāmni ye mriyante ca tatpure //
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 238.1 yogāṣṭakapade yattu some śraikaṇṭhameva ca /
TĀ, 8, 239.2 tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam //
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
TĀ, 8, 245.2 tābhya īśānamūrtiryā sā merau sampratiṣṭhitā //
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
TĀ, 8, 252.2 tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā //
TĀ, 8, 258.2 nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā //
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 269.1 upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya /
TĀ, 8, 270.1 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
TĀ, 8, 272.1 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
TĀ, 8, 279.1 atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā /
TĀ, 8, 285.2 tasmāttathāvidhe kārye śaktiḥ puruṣasya sā //
TĀ, 8, 292.1 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 300.2 vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane //
TĀ, 8, 307.1 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
TĀ, 8, 315.1 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 326.2 kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate //
TĀ, 8, 327.1 dīkṣākāle 'dharādhvasthaśuddhau yaccādharādhvagam /
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 8, 344.1 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
TĀ, 8, 355.2 dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat //
TĀ, 8, 374.2 yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya //
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
TĀ, 8, 391.1  prabhoraṅkagā devī suṣumnā śaśisaprabhā /
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
TĀ, 8, 404.2 karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī //
TĀ, 8, 405.2 yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 407.1 tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 9, 7.2 kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ //
TĀ, 9, 18.2 upalabdhāpi vijñānasvabhāvo yo 'sya so 'pi hi //
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 9, 31.2 yadyasyānuvidhatte tāmanvayavyatirekitām //
TĀ, 9, 31.2 yadyasyānuvidhatte tāmanvayavyatirekitām //
TĀ, 9, 36.2 kumbhakārasya saṃvit cakradaṇḍādiyojane //
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 15.2 atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam //
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 11, 23.1 yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate /
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 11, 30.2 sparśaḥ ko 'pi sadā yasmai yoginaḥ spṛhayālavaḥ //
TĀ, 11, 31.2 yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām //
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 11, 44.1 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
TĀ, 11, 48.2 varṇādhvā mātṛbhāge syāt pūrvaṃ kathitā pramā //
TĀ, 11, 62.2 prameyamānamātṝṇāṃ yadrūpamupari sthitam //
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 11, 71.1 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
TĀ, 11, 72.2 ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ //
TĀ, 11, 74.1 pramā yasya jaḍo 'sau no tatrārthe 'bhyeti mātṛtām /
TĀ, 11, 75.2 yasya hi svapramābodho vipakṣodbhedanigrahāt //
TĀ, 11, 81.1 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //
TĀ, 11, 88.1 anuttaratrikānāmakramamantrāstu ye kila /
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca /
TĀ, 11, 102.1 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
TĀ, 11, 114.1 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
TĀ, 11, 115.1 tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ /
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
TĀ, 12, 8.2 yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet //
TĀ, 12, 16.2 yadā yathā yena yatra svā saṃvittiḥ prasīdati //
TĀ, 12, 18.2 yathā yenābhyupāyena kramādakramato 'pi vā //
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 12, 22.1 yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham /
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 26.2 yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat //
TĀ, 16, 27.2  śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ //
TĀ, 16, 28.2 siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram //
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 16, 53.2 yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā //
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 61.2 rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat //
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena vā //
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 84.2 sāmānyarūpatā yena viśeṣāpyāyakāriṇī //
TĀ, 16, 88.1 evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati /
TĀ, 16, 96.1 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
TĀ, 16, 137.2 dharāpadaṃ varjayitvā pañca yāni padāni tu //
TĀ, 16, 145.1 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
TĀ, 16, 152.2 ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ //
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
TĀ, 16, 185.1 pañcāśītiśatī catvāriṃśatsamuttarā kathitā /
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
TĀ, 16, 206.2 apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet //
TĀ, 16, 226.1 anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare /
TĀ, 16, 227.1 mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā /
TĀ, 16, 252.2 arthasya pratipattiryā grāhyagrāhakarūpiṇī //
TĀ, 16, 256.2 ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ //
TĀ, 16, 259.1 yaḥ saṃkrānto 'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ /
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 260.2 yastathāvidhasaṃjalpabalātko 'pi svatantrakaḥ //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 274.2 yo 'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ //
TĀ, 16, 283.1 nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam /
TĀ, 16, 290.1 tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam /
TĀ, 16, 295.2 tena mantrajñānayogabalādyadyatprasādhayet //
TĀ, 16, 295.2 tena mantrajñānayogabalādyadyatprasādhayet //
TĀ, 16, 298.2 yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi //
TĀ, 16, 300.2 yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ //
TĀ, 16, 303.2 yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ //
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 21.1 tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā /
TĀ, 17, 47.1 saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā /
TĀ, 17, 74.1 māyānte śuddhimāyāte vāgīśī purābhavat /
TĀ, 17, 84.2 śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat //
TĀ, 17, 94.1 muktipradā bhogamokṣapradā vā prakīrtitā /
TĀ, 17, 118.1 purādhvani hutīnāṃ saṃkhyeyaṃ tattvavarṇayoḥ /
TĀ, 17, 121.1 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 19, 28.2 sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā //
TĀ, 19, 38.2 paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ //
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 20, 9.2 sācāraiḥ kriyate dīkṣā dṛṣṭapratyayānvitā //
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
TĀ, 21, 21.1 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
TĀ, 21, 21.2 ākṛtirdīptarūpā mantrastadvatsudīptikaḥ //
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
TĀ, 21, 35.1 suptakalpo 'pyadeho 'pi yo jīvaḥ so 'pi jālataḥ /
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
TĀ, 26, 2.1 dīkṣā bahuprakāreyaṃ śrāddhāntā prakīrtitā /
TĀ, 26, 3.1 tatra saṃskārasiddhyai dīkṣā sākṣānna mocanī /
TĀ, 26, 4.1 tayobhayyā dīkṣitā ye teṣāmājīvavartanam /
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
TĀ, 26, 9.1 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
TĀ, 26, 9.2 pratyayādyo 'pi cācāryapratyayādeva kevalāt //
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
TĀ, 26, 26.2 devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ //
TĀ, 26, 34.2 yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī //
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 61.2 śivābhedabharādbhāvavargaḥ cyotati yaṃ rasam //
TĀ, 26, 63.2  paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
TĀ, 26, 66.2 yena kenāpi bhāvena tarpayeddevatāgaṇam //
TĀ, 26, 72.1 mārjāramūṣikādyair yad adīkṣaiś cāpi bhakṣitam /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 6.1 kṣobhādirahitaṃ yasmāt pītaṃ hālāhalaṃ viṣam /
ToḍalT, Prathamaḥ paṭalaḥ, 10.1 svarge martye ca pātāle cādyā bhuvaneśvarī /
ToḍalT, Prathamaḥ paṭalaḥ, 10.2 etāsu ramate yena tryambakastena kathyate //
ToḍalT, Prathamaḥ paṭalaḥ, 19.2 anyāsu sarvavidyāsu ṛṣir yaḥ parikīrtitaḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 20.3  cādyā paramā vidyā dvitīyā bhairavī parā /
ToḍalT, Prathamaḥ paṭalaḥ, 21.2  cādyā parameśāni svayaṃ kālasvarūpiṇī /
ToḍalT, Prathamaḥ paṭalaḥ, 25.2 yasmin vyaktā mahākālī śaktihīnaḥ sadāśivaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 2.1 brahmāṇḍe yāni tīrthāni tāni santi kalevare /
ToḍalT, Dvitīyaḥ paṭalaḥ, 2.2 bṛhadbrahmāṇḍaṃ yadrūpaṃ tadrūpaṃ kṣudrarūpakam //
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.1 vāsukī mahāmāyā bhujagākārarūpiṇī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 9.3 yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.2 yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati //
ToḍalT, Caturthaḥ paṭalaḥ, 1.3 yasyāḥ prasaṅgamātreṇa vācaś cittāyate nṛṇām //
ToḍalT, Caturthaḥ paṭalaḥ, 7.1 bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 2.2 śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
ToḍalT, Pañcamaḥ paṭalaḥ, 12.2 nīlakaṇṭhasya yanmantraṃ yadi kuryāt puraskriyām //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.2 yat kiṃcid upacāraṃ hi tasya kiṃcinnivedayet //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.3 yasyāḥ śravaṇamātreṇa mantrāḥ siddhā bhavanti hi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.1 nāsāgre sthirā dṛṣṭirjāyate parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.1 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 44.2 ekākṣarīvihīno yo mantraṃ gṛhṇāti pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.2  cādyā paramā vidyā sā māyā paramā kalā //
ToḍalT, Saptamaḥ paṭalaḥ, 8.1 pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 24.1 saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā /
ToḍalT, Saptamaḥ paṭalaḥ, 24.1 saptasvargasthito yo yo yā yā śaktiḥ sthitā sadā /
ToḍalT, Saptamaḥ paṭalaḥ, 24.1 saptasvargasthito yo yo yā śaktiḥ sthitā sadā /
ToḍalT, Saptamaḥ paṭalaḥ, 24.1 saptasvargasthito yo yo yā śaktiḥ sthitā sadā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.1 yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 5.2 yattvayā kathitaṃ nātha yogajñānādikaṃ layam /
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 13.1 prajapedakṣamālāyāṃ yena mṛtyuṃjayo bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 13.4 tadgarbhasthā ca śaktiḥ sā devī kuṇḍarūpikā //
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
ToḍalT, Navamaḥ paṭalaḥ, 32.1 yanmālā parameśāni bāhyamālā prakīrtitā /
ToḍalT, Daśamaḥ paṭalaḥ, 1.3 yena rūpeṇa deveśa dehāsanaparo bhavet //
Vetālapañcaviṃśatikā
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
VNSūtraV zu VNSūtra, 8.1, 5.0 payodharas tu payaḥ samastāpyāyakatvāt sarvāśrayasaṃvitsvarūpaṃ tad eva dhārayati sthitipraroham avalambayati yaḥ spanda ādyonmeṣa eva sarvapadārthāvabhāsanāt sthitirūpaḥ //
VNSūtraV zu VNSūtra, 13.1, 7.0 tathā ca anāhatahatottīrṇo yaḥ sa śṛṅgāṭakākāro raudrīsvabhāvas turyaḥ //
VNSūtraV zu VNSūtra, 13.1, 9.0 anāhataś ca bāhurūpāmbikāśaktir āgame nirūpitā tatsvarūpaḥ svapnaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 2, 7.1 khecarīṃ bhūcarīṃ caiva yo vetti sa gururbhavet /
ĀK, 1, 2, 17.1 bahule puṣpavatī pakṣe sā kākinī smṛtā /
ĀK, 1, 2, 75.2 divi sthitāśca ye bhūtā bhūmisthā vighnakāriṇaḥ //
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 2, 84.1 agnerdaśa kalāstatra gandhākṣataiḥ kramāt /
ĀK, 1, 2, 99.2 yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ //
ĀK, 1, 2, 102.1 yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet /
ĀK, 1, 2, 206.1 yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 2, 209.1 aśvamedhasahasreṇa yatpuṇyaṃ tacca darśanāt /
ĀK, 1, 2, 211.1 yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā /
ĀK, 1, 2, 212.1 yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet /
ĀK, 1, 2, 212.2 yogino'ṣṭāṅganiratā yatpadaṃ brahmavādinaḥ //
ĀK, 1, 2, 216.2 mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet //
ĀK, 1, 2, 232.2 yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ //
ĀK, 1, 2, 234.2 yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ //
ĀK, 1, 2, 235.1 brahmajñāne'pi niṣṇāto yastvāṃ nindati pārada /
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.2 yastvāmastīti ca vadettasya siddhirbhavetsadā //
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
ĀK, 1, 2, 249.1 ye tvāṃ nindanti sūtendra mārjālakharavāyasāḥ /
ĀK, 1, 2, 251.2 yaḥ kuryādāsanaṃ śayyāṃ bhojanālāpasaṃgatim //
ĀK, 1, 2, 253.1 yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye /
ĀK, 1, 3, 114.1 yena tvamarcyase tena pūjitāḥ sarvadevatāḥ /
ĀK, 1, 3, 115.2 yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ //
ĀK, 1, 3, 116.1 yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet /
ĀK, 1, 3, 117.1 tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ /
ĀK, 1, 3, 118.1 yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam /
ĀK, 1, 4, 52.1 yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ /
ĀK, 1, 4, 52.1 yadyaddravyānvitaḥ sūtas tattaddravyaguṇapradaḥ /
ĀK, 1, 4, 120.1 dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /
ĀK, 1, 4, 120.1 dvandvāni sarvaratnāni yadyatsyāccāraṇārhakam /
ĀK, 1, 4, 170.2 yasyāhamapi tuṣṭaḥ syāṃ tasya sūtendrajāraṇe //
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 208.2 sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam //
ĀK, 1, 4, 211.2 vajrābhrasattvacūrṇaṃ tu yat kiṃcil lohacūrṇakam //
ĀK, 1, 4, 227.1 vajraṃ bhasmībhavedyaistairmūṣāmantarvilepayet /
ĀK, 1, 4, 242.2 dvaṃdvitaṃ taccaretsūto yat kiṃcij jāraṇārhakam //
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam //
ĀK, 1, 4, 423.1 yenopāyenābhrakādidrutir bhavati tacchṛṇu /
ĀK, 1, 4, 434.2 drutayo militā yena yantraṃ tenaiva kacchapam //
ĀK, 1, 4, 501.2 rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ //
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 6, 56.1 evaṃ yo lohajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 65.2 hematārapraveśena jāto yo'gnisahaḥ kramāt //
ĀK, 1, 6, 73.1 yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet /
ĀK, 1, 6, 73.1 yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet /
ĀK, 1, 6, 79.2 yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe //
ĀK, 1, 6, 81.1 aśvatthasadṛśo yasyā ādhāraśca samaḥ śubhaḥ /
ĀK, 1, 6, 125.2 lepāddhematvam āyānti yāni lohāni bhūtale //
ĀK, 1, 6, 129.1 yasya saṃsparśamātreṇa sarvalohāni kāñcanam /
ĀK, 1, 7, 113.3 vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret //
ĀK, 1, 7, 157.1 nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat /
ĀK, 1, 8, 2.1 mattakāśini yo vetti so'pi sākṣānmaheśvaraḥ /
ĀK, 1, 8, 4.2 bālāḥ pañcadaśābdā ye kumārāṃstriṃśadabdakāḥ //
ĀK, 1, 9, 192.2 ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā //
ĀK, 1, 10, 134.1 ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi /
ĀK, 1, 11, 8.1 kāle tu kanyā kuryātsaṃbhogamāyatam /
ĀK, 1, 12, 7.1 asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
ĀK, 1, 12, 7.1 asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
ĀK, 1, 12, 69.1 durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat /
ĀK, 1, 12, 111.2 tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam //
ĀK, 1, 12, 114.2 adyate tatphalaṃ yena jīvaty ācandratārakam //
ĀK, 1, 12, 143.1 piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
ĀK, 1, 13, 13.1 rasendre ye guṇāḥ santi te guṇāḥ santi gandhake /
ĀK, 1, 13, 35.1 rasādi puṇyamamalaṃ yaḥ seveta rasāyanam /
ĀK, 1, 14, 22.2 viṣakhaṇḍeṣu bhagneṣu dṛśyante yeṣu bindavaḥ //
ĀK, 1, 14, 44.1 pūrvoktamātrāsevī yo mahāvyādhervimucyate /
ĀK, 1, 15, 28.1 evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ /
ĀK, 1, 15, 55.2 ye proktā raktapālāśatailatvakparṇakādiṣu //
ĀK, 1, 15, 139.1 yena rogā vinaśyanti sidhyanti ca manorathāḥ /
ĀK, 1, 15, 146.2  majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ //
ĀK, 1, 15, 168.2 evaṃ yas triphalāsevī jīvedācandratārakam //
ĀK, 1, 15, 230.1 yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate /
ĀK, 1, 15, 237.1 yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ /
ĀK, 1, 15, 240.1 tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām /
ĀK, 1, 15, 298.2 manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ //
ĀK, 1, 15, 298.2 manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ //
ĀK, 1, 15, 311.2 yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet //
ĀK, 1, 15, 311.2 yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet //
ĀK, 1, 15, 312.1 yasya yasya ca rogasya yadyadbheṣajamīritam /
ĀK, 1, 15, 312.1 yasya yasya ca rogasya yadyadbheṣajamīritam /
ĀK, 1, 15, 312.1 yasya yasya ca rogasya yadyadbheṣajamīritam /
ĀK, 1, 15, 312.1 yasya yasya ca rogasya yadyadbheṣajamīritam /
ĀK, 1, 15, 339.1 śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate /
ĀK, 1, 15, 341.1 sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī /
ĀK, 1, 15, 479.1 yasya yasya ca rogasya vihitaṃ yadyadauṣadham /
ĀK, 1, 15, 479.1 yasya yasya ca rogasya vihitaṃ yadyadauṣadham /
ĀK, 1, 15, 479.1 yasya yasya ca rogasya vihitaṃ yadyadauṣadham /
ĀK, 1, 15, 479.1 yasya yasya ca rogasya vihitaṃ yadyadauṣadham /
ĀK, 1, 15, 499.2 kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat //
ĀK, 1, 15, 499.2 kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat //
ĀK, 1, 15, 612.1 pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam /
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 123.1 yenendro varuṇo viṣṇustena tvāmupacakrame /
ĀK, 1, 17, 6.1 yasmājjaganti jātāni prāṇāḥ prāṇabhṛtāmapi /
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
ĀK, 1, 17, 87.2 evaṃ brāhme muhūrte yatpītaṃ vāri rasāyanam //
ĀK, 1, 17, 93.2 nāsāpuṭābhyāṃ salilaṃ yastu prātaḥ pibennaraḥ //
ĀK, 1, 19, 5.1 yaḥ kālaḥ so'hameveti tvaṃ ca kālapravartinī /
ĀK, 1, 19, 7.2 tadyo'yaṃ syāttruṭiḥ kālo mātrā syāttaddvayānvitā //
ĀK, 1, 19, 117.2 sitākṣaudrādimadhuradravyayuktaṃ phalaṃ ca yat //
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 19, 205.2 eteṣu jāṭharaḥ śreṣṭho yenānnaṃ paripacyate //
ĀK, 1, 20, 18.2 tāpatrayaṃ putramitrakalatrādīni yastyajet //
ĀK, 1, 20, 24.1 dehānteṣu tu muktiryā prāṇināṃ sāprayojanā /
ĀK, 1, 20, 29.1 atigopyamavācyaṃ yaddevānāmapi durlabham /
ĀK, 1, 20, 47.2 yadyadbhāvayate citte tattadrūpam avāpnuyāt //
ĀK, 1, 20, 47.2 yadyadbhāvayate citte tattadrūpam avāpnuyāt //
ĀK, 1, 20, 83.1 mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk /
ĀK, 1, 20, 95.2 yena baddhā nabhomudrā bījastasya na gacchati //
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 111.2 tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ //
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
ĀK, 1, 20, 132.2 tatastṛtīyo yaḥ kaścitsa syājjanmajarojjhitaḥ //
ĀK, 1, 20, 134.2 etasya viparītaṃ yatkaraṇaṃ viparītakam //
ĀK, 1, 20, 137.1 jihvayā tālumūlena prāṇaṃ yaḥ pibati priye /
ĀK, 1, 20, 138.1 rasanāmūrdhvataḥ kṛtvā somaṃ pibati yaḥ priye /
ĀK, 1, 20, 143.1 cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive /
ĀK, 1, 20, 143.2 pṛthvyādipañcabhūtānāṃ pṛthagdhāraṇā hṛdi //
ĀK, 1, 20, 159.2 tattveṣu niścalā cintā taddhyānaṃ prakīrtyate //
ĀK, 1, 20, 167.1 ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
ĀK, 1, 20, 182.1 śītāśītaṃ tathā vātamātapaṃ yo na vetti ca /
ĀK, 1, 20, 190.2 yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye //
ĀK, 1, 21, 22.1 mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet /
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
ĀK, 1, 21, 85.1 kuṭīgatā bhaveyuste ye sevante rasāyanam /
ĀK, 1, 22, 14.1 haste baddhvā spṛśedyastu sā nārī vaśagā bhavet /
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 21.1 baddhvā haste spṛśedyaṃ yaṃ sarvavaśyo bhavennaraḥ /
ĀK, 1, 22, 30.2 taddadhnā yaḥ pibetprātaḥ sarvavyādhiharo bhavet //
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 22, 32.1 tintriṇīkasya vandākaṃ gṛhe yasya pratiṣṭhitam /
ĀK, 1, 22, 37.2 kṣīreṇa prapibedyastu tasya syāllohamoṭanam //
ĀK, 1, 22, 53.2 badhnanyo dhārayeddhaste tatspṛṣṭā strī vaśā bhavet //
ĀK, 1, 22, 62.1 pibetkṣīreṇa vandhyā sā bahūṃśca sutāṃllabhet /
ĀK, 1, 22, 67.2 baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam //
ĀK, 1, 22, 67.2 baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam //
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
ĀK, 1, 23, 241.2 punarutthānavānyastu mūrchitaḥ sa udāhṛtaḥ //
ĀK, 1, 23, 261.2 trailokyajananī sā oṣadhī aṅganāyikā //
ĀK, 1, 23, 305.2 kulauṣadhyā vihīnāstu gaganaṃ cārayanti ye //
ĀK, 1, 23, 316.2 bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ //
ĀK, 1, 23, 365.1 jyotiṣmatī nāma latā ca kāñcanasannibhā /
ĀK, 1, 23, 436.2 pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam //
ĀK, 1, 23, 447.2 tayā saṃjīvitā daityā ye mṛtā devasaṅgare //
ĀK, 1, 23, 492.1 yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param /
ĀK, 1, 23, 503.1 yaḥ pibetprātarutthāya śailāmbu culukaṃ payaḥ /
ĀK, 1, 23, 511.1 kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca /
ĀK, 1, 23, 536.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
ĀK, 1, 23, 562.1 yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
ĀK, 1, 23, 582.2 yasya yo vidhirāmnāta udakasya śivāgame //
ĀK, 1, 23, 582.2 yasya yo vidhirāmnāta udakasya śivāgame //
ĀK, 1, 23, 583.2  pūrvā nirmitā seyamadhamā bālajāraṇā //
ĀK, 1, 23, 584.2 abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet //
ĀK, 1, 23, 587.2 grāsahīnastu yo baddho divyasiddhikaro bhavet //
ĀK, 1, 23, 589.1 mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat /
ĀK, 1, 23, 589.2 sārabandhastu yo bandho vāsanābandha ucyate //
ĀK, 1, 23, 619.1 śatavedhena baddhā rasena ghuṭikā priye /
ĀK, 1, 23, 620.1 tathā sahasravedhena baddhā ghuṭikā śubhā /
ĀK, 1, 23, 621.1 daśasahasravedhena baddhā ghuṭikā yadi /
ĀK, 1, 23, 622.1 lakṣavedhena baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 623.1 daśalakṣeṇa baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 624.1 koṭivedhena baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 24, 8.2 vaikrāntakāstu ye kecit triphalāyā rasena ca //
ĀK, 1, 24, 29.2 yasya yasya hi yo yogastasya tasya prayogataḥ //
ĀK, 1, 24, 29.2 yasya yasya hi yo yogastasya tasya prayogataḥ //
ĀK, 1, 24, 29.2 yasya yasya hi yo yogastasya tasya prayogataḥ //
ĀK, 1, 24, 92.1  kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
ĀK, 1, 24, 197.1 yastu tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet /
ĀK, 1, 24, 208.1 badhyate sūtako yastu jalūkābandhalakṣaṇam //
ĀK, 1, 25, 28.1 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /
ĀK, 1, 25, 28.2 aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //
ĀK, 1, 25, 36.2 yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //
ĀK, 1, 25, 40.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye drute sati //
ĀK, 1, 25, 74.2 drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //
ĀK, 1, 25, 80.2 vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //
ĀK, 1, 25, 81.1 agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /
ĀK, 1, 25, 84.2 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //
ĀK, 1, 25, 88.1 sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /
ĀK, 1, 25, 89.1 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /
ĀK, 1, 25, 91.1 iyatītyucyate yo'sau grāsamānamitīritam /
ĀK, 1, 25, 97.1 bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /
ĀK, 1, 25, 104.2 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //
ĀK, 1, 25, 108.2 saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //
ĀK, 1, 25, 113.1 bhūmau nikhanyate yattatsvedanaṃ samudīritam /
ĀK, 1, 26, 1.1 raso niyantryate yena yantraṃ taditi kathyate /
ĀK, 1, 26, 65.2 pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //
ĀK, 1, 26, 94.1 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /
ĀK, 1, 26, 154.1  mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
ĀK, 1, 26, 158.1 tayā vihitā mūṣā yogamūṣeti kathyate /
ĀK, 1, 26, 168.2 kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //
ĀK, 1, 26, 171.1 mūṣā gostanākārā śikhāyuktapidhānakā /
ĀK, 1, 26, 172.1 nirdiṣṭā mallamūṣā malladvitayasampuṭāt /
ĀK, 1, 26, 173.1 kulālabhāṇḍarūpā dṛḍhā ca paripācitā /
ĀK, 1, 26, 175.1 tale kūrparākārā kramādupari vistṛtā /
ĀK, 1, 26, 176.2 mañjūṣākāramūṣā nimnatāyāmavistarā //
ĀK, 1, 26, 178.1 mūṣā cipiṭā mūle vartulāṣṭāṅgulocchrayā /
ĀK, 1, 26, 193.1 yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /
ĀK, 1, 26, 213.1 dvādaśāṅgulanimnā prādeśapramitā tathā /
ĀK, 1, 26, 218.1 tiryakpradhamanā sā mṛdudravyaviśodhanī /
ĀK, 1, 26, 229.1 puṭaṃ bhūmitale yattadvitastidvitayocchrayam /
ĀK, 1, 26, 230.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /
ĀK, 2, 1, 192.1 ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
ĀK, 2, 1, 212.2 vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //
ĀK, 2, 1, 217.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 1, 242.1 rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
ĀK, 2, 1, 275.2 hiṅgule ye guṇāḥ santi te guṇāstimurau priye //
ĀK, 2, 1, 278.1 dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /
ĀK, 2, 2, 5.2 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu //
ĀK, 2, 2, 6.2 brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat //
ĀK, 2, 3, 4.2 himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat //
ĀK, 2, 3, 5.2 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam //
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
ĀK, 2, 5, 4.1 pāparogābhibhūtā ye mānavā na bhajantvamūn /
ĀK, 2, 5, 4.2 ityevaṃ śivaguptā ye sudhāyā bindavaḥ purā //
ĀK, 2, 5, 11.1 bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet /
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 5, 76.2 yadyadrogaharair yogais tattadrogaharaṃ bhavet //
ĀK, 2, 5, 76.2 yadyadrogaharair yogais tattadrogaharaṃ bhavet //
ĀK, 2, 7, 3.1 evaṃ jāyate kṛṣṇā kākatuṇḍīti sā matā /
ĀK, 2, 7, 81.2 yadyadrogaharair dravyais tattadrogaharaṃ bhavet //
ĀK, 2, 7, 81.2 yadyadrogaharair dravyais tattadrogaharaṃ bhavet //
ĀK, 2, 7, 99.1 yadyadrogaharair yogais tattadroganibarhaṇam /
ĀK, 2, 7, 99.1 yadyadrogaharair yogais tattadroganibarhaṇam /
ĀK, 2, 7, 99.2 pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ //
ĀK, 2, 7, 102.2 tacchīrṇaṃ grāhayetpeṣyaṃ maṇḍūraṃ yaṃ prayojayet //
ĀK, 2, 7, 103.1 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
ĀK, 2, 8, 9.1 yat siṃhalaṃ kālapuram andhraṃ tumburusaṃsthitam /
ĀK, 2, 8, 18.2 yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi //
ĀK, 2, 8, 18.2 yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi //
ĀK, 2, 8, 23.2 setau sāgaramadhye jāyate vallarī śubhā //
ĀK, 2, 8, 141.2 pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ //
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
ĀK, 2, 8, 159.2 sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat //
ĀK, 2, 8, 173.1 snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām /
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
ĀK, 2, 9, 37.1 na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ /
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā nātinīcā na connatā /
ĀK, 2, 9, 49.1 raktakṣīradalāṅgā nātivistaravallikā /
ĀK, 2, 9, 50.1  padmapatrākṛtipatravallī sā patravallītyuditā rasajñaiḥ /
ĀK, 2, 9, 62.1  tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā /
ĀK, 2, 9, 64.1 vyāghrāṅghrisamapatrā raktapuṣpā payasvinī /
ĀK, 2, 9, 67.1 triśūlākārapatrā śamyākaphalavatphalā /
ĀK, 2, 9, 97.2  dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Āryāsaptaśatī
Āsapt, 1, 1.2 aṅkurita iva manobhūr yasmin bhasmāvaśeṣo 'pi //
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āsapt, 1, 12.2 puruṣāyitam abhyasyati lakṣmīr yad vīkṣya mukuram iva //
Āsapt, 1, 13.2 sa jayati yena kṛtā śrīr anurūpā padmanābhasya //
Āsapt, 1, 16.2 yenāntrair iva saha phaṇigaṇair balād uddhṛtā dharaṇī //
Āsapt, 1, 19.1 unnālanābhipaṅkeruha iva yenāvabhāti śambhur api /
Āsapt, 1, 21.2 yasyāś candraśikhaḥ smarabhallanibho jayati sā caṇḍī //
Āsapt, 1, 23.2 yair yad bimbādharamadhulubdhaiḥ pīyūṣam api mumuce //
Āsapt, 1, 23.2 yair yad bimbādharamadhulubdhaiḥ pīyūṣam api mumuce //
Āsapt, 1, 25.1 smerānanena hariṇā yat spṛham ākāravedinākalitam /
Āsapt, 1, 28.2 yaddānatoyataralais tilatulanālambi rolambaiḥ //
Āsapt, 1, 29.1 yābhir anaṅgaḥ sāṅgīkṛtaḥ striyo 'strīkṛtāś ca tā yena /
Āsapt, 1, 29.1 yābhir anaṅgaḥ sāṅgīkṛtaḥ striyo 'strīkṛtāś ca tā yena /
Āsapt, 1, 34.2 trisrotā iva sarasā sarasvatī sphurati yair bhinnā //
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 1, 45.1 yadasevanīyam asatām amṛtaprāyaṃ suvarṇavinyāsam /
Āsapt, 1, 53.1 āryāsaptaśatīyaṃ pragalbhamanasām anādṛtā yeṣām /
Āsapt, 2, 12.1 asatīlocanamukure kim api pratiphalati yan manovarti /
Āsapt, 2, 13.1 anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ /
Āsapt, 2, 13.2 itarendhanajanmā yo dhūmaḥ so 'gurubhavo dhūpaḥ //
Āsapt, 2, 25.1 adhikaḥ sarvebhyo yaḥ priyaḥ priyebhyo hṛdi sthitaḥ satatam /
Āsapt, 2, 92.1 ārabdham abdhimathanaṃ svahastayitvā dvijihvam amarair yat /
Āsapt, 2, 92.2 ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam //
Āsapt, 2, 142.2 viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 143.1 eṣyati mā punar ayam iti gamane yad amaṅgalaṃ mayākāri /
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 158.1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi bibheti sma /
Āsapt, 2, 164.2 yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena //
Āsapt, 2, 169.2 yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam //
Āsapt, 2, 177.2 antaḥ praviśya yāsām ākrāntaṃ paśuviśeṣeṇa //
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 183.2 prativijaye yat pratipaṇam adharaṃ gharanandinī vidadhe //
Āsapt, 2, 186.2 mūḍhaviśikhaprahārocchūnam ivābhāti yadvakṣaḥ //
Āsapt, 2, 260.1 te sutanu śūnyahṛdayā ye śaṅkhaṃ śūnyahṛdayam abhidadhati /
Āsapt, 2, 260.2 aṅgīkṛtakarapattro yas tava hastagrahaṃ kurute //
Āsapt, 2, 261.1 te śreṣṭhinaḥ kva samprati śakradhvaja yaiḥ kṛtas tavocchrāyaḥ /
Āsapt, 2, 285.2 bhaumeneva nijaṃ kulam aṅgārakavatkṛtaṃ yena //
Āsapt, 2, 295.1 dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīrapuruṣāś ca /
Āsapt, 2, 305.1 nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat /
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 333.2 yat khalu tejas tad akhilam ojāyitam abjamitrasya //
Āsapt, 2, 345.1 patipulakadūnagātrī svachāyāvīkṣaṇe'pi sabhayā /
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Āsapt, 2, 366.2  luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi //
Āsapt, 2, 377.1 prathamaṃ praveśitā vāsāgāraṃ kathañcana sakhībhiḥ /
Āsapt, 2, 381.1 priya āyāto dūrād iti prītir babhūva gehinyāḥ /
Āsapt, 2, 411.1 bhavitāsi rajani yasyām adhvaśramaśāntaye padaṃ dadhatīm /
Āsapt, 2, 425.2 yat tava padam adasīyaṃ surabhayituṃ saurabhodbhedaḥ //
Āsapt, 2, 440.2 nirmokair api śobhā yayor bhujaṅgībhir unmuktaiḥ //
Āsapt, 2, 457.1  nīyate sapatny praviśya yāvarjitā bhujaṅgena /
Āsapt, 2, 457.1 yā nīyate sapatny praviśya yāvarjitā bhujaṅgena /
Āsapt, 2, 458.1 yasminnayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam /
Āsapt, 2, 459.1 yad vīkṣyate khalānāṃ māhātmyaṃ kvāpi daivayogena /
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 467.1 yanmūlam ārdram udakaiḥ kusumaṃ pratiparva phalabharaḥ paritaḥ /
Āsapt, 2, 468.1 yasyāṅke smarasaṅgaraviśrāntiprāñjalā sakhī svapiti /
Āsapt, 2, 470.1 yadavadhi vivṛddhamātrā vikasitakusumotkarā śaṇaśreṇī /
Āsapt, 2, 498.2 yan navasudhaikasāre lobhini tat kim api nādrākṣam //
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Āsapt, 2, 540.1 śrīr api bhujaṅgabhoge mohanavijñena śīlitā yena /
Āsapt, 2, 541.1 śaṅke sthairyamayī ślathayati bāhū manobhavasyāpi /
Āsapt, 2, 567.2 atyāyām avator madāndhayor madhyam adhivasati //
Āsapt, 2, 569.2 cālayati pārthivān api yaḥ sa kulālaḥ paraṃ cakrī //
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āsapt, 2, 591.1 sarita iva yasya gehe śuṣyanti viśālagotrajā nāryaḥ /
Āsapt, 2, 597.1 svapne'pi yāṃ na muñcasi yā te'nugrāhiṇī hṛdisthāpi /
Āsapt, 2, 597.1 svapne'pi yāṃ na muñcasi te'nugrāhiṇī hṛdisthāpi /
Āsapt, 2, 608.1 svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ /
Āsapt, 2, 646.1 samyag aniṣpannaḥ san yo 'rthas tvarayā svayaṃ sphuṭīkriyate /
Āsapt, 2, 663.2 yat kalahabhinnatalpā bhayakapaṭād eti māṃ sutanu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.1 sarasvatyai namo yasyāḥ prasādāt puṇyakarmabhiḥ /
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 14.0 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 33.0 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 47.0 āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 50.0 yenāvyavahitaḥ sajātīyavyavahito vā dhātor upasargo bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
ĀVDīp zu Ca, Sū., 1, 23.2, 5.0 atreti prakṛtaprayojana eva atretiśabdo yasmādarthe //
ĀVDīp zu Ca, Sū., 1, 23.2, 6.0 yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 24.2, 8.0 pitāmaho'pi yaṃ trisūtraṃ bubudhe tamindraḥ provāca //
ĀVDīp zu Ca, Sū., 1, 24.2, 9.0 trīṇi hetvādīni sūtryante yasmin yena vā tantrisūtram //
ĀVDīp zu Ca, Sū., 1, 24.2, 9.0 trīṇi hetvādīni sūtryante yasmin yena vā tantrisūtram //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī vinopadhām iti //
ĀVDīp zu Ca, Sū., 1, 26.2, 5.0 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo vā //
ĀVDīp zu Ca, Sū., 1, 26.2, 6.0 tatraivāyurvedagrahaṇe mano yasya sa tanmanāḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 6.0 kecit vakṣyate yaḥ iti paṭhanti tatrāpi hetugarbhamiti vyākhyeyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi vā kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 1.0 sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 33.0 yaduktaṃ rūkṣaḥ kaṣāyānuraso madhuraḥ kaphapittahā iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 54.0 kiṃvā lakṣaṇaśabdena madhuro rasa ityādigranthavācyaṃ lakṣaṇam ucyate pṛthaktvaṃ ca rasabhedajñānārthaṃ yad vakṣyati snehanaprīṇana ityādi tad gṛhyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 7.0 kiṃvā rasānurasatvenaiva yāsaṃkhyeyatā tatraivāyaṃ hetuḥ rasās taratamābhyāmityādiḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 27.2, 1.0 rasajñānaphalamāha yaḥ syād ityādi //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 24.0 tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 42, 1.0 yathādravyamiti yadyasya rasasya dravyam ādhāras tadanatikrameṇa //
ĀVDīp zu Ca, Sū., 26, 42, 1.0 yathādravyamiti yadyasya rasasya dravyam ādhāras tadanatikrameṇa //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 43.2, 8.0 yaduktaṃ mūtre 'bhidhāvanti pipīlikāśca iti tathā riṣṭe vakṣyati yasmin gṛdhnanti makṣikāḥ iti anena ca madhuratvaṃ jñāyate //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 3.0 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 58.2, 5.2 jāṭhareṇāgninā yogād yadudeti rasāntaram /
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 8.0 tejo'nilākāśaguṇāḥ pacyamāneṣu yeṣu tu //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 5.0 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Sū., 26, 80, 3.0 yat kiṃciddoṣamāsrāvya ityādi vairodhikalakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Sū., 26, 84.19, 17.0 matsyā nistālyante pacyante yasmin tanmatsyanistālanaṃ kiṃvā nistālanaṃ vasā jatūkarṇe'pyuktaṃ matsyavasā siddhāḥ pippalyaḥ iti //
ĀVDīp zu Ca, Sū., 26, 85.2, 1.0 anuktavairodhikasaṃgrahārthamāha yat kiṃcidityādi //
ĀVDīp zu Ca, Sū., 26, 101.3, 1.0 yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 6.0 tad ityudāharaṇaṃ kiṃvā sa svabhāvo yasya sa tatsvabhāvaḥ tasmāt kledanasvabhāvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 53.1, 10.0 yānyatrānuktānyaprasiddhāni tāni tadvidbhyo deśāntarebhyaśca jñeyāni //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 165.2, 12.0 parūṣakādīnāṃ tu madhurāmlabhedena dvirūpāṇāṃ ya eva parūṣakādayo 'mlāsta eva pittaśleṣmakarā iti //
ĀVDīp zu Ca, Sū., 27, 165.2, 14.0 atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 14.0 atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 13.0 śṛṅgaverī gojihvikā kiṃvā ārdrakākṛtiḥ śṛṅgaverī yaduktaṃ śṛṅgaveravad ākṛtyā śṛṅgaverīti bhāṣitā //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 2.0 vividhamiti anenāśitādīnāmavāntarabhedaṃ darśayati aśitādiṣu yo yaḥ prāya upayujyate sa pūrvam uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 4.0 antaragninā jāṭhareṇa vahninā saṃdhukṣitaṃ balaṃ yasya tenāntaragnisaṃdhukṣitabalena //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 1.0 yo 'sau dhātūnāmāhārastamāha tatretyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 4.0 āhāraprasāda ityākhyā yasya sa tathā prasādaḥ sāraḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 34.0 atra yadyapyojaḥ saptadhātusārarūpaṃ tena dhātugrahaṇenaiva labhyate tathāpi prāṇadhāraṇakartṛtvena pṛthak paṭhitaṃ ye tu śukrajanyamoja icchanti teṣāmaṣṭamo dhāturojaḥ syāditi pakṣe cātideśaṃ kṛtvā vakṣyati rasādīnāṃ śukrāntānāṃ yat paraṃ tejaḥ tat khalvojaḥ iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 27.0 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi //
ĀVDīp zu Ca, Sū., 28, 7.9, 34.0 anena prasaṅgena vātādīnāṃ rasādisthānaviśeṣeṣu kupitānāṃ ye vyādhayo bhavanti tān darśayitum āha ta evetyādi //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 35.2, 2.0 yo vidhirdṛṣṭa iti kṛtsne tantre //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 1.0 saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 2.0 yenaujaseti sāmānyena dvividhamapyojo grāhyam //
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 6.0 yat tadgarbharasād rasa iti garbharasācchukraśoṇitasaṃyogapariṇāmena kalalarūpāt rasa iti sārabhūtam //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 9.0 yasya nāśāttu nāśo'stīti dhātvantarākṣaye'pi satyojaḥkṣaye maraṇamityarthaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 7.0 vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 4, 4.0 yena tatra khalvanekaraseṣu ityādinā dravyavikārayoḥ prabhāvaṃ rasadvārā doṣadvārā ca cintyamapi vakṣyati //
ĀVDīp zu Ca, Vim., 1, 6.2, 5.0 enam iti padena yaśca kaṭvādijo vāyustameva madhurādayaḥ sarvātmavaiparītyād viśeṣeṇa śamayantīti darśayati jāgaraṇādije hi vāyau jāgaraṇādiviparītāḥ svapnādaya eva viśeṣeṇa pathyāḥ //
ĀVDīp zu Ca, Vim., 1, 8, 2.0 yasmāt saṃsargabhedavistaro 'parisaṃkhyeyas tasmāt ṣaṭtvaṃ tritvaṃ cocyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 16.0 yaduktaṃ sa eva kupito doṣaḥ samutthānaviśeṣataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
ĀVDīp zu Ca, Vim., 1, 11, 5.0 yacca gatidvayaṃ doṣarasamelakasya tena prakṛtisamasamavāyarūpaṃ saṃnipātaṃ jvaranidāne doṣaliṅgamelakenaivoktavān //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ vā jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 11, 12.0 yattu prakṛtisamasamavāyakṛtarasadoṣaguṇadvārā prāptamapi dravyaguṇaṃ vikāralakṣaṇaṃ ca brūte tat prakarṣārthaṃ spaṣṭārthaṃ ceti jñeyam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 16, 7.0 doṣasaṃcayānubandho 'tyupayogo yāsāṃ tā doṣasaṃcayānubandhāḥ //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 5.0 vāhlīkādivyatirikte 'pi deśe ye 'tilavaṇam aśnanti teṣāmapi doṣānāha ye hītyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 5.0 vāhlīkādivyatirikte 'pi deśe ye 'tilavaṇam aśnanti teṣāmapi doṣānāha ye hītyādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 15.0 hitameveti padena yadeva prakṛtyādinā hitaṃ tad evānurudhyeta sevetetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 21, 3.0 upayoktā aṣṭamo yeṣāṃ tānyupayoktraṣṭamāni //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 2.0 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya vā yat phalam aśubham //
ĀVDīp zu Ca, Vim., 1, 22.8, 2.0 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya vā yat phalam aśubham //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 23, 9.0 asukhaṃ duḥkharūpam udarka uttarakālīnaṃ phalaṃ yasya sa tathā //
ĀVDīp zu Ca, Vim., 1, 24, 2.0 āhāravidhir vidhīyate yenoṣṇasnigdhādinā vakṣyamāṇena tadāhāravidhividhānam //
ĀVDīp zu Ca, Vim., 1, 24, 5.0 prakṛtyaiveti svabhāvenaiva hitatamaṃ hitatamam ityuktaṃ tena yat prakṛtyā hitaṃ tat kadācideva kaṃcideva puruṣam āsādyāhitaṃ bhavati tacca kādācitkatvād anādṛtaṃ tena prāyikatvādenaṃ hitatamaṃ vakṣyāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 25.9, 1.0 ya evātidrutam aśnato doṣā iti utsnehanādayaḥ //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.1 na kvacit karma na bhavati yaducyate /
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 5.0 puri śarīre śete iti vyutpattyā ya ātmā puruṣaśabdenocyate tamāha cetanetyādi //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.1 yadyapi pañcaviṃśatitattvamayo'yaṃ puruṣaḥ sāṃkhyairucyate yadāha mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 2.0 cintyaṃ kartavyatayā akartavyatayā vā yanmanasā cintyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 3.0 vicāryam upapattyanupapattibhyāṃ yadvimṛśyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 4.0 ūhyaṃ ca yat sambhāvanayā ūhyate evametadbhaviṣyati iti //
ĀVDīp zu Ca, Śār., 1, 21.2, 7.0 yat kiṃcidityanena sukhādyanuktaviṣayāvarodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 13.0 yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 21.0 vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt //
ĀVDīp zu Ca, Śār., 1, 21.2, 27.0 yaduktam ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 4.0 yebhyo buddhiḥ pravartata iti yāni buddhīndriyāṇi tānīmāni pañceti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 4.0 yebhyo buddhiḥ pravartata iti yāni buddhīndriyāṇi tānīmāni pañceti darśayati //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 27.2, 3.0 yastu guṇotkarṣo 'bhidhātavyaḥ sa hi anupraviṣṭabhūtasambandhād eva //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 30.2, 7.0 yad indriyaṃ yadgṛhṇāti tattasyābhāvamapi gṛhṇāti tena ākāśasyāsparśatvam api sparśanendriyagrāhyam iti yuktam //
ĀVDīp zu Ca, Śār., 1, 30.2, 7.0 yad indriyaṃ yadgṛhṇāti tattasyābhāvamapi gṛhṇāti tena ākāśasyāsparśatvam api sparśanendriyagrāhyam iti yuktam //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 31.2, 2.0 arthaśabdena tu ye śabdādayo'bhidhīyante te sthūlakhādirūpā eva jñeyāḥ yenākāśapariṇāma eva śabdaḥ vātapariṇāmaḥ sparśa ityādi darśanam //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 31.2, 4.0 etena yacchrotragrāhyaṃ tat sarvam ākāśaṃ śabdaśca yat sparśena gṛhyate tat sarvaṃ vāyuḥ sparśaścetyādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 34.2, 1.0 saṃprati prakṛtigaṇapraviṣṭāyā buddher upadarśanārthaṃ tasyā buddhervṛttibhedāt jñānaviśeṣarūpāṇyāha yetyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 38.2, 11.0 yacca kiṃcanetyanenānuktamapi kṛtsnaṃ jñeyamavaruṇaddhi //
ĀVDīp zu Ca, Śār., 1, 45.2, 2.0 yebhya iti karaṇa evāpādānavivakṣayā pañcamī //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 8.0 yaduktaṃ mūlaprakṛtir avikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 5.0 yathākramamiti yasmādahaṅkārādutpadyate tena krameṇa tatra vaikṛtāt sāttvikādahaṅkārāttaijasasahāyād ekādaśendriyāṇi bhavanti bhūtādestvahaṅkārāttāmasāttaijasasahāyāt pañcatanmātrāṇi //
ĀVDīp zu Ca, Śār., 1, 67.1, 6.1 yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt /
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 4.0 idameva cāsyāniṣṭayonigamane svātantryaṃ yad aniṣṭayonigamanahetvadharmakaraṇe svātantryam adharmakaraṇārabdhasvakarmaṇaivāyam anicchannapi nīyata ityaniṣṭayonigamanaṃ bhavati svātantryaṃ ca yathoktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 81.2, 9.0 ye tu tirohitaṃ na paśyanti tatrāpyupapattimāha nityetyādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 11.0 dehanirvartakena karmaṇā anupāta ātmani saṃbandho yasya tena manasā dehakarmānupātinā //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 94.2, 7.0 pūrvarūpaṃ yadyapi bhaviṣyatām eva bhavati rogāṇāṃ tathāpi bhaviṣyatāmiti padena bhūte'pi vyādhau yāni rūpāṇi bhavanti tāni nirākaroti //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite vā hitamiti buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 2.0 tattvajñāne smṛtiryasya bhraśyata iti yojanā //
ĀVDīp zu Ca, Śār., 1, 101.2, 4.0 tatra ca tattvajñānasya śiṣṭānāṃ smartavyatvena saṃmatasya yadasmaraṇaṃ tat smṛtyaparādhādbhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 127.1, 5.0 yo bhūtaviṣavātādīnāṃ saṃsparśaḥ tathākālenāgataḥ snehaśītoṣṇasaṃsparśaśceti yojanā //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0  tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 139.2, 1.0 yathā yogo vedanānivartako bhavati yaśca yogastenāha ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 151.2, 5.0 yeneti yena yathā //
ĀVDīp zu Ca, Śār., 1, 151.2, 5.0 yeneti yena yathā //
ĀVDīp zu Ca, Śār., 1, 153.2, 10.0 yayā satyayā buddhyā //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 5.0 avidyamānaṃ lakṣaṇaṃ yasyeti alakṣaṇam //
ĀVDīp zu Ca, Indr., 1, 7.6, 3.0 nimittasya yo'rthaḥ kāryajananarūpaḥ kāryabodhanarūpo vā tamanukarotīti nimittārthānukāriṇī //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 14.0 yāmiti kṣīṇāyuḥkāryām //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0  tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 4.2, 5.0 roganud iti vacanenaivārtaviśeṣitāyāṃ labdhāyāṃ yad ārtasya iti karoti tena sahajajarādikṛtāṃ pīḍām anudvejikāṃ parityajya jvarādināsvābhāvikena rogeṇa pīḍitasyeti darśayati //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 8.2, 3.0 vāksiddhiḥ yad ucyate tad avaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 12.2, 3.1 atipriyatvaṃ cehopacitaśukratayā nirantaravyavāyakartṛtvāt yad ucyate /
ĀVDīp zu Ca, Cik., 1, 24.2, 1.0 kuṭīpraveśena yat kriyate tat kuṭīprāveśikam //
ĀVDīp zu Ca, Cik., 1, 24.2, 2.0 vātātapasevayāpi yat kriyate tad vātātapikam //
ĀVDīp zu Ca, Cik., 1, 24.2, 3.0 trigarbhāṃ prathamamekaṃ gṛhaṃ tasyābhyantare dvitīyam evaṃ trigarbhāstrayo garbhā antarāṇi yasyāṃ sā trigarbhāmiti antas triprakoṣṭhām //
ĀVDīp zu Ca, Cik., 1, 24.2, 6.0 sajjā vaidyādayo yasyāṃ sā tathā //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.3 nidrārtasyeva yasyaite tasya tandrāṃ vinirdiśet iti //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0  hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 15.2, 4.0 vātaśca tṛṣṇākāraṇatvenokto'pyatrāpradhānaṃ pittameva ye pradhānam itīha vātākathanād unnīyate //
ĀVDīp zu Ca, Cik., 22, 16.2, 5.0 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 7.0 yaduktam ṛṣayas tv eva jānanti yogasaṃyogajaṃ phalam iti //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 4.0 nityaṃ rasāyanaprayogo yasya sa nityarasāyanaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 1.0 samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 1.0 avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 4.0 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ //
ĀVDīp zu Ca, Cik., 2, 1, 54, 1.0 saṃgrahe yasya caiva yeti yasya yā vṛṣyetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 54, 1.0 saṃgrahe yasya caiva yeti yasya yā vṛṣyetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 54, 1.0 saṃgrahe yasya caiva yeti yasya yā vṛṣyetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 54, 1.0 saṃgrahe yasya caiva yeti yasya vṛṣyetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 2.1 yaduktaṃ jatūkarṇe /
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
ĀVDīp zu Ca, Cik., 2, 3, 28.2, 2.0 saṃkocaṃ kuṅkumaṃ saṃkocāguruṇoḥ samālabhanārthaṃ vallabhā yāsu niśāsu tās tathā //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 1.0 anuktavājīkaraṇaṃ saṃgṛhṇannāha yatkiṃcid ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 1.0 vājīkaraṇaśabdaniruktam āha yenetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 17.2 prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi //
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 1.0 caitanyaṃ citkriyārūpaṃ śivasya paramasya yat //
ŚSūtraV zu ŚSūtra, 1, 3.1, 5.0 vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 4.0 na so 'sti pratyayo loke yaḥ śabdānugamād ṛte //
ŚSūtraV zu ŚSūtra, 1, 5.1, 1.1 yo 'yaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.1 yayaiva svātmacidbhittau prameyollāsanāditaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.1 tayā prasāritasyāsya śakticakrasya yat punaḥ /
ŚSūtraV zu ŚSūtra, 1, 9.1, 14.0 sarvākṣagocaratvena tu bāhyatayā sthirā //
ŚSūtraV zu ŚSūtra, 1, 9.1, 20.0 sphuraty avirataṃ yasya sa taddhārādhirohataḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 4.0 tritayasyāsya yo bhoktā camatkartā sa yogirāṭ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 5.0 triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 5.0 triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 6.0 vidyāt tad ubhayaṃ yas tu sa bhuñjāno na lipyate //
ŚSūtraV zu ŚSūtra, 1, 10.1, 12.0 bhūmikāḥ santy ayaṃ yābhir yāti sarvottarāṃ sthitim //
ŚSūtraV zu ŚSūtra, 1, 11.1, 4.0 pare svātmany atṛptyaiva yad āścaryaṃ sa vismayaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 13.1, 1.0 yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 1.0 yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 1.0 śuddhaṃ tattvaṃ paraṃ vastu yat tat paraśivātmakam //
ŚSūtraV zu ŚSūtra, 1, 14.1, 3.0 tenaiva yasya paśvākhyā bandhaśaktir na vidyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 6.0 ānando yo bhavaty antas tat samādhisukhaṃ smṛtam //
ŚSūtraV zu ŚSūtra, 1, 16.1, 7.0 yat samādhisukhaṃ tasya svātmārāmasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya //
ŚSūtraV zu ŚSūtra, 1, 18.1, 4.0 viśvasya deśakālādiviprakṛṣṭasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti matiḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 2.0 śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 8.0 samyag evaṃvidhaṃ mantravīryaṃ yeṣāṃ yathātatham //
ŚSūtraV zu ŚSūtra, 2, 5.1, 4.0 avasthā śivasyāntaravasthātur abhedinī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 42.0 asyās tv evaṃprabhāvāyāś cakraṃ yat tad ihoditam //
ŚSūtraV zu ŚSūtra, 2, 9.1, 1.0 jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 3.0 kiṃca yad yat prakāśātmasvarūpāmarśanātmakam //
ŚSūtraV zu ŚSūtra, 2, 9.1, 3.0 kiṃca yad yat prakāśātmasvarūpāmarśanātmakam //
ŚSūtraV zu ŚSūtra, 2, 10.1, 1.0 vidyeti jñānavisphārarūpā tu puroditā //
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 5.0 bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 12.0 bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 9.0 prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 10.0 śabdādiguṇavṛttir cetasā hy anubhūyate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 15.0 dhāraṇā paramātmatvaṃ dhāryate yena sarvadā //
ŚSūtraV zu ŚSūtra, 3, 7.1, 3.0 ābhogo yasya vistāra īdṛśād darśitātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 4.0 dvitīyam idam ākāraṃ karo yasya svadīdhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 1.0 āsyate sthīyate yasminn aikātmyeneti cāsanam //
ŚSūtraV zu ŚSūtra, 3, 16.1, 2.0 śāktaṃ balaṃ yat tatrasthas tadevāntaḥ parāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 25.1, 6.0 yenedaṃ sādhitaṃ yatra tadbhuktyā vinivartate //
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 6.0 śivabhaktisudhāpūrṇe śarīre vṛttir asya //
ŚSūtraV zu ŚSūtra, 3, 26.1, 8.0 evaṃvidhasya tasyāsya yā svālāparūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 26.1, 8.0 evaṃvidhasya tasyāsya yā svālāparūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 27.1, 5.0  yā svairābhilāpātmā kathā yāthārthyavādinaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 5.0 yā svairābhilāpātmā kathā yāthārthyavādinaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 6.0 bhūyobhūyaḥ pare bhāve bhāvanā bhāvyate hi //
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca kathā //
ŚSūtraV zu ŚSūtra, 3, 28.1, 2.0 yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate //
ŚSūtraV zu ŚSūtra, 3, 29.1, 3.0 adhitiṣṭhati yaḥ svairam avipasthaḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 3, 29.1, 8.0 yac chabdāpekṣayā sūtre tacchabdo 'dhyāhṛtaḥ svayam //
ŚSūtraV zu ŚSūtra, 3, 31.1, 4.0  sthitiś cinmayāhaṃtāviśrāntyātmā ca yo layaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 4.0 yā sthitiś cinmayāhaṃtāviśrāntyātmā ca yo layaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 6.0 vikasat saṃkucat sarvaṃ vedyaṃ yat saṃvidātmakam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 5.0 kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate //
ŚSūtraV zu ŚSūtra, 3, 32.1, 7.0 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam //
ŚSūtraV zu ŚSūtra, 3, 35.1, 1.0 mohaḥ svākhyātir ajñānaṃ tena yaḥ pratisaṃhataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 10.0 samyaguttejanaṃ kuryād yenāsau tanmayo bhavet //
ŚSūtraV zu ŚSūtra, 3, 41.1, 3.0 yasya tasyāsya tad iti proktāṇavamalātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 7.0  sā śaktiḥ parā sūkṣmā vyāpinī nirmalā śivā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 18.0 sthite 'pi prāṇasambandhe yas tadārūḍha āntarīm //
ŚSūtraV zu ŚSūtra, 3, 44.1, 5.0 antar ity āntarī saṃvit tatsvarūpasya yat punaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 12.0 mayy āveśya mano ye māṃ nityayuktā upāsate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
Śukasaptati
Śusa, 1, 3.14 nijānvayapraṇītaṃ yaḥ samyagdharmaṃ niṣevate /
Śusa, 1, 4.2 pitṛśuśrūṣako nityaṃ jantuḥ sādhāraṇaśca yaḥ //
Śusa, 1, 5.5 na pūjayanti ye pūjyānmānyānna mānayanti ye /
Śusa, 1, 5.5 na pūjayanti ye pūjyānmānyānna mānayanti ye /
Śusa, 1, 11.7 prasannayā ca tayetyuktam yattvaṃ yācase tatkaromi /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 11.14 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 2, 3.22 yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam /
Śusa, 3, 3.10 tato bhāryādvayasya rukmiṇīsundarīnāmadheyasya yaḥ saṃvādaṃ vadati sa satyaḥ /
Śusa, 4, 6.23 yacca tayā bhuktaṃ tadgovindo jānāti itarastu na /
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 4, 8.1 taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ /
Śusa, 5, 2.17 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Śusa, 5, 10.2 prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti //
Śusa, 5, 13.1 ye jātyādimahotsāhā nopagacchanti pārthivam /
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Śusa, 5, 21.3 pañcanāmapi yo bharttā nāsāprakṛtimānavī //
Śusa, 6, 1.5 nidrā bhadre kutasteṣāṃ ye ṛṇavyādhipīḍitāḥ /
Śusa, 6, 1.6 avidheyakalatrāśca ye cānye kṛtavairiṇaḥ //
Śusa, 6, 3.8 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
Śusa, 6, 3.8 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
Śusa, 6, 3.9 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
Śusa, 6, 3.9 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
Śusa, 6, 6.6 prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām //
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 6, 10.5 yasmai devāḥ prayacchanti puruṣāya parābhavam /
Śusa, 9, 1.2 tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
Śusa, 9, 4.11 mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
Śusa, 11, 8.1 akṣibhyāṃ cirabhaṇitaṃ hṛdayasthaṃ yo jano na lakṣayati /
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śusa, 11, 10.2 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 11, 12.1 lajjate yena mano malinayati nijakulakramo yena /
Śusa, 11, 12.1 lajjate yena mano malinayati nijakulakramo yena /
Śusa, 11, 14.2 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
Śusa, 11, 16.1 sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
Śusa, 11, 18.1 yo viparītaṃ manyate ... sa kimiva manyate striyamaparām /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 14, 4.2 mano 'pi vikriyāṃ yasminyāti saṃyamināṃ kila //
Śusa, 14, 7.2 yattvayā bhavati tat śīghraṃ vidhehi /
Śusa, 15, 3.1 raktāḥ pṛcchanti guṇān doṣān pṛcchanti ye viraktāḥ /
Śusa, 15, 6.13 yaḥ kaścitsatyo bhavati sa jaṅghayorantarān niṣkrāmyatīti prasiddham /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Śusa, 17, 1.2 śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam /
Śusa, 17, 4.6 soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā /
Śusa, 18, 2.6 uttaram yo yaḥ pṛcchati tasya tasyāgre vadati aho sarṣapāṇāṃ madhye na kiṃcit /
Śusa, 18, 2.6 uttaram yo yaḥ pṛcchati tasya tasyāgre vadati aho sarṣapāṇāṃ madhye na kiṃcit /
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 21, 1.3 buddhirasti yadā yeṣāṃ mandodaryāḥ sahāyinī //
Śusa, 21, 2.15 tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ /
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Śusa, 21, 8.1 mā bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam /
Śusa, 21, 15.2 yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
Śusa, 23, 3.1 saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
Śusa, 23, 3.2 āgate parā labhyate tadeva bhaṇyate prema //
Śusa, 23, 9.3 kuśaśakticchalatyāgasampadyasya na khaṇḍyate //
Śusa, 23, 10.2 yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva //
Śusa, 23, 13.1 madhyāhne candanaṃ yeṣāṃ sāyaṃ majjanasevanam /
Śusa, 23, 24.5 strījanasāmānyaṃ hṛdayaṃ yad yasyās tat tasyāḥ //
Śusa, 23, 24.5 strījanasāmānyaṃ hṛdayaṃ yad yasyās tat tasyāḥ //
Śusa, 23, 25.18 atikleśena ye hyarthā dharmasyātikrameṇa ca /
Śusa, 23, 29.9 tābhyo namo veśyābhyaḥ ātmāpi na vallabho yāsām //
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Śusa, 26, 2.13 sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ /
Śusa, 26, 2.13 sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 1.1 trailokyaśreyase viṣṇoryanmitraṃ sāmparāyikam /
Śyainikaśāstra, 1, 6.1 teṣu ye'ṣṭādaśa proktā vyasanānīti yān viduḥ /
Śyainikaśāstra, 1, 6.1 teṣu ye'ṣṭādaśa proktā vyasanānīti yān viduḥ /
Śyainikaśāstra, 1, 28.2 bhakṣyasrakcandanāderyaḥ so'pi tādarthakaḥ smṛtaḥ //
Śyainikaśāstra, 2, 7.1 doṣāropo guṇādau yaḥ sāsūyeti nigadyate /
Śyainikaśāstra, 2, 18.1 kāmaścānanyamanasor dampatyor yaḥ parasparam /
Śyainikaśāstra, 2, 21.1 yatpānāt mattatāmeti tadvastu madirocyate /
Śyainikaśāstra, 2, 22.1 geyaṃ yadraktakaṇṭhasya tālasvarasamanvitaṃ /
Śyainikaśāstra, 2, 26.1 uddhataṃ tāṇḍavaṃ yacca lāsyaṃ cābhinayātmakam /
Śyainikaśāstra, 2, 28.1 kāryaṃ vinā yadudyānanagarādyupasarpaṇam /
Śyainikaśāstra, 3, 5.2 śatrūṇāṃ vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā //
Śyainikaśāstra, 3, 17.2 vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ //
Śyainikaśāstra, 3, 38.1 vaśyāsturaṃgāḥ śasyante śikṣitā ye gatāgate /
Śyainikaśāstra, 3, 42.1 sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān /
Śyainikaśāstra, 3, 48.2 sādhyate pṛthaklīnaiścaturdhā sā tu bhidyate //
Śyainikaśāstra, 3, 61.2 vadhyate hi mṛgo yasyāṃ śvapadaprekṣikā hi sā //
Śyainikaśāstra, 3, 64.1 ūṣarādisthale yasyāṃ lakṣyīkṛtyopavāhitāḥ /
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Śyainikaśāstra, 3, 71.1 yasyāṃ tantrairdvidhā muktāḥ patatriṣu patanti ca /
Śyainikaśāstra, 3, 79.1 etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye /
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Śyainikaśāstra, 4, 35.2 yaś cakravākasaṃsthānaś cakrāṅgaḥ sa ca kīrtitaḥ //
Śyainikaśāstra, 4, 37.1 yaḥ sarvāṅge himaprakhyo haṃsavājaḥ sa kathyate /
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Śyainikaśāstra, 4, 54.2 kuhī yasyāḥ kaṇḍikā hi karṇāntā rajatākṛtiḥ //
Śyainikaśāstra, 4, 60.2 ityādyūhyā guṇā ye ca rājadharmme pradarśitāḥ //
Śyainikaśāstra, 4, 61.2 yathāvakāśaṃ hi rasā nāṭyādau ye vinirmitāḥ //
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Śyainikaśāstra, 5, 2.1 pañcaviṃśatiṭaṅkaiśca mātrā śuddhāmiṣasya /
Śyainikaśāstra, 5, 16.1 upatyakā himagireryeṣāṃ paricayaṃ gatā /
Śyainikaśāstra, 5, 52.2 athaiṣāṃ śākhināṃ śastā mimāyī prakīrtyate //
Śyainikaśāstra, 5, 72.1 āghātāddhīyamāno yo lakṣyate balavarṇataḥ /
Śyainikaśāstra, 6, 6.1 ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ /
Śyainikaśāstra, 6, 22.1 śyenā yasyātha bahavastathaiva hayasādinaḥ /
Śyainikaśāstra, 6, 29.1 sādināmagragā ye ca vetriṇaste'pi dhūtikāḥ /
Śyainikaśāstra, 6, 57.1 ye vimuktā nije lakṣye dūre dūre skhalanti na /
Śyainikaśāstra, 6, 60.1 tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ /
Śyainikaśāstra, 6, 62.1 ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya /
Śyainikaśāstra, 7, 2.1 parāvṛttya tataḥ sarve ye 'nye maṇḍalacāriṇaḥ /
Śyainikaśāstra, 7, 2.2 teṣāṃ pradhānapuruṣā nāyakopārjitaṃ ca yat //
Śyainikaśāstra, 7, 9.1 garutmatormikāyukto yāṅgulīvidbhiṣagvṛtaḥ /
Śāktavijñāna
ŚāktaVij, 1, 21.1 yāni yāni vikārāṇi avasthā kurute sataḥ /
ŚāktaVij, 1, 21.1 yāni yāni vikārāṇi avasthā kurute sataḥ /
ŚāktaVij, 1, 22.2 malatrayavikārau bahujanmasu yatkṛtam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 1.1 tataśca tatpratipakṣa karasyāṅguṣṭhamūle yā dhamanī jīvasākṣiṇī /
ŚdhSaṃh, 1, 3, 5.1 sthitvā sthitvā calati sā smṛtā prāṇanāśinī /
ŚdhSaṃh, 2, 11, 96.1 uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /
ŚdhSaṃh, 2, 11, 98.2 adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //
ŚdhSaṃh, 2, 12, 3.2 kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ //
ŚdhSaṃh, 2, 12, 123.2 saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 4.0  sthitvā sthitvā calati gacchati sāpi prāṇanāśinī jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 9.2 nāḍī madhyavahāṅguṣṭhamūle yātyarthamuccalet /
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.2 jaṭharānaladaurbalyādavipakvastu yo rasaḥ /
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 23.3 sāmā ityupadiśyante ye ca rogāstadudbhavāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.4 sitakṛṣṇāruṇacchāyaṃ vāntibhedakaraṃ ca yat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 5.2 pāparogābhibhūtā ye mānavāste bhajantu tān //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.1 ityevaṃ śivaguptā ye sudhāyā bindavaḥ param /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.1 kalistarasamāvarto yad uktaṃ ca vicakṣaṇaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.2 bhraśyate yanna kālena nirdravaṃ tadayo matam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.1 yena parvatasāreṇa bhidyante śuṣkakāṣṭhavat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.2 mukhe tiryak kṛte daṇḍe yaddravyaṃ sūtralambitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.3 tathā pāṣāṇacūrṇāni kaṭhinoparasāśca ye //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 13.1 ṣaṭkoṇaṃ laghu tīkṣṇaṃ ca bṛhadaṣṭadalaṃ ca yat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.2 atidīpto bhavedyastu padmarāgaḥ sa ucyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.1 yaḥ karoti payo nīlaṃ mahānīlaṃ taducyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.3 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.2 lohādbhavati tadyasmācchilājatu jatuprabham /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.3 tasya lohasya yadvīryaṃ rasaṃ vāpi bibharti tat /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.1 tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.2 vahnau kṣiptaṃ tu nirdhūmaṃ yacca liṅgopamaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.2 yāni lohāni tatsaṃjñālakṣaṇāni guṇāni ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.3 maṇḍūraṃ tadguṇaṃ dṛṣṭaṃ yallohamapi yadguṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 6.3 maṇḍūraṃ tadguṇaṃ dṛṣṭaṃ yallohamapi yadguṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 8.2 ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 8.0 yaḥ kvāthavat sthitaḥ peyaḥ sa pānīya iti saṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 7.2 upaskaraṃ na yo vetti tasya siddhiḥ kathaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.1 dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.3 tasmātsūtaṃ ca yad grāhyaṃ sarvadoṣavivarjitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairyo mitasakalavibhāgas tasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 18.0 ekonatriṃśadūṣaṇairiti ekena yadūnaṃ maricānāṃ triṃśattena saha ṣaḍraktikapramāṇaṃ bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 16.0 punarapi evaṃ siddhasyāsya yattriṃśadbhāgaṃ tena samaṃ viṣaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.2 kathaṃ bhajet pratyahamasya yasya śālyodanaṃ dugdhamadhutrayaṃ ca /
Abhinavacintāmaṇi
ACint, 1, 1.3 vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā /
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
ACint, 1, 12.2 kṛṣṇarekhāṅkuro yas tu dagdhahastaḥ sa ucyate //
ACint, 1, 14.1 vinā śāstro yo brūyāt tam āhuḥ brahmaghātakaḥ /
ACint, 1, 15.1 na jānāti ca śāstrāṇi lakṣaṇaṃ yo na vidyate /
ACint, 1, 21.1 jālāntaragatacaṇḍabhānukiraṇair yad vīkṣyate kumārajaḥ /
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
ACint, 1, 40.1 ekasya cauṣadher yogo yat tatra punar ucyate /
ACint, 1, 72.1 vastraniṣpīḍitaṃ yat tu cūrṇitaṃ dviguṇe jale /
ACint, 1, 85.1 kvāthyamānaṃ tu yat toyaṃ niṣphenaṃ nirmalīkṛtam /
ACint, 1, 115.1  gandhaḥ ketakīnāṃ harati parimalair varṇataḥ piṅgalābhā /
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 7.1 ratnānām uttamaṃ vajraṃ yo bibharti narottamaḥ /
AgRPar, 1, 12.2 dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet //
AgRPar, 1, 17.1 yan maulyaṃ brāhmaṇe proktam pādonaṃ kṣatriye smṛtam /
AgRPar, 1, 24.1 māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /
Bhāvaprakāśa
BhPr, 6, 2, 16.1 cetakīpādapacchāyāmupasarpanti ye narāḥ /
BhPr, 6, 2, 26.1 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /
BhPr, 6, 2, 28.3 snigdhā ghanā vṛttā gurvī kṣiptā ca yāmbhasi /
BhPr, 6, 2, 42.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
BhPr, 6, 2, 42.1 yasya yasya phalasyeha vīryaṃ bhavati yādṛśam /
BhPr, 6, 2, 48.1 āgneyaguṇabhūyiṣṭhāt toyāṃśapariśoṣi yat /
BhPr, 6, 2, 49.1 vibandhabhedinī tu sā kathaṃ grāhiṇī bhavet /
BhPr, 6, 2, 51.2 ye guṇāḥ kathitāḥ śuṇṭhyāste'pi santyārdrake'khilāḥ //
BhPr, 6, 2, 73.2 pañcabhiḥ kolamātraṃ yatpañcakolaṃ taducyate //
BhPr, 6, 2, 129.2 yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ //
BhPr, 6, 2, 201.1 āmragandhir haridrā sā śītā vātalā matā /
BhPr, 6, 2, 246.1 sāmudraṃ yattu lavaṇam akṣībaṃ vaśiraṃ ca tat /
BhPr, 6, 2, 252.1 audbhidaṃ pāṃśulavaṇaṃ yajjātaṃ bhūmitaḥ svayam /
BhPr, 6, Karpūrādivarga, 43.2 nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ //
BhPr, 6, Karpūrādivarga, 75.1 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
BhPr, 6, Karpūrādivarga, 94.2 anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate /
BhPr, 6, Guḍūcyādivarga, 4.1 tatra ye vānarāḥ kecid rākṣasair nihatā raṇe /
BhPr, 6, Guḍūcyādivarga, 5.1 tato yeṣu pradeśeṣu kapigātrātparicyutāḥ /
BhPr, 6, 8, 4.2 patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //
BhPr, 6, 8, 22.1 śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /
BhPr, 6, 8, 34.0 dṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat //
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 6, 8, 52.3 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //
BhPr, 6, 8, 52.3 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //
BhPr, 6, 8, 95.1 asādhyo yo bhavedrogo yasya nāsti cikitsitam /
BhPr, 6, 8, 95.1 asādhyo yo bhavedrogo yasya nāsti cikitsitam /
BhPr, 6, 8, 100.1 saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /
BhPr, 6, 8, 108.1 prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /
BhPr, 6, 8, 150.2 ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //
BhPr, 6, 8, 191.2 yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //
BhPr, 6, 8, 192.0 haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ //
BhPr, 6, 8, 193.0 yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //
BhPr, 6, 8, 194.1 varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /
BhPr, 6, 8, 195.0 surāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate //
BhPr, 6, 8, 196.1 yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /
BhPr, 6, 8, 198.2 tejasā yasya dahyante samīpasthā drumādayaḥ /
BhPr, 6, 8, 199.1 varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /
BhPr, 6, 8, 204.1 ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt /
BhPr, 7, 3, 29.1 yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /
BhPr, 7, 3, 132.1 uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake /
BhPr, 7, 3, 142.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /
BhPr, 7, 3, 199.1 yasya rogasya yo yogastenaiva saha yojitaḥ /
BhPr, 7, 3, 199.1 yasya rogasya yo yogastenaiva saha yojitaḥ /
BhPr, 7, 3, 216.1 kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat /
BhPr, 7, 3, 237.2 evaṃ śudhyanti te sarve proktā uparasā hi ye //
BhPr, 7, 3, 250.2 yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //
BhPr, 7, 3, 252.1 ye guṇā garale proktāste syurhīnā viśodhanāt /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 1.0 samprati madhuratiktakaṣāyāṇāṃ śītatvaṃ tathā kaṭvamlalavaṇānāṃ coṣṇatvaṃ tathā kaṭutiktakaṣāyāṇāṃ cāvṛṣyatvamityādayo rasadvāreṇa dravyāṇāṃ ye guṇā uktāstadapavādam āha teṣāmityādi //
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
Caurapañcaśikā
CauP, 1, 29.1 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit /
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
CauP, 1, 35.1 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
CauP, 1, 38.2 dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 3.0 yad vā tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ //
Devīmāhātmya
Devīmāhātmya, 1, 1.2 sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ /
Dhanurveda
DhanV, 1, 4.1 yasyābhyāse prasādena niṣpadyante dhanurdharāḥ /
DhanV, 1, 15.2 tāpasānarcayedbhaktyā ye cānye śivayoginaḥ //
DhanV, 1, 20.1 īdṛśaṃ kārayennyāsaṃ yena śreyo bhaviṣyati /
DhanV, 1, 45.1 pauruṣeyaṃ tu yat kāryaṃ bahuyatnena yojitam /
DhanV, 1, 60.2 yena durvedhyavarmāṇi bhedayettarupattravat //
DhanV, 1, 65.1 sarvalohāstu ye bāṇā nārācāste prakīrtitāḥ /
DhanV, 1, 88.1 calaṃ tu vedhayedyastu ātmanā sthirasaṃsthitaḥ /
DhanV, 1, 93.1 prathamaṃ vāmahastena yaḥ śramaṃ kurute naraḥ /
DhanV, 1, 100.2 catuḥśataiśca kāṇḍānāṃ yo hi lakṣyaṃ samabhyaset /
DhanV, 1, 102.2 yaḥ pādavedhī lakṣyasya sa kaniṣṭhatamo bhavet //
DhanV, 1, 104.1 ādravaṃ yad viśīrṇaṃ ca varjayed īdṛśaṃ śaram /
DhanV, 1, 115.2 yeṣāṃ vijñānamātreṇa siddhirbhavati nānyathā //
DhanV, 1, 121.2 nārācāstasya sidhyanti yasya tuṣyenmaheśvaraḥ //
DhanV, 1, 124.1 janānurañjanaṃ yena lakṣyaghātāt prajāyate /
DhanV, 1, 129.2 kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ //
DhanV, 1, 139.1 grahaṇaṃ śithilaṃ yasya ṛjutvena vivarjitam /
DhanV, 1, 144.1 ākṛṣṭastejito yaśca viśuddho gāḍhamujjhitaḥ /
DhanV, 1, 145.1 yasya tṛṇasamā bāṇā yat saṃdhānasamaṃ dhanuḥ /
DhanV, 1, 145.1 yasya tṛṇasamā bāṇā yat saṃdhānasamaṃ dhanuḥ /
DhanV, 1, 145.2 yasya prāṇasamā maurvī sa dhanvī dhanvināṃ varaḥ //
DhanV, 1, 146.2 yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate //
DhanV, 1, 148.1 caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ /
DhanV, 1, 149.2 bhramantaṃ bhedayedyastu dṛḍhabhedī sa ucyate //
DhanV, 1, 151.2 bindukaṃ caiva yugakaṃ yo vetti sa jayī bhavet //
DhanV, 1, 153.2 prāptaṃ śareṇa yaśchindyād bāṇacchedī sa ucyate //
DhanV, 1, 155.0 hastena bhrāmyamāṇaṃ ca yo hanti sa dhanurdharaḥ //
DhanV, 1, 156.2 hāstikaṃ bindukaṃ yastu citrabhedī sa ucyate //
DhanV, 1, 158.1 yo hanti śarayugmena śīghrasaṃdhānayogataḥ /
DhanV, 1, 159.2 yaḥ chindyāttaṃ kṣurapreṇa kāṣṭhavedhī sa yāyate //
DhanV, 1, 169.1 saumyāni yāni rūpāṇi trailokye vicaranti te /
DhanV, 1, 169.2 yāni cātyarthaghorāṇi tai rakṣāsmān tathā bhuvam //
DhanV, 1, 173.1 prayogaṃ copasaṃhāraṃ yo vetti sa dhanurdharaḥ /
DhanV, 1, 193.2 yeṣām indīvaraśyāmo hṛdayastho janārdanaḥ //
DhanV, 1, 209.1 ye rājaputrāḥ sāmantāḥ āptāḥ sevakajātayaḥ /
DhanV, 1, 210.1 yasmin raṇe yaḥ puruṣaḥ pradhānaḥ sa sarvayatnena hi rakṣaṇīyaḥ /
DhanV, 1, 210.1 yasmin raṇe yaḥ puruṣaḥ pradhānaḥ sa sarvayatnena hi rakṣaṇīyaḥ /
DhanV, 1, 214.1 parasparānuraktā ye yodhāḥ śārṅgadhanurdharāḥ /
DhanV, 1, 224.2 anusarve'pi piśitā yasya yānti raṇe jayaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 1.1 ādīśvarāya praṇamāmi tasmai yenopadiṣṭā haṭhayogavidyā /
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
GherS, 1, 19.2 sādhayed yaḥ prayatnena devadehaṃ prapadyate //
GherS, 1, 20.1 vārisāraṃ parāṃ dhautiṃ sādhayed yaḥ prayatnataḥ /
GherS, 3, 4.2 yena vijñātamātreṇa sarvasiddhiḥ prajāyate //
GherS, 3, 5.1 gopanīyaṃ prayatnena na deyaṃ yasya kasyacit /
GherS, 3, 13.2 ṣaṇmāsam abhyased yo hi sa siddho nātra saṃśayaḥ //
GherS, 3, 16.1 saṃsārasāgaraṃ tartum abhilaṣati yaḥ pumān /
GherS, 3, 23.2 pratyahaṃ kurute yas tu sa yogī yogavittamaḥ //
GherS, 3, 39.1 caitanyam ānayed devīṃ nidritā bhujaṅginī /
GherS, 3, 44.1 yāni pāpāni ghorāṇi upapāpāni yāni ca /
GherS, 3, 44.1 yāni pāpāni ghorāṇi upapāpāni yāni ca /
GherS, 3, 60.1 nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā /
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 3, 66.2 sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm //
GherS, 3, 67.2 śāmbhavīṃ yo vijānīyāt sa ca brahma na cānyathā //
GherS, 3, 70.1 yat tattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārānvitaṃ vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam /
GherS, 3, 71.1 pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ /
GherS, 3, 73.1 āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit /
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
GherS, 3, 79.1 śaṭhāya bhaktihīnāya na deyā yasya kasyacit /
GherS, 3, 80.1 yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam /
GherS, 3, 81.1 ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit /
GherS, 3, 95.1 śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit /
GherS, 4, 1.3 yasya vijñānamātreṇa kāmādiripunāśanam //
GherS, 4, 5.1 śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ /
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
GherS, 5, 1.2 athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim /
GherS, 5, 1.3 yasya sādhanamātreṇa devatulyo bhaven naraḥ //
GherS, 5, 16.1 mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet /
GherS, 5, 81.1 anāhatasya śabdasya tasya śabdasya yo dhvaniḥ /
GherS, 6, 7.2 tatreṣṭadevatāṃ dhyāyed yad dhyānaṃ gurubhāṣitam //
GherS, 6, 8.1 yasya devasya yad rūpaṃ yathā bhūṣaṇavāhanam /
GherS, 6, 8.1 yasya devasya yad rūpaṃ yathā bhūṣaṇavāhanam /
GherS, 6, 15.2 yad dhyānena yogasiddhir ātmapratyakṣam eva ca /
GherS, 6, 18.1 bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam /
GherS, 6, 19.2 bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet //
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.3 tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam //
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 1, 17.1 brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi /
GokPurS, 1, 21.2 yad yad icchati gokarṇe tat tad āpnoti niścayāt //
GokPurS, 1, 21.2 yad yad icchati gokarṇe tat tad āpnoti niścayāt //
GokPurS, 1, 34.1 ye smariṣyanti gokarṇaṃ prātar utthāya nityaśaḥ /
GokPurS, 1, 36.1 ye paśyanti mahākṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 1, 36.2 janmaprabhṛti yat teṣāṃ kṛtaṃ pāpaṃ vinaśyati //
GokPurS, 1, 37.1 snānaṃ kurvanti ye tatra gokarṇe tīrthasattame /
GokPurS, 1, 47.1 sthāvarānteṣu yat sattvaṃ tad ākṛṣya maheśvaraḥ /
GokPurS, 1, 55.2 ya etat pūjayed bhaktyā sa prāpnotīpsitaṃ dhruvam //
GokPurS, 1, 74.2 prāhiṇod rāvaṇam anu svayaṃ cāgāt sahāyakṛt //
GokPurS, 2, 5.2 yasya darśanamātreṇa mahāpāpaṃ vinaśyati //
GokPurS, 2, 7.1 tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan /
GokPurS, 2, 9.2 evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati //
GokPurS, 2, 15.2 aparādho mamaivātra yad duṣṭasya vaśe kṛtam //
GokPurS, 2, 24.2 ādau tvām arcayitvā yo 'rcayatīha mahābalam //
GokPurS, 2, 28.1 yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet /
GokPurS, 2, 29.1 yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ /
GokPurS, 2, 29.1 yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ /
GokPurS, 2, 30.2 māghakṛṣṇacaturdaśyāṃ niśīthe yo mahābalam //
GokPurS, 2, 33.1 tasmin kāle tu yad dattam ekaṃ koṭiphalapradam /
GokPurS, 2, 42.1 atraikena dinenāpi yat kṛtaṃ karma cottamam /
GokPurS, 2, 53.1 evaṃ devāḥ sagandharvā ye sarve devayonayaḥ /
GokPurS, 2, 56.1 tatra ye ye tapas taptum āvasan devatādayaḥ /
GokPurS, 2, 56.1 tatra ye ye tapas taptum āvasan devatādayaḥ /
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /
GokPurS, 2, 59.2 goghnāś caiva kṛtaghnāś ca paradāraratāś ca ye //
GokPurS, 2, 65.1 pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ /
GokPurS, 2, 65.1 pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ /
GokPurS, 2, 65.2 viśanti sāgaraṃ yasmād gokarṇaṃ tad viśiṣyate //
GokPurS, 2, 67.1 yadā prāpnoti gokarṇaṃ yo vā ko vāpi mānavaḥ /
GokPurS, 2, 97.2 ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ //
GokPurS, 3, 4.1 campakādyair vṛto vṛkṣaiḥ sarvartukusumānvitaiḥ /
GokPurS, 3, 22.2 agastyatīrthād vāyavyāṃ vartate nṛpa tatra yaḥ //
GokPurS, 3, 43.1 bho rājañchṛṇu vakṣyāmi tvayā yat pūrvasaṃcitam /
GokPurS, 3, 58.3 smṛtvā ca pāpacaritam iha janmani yat kṛtam //
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 4, 4.1 tīrtheṣu teṣu yaḥ snāti so 'nantaphalam aśnute /
GokPurS, 4, 7.2 navamyāṃ teṣu yaḥ snāti sa pāpair mucyate dhruvam //
GokPurS, 4, 9.2 yāṃ copayeme bhagavān rudro gaurīvapurdharām //
GokPurS, 4, 26.1 divyarūpadharāṃ devīṃ ye 'rcayantīha bhaktitaḥ /
GokPurS, 4, 29.2 pṛthivyāṃ yāni tīrthāni pātālanilayāni ca //
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 4, 46.1 labhante yajjalasparśāt tiryañco 'py uttamāṃ gatim /
GokPurS, 5, 3.1 yasyāḥ kṣīrād abhūt kṣīravārdhis tasmād abhūt sudhā /
GokPurS, 5, 26.2 pitṛsthālīti yat tasyāparaṃ nāma suviśrutam //
GokPurS, 5, 34.1 piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati /
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
GokPurS, 5, 35.2 teṣām api vidhānena śrāddhaṃ yaḥ kurute sutaḥ //
GokPurS, 5, 39.1 piṇḍaṃ tilodakaṃ tatra yaś cāsmākaṃ prayacchati /
GokPurS, 5, 39.2 yenaivaṃ tarpitāḥ sarve muktiṃ vindema śāśvatīm //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 5, 43.1 ekaṃ vā bhojayed vipraṃ tatrastho yaḥ samantrakam /
GokPurS, 5, 44.1 tatrastho rudragāyatrīṃ yo japed vidhipūrvakam /
GokPurS, 5, 46.1 yaḥ sakṛtsaṅgato veśyāṃ kāmato 'kāmato 'pi vā /
GokPurS, 5, 49.2 nātas tatrāsti yat teṣām āvāhanavisarjanam //
GokPurS, 5, 50.1 pitṛsthālīṃ samāsādya yaḥ pitṝn uddhariṣyati /
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
GokPurS, 6, 47.3 varaṃ varaya putra tvaṃ yat te 'bhilaṣitaṃ hṛdi //
GokPurS, 6, 74.2 tīrthe snātvā madīye tu malliṅgaṃ pūjayec ca yaḥ //
GokPurS, 7, 3.2 gāyantaṃ trāyate yasmād gāyatrī ceti tāṃ viduḥ //
GokPurS, 7, 9.2 siddhir bhavatu te bhadre tīrthe ye snānti bhāmini /
GokPurS, 7, 13.3 nāgā vṛṇīdhvaṃ dāsyāmi yuṣmākaṃ yad abhīpsitam //
GokPurS, 7, 34.2 anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi //
GokPurS, 7, 75.2 japed yo brāhmaṇo loke gāyatrīṃ lakṣasaṅkhyayā //
GokPurS, 8, 3.2 yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho /
GokPurS, 8, 8.1 yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam /
GokPurS, 8, 16.1 yasmād deśād upākrāmat tad unmajjanam ucyate /
GokPurS, 8, 27.1 uttarasyāṃ sthitaṃ yat tu vairāgyaṃ maṇḍapaṃ smṛtam /
GokPurS, 8, 28.1 devayoḥ purato yat tu maṇḍapaṃ jñānadaṃ viduḥ /
GokPurS, 8, 30.1 tasmin mṛtāś ca ye kecit pāpātmāno 'pi mānavāḥ /
GokPurS, 8, 31.1 prayāṇasamaye yas tu tatra śete hariṃ smaran /
GokPurS, 8, 72.1 yat tadaṃśo 'patad rājan śataśṛṅgataṭe śubhe /
GokPurS, 9, 25.2 aho yal labhyate bhaktyā na tat karmaśatair api //
GokPurS, 9, 27.2 tadā tatra tu ye snānti bhavābdhiṃ te taranti vai //
GokPurS, 9, 41.3 śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam //
GokPurS, 9, 55.2 yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam /
GokPurS, 10, 3.1 asya liṅgasya mūrdhānaṃ mūlaṃ vā yo 'bhipaśyati /
GokPurS, 10, 18.1 taddine tāṃ samādāya bhaktyā yaś cārcayec chivam /
GokPurS, 10, 47.1 vaiśākhe śuklabhūte tu māṃ pūjayati yo naraḥ /
GokPurS, 10, 59.2 ye pūjayanti liṅgāni vedaśāstrayutā bhuvi //
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 67.2 mahāpātakino ye ca kūṭasākṣiṣu saṃsthitāḥ //
GokPurS, 11, 78.1 tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune /
GokPurS, 12, 19.2 pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai //
GokPurS, 12, 19.2 pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai //
GokPurS, 12, 34.2 tasmin kāle naro yas tu tatra snānaṃ karoti ca //
GokPurS, 12, 58.1 śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha /
GokPurS, 12, 97.1 idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija /
GokPurS, 12, 98.2 yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoty asaṃśayam //
GokPurS, 12, 98.2 yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoty asaṃśayam //
GokPurS, 12, 99.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /
GokPurS, 12, 99.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /
GokPurS, 12, 99.2 sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam //
Gorakṣaśataka
GorŚ, 1, 1.3 yasya sāṃnidhyamātreṇa cidānandāyate tanuḥ //
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
GorŚ, 1, 4.2 dhruvaṃ yasyāvabodhena jāyate paramaṃ padam //
GorŚ, 1, 5.2 yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
GorŚ, 1, 13.2 svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 14.2 svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 19.2 mastake maṇivad bimbaṃ yo jānāti sa yogavit //
GorŚ, 1, 21.1 yat samādhau paraṃ jyotir anantaṃ viśvatomukham /
GorŚ, 1, 45.2 prāṇavidyā mahāvidyā yas tāṃ vetti sa yogavit //
GorŚ, 1, 47.1 yena dvāreṇa gantavyaṃ brahmasthānam anāmayam /
GorŚ, 1, 56.2 mūlabandhaṃ ca yo vetti sa yogī siddhibhājanam //
GorŚ, 1, 61.2 tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset //
GorŚ, 1, 62.2 gopanīyā prayatnena na deyā yasya kasyacit //
GorŚ, 1, 64.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
GorŚ, 1, 67.2 bhāvayanti śarīraṃ āpādatalamastakam //
GorŚ, 1, 68.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
GorŚ, 1, 75.2 tayoḥ samarasaikatvaṃ yo jānāti sa yogavit //
GorŚ, 1, 83.2 yasyā mātrāsu tiṣṭhanti tat paraṃ jyotir om iti //
GorŚ, 1, 88.1 śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 karasyāṅguṣṭhe dhamanī sā jīvasākṣiṇī jīvo'sti no veti bodhanī jñeyā //
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 2.0  dhamanī sthitvā sthitvā calati sā prāṇanāśinī smṛtā kathitā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.2 patitaṃ yaddharāpṛṣṭhe retaḥ sauvarṇatām agāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.1 brahmāṇḍaṃ saṃvṛtaṃ yena durlabhaṃ prākṛtaṃ hi tat /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.1 etatsvarṇatrayaṃ divyaṃ varṇair yaccāśubhiryutam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.2 ulbaṃ yatkārttikeyasya patitaṃ dharaṇītale /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.2 kāntaṃ taduttamaṃ yacca śilārūpeṇa vārttikam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.1 yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 7.0 yadvā yavaḥ prasiddhaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 uparisthe yat ghanaṃ tat anyapātre kṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.3 ajīrṇaṃ śambhubījaṃ tu sūtakaṃ yastu jārayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 dhūmasāram aṅgāradhūmaṃ śuddhaṃ pāradaṃ torī gurjaradeśodbhavā sphaṭikā raktavarṇā bhavati //
Haribhaktivilāsa
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 1, 41.2 ūhāpohaprakārajñaḥ śuddhātmā yaḥ kṛpālayaḥ /
HBhVil, 1, 51.2 varṇottam'tha ca gurau sati viśrute'pi ca /
HBhVil, 1, 52.1 vidyamāne tu yaḥ kuryāt yatra tatra viparyayam /
HBhVil, 1, 66.2 anyāyopārjitadhanāḥ paradāraratāś ca ye //
HBhVil, 1, 67.2 bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ //
HBhVil, 1, 73.1 etanmatānusāreṇa vartante ye narādhamāḥ /
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 1, 102.2 yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ /
HBhVil, 1, 102.2 yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ /
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
HBhVil, 1, 112.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 1, 113.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 1, 114.2 yas tu viṣṇuṃ parityajya mohād anyam upāsate /
HBhVil, 1, 115.1 anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet /
HBhVil, 1, 116.2 yo mohād viṣṇum anyena hīnadevena durmatiḥ /
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 123.1 puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ /
HBhVil, 1, 124.2 prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā /
HBhVil, 1, 124.2 prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā /
HBhVil, 1, 127.1 aṣṭākṣaraṃ ca mantreśaṃ ye japanti narottamāḥ /
HBhVil, 1, 129.3 yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān //
HBhVil, 1, 131.3 sarvam aṣṭākṣarāntaḥsthaṃ yac cānyad api vāṅmayam //
HBhVil, 1, 138.1 tasmāt sarveṣu kāleṣu namo nārāyaṇeti yaḥ /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.13 viṣṇor yat paramaṃ padam //
HBhVil, 1, 154.2 koṭikoṭisahasrāṇi hyupapāpāni yāny api /
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 158.1 yasya yasya ca mantrasya yo yo devas tathā punaḥ /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 164.2 eko vaśī sarvagaḥ kṛṣṇa īḍya eko 'pi san bahudhā yo vibhāti /
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.1 nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān /
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
HBhVil, 1, 168.1 oṃkāreṇāntaritaṃ ye japanti govindasya pañcapadaṃ manum /
HBhVil, 1, 176.2 yasya pūrvapadād bhūmir dvitīyāt salilodbhavaḥ /
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
HBhVil, 1, 184.1 śāpānugrahakartṛtve yena sarvaṃ pratiṣṭhitam /
HBhVil, 1, 185.1 yasya vijñānamātreṇa naraḥ sarvajñatām iyāt /
HBhVil, 1, 196.2 kathañcid āśrayād yasya prākṛto 'py uttamo bhavet //
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //
HBhVil, 1, 228.1 etadanyeṣu mantreṣu doṣāḥ santi pare ca ye /
HBhVil, 2, 1.2 yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham //
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 7.2 snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā /
HBhVil, 2, 11.3 prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī //
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 30.2 yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet /
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 115.3 yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau //
HBhVil, 2, 128.2 auṣadhāni ca ratnāni kālasyāvayavāś ca ye //
HBhVil, 2, 144.1 yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada /
HBhVil, 2, 164.2 vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai //
HBhVil, 2, 187.1 iti dīkṣāvidhānena yo mantraṃ labhate guroḥ /
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
HBhVil, 2, 188.4 yasyācaraṇamātreṇa sākṣāt kṛṣṇaḥ prasīdati //
HBhVil, 2, 191.2 alakṣmīvān aputras tu yo bhavet puruṣo bhuvi /
HBhVil, 2, 192.2 nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ //
HBhVil, 2, 195.2 yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe /
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 2, 234.1 graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet /
HBhVil, 2, 234.2 tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca //
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
HBhVil, 2, 239.1 evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam /
HBhVil, 2, 239.1 evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam /
HBhVil, 2, 239.2 yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ //
HBhVil, 2, 250.1 yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ /
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 3, 1.2 nīco 'pi yatprasādāt syāt sadācārapravartakaḥ //
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 7.2 bhavanti yaḥ sadācāraṃ samullaṅghya pravartate //
HBhVil, 3, 12.2 teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate //
HBhVil, 3, 16.1 tasmāt kuryāt sadācāraṃ ya icched gatim ātmanaḥ /
HBhVil, 3, 26.3 dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam //
HBhVil, 3, 30.2 yo grāhavaktrapatitāṅghrigajendraghoraśokapraṇāśam akaroddhṛtaśaṅkhacakraḥ //
HBhVil, 3, 31.1 ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ /
HBhVil, 3, 35.2 śayanād utthito yas tu kīrtayen madhusūdanam /
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /
HBhVil, 3, 44.1 ātape sati vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 3, 44.3 dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam //
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
HBhVil, 3, 47.3 yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 49.3 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
HBhVil, 3, 50.1 kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate /
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 54.2 karmaṇā manasā vācā yaḥ kṛtaḥ pāpasañcayaḥ /
HBhVil, 3, 55.3 svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam //
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
HBhVil, 3, 58.2 viṣṭayo vyatipātāś ca ye'nye durnītisambhavāḥ /
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 3, 61.3 yeṣām indīvaraśyāmo hṛdayasthajanārdanaḥ //
HBhVil, 3, 62.3 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca //
HBhVil, 3, 64.2 pramādāt kurvatāṃ karma pracyavetādhvareṣu yat /
HBhVil, 3, 67.3 yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta //
HBhVil, 3, 70.2 yasya smaraṇamātreṇa janmasaṃsārabandhanāt /
HBhVil, 3, 72.2 yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ /
HBhVil, 3, 73.2 anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi /
HBhVil, 3, 74.2 smaranti ye sakṛd bhūtāḥ prasaṅgenāpi keśavam /
HBhVil, 3, 75.2 śāṭhyenāpi narā nityaṃ ye smaranti janārdanam /
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 3, 78.3 yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ //
HBhVil, 3, 80.2 vāsudeve mano yasya japahomārcanādiṣu /
HBhVil, 3, 83.2 taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ /
HBhVil, 3, 85.2 yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ //
HBhVil, 3, 89.2 yadutsavādikaṃ karma tat tvayā prerito hare /
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
HBhVil, 3, 114.2 agrato 'trāpi saṃlekhyaṃ yad iṣṭaṃ tatra tad bhajet //
HBhVil, 3, 115.2 pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati /
HBhVil, 3, 115.3 prāṇāyāmaśatenaiva yat pāpaṃ naśyate nṝṇām //
HBhVil, 3, 116.1 prāṇāyāmasahasreṇa yat pāpaṃ naśyate nṝṇām /
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 121.2 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
HBhVil, 3, 122.2 muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ /
HBhVil, 3, 123.2 dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca /
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 135.2 yaḥ prātar utthāya vidhāya nityaṃ nirmālyam īśasya nirākaroti /
HBhVil, 3, 180.2 mṛttikā tu samuddiṣṭā triparvī pūryate yayā //
HBhVil, 3, 211.2 dantakāṣṭham akhāditvā yas tu mām upasarpati /
HBhVil, 3, 220.1 kāṣṭhaiḥ pratipadādau yan niṣiddhaṃ dantadhāvanam /
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 248.1 ye punaḥ srotasi snānam ācarantīha parvaṇi /
HBhVil, 3, 255.1 prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodaye /
HBhVil, 3, 276.2 mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam //
HBhVil, 3, 280.2 viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ /
HBhVil, 3, 281.2 pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare /
HBhVil, 3, 285.1 śālagrāmaśilātoyam apītvā yas tu mastake /
HBhVil, 3, 289.3 śālagrāmaśilātoyair yo 'bhiṣekaṃ samācaret //
HBhVil, 3, 290.1 gaṅgā godāvarī revā nadyo muktipradās tu yāḥ /
HBhVil, 3, 292.2 yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai /
HBhVil, 3, 294.3 śālagrāmaśilātoyair yo 'bhiṣiñcati mānavaḥ //
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 3, 298.2 gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni /
HBhVil, 3, 299.2 trirātriphaladā nadyo yāḥ kāścid asamudragāḥ /
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 3, 303.2 brahmādayo ye devās tān devān tarpayāmi /
HBhVil, 3, 308.1  ca sandhyā jagatsūtir māyātītā hi niṣkalā /
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 312.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
HBhVil, 3, 321.2 yo 'nyo manyeta so 'py atra tadviśeṣāya likhyate //
HBhVil, 3, 337.1 nirādhārāś ca ye jīvāḥ pāpadharmaratāś ca ye /
HBhVil, 3, 337.1 nirādhārāś ca ye jīvāḥ pāpadharmaratāś ca ye /
HBhVil, 3, 347.1 ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ /
HBhVil, 3, 347.1 ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ /
HBhVil, 3, 347.2 te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ //
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
HBhVil, 3, 351.2 vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ /
HBhVil, 3, 354.2 puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa /
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 4, 7.3 gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā //
HBhVil, 4, 8.2 narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret /
HBhVil, 4, 9.2 saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye /
HBhVil, 4, 16.1 samīpe yadi vā dūre yaś cālayati gomayam /
HBhVil, 4, 18.1 yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ /
HBhVil, 4, 19.1 goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam /
HBhVil, 4, 20.1 sthānopalepane bhūme salilaṃ yo dadāti me /
HBhVil, 4, 26.2 gomayena mṛdā toyair yaḥ kuryād upalepanam /
HBhVil, 4, 27.2 saṃmārjanaṃ yaḥ kurute gomayenopalepanam /
HBhVil, 4, 28.2 abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye /
HBhVil, 4, 29.1 abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ /
HBhVil, 4, 33.1 aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
HBhVil, 4, 35.1 maṇḍalaṃ kurute nityaṃ nārī keśavāgrataḥ /
HBhVil, 4, 36.1 gṛhītvā gomayaṃ tu maṇḍalaṃ keśavāgrataḥ /
HBhVil, 4, 37.2 devasya kurute yas tu krīḍate bhuvanatraye //
HBhVil, 4, 44.1 dhvajam āropayed yas tu prāsādopari bhaktitaḥ /
HBhVil, 4, 45.2 yaḥ kuryād viṣṇubhavane dhvajāropaṇam uttamam /
HBhVil, 4, 48.1 āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ /
HBhVil, 4, 49.1 evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam /
HBhVil, 4, 50.2 kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam /
HBhVil, 4, 54.1 yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam /
HBhVil, 4, 55.1 tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat /
HBhVil, 4, 55.1 tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat /
HBhVil, 4, 66.3 āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti //
HBhVil, 4, 67.3 prakṣeptavyāni tāny agnau yac ca yāvat sahed api //
HBhVil, 4, 71.2 saṃhatānāṃ tu pātrāṇāṃ yad ekam upahanyate /
HBhVil, 4, 98.1 yac ca hārītavacanam /
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 119.1 yac coktaṃ śaṅkhena /
HBhVil, 4, 122.2 paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā /
HBhVil, 4, 126.3 yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ //
HBhVil, 4, 130.2 daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ /
HBhVil, 4, 131.2 tailenābhyañjayed yas tu caturbhiḥ parihīyate //
HBhVil, 4, 141.2 yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī //
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
HBhVil, 4, 165.2 kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate //
HBhVil, 4, 179.2 ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ /
HBhVil, 4, 181.2 ūrdhvapuṇḍre tripuṇḍraṃ yaḥ kurute narādhamaḥ /
HBhVil, 4, 182.2 yaccharīraṃ manuṣyāṇām ūrdhvapuṇḍraṃ vinā kṛtam /
HBhVil, 4, 183.2 ūrdhvapuṇḍraṃ mṛdā saumyaṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 186.2 yasyordhvapuṇḍraṃ dṛśyeta lalāṭe no narasya hi /
HBhVil, 4, 188.1 tripuṇḍraṃ yasya viprasya ūrdhvapuṇḍraṃ na dṛśyate /
HBhVil, 4, 191.2 ūrdhvapuṇḍro mṛdā śubhro lalāṭe yasya dṛśyate /
HBhVil, 4, 193.2 ūrdhvapuṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 195.1 tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet /
HBhVil, 4, 198.1 ūrdhvapuṇḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati /
HBhVil, 4, 199.1 ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane /
HBhVil, 4, 200.1 yajñadānatapaścaryājapahomādikaṃ ca yat /
HBhVil, 4, 203.1 ūrdhvapūṇḍradharo martyo gṛhe yasyānnam aśnute /
HBhVil, 4, 204.2 vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ /
HBhVil, 4, 213.2 nirantarālaṃ yaḥ kuryād ūrdhvapuṇḍraṃ dvijādhamaḥ /
HBhVil, 4, 214.1 acchidram ūrdhvapuṇḍraṃ tu ye kurvanti dvijādhamāḥ /
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 218.3 tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam //
HBhVil, 4, 220.2 hareḥ padākrāntim ātmani dhārayati yaḥ /
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 4, 226.2 yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet //
HBhVil, 4, 228.1 gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave /
HBhVil, 4, 230.2 gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ //
HBhVil, 4, 232.2 yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake /
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 235.1 yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti /
HBhVil, 4, 236.1 yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām /
HBhVil, 4, 237.1 yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca /
HBhVil, 4, 238.2 lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ //
HBhVil, 4, 239.3 lalāṭe yaiḥ kṛtaṃ nityaṃ gopīcandanapuṇḍrakam //
HBhVil, 4, 240.2 dūtāḥ śṛṇuta yadbhālaṃ gopīcandanalāñchitam /
HBhVil, 4, 242.1 tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ /
HBhVil, 4, 243.2 tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 244.2 tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine /
HBhVil, 4, 251.2 dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā /
HBhVil, 4, 252.3 tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ //
HBhVil, 4, 253.2 kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ /
HBhVil, 4, 254.2 yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ /
HBhVil, 4, 255.2 nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham /
HBhVil, 4, 256.1 śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ /
HBhVil, 4, 257.1 yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane /
HBhVil, 4, 258.1 vāme bhuje gadā yasya likhitā dṛśyate kalau /
HBhVil, 4, 259.1 yac cānandapure proktaṃ cakrasvāmīsamīpataḥ /
HBhVil, 4, 260.2 yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam /
HBhVil, 4, 262.1 mamāvatāracihnāni dṛśyante yasya vigrahe /
HBhVil, 4, 264.1 ubhābhyām api cihnābhyāṃ yo 'ṅkito matsyamudrayā /
HBhVil, 4, 267.2 nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ //
HBhVil, 4, 268.2 nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ //
HBhVil, 4, 269.1 yasya kaumodakīcihnaṃ bhuje vāme kalipriya /
HBhVil, 4, 271.2 nivasanti sadā yasya yasya dehe sudarśanam //
HBhVil, 4, 271.2 nivasanti sadā yasya yasya dehe sudarśanam //
HBhVil, 4, 272.2 kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare /
HBhVil, 4, 273.1 kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ /
HBhVil, 4, 274.2 aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare //
HBhVil, 4, 276.1 yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam /
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 279.1 śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija /
HBhVil, 4, 282.1 dhatte bhāgavato yas tu kalikāle viśeṣataḥ /
HBhVil, 4, 283.2 śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani /
HBhVil, 4, 284.1 kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi /
HBhVil, 4, 284.2 prayāge gatiḥ proktā sā gatis tasya nārada //
HBhVil, 4, 285.1 kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham /
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 289.2 aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet /
HBhVil, 4, 292.2 gopīcandanamṛtsnāyā likhitaṃ yasya vigrahe /
HBhVil, 4, 293.2 yasya nārāyaṇī mudrā dehaṃ śaṅkhādicihnitam /
HBhVil, 4, 295.2 yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā /
HBhVil, 4, 295.3 sarvāṅgaṃ cihnitaṃ yasya śastrair nārāyaṇodbhavaiḥ /
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 317.2 dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ /
HBhVil, 4, 319.2 nirmālyatulasīmālāyukto yaś cārcayeddharim /
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 320.2 ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ /
HBhVil, 4, 320.2 ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ /
HBhVil, 4, 320.3 ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti //
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 4, 321.3 ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ //
HBhVil, 4, 321.3 ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ //
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 323.3 dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ //
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 326.2 yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam /
HBhVil, 4, 328.1 spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām /
HBhVil, 4, 330.1 mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam /
HBhVil, 4, 331.2 tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ /
HBhVil, 4, 332.1 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 334.2 tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ /
HBhVil, 4, 335.1 tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam /
HBhVil, 4, 345.2 gurau saṃnihite yas tu pūjayed anyam agrataḥ /
HBhVil, 4, 346.2 yasya deve parā bhaktiḥ yathā deve tathā gurau /
HBhVil, 4, 349.2 yasya sākṣād bhagavati jñānadīpaprade gurau /
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 4, 353.3 gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam /
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
HBhVil, 4, 357.2 pitur ādhikyabhāvena ye'rcayanti guruṃ sadā /
HBhVil, 4, 361.2 api ghnantaḥ śapanto vā viruddhā api ye kruddhāḥ /
HBhVil, 4, 362.2 yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ //
HBhVil, 4, 363.1 upadeṣṭāram āmnāyagataṃ pariharanti ye /
HBhVil, 4, 364.2 gurur yena parityaktas tena tyaktaḥ purā hariḥ //
HBhVil, 4, 365.2 pratipadya guruṃ yas tu mohād vipratipadyate /
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
HBhVil, 4, 368.1 yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ /
HBhVil, 4, 369.1 adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye /
HBhVil, 4, 370.1 ye gurudrohiṇo mūḍhāḥ satataṃ pāpakāriṇaḥ /
HBhVil, 5, 1.1 śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt /
HBhVil, 5, 2.4 aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate /
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 34.2 sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam /
HBhVil, 5, 35.1 pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam /
HBhVil, 5, 41.2 sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset /
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
HBhVil, 5, 54.2 sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ //
HBhVil, 5, 56.2 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
HBhVil, 5, 84.1 tapāṃsi yāni tapyante vratāni niyamāś ca ye /
HBhVil, 5, 84.1 tapāṃsi yāni tapyante vratāni niyamāś ca ye /
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
HBhVil, 5, 112.2 dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ /
HBhVil, 5, 114.1 yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram /
HBhVil, 5, 115.2 amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ /
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
HBhVil, 5, 131.12 kaniṣṭhānāmikāṅguṣṭhair yan nāsāpuṭadhāraṇam /
HBhVil, 5, 131.18 ṣoḍaśa ya iha samācared dineśaḥ paripūyate sa khalu māsato 'ṃhasaḥ //
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 142.3 bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye //
HBhVil, 5, 165.1 nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ /
HBhVil, 5, 170.3 kīdṛśaiḥ prakaṭam udbhaṭaṃ saurabhaṃ yasya tac ca /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
HBhVil, 5, 170.8 tena namrāḥ śākhā yeṣāṃ taiḥ /
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 197.4 kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām //
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
HBhVil, 5, 200.4 kīdṛśīm tāsāṃ yan mugdhaṃ manoharam ānanapaṅkajaṃ /
HBhVil, 5, 202.2 dṛḍhā dharme vāñchā yasya tam /
HBhVil, 5, 204.2 ujjhitataro nitarāṃ parityakto 'nyasmin bhaktivyatirikte samaste saṅga āsaktir yena tam /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 220.1 lekhyā ye bahirarcāyām upacārā vibhāgaśaḥ /
HBhVil, 5, 245.2 ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ /
HBhVil, 5, 246.1 yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate /
HBhVil, 5, 247.1 smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.1 savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.1 dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā /
HBhVil, 5, 271.2 padmā padmakarā vāme pārśve yasya vyavasthitā //
HBhVil, 5, 273.2 vāmordhve nalinaṃ yasya adhaḥ śaṅkhaṃ virājate /
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 285.1 cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ /
HBhVil, 5, 288.1 śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ /
HBhVil, 5, 288.2 śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ //
HBhVil, 5, 296.3 pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam //
HBhVil, 5, 303.1 baddhacakrāthavā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 303.2 pūjayed yaḥ pramādena duḥkham eva labheta saḥ //
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca śilā /
HBhVil, 5, 307.2 dhātrīphalapramāṇā kareṇobhayasampuṭā /
HBhVil, 5, 308.1 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet /
HBhVil, 5, 308.1 iṣṭā tu yasya mūrtiḥ sa tāṃ yatnena pūjayet /
HBhVil, 5, 310.3 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet //
HBhVil, 5, 310.3 iṣṭā tu yasya mūrtiḥ sa tāṃ yatnena pūjayet //
HBhVil, 5, 318.1 saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ /
HBhVil, 5, 326.2 yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam /
HBhVil, 5, 329.2 dīrghā kāñcanavarṇā bindutrayavibhūṣitā /
HBhVil, 5, 330.2 matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet /
HBhVil, 5, 335.2 hāyagrīvā yathā lambā rekhāṅkā śilā bhavet /
HBhVil, 5, 336.2 aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā /
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 345.2 sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ /
HBhVil, 5, 348.2 yasya yogeśvaro nāma brahmahatyāṃ vyapohati //
HBhVil, 5, 354.2  śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā //
HBhVil, 5, 357.3 śālagrāmaśilā sā viṣṇupañjarasaṃjñitā //
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //
HBhVil, 5, 362.1 tatrāpy āmalakītulyā sūkṣmā cātīva bhavet /
HBhVil, 5, 364.2 yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave /
HBhVil, 5, 365.1 yad āmananti vedāntā brahma nirguṇam acyutam /
HBhVil, 5, 369.2 yenārcito hariś cakre śālagrāmaśilodbhave //
HBhVil, 5, 370.1 kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ /
HBhVil, 5, 371.1 yaḥ pūjayati govindaṃ śālagrāme sadā naraḥ /
HBhVil, 5, 374.1 dīkṣāvidhānamantrajñaś cakre yo balim āharet /
HBhVil, 5, 376.1 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 377.1 liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ /
HBhVil, 5, 379.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 382.1 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 384.1 dṛṣā praṇamitā yena snāpitā pūjitā tathā /
HBhVil, 5, 385.1 kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ /
HBhVil, 5, 390.2 yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ //
HBhVil, 5, 391.2 kurute mānavo yas tu kalau bhaktiparāyaṇaḥ /
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 393.1 madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye /
HBhVil, 5, 395.1 padmakoṭisahasrais tu pūjite mayi yat phalam /
HBhVil, 5, 396.2 na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 397.1 śālagrāmaśilāgre tu yaḥ karoti mamārcanam /
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
HBhVil, 5, 402.1 malliṅgaiḥ koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ /
HBhVil, 5, 407.1 yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām /
HBhVil, 5, 409.2 śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā //
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 411.2 bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
HBhVil, 5, 414.1 tilaprasthaśataṃ bhaktyā yo dadāti dine dine /
HBhVil, 5, 416.1 vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ /
HBhVil, 5, 417.2 skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam /
HBhVil, 5, 418.1 brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ /
HBhVil, 5, 421.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 423.2 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
HBhVil, 5, 425.2 śālagrāmaśilāyāṃ tu yair naraiḥ pūjito hariḥ /
HBhVil, 5, 430.3 vidhivat pūjitā yena tasya puṇyaṃ vadāmi te //
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
HBhVil, 5, 432.1 yaḥ punaḥ pūjayed bhaktyā śālagrāmaśilāśatam /
HBhVil, 5, 433.2 dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ /
HBhVil, 5, 435.1 kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ /
HBhVil, 5, 436.2 śālagrāmaśilāyāṃ yo mūlyam udghāṭayen naraḥ /
HBhVil, 5, 436.3 vikretā cānumantā ca yaḥ parīkṣām udīrayet //
HBhVil, 5, 448.2 śālagrāmaśilāpūjā vinā yo 'śnāti kiṃcana /
HBhVil, 5, 449.2 gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ /
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
HBhVil, 5, 453.1 ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam /
HBhVil, 5, 453.1 ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam /
HBhVil, 5, 459.2 pratyahaṃ dvādaśa śilāḥ śālagrāmasya yo 'rcayet /
HBhVil, 5, 463.2 ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ /
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /
HBhVil, 5, 467.3 sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ //
HBhVil, 5, 478.3 ardhacandrākṛtir ca pūjyās tā na bhavanti hi //
HBhVil, 5, 480.2 ardhacandrākṛtir tu pūjārhā na bhavet tu sā /
Haṃsadūta
Haṃsadūta, 1, 12.1 kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ /
Haṃsadūta, 1, 15.1 balād ākrandan tīrthapathikam akrūramilitaṃ vidūrādābhīrītatīranuyayau yena ramaṇam /
Haṃsadūta, 1, 16.1 akasmādasmākaṃ harirapaharannaṃśukacayaṃ yamārūḍho gūḍhapraṇayalaharīṃ kandalayitum /
Haṃsadūta, 1, 22.2 arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti //
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Haṃsadūta, 1, 32.2 purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā //
Haṃsadūta, 1, 34.1 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām /
Haṃsadūta, 1, 39.2 iti khairaṃ yasyāṃ pathi pathi murārer abhinavapraveśe nārīṇāṃ ratirabhasajalpā vavanire //
Haṃsadūta, 1, 42.1 yadutsaṅge tuṅgasphaṭikaracitāḥ santi parito marālā māṇikyaprakaraghaṭitatroṭicaraṇāḥ /
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṃsadūta, 1, 44.2 iti brūte yasyāṃ śukamithunamindrānuja kṛte yadābhīrīvṛndairupahṛtamabhūduddhavakare //
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Haṃsadūta, 1, 54.2 kṣaṇaṃ yānālokya prakaṭaparamānandavirasaḥ sa devarṣir muktānapi tanubhṛtaḥ śocati bhṛśam //
Haṃsadūta, 1, 55.1 sarojānāṃ vyūhaḥ śriyam abhilaṣan yasya padayor yayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim /
Haṃsadūta, 1, 56.1 rucīnāmullāsair marakatamayasthūlakadalī kadambāhaṃkāraṃ kavalayati yasyoruyugalam /
Haṃsadūta, 1, 56.2 yadālānastambhadyutimavalalambe valamṛtāṃ madāduddāmānāṃ paśuparamaṇīcittakariṇām //
Haṃsadūta, 1, 57.1 sakhe yasyābhīrīnayanaśapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī /
Haṃsadūta, 1, 58.1 dyutiṃdhatte yasya trivalilatikā saṃkaṭataraṃ sakhe dāmaśreṇīkṣaṇaparicayābhijñamudaram /
Haṃsadūta, 1, 58.2 yaśodā yasyāntaḥ suranarabhujaṃgaiḥ parivṛtaṃ mukhadvārāvāradvayam avaluloke tribhuvanam //
Haṃsadūta, 1, 59.1 uro yasya sphāraṃ sphurati vanamālāvalayitaṃ vitanvānaṃ tanvījanamanasi sadyo manasijam /
Haṃsadūta, 1, 59.2 marīcībhir yasmin ravinivahatulyo'pi vahate sadā khadyotābhāṃ bhuvanamadhuraḥ kaustubhamaṇiḥ //
Haṃsadūta, 1, 60.2 smaraklāmyadgopīpaṭalahaṭhakaṇṭhagrahaparaṃ bhujadvaṃdvaṃ yasya sphuṭasurabhigandhaṃ vijayate //
Haṃsadūta, 1, 61.2 naṭadbhrūvallīkaṃ smitanavasudhākelisadanaṃ sphuranmuktāpaṅktipratimaradanaṃ yasya vadanam //
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Haṃsadūta, 1, 65.1 purā tiṣṭhan goṣṭhe nikhilaramaṇībhyaḥ priyatayā bhavān yasyāṃ gopīramaṇa vidadhe gauravabharam /
Haṃsadūta, 1, 66.1 prayatnādāvālyaṃ navakamalinīpallavakulais tvayā bhūyo yasyāḥ kṛtamahaha saṃvardhanam abhūt /
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṃsadūta, 1, 71.2 gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte bhavān vyagrastasthau tamasi gṛhavāṭīviṭapiniḥ //
Haṃsadūta, 1, 73.1 ayaṃ pūrvo raṅgaḥ kila viracito yasya tarasā rasādākhyātavyaṃ parikalaya tannāṭakam idam /
Haṃsadūta, 1, 78.2 yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati //
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṃsadūta, 1, 96.1 aye rāsakrīḍārasika mama sakhyāṃ navanavā purā baddhā yena praṇayalaharī hanta gahanā /
Haṃsadūta, 1, 96.2 sa cenmuktāpekṣastvamasi dhig imāṃ tūlaśakalaṃ yadetasyā nāsānihitamidamadyāpi calati //
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.1 śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā /
HYP, Prathama upadeśaḥ, 51.1 durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi /
HYP, Prathama upadeśaḥ, 53.1 mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ /
HYP, Dvitīya upadeśaḥ, 9.1 yena tyajet tena pītvā dhārayed anirodhataḥ /
HYP, Dvitīya upadeśaḥ, 43.1 yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī /
HYP, Dvitīya upadeśaḥ, 72.2 recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam //
HYP, Tṛtīya upadeshaḥ, 17.2 tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset //
HYP, Tṛtīya upadeshaḥ, 18.2 gopanīyā prayatnena na deyā yasya kasyacit //
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 41.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
HYP, Tṛtīya upadeshaḥ, 42.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
HYP, Tṛtīya upadeshaḥ, 44.1 ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
HYP, Tṛtīya upadeshaḥ, 45.1 nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ /
HYP, Tṛtīya upadeshaḥ, 49.2 candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī //
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
HYP, Tṛtīya upadeshaḥ, 55.1 baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ /
HYP, Tṛtīya upadeshaḥ, 56.1 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
HYP, Tṛtīya upadeshaḥ, 58.2 abhyaset satataṃ yas tu vṛddho'pi taruṇāyate //
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
HYP, Tṛtīya upadeshaḥ, 82.3 yāmamātraṃ tu yo nityam abhyaset sa tu kālajit //
HYP, Tṛtīya upadeshaḥ, 83.2 vajrolīṃ yo vijānāti sa yogī siddhibhājanam //
HYP, Tṛtīya upadeshaḥ, 84.1 tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit /
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
HYP, Tṛtīya upadeshaḥ, 102.1 rakṣed ākuñcanād ūrdhvaṃ rajaḥ sā hi yoginī /
HYP, Tṛtīya upadeshaḥ, 106.1 yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam /
HYP, Tṛtīya upadeshaḥ, 107.2 bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit //
HYP, Tṛtīya upadeshaḥ, 108.2 sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 120.1 yena saṃcālitā śaktiḥ sa yogī siddhibhājanam /
HYP, Tṛtīya upadeshaḥ, 129.1 upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam /
HYP, Caturthopadeśaḥ, 13.2 patitaṃ vadane yasya jagad etac carācaram //
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 19.1 vāyuḥ paricito yasmād agninā saha kuṇḍalīm /
HYP, Caturthopadeśaḥ, 21.1 pavano badhyate yena manas tenaiva badhyate /
HYP, Caturthopadeśaḥ, 21.2 manaś ca badhyate yena pavanas tena badhyate //
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
HYP, Caturthopadeśaḥ, 45.2 saṃsthitā vyomacakre sā mudrā nāma khecarī //
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
HYP, Caturthopadeśaḥ, 82.1 karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ /
HYP, Caturthopadeśaḥ, 100.1 anāhatasya śabdasya dhvanir ya upalabhyate /
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā /
HYP, Caturthopadeśaḥ, 102.2 yas tattvānto nirākāraḥ sa eva parameśvaraḥ //
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
HYP, Caturthopadeśaḥ, 112.1 svastho jāgrad avasthāyāṃ suptavad yo 'vatiṣṭhate /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 1.0 kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Janmamaraṇavicāra
JanMVic, 1, 2.0 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ //
JanMVic, 1, 9.1 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 25.1 yaḥ punaḥ sarvatattvāni vetty etāni yathārthataḥ /
JanMVic, 1, 29.0 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 94.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 126.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 128.2 yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram /
JanMVic, 1, 128.2 yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram /
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 132.1 yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ /
JanMVic, 1, 133.1 tasyāṃ yad eva smarati prāksaṃskāraprabodhataḥ /
JanMVic, 1, 148.1 duṣṭendriyavaśāc cittaṃ nṛṇāṃ yat kalmaṣeritam /
JanMVic, 1, 149.2 ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām /
JanMVic, 1, 153.1 yas tūrdhvaśāstragas tatra tyaktāsthaḥ saṃśayena saḥ /
JanMVic, 1, 154.1 dīkṣāyatanavijñānadveṣiṇo ye tu cetasā /
JanMVic, 1, 155.1 ye ca svabhyastavijñānamayāḥ śivamayā hi te /
JanMVic, 1, 157.1 yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam /
JanMVic, 1, 164.2 svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada /
JanMVic, 1, 173.2 tanuvittāś ca ye martyā gurumantraparāyaṇāḥ /
JanMVic, 1, 178.1 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye /
JanMVic, 1, 178.1 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye /
JanMVic, 1, 178.2 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ //
JanMVic, 1, 179.1 gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ /
JanMVic, 1, 190.1 pratyaṣṭhāpi jñānavijñānagarbhagranthoddhṛtyai mukhyakāryālayo yaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.2 raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 2.0 vaśā gauryā garbhaṃ na gṛhṇāti //
KauśSDār, 5, 8, 4, 1.0 tasmin śāntyudake etad ya ātmadā iti //
KauśSDār, 5, 8, 7, 1.0 ya īśe sūktam //
KauśSDār, 5, 8, 14, 1.0 yābhyāṃ darbhābhyāṃ vaśā anvārabdhā tayoranyataraḥ //
KauśSDār, 5, 8, 18, 3.0 mukham ādir yeṣāṃ gātrāṇāṃ tāni mukhādīni //
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
KauśSDār, 5, 8, 23, 1.0 yatte krūraṃ yadāsthitaṃ tacchundhasva devayajyāyā iti //
KauśSDār, 5, 8, 29, 1.0 yayoḥ śākhayoḥ sthāpitā vapā śrapyate te vapāśrapaṇyau //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena vā ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 19-27, 7.0 yat te krūraṃ yadāsthitam iti samantaṃ rajjudhānam //
KauśSKeśava, 5, 8, 19-27, 7.0 yat te krūraṃ yadāsthitam iti samantaṃ rajjudhānam //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 44.0 yad varāhavihatam bhavaty asyā eva tejo yajñiyaṃ saṃbharati //
KaṭhĀ, 2, 1, 54.0 prajāpater vā eṣā priyā tanūr yad ajā //
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 2, 4.0 brahmā yajuṣo vā eṣa ratho yad yajñaḥ //
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 2, 58.0 tāni sa ṛśchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KaṭhĀ, 2, 2, 58.0 tāni sa ṛśchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KaṭhĀ, 2, 2, 59.0 yam eva dveṣṭi taṃ śucārpayati //
KaṭhĀ, 2, 2, 66.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
KaṭhĀ, 2, 4, 39.0 teṣām eṣo 'dhipatir yo rudraḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //
KaṭhĀ, 2, 5-7, 55.0 tato yal lohitaṃ samasravat tata udumbaras samabhavat //
KaṭhĀ, 2, 5-7, 57.0 yo rasas te muñjāḥ //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 67.0 sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati ya evaṃ veda //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //
KaṭhĀ, 2, 5-7, 79.0  vā ita āhutir udayate sāmuto vṛṣṭiṃ cyāvayati //
KaṭhĀ, 2, 5-7, 104.0 ya eva devā gharmapās tān evaṃ tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 106.0 ya eva devā gharmapās tān eva tad gharme tarpayati //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 128.0 [... au1 letterausjhjh] rudro eṣa yad agniḥ //
KaṭhĀ, 3, 1, 5.0 annādo bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 11.0 puṣṭivān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 17.0 cakṣuṣmān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 23.0 śrotravān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 29.0 āyuṣmān bhavati ya evaṃ veda //
KaṭhĀ, 3, 1, 32.0 vanaspatīnāṃ vā eṣa puṣpaphalānām raso yan madhu //
KaṭhĀ, 3, 1, 36.0 yad āha āyur mayi dhehīti āyur evātman dhatte //
KaṭhĀ, 3, 2, 5.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 2, 8.0 namo rudrāya diviṣade yasya varṣam iṣava iti //
KaṭhĀ, 3, 2, 12.0 namo rudrāyāntarikṣasade yasya vāta iṣava iti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 20.0 yad brahmaṇaś śṛṇavo bhūr iti brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva vā eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 2, 31.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 6.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 7.0  te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 8.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 9.0  te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 10.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 3, 11.0  te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 12.0 sarvam āyur eti ya evaṃ veda //
KaṭhĀ, 3, 4, 50.0 brahmaṇo vā etad rūpam yat kṛṣṇājinam //
KaṭhĀ, 3, 4, 70.0 durmitrās tasmai santv iti yasyām asya diśi dveṣyas syāt tāṃ diśam parāsiñcet //
KaṭhĀ, 3, 4, 90.0 dvādaśa vā eṣa varṣāṇi dīkṣito bhavati yo brahmacārī //
KaṭhĀ, 3, 4, 91.0 tasya vā eṣā dīkṣā yad avāntaradīkṣā //
KaṭhĀ, 3, 4, 124.0 pra vā itarebhyo lokebhyaś cyavate yo brahmacārī //
KaṭhĀ, 3, 4, 131.0 tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //
KaṭhĀ, 3, 4, 158.0 nainaṃ rudra āruko bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 163.0 tasmād yas sapravargyeṇa yajñena yajate mukhyo brahmavarcasī bhavati //
KaṭhĀ, 3, 4, 164.0 eṣa vāva tarhi yajña āsīd yad eṣa jyotiṣṭomaḥ //
KaṭhĀ, 3, 4, 176.0  vāg uditā yā cānuditā tasyai vāce nama iti //
KaṭhĀ, 3, 4, 176.0 yā vāg uditā cānuditā tasyai vāce nama iti //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
KaṭhĀ, 3, 4, 195.0 tad vai tredhā vihito yad vedaḥ //
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
KaṭhĀ, 3, 4, 199.0 apa punarmṛtyuṃ jayati ya evaṃ veda //
KaṭhĀ, 3, 4, 202.0 triśukriyo bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 218.0 śiro vā etad yajñasya yat pravargyaḥ //
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
KaṭhĀ, 3, 4, 222.0 śīrṣaṇyo mukhyo bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 226.0 [... au1 letterausjhjh] yad etat sāragham madhu tena rūpam anajmi te tena rūpam anagdhi ma iti rūpam evāsyaitan mahimānaṃ vyācaṣṭe //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
KaṭhĀ, 3, 4, 272.0 etā vā etasyāniruktās stutayo yat svar jyotiḥ //
KaṭhĀ, 3, 4, 278.0 ya etaṃ gārhapatye haviṣkṛtya prāñcam uddhṛtyaitenāhavanīye caranti //
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
KaṭhĀ, 3, 4, 341.0 cakṣuṣī vā ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 349.0 tad āhur ṛṅmayo yajurmayas sāmamayo gharma iti yasyaiṣa pravṛjyamānaḥ pravargyaḥ //
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //
KaṭhĀ, 3, 4, 354.0 [... au1 letterausjhjh] yasya mahāvīraḥ pravṛjyamānas skandet //
KaṭhĀ, 3, 4, 359.0 apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
KaṭhĀ, 3, 4, 373.0 tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
KaṭhĀ, 3, 4, 381.0 rudro vā etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 387.0 mṛtyur vā etasya prajā abhimanyate yasya mahāvīre pravṛjyamāne vayāṃsi śvāpadāni vāpidhāvante //
KaṭhĀ, 3, 4, 406.0 brahma vā etad rūpaṃ yat kṛṣṇājinam //
Kokilasaṃdeśa
KokSam, 1, 16.2 ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām //
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ //
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
KokSam, 1, 45.1 yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /
KokSam, 1, 45.1 yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
KokSam, 1, 83.2 itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ //
KokSam, 1, 84.2 maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti //
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
KokSam, 2, 2.2 harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ //
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
KokSam, 2, 7.2 itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ //
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 27.1 pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅniṣpatrākṛn mayi tu vidhinā tādṛśe dūranīte /
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 30.1 bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā /
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //
KokSam, 2, 39.1 kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 13.0 yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā //
MuA zu RHT, 1, 1.2, 17.0 rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā //
MuA zu RHT, 1, 1.2, 23.2 yasya rogasya yo yogastenaiva saha dāpayet /
MuA zu RHT, 1, 1.2, 23.2 yasya rogasya yo yogastenaiva saha dāpayet /
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 3.2, 11.2 bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /
MuA zu RHT, 1, 3.2, 22.3 yasyaitāni na vidyante taṃ vidyānmṛtasūtakam //
MuA zu RHT, 1, 3.2, 26.0 mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā //
MuA zu RHT, 1, 3.2, 27.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 6.2, 9.2 yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam /
MuA zu RHT, 1, 7.2, 1.0 jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi //
MuA zu RHT, 1, 7.2, 2.0 ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca //
MuA zu RHT, 1, 7.2, 4.0 kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ //
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 1, 20.2, 2.0 galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 6.2 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
MuA zu RHT, 1, 23.2, 6.2 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 2, 2.2, 1.1 yasyopajīvyate kīrtiḥ saṅgameva sudhābhujām /
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 11.1 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat /
MuA zu RHT, 2, 6.2, 13.0 yantram atra khalvam eva pūrvoktaṃ yat //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 17.2, 8.2 kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 2, 21.1, 11.2 iyatītyucyate yāsau grāsamānamitīritam //
MuA zu RHT, 3, 1.2, 3.0 ye evaṃvidhāḥ puruṣāste kṛpaṇā eva //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 9.2, 2.0 āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 3.0 nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 13.0 iti yaduktaṃ tadasamañjasamiti bhāvaḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 17.2, 3.0 kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 3, 24.1, 6.2 bhekamatsyabhavā tu karkaṭasya vasāthavā /
MuA zu RHT, 3, 25.2, 5.0 hemnā militā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 29.1, 4.0 punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvalokanatvāt //
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 15.2, 3.0 kasmāt mākṣikasatve yogāt mākṣikaṃ svarṇamākṣikaṃ tatsatve yo yogastasmāt //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 16.0 yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 8.0 evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 29.2, 4.0 vimalaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt //
MuA zu RHT, 5, 30.2, 1.0 raktagaṇādhikyaṃ darśayannāha ya ityādi //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 1.0 nirnāgānantaraṃ yatkartavyaṃ tadāha jñātvetyādi //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 6.0 kathaṃ aṅgulyā anāmikayā yo 'bhiṣavayogaḥ saṃmardanayogasteneti viśeṣakam //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 52.2, 1.0 suvarṇābhidhānabījapraśaṃsanamāha ya ityādi //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
MuA zu RHT, 6, 18.2, 6.0 kacchapayantre yadvihitaṃ tadāha svedanata ityādi //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
MuA zu RHT, 7, 3.2, 3.2 bhekamatsyavasā tu kukkuṭasya vasāthavā /
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 11.2, 2.0 vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 3.0 kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 3.2, 1.0 aśuddhabījaprabhāvamāha ya ityādi //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 10, 3.2, 4.0 punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 3.2, 10.0 punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 9.2, 3.0 punastena raktagaṇena kṛtavāpaṃ kṛto vāpo yasmin tat //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā mūṣā tām //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 12, 6.2, 4.0 kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 13, 4.2, 4.0 punaḥ kānte cumbake'bhivyāpake adhikaraṇe śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ yat prayuktam //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
MuA zu RHT, 15, 15.2, 3.0 drute dviguṇā drutiḥ tasyāścaraṇāt kramaśaḥ koṭivedhī koṭyaṃśena vedhakaḥ syāt //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 1.2, 2.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ ca yat /
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 9.2, 3.0 tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 31.2, 2.0 yaḥ sāryaḥ samasāritaḥ sa śatavedhī syād ityabhiprāyaḥ //
MuA zu RHT, 16, 31.2, 3.0 punaḥ pratisāritaḥ dviguṇabījena sārito yaḥ sūtaḥ sa sahasravedhī syāt //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 57.1, 5.0 pakvaṃ yanmākṣikacūrṇaṃ taddhemnā kṛtvā //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 67.2, 2.0 darado hiṅgulaḥ śilā manohvā ālaṃ haritālaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 25.2, 1.0 avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 34.2, 2.0 ghanasatvaṃ pādapramāṇaṃ jīrṇaṃ yasmin saḥ //
MuA zu RHT, 19, 34.2, 4.0 punastīkṣṇaṃ samaṃ jīrṇaṃ yasminnevaṃvidho rasaḥ //
MuA zu RHT, 19, 34.2, 5.2 baddho yaḥ khoṭatāṃ yāto dhmāto dhmātaḥ kṣayaṃ vrajet /
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 41.2, 7.0 śatāṃśena vedho vidyate yasmin sa śatavedhī tasya śatavedhinaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 50.2, 1.0 vidherniyatatvaṃ darśayannāha ya ityādi //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
MuA zu RHT, 19, 58.2, 1.0 tadviśeṣamāha ya ityādi //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 72.2, 1.0 mṛtasaṃjīvanīguṭikāvidhānaṃ guṇāṃścāha ya ityādi //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
MuA zu RHT, 19, 77.2, 2.0 rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ //
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 6.0 atha cāsya kārayitur guṇavarṇanamāha yasyetyādi //
MuA zu RHT, 19, 79.2, 7.0 yasya kārayituḥ śrīmadanasaṃjñasya rasavidyā svayaṃ svarūpatvenāvatīrṇā prādurbhūtā //
MuA zu RHT, 19, 79.2, 8.0 kiṃviśiṣṭā rasavidyā sakalamaṅgalādhārā sakalāni ca tāni maṅgalāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 7.1 aṅguṣṭhamūlabhāge dhamanī jīvasākṣiṇī /
Nāḍīparīkṣā, 1, 23.1 sthitvā sthitvā vahati sā nāḍī mṛtyudāyinī /
Nāḍīparīkṣā, 1, 23.2 atiśītā ca nāḍī rogiṇaḥ prāṇahāriṇī //
Nāḍīparīkṣā, 1, 36.0 gambhīrā bhavennāḍī sā bhavenmāṃsavāhinī //
Nāḍīparīkṣā, 1, 69.1 sthitvā sthitvā calantī sā smṛtā prāṇanāśinī /
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā yā ca yā ceyaṃ māṃsavāhinī /
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā ca yā ceyaṃ māṃsavāhinī /
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā yā ca ceyaṃ māṃsavāhinī /
Nāḍīparīkṣā, 1, 72.2 yātisūkṣmā ca vakrā ca tāmasādhyāṃ vinirdiśet //
Nāḍīparīkṣā, 1, 73.1 sthirā nāḍī mukhe yasya vidyuddyutirivekṣyate /
Nāḍīparīkṣā, 1, 76.2 sthitvā sthitvā calati sannipātena jāyate //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.1 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
Paraśurāmakalpasūtra, 3, 14.2 ye bhūtā vighnakartāras te naśyantu śivājñayā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 33.1 yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
ParDhSmṛti, 1, 33.1 yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
ParDhSmṛti, 1, 45.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ParDhSmṛti, 1, 46.2 atithir yasya bhagnāśas tasya homo nirarthakaḥ //
ParDhSmṛti, 1, 54.1 yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat /
ParDhSmṛti, 1, 56.1 akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
ParDhSmṛti, 1, 57.1 vaiśvadevavihīnā ye ātithyena bahiṣkṛtāḥ /
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 2, 8.2 saṃvatsareṇa yat pāpaṃ matsyaghātī samāpnuyāt //
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
ParDhSmṛti, 3, 5.1 ekāhācchudhyate vipro yo 'gnivedasamanvitaḥ /
ParDhSmṛti, 3, 13.1 kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca /
ParDhSmṛti, 3, 14.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
ParDhSmṛti, 3, 14.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
ParDhSmṛti, 3, 19.1 brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ /
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
ParDhSmṛti, 3, 22.2 rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ //
ParDhSmṛti, 3, 34.1 yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
ParDhSmṛti, 3, 35.1 yasya chedakṣataṃ gātraṃ śaramudgarayaṣṭibhiḥ /
ParDhSmṛti, 3, 37.1 yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti /
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
ParDhSmṛti, 3, 40.1 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
ParDhSmṛti, 3, 44.1 kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 46.1 pretībhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ /
ParDhSmṛti, 4, 5.1 saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
ParDhSmṛti, 4, 5.1 saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
ParDhSmṛti, 4, 5.2 anye ye vānugantāraḥ pāśacchedakarāś ca ye //
ParDhSmṛti, 4, 5.2 anye ye vānugantāraḥ pāśacchedakarāś ca ye //
ParDhSmṛti, 4, 9.1 yo vai samācared vipraḥ patitādiṣv akāmataḥ /
ParDhSmṛti, 4, 14.1 ṛtusnātā tu nārī bhartāraṃ nopasarpati /
ParDhSmṛti, 4, 15.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
ParDhSmṛti, 4, 16.1 daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ yāvamanyate /
ParDhSmṛti, 4, 17.1 patyau jīvati nārī upoṣya vratam ācaret /
ParDhSmṛti, 4, 18.1 apṛṣṭvā caiva bhartāraṃ nārī kurute vratam /
ParDhSmṛti, 4, 19.1 bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu /
ParDhSmṛti, 4, 19.2 garbhapātaṃ ca kuryān na tāṃ saṃbhāṣayet kvacit //
ParDhSmṛti, 4, 20.1 yat pāpaṃ brahmahatyāyāṃ dviguṇaṃ garbhapātane /
ParDhSmṛti, 4, 21.2 sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ //
ParDhSmṛti, 4, 22.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ParDhSmṛti, 4, 25.1 parivittiḥ parivettā yayā ca parividyate /
ParDhSmṛti, 4, 31.1 mṛte bhartari nārī brahmacaryavrate sthitā /
ParDhSmṛti, 4, 32.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
ParDhSmṛti, 5, 1.1 vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 5, 8.2 yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet //
ParDhSmṛti, 5, 24.2 dahanti ye dvijās taṃ tu te yānti paramāṃ gatim //
ParDhSmṛti, 6, 16.1 śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet /
ParDhSmṛti, 6, 17.1 vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet /
ParDhSmṛti, 6, 27.2 tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //
ParDhSmṛti, 6, 28.1 yadi na kṣipate toyaṃ śarīre yasya jīryati /
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 48.2 kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 6, 51.2 acchidram iti yad vākyaṃ vadanti kṣitidevatāḥ //
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 6, 57.1 kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati /
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 6, 58.2 svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye //
ParDhSmṛti, 6, 59.2 svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //
ParDhSmṛti, 6, 62.2 brāhmaṇā yāni bhāṣante manyante tāni devatāḥ //
ParDhSmṛti, 6, 64.1 viprasampāditaṃ yasya sampūrṇaṃ tasya tat phalam /
ParDhSmṛti, 6, 65.2 bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet //
ParDhSmṛti, 6, 67.2 yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca //
ParDhSmṛti, 6, 72.2 annasyoddhṛtya tanmātraṃ yacca lālāhataṃ bhavet //
ParDhSmṛti, 7, 2.2 rajasā śudhyate nārī vikalaṃ na gacchati //
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
ParDhSmṛti, 7, 7.2 yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ //
ParDhSmṛti, 7, 8.2 yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ //
ParDhSmṛti, 7, 15.2 snātā rajasvalā tu caturthe 'hani śudhyati //
ParDhSmṛti, 7, 24.1 śudhyanti daśabhiḥ kṣāraiḥ śūdrocchiṣṭāni yāni ca /
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena vā /
ParDhSmṛti, 8, 5.1 yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
ParDhSmṛti, 8, 6.1 ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
ParDhSmṛti, 8, 11.2 brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate //
ParDhSmṛti, 8, 12.1 anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ /
ParDhSmṛti, 8, 14.2 svavṛttiparituṣṭo ye pariṣat sā prakīrtitā //
ParDhSmṛti, 8, 15.1 ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
ParDhSmṛti, 8, 20.1 prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ /
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
ParDhSmṛti, 8, 35.1 brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet /
ParDhSmṛti, 9, 2.1 daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet /
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 17.1 pāṣāṇenātha daṇḍena gāvo yenābhighātitāḥ /
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
ParDhSmṛti, 9, 41.1 veśmadvāre nivāseṣu yo naraḥ khātam icchati /
ParDhSmṛti, 9, 44.1 saṃgrāme prahatānāṃ ca ye dagdhā veśmakeṣu ca /
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
ParDhSmṛti, 9, 59.1 iha yo govadhaṃ kṛtvā pracchādayitum icchati /
ParDhSmṛti, 10, 5.1 caṇḍālīṃ vā śvapākīṃ vā hyabhigacchati yo dvijaḥ /
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 10, 17.1 caṇḍālaiḥ saha saṃparkaṃ nārī kurute tataḥ /
ParDhSmṛti, 10, 24.1 bandigrāheṇa bhuktā hatvā baddhvā balād bhayāt /
ParDhSmṛti, 10, 25.1 sakṛd bhuktā tu nārī necchantī pāpakarmabhiḥ /
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 10, 30.2 kāmān mohāt tu gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
ParDhSmṛti, 11, 8.1 mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane /
ParDhSmṛti, 11, 21.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //
ParDhSmṛti, 11, 23.1 kṣatriyācchūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ /
ParDhSmṛti, 11, 25.2 akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 11, 34.2 saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ //
ParDhSmṛti, 11, 37.2 yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām //
ParDhSmṛti, 11, 46.2 apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam //
ParDhSmṛti, 11, 49.2 gṛhasthadharmā yo vipro dadāti parivarjitaḥ //
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
ParDhSmṛti, 12, 14.1 romakūpeṣv avasthāpya yas tilais tarpayet pitṝn /
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
ParDhSmṛti, 12, 36.1 yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī /
ParDhSmṛti, 12, 39.1 dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ /
ParDhSmṛti, 12, 40.2 bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //
ParDhSmṛti, 12, 51.2 yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam //
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
Rasakāmadhenu
RKDh, 1, 1, 12.1 lohair nivartito yastu taptakhalvaḥ sa ucyate /
RKDh, 1, 1, 58.3 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //
RKDh, 1, 1, 144.1 adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /
RKDh, 1, 1, 186.1 kulālabhāṇḍarūpā dṛḍhaiva paripācitā /
RKDh, 1, 1, 194.1 mañjūṣākāramūṣā nimnatākāravistarā /
RKDh, 1, 1, 204.2  mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /
RKDh, 1, 2, 9.1 sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu /
RKDh, 1, 2, 30.1 puṭaṃ bhūmitale yaddhi vitastidvitayocchritam /
RKDh, 1, 2, 31.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ /
RKDh, 1, 2, 43.8 nāgārjuno munīndraḥ śasāsa yallohaśāstram atigahanam /
RKDh, 1, 2, 44.3 mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /
RKDh, 1, 2, 60.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /
RKDh, 1, 2, 60.9 auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.4 kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ yat /
RRSBoṬ zu RRS, 2, 104.2, 4.2 yattu guggulusaṃkāśaṃ tiktakaṃ lavaṇānvitam /
RRSBoṬ zu RRS, 2, 142.2, 2.1 rasakaḥ kharparītutthakaviśeṣaḥ yad uktaṃ bhāvaprakāśe /
RRSBoṬ zu RRS, 2, 142.2, 2.3 ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho vā //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 4, 16.1, 1.3 pratibhāti yadaṅgeṣu tallāvaṇyam ihocyate //
RRSBoṬ zu RRS, 5, 78.2, 5.0 atra saptamyarthe pañcamīti boddhavyam yat cikuraṃ bhaṅguraṃ kuñcitakuntalavadbhaṅgīviśeṣaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 29.2, 2.1 sukhasparśaḥ ṭaṅkaṇaṃ nirutthīkārakamitrapañcakavarge ṭaṅkaṇaśabdagrahaṇāt yaduktaṃ rasendrasāre /
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 64.2, 3.0 naṣṭapiṣṭatvakārakaṃ peṣaṇena svarūpanāśāt yanmūrtibaddhatvam //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 67.2, 2.0 niryātanaṃ śodhanādyarthaṃ yat kadarthanamityarthaḥ //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 92, 2.0 galitasvarṇetaralauhe rasaprakṣepeṇa yat suvarṇīkaraṇaṃ sa kṣepākhyavedho jñeyaḥ //
RRSBoṬ zu RRS, 8, 93.2, 2.0 saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 8, 96.2, 3.0 siddhadravyasya sūtena ityatra siddhadravyeṇa sūtasya iti pāṭhe mṛtalauhādisaṃyogadvārā sūtasya yat kāluṣyādinivāraṇam ityarthaḥ //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 18.2, 4.0 dehalohārthayogārthaṃ dehasya lauhavad dārḍhyasampādanārthā ye yogāḥ tadarthaṃ tatkarmasampādanārtham ityarthaḥ //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 27.2, 2.0 ghaṭakapālayoḥ pṛthak pṛthak nirmāṇārthaṃ yaḥ pratirūpaḥ saḥ kulālabhāṇḍaśabdenocyate tadrūpā ityarthaḥ //
RRSBoṬ zu RRS, 11, 71.2, 2.1 khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 76.2, 5.0 akhilānāṃ sarveṣāṃ lohānāṃ svarṇādīnāmityarthaḥ mauliḥ śirobhūṣaṇasvarūpaḥ sarvalohopayoge ye guṇā bhavanti tebhyo'pyadhikaguṇaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
RRSṬīkā zu RRS, 5, 75.2, 1.0 yat paruṣaṃ kaṭhoraṃ pogaronmuktaṃ pogaram alakavat kuṭilarekhās tābhir muktaṃ tadrahitam ityarthaḥ //
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 5, 84.1, 5.0 yasya tad ekamukham //
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 8, 7.2, 4.0 tatsaṃkhyākā ye'ṃśā bhāgā niṣkārdhātmakā bhāgāstattulyād rasāt pāradāt //
RRSṬīkā zu RRS, 8, 7.2, 6.0 tena gandhakasya yo bhāgastato dvādaśaguṇitaḥ pāradabhāgo'tra grāhya ityarthaḥ //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
RRSṬīkā zu RRS, 8, 26.2, 2.0 yasyāṃ kriyāyāṃ sādhyalohe nirvāhye lohe drute sati tasmiṃstatrānyalohaṃ vaṅkanālataḥ prakṣiptaṃ vaṅkanālajadhmānenaiva drutaṃ kṛtvā prakṣiptaṃ bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 27, 2.0 tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti //
RRSṬīkā zu RRS, 8, 28.2, 1.0 tallohaṃ rekhāpūrṇamucyate yanmṛtam aṅguṣṭhatarjanīmadhye saṃmarditaṃ tayoḥ sūkṣmarekhāntaraṃ praviśediti //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 34, 2.0 parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 8, 39.2, 5.0 yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 51.2, 10.0 rasadaradādīnāṃ puṭena mṛtaṃ yacchulbaṃ tattāre nirvāhitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 65.2, 5.0 tena pāradasya mūrchitasya yaccāñcalyatejasvitvagauravaviśiṣṭatvarūpam ātmarūpaṃ tatpratiprāpaṇaṃ tadutthāpanam ityucyate //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 8, 71.2, 3.0 tādṛśamānamitapāradasyeyaccatuḥṣaṣṭyaṃśādimitābhrakasattvabījādyātmakaṃ dravyaṃ bhakṣaṇāya dattaṃ cet sukhena cīrṇaṃ jīrṇaṃ ca syāditi niścitā bījāder mitis tadgrāsamānaṃ khyātam //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 4.2 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 89.2, 8.1 lohāntaḥ praviśed yena dravyayogena pāradaḥ /
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 91.2, 4.0 atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam //
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 30.2, 9.1 cūrṇīkṛtakarīṣāgnau bhūmāveva tu yatpuṭam /
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 46.3, 6.0 atra yatsvalpaṃ pātraṃ tatkāntamayaṃ kṛtvā yantre tatpātramadhye pārado dhṛtaśced atiśayena guṇavānbhavati //
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 9, 78.3, 2.0  nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha mṛttiketi //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 11.2, 3.0 iyaṃ cābhrakasattvāder jāraṇāyāṃ viśiṣṭo yo yo viḍastena vilepitā tenaiva kāryā //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
RRSṬīkā zu RRS, 10, 32.2, 10.0 yatkoṣṭhīyantraṃ prāguditaṃ sā calatkoṣṭhīti nigadyate //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 3.0 tadardhamātrau dairghyavistārau yasyāstathoktā //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
RRSṬīkā zu RRS, 10, 56.2, 2.0 bhūmipṛṣṭhabhāge kuḍyena nirmitaṃ caturviṃśatyaṅgulocchrāyaṃ tāvanmānameva tale mukhe ca vistṛtametādṛśaṃ yadgartaṃ bheṣajaṃ paktumupalādibhiḥ pūryate tatkukkuṭapuṭasaṃjñaṃ bhavati //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair vā yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 71.2, 2.2 bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ /
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 79.3, 1.0 vajreṇa bhasmīkṛtena cūrṇīkṛtena vā nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 86.2, 1.0 mūrtibaddhaṃ lakṣayati ya iti //
RRSṬīkā zu RRS, 11, 87.2, 7.2 eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //
Rasasaṃketakalikā
RSK, 1, 3.2 saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //
RSK, 1, 26.2 ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
RSK, 3, 9.2 etānyupaviṣāṇyāhuḥ yastāni rasakarmaṇi //
RSK, 4, 34.2 śilājatu madhuvyoṣataptyaloharajāṃsi yaḥ //
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
RSK, 4, 89.2 kapardakāmbulohāni yasmin kṣipte galanti hi //
RSK, 4, 99.1 seveta sarvaṃ tatprājño vṛṣyaṃ yatkiṃciducyate /
RSK, 5, 18.1 mūlena patreṇa phalena vāpi vyoṣānvitā kitavodbhavena /
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
Rasataraṅgiṇī
RTar, 2, 1.1 paribhāṣādhyāyamādau yo'dhīte rasasādhakaḥ /
RTar, 2, 12.1 gokhuraistāḍitaṃ goṣṭhe śuṣkaṃ cūrṇopamaṃ ca yat /
RTar, 2, 32.2 sāro yo nirgataḥ so'tra sattvamityabhidhīyate //
RTar, 2, 36.1 saṃdrāvitasya dravyasya drave nikṣepaṇaṃ tu yat /
RTar, 2, 39.1 dravyāntaravinikṣepo drute vaṅgādike tu yaḥ /
RTar, 2, 40.1 dhātvādervahnitaptasya jalādau yanniṣecanam /
RTar, 2, 43.1 yat śliṣṭalohayorekatarasya pariṇāśanam /
RTar, 2, 46.1 karapramāṇaṃ yannālaṃ pittalādivinirmitam /
RTar, 2, 47.1 jvalanasthitameveha śītalatvamupaiti yat /
RTar, 2, 48.1 vahnerbahiḥ samānīya yad dravyaṃ yāti śītatām /
RTar, 2, 49.1 yaccūrṇitasya dhātvāderdravaiḥ saṃpeṣya śoṣaṇam /
RTar, 2, 52.2 malavichittaye yattu śodhanaṃ tadihocyate //
RTar, 2, 54.1 tarjanyaṅguṣṭhasaṃghṛṣṭaṃ viśedrekhāntaraṃ tu yat /
RTar, 2, 56.1 samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ /
RTar, 2, 57.1 apunarbhavasaṃjñaṃ yallohaṃ tārasamanvitam /
RTar, 2, 58.2 kriyate yastu saṃskāra amṛtīkaraṇaṃ matam //
RTar, 2, 59.2 binduśo yatsrutaṃ nīraṃ tat parisrutam ucyate //
RTar, 2, 72.1 dhanvantariṃ vinirdiśya rogibhirdīyate tu yaḥ /
RTar, 2, 73.1 bhāgāddhanvantarer lobhād adhikaṃ yo haredbhiṣak /
RTar, 2, 74.1 iyamiha rasatantrāgādharatnākarādyā /
RTar, 3, 4.2 ācchādakaṃ bhaved yattu pidhānaṃ tadihocyate //
RTar, 3, 5.1 mūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam /
RTar, 3, 6.2 sthūlā ca mṛttikā syāt mūṣārthaṃ sā matottamā //
RTar, 3, 7.2  mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ //
RTar, 3, 9.1 ebhiḥ kṛtā tu mūṣā vajramūṣā tu sā matā /
RTar, 3, 13.1 dagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu /
RTar, 3, 17.2 vistṛtāsyā ca mūṣā mahāmūṣā tu sā matā //
RTar, 3, 21.2 niṣkāsanaṃ kṣaṇaṃ yattu tanmūṣāpyāyanaṃ matam //
RTar, 3, 24.2 vahnisaṃdhānikā tu koṣṭhikā sā nigadyate //
RTar, 3, 32.2 utpalādyagnisaṃyogāt yat tadatra puṭaṃ smṛtam //
RTar, 3, 37.2 śoṣaṇaṃ sūryatāpe yat tat sūryapuṭamucyate //
RTar, 3, 40.2 puṭanamiha bhaved yacchāṇapūrṇe 'rdhe bhāge gajapuṭam iha tantre bhāṣitaṃ tad rasajñaiḥ //
RTar, 3, 41.2 puṭaṃ yad dīyate tattu vārāhapuṭamucyate //
RTar, 3, 42.2 puṭaṃ yad dīyate tattu mataṃ kukkuṭakaṃ budhaiḥ //
RTar, 3, 43.1 vanyotpalairaṣṭasaṃkhyaiḥ kṣitau yaddīyate puṭam /
RTar, 3, 44.2 puṭaṃ yaddīyate vijñaistad gorvarapuṭaṃ smṛtam //
RTar, 3, 45.2 dīyate yatpuṭaṃ vijñaistad bhāṇḍapuṭam ucyate //
RTar, 3, 46.2 yad dīyate puṭaṃ tattu vālukāpuṭamucyate //
RTar, 3, 47.2 yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam //
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
RTar, 3, 49.2 puṭeṣvanyatamaṃ dadyāt yatsyād yuktatamaṃ bhṛśam //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //
Rasārṇavakalpa
RAK, 1, 53.1 rasaḥ sarvamayo dhāturyena tuṣṭa umāpatiḥ /
RAK, 1, 55.2 tacchūto yena saṃtuṣṭas tridaśairapi durjayaḥ //
RAK, 1, 97.1 trailokyajananī sā auṣadhirajanāyikā /
RAK, 1, 117.1 anale dhmāpayed yattu sutaptajvalanaprabham /
RAK, 1, 173.1 jyotiṣmatī nāma latā ca kāñcanasannibhā /
RAK, 1, 251.3 guṇaṃ tasyāḥ pravakṣyāmi ye na jānanti sādhakāḥ //
RAK, 1, 280.0 caturthasyaiva māsasya śṛṇu tasyāpi yatphalam //
RAK, 1, 285.2 sevate saptamāsaṃ tu yo devi suvinītavān //
RAK, 1, 324.1 alpāyuṣaśca ye mahyāṃ jarādāridryapīḍitāḥ /
RAK, 1, 331.0 bhojanāni ca vakṣyāmi bhakṣyamāṇāni yāni ca //
RAK, 1, 337.2 yastadbhakṣayate devi sādhakaḥ siddhikāṅkṣakaḥ //
RAK, 1, 400.2 tālakaṃ pācayedyastu gomayaṃ ca samāhiṣam //
RAK, 1, 401.1 yastu dadhipayoyuktaṃ marditaṃ lohabhājane /
RAK, 1, 415.2 rasāyanaṃ pravakṣyāmi yatsurairapi durlabham /
RAK, 1, 451.2 dāridryamīryate yasya tena saiveśvarī matā //
RAK, 1, 459.1 sarvāṇi viṣamātrāṇi harate yasya dehagā /
RAK, 1, 481.2 rasabandhaṃ pravakṣyāmi yena sidhyati sādhakaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 18.1 ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma te sarve 'śeṣeṇa saṃdṛśyante sma //
SDhPS, 1, 19.1 ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 20.1 yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti sa ca sarvo nikhilena śrūyate sma //
SDhPS, 1, 21.1 ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 22.1 ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇair upāyakauśalyair bodhisattvacaryāṃ caranti te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 23.1 ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 24.1 ye ca teṣu buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 38.2 ṣaṭsū gatīṣū tahi vidyamānā cyavanti ye cāpyupapadyi tatra //
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 1, 137.1 tatra ajita ye tasya bhagavato 'ṣṭau putrā abhūvan matipramukhāḥ te tasyaiva varaprabhasya bodhisattvasyāntevāsino 'bhūvan //
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 58.2 santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 67.1 mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi yāni bhagavatā pūrvabhaveṣu paripācitāni tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.2 yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato 'rhan samyaksaṃbuddho loka utpadyate //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 98.1 ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānam //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 104.1 yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutas te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino 'bhūvan //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 106.1 ye 'pi te śāriputra sattvās teṣām anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 108.1 ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 111.1 ye 'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 2, 122.1 ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam //
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 131.1 yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni //
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 181.1 trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 185.2 etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca //
SDhPS, 3, 189.1 tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 4, 72.2 gacchatāṃ bhavantau yo 'sau puruṣa ihāgato 'bhūt taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 88.1 yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi //
SDhPS, 4, 88.1 yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa taṃ tamevāhaṃ te sarvamanupradāsyāmi //
SDhPS, 4, 105.1 icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet /
SDhPS, 4, 105.1 icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet /
SDhPS, 4, 119.1 yaḥ kaścinmamopabhogo 'sti taṃ sarvamasmai puruṣāya niryātayāmi //
SDhPS, 4, 120.0 yacca me kiṃcidasti pratyātmakaṃ dhanaṃ tatsarvameṣa eva jānāti //
SDhPS, 4, 126.2 yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca //
SDhPS, 4, 133.2 yo 'yaṃ tathāgatasya jñānakośa eṣa eva yuṣmākaṃ bhaviṣyatīti //
SDhPS, 4, 141.1 tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam /
SDhPS, 5, 4.1 ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ //
SDhPS, 5, 6.1 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
SDhPS, 5, 34.2 tathāgata eva kāśyapa tān sattvāṃstathā jānāti ye ca te yathā ca te yādṛśāśca te //
SDhPS, 5, 35.1 yaṃ ca te cintayanti yathā ca te cintayanti yena ca te cintayanti //
SDhPS, 5, 35.1 yaṃ ca te cintayanti yathā ca te cintayanti yena ca te cintayanti //
SDhPS, 5, 36.1 yaṃ ca te bhāvayanti yathā ca te bhāvayanti yena ca te bhāvayanti //
SDhPS, 5, 36.1 yaṃ ca te bhāvayanti yathā ca te bhāvayanti yena ca te bhāvayanti //
SDhPS, 5, 37.1 yaṃ ca te prāpnuvanti yathā ca te prāpnuvanti yena ca te prāpnuvanti //
SDhPS, 5, 37.1 yaṃ ca te prāpnuvanti yathā ca te prāpnuvanti yena ca te prāpnuvanti //
SDhPS, 5, 94.1 evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam //
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 5, 107.1 ye ca kecana vyādhaya utpadyante te sarve caturvidhāḥ /
SDhPS, 5, 108.3 yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 5, 140.2 yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 5, 181.1 yastu śūnyān vijānāti dharmānātmavivarjitān /
SDhPS, 5, 196.2 bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ //
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 5, 198.1 pañcayojanamātraṃ tu yaḥ śabdo niścarediha /
SDhPS, 5, 199.1 tvayi ye pāpacitta vā anunītāstathāpare /
SDhPS, 5, 200.2 mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te //
SDhPS, 5, 201.1 abhijñā yasya pañcaitāḥ sa sarvajña ihocyate /
SDhPS, 5, 205.1 upāya eṣa buddhānāṃ vadanti yadimaṃ nayam /
SDhPS, 5, 207.1 bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ /
SDhPS, 5, 208.1 brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ /
SDhPS, 5, 209.1 yaśca dharmān vijānāti māyāsvapnasvabhāvakān /
SDhPS, 6, 39.1 bahavaścāsya śrāvakā bhaviṣyantyaparimāṇā yeṣāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 7, 1.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulairaprameyair acintyair aparimitair apramāṇaistataḥ pareṇa paratareṇa yadāsīt /
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 34.1 bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti //
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 61.1 ye 'pi tāsu lokāntarikāsu sattvā upapannās te 'pyanyonyamevaṃ paśyanty anyonyamevaṃ saṃjānanti /
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 67.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 92.1 tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 94.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 125.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 151.1 atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 153.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 187.1 yadidaṃ duḥkham ayaṃ duḥkhasamudayo 'yaṃ duḥkhanirodha iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 7, 243.1 katame ca te bhikṣavaḥ sattvā ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni /
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 7, 255.2 yat khalvārya deśika pariṇāyaka jānīyāḥ /
SDhPS, 7, 264.1 atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam //
SDhPS, 7, 266.1 yasya punaḥ kāryaṃ bhaviṣyati sa taṃ mahāratnadvīpaṃ gamiṣyati //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 280.1 yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanty atha khalu bhikṣavastathāgato 'pyevaṃ saṃśrāvayati /
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 34.2 yaduta dharmaprītyāhāro dhyānaprītyāhāraśca //
SDhPS, 8, 68.2 imāni kāśyapa dvādaśa vaśībhūtaśatāni yeṣāmahametarhi saṃmukhībhūtaḥ //
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /
SDhPS, 8, 93.2 yairnāma asmābhirbhagavaṃstathāgatajñāne 'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma //
SDhPS, 8, 105.2 kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat /
SDhPS, 8, 105.3 bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase //
SDhPS, 8, 114.1 saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 9, 6.1 tannāma bhagavan kṣiprameva pratirūpaṃ bhaved yad bhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 11.1 tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī vā evaṃ vadet /
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 12.1 ayaṃ sa kulaputro vā kuladuhitā vā yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 20.1 yaḥ svayamudāraṃ dharmābhisaṃskāramudārāṃ ca buddhakṣetropapattiṃ sthāpayitvā asya dharmaparyāyasya saṃprakāśanahetormayi parinirvṛte sattvānāṃ hitārthamanukampārthaṃ ca ihopapanno veditavyaḥ //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 10, 28.2 apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayed yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ //
SDhPS, 10, 30.2 satkartavyāśca te sattvā ye dhārenti imaṃ nayam //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya vā sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 62.1 ye tvimaṃ dharmaparyāyaṃ śṛṇvanti śrutvā cādhimucyanti avataranti vijānanti parigṛhṇanti tasmin samaye te āsannasthāyino bhaviṣyantyanuttarāyāṃ samyaksaṃbodhāvabhyāśībhūtāḥ //
SDhPS, 10, 72.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo 'sya dharmaparyāyasyottraset saṃtraset saṃtrāsamāpadyen navayānasamprasthitaḥ sa bhaiṣajyarāja bodhisattvo mahāsattvo veditavyaḥ //
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 10, 87.1 yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 28.1 tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitā ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 44.1 evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti te sarve saṃdṛśyante sma //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 48.1 iti hi tasmin samaye ye 'syāṃ sahāyāṃ lokadhātau ṣaḍgatyupapannāḥ sattvās te sarve 'nyeṣu lokadhātuṣūpanikṣiptā abhūvan sthāpayitvā ye tasyāṃ parṣadi saṃnipatitā abhūvan //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 11, 150.2 yo me jyeṣṭhaṃ dharmamanupradāsyaty arthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam //
SDhPS, 11, 155.2 yatte dāsena karma karaṇīyaṃ tatkaromi //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 189.1 yasmiṃśca buddhakṣetra upapatsyate tasminnaupapāduke saptaratnamaye padme upapatsyate tathāgatasya saṃmukham //
SDhPS, 11, 204.1 tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti //
SDhPS, 11, 205.1 ye śrāvakapūrvā bodhisattvāste śrāvakayānameva saṃvarṇayanti //
SDhPS, 11, 210.1 mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya /
SDhPS, 11, 211.2 yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ //
SDhPS, 11, 214.1 asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 237.2 yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti /
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 11, 245.1 ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 13, 5.1  khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
SDhPS, 13, 81.1 ye ca daśasu dikṣu loke bodhisattvā mahāsattvās tān abhīkṣṇamadhyāśayena gauraveṇa ca namaskurute //
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 95.1 ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 14, 10.1 tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi ye itaḥ sahāyā lokadhātor dharaṇīvivarebhyaḥ samunmajjante sma //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 14, 34.2 svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ //
SDhPS, 14, 35.1 ye cedaṃ jñānagambhīraṃ śṛṇvanti tava nāyaka /
SDhPS, 14, 36.2 sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti //
SDhPS, 14, 38.1 aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 74.1 udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 84.1 ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntā mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ //
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 37.1 yaddhi kulaputrāstathāgatena kartavyaṃ tat tathāgataḥ karoti //
SDhPS, 15, 68.1 tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ //
SDhPS, 15, 70.1 ye punastasya putrā viparītasaṃjñinas te taṃ pitaramabhinandeyur enaṃ caivaṃ vadeyuḥ /
SDhPS, 15, 70.2 diṣṭyāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti //
SDhPS, 15, 82.1 tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ /
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 16, 3.1 ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho 'bhūt //
SDhPS, 16, 15.1 teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni tāni sarvāṇi cāvakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 16, 76.1 kaḥ punarvādo ye dhārayiṣyanti vācayiṣyanti //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 3.1 yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam /
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 24.1 kaḥ punar vādo yaduttary arhattve pratiṣṭhāpayet //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 28.1 yo 'yaṃ puruṣaḥ pañcāśattamas tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet //
SDhPS, 17, 32.1 kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukham imaṃ dharmaparyāyaṃ śṛṇuyācchrutvā cābhyanumoded aprameyataram asaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 4.1 ye ca tasmin sattvā upapannās tān sarvān drakṣyati karmavipākaṃ ca teṣāṃ jñāsyatīti //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 38.1 nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati //
SDhPS, 18, 60.1 yasmiṃśca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti tacca prajānāti //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 98.1 ye 'pi amanaāpā rasāste 'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante //
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 146.1 yaṃ ca dharmaṃ bhāṣiṣyati so 'sya smṛto na sa saṃpramoṣaṃ yāsyati //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.1 taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante vā /
SkPur (Rkh), Revākhaṇḍa, 1, 12.2 tatsaṃśritāni tīrthāni yāni tāni vadasva me //
SkPur (Rkh), Revākhaṇḍa, 1, 15.2 yeṣām abhivyāharaṇād abhivṛddhir vṛṣāyuṣoḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 17.2 yastribhirnayanaiḥ paśyetso 'śo māheśvaro mataḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 18.2 śaunakīyā ca paurāṇī dharmaśāstrātmikā ca //
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 1, 21.1 anyadvā tatkimatrāha purāṇe yanna dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 1, 23.2 yacca dṛṣṭaṃ hi vedeṣu taddṛṣṭaṃ smṛtibhiḥ kila //
SkPur (Rkh), Revākhaṇḍa, 1, 24.1 ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate /
SkPur (Rkh), Revākhaṇḍa, 1, 44.1 mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, 1, 46.2 tathaivopapurāṇāni yāni coktāni vedhasā //
SkPur (Rkh), Revākhaṇḍa, 1, 54.1 purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.2 tatte 'haṃ sampravakṣyāmi yattvayā paripṛcchitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.1 kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.2 gaṅgādyāḥ saritaḥ sarvāḥ samudrāntāśca mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.3 kathayāmi yathā nyāyaṃ yatpṛcchasi mamānagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.2 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.1 brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 18.1 yacchrutvā mucyate jantuḥ sarvapāpairnareśvara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.3 yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.3 yayā rudrasamudbhūtā ceyaṃ varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.2  sā tvayārṇave dṛṣṭā padmapatrāyatekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.2 brūhi tvaṃ tu mahābhāge yatte manasi vartate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.1 pāpopapātakairyuktā mahāpātakino 'pi ye /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 25.1 pṛthivyāṃ sarvatīrtheṣu snātvā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.1 yatphalaṃ sarvavedeṣu sarvayajñeṣu śaṃkara /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 29.1 mama tīre narā ye tu arcayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.2 evaṃ bhavatu kalyāṇi yattvayoktamanindite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.2 uttaraṃ kūlamāśritya nivasanti ca ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 kathitā pṛcchyate te mā te bhavatu vismayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 52.1 ye narāḥ kīrtayiṣyanti bhaktyā śṛṇvanti ye 'pi ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 52.1 ye narāḥ kīrtayiṣyanti bhaktyā śṛṇvanti ye 'pi ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.2 koṭikoṭyo hi tīrthānāṃ praviṣṭā mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.1 yatpramāṇā ca sā devī yā rudreṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.1 yatpramāṇā ca sā devī rudreṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 18.1 vārāhaṃ yanmayā dṛṣṭaṃ vaiṣṇavaṃ cāṣṭamaṃ param /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.2 sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.2 dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.1 balena tejasā caiva hyadhiko yo bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.1 oṃkṛtvā devadeveśaṃ yenedaṃ gahanīkṛtam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.1 evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 6.2 tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā //
SkPur (Rkh), Revākhaṇḍa, 7, 7.2 nirīkṣya sarvalokeśa yena saṃbhavate jagat //
SkPur (Rkh), Revākhaṇḍa, 7, 12.1 śṛṅgavantaṃ mahāśailaṃ ye cānye kulaparvatāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 27.1 prādurbhāvamimaṃ kaurmyaṃ ye 'dhīyante dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 27.2 ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 6.2 etatkathaya me sarvaṃ yo 'si so 'si namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 8, 10.1 śīghraṃ praviśa matpakṣau yena viśramase dvija /
SkPur (Rkh), Revākhaṇḍa, 8, 40.2 yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 8, 41.1 yābhistviha samānītaḥ pakṣirājasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 55.1 ye 'pi bhaktayā sakṛttoye narmadāyā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 9, 6.2 bhṛgvādiṛṣayaḥ sarve ye cānye sanakādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 20.1 vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram /
SkPur (Rkh), Revākhaṇḍa, 9, 22.2 vede rahasi yatsūkṣmaṃ yattadbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 9, 22.2 vede rahasi yatsūkṣmaṃ yattadbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 9, 43.1 eteṣāṃ tu pṛthagbhāvaṃ ye kurvanti sumohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 50.1 sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 53.2 narmadāyāṃ nṛpaśreṣṭha ye namanti trilocanam //
SkPur (Rkh), Revākhaṇḍa, 9, 54.1 umārudrāṅgasambhūtā yena caiṣā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 9, 55.1 ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti /
SkPur (Rkh), Revākhaṇḍa, 10, 2.2 kalpānte yadbhavetkaṣṭaṃ lokānāṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu /
SkPur (Rkh), Revākhaṇḍa, 10, 8.1 sanakādyā mahātmāno ye ca vaimānikā gaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 10, 14.1 taiḥ sārdhaṃ ye tu te viprā anye cāpi tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 15.2 sīdanti bhūmyāṃ sahitā ye cānye talavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 19.2 tato yānyalpasārāṇi sattvāni pṛthivītale //
SkPur (Rkh), Revākhaṇḍa, 10, 21.2 ye ca vaikhānasā viprā dantolūkhalinastathā //
SkPur (Rkh), Revākhaṇḍa, 10, 22.1 himācalaguhāguhye ye vasanti tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 48.2 yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam //
SkPur (Rkh), Revākhaṇḍa, 10, 48.2 yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam //
SkPur (Rkh), Revākhaṇḍa, 10, 48.2 yasya yasya hi bhaktirvijñānaṃ yasya yādṛśam //
SkPur (Rkh), Revākhaṇḍa, 10, 48.2 yasya yasya hi yā bhaktirvijñānaṃ yasya yādṛśam //
SkPur (Rkh), Revākhaṇḍa, 10, 49.1 yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 49.1 yasminyasmiṃśca deve tu tāṃtāmīśo 'dadātprabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 50.1 saṃsāre parivartante ye pṛthagbhājino narāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 50.2 ye mahāvṛkṣamīśānaṃ tyaktvā śākhāvalambinaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 52.2 ye punardevamīśānaṃ bhavaṃ bhaktisusaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 58.1 ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 61.1 yo vā haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra /
SkPur (Rkh), Revākhaṇḍa, 10, 62.1 kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante 'mbhasi narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 10, 70.1 yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 71.1 vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 1.2 aho mahatpuṇyatamā viśiṣṭā kṣayaṃ na yātā iha yugānte /
SkPur (Rkh), Revākhaṇḍa, 11, 2.1 yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 2.2 ye tvayoktāstu niyamā ṛṣīṇāṃ vedanirmitāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 3.1 mokṣāvāptirbhavedyeṣāṃ niyamaiśca pṛthagvidhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 6.2 yasminsaṃsāragahane nimagnāḥ sarvajantavaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 11.1 teṣāṃhi saphalaṃ janma yeṣāṃ bhaktiracañcalā /
SkPur (Rkh), Revākhaṇḍa, 11, 14.2 ye punarnarmadātīramāśritya dvijapuṃgavāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 15.2 ekāgramanaso ye tu śaṅkaraṃ śivamavyayam //
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 18.2 sarvayogavido ye ca samudramiva sindhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 20.1 tamāsādya vimucyante ye 'pi syuḥ pāpayonayaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 23.1 trikālaṃ pūjayecchānto yo naro liṅgam ādarāt /
SkPur (Rkh), Revākhaṇḍa, 11, 24.2 ye punaḥ śuddhamanaso māsaiḥ śudhyanti te tribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 27.1 narmadātoyapūtena bhasmanoddhūlayanti ye /
SkPur (Rkh), Revākhaṇḍa, 11, 28.1 vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye /
SkPur (Rkh), Revākhaṇḍa, 11, 30.1 śūdrānnarasasaṃpuṣṭā ye mriyante dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 31.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 11, 31.2 yo yasyānnaṃ samaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 11, 33.1 īdṛgrūpāśca ye viprāḥ pāśupatye vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 36.1 śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 41.1 ūrdhvarūpaṃ virūpākṣaṃ yo'dhīte rudrameva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 42.1 saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 63.2 jagau yallokapālānāṃ tanmayoktaṃ tavādhunā //
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 65.2 mṛtyulāṅgalajāpyena samo yo 'pyadhiko guṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 72.1 yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate /
SkPur (Rkh), Revākhaṇḍa, 11, 72.1 yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate /
SkPur (Rkh), Revākhaṇḍa, 11, 73.1 evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 79.2 yayā yātaṃ jagatsarvaṃ kṣayaṃ bhūyo hi dāruṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 80.1 ye pūrvamiha saṃsiddhā ṛṣayo vedapāragāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 89.1 pitāmahā ye pitaro ye cānye prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 89.1 pitāmahā ye pitaro ye cānye prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 90.1 bhṛgvādyāḥ sapta ye tvāsanmama pūrvapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 90.3 manasvatī ca matā bhārgavo'ṅgirasastathā //
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 18.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 13, 20.2 bhrājate saricchreṣṭhā nakṣatrairiva śarvarī //
SkPur (Rkh), Revākhaṇḍa, 13, 25.1 yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 13, 25.1 yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 13, 25.1 yasya yasya hi vāñchā tasya tāṃ tāṃ dadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 13, 33.1 kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye /
SkPur (Rkh), Revākhaṇḍa, 13, 41.1 caturdaśa purā kalpā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 13, 44.1 ete kalpā mayā khyātā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 14, 12.1 brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 14, 14.1 avarṇamapyartham anāmagotraṃ turyaṃ padaṃ yatkavayo vadanti /
SkPur (Rkh), Revākhaṇḍa, 14, 18.1 yāmāhuḥ prakṛtiṃ tajjñāḥ padārthānāṃ vicakṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 47.1 ye 'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 61.1 tārā grahagaṇāḥ sarve ye ca vaimānikā gaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 7.1 yadetacchatasāhasraṃ jambūdvīpaṃ nigadyate /
SkPur (Rkh), Revākhaṇḍa, 15, 8.2 puṣkaradvīpasahitā ye ca parvatavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 31.2 mahāvātaḥ sanirghāto yenākampaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 16, 8.2 kālānalaṃ gātramidaṃ dadhāno yasyāṭṭahāsena jagadvimūḍham //
SkPur (Rkh), Revākhaṇḍa, 16, 20.1 sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca //
SkPur (Rkh), Revākhaṇḍa, 16, 23.2 pāpairanekaiḥ pariveṣṭitā ye prayānti rudraṃ vimalairvimānaiḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 24.1 bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /
SkPur (Rkh), Revākhaṇḍa, 19, 38.2 mīmāṃsāhetvarthaviśeṣatarkair yasteṣu kuryāt pravibhedam ajñaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 39.2  yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ vā /
SkPur (Rkh), Revākhaṇḍa, 19, 50.2 jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam //
SkPur (Rkh), Revākhaṇḍa, 19, 51.2 cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra //
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 1.3 kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha //
SkPur (Rkh), Revākhaṇḍa, 20, 3.3 yaccihnaṃ dṛśyate tatra yathā kalpo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 20, 36.1 tato mayā vismṛtā tṛṣā sā vardhitā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 38.1 yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet /
SkPur (Rkh), Revākhaṇḍa, 20, 45.3 vartate mānase yatte mayā jñātaṃ dvijottama //
SkPur (Rkh), Revākhaṇḍa, 20, 49.2 akāryametadviprāṇāṃ yastvimaṃ pibate stanam /
SkPur (Rkh), Revākhaṇḍa, 20, 50.2 saṃskāraiḥ saṃskṛto vipro yaiśca jāyeta tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 20, 76.3 ye catvāraśca te kumbhāḥ samudrāste dvijottama //
SkPur (Rkh), Revākhaṇḍa, 20, 77.1 yaśca bālastvayā dṛṣṭo brāhmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 78.1  gatā tvāṃ parityajya bhūtale supratiṣṭhitā /
SkPur (Rkh), Revākhaṇḍa, 20, 81.2 sattvarūpo mahādevo yadādhāre jagatsthitam //
SkPur (Rkh), Revākhaṇḍa, 20, 83.1 viṣṇoścaritamityuktaṃ yattvayā paripṛcchitam /
SkPur (Rkh), Revākhaṇḍa, 21, 4.1 narmadāyāstu māhātmyaṃ yatpūrveṇa mayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 21, 14.1 yāni santīha tīrthāni puṇyāni nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 21, 14.2 yāni yānīha tīrthāni narmadāyāstaṭadvaye //
SkPur (Rkh), Revākhaṇḍa, 21, 14.2 yāni yānīha tīrthāni narmadāyāstaṭadvaye //
SkPur (Rkh), Revākhaṇḍa, 21, 38.2 evaṃ dharmasamācāro yastu prāṇānparityajet //
SkPur (Rkh), Revākhaṇḍa, 21, 39.1 tasya puṇyaphalaṃ yadvai tannibodha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 46.1 evaṃ teṣāṃ bhavetsarvaṃ ye mṛtā hyamareśvare /
SkPur (Rkh), Revākhaṇḍa, 21, 46.2 agnipraveśaṃ yaḥ kuryād bhaktyā hyamarakaṇṭake //
SkPur (Rkh), Revākhaṇḍa, 21, 48.2 tasyāstīre tu ye vṛkṣāḥ patitāḥ kālaparyaye //
SkPur (Rkh), Revākhaṇḍa, 21, 50.1 patanaṃ kurute yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 58.1 tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 58.2 yena tatra tapastaptaṃ kapilena mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 21, 64.2 viśalyā tatra proktā tatraiva tu mahānadī //
SkPur (Rkh), Revākhaṇḍa, 21, 73.2 tasminniṣpīḍyamāne tu vāri yanniḥsṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 21, 76.1 nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam /
SkPur (Rkh), Revākhaṇḍa, 22, 4.2 gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate //
SkPur (Rkh), Revākhaṇḍa, 22, 8.1 bhobho brūhi mahābhāga yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 22, 9.2 narmadeyaṃ mahābhāgā sarito yāśca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 22, 12.1 tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 35.1 anye 'pi tatra ye snātāḥ śucayastu samāhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 36.1 etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā /
SkPur (Rkh), Revākhaṇḍa, 23, 1.3 prāṇāṃstyajanti ye martyāste yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 23, 2.1 saṃnyastasarvasaṃkalpo yastu prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 23, 3.1 śailendraṃ yaḥ samāsādya ātmānaṃ muñcate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā //
SkPur (Rkh), Revākhaṇḍa, 23, 10.1 mriyanti ye pāpakṛto manuṣyāste svargamāyānti yathā 'marendrāḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 13.1 anāśakaṃ ca yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 23, 14.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 23, 15.2 bhūyo māṃ pṛcchasi ca yattaccaiva kathayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 26, 1.2 jāleśvare 'pi yatproktaṃ tvayā pūrvaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 6.2 prāpya te paramaṃ sthānamaśakyaṃ yadadhārmikaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 12.2 cintayāmāsa deveśastasya nāśāya kriyā //
SkPur (Rkh), Revākhaṇḍa, 26, 25.2 kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 26, 27.2 bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 33.1 yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 35.2 strīratnaṃ śobhanaṃ yacca tatsarvaṃ karṣate balāt //
SkPur (Rkh), Revākhaṇḍa, 26, 38.1 yena devāśca gandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 56.3 abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 88.2 yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 90.3 kāni dānāni dīyante yeṣāṃ ca syānmahatphalam //
SkPur (Rkh), Revākhaṇḍa, 26, 91.1 upavāsāśca ye kecitstrīdharme kathitā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 91.2 yaiḥ kṛtaiḥ svargamāyānti sukṛtinyaḥ striyo yathā //
SkPur (Rkh), Revākhaṇḍa, 26, 92.1 yat tat sarvaṃ mahābhāga kathayasva yathātatham /
SkPur (Rkh), Revākhaṇḍa, 26, 93.3 yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate //
SkPur (Rkh), Revākhaṇḍa, 26, 94.2 bāndhavaiḥ pūjyate nityaṃ yaiḥ kṛtaiḥ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 26, 95.1 durbhagā subhagā yaistu subhagā durbhagā bhavet /
SkPur (Rkh), Revākhaṇḍa, 26, 99.1 etāni ye prayacchanti nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 26, 102.1 tithau yasyāmidaṃ deyaṃ tatte rājñi vadāmyaham /
SkPur (Rkh), Revākhaṇḍa, 26, 102.2 pratipatsu ca nārī pūrvāhṇe ca śucivratā //
SkPur (Rkh), Revākhaṇḍa, 26, 104.2 dvitīyāyāṃ tu nārī navanītamudānvitā //
SkPur (Rkh), Revākhaṇḍa, 26, 109.2 pañcamīṃ tu tataḥ prāpya brāhmaṇe tiladā tu //
SkPur (Rkh), Revākhaṇḍa, 26, 110.2 ṣaṣṭhyāṃ tu madhūkasya phaladā tu bhavetsadā //
SkPur (Rkh), Revākhaṇḍa, 26, 112.2 saptamyāṃ dvijaśreṣṭhaṃ suvarṇena prapūjayet //
SkPur (Rkh), Revākhaṇḍa, 26, 113.2 tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 115.2 kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ prayacchati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 117.2 gandhadhūpaṃ tu nārī bhaktyā viprāya dāpayet //
SkPur (Rkh), Revākhaṇḍa, 26, 118.1 kātyāyanīṃ samuddiśya navamyāṃ śṛṇu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 26, 119.2 ikṣudaṇḍarasaṃ devi daśamyāṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 26, 124.2 yasyāṃ yasyāṃ mṛtā jāyed bhūyo yonyāṃ tu janmani //
SkPur (Rkh), Revākhaṇḍa, 26, 124.2 yasyāṃ yasyāṃ mṛtā jāyed bhūyo yonyāṃ tu janmani //
SkPur (Rkh), Revākhaṇḍa, 26, 131.2 caitre māse tu nārī kuryādvratamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 132.1 śrutena yena subhage durbhagatvaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 26, 133.2 madhukākhyāṃ tu lalitāmārādhayati yena vai //
SkPur (Rkh), Revākhaṇḍa, 26, 149.1 paścāttṛtīyādeyaṃ yattatpūrvasyāṃ vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 26, 158.2 yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe //
SkPur (Rkh), Revākhaṇḍa, 26, 158.2 yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe //
SkPur (Rkh), Revākhaṇḍa, 26, 158.2 yadyadiṣṭatamaṃ loke yatkiṃciddayitaṃ gṛhe //
SkPur (Rkh), Revākhaṇḍa, 26, 164.1 anena vidhinā tu kumārī vratamācaret /
SkPur (Rkh), Revākhaṇḍa, 26, 169.2 anyatpṛcchasva subhage vāñchitaṃ yaddhṛdi sthitam //
SkPur (Rkh), Revākhaṇḍa, 27, 2.2 tatte dārayāmi viprendra yaccānyad api durlabham //
SkPur (Rkh), Revākhaṇḍa, 27, 3.2 anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 5.2 yat kiṃcinnāradenoktaṃ dānasaubhāgyavardhanam //
SkPur (Rkh), Revākhaṇḍa, 27, 7.2 dānaṃ dattaṃ tvayoktaṃ yadbhartṛkarmaparaṃ hi tat /
SkPur (Rkh), Revākhaṇḍa, 28, 2.2 vyajñāpayat tadā devaṃ yad vṛttaṃ tripure tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 64.1 evamanye 'pi ye keciddānavā baladarpitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 71.2 mayā pāpena mūrkheṇa ye lokā nāśitā dhruvam //
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 28, 112.1 manasāpi smared yastu bhaktyā hyamarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 28, 117.1 patanaṃ kurute yo 'sminparvate 'marakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 28, 122.3 yatkṛtvā prathamaṃ karma nipatettadanantaram //
SkPur (Rkh), Revākhaṇḍa, 28, 126.1 anenaiva vidhānena ātmānaṃ yastu nikṣipet /
SkPur (Rkh), Revākhaṇḍa, 28, 132.1 anāśakaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 28, 135.1 tasya parvatarājasya yaḥ karoti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 136.1 vācikaṃ mānasaṃ caiva kāyikaṃ trividhaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 29, 19.2 yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā /
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 29, 29.1 agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 29, 30.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 29, 30.2 tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 29, 37.1 labdhaṃ yair narmadātoyaṃ ye ca kuryuḥ pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 29, 37.2 ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 39.1 gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 43.1 amareśvare tu saritāṃ ye yogāḥ parikīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 30, 10.1 prāṇāṃs tyajati yo martyas tasmiṃstīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 5.2 yatphalaṃ sarvayajñānāṃ vidhivaddakṣiṇāvatām //
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 32, 9.3 prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 16.3 yamicchasi dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 32, 22.1 eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 32, 23.1 yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 25.2 yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 33, 29.3 yena śreyo bhaven nityam iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 43.2 suvarṇaṃ ye prayacchanti tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 33, 44.2 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 34, 8.2 na bhṛtaṃ caiva mṛtyuṃ ca yaḥ paśyati sa paśyati //
SkPur (Rkh), Revākhaṇḍa, 34, 9.1 varaṃ varaya bhadraṃ tvam ātmano yastavepsitam //
SkPur (Rkh), Revākhaṇḍa, 34, 11.1 ye bhaktyā parayā deva yojanānāṃ śate sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 12.1 kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 14.1 ye 'pi tvāṃ narmadātoye snātvā tatra dine dine /
SkPur (Rkh), Revākhaṇḍa, 34, 15.1 prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 19.1 agnipraveśaṃ yaḥ kuryāttasmiṃs tīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 34, 20.1 yastattīrthaṃ samāsādya tyajatīha kalevaram /
SkPur (Rkh), Revākhaṇḍa, 34, 21.1 tatra tīrthe tu yaḥ kaścit saṃnyāsena tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 34, 24.1 prātarutthāya yastatra smarate bhāskaraṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 35, 2.3 purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 26.2 tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 35, 27.2 piṇḍadānaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 35, 28.1 yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 29.1 yastu bhojayate vipraṃ ṣaḍrasātrena bhārata /
SkPur (Rkh), Revākhaṇḍa, 35, 30.1 prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā /
SkPur (Rkh), Revākhaṇḍa, 36, 3.2 hanta te kathayiṣyāmi vicitraṃ yatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 36, 16.3 upāsya saṃdhyāṃ deveśamarcayedyaśca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 36, 17.1 vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 18.1 tasmiṃstīrthe tu yo bhaktyā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 19.2 yatkṛtaṃ śuddhabhāvena tatsarvaṃ saphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 15.2 tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 16.2 yastu bhojayate viprāṃstasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 37, 18.1 saṃnyāsena mṛtā ye tu teṣāṃ syād akṣayā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 18.2 agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 38, 4.2 sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 13.3 yaṃ dṛṣṭvā kṣutpipāsādyaiḥ śramaiśca parihīyate //
SkPur (Rkh), Revākhaṇḍa, 38, 15.1 atra yaḥ strījanaḥ kaścid bhartṛśuśrūṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 17.1 yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 38, 20.2 dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 21.2 yeṣāṃ tuṣṭā mahābhāgā brāhmaṇāḥ kṣitidevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 40.1 yāsāṃ pūrvatarā bhaktiḥ pātivratye patīnprati /
SkPur (Rkh), Revākhaṇḍa, 38, 44.1 yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 38, 57.2 prāpnuvanti ca yacchreyo mānavā liṅgapūjane //
SkPur (Rkh), Revākhaṇḍa, 38, 59.2 yatphalaṃ tava liṅgasya iha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 38, 61.2 yeṣāṃ vākyodakenaiva śudhyanti malino janāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 64.1 pṛthivyāṃ yāni tīrthāni gaṅgādyāḥ saritas tathā /
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 38, 71.1 yastu bhojayate viprāṃs tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 74.1 agnipraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 38, 75.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 38, 77.1 etaṃ kīrtayate yastu narmadeśvarasambhavam /
SkPur (Rkh), Revākhaṇḍa, 39, 3.1 yasmin kāle 'tha sambandhe utpannaṃ tīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 39, 4.3 yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 18.2 vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 39, 26.1 tāṃ tu paśyati yo bhaktyā dīyamānāṃ dvijottame /
SkPur (Rkh), Revākhaṇḍa, 39, 33.1 ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 33.2 prātar utthāya yastasyāḥ kurute tu pradakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 39, 34.2 kapilāpañcagavyena yaḥ snāpayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 39, 35.1 upavāsaparo yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 39, 38.2 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 2.2 yo 'sau siddho mahābhāga tatra tīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 7.2 yāsāṃ putrāśca saṃjātāḥ pautrāśca bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 40, 9.1 yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 40, 19.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 20.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 40, 21.1 athavāgnijale prāṇānyastyajed dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 26.1 yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 3.3 tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 41, 22.1 tatra tīrthe tu yaḥ kaścid upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 24.1 tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //
SkPur (Rkh), Revākhaṇḍa, 42, 19.2 provāca sādhvasamanā yattacchṛṇu nareśvara //
SkPur (Rkh), Revākhaṇḍa, 42, 20.2 tavodare tu garbho yastatra daivaṃ parāyaṇam //
SkPur (Rkh), Revākhaṇḍa, 42, 24.1 yāni sattvāni lokeṣu sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 42, 27.1 tena śabdena vitrastāḥ sthāvarā jaṅgamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 42, 34.3 muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 71.1 atha yo bhojayed viprān pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 72.1 saṃnyāsena tu yaḥ kaścit tatra tīrthe tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 43, 2.1 tatra snātvā tu yo bhaktyā brāhmaṇānpūjayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 3.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 5.1 tatra tīrthe tu yaḥ kaścitkurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 43, 9.1 tatra tīrthe tu yaḥ snātvā vidhinā japeddvijān /
SkPur (Rkh), Revākhaṇḍa, 43, 10.2 tasmiṃstīrthe mṛto yastu sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 43, 21.1 ye śāstravidhimutsṛjya vartante kāmacārataḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 24.1 tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 26.1 yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 26.2 etatte kathitaṃ sarvaṃ yatpṛṣṭaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 43, 30.2 prātarutthāya yo nityaṃ bhūmimākramya bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 5.3 śrute yasya prabhāve tu mucyate cābdikādaghāt //
SkPur (Rkh), Revākhaṇḍa, 44, 9.2 tatra sthitāśca ye vṛkṣāstīrthāccaiva caturdiśam //
SkPur (Rkh), Revākhaṇḍa, 44, 10.2 mṛtāstatraiva ye kecij jantavo bhuvi pakṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 12.2  sā gīrvāṇanāmnyanyā vahet puṇyā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 44, 16.2 pañca sthānāni tīrthāni pṛthagbhūtāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 44, 20.2 yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 30.2 yaḥ smarecchūlabhedaṃ tu trikālaṃ nityameva ca //
SkPur (Rkh), Revākhaṇḍa, 44, 33.2 śrute yasya prabhāve tu mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 34.2 yaḥ śṛṇoti naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 7.2 toṣayāmi mahādevaṃ yena sānugraho bhavet //
SkPur (Rkh), Revākhaṇḍa, 45, 8.1 prārthayāmi varaṃ divyaṃ yo me manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 22.2 varaṃ dāsyāmyahaṃ vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 45, 24.3 asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate //
SkPur (Rkh), Revākhaṇḍa, 45, 25.1 anyaṃ kimapi yācasva yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 29.2 yaṃ kāmaṃ kāmayatyeṣa tamasmai dehi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 45, 34.2 upāyaḥ śobhano devi yo me manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 34.3 tamevāsmai pradāsyāmi yastvayā kathito varaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 36.2 viṣṇuvarjaṃ pradāsyāmi yattavābhimataṃ priyam //
SkPur (Rkh), Revākhaṇḍa, 46, 10.2 vardhāpayanti te sarve ye kecit puravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 24.3 yadasmadīyaṃ vittaṃ hi tatte dāsyāmi dānava //
SkPur (Rkh), Revākhaṇḍa, 46, 28.2 yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit //
SkPur (Rkh), Revākhaṇḍa, 47, 15.2 kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 47, 16.1 parābhavaḥ kṛto yena so 'dya yātu yamālayam /
SkPur (Rkh), Revākhaṇḍa, 47, 20.3 taṃ haniṣyāmyahaṃ pāpaṃ yena saṃtāpitāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 10.2 ye tvayā nirjitāḥ pūrvaṃ dānavā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 21.1 viṣṇordevādhidevasya pramāṇaṃ ye 'pi kurvate /
SkPur (Rkh), Revākhaṇḍa, 48, 22.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 48, 23.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 48, 26.4 avaddhastapūto yenāhaṃ lokāngantāsmi śobhanān //
SkPur (Rkh), Revākhaṇḍa, 48, 38.1 kailāsamāśrito yena supto 'haṃ yena bodhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 38.1 kailāsamāśrito yena supto 'haṃ yena bodhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 39.2 upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 48, 71.2 ye ye bhūmyāṃ patanti sma tatkāyād raktabindavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 71.2 ye ye bhūmyāṃ patanti sma tatkāyād raktabindavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 84.2 ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 48, 90.2 dadāmi te varaṃ hyadya yastvayā yācito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 49, 3.2 upāviśantu te sarve ye kecana samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 5.2 āgacchantu mayā sārddhaṃ ye yūyamiha saṃgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 22.1 vighnāstasyopajāyante yastatra sthātum icchati /
SkPur (Rkh), Revākhaṇḍa, 49, 26.1 pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 27.1 dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 34.2 tatra tīrthe tu yaḥ snāti upavāsaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 35.2 ye punarvidhivatsnānti mantraiḥ pañcabhireva ca //
SkPur (Rkh), Revākhaṇḍa, 49, 38.2 daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 41.1 yastatra kurute snānaṃ vidhiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 42.2 gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 43.2 yastatra vidhinā yukto dadyāddānāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 45.2 bhaktyā dadāti yastatra kāñcanaṃ gāṃ mahīṃ tilān //
SkPur (Rkh), Revākhaṇḍa, 49, 47.2 dānānyetāni yo dadyād brāhmaṇe vedapārage //
SkPur (Rkh), Revākhaṇḍa, 50, 8.1 śūdrānnaṃ mantrasaṃyuktaṃ yo vipro bhakṣayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 50, 9.2 mahādānarato yaśca yaścātmahanane rataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 9.2 mahādānarato yaśca yaścātmahanane rataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 11.1 pratigrahaṃ gṛhītvā tu vāṇijyaṃ yastu kārayet /
SkPur (Rkh), Revākhaṇḍa, 50, 12.1 śrutādhyayanasampannā ye dvijā vṛttatatparāḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 12.2 teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 50, 17.2 piṇḍadānaṃ ca yaḥ kuryāt pāyasair madhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 50, 19.2 upānahau ca yo dadyādbrāhmaṇebhyaḥ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 20.2 śayyāmaśvaṃ ca yo dadyācchattrikāṃ vā viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 21.2 uttamaṃ yo gṛhaṃ dadyāt saptadhānyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 50, 22.2 tiladhenuṃ ca yo dadyāt savatsāṃ vastrasaṃplutām //
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 50, 26.1 kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 50, 26.1 kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //
SkPur (Rkh), Revākhaṇḍa, 50, 32.1 aśvānnā gāṃśca vāsāṃsi yo 'tra dadyātsvaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 33.1 yenātra duhitā dattā prāṇebhyo 'pi garīyasī /
SkPur (Rkh), Revākhaṇḍa, 50, 34.1 yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam /
SkPur (Rkh), Revākhaṇḍa, 50, 35.1 gṛhe 'pi tasya yo 'śnīyājjihvālaulyāt kathaṃcana /
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 50, 38.1 abhigamyottamaṃ dānaṃ yacca dānam ayācitam /
SkPur (Rkh), Revākhaṇḍa, 50, 43.1 āhitāgniśca gṛhṇāti yaḥ śūdrāṇāṃ pratigraham /
SkPur (Rkh), Revākhaṇḍa, 50, 46.1 lajjādākṣiṇyalobhācca yad dānaṃ coparodhajam /
SkPur (Rkh), Revākhaṇḍa, 50, 46.2 bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 51, 1.3 yātrā tatra prakartavyā tithau yasyāṃ vadāśu tat //
SkPur (Rkh), Revākhaṇḍa, 51, 11.2 arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 51, 12.1 ṛgyajuḥsāmamantroktaṃ sūktaṃ japati yo dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 16.3 yena pratiṣṭhitaṃ deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 51, 19.1 tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 25.1 nīle girau hi yatpuṇyaṃ tatsamastaṃ labhanti te /
SkPur (Rkh), Revākhaṇḍa, 51, 25.2 śūlabhede tu yaḥ kuryācchrāddhaṃ parvaṇi parvaṇi //
SkPur (Rkh), Revākhaṇḍa, 51, 26.2 kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 51, 27.1 sitāsite tu yatpuṇyamanyatīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 40.1 nānāvidhaiśca ye puṣpairarcāṃ kurvanti śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 41.2 tatra sthāne sthitā bhaktyā japaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 44.1 agnim ityādi jāpyāni ṛgvedī japate tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 46.1 etāñjapyāṃstu yo bhaktyā yajurvedī japed yadi /
SkPur (Rkh), Revākhaṇḍa, 51, 47.1 bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 48.1 pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 48.2 godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 51.1 candrasūryagrahe bhaktyā snānaṃ kurvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 52.2 śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam //
SkPur (Rkh), Revākhaṇḍa, 51, 55.2 athānyacchṛṇu rājendra godānasya tu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 51, 57.1 yena kenāpyupāyena brāhmaṇe tāṃ samarpayet /
SkPur (Rkh), Revākhaṇḍa, 51, 59.1 ye prayacchanti kṛtino graste sūrye niśākare /
SkPur (Rkh), Revākhaṇḍa, 51, 62.1 punaḥ smṛtvā tu tattīrthaṃ yaḥ kuryād gamanaṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 62.2 athavā mriyate yo 'tra rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 53, 2.3 śravaṇādeva yasyāstu mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 31.1 hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā /
SkPur (Rkh), Revākhaṇḍa, 53, 33.2 hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 35.1 dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 53, 39.2 upāyaḥ kathyatāṃ me 'dya yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 53, 44.2 upāyaṃ kathayiṣyanti yena śāntirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 35.3 samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 39.2 viprān āhvāpayāmāsa ye tatrāśramavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 46.3 yena yāmi mahābhāgāḥ svakāryārthasya siddhaye //
SkPur (Rkh), Revākhaṇḍa, 54, 56.3 yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 71.2 jāteyaṃ yattvayā kāryaṃ kṛtaṃ paramaśobhanam //
SkPur (Rkh), Revākhaṇḍa, 55, 8.2 yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 26.2 pañcasthāneṣu yaḥ śrāddhaṃ kurute bhaktimān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 28.2 syurātmaghātino ye ca gobrāhmaṇahanāśca ye //
SkPur (Rkh), Revākhaṇḍa, 55, 28.2 syurātmaghātino ye ca gobrāhmaṇahanāśca ye //
SkPur (Rkh), Revākhaṇḍa, 55, 29.1 daṃṣṭribhir jalapāte ca vidyutpāteṣu ye mṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 29.2 na yeṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
SkPur (Rkh), Revākhaṇḍa, 55, 30.1 tatra tīrthe tu yasteṣāṃ śrāddhaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 31.1 ajñānād yatkṛtaṃ pāpaṃ bālabhāvācca yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 55, 31.1 ajñānād yatkṛtaṃ pāpaṃ bālabhāvācca yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 55, 33.1 saṃnyāsaṃ kurute yo 'tra tīrthe vidhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 55, 36.2 yacchrutvā mānavo nityaṃ mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 37.1 ya idaṃ śrāvayen nityamākhyānaṃ dvijapuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 55, 39.1 likhitvā tīrthamāhātmyaṃ brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 8.1 vasanti ye taṭe tasyāḥ snānaṃ kurvanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 11.1 tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 12.1 tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 13.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 14.2 vratopavāsaniyamair yatprāpyaṃ tadvadasva me //
SkPur (Rkh), Revākhaṇḍa, 56, 19.2 tatastasyāstu yo bhartā sa mṛtyuvaśam āgataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 37.1 atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 40.2 yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 49.1 trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 51.1 vinā puṃsā tu nārī dvādaśābdaṃ śucivratā /
SkPur (Rkh), Revākhaṇḍa, 56, 67.1 ṛṣayaścāgatāstatra ye cāśramanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 70.1 parvāṇi yāni śrūyante kiṃsvit sūryendusamplavaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 83.1 yasyāstu kumude datte tayā rājñyai niveditam /
SkPur (Rkh), Revākhaṇḍa, 56, 94.1 vasu ratnaṃ suvarṇaṃ ca anyatte yad abhīpsitam /
SkPur (Rkh), Revākhaṇḍa, 56, 97.1 tapasvino mahābhāgā ye cāraṇyanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 104.3 pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 116.2 cakratīrthe mahārāja kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 56, 117.2 yāni yāni ca dattāni śastāni jagatīpateḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 117.2 yāni yāni ca dattāni śastāni jagatīpateḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 122.2 yena yena hi bhāvena yadyaddānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 56, 122.2 yena yena hi bhāvena yadyaddānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 56, 122.2 yena yena hi bhāvena yadyaddānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 56, 122.2 yena yena hi bhāvena yadyaddānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 56, 123.2 dṛṣṭvā dānāni sarvāṇi rājñī dattāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 56, 124.1 uvāca śabaro bhāryāṃ yattacchṛṇu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 56, 130.3  gatistava jīveśa sā mamāpi bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 56, 132.2 yatte 'bhivāñchitaṃ kiṃcid viṣṇave kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 57, 20.2 mānuṣyaṃ janma cāsādya na dharmaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 57, 24.3 yo yasyaivānnamaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 57, 24.3 yo yasyaivānnamaśnāti sa tasyāśnāti kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 57, 26.1 tato vimuktapāpastu yatkiṃcitkurute śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 7.1 mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 14.3 yaḥ śrutaḥ śaṅkarātpūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 58, 15.1 ya idaṃ paṭhate bhaktyā tīrthe devakule 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 58, 18.1 rasabhedī tulābhedī tathā vārddhuṣikastu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 18.2 yaḥ kanyāvighnakartā ca tathā vikrayakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 21.1 ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 58, 22.1 yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 1.3 śrute yasyāḥ prabhāve tu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 59, 5.1 yavamekaṃ tu yo dadyāt sauvarṇaṃ mastake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 59, 6.1 sūryagrahe tu yaḥ snātvā dadyād dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 59, 7.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 9.1 yastatra kurute śrāddhaṃ pāyasair madhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 59, 11.1 tatra snātvā tu yo devaṃ pūjayec ca divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 59, 13.1 yastryakṣaraṃ japenmantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 59, 14.1 yastatra vidhivatprāṇāṃstyajate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 60, 2.2 yasya tīrthasya cānyāni tīrthāni kurunandana //
SkPur (Rkh), Revākhaṇḍa, 60, 5.2 ravitīrthe hi yadvṛttaṃ tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 60, 7.2 pārvatyā pṛṣṭaḥ śambhuśca ravitīrthasya yatphalam //
SkPur (Rkh), Revākhaṇḍa, 60, 8.1 śambhunā ca yadākhyātaṃ girijāyāḥ sasambhramam /
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 40.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram /
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 60, 43.2 durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 60, 49.2 tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti //
SkPur (Rkh), Revākhaṇḍa, 60, 55.1 pātakāni ca ghorāṇi yānyacintyāni dehinām /
SkPur (Rkh), Revākhaṇḍa, 60, 66.2 tīrthasyāsya ca yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 60, 69.3 mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana /
SkPur (Rkh), Revākhaṇḍa, 60, 72.2 saṃkrāntau grahaṇe 'māyāṃ ye vrajanti jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 75.2 ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 60, 80.2 ye śṛṇvanti narā bhaktyā ravitīrthaphalaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 60, 81.2 godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane //
SkPur (Rkh), Revākhaṇḍa, 60, 81.2 godānena ca yatpuṇyaṃ yatpuṇyaṃ bhṛgudarśane //
SkPur (Rkh), Revākhaṇḍa, 60, 83.2 śrute yasya prabhāve na jāyate yannṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 60, 83.2 śrute yasya prabhāve na jāyate yannṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 61, 7.1 śakreśvaraṃ nṛpaśreṣṭha ye prapaśyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 61, 8.2 svāmimitravighāte yannaśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 2.2 teṣāṃ ye putrapautrāśca pūrvavairam anusmaram //
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 14.2 tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 62, 20.2 mānavo bhaktisaṃyuktaḥ prāsādaṃ kārayettu yaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 23.1 yaḥ śṛṇoti sadā bhaktyā māhātmyaṃ tīrthajaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 62, 23.2 tasya pāpaṃ praṇaśyeta ṣaṇmāsābhyantaraṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 63, 4.2 tatra tīrthe tu yo gatvā ekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 7.1 yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 66, 5.2 tatra tīrthe tu yo bhaktyā navamyāṃ niyataḥ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 9.1 yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 66, 9.1 yo yaṃ kāmamabhidhyāyettataḥ sa labhate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 67, 8.1 mūrkhastrībālaśatrūṇāṃ yaśchandenānuvartate /
SkPur (Rkh), Revākhaṇḍa, 67, 18.1 yasya mūrdhanyahaṃ deva pāṇinā samupaspṛśe /
SkPur (Rkh), Revākhaṇḍa, 67, 19.2 yattvayā cintitaṃ kiṃcittatsarvaṃ saphalaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 67, 26.2 pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā //
SkPur (Rkh), Revākhaṇḍa, 67, 40.3 viditaṃ ca tvayā sarvaṃ yatkṛtaṃ dānavena tu //
SkPur (Rkh), Revākhaṇḍa, 67, 54.2 brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 54.3 āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 67, 62.2 yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat //
SkPur (Rkh), Revākhaṇḍa, 67, 67.2 snānaṃ ye tatra kurvanti dānaṃ caiva tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 93.2 yattvayā gaditaṃ vākyaṃ tanmayā dhāritaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 67, 93.3 pratyayaṃ me kuruṣvādya yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 67, 94.3 asmatkuleṣu yaddivyaṃ tatkuruṣva yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 67, 98.2 ya idaṃ śṛṇuyādbhaktyā caritaṃ dānavasya ca //
SkPur (Rkh), Revākhaṇḍa, 67, 103.1 upoṣya yo naro bhaktyā pitṝṇāṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 67, 104.1 kākiṇīṃ caiva yo dadyād brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 67, 104.2 tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 67, 106.2 tena dānaphalaṃ sarvaṃ kurukṣetrādikaṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 68, 9.2 dhanadasya tu yastīrthe vidyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 68, 11.1 ye prakurvanti bhūyiṣṭhāṃ revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 69, 16.1 bhaktyā yaḥ kīrtayen nityaṃ tasya pāpaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 71, 2.1 tatra tīrthe tu yo bhaktyā bhaktiyukto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 71, 4.1 yo yena yajate tatra sa taṃ kāmamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 71, 4.1 yo yena yajate tatra sa taṃ kāmamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 72, 6.1 athavā prāpsyate tāta vidyādānasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 72, 28.2 mama vākyam akurvāṇā ye kecidbhuvi pannagāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 35.3 varaṃ yācaya me kṣipraṃ yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 72, 40.2 tatra tīrthe tu ye gatvā śuciprayatamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 43.1 snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 72, 44.1 śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 72, 47.1 vṛṣalīmandire yasya mahiṣīṃ yastu pālayet /
SkPur (Rkh), Revākhaṇḍa, 72, 47.1 vṛṣalīmandire yasya mahiṣīṃ yastu pālayet /
SkPur (Rkh), Revākhaṇḍa, 72, 49.2 sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane //
SkPur (Rkh), Revākhaṇḍa, 72, 51.1 ye paśyanti paraṃ bhaktyā maṇināgeśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 53.2 annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 56.1 ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 72, 56.2 maṇināge nṛpaśreṣṭha yacca dānaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 72, 58.1 narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 62.1 ebhireva guṇair yuktā ye narāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 72, 63.2 tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyād api //
SkPur (Rkh), Revākhaṇḍa, 73, 9.1 gopāreśvaragodānaṃ yastu bhaktyā ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 73, 12.1 vidhinā ca pradadyād yo vidhinā yastu gṛhṇate /
SkPur (Rkh), Revākhaṇḍa, 73, 12.1 vidhinā ca pradadyād yo vidhinā yastu gṛhṇate /
SkPur (Rkh), Revākhaṇḍa, 73, 13.1 piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 14.1 bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine /
SkPur (Rkh), Revākhaṇḍa, 73, 15.1 tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 73, 16.2 vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 73, 17.2 sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 73, 21.1 vṛṣabhe romasaṃkhyā sarvāṅgeṣu narādhipa /
SkPur (Rkh), Revākhaṇḍa, 74, 5.1 yatkiṃcid dīyate bhaktyā svalpaṃ vā yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 75, 3.1 tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 75, 5.1 tasmiṃstīrthe tu yaḥ pārtha sarpadaṣṭaṃ pratarpayet /
SkPur (Rkh), Revākhaṇḍa, 76, 11.1 tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 24.1 ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 2.1 tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 7.1 tatra tīrthe tu yo dānaṃ śaktim āśritya cācaret /
SkPur (Rkh), Revākhaṇḍa, 78, 5.3 varaṃ prārthaya me vatsa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 78, 16.2 tatra tīrthe nṛpaśreṣṭha yo gacchedvijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 78, 22.2 avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye //
SkPur (Rkh), Revākhaṇḍa, 78, 25.2 ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca //
SkPur (Rkh), Revākhaṇḍa, 79, 2.1 dadhiskande naraḥ snātvā yastu dadyād dvije dadhi /
SkPur (Rkh), Revākhaṇḍa, 79, 4.1 madhuskande 'pi madhunā miśritānyastilāndadet /
SkPur (Rkh), Revākhaṇḍa, 79, 5.1 madhunā saha sammiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 79, 6.1 dadhibhiḥ saha saṃmiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 80, 8.1 tasmiṃstīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 80, 9.1 tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet /
SkPur (Rkh), Revākhaṇḍa, 81, 3.1 tatra tīrthe tu yaḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 5.1 yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /
SkPur (Rkh), Revākhaṇḍa, 82, 2.1 sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā /
SkPur (Rkh), Revākhaṇḍa, 82, 3.1 tatra tīrthe tu yaḥ snātvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 82, 4.1 bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 7.1 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 82, 8.2 āgneye yatphalaṃ tāta snātvā tatphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 82, 9.2 yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam //
SkPur (Rkh), Revākhaṇḍa, 82, 12.2 viṣṇuśca devatā yeṣāṃ narmadātīrthasevinām //
SkPur (Rkh), Revākhaṇḍa, 83, 34.3 yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 83, 54.1 kathayāmāsa yadvṛttaṃ hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 77.1 kathitaṃ kanyayā yacca tatsarvaṃ pustikākṛtam /
SkPur (Rkh), Revākhaṇḍa, 83, 98.1 patitān varjayed viprān vṛṣalī yasya gehinī /
SkPur (Rkh), Revākhaṇḍa, 83, 105.1 marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 110.2 pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 83, 115.2 asamarthāya ye dadyur viṣṇuloke prayānti te //
SkPur (Rkh), Revākhaṇḍa, 84, 7.2 yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam //
SkPur (Rkh), Revākhaṇḍa, 84, 18.1 tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 84, 19.2 yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 84, 31.1 kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 33.1 pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu /
SkPur (Rkh), Revākhaṇḍa, 84, 35.1 siṃharāśiṃ gate jīve yat syād godāvarīphalam /
SkPur (Rkh), Revākhaṇḍa, 84, 36.1 ye jānanti na paśyanti kumbhaśambhumumāpatim /
SkPur (Rkh), Revākhaṇḍa, 84, 40.1 yasyāḥ smaraṇamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 41.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 84, 42.1 yāni kāni ca tīrthāni cāsamudrasarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 84, 48.2 jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param //
SkPur (Rkh), Revākhaṇḍa, 85, 2.2 āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 9.1 rohiṇī nāma tāsāmabhīṣṭā sābhavadvidhoḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 22.2 varaṃ prārthaya me bhadra yatte manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 85, 27.3 yadvṛttamuttare kūle revāyā urisaṃgame //
SkPur (Rkh), Revākhaṇḍa, 85, 54.1 samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam /
SkPur (Rkh), Revākhaṇḍa, 85, 65.2 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 85, 69.2 punarbhūvṛṣalīśūdrī careyur yasya mandire //
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //
SkPur (Rkh), Revākhaṇḍa, 85, 73.2 śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 74.2 annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 75.2 hayaṃ yo yacchate tatra sampūrṇaṃ taruṇaṃ sitam //
SkPur (Rkh), Revākhaṇḍa, 85, 87.1 ye vrajanti mahātmānaḥ saṅgame suradurlabhe /
SkPur (Rkh), Revākhaṇḍa, 85, 89.1 jagatīṃ somanāthasya yastu kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 85, 91.1 tīrthākhyānamidaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 92.1 yatte saṃdahyate cetaḥ śṛṇu tanme yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 93.1 kimu ṣaḍviṃśatiṃ pārtha prāpa yāḥ kṣaṇadākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 99.1 etatte sarvamākhyātaṃ somanāthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 86, 7.2 varaṃ vṛṇīṣva havyāśa yaste manasi vartate //
SkPur (Rkh), Revākhaṇḍa, 86, 13.2 jitakrodho hi yastatra upavāsaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 3.1 devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 87, 4.2 tatra tīrthe tu yo rājannekacitto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 4.1 ye 'rcayanti jitakrodhā na te yānti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 89, 4.2 yastatra manujo bhaktyā snāyādbharatasattama //
SkPur (Rkh), Revākhaṇḍa, 89, 5.3 ye 'rcayanti sadā devaṃ te na yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 90, 3.3 viṣṇoḥ prabhāvamatulaṃ revāyāścaiva yatphalam //
SkPur (Rkh), Revākhaṇḍa, 90, 53.2 anye te dānavāḥ kṛṣṇa ye hatāḥ samare tvayā /
SkPur (Rkh), Revākhaṇḍa, 90, 55.1 garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 70.2 tālameghavadhotpannaṃ yatpāpaṃ nṛpanandana //
SkPur (Rkh), Revākhaṇḍa, 90, 75.1 gatvā yo manujo bhaktyā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 90, 80.1 snāpyamānaṃ ca paśyanti ye lokā gatamatsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 82.1 ye kathāṃ vaiṣṇavīṃ bhaktyā śṛṇvanti ca nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 90, 83.1 pradakṣiṇanti ye martyā jalaśāyijagadgurum /
SkPur (Rkh), Revākhaṇḍa, 90, 87.2 ye vasanti sadākālaṃ pādapadmāśrayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 89.2 tatra tīrthe tu yaḥ kuryāt so 'kṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 90, 90.2 ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 90, 90.3 yathā yasminyadā deyā dāne tasyāḥ śubhaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 90, 96.1 yasmindeśe tu yanmānaṃ viṣaye vā vicāritam /
SkPur (Rkh), Revākhaṇḍa, 90, 96.1 yasmindeśe tu yanmānaṃ viṣaye vā vicāritam /
SkPur (Rkh), Revākhaṇḍa, 90, 101.1 yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā /
SkPur (Rkh), Revākhaṇḍa, 90, 101.1 yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā /
SkPur (Rkh), Revākhaṇḍa, 90, 101.2 vācā kṛtaṃ karmakṛtaṃ manasā yadvicintitam //
SkPur (Rkh), Revākhaṇḍa, 90, 104.2  sā yamapure ghore nadī vaitaraṇī smṛtā //
SkPur (Rkh), Revākhaṇḍa, 90, 116.2 yacchrutvā mānavo bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 91, 9.1 utpattiṃ caṇḍabhānoryaḥ śṛṇoti bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 92, 7.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 92, 8.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 92, 11.2 ghṛtena caiva rājendra śṛṇu tatrāsti yatphalam //
SkPur (Rkh), Revākhaṇḍa, 92, 15.2 amāvāsyāṃ jitakrodho yastu pūjayate dvijān //
SkPur (Rkh), Revākhaṇḍa, 92, 17.1 vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 18.2 dadate ye nṛpaśreṣṭha nopasarpanti te yamam //
SkPur (Rkh), Revākhaṇḍa, 92, 30.1 yamahāsyasya cākhyānam idaṃ śṛṇvanti ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 5.2 etāṃstyajati yaḥ pārtha tenāptaṃ mokṣajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 93, 8.2 yastatra vidhivatsnātvā dānaṃ preteṣu yacchati //
SkPur (Rkh), Revākhaṇḍa, 94, 3.2 ratnāni caiva viprebhyo yo dadyād dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 95, 2.1 yaścaiṣa bhāratasyārthe tatra siddhaḥ kirīṭabhṛt /
SkPur (Rkh), Revākhaṇḍa, 95, 3.2 jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane //
SkPur (Rkh), Revākhaṇḍa, 95, 11.1 snāpyamānaṃ śivaṃ bhaktyā vīkṣate yo vimatsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 12.2 saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 13.2 yenauṃ namaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 14.1 yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 14.2 tasyāpi yatphalaṃ pārtha vakṣye talleśatastava //
SkPur (Rkh), Revākhaṇḍa, 95, 17.2 śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam //
SkPur (Rkh), Revākhaṇḍa, 95, 24.2 prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena vā //
SkPur (Rkh), Revākhaṇḍa, 95, 25.2 naranārāyaṇītīre devadroṇyāṃ ca yo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 96, 4.2 snāpayettaṃ tu yo bhaktyā pūrṇimāyāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 97, 20.2 kathayāmi samastaṃ yattvayā pṛṣṭamaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 53.2 āgatā tāmasī māyā yayā vyāptaṃ carācaram //
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 99.3 provāca svātmajaṃ vyāsamṛṣīṇāṃ yaccikīrṣitam //
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 110.1 na te yānti yamālokaṃ yaiḥ stutā bhuvi narmadā /
SkPur (Rkh), Revākhaṇḍa, 97, 115.2 ayuktaṃ yācitaṃ vyāsa vimārge yatpravartanam /
SkPur (Rkh), Revākhaṇḍa, 97, 116.1 yācasvānyaṃ varaṃ putra yatkiṃcidbhuvi durlabham /
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 97, 143.2 vyāsatīrthasya yatpuṇyaṃ tatsarvaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 97, 143.3 snānadānavidhānaṃ ca yasminkāle mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 145.1 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 97, 158.2 śūdrīgrahaṇasaṃyuktānvṛṣalī yasya mandire //
SkPur (Rkh), Revākhaṇḍa, 97, 162.2 yo dadyādbrāhmaṇe bhaktyā so 'pi svarge mahīyate //
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 167.1 pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 97, 170.2 lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 171.1 nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet /
SkPur (Rkh), Revākhaṇḍa, 97, 173.2 sitaraktāni vastrāṇi yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 97, 175.1 yamaloke mahāghore patantaṃ yo 'bhirakṣati /
SkPur (Rkh), Revākhaṇḍa, 97, 176.2 dvīpeśvaraṃ ca ye bhaktyā saṃsmaranti gṛhe sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 179.1 tatra tīrthe tu yo rājanprāṇatyāgaṃ karoti ca /
SkPur (Rkh), Revākhaṇḍa, 97, 182.1 asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam /
SkPur (Rkh), Revākhaṇḍa, 97, 184.1 yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa /
SkPur (Rkh), Revākhaṇḍa, 98, 5.2 kasmāt saṃkliśyase bāle kathyatāṃ yadvivakṣitam /
SkPur (Rkh), Revākhaṇḍa, 98, 17.1 anyāni yāni tīrthāni kāle tāni phalanti vai /
SkPur (Rkh), Revākhaṇḍa, 98, 18.2 aśvaṃ yaḥ sparśayet tatra yathoktabrāhmaṇe nṛpa //
SkPur (Rkh), Revākhaṇḍa, 98, 21.2 dadate ye nṛpaśreṣṭha na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 98, 23.2 tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 98, 25.1 ye dadante mahārāja hyapi pātakasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 27.2 vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam //
SkPur (Rkh), Revākhaṇḍa, 98, 27.2 vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam //
SkPur (Rkh), Revākhaṇḍa, 98, 28.1 kūpabhedodbhavaṃ yacca baiḍālavratadhāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 29.2 svabhāryātyajane yacca parabhāryāsamīhanāt //
SkPur (Rkh), Revākhaṇḍa, 98, 30.1 brahmasvaharaṇe yacca garade govighātini /
SkPur (Rkh), Revākhaṇḍa, 98, 30.2 vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam //
SkPur (Rkh), Revākhaṇḍa, 98, 31.2 bhūmihartuśca yatpāpaṃ bhūmihāriṇi caiva hi //
SkPur (Rkh), Revākhaṇḍa, 98, 32.1 mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 98, 34.2 etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 99, 18.1 aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame /
SkPur (Rkh), Revākhaṇḍa, 99, 19.1 śrāddhaṃ tatraiva yaḥ kuryād upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 4.1 anyastatraiva yo gatvā drupadāmantarjale japet /
SkPur (Rkh), Revākhaṇḍa, 100, 8.1 śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 100, 9.2 tarpayet tatra yo vaṃśyānāpnuyājjanmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 101, 5.1 yastatra snāti vai bhaktyā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 101, 6.1 śrāddhaṃ tatraiva yo bhaktyā pitṝṇāmatha dāpayet /
SkPur (Rkh), Revākhaṇḍa, 102, 2.1 anapatyā ca nārī snāyād vai pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 1.3 yacchrutaṃ vai mayā rājañchivasya vadataḥ purā //
SkPur (Rkh), Revākhaṇḍa, 103, 8.2 vadantau sukhaduḥkhāni pūrvavṛttāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 103, 11.2 putrahīnasya yatsaukhyaṃ tatsaukhyaṃ mama sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 17.2 yattvayā śocitaṃ vipra tatsarvaṃ śocayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 103, 17.3 tavodvegakaraṃ yacca tanme dahati cetasi //
SkPur (Rkh), Revākhaṇḍa, 103, 18.1 yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 18.2 tatkāryaṃ ca samīkṣasva yena tuṣyet prajāpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 32.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 33.1 ye pibanti mahādevi śraddadhānāḥ payaḥ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 34.1 ye smaranti divā rātrau yojanānāṃ śatairapi /
SkPur (Rkh), Revākhaṇḍa, 103, 35.2 na paśyanti yamaṃ tatra ye mṛtā varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 103, 46.1 asmākaṃ kautukaṃ jātaṃ tāpasena vratena yat /
SkPur (Rkh), Revākhaṇḍa, 103, 53.1 garutmānvāhanaṃ yasya śriyā ca sahito hariḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 55.2 yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 65.2 varaṃ dadyuśca te bhadre yastvayā manasīpsitam //
SkPur (Rkh), Revākhaṇḍa, 103, 68.2 evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 69.1 yasyā darśanamātreṇa naśyate pāpasañcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 73.1 ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 78.2 pūjyā yatputratāṃ yānti na kadācicchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 103, 79.2 īpsitaṃ tacca dātavyaṃ yanmayā prārthitaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 103, 79.3 nānyathā caiva kartavyā mama putraiṣaṇā tu //
SkPur (Rkh), Revākhaṇḍa, 103, 97.2 vanaspatigate some yastu chindyādvanaspatīn /
SkPur (Rkh), Revākhaṇḍa, 103, 98.1 vanaspatigate some maithunaṃ yo niṣevate /
SkPur (Rkh), Revākhaṇḍa, 103, 99.1 vanaspatigate some manthānaṃ yo 'dhivāhayet /
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 100.1 vanaspatigate some hyadhvānaṃ yo 'dhigacchati /
SkPur (Rkh), Revākhaṇḍa, 103, 101.1 amāvasyāṃ mahādevi yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 103, 102.1 hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 117.1 bhāryā tasyaiva dṛṣṭā cittajñā vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 103, 138.2 kārtavīryo jito yena rāmeṇāmitatejasā //
SkPur (Rkh), Revākhaṇḍa, 103, 140.1 rāvaṇo brahmaputro yastrailokyaṃ yasya śaṅkate /
SkPur (Rkh), Revākhaṇḍa, 103, 140.1 rāvaṇo brahmaputro yastrailokyaṃ yasya śaṅkate /
SkPur (Rkh), Revākhaṇḍa, 103, 141.2 vaṃśārthe maithunaṃ yasya svargārthe yasya bhāratī //
SkPur (Rkh), Revākhaṇḍa, 103, 141.2 vaṃśārthe maithunaṃ yasya svargārthe yasya bhāratī //
SkPur (Rkh), Revākhaṇḍa, 103, 165.2 yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me sthitam //
SkPur (Rkh), Revākhaṇḍa, 103, 166.2 bhāryāyā yaddivā vṛttaṃ śaṅkamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 103, 175.1 evaṃ yaḥ śṛṇute bhaktyā govindākhyānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 103, 176.2 yaścaivāśvayuje māsi caitre vā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 103, 177.2 sāttvikīṃ vāsanāṃ kṛtvā yo vasecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 103, 180.2 yo hyevaṃ vasate tatra triyame sthāna uttame //
SkPur (Rkh), Revākhaṇḍa, 103, 189.1 putrārthaṃ yāḥ striyaḥ pārtha hyeraṇḍīsaṅgame nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 194.2 aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 200.2 prāṇatyāgaṃ ca yo bhaktyā jātavedasi kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 203.2 vṛkṣāśca tatpadaṃ jñātvā yāṃ gatiṃ yānti yoginaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 205.1 mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 209.1 tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 5.2 dvijāya kāñcane datte yatphalaṃ tacchṛṇuṣva me //
SkPur (Rkh), Revākhaṇḍa, 104, 6.1 bahusvarṇasya yatproktaṃ yāgasya phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 104, 6.2 tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 106, 2.1 tatra durbhagā nārī naro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 106, 7.1 evaṃ kṛte tatastasya yatpuṇyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 106, 9.2 tatra gatvā tu yo bhaktyā pañcāgniṃ sādhayettataḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 10.2 guggulaṃ dahate yastu dvidhā cittavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 11.1 śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 16.2 anyānyapi ca dānāni tasmiṃstīrthe dadāti yaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 17.1 sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 107, 3.1 tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 108, 12.1 rohiṇīnāma tāsāṃ madhye tasya narādhipa /
SkPur (Rkh), Revākhaṇḍa, 108, 20.2 tatra tīrthe tu nārī naro vā snāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 21.2 tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai //
SkPur (Rkh), Revākhaṇḍa, 109, 13.1 cakratīrthe tu yaḥ snātvā pūjayed devamacyutam /
SkPur (Rkh), Revākhaṇḍa, 109, 14.1 tatra tīrthe tu yaḥ snātvā pūjayed brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 109, 15.1 tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 110, 5.1 evaṃ yuktastu yastatra pāpaṃ kṛtvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 111, 11.2 vepamānā mahārāja śṛṇu yatte vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 111, 25.2 pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 111, 25.2 pṛthivyāṃ yāni tīrthāni samudrād yāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 111, 29.3 varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 37.1 tatra tīrthe tu yo rājanbhaktyā snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 111, 38.1 skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 111, 41.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 112, 10.1 tatra cāṅgirase tīrthe yaḥ snātvā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 112, 11.2 icchate yaśca yaṃ kāmaṃ sa taṃ labhati mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 11.2 icchate yaśca yaṃ kāmaṃ sa taṃ labhati mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 2.1 tatra tīrthe tu yaḥ snātvā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 3.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 114, 3.1 tatra tīrthe tu vidhinā prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 4.2 varaṃ dāsyāmyahaṃ vatsa brūhi yatte vivakṣitam //
SkPur (Rkh), Revākhaṇḍa, 115, 9.1 tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram /
SkPur (Rkh), Revākhaṇḍa, 115, 10.1 caturthyaṅgārake yastu snātvā cābhyarcayedgraham /
SkPur (Rkh), Revākhaṇḍa, 116, 2.1 tatra tīrthe tu yaḥ snātvā dāpayet kāñcanaṃ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 117, 2.1 tatra tīrthe tu yaḥ snātvā bhaktyārcayati śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 118, 39.1 indratīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 40.1 indratīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 118, 41.2 śrutamātreṇa yenaiva mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 3.1 snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 3.2 śrutvā cākhyānakaṃ divyaṃ brāhmaṇāñchṛṇu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 119, 5.1 sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 7.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 119, 9.1 tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 13.2 yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 120, 14.1 tasyāhaṃ saṃyuge sādhyo yenopāyena śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 120, 17.1 kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim /
SkPur (Rkh), Revākhaṇḍa, 120, 23.1 ṛgyajuḥsāmagīteṣu sāṅgopāṅgeṣu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 120, 24.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 121, 4.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 121, 4.2  niṣṭhā jāyate nṛṇāṃ tāṃ śṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 121, 7.1 tato 'vatīrṇaḥ kālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 121, 7.1 tato 'vatīrṇaḥ kālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 121, 15.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 121, 18.1 candrahāse tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 20.2 candrahāse tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 21.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 121, 23.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 121, 25.2 candrahāsaṃ na jānanti ye revāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 121, 26.1 candrahāse tu yaḥ kaścitsaṃnyāsaṃ kurute dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 3.2 brāhmaṇasya tu yatkarma utpattiḥ kṣatriyasya tu /
SkPur (Rkh), Revākhaṇḍa, 122, 8.2 yena samyakkṛtenaiva sarve yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 35.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 122, 36.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 37.1 agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 123, 3.1 tatra tīrthe hi yatkiṃcid dīyate nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 125, 5.2 mahāpraśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 8.2 sa śivo 'pāṇipādaśca yena sarvamidaṃ tatam //
SkPur (Rkh), Revākhaṇḍa, 125, 19.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 125, 21.2 snātvā ye narmadātoye devaṃ paśyanti bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 125, 22.1 tathā devasya rājendra ye kurvanti pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 125, 23.2 yatpuṇyaṃ ca bhavet teṣāṃ tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 29.1 dvādaśābdānnamaskārādbhaktyā yallabhate phalam /
SkPur (Rkh), Revākhaṇḍa, 125, 30.2 narmadāyā jale snātvā yastu pūjayate ravim //
SkPur (Rkh), Revākhaṇḍa, 125, 31.1 dvādaśābdena yat pāpam ajñānajñānasaṃcitam /
SkPur (Rkh), Revākhaṇḍa, 125, 38.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 40.2 ārādhayed raviṃ bhaktyā ya icchetpuṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 125, 41.1 mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 125, 42.1 tatra tīrthe tu yaḥ kaścit tyajate dehamuttamam /
SkPur (Rkh), Revākhaṇḍa, 126, 4.1 tasya devasya yo bhaktyā kurute liṅgapūraṇam /
SkPur (Rkh), Revākhaṇḍa, 126, 7.1 vasetsa ca śive loke ye kurvanti manoharam /
SkPur (Rkh), Revākhaṇḍa, 126, 8.1 tasya devasya bhaktyā tu yaḥ karoti pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 126, 9.1 tasya yatphalamuddiṣṭaṃ pāramparyeṇa mānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 11.2 yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 126, 12.2 yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 13.2 yatphalaṃ samavāpnoti ṣaḍakṣara udīraṇāt //
SkPur (Rkh), Revākhaṇḍa, 126, 14.1 tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam /
SkPur (Rkh), Revākhaṇḍa, 127, 2.1 tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 127, 2.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 127, 4.1 tasyāḥ putraprapautrāṇāṃ bhaved romasaṃgatiḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 3.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 128, 4.2 bhṛkuṭeśaṃ tu yaḥ kaścid ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 128, 5.2 tatra tīrthe tu yaḥ snātvā dadyād viprāya kāñcanam //
SkPur (Rkh), Revākhaṇḍa, 129, 3.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 129, 5.1 ye punaḥ śāstramutsṛjya kāmalobhaprapīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 7.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 8.1 tatra tīrthe tu yad dānaṃ brahmoddiśya prayacchati /
SkPur (Rkh), Revākhaṇḍa, 129, 9.1 gāyatrīsāramātro 'pi tatra yaḥ kriyate japaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 10.1 tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam /
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 130, 2.1 tatra tīrthe tu yaḥ snātvā kāmakrodhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 2.3 kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave /
SkPur (Rkh), Revākhaṇḍa, 131, 7.1 evaṃ jñātvā yathānyāyaṃ yaḥ praśnaḥ pṛcchito mayā /
SkPur (Rkh), Revākhaṇḍa, 131, 18.2 kadrūrvinatayā sārddhaṃ yadvṛttaṃ pramadālaye //
SkPur (Rkh), Revākhaṇḍa, 131, 24.2 mama vākyamakurvāṇā ye kecidbhuvi pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 28.2 yamicchatha dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 131, 35.1 tatra tīrthe tu yaḥ kaścit pañcamyāmarcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 132, 3.1 tatra tīrthe tu yaḥ snātvā pūjayed dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 132, 7.2 ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 10.1 kiṃ tasya bahubhir mantrair bhaktir yasya janārdane /
SkPur (Rkh), Revākhaṇḍa, 132, 12.2 ye tyajanti svakaṃ dehaṃ tatra tīrthe jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 13.1 te gacchantyamalaṃ sthānaṃ yatsurair api durlabham /
SkPur (Rkh), Revākhaṇḍa, 133, 1.3 yeṣāṃ darśanamātreṇa sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 133, 9.2 yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 133, 9.2 yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 133, 15.1 teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 24.1 dattaṃ lopayate mūḍhaḥ śrūyatāṃ tasya yo vidhiḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 29.2 yasya yasya yadā bhūmistasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 133, 29.2 yasya yasya yadā bhūmistasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 133, 30.1 devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 133, 32.2 teṣāṃ bhaviṣyate nūnaṃ ye prajāpālane ratāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 39.1 kubereśo naraḥ snātvā yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 133, 40.1 yamatīrthe tu yaḥ snātvā sampaśyati yameśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 41.2 yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 133, 47.2 nityaṃ vasanti kaurilyāṃ lokapālānnimantrya ye //
SkPur (Rkh), Revākhaṇḍa, 134, 2.1 tatra tīrthe tu ye snātvā pūjayanti maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 135, 2.1 tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 136, 21.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 137, 2.1 tatra snātvā vidhānena yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 137, 3.1 tasya tīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 137, 4.1 tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 137, 8.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 10.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 139, 2.1 tatra tīrthe tu yaḥ snāyādācamya vidhipūrvakam /
SkPur (Rkh), Revākhaṇḍa, 139, 3.2 japato yatphalaṃ proktaṃ gāyatryā cātra tatphalam //
SkPur (Rkh), Revākhaṇḍa, 139, 4.1 tatra tīrthe tu yo bhaktyā brāhmaṇān bhojayecchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 5.2 yo datte vipramukhyāya tasya tatkoṭisaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 139, 6.1 sahasraṃ tu sahasrāṇāmanṛcāṃ yastu bhojayet /
SkPur (Rkh), Revākhaṇḍa, 139, 8.1 agnihotrasahasrasya yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 9.1 bhojayedyaḥ śataṃ teṣāṃ sahasraṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 12.1 saṃnyāsaṃ kurute yastu tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 140, 3.1 yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 4.1 balinā nirjitā yena brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 6.1 tatra tīrthe tu yaḥ snātvā nandāmuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 140, 9.1 tatra tīrthe tu yaḥ snātvā nandāṃ devīṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 140, 11.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 8.2 tatra tīrthe tu yaḥ snātvā sampūjayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 141, 9.2 ye snātā narmadātoye tīrthe tāpeśvare narāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 3.1 yaḥ snātvā rukmiṇītīrthe dānaṃ dadyāttu kāṃcanam /
SkPur (Rkh), Revākhaṇḍa, 142, 4.3 rūpasaubhāgyadaṃ yena tīrtham etad bravīhi me //
SkPur (Rkh), Revākhaṇḍa, 142, 22.2 dikṣu deśāntareṣveva ye vasanti svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 40.2 ajeyo yena saṃjātastīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 60.1 maddattaṃ pālayiṣyante ye nṛpā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 62.1 yastu lopayate mūḍho dattaṃ vaḥ pṛthivītale /
SkPur (Rkh), Revākhaṇḍa, 142, 63.2 yasya yasya yadā bhūmis tasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 142, 63.2 yasya yasya yadā bhūmis tasya tasya tadā phalam //
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 142, 67.1 yānīha dattāni purā narendrair dānāni dharmārthayaśaskarāṇi /
SkPur (Rkh), Revākhaṇḍa, 142, 78.2 yaṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 79.1 tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 142, 80.1 upavāsī naro bhūtvā yastu kuryāt pradakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 142, 81.1 tatra tīrthe tu ye vṛkṣāstānpaśyantyapi ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 81.1 tatra tīrthe tu ye vṛkṣāstānpaśyantyapi ye narāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 82.1 prātarutthāya ye kecitpaśyanti balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 142, 83.2 ye namanti jagannāthaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 142, 84.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 142, 85.1 praviśyāgnau mṛtānāṃ ca yatphalaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 142, 89.1 tatra tīrthe tu yo dadyāt kapilādānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 89.2 vidhānena tu saṃyuktaṃ śṛṇu tasyāpi yatphalam //
SkPur (Rkh), Revākhaṇḍa, 142, 92.1 tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva vā /
SkPur (Rkh), Revākhaṇḍa, 142, 93.1 tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca /
SkPur (Rkh), Revākhaṇḍa, 142, 94.1 ṛgyajuḥsāmavedānāṃ paṭhanād yatphalaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 142, 95.1 prayāge yadbhavetpuṇyaṃ gayāyāṃ ca tripuṣkare /
SkPur (Rkh), Revākhaṇḍa, 142, 96.1 someśvare ca yatpuṇyaṃ somasya grahaṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 142, 99.1 pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 142, 100.2 na kṣīyate mahārāja tatra tīrthe tu yatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 142, 101.1 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 101.1 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 143, 9.1 tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 143, 10.1 upavāsī naro bhūtvā yastu kuryāt prajāgaram /
SkPur (Rkh), Revākhaṇḍa, 143, 12.1 prātarutthāya ye kecit paśyanti balakeśavau /
SkPur (Rkh), Revākhaṇḍa, 143, 13.2 ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 143, 14.1 tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 143, 15.2 lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt //
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 144, 2.2 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 144, 2.2 yadbhūtaṃ yadbhaviṣyacca tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 145, 1.3 darśanādyasya devasya mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 2.1 śivatīrthe tu yaḥ snātvā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 146, 2.3 snānadānena yatpuṇyaṃ tathā piṇḍodakena ca //
SkPur (Rkh), Revākhaṇḍa, 146, 5.1 somanāthaṃ tu vikhyātaṃ yatsomena pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 146, 8.1 sakṛtpiṇḍodakenaiva śṛṇu pārthiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 10.2 snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 16.2 asmāhakaṃ samāsādya yastu prāṇān parityajet //
SkPur (Rkh), Revākhaṇḍa, 146, 19.2 caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 19.2 caturvedeṣu yatpuṇyaṃ satyavādiṣu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 29.2 yeṣāṃ dattamupasthāyi sukṛtaṃ vāpi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 30.1 akṣayaṃ tatra tatsarvaṃ yatkṛtaṃ yodhanīpure /
SkPur (Rkh), Revākhaṇḍa, 146, 36.2 yanme pitāmahātpūrvaṃ vijñātam ṛṣisaṃsadi //
SkPur (Rkh), Revākhaṇḍa, 146, 49.2 pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca //
SkPur (Rkh), Revākhaṇḍa, 146, 50.1 tāni te sampravakṣyāmi yeṣu dattaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 51.2 piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 55.1 kalau na dṛśyā bhavati pradhānaṃ yadgayāśiraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 57.1 tasmindine tatra gatvā yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 58.1 anyasyāmapyamāvāsyāṃ yaḥ snātvā vijitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 59.1 tasya puṇyaphalaṃ yatsyāt tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 146, 59.2 agniṣṭomāśvamedhābhyāṃ vājapeyasya yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 62.2 ye karmasthā vikarmasthā ye jātāḥ pretakalmaṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 67.1 yo dadāti dvijaśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 71.1 keśodabindavas tasya ye cānye lepabhājinaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 71.2 tṛpyantyanagninasaṃskārā yaṃ mṛtāḥ syuḥ svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 75.2 nīlaṃ sarvāṅgasampūrṇaṃ yo 'bhiṣicya samutsṛjet //
SkPur (Rkh), Revākhaṇḍa, 146, 76.2 asmāhake vṛṣotsargādyatpuṇyaṃ samavāpyate //
SkPur (Rkh), Revākhaṇḍa, 146, 77.2 rauravādiṣu ye kiṃcit pacyante tasya pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 78.2 lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /
SkPur (Rkh), Revākhaṇḍa, 146, 88.2 khurebhyo mṛdudbhūtā tayā saṃprīṇayed ṛṣīn //
SkPur (Rkh), Revākhaṇḍa, 146, 95.1 tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare /
SkPur (Rkh), Revākhaṇḍa, 146, 102.1 yattatroccaritaṃ kiṃcittadviprebhyo nivedayet /
SkPur (Rkh), Revākhaṇḍa, 146, 105.1 puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 146, 106.1 tatra tīrthe tu yo rājan sūryagrahaṇam ācaret /
SkPur (Rkh), Revākhaṇḍa, 146, 107.1 tatra tīrthe tu yaḥ śrāddhaṃ pitṛbhyaḥ samprayacchati /
SkPur (Rkh), Revākhaṇḍa, 146, 109.2 yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 111.1 yatpuṇyaṃ śrāddhakartṝṇāṃ tadihaiva bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 146, 111.2 tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 112.2 yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 113.1 asmāhake naro yastu snātvā sampūjayeddharim /
SkPur (Rkh), Revākhaṇḍa, 146, 114.2 tatra tīrthe naraḥ snātvā yaḥ paśyati janārdanam //
SkPur (Rkh), Revākhaṇḍa, 147, 2.1 tatra tīrthe tu yaḥ snātvā pūjayed vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 147, 3.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryāt prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 22.2 yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 149, 3.1 tatra tīrthe tu yaḥ snānaṃ kṛtvā devaṃ namasyati /
SkPur (Rkh), Revākhaṇḍa, 149, 12.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 149, 14.2 yanmāsādhipater viṣṇor māsanāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, 149, 15.2 narāṇāṃ saphalā yeṣu cintito bhagavānhariḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 16.1 paramāpadgatasyāpi yasya devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 149, 18.2 vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 149, 19.2 citte vacasi kāye ca yasya devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 21.1 upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca /
SkPur (Rkh), Revākhaṇḍa, 150, 41.1 tatra tīrthe tu yaḥ snātvā hyupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 44.1 sattrayājiphalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 150, 45.1 aṅkullamūle yaḥ piṇḍaṃ pitṝnuddiśya dāpayet /
SkPur (Rkh), Revākhaṇḍa, 150, 46.1 kṛmikīṭapataṅgā ye tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 150, 46.2 prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 47.1 saṃnyāsaṃ kurute yo 'tra jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 2.1 uddhṛtā jagatī yena sarvadevanamaskṛtā /
SkPur (Rkh), Revākhaṇḍa, 151, 3.1 tatra tīrthe tu yaḥ snātvā vīkṣate madhusūdanam /
SkPur (Rkh), Revākhaṇḍa, 152, 2.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 152, 3.1 tatra tīrthe tu yaḥ kaścit prāṇatyāgaṃ kariṣyati /
SkPur (Rkh), Revākhaṇḍa, 153, 1.3 yasya saṃdarśanādeva mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 2.1 ravitīrthe tu yaḥ snātvā naraḥ paśyati bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 153, 2.2 tasya yatphalamuddiṣṭaṃ svayaṃ devena tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 153, 5.1 caritaṃ tasya devasya purāṇe yacchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 153, 6.1 tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 153, 8.1 saṃkrāntau yāni dānāni havyakavyāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 153, 9.1 yena yena yadā dattaṃ yena yena yadā hutam /
SkPur (Rkh), Revākhaṇḍa, 153, 39.1 yastu saṃvatsaraṃ pūrṇaṃ nityam ādityavāsare /
SkPur (Rkh), Revākhaṇḍa, 153, 40.1 yatphalaṃ labhate tena tacchṛṇuṣva mayoditam /
SkPur (Rkh), Revākhaṇḍa, 153, 42.1 yastu śrāddhapradastatra pitṝnuddiśya saṃkrame /
SkPur (Rkh), Revākhaṇḍa, 154, 6.1 tatra tīrthe tu yaḥ snātvā vīkṣetkalakaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 155, 4.3 yasya saṃdarśanādeva brahmahatyā pralīyate //
SkPur (Rkh), Revākhaṇḍa, 155, 5.2 yacca bālyaṃ kṛtaṃ pāpaṃ darśanādeva naśyati //
SkPur (Rkh), Revākhaṇḍa, 155, 6.2 śuklatīrthasya māhātmyaṃ purāṇe yacchrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 155, 20.2 yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim //
SkPur (Rkh), Revākhaṇḍa, 155, 23.3 śuklatīrthasya yo vettā nānyo vettā hi kaścana //
SkPur (Rkh), Revākhaṇḍa, 155, 27.3 purā yena pratijñātaṃ dhīgarbheṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 155, 44.2 anviṣyatāṃ purāṇeṣu tvitihāseṣu gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 49.1 pāpopapātakairyuktā ye narā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 155, 65.2 asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 78.1 bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave /
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //
SkPur (Rkh), Revākhaṇḍa, 155, 87.2 ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 89.2 mānakūṭaṃ tulākūṭaṃ kūṭakaṃ tu vadanti ye //
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 155, 99.2  sā vaitaraṇī ghorā nadī raktapravāhinī //
SkPur (Rkh), Revākhaṇḍa, 155, 100.1 pibanti rudhiraṃ tatra ye 'bhiyānti rajasvalām /
SkPur (Rkh), Revākhaṇḍa, 155, 101.1 parapīḍākarā nityaṃ ye naro 'ntyajagāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 103.1 śālmalīṃ te 'vagūhanti paradāraratā hi ye /
SkPur (Rkh), Revākhaṇḍa, 155, 104.2 devasvaṃ brāhmaṇasvaṃ ca lobhenaivāharecca yaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 106.1 yeṣāṃ tu darśanādeva śravaṇājjāyate bhayam /
SkPur (Rkh), Revākhaṇḍa, 155, 109.2 annaṃ pānīyasahitaṃ dadate ye 'tra mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 110.2 atra yaddīyate dānamapi vālāgramātrakam //
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 155, 112.1 kuruṣva yadabhipretaṃ yadi śaknoṣi mucyatām /
SkPur (Rkh), Revākhaṇḍa, 155, 116.2 nīlaṃ raktaṃ tadabhavanmecakaṃ yaddhi sūtrakam //
SkPur (Rkh), Revākhaṇḍa, 155, 118.1 gāyanti yadvedavidaḥ purāṇaṃ nārāyaṇaṃ śāśvatamacyutāhvayam /
SkPur (Rkh), Revākhaṇḍa, 156, 1.2 nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara /
SkPur (Rkh), Revākhaṇḍa, 156, 17.2 śuklatīrthe mṛto janturdehatyāgena yāṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 156, 22.2 māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 156, 26.2 śuklatīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 28.2 annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye //
SkPur (Rkh), Revākhaṇḍa, 156, 29.2 tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 30.1 bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 31.2 agnipraveśaṃ yaḥ kuryācchuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 33.2 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 156, 35.2 śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 156, 36.1 vidhinā yo nṛpaśreṣṭha kurute vṛṣamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 156, 36.2 tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 156, 38.2 śuklatīrthe tu yad dattaṃ grahaṇe candrasūryayoḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 39.2 śuklatīrthe śucirbhūtvā yaḥ karoti pradakṣiṇam //
SkPur (Rkh), Revākhaṇḍa, 156, 40.1 pṛthvī pradakṣiṇā tena kṛtā yattasya tatphalam /
SkPur (Rkh), Revākhaṇḍa, 156, 40.2 śobhanaṃ mithunaṃ yastu rudram uddiśya pūjayet //
SkPur (Rkh), Revākhaṇḍa, 156, 42.1 śuklatīrthasya yatpuṇyaṃ yathā devācchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 156, 42.2 ya idaṃ śṛṇuyādbhaktyā purāṇe vihitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 157, 4.1 huṅkāratīrthe yaḥ snātvā paśyatyavyayamacyutam /
SkPur (Rkh), Revākhaṇḍa, 157, 6.1 sā jihvā hariṃ stauti taccittaṃ yattadarpitam /
SkPur (Rkh), Revākhaṇḍa, 157, 6.1 sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
SkPur (Rkh), Revākhaṇḍa, 157, 7.2 yeṣāṃ hṛdistho bhagavānmaṅgalāyatano hariḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 8.1 yad anyad devatārcāyāḥ phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 11.1 yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam /
SkPur (Rkh), Revākhaṇḍa, 157, 15.2 yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit //
SkPur (Rkh), Revākhaṇḍa, 158, 5.1 saṅgame tatra yaḥ snātvā pūjayet saṅgameśvaram /
SkPur (Rkh), Revākhaṇḍa, 158, 6.1 ghaṇṭāpatākāvitanaṃ yo dadetsaṅgameśvare /
SkPur (Rkh), Revākhaṇḍa, 158, 7.2 dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 158, 10.2 yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 158, 12.1 patraṃ puṣpaṃ phalaṃ toyaṃ yastu dadyānmaheśvare /
SkPur (Rkh), Revākhaṇḍa, 158, 14.1 brahmacaryasthito nityaṃ yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 158, 15.1 śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 16.2 yeṣāṃ gṛheṣu bhuñjanti śivabhaktiratā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 18.1 yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 158, 21.1 saṅgameśvaramāsādya prāṇatyāgaṃ karoti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 3.3 jāyante lakṣaṇairyaistu tāni me vada sattama //
SkPur (Rkh), Revākhaṇḍa, 159, 11.2 vistīrṇayātanā ye tu lokamāyānti cihnitāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 16.1 avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 28.2 yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu //
SkPur (Rkh), Revākhaṇḍa, 159, 30.1 svakarmavihitānyeva dṛśyante yaistu mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 48.2 dṛśyante mahārāja tatsarvaṃ karmajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 159, 49.2 nimajjennarake ghore yasyottāro na vidyate //
SkPur (Rkh), Revākhaṇḍa, 159, 52.1 tatra tīrthe tu yaḥ snātvā pūjayeta maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 159, 53.1 tatra tīrthe tu yo dadyād dhenuṃ vaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 159, 54.2 yamadvāre mahāghore sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 159, 56.3  sā vaitaraṇī nāma yamadvāre mahāsarit //
SkPur (Rkh), Revākhaṇḍa, 159, 61.2 asipattravane ghore patantaṃ yo 'bhirakṣati //
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 64.1 avajānanti mūḍhā ye teṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 159, 65.1 parityajanti ye pāpāḥ saṃtataṃ tu vasanti te /
SkPur (Rkh), Revākhaṇḍa, 159, 66.1 strībālavṛddhadīnānāṃ chidram anveṣayanti ye /
SkPur (Rkh), Revākhaṇḍa, 159, 67.1 śrāntaṃ bubhukṣitaṃ vipraṃ yo vighnayati durmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 68.1 brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati /
SkPur (Rkh), Revākhaṇḍa, 159, 68.2 āhūya nāsti yo brūte tasya vāsastu saṃtatam //
SkPur (Rkh), Revākhaṇḍa, 159, 71.2 gokulasya tṛṣārtasya pālībhedaṃ karoti yaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 73.2 sānukūlā bhavedyena tac chṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 159, 80.1 oṃ yamadvāre mahāghore sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 159, 87.2 sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 87.2 sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 89.1 mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 160, 6.1 ṛgyajuḥsāmasaṃjñānām abhyastānāṃ tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 160, 9.2 vyuṣṭistīrthasya mahatī purāṇe yābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 161, 3.2 kuliko vāmanaścaiva teṣāṃ ye putrapautriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 5.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 8.1 mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī /
SkPur (Rkh), Revākhaṇḍa, 161, 9.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva nareśvara //
SkPur (Rkh), Revākhaṇḍa, 161, 10.1 tilāstatra ca yatsaṃkhyāḥ patrapuṣpaphalāni ca /
SkPur (Rkh), Revākhaṇḍa, 162, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 162, 3.1 tatra tīrthe tu yaḥ snātvā pūjayeddevamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 163, 3.2 tatra tīrthe tu yo rājanprāṇatyāgaṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 164, 2.1 tatra ye paṅgutāṃ prāptāḥ śīrṇaghrāṇanakhā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 3.2 anāthā vikalā vyaṅgā magnā ye duḥkhasāgare //
SkPur (Rkh), Revākhaṇḍa, 164, 5.1 tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram /
SkPur (Rkh), Revākhaṇḍa, 164, 6.1 yatphalaṃ cottare pārtha tathā vai pūrvasāgare /
SkPur (Rkh), Revākhaṇḍa, 164, 7.1 kaumāre yauvane pāpaṃ vārddhake yacca saṃcitam /
SkPur (Rkh), Revākhaṇḍa, 164, 10.1 raktacandanamiśreṇa yadarghyeṇa phalaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 165, 3.2 śrāddhaṃ tatraiva yo dadyāt pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 165, 4.2 tatra tīrthe tu yo bhaktyā snātvā pūjayate śivam //
SkPur (Rkh), Revākhaṇḍa, 166, 2.2 devīṃ paśyati yo bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 3.1 mṛtavatsā tu nārī vandhyā strījananī tathā /
SkPur (Rkh), Revākhaṇḍa, 166, 4.1 tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 8.1 sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 25.1 ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 167, 26.2 mṛtaprajā tu nārī vandhyā strījananī tathā //
SkPur (Rkh), Revākhaṇḍa, 167, 29.1 mārkaṇḍeśvaravṛkṣānyo dūrasthān api paśyati /
SkPur (Rkh), Revākhaṇḍa, 167, 30.1 ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 168, 4.1 ajñānatimirāndhā ye pumāṃsaḥ pāpakāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 8.1 yasmādvedetihāsaiśca saṣaḍaṅgapadakramāḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 32.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 33.1 māṇḍavyakhātamārabhya saṅgamaṃ vāpi yacchubham /
SkPur (Rkh), Revākhaṇḍa, 168, 37.1 pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 168, 38.2 tatra tīrthe tu yaddānaṃ devamuddiśya dīyate //
SkPur (Rkh), Revākhaṇḍa, 168, 40.2 saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti vā //
SkPur (Rkh), Revākhaṇḍa, 168, 43.1 ye 'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 169, 3.2 āścaryametallokeṣu yattvayā kathitaṃ mune /
SkPur (Rkh), Revākhaṇḍa, 169, 15.1 varayasva yathākāmaṃ yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 171, 13.1 apāpasya tu yeneha kṛtamasya jighāṃsanam /
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 171, 33.1 prāktanaṃ karma bhuñjāmi yanmayā saṃcitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 9.2 prārthayasva yathākāmaṃ yaste manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 172, 27.2 manyase yadi naḥ sarvānkuruṣva vacanaṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 172, 37.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 38.1 devagṛhe tu pakṣādau yaḥ karoti vilepanam /
SkPur (Rkh), Revākhaṇḍa, 172, 38.2 godānaśatasāhasre datte bhavati yatphalam //
SkPur (Rkh), Revākhaṇḍa, 172, 41.1 snapanaṃ ye prakurvanti puṣpamālāvilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 41.2 ye 'rcayanti virūpākṣaṃ devaṃ nārāyaṇaṃ harim //
SkPur (Rkh), Revākhaṇḍa, 172, 42.2 dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 172, 43.2 phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 172, 45.2 devālayaṃ tu yaḥ kuryād vaiṣṇavaṃ māṇḍaveśvaram //
SkPur (Rkh), Revākhaṇḍa, 172, 53.2 snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 172, 54.1 kṛmikīṭapataṅgāśca tasmiṃstīrthe tu ye mṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 55.1 anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 56.1 nityaṃ namati yo rāja śivanārāyaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 172, 57.1 devālaye tu rājendra yaśca kuryāt pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 172, 62.2 tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 66.1 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā /
SkPur (Rkh), Revākhaṇḍa, 172, 67.1 gayāśire ca yatpuṇyaṃ prayāge makarakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 172, 68.1 paṭṭabandhena yatpuṇyaṃ mātrāyāṃ lakuleśvare /
SkPur (Rkh), Revākhaṇḍa, 172, 83.1 upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 172, 88.1 vṛṣotsargaṃ tu yaḥ kuryāttasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 172, 90.1 māṇḍavyatīrthamāhātmyaṃ yaḥ śṛṇoti samādhinā /
SkPur (Rkh), Revākhaṇḍa, 174, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 174, 6.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 174, 9.1 yastu kuryān naraśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 174, 10.2 tasmiṃstīrthe tu rājendra yatkiṃcid dīyate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 175, 2.1 yo 'sau sanātano devaḥ purāṇe paripaṭhyate /
SkPur (Rkh), Revākhaṇḍa, 175, 4.1 pātālaṃ saptamaṃ yacca hyadhastātsaṃsthitaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 175, 12.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 175, 18.1 tatra tīrthe tu yo bhaktyā dadyāddīpaṃ suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 176, 2.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 176, 19.2 muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 176, 22.2 yaḥ kaściddevakhāte 'sminmṛdālambhanapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 176, 26.1 ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 26.2 ye cānye vikṛtā doṣā dadruśca kāmalaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 176, 27.2 śatabhedaprabhinnā ye kuṣṭhā bahuvidhās tathā //
SkPur (Rkh), Revākhaṇḍa, 176, 28.1 śatamādityavārāṇāṃ snāyādaṣṭottaraṃ tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 31.2 yatphalaṃ snānadāneṣu devakhāte tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 176, 32.1 devakhāteṣu yaḥ snātvā tarpayitvā pitṝnnṛpa /
SkPur (Rkh), Revākhaṇḍa, 177, 1.3 darśanād eva rājendra yasya pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 177, 4.1 tatra sthāne tu yo bhaktyā kurute hyaṅgaguṇṭhanam /
SkPur (Rkh), Revākhaṇḍa, 177, 4.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 177, 12.1 sūrye dṛṣṭe tu yatsnānaṃ gaṅgātoyena tatsamam /
SkPur (Rkh), Revākhaṇḍa, 177, 13.1 tasmātsarvaprayatnena snātvā bhūtīśvare tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 14.1 tatra sthāne tu ye nityaṃ dhyāyanti paramaṃ padam /
SkPur (Rkh), Revākhaṇḍa, 177, 15.2 darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam //
SkPur (Rkh), Revākhaṇḍa, 177, 18.1 tatra tīrthe tu yo gatvā snānaṃ kuryānnareśvara /
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 10.1 tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 10.2 goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 10.2 goghnā ye manujā loke tathā ye prāṇihiṃsakāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 11.1 agamyāgāmino ye ca hyabhakṣyasya ca bhakṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 11.2 ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 11.2 ye cānṛtapravaktāro ye ca viśvāsaghātakāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 12.1 devabrāhmaṇavittānāṃ hartāro ye narādhamāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 14.1 tathaivāpeyapeyāśca ye ca svagurunindakāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 14.2 niṣedhakā ye dānānāṃ pātradānaparāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 15.1 ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi /
SkPur (Rkh), Revākhaṇḍa, 178, 15.2 bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai //
SkPur (Rkh), Revākhaṇḍa, 178, 17.2 kadaryā nāstikāḥ krūrāḥ kṛtaghnā ye dvijāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ vā ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 29.2 gaṅgāvahe tu yaḥ śrāddhaṃ śaṅkhoddhāre pradāsyati //
SkPur (Rkh), Revākhaṇḍa, 178, 31.2 yattvaṃ lokakṛtaṃ karma manyase bhuvi duḥsaham //
SkPur (Rkh), Revākhaṇḍa, 178, 34.1 tatra tīrthe tu yaḥ snātvā bhaktibhāvena bhārata /
SkPur (Rkh), Revākhaṇḍa, 179, 5.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 7.1 brahmacārī tu yo bhūtvā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 179, 8.1 brahmacārī tu yo bhūtvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 9.1 tatra tīrthe tu yo dānaṃ bhaktyā dadyād dvijātaye /
SkPur (Rkh), Revākhaṇḍa, 179, 16.1 puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 179, 16.2 nairantaryeṇa ṣaṇmāsaṃ yo 'rcayed gautameśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 14.2 saṃbhrāntā brāhmaṇāḥ sarve snātuṃ ye tatra cāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 20.2 daśabhirvājimedhaiśca yeneṣṭaṃ pāraṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 180, 25.1 smṛtivedapurāṇeṣu yaduktaṃ tattathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 180, 46.2 asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate //
SkPur (Rkh), Revākhaṇḍa, 180, 48.1 nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 52.1 nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 180, 52.2 snātāstatra divaṃ yānti ye mṛtāste 'punarbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 66.1 tatra tīrthe tu yaḥ snātvā pūjayecchaṅkaraṃ naraḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 70.1 daśāśvamedhe yaddānaṃ dīyate śivayoginām /
SkPur (Rkh), Revākhaṇḍa, 180, 74.1 agnipraveśaṃ yaḥ kuryāt tatra tīrthe narottama /
SkPur (Rkh), Revākhaṇḍa, 180, 75.1 jalapraveśaṃ yaḥ kuryāt tatra tīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 180, 76.1 daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 180, 77.2 dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 79.1 daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 80.1 daśāśvamedhe yatpuṇyaṃ saṃkṣepeṇa yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 181, 1.3 yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 4.1 ko vā vṛṣa iti proktas tat khātaṃ yena khānitam /
SkPur (Rkh), Revākhaṇḍa, 181, 5.2 eṣa praśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 45.2 vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya //
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
SkPur (Rkh), Revākhaṇḍa, 181, 61.1 kuruṣva yadabhipretaṃ tvatkṛtaṃ naḥ tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 182, 21.3 uktaṃ ca tālakaṃ haste yasya tasyedamuttaram //
SkPur (Rkh), Revākhaṇḍa, 182, 36.2 ye 'pi te śatasāhasrāstvaritā hyāgatāstviha //
SkPur (Rkh), Revākhaṇḍa, 182, 39.2 bhṛgukṣetre mṛtā ye tu kṛmikīṭapataṃgakāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 43.1 ye snapanti virūpākṣaṃ teṣāṃ vāsastriviṣṭape /
SkPur (Rkh), Revākhaṇḍa, 182, 45.1 dattvā śirasi yaḥ snāti bhṛgukṣetre dvijottama /
SkPur (Rkh), Revākhaṇḍa, 182, 49.1 tatra tīrthe tu yaḥ snātvā vṛṣamutsṛjate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 50.1 tatra tīrthe tu yaḥ snātvā caitre māsi samācaret /
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 182, 53.2 yatphalaṃ samavāpnoti tacchṛṇuṣva nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 182, 54.2 dattvā dvije sarvavratopapanne phalaṃ ca yatsyāttadihaiva nūnam //
SkPur (Rkh), Revākhaṇḍa, 182, 57.1 saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 57.2 sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham //
SkPur (Rkh), Revākhaṇḍa, 182, 63.1 yaḥ śṛṇoti tvidaṃ bhaktyā nārī vā puruṣo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 182, 64.2 yāṃ karoti nṛpaśreṣṭha tām akṣayaphalāṃ viduḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 65.1 ya imaṃ śṛṇuyād bhaktyā bhṛgukacchasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 183, 16.1 yaḥ pūjayati kedāraṃ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 184, 3.1 tatra tīrthe tu yaḥ snātvā śāṭhyenāpi nareśvara /
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 184, 19.1 samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 20.2 vṛṣalīgamanaṃ caiva yaśca gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 21.2 vandhyā strījananī tu kākavandhyā mṛtaprajā //
SkPur (Rkh), Revākhaṇḍa, 184, 23.1 ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 184, 27.1 śivasya paramaṃ sthānaṃ yatsurairapi durlabham /
SkPur (Rkh), Revākhaṇḍa, 184, 28.1 dhautapāpe tu nārī kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 184, 31.1 evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati /
SkPur (Rkh), Revākhaṇḍa, 186, 6.2 durlabhaḥ prāṇināṃ tāta yo varaḥ prārthito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 186, 13.2 jālaṃdhare ca siddhiḥ kaulīne uḍḍiśe pare //
SkPur (Rkh), Revākhaṇḍa, 186, 16.2 oṃ sā kṣutkṣāmakaṇṭhā navarudhiramukhā pretapadmāsanasthā bhūtānāṃ vṛndavṛndaiḥ pitṛvananilayā krīḍate śūlahastā /
SkPur (Rkh), Revākhaṇḍa, 186, 17.1  sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam /
SkPur (Rkh), Revākhaṇḍa, 186, 17.2  sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.1  sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /
SkPur (Rkh), Revākhaṇḍa, 186, 19.1  dhatte viśvamakhilaṃ nijāṃśena mahojjvalā /
SkPur (Rkh), Revākhaṇḍa, 186, 21.1 anādijagadādiryā ratnagarbhā vasupriyā /
SkPur (Rkh), Revākhaṇḍa, 186, 22.1 sāvitrī ca gāyatrī mṛḍānī vāgathendirā /
SkPur (Rkh), Revākhaṇḍa, 186, 22.2 smartṝṇāṃ sukhaṃ datte pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 186, 23.1 saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati jagat /
SkPur (Rkh), Revākhaṇḍa, 186, 24.1 brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu /
SkPur (Rkh), Revākhaṇḍa, 186, 25.1 viśvasya pālane viṣṇoryā śaktiḥ paripālikā /
SkPur (Rkh), Revākhaṇḍa, 186, 26.1 viśvasaṃlayane mukhyā rudreṇa samāśritā /
SkPur (Rkh), Revākhaṇḍa, 186, 28.1 patiprabhāvamicchantī trasyantī vinā patim /
SkPur (Rkh), Revākhaṇḍa, 186, 29.1 viśvasaṃrakṣaṇe saktā rakṣitā kanakena /
SkPur (Rkh), Revākhaṇḍa, 186, 30.1 brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā /
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 186, 38.2 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 39.2 gandhapuṣpādibhir yastu pūjayet kanakeśvaram //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 187, 9.1 yatkiṃcitkāmikaṃ karma hyābhicārikameva vā /
SkPur (Rkh), Revākhaṇḍa, 188, 10.1 evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennṝṇām /
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 188, 13.1 vasanti ye saṃnyasitvā ca tatra nigṛhya duḥkhāni vimuktasaṅghāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 8.2 kāryaṃ vadadhvaṃ me devā yatkṛtyaṃ mā ciraṃ kṛthāḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 25.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 189, 31.1 udayāstamanād arvāg yaḥ paśyel loṭaṇeśvaram /
SkPur (Rkh), Revākhaṇḍa, 189, 39.2 yatpuṇyaṃ labhate martyo hyājamīḍha śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 189, 42.1 yathedamuktaṃ tava dharmasūno śrutaṃ ca yacchaṅkarāccandramauleḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 5.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 190, 5.2  niṣṭhā jāyate teṣāṃ tāṃ śṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 190, 7.1 tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 9.1 tato 'vatīrṇakālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 190, 9.1 tato 'vatīrṇakālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 190, 15.1 upavāsastu dānāni vratāni niyamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 190, 17.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 190, 19.1 somatīrthe tu yaḥ snātvā pūjayed devamīśvaram /
SkPur (Rkh), Revākhaṇḍa, 190, 20.1 candraprabhāse yo gatvā snānaṃ vidhivad ācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 24.1 saptabhiḥ somavārair yaḥ snānaṃ tatra samācaret /
SkPur (Rkh), Revākhaṇḍa, 190, 25.2 candrahāsye tu yo gatvā grahaṇe candrasūryayoḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 27.2 candrahāsye tu ye snātvā paśyanti grahaṇaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 28.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 190, 30.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 190, 33.1 candrahāsye tu yaḥ kaścit saṃnyāsaṃ kurute nṛpa /
SkPur (Rkh), Revākhaṇḍa, 191, 2.1 dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 4.3 ādityā iti yaccoktaṃ tanme vismāpanaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 191, 17.2 prātarutthāya yaḥ snātvā dvādaśādityasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 191, 18.1 paśyate devadeveśaṃ śṛṇu tasyaiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 191, 18.2 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam //
SkPur (Rkh), Revākhaṇḍa, 191, 19.2 pradakṣiṇaṃ tu yaḥ kuryāt tasya devasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 191, 20.2 tatra tīrthe tu saptamyāmupavāsena yatphalam //
SkPur (Rkh), Revākhaṇḍa, 191, 22.1 pradakṣiṇaṃ tu yaḥ kuryāt tasya pāpaṃ tu naśyati /
SkPur (Rkh), Revākhaṇḍa, 191, 23.1 yastu pradakṣiṇaśataṃ dadyādbhaktyā dine dine /
SkPur (Rkh), Revākhaṇḍa, 192, 37.1 yaccārabdhaṃ tapastābhyāmātmānaṃ gandhamādanam /
SkPur (Rkh), Revākhaṇḍa, 192, 42.2 guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu //
SkPur (Rkh), Revākhaṇḍa, 192, 46.2 prasīdatu jagaddhātā yasya devasya māyayā /
SkPur (Rkh), Revākhaṇḍa, 192, 47.1 prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 192, 52.1 tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān /
SkPur (Rkh), Revākhaṇḍa, 192, 52.2 trailokyavandyau yau nāthau vilobhayitum āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 60.3 yatkāryam āgatānāṃ ca ihāsmābhistaducyatām //
SkPur (Rkh), Revākhaṇḍa, 192, 65.1 yo 'sau paraśca paramaḥ puruṣaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 66.1 utpattiheturete ca yasminsarvaṃ pralīyate /
SkPur (Rkh), Revākhaṇḍa, 192, 74.1 yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 95.1  ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 193, 2.2 bhagavanbhavatā yo 'yamupadeśo hitārthinā /
SkPur (Rkh), Revākhaṇḍa, 193, 3.1 yattvetadbhavatā proktaṃ prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 193, 6.3 madhuṃ madanam ātmānaṃ yac cānyad draṣṭumicchatha //
SkPur (Rkh), Revākhaṇḍa, 193, 11.1 sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 29.2 paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam //
SkPur (Rkh), Revākhaṇḍa, 193, 33.2 tvanmāyayā mohitamānasābhiryatte 'parāddhaṃ tadidaṃ kṣamasva //
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //
SkPur (Rkh), Revākhaṇḍa, 193, 53.2 ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 53.2 ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 54.2 nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama //
SkPur (Rkh), Revākhaṇḍa, 193, 59.2 asmātparataraṃ nāsti yo 'nantaḥ paripathyate //
SkPur (Rkh), Revākhaṇḍa, 193, 60.2 ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye /
SkPur (Rkh), Revākhaṇḍa, 193, 68.1 parameśvareti yadrūpaṃ tadetatkathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 193, 69.1 saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te /
SkPur (Rkh), Revākhaṇḍa, 193, 69.2 yanmataṃ puruṣaḥ kṛtvā paraṃ nirvāṇamṛcchati //
SkPur (Rkh), Revākhaṇḍa, 194, 11.2 viśvarūpaṃ vaiṣṇavaṃ yattaddarśayata māciram //
SkPur (Rkh), Revākhaṇḍa, 194, 14.3 vaiṣṇavaṃ viśvarūpaṃ yad durdaśyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 16.3 tadā darśaya yaddṛṣṭamapsarobhis tavānagha //
SkPur (Rkh), Revākhaṇḍa, 194, 17.2 gandhamādanam āsādya kṛtaṃ yacca tapastvayā //
SkPur (Rkh), Revākhaṇḍa, 194, 23.1 yo 'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 27.2 dānāni tatra yo dadyānmahādānāni ca priye //
SkPur (Rkh), Revākhaṇḍa, 194, 36.1 ya etat pūjayiṣyanti maṇḍalasthaṃ paraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 194, 53.2 pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 194, 59.3 ya ete brāhmaṇāḥ śiṣyā bhṛgvādīnāṃ yatavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 78.1 snātvātra tridaśeśānā yat phalaṃ samprapadyate /
SkPur (Rkh), Revākhaṇḍa, 195, 2.2 pṛthivyāṃ yāni tīrthāni devairmunigaṇairapi /
SkPur (Rkh), Revākhaṇḍa, 195, 5.2 yatprāpya manujastapyenna kadācid yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 195, 6.1 devairuktāni tīrthāni yo 'tra snānaṃ samācaret /
SkPur (Rkh), Revākhaṇḍa, 195, 8.1 sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 195, 9.1 yaddadāti hiraṇyāni dānāni vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 12.1 devatīrthe tu yaddānaṃ śraddhāyuktena dīyate /
SkPur (Rkh), Revākhaṇḍa, 195, 13.2 devatīrthe naraḥ snātvā śrīpatiṃ yo 'nupaśyati //
SkPur (Rkh), Revākhaṇḍa, 195, 15.1 yairdattāni narairbhogabhāginaḥ pretya ceha te /
SkPur (Rkh), Revākhaṇḍa, 195, 15.2 devatīrthe viprabhojyaṃ harim uddiśya yaścaret //
SkPur (Rkh), Revākhaṇḍa, 195, 17.1 upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim /
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 21.2 pañcarātravidhānena śrīpatiṃ yo 'rcayiṣyati //
SkPur (Rkh), Revākhaṇḍa, 195, 24.2 yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim //
SkPur (Rkh), Revākhaṇḍa, 195, 30.2 yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam //
SkPur (Rkh), Revākhaṇḍa, 195, 32.2 sāyaṃ ca niyato nityaṃ yaḥ paśyet pūjayeddharim //
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //
SkPur (Rkh), Revākhaṇḍa, 195, 35.2 harer nīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 195, 37.2 dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 196, 6.1 etatte kathitaṃ pārtha haṃsatīrthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 197, 4.1 tatra tīrthe naro yastu snātvā niyatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 4.2 yadanyadduṣkṛtaṃ karma naśyate śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 198, 25.2 yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu /
SkPur (Rkh), Revākhaṇḍa, 198, 39.1 na saṃjvaranti ye martyā dharmanindāṃ na kurvate /
SkPur (Rkh), Revākhaṇḍa, 198, 40.1 hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 198, 49.1 yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 198, 54.1 menakāyāṃ prabho jātā sāmprataṃ hyumābhidhā /
SkPur (Rkh), Revākhaṇḍa, 198, 62.3 sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā //
SkPur (Rkh), Revākhaṇḍa, 198, 63.1 tathāpi yeṣu sthāneṣu draṣṭavyā siddhim īpsubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 93.2 paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 198, 96.2 madālaye tu nārī tulāpuruṣasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 198, 102.2 mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam //
SkPur (Rkh), Revākhaṇḍa, 198, 109.2 anena vidhinā tu kuryānnārī mamālaye //
SkPur (Rkh), Revākhaṇḍa, 198, 112.2 tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 115.1 tasmiṃstīrthe tu yaḥ kaścid abhiyukto nareśvara /
SkPur (Rkh), Revākhaṇḍa, 198, 116.1 kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 4.2 ādityasya sutau tāta nāsatyau yena hetunā /
SkPur (Rkh), Revākhaṇḍa, 199, 14.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 15.2 caturthaṃ kārayed yas tu brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 200, 16.1 drupadākhyaśca yo mantro vede vājasaneyake /
SkPur (Rkh), Revākhaṇḍa, 200, 18.1 gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 21.2 yadanyat kurute kiṃcinna tasya phalabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 200, 22.1 sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān /
SkPur (Rkh), Revākhaṇḍa, 200, 23.1 sāvitrītīrthamāsādya sāvitrīṃ yo japeddvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 24.1 pitṝnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 200, 25.1 sāvitrītīrthamāsādya yaḥ kuryāt prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 202, 3.1 pratipacchuklapakṣe bhavedāśvayuje nṛpa /
SkPur (Rkh), Revākhaṇḍa, 204, 11.2 amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 13.1 kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 204, 14.1 sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 205, 2.1 yaṃ yaṃ prārthayate kāmaṃ paśuputradhanādikam /
SkPur (Rkh), Revākhaṇḍa, 205, 2.1 yaṃ yaṃ prārthayate kāmaṃ paśuputradhanādikam /
SkPur (Rkh), Revākhaṇḍa, 206, 4.1 tatra tīrthe tu yaḥ kanyāṃ dadāti samalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 206, 7.1 tatra tīrthe tu yo bhaktyā snātvā viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 206, 8.1 vācikaṃ mānasaṃ vāpi karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 207, 2.1 tatra tīrthe tu yaḥ snātvā datte viprāya kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 207, 2.2 tena yattu phalaṃ proktaṃ tacchṛṇuṣva mahīpate //
SkPur (Rkh), Revākhaṇḍa, 207, 4.2 sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 207, 5.1 mānasaṃ vācikaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 207, 6.1 svarṇadānaṃ tu yo dattvā hyapi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 208, 7.2 satputrāste tu rājendra snātā ya ṛṇamocane //
SkPur (Rkh), Revākhaṇḍa, 209, 8.1 īdṛgguṇā hi ye viprā bhavanti nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 209, 9.1 indriyaṃ lolupā viprā ye bhavanti nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 29.1 asiddhaṃ siddhamasmākaṃ yat tvayā samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 30.3 pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //
SkPur (Rkh), Revākhaṇḍa, 209, 52.1 ajñānena mayā sava yaduktaṃ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 209, 52.2 apriyaṃ yatkṛtaṃ sarvaṃ kṣantavyaṃ tanmama prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 54.1 janitā copanetā ca yastu vidyāṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 209, 77.2 avadhāraya deveśa budhyasva yadanantaram //
SkPur (Rkh), Revākhaṇḍa, 209, 78.3 ye mitradrohiṇaḥ pāpās teṣāṃ kiṃ śāsanaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 86.1 ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 86.1 ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 87.1 vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 87.2 udyānavāṭikānāṃ ca chettāro ye ca durjanāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 88.1 dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 88.1 dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 88.2 nyāsāpahāriṇo ye ca garadāḥ svāmivañcakāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 89.2 svabhartṛvañcanaparā strī garbhapraghātinī //
SkPur (Rkh), Revākhaṇḍa, 209, 90.1 vivekarahitā strī yāsnātā bhojane ratā /
SkPur (Rkh), Revākhaṇḍa, 209, 90.1 vivekarahitā yā strī yāsnātā bhojane ratā /
SkPur (Rkh), Revākhaṇḍa, 209, 103.2 gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 103.3 narake na sthitiryasya tasya kiṃ kriyatāṃ vada //
SkPur (Rkh), Revākhaṇḍa, 209, 112.2 yo gṛhe kārttikīṃ kuryāt snānadānādivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 117.2 yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 139.2 ye jāgare trinetrasya śivarātryāṃ śivasthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 140.1 te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 140.2 pāpāni yāni kāni syuḥ koṭijanmārjitānyapi //
SkPur (Rkh), Revākhaṇḍa, 209, 147.1 yaistu vāhairgatas tīrthaṃ snāto 'haṃ snāpayāmi tān /
SkPur (Rkh), Revākhaṇḍa, 209, 162.1 ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 171.1 kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 181.1 tatra yaddīyate dānamapi vālāgramātrakam /
SkPur (Rkh), Revākhaṇḍa, 210, 3.2 tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 210, 5.1 tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai /
SkPur (Rkh), Revākhaṇḍa, 210, 7.1 tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 210, 8.1 tatra tīrthe tu yaḥ kaścit pūjayed vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 211, 1.2 āścaryabhūtaṃ lokasya devadevena yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 11.2 yo 'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 13.2 śrāddhakāle tu samprāptam atithiṃ yo na pūjayet //
SkPur (Rkh), Revākhaṇḍa, 212, 1.3 śrutamātreṇa yenāśu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 213, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 213, 3.1 sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 213, 5.1 tṛtīye caiva yatkarma devadevasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 16.1 devamārge tu yo gatvā pūjayed balākeśvaram /
SkPur (Rkh), Revākhaṇḍa, 216, 3.1 tatra tīrthe tu yaḥ kaścit kurute prāṇamokṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 217, 3.1 tatra tīrthe tu yo bhaktyā prāṇatyāgaparo bhavet /
SkPur (Rkh), Revākhaṇḍa, 218, 18.1 yasyedṛśaḥ kāmacāro mayyapi dvijapāṃsana /
SkPur (Rkh), Revākhaṇḍa, 218, 19.3 mṛtyudṛṣṭotareṇāpi mama dhenuṃ nayeta yaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 21.1 yasyāsti śaktistejo vā kṣatriyasya kulādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 28.3 mama tātaṃ jighāṃsuryo draṣṭuṃ mṛtyumihecchati //
SkPur (Rkh), Revākhaṇḍa, 218, 32.2 pratijñām akarod yāṃ tāṃ śṛṇuṣva ca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 218, 41.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
SkPur (Rkh), Revākhaṇḍa, 218, 42.2 rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 218, 55.2 reṇukāṃ caiva ye devīṃ paśyanti bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 2.1 tatra devāḥ sagandharvā ṛṣayo ye tathāmalāḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 219, 5.1 tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 6.1 uttaraṃ narmadākūlaṃ ye śreṣṭhā munipuṃgavāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 3.1 bālyātprabhṛti yatpāpaṃ yauvane cāpi yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 3.1 bālyātprabhṛti yatpāpaṃ yauvane cāpi yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 5.1 yadekaṃ paramaṃ tīrthaṃ sarvatīrthaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 220, 6.1 ye kecid durlabhāḥ praśnāstriṣu lokeṣu sattama /
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 220, 9.2 kāle kāle ca yo vetti kartavyas tena dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 220, 10.2 yacchrutvā sarvapāpebhyo mucyante bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 17.1 saṅgame tatra yaḥ snātvā loṭaṇeśvaram arcayet /
SkPur (Rkh), Revākhaṇḍa, 220, 18.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 220, 23.1 ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 24.1 saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 28.1 ājanmaśatasāhasraṃ yatpāpaṃ kṛtavān naraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 34.1 bālyātprabhṛti yatpāpaṃ kṛtaṃ vārdhakayauvane /
SkPur (Rkh), Revākhaṇḍa, 220, 35.1 bālyātprabhṛti yatkiṃcitkṛtam ā janmato 'śubham /
SkPur (Rkh), Revākhaṇḍa, 220, 38.1 jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātum icchati /
SkPur (Rkh), Revākhaṇḍa, 220, 38.2 śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 220, 45.2 śrāddhaṃ yaḥ kurute tatra pitṝṇāṃ bhaktibhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 47.2 narmadāsarvatīrthebhyaḥ snāne dāne ca yatphalam //
SkPur (Rkh), Revākhaṇḍa, 220, 55.1 yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 221, 19.1 yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 223, 6.2 tasmiṃstīrthe mahārāja yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 223, 10.1 ekāhamapi kaunteya yo vasedvāsaveśvare /
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 224, 7.1 tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 8.1 uttare narmadātīre dakṣiṇe cāśritāśca ye /
SkPur (Rkh), Revākhaṇḍa, 225, 19.1 tatra tīrthe tu nārī puruṣo vā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 225, 20.2 mānasaṃ vācikaṃ pāpaṃ kāyikaṃ yatpurā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 226, 2.1 vimaleśvaramārādhya yo yadicchetsa tallabhet /
SkPur (Rkh), Revākhaṇḍa, 226, 2.1 vimaleśvaramārādhya yo yadicchetsa tallabhet /
SkPur (Rkh), Revākhaṇḍa, 226, 3.2 yasya tīrthasya māhātmyādvaimalyaṃ paramaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 20.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
SkPur (Rkh), Revākhaṇḍa, 226, 22.1 yadyadiṣṭatamaṃ loke yaccaivātmahitaṃ gṛhe /
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 4.1 aśraddadhānāḥ puruṣā nāstikāścātra ye sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 12.2 vedā adhītāścatvāro yena revāvagāhitā //
SkPur (Rkh), Revākhaṇḍa, 227, 15.2 sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam /
SkPur (Rkh), Revākhaṇḍa, 227, 20.2 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī //
SkPur (Rkh), Revākhaṇḍa, 227, 21.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 227, 22.1 yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 24.1 kṛcchracāndrāyaṇād yair vā dvitīyaṃ tīrthasevayā /
SkPur (Rkh), Revākhaṇḍa, 227, 29.1 dambhāhaṅkāramukto yaḥ sa tīrthaphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 227, 29.2 yasya hastau ca pādau ca manaścaiva susaṃyatam //
SkPur (Rkh), Revākhaṇḍa, 227, 33.2 prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 39.1 yādṛśī bhāvanā yasya siddhir bhavati tādṛśī /
SkPur (Rkh), Revākhaṇḍa, 227, 44.1 tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 227, 50.3 tatra tatra vasedyastu suciraṃ nṛvarottama //
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 227, 54.2 śṛṇu pāṇḍava vakṣyāmi pramāṇaṃ yojanasya yat /
SkPur (Rkh), Revākhaṇḍa, 227, 58.1 yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam /
SkPur (Rkh), Revākhaṇḍa, 227, 60.1 yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 60.1 yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 229, 3.1 mayā dvādaśasāhasrī saṃhitā śrutā purā /
SkPur (Rkh), Revākhaṇḍa, 229, 5.1 narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 229, 5.2 yatphalaṃ sarvavedaiḥ syāt saṣaḍaṅgapadakramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 7.2 sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 9.1 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 229, 11.2 gṛhe vā tiṣṭhate yasya cāturvarṇyasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 229, 14.1 dakṣiṇe cottare kūle yāni tīrthāni kānicit /
SkPur (Rkh), Revākhaṇḍa, 229, 16.1 idaṃ yaḥ śṛṇuyān nityaṃ purāṇaṃ śivabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 229, 20.2 ye punarbhāvitātmānaḥ śṛṇvanti satataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 229, 23.2 uttamaṃ sarvaśāstrebhyo yo dadāti dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 229, 24.1 narmadāsarvatīrtheṣu snāne dāne ca yatphalam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.2 yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 1.3 yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 4.2 yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam //
SkPur (Rkh), Revākhaṇḍa, 232, 10.1 etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 10.2 yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati //
SkPur (Rkh), Revākhaṇḍa, 232, 15.1 yathā yathā bhajenmartyo yadyadicchati tīrthagaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 15.1 yathā yathā bhajenmartyo yadyadicchati tīrthagaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 21.1 ye vasantyuttare kūle rudrasyānucarā hi te /
SkPur (Rkh), Revākhaṇḍa, 232, 21.2 vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam //
SkPur (Rkh), Revākhaṇḍa, 232, 22.1 dhanyāste deśavaryāste yeṣu deśeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 232, 23.2 ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam //
SkPur (Rkh), Revākhaṇḍa, 232, 24.2 śṛṇoti yaḥ kīrtayate mucyate sarvapātakaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 25.1 yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 26.1 satrayājī phalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 232, 27.1 sarvatīrthāvagāhācca yatphalaṃ sāgarādiṣu /
SkPur (Rkh), Revākhaṇḍa, 232, 29.1 gṛhe vā tiṣṭhate yasya likhitaṃ sārvavārṇikam /
SkPur (Rkh), Revākhaṇḍa, 232, 31.1 yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 232, 35.2 narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate //
SkPur (Rkh), Revākhaṇḍa, 232, 38.1 ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 41.2 vedapāṭhaiśca yatpuṇyamagnihotraiśca pālitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 42.2 kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā //
SkPur (Rkh), Revākhaṇḍa, 232, 44.1 evamādiṣu tīrtheṣu yatpuṇyaṃ jāyate nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 232, 45.2 yaḥ śṛṇoti naro bhaktyā śṛṇudhvaṃ tatphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 232, 47.2 gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 48.2 pustakaṃ pūjayedyastu narmadācaritasya tu //
SkPur (Rkh), Revākhaṇḍa, 232, 50.2 bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 232, 51.1 narmadāsarvatīrtheṣu snānadānena yatphalam /
Sātvatatantra
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 4.1 yadarthaṃ yatsvarūpaṃ ca yadyat kāle yathā rataḥ /
SātT, 1, 5.1 avatāranimittaṃ yac cirād vigrahasambhavam /
SātT, 1, 6.3 yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane //
SātT, 1, 10.1 brahmeti yad vidur vijñā bhagavān iti sātvatāḥ /
SātT, 1, 13.1 guṇatrayasvarūpeṇa svayaṃ bhidyate punaḥ /
SātT, 1, 13.2 yaḥ kālas taṃ vadanty eke hareś ceṣṭāṃ duranvayām //
SātT, 1, 14.1 yasmād guṇatrayakṣobhāt pṛthagbhūto 'bhavat purā /
SātT, 1, 14.2 jīvasya yasmād bhavati śubhāśubhaphalagrahaḥ //
SātT, 1, 19.1 vaikārikas taijasaś ca tāmasaś ceti yaṃ viduḥ /
SātT, 1, 31.1 sarvāṇy etāni saṃgṛhya puruṣasyecchayā /
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /
SātT, 1, 41.1 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata /
SātT, 1, 48.2 sarpāś ca śataśo jātā ye ca hiṃsrāḥ svabhāvataḥ //
SātT, 1, 51.1 ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ /
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 30.1 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā /
SātT, 2, 58.1 kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya /
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 2, 71.1 khyāto bhaviṣyati tato bhagavān svadhāmā yasmāj janā jagati saukhyam apāram āpuḥ /
SātT, 2, 74.1 yal līlātanubhir nityaṃ pālyate sacarācaram /
SātT, 3, 33.2 guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ //
SātT, 4, 3.2 yaj jñātvā hy añjasā viṣṇoḥ sāmyaṃ yāti janaḥ prabho //
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 16.1 harilīlāśrutoccāre jātā premamayī tu /
SātT, 4, 17.2 yām āśritya samāpnoti jano bhaktiṃ janārdane //
SātT, 4, 23.2 yat sarvayatnataḥ kāryaṃ puruṣeṇa manīṣiṇā //
SātT, 4, 36.2 sadā śaśvat prītiyukto yaḥ kuryād etad anvaham //
SātT, 4, 43.4 niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat //
SātT, 4, 45.2 bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune /
SātT, 4, 46.1 dehapravāhād ādhikyaṃ viṣayādaraṇaṃ ca yat /
SātT, 4, 51.2 yayā bhaktir bhagavati hy añjasā syāt sukhāvahā //
SātT, 4, 55.2 yadvinā sravate bhaktir āmabhāṇḍāt payo yathā //
SātT, 4, 56.3 vinā yena pumān yāti kurvan bhaktim api śramam //
SātT, 4, 57.3 pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam //
SātT, 4, 59.2 yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam //
SātT, 4, 60.2 yan mamatvāśrayaṃ kṛṣṇe kṛtaṃ tan madhyamaṃ smṛtam //
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 4, 67.1 tathāpi sāratas teṣāṃ lakṣaṇaṃ yad alaukikam /
SātT, 4, 78.1 yasyendriyāṇāṃ sarveṣāṃ harau svābhāvikī ratiḥ /
SātT, 4, 79.1 yasya yatnenendriyāṇāṃ viṣṇau prītir hi jāyate /
SātT, 4, 80.1 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā /
SātT, 4, 81.1 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā /
SātT, 4, 82.1 śravaṇaṃ kīrtanaṃ viṣṇau prītyāyāsau tu yo naraḥ /
SātT, 4, 83.1 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 5, 41.1 indranīlasamaḥ śyāmas tantramantrair ya ijyate /
SātT, 5, 43.2 dhyāneneṣṭayā pūjanena yat phalaṃ labhyate janaiḥ //
SātT, 5, 46.2 kṛtādāv api ye jīvā na muktā nijadharmataḥ //
SātT, 5, 50.2 yena kenāpi bhāvena kīrtayan satataṃ harim //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 2.1 tatrāhaṃ yāni nāmāni kīrtayāmi surottama /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.1 yasyaikakīrtanenāpi bhavabandhād vimucyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.1 yan nāmakīrtanenaiva pumān saṃsārasāgaram /
SātT, 7, 1.2 śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam /
SātT, 7, 22.2 yogaiś ca vividhair vipra yad viṣṇoḥ paramaṃ padam //
SātT, 7, 29.3 yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune //
SātT, 7, 43.1 ato yena prakāreṇa taranti prākṛtā api /
SātT, 7, 45.1 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet /
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //
SātT, 8, 6.1 eteṣu cānyadevānāṃ pūjā vidhinā smṛtā /
SātT, 8, 8.2 harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate //
SātT, 8, 11.1 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ /
SātT, 8, 13.1 sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham /
SātT, 8, 15.1 mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam /
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /
SātT, 8, 17.1 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ /
SātT, 8, 17.2 sāpi lakṣmīr yaccaraṇaṃ sevate tadanādṛtā //
SātT, 8, 18.2 yannāmni ke na saṃyānti puruṣāḥ paramaṃ padam //
SātT, 8, 19.1 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam /
SātT, 8, 20.1 bhajanasyālpamātreṇa bahu manyeta yaḥ sadā /
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 22.2 yo jaganmuktaye kīrtim avatīrya tatāna ha //
SātT, 8, 29.2 yatsaṅgāc chrutikīrtibhyāṃ harau bhaktiḥ prajāyate //
SātT, 8, 33.1 yeṣāṃ saṅgāddhareḥ saṅgaṃ sakṛd ākarṇya mānavaḥ /
SātT, 9, 16.1 śṛṇvanti gāyanti gṛṇanti ye yaśo jagatpavitraṃ jagadīśitus tava /
SātT, 9, 17.1 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam /
SātT, 9, 19.2 yaccintanāt sarvamano'nukūlāt siddhir bhavaty eva kimu prakīrtanāt //
SātT, 9, 43.1 mayāpi hy āgame hiṃsā vihitā vidhānataḥ /
SātT, 9, 45.1 pravṛttaśāstraṃ śṛṇuyād yac chrutvā tatparo bhavet /
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /
SātT, 9, 57.1 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.5 yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /
Tarkasaṃgraha, 1, 40.10 yo yo dhūmavān sa vahnimān yathā mahānasaḥ /
Tarkasaṃgraha, 1, 40.10 yo yo dhūmavān sa vahnimān yathā mahānasaḥ /
Tarkasaṃgraha, 1, 41.4 yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam /
Tarkasaṃgraha, 1, 41.4 yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam /
Tarkasaṃgraha, 1, 43.10 yad itarebhyo na bhidyate na tad gandhavat /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 50.1 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ /
Tarkasaṃgraha, 1, 52.1 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ /
Tarkasaṃgraha, 1, 74.3 yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau /
Uḍḍāmareśvaratantra
UḍḍT, 1, 6.2 yasya vijñānamātreṇa manuṣyo bhuvi durlabhaḥ //
UḍḍT, 1, 19.2 uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati //
UḍḍT, 1, 25.2 yenaiva kṛtamātreṇa bhūto gṛhṇāti mānavam //
UḍḍT, 1, 27.2 citāntaḥ saṃsthito bhūtvā yasya gātramṛdāharet //
UḍḍT, 1, 31.4 yenaiva kṛtamātreṇa jvaro gṛhṇāti mānavam //
UḍḍT, 1, 36.1 yena vijñānamātreṇa śatror uccāṭanaṃ bhavet /
UḍḍT, 1, 41.2 nikhaned yasya ca dvāre tam uccāṭayate haṭhāt //
UḍḍT, 1, 44.2 yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām //
UḍḍT, 1, 61.2 athānyat sampravakṣyāmi yasya dhyānena sādhanam //
UḍḍT, 1, 71.2 abhukte naiva prokta yaṃ krūre pāpajane tathā //
UḍḍT, 2, 10.1 tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ /
UḍḍT, 2, 11.2 cikitsāṃ tasya vakṣyāmi yena sampadyate sukham //
UḍḍT, 2, 19.1 yenaiva kṛtamātreṇa vajraṃ kṛtvā vicakṣaṇaḥ /
UḍḍT, 2, 19.2 kṣetre sampātayed yasmiṃs tasmiñ śasyavināśanam //
UḍḍT, 2, 22.2 yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet //
UḍḍT, 2, 28.1 yena yojitamātreṇa punaḥ kulvo bhaviṣyati /
UḍḍT, 2, 37.2 mantritaṃ śatavāraṃ ca śatror vā yasya kasyacit //
UḍḍT, 2, 39.1 yena sampītamātreṇa kuṣṭhī bhavati mānavaḥ /
UḍḍT, 2, 44.2 tasya saṃdāpayed dhīmān yasya icchet tu jīvitam //
UḍḍT, 2, 48.1 yena vijñānamātreṇa loko bhavati kiṃkaraḥ /
UḍḍT, 2, 49.1 śivanirmālyaṃ saṃcūrṇaṃ yasya mūrdhni vinikṣipet /
UḍḍT, 3, 2.3 yenaiva jñātamātreṇa śatravo yānti vaśyatām //
UḍḍT, 4, 1.2 yena vijñānamātreṇa sarvasiddhiḥ prajāyate //
UḍḍT, 5, 7.1 ajākṣīreṇa dātavyaṃ bhāryā durbhagā bhavet /
UḍḍT, 5, 10.1 yena vijñātamātreṇa narī bhavati kiṃkarī /
UḍḍT, 5, 15.1 yaḥ svaretaḥ samādāya ratyante savyapāṇinā /
UḍḍT, 5, 16.1  bhogaśeṣe kāntasya liṅgaṃ vāmāṅghriṇā spṛśet /
UḍḍT, 5, 17.2 liptvā liṅgaṃ bhajed yāṃ tu sā vaśyā syād varāṅganā //
UḍḍT, 5, 18.2 piṣṭvā liptvā rajo yāṃ ca bhajet sā vaśyagā bhavet //
UḍḍT, 5, 19.2 ebhir viliptaliṅgo yāṃ bhajate sā vaśā bhavet //
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /
UḍḍT, 6, 1.4 ye piṣṭvā lepaṃ kurvanti teṣāṃ śuci kāpi patati na muñcati /
UḍḍT, 6, 2.2 yena vijñānamātreṇa jāyate ca śubhāśubham //
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 6, 4.3 yeṣāṃ samayogāni sthūlasūkṣmāṇi kathyante /
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /
UḍḍT, 7, 1.3 yasyāḥ prayogamātreṇa devatā yānti vaśyatām //
UḍḍT, 7, 4.6 tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 6.2 yena cānena mantreṇa khanitvotpāṭyamānaṃ kṛtvā yaḥ pūrvam ānīto yo 'nyathā bhavet /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 8, 1.2 padmabījaṃ gavyapayasā saha narī pibati sā garbhavatī bhavati satyam eva ādityavāre nimantrayet candravāre bhakṣayet /
UḍḍT, 8, 1.4 anapatyā ca narī kapitthaṃ bhakṣayet sadā /
UḍḍT, 8, 7.4 anena mantreṇa narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 8.1 mantrauṣadhīprayogāś ca ye cānye cūrṇakīrṇakāḥ /
UḍḍT, 8, 9.1 ye cānye vighnakartāraś caranti bhuvi rākṣasāḥ /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 11.12 ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ //
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 8, 13.2 yasyai ekāpi dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 4.3 etān piṣṭvā svavīryeṇa yaḥ kuryāt tilakaṃ pumān //
UḍḍT, 9, 7.1 śubhaṃ tilakam ādhatte yaḥ sa lokatrayaṃ kramāt /
UḍḍT, 9, 9.1 madhunā tilakaṃ kuryād yaḥ kṣoṇīsutavāsare /
UḍḍT, 9, 10.1 gorocanaṃ ca saṃbhāvya svapuṃso rudhireṇa /
UḍḍT, 9, 11.2 mahāṣṭamīdine yas tu śmaśāne naramastake /
UḍḍT, 9, 21.4 tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati /
UḍḍT, 9, 21.4 tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /
UḍḍT, 9, 21.7 anena mantreṇa mayūrāsthimayaṃ kīlakaṃ tryaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā catuṣpathe nikhanet sa tatra bhramati /
UḍḍT, 9, 21.10 anena mantreṇa meṣāsthimayaṃ kīlakaṃ dvādaśāṅgulaṃ sahasreṇābhimantritaṃ kṛtvā yasya gṛhe nikhanet sarvasiddhir asiddhā tasya bhavati /
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 32.6 anena mantreṇa saptavārābhimantritaṃ yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 33.2 tāmbūlaṃ mantrayitvā yasya dīyate sa vaśyo bhavati /
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 52.1 prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
UḍḍT, 9, 58.1 yatprabhāvena loke 'smin durlabhaṃ rājyam āpnuyāt /
UḍḍT, 9, 58.3 śatapattravane yas tu mantralakṣaṃ japen muniḥ /
UḍḍT, 9, 62.2 mahāvratadharo mantrī yaḥ śālyodanabhojanaiḥ /
UḍḍT, 9, 85.1 yatprabhāvāntare sarvaṃ paśyen nidhim aśaṅkitaḥ /
UḍḍT, 10, 7.1 ratnatrayaṃ tadā maunyaṃ yasmin mantrī sukhī bhavet /
UḍḍT, 12, 3.1 devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ /
UḍḍT, 12, 16.1 ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ /
UḍḍT, 12, 31.1 yad yat prārthayate vastu tad dadāti dine dine /
UḍḍT, 12, 31.1 yad yat prārthayate vastu tad dadāti dine dine /
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 1.8 bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 14.2 anena mantreṇa kākapakṣaṃ sahasraikaṃ hunet yasya nāmnā tam uccāṭayati //
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
UḍḍT, 14, 25.2 anena mantreṇa siddhikāṣṭhamayaṃ kīlakaṃ navāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanyate sa vaśyo bhavati /
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 14, 26.2 anena mantreṇa vāḍavakāṣṭhamayaṃ kīlakaṃ trayodaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet sa cakṣurbhyām andho bhavati //
UḍḍT, 14, 27.2 anena mantreṇa bilvakāṣṭhasya kīlakaṃ daśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet saparivārasya tasya pretatvaṃ bhavati //
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.4 pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /
UḍḍT, 15, 11.2 ṣaṇḍaṃ gomayānāṃ vartidīpakāntyā dagdhaṃ madhye hataśaśarudhiraṃ dṛśyate tatrāpi tailaṃ yat kiṃcid iti /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /
YRā, Dh., 21.2 dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ //
YRā, Dh., 79.1 ye guṇā mṛtarūpyasya te guṇāḥ kāntabhasmanaḥ /
YRā, Dh., 123.1 kambalād galitaṃ sūkṣmaṃ vālukāsadṛśaṃ ca yat /
YRā, Dh., 170.2 guru snigdhaṃ sitaṃ yattacchreṣṭhaṃ syāttāramākṣikam //
YRā, Dh., 198.1 pūrvair doṣā rasendrasya ye ca proktā manīṣibhiḥ /
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 222.1 mūrchāṃ gato yo harate ca rogānbaddho yadā khecaratāmupaiti /
YRā, Dh., 236.1 dinamekaṃ rasendrasya yo dadāti hutāśanam /
YRā, Dh., 327.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmiyogāt /
YRā, Dh., 328.2 punastato'nyatra nidhāya kṛṣṇaṃ yatsaṃhṛtaṃ tatpunarāharecca //
YRā, Dh., 330.1 vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 8.0 ācamanaprabhṛti yenādhikaraṇena saṃyujyeta na tena vyāvarteta //
ŚāṅkhŚS, 1, 1, 24.0 sa sarveṣām ṛggaṇānāṃ dharmo ye karmasaṃyogena codyante //
ŚāṅkhŚS, 1, 1, 36.0 praṇavo ye yajāmahe vaṣaṭkāraḥ saṃpraiṣāḥ praiṣāś ca uccair upāṃśu haviḥṣu //
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //
ŚāṅkhŚS, 1, 1, 40.0 anuyājeṣu tu ye yajāmahe nāsti //
ŚāṅkhŚS, 1, 3, 5.0 yāṃ paryastamayaṃ pūrṇa udiyād yāṃ ca astamite te paurṇamāsyau //
ŚāṅkhŚS, 1, 3, 5.0 yāṃ paryastamayaṃ pūrṇa udiyād yāṃ ca astamite te paurṇamāsyau //
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 1, 6, 3.3 yenāyann uttamaṃ svar devā aṅgiraso divam /
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 1, 6, 6.0 nirastaḥ parāvasur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tena saheti hotṛṣadanāt śuṣkaṃ tṛṇam ubhayataḥ praticchidya dakṣiṇāparam avāntaradeśaṃ nirasya //
ŚāṅkhŚS, 1, 6, 15.0 yo 'gniṃ hotāram avṛthā ity upāṃśu //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 1, 12, 2.2 daivyā adhvaryava upahūtā upahūtā manuṣyā ya imam yajñam avānye ca yajñapatiṃ vardhān /
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 1, 16, 3.0 antareṇājyabhāgau sviṣṭakṛtaṃ ca yad ijyate tam āvāpa ity ācakṣate tat pradhānam //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 2, 2, 6.0 taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 13.0 tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau //
ŚāṅkhŚS, 2, 5, 6.0  vāṣāḍhyā uttarāmāvāsyā //
ŚāṅkhŚS, 2, 6, 6.1 uddhriyamāṇa uddhara pāpmano mā yad avidvān yacca vidvāṃścakāra /
ŚāṅkhŚS, 2, 6, 6.1 uddhriyamāṇa uddhara pāpmano mā yad avidvān yacca vidvāṃścakāra /
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 2, 6, 7.2 tayānantam lokam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyeti //
ŚāṅkhŚS, 2, 9, 9.0  yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 5.0 yāḥ srucy āpas traidhaṃ tāḥ karoty agnihotrasthālyāṃ gārhapatyasya paścād añjalau ca patnyāḥ //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 4, 1, 3.0 yad anyan māṃsalavaṇamithunamāṣebhyo yena ca dravyeṇa yakṣyamāṇaḥ syāt //
ŚāṅkhŚS, 4, 1, 3.0 yad anyan māṃsalavaṇamithunamāṣebhyo yena ca dravyeṇa yakṣyamāṇaḥ syāt //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 4, 2.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
ŚāṅkhŚS, 4, 4, 2.3 parāpuro nipuro ye bharanty agniṣṭāṃllokāt praṇudāty asmāt /
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 5.0 asāv etat te ye ca tvām atrānv iti piṇḍān yathāvanejitaṃ nidhāya //
ŚāṅkhŚS, 4, 5, 1.6 ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha /
ŚāṅkhŚS, 4, 5, 1.7 ya iha pitaro manuṣyā vayaṃ teṣāṃ śreṣṭhā bhūyāsma /
ŚāṅkhŚS, 4, 5, 1.8 yātra pitaraḥ svadhā yuṣmākaṃ sā /
ŚāṅkhŚS, 4, 5, 1.9 ya iha pitara edhatur asmākaṃ sa /
ŚāṅkhŚS, 4, 8, 5.0 yat kāmo vā syāt //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 10, 1.1 yaṃ vāṃ devā akalpayann ūrjo bhāgaṃ śatakratū /
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr vā //
ŚāṅkhŚS, 4, 11, 8.4 anu no mārṣṭu tanvo yad viliṣṭam /
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 13, 1.1 yo no dūre dveṣṭi yo no 'nti samāno niṣṭyo 'raṇaścid agne /
ŚāṅkhŚS, 4, 13, 1.1 yo no dūre dveṣṭi yo no 'nti samāno niṣṭyo 'raṇaścid agne /
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /
ŚāṅkhŚS, 4, 16, 5.5 yāś cāruṇe daśānvādhāna iti //
ŚāṅkhŚS, 4, 18, 1.1  tiraścī ni padyate 'haṃ vidharaṇīti /
ŚāṅkhŚS, 4, 18, 2.1 yasyedaṃ sarvaṃ tam imaṃ havāmahe /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.3 yāv araṇye patayato vṛkau jañjabhatāv iva /
ŚāṅkhŚS, 4, 21, 2.2 idaṃ tam adhitiṣṭhāmi yo 'smān abhidāsati /
ŚāṅkhŚS, 5, 5, 2.3 tvaṃ soma pra cikito te dhāmāni haviṣā /
ŚāṅkhŚS, 5, 5, 2.4 tat savitur vareṇyaṃ ya imā viśvā jātāni /
ŚāṅkhŚS, 5, 5, 6.0 tvāṃ citraśravastama yad vāhiṣṭham iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 6, 6.0  te dhāmāni haviṣety anuprapadya //
ŚāṅkhŚS, 5, 7, 4.0 hotāraṃ citrarathaṃ yas tvā svaśva iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /
ŚāṅkhŚS, 5, 8, 4.1 yam ādityā aṃśum ā pyāyayanti yam akṣitim akṣitayaḥ pibanti /
ŚāṅkhŚS, 5, 9, 8.0 añjanti yam iti bile 'jyamāne //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 9, 16.1 vi yat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ŚāṅkhŚS, 5, 10, 5.0 yas te stana iti stanaṃ vatse 'bhipadyamāne //
ŚāṅkhŚS, 5, 10, 21.2 yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ su vām aśvinā bhāga ā gatam /
ŚāṅkhŚS, 5, 10, 23.1 svāhākṛtaḥ śucir deveṣu gharmo yo 'śvinoś camaso devapānaḥ /
ŚāṅkhŚS, 5, 10, 32.2 ā yasmin sapta vāsavā rohanti pūrvyā ruhaḥ /
ŚāṅkhŚS, 5, 11, 7.1 agnir vṛtrāṇi ya ugra iva /
ŚāṅkhŚS, 5, 11, 7.3 yaḥ pūrvyāya tam u stotāraḥ //
ŚāṅkhŚS, 5, 16, 5.0 āpriyaḥ prayājayājyā yadārṣeyo yajamānaḥ //
ŚāṅkhŚS, 5, 19, 6.0 agnīṣomā yo 'dyeti puroḍāśasya puronuvākyā //
ŚāṅkhŚS, 5, 19, 14.0 agnīṣomā ya āhutam iti paśoḥ puronuvākyā //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 4, 5.1 sasasya yad iti pañca /
ŚāṅkhŚS, 6, 4, 5.2 yo martyeṣv iti trīṇi /
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //
ŚāṅkhŚS, 15, 5, 13.1 āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti /
ŚāṅkhŚS, 15, 6, 5.0 ya ājyānāṃ stomās te 'tiriktokthānām //
ŚāṅkhŚS, 15, 8, 2.0 yāni pāñcamāhnikāni madhyatas trīṇi maitrāvaruṇasyaikāhikābhyāṃ pūrvāṇi //
ŚāṅkhŚS, 15, 8, 9.0 kaṃ te dānā asakṣata yad adya kaś ca vṛtrahann iti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 15, 14, 8.0 yeṣām ubhayataḥ śrotriyā daśapuruṣaṃ te yājayeyuḥ //
ŚāṅkhŚS, 15, 15, 13.1 yam aśvinā namucāv āsure dadhi sarasvaty asunod indriyāya /
ŚāṅkhŚS, 15, 16, 6.0 vi vā etasmai brāhmaṇāyocchati yo vedam anubrūte //
ŚāṅkhŚS, 15, 16, 7.0 vy u kṣatriyāyocchati yo 'bhiṣekaṃ prāpnoti //
ŚāṅkhŚS, 15, 16, 17.0 na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 15, 17, 2.1 yan nv imaṃ putram icchanti ye ca jānanti ye ca na /
ŚāṅkhŚS, 15, 17, 2.1 yan nv imaṃ putram icchanti ye ca jānanti ye ca na /
ŚāṅkhŚS, 15, 17, 11.1 eṣa panthā vitato devayāno yenākramante putriṇo ye viśokāḥ /
ŚāṅkhŚS, 15, 17, 11.1 eṣa panthā vitato devayāno yenākramante putriṇo ye viśokāḥ /
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 3, 10.1 ekaviṃśo vā eṣa ya eṣa tapati /
ŚāṅkhŚS, 16, 3, 16.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 3, 26.2 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ yā hiraṇyāny asmā iti //
ŚāṅkhŚS, 16, 3, 26.2 yad aśvāya vāsa upastṛṇanty adhīvāsaṃ hiraṇyāny asmā iti //
ŚāṅkhŚS, 16, 3, 36.2 yaḥ strīṇāṃ jīvabhojanaḥ /
ŚāṅkhŚS, 16, 6, 2.1 api teṣu triṣu padeṣv asmi yeṣu viśvaṃ bhuvanam āviveśa /
ŚāṅkhŚS, 16, 7, 14.0 ya aikāhike ca pāṅkte cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 7, 16.0 ya aikāhike ca bārhate ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 8, 2.0 sarvaṃ vai tad yan mahānāmnyaḥ //
ŚāṅkhŚS, 16, 8, 5.0 yāni pāñcamāhnikāni niṣkevalyamarutvatīyayoḥ sūktāni tāni pūrvāṇi śastvā aikāhikayor nividau dadhāti //
ŚāṅkhŚS, 16, 8, 13.0 sarvaṃ vai tad yat sahasram //
ŚāṅkhŚS, 16, 8, 16.0 yāni pāñcamāhnikāni vaiśvadevāgnimārutayoḥ sūktāni tāni pūrvāṇi śastvaikāhikeṣu nivido dadhāti //
ŚāṅkhŚS, 16, 9, 22.0 yad anyad bhūmeḥ puruṣebhyaś cābrāhmaṇānāṃ svam //
ŚāṅkhŚS, 16, 10, 1.2 tasya yad anāptam aśvamedhenāsīt tat sarvaṃ puruṣamedhenāpnot /
ŚāṅkhŚS, 16, 10, 1.3 tatho evaitad yajamāno yat puruṣamedhena yajate yad asyānāptam aśvamedhena bhavati tat sarvaṃ puruṣamedhenāpnoti //
ŚāṅkhŚS, 16, 11, 24.0 ā sa etu ya īvad iti ca sūktam //
ŚāṅkhŚS, 16, 11, 30.0 ye yajñeneti ca sūktam //
ŚāṅkhŚS, 16, 12, 15.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //
ŚāṅkhŚS, 16, 13, 14.0 mano nv asunīte yat te yamaṃ yathā yugam iti tṛcair anumantrayate //
ŚāṅkhŚS, 16, 14, 3.0 ya aikāhike ca māhāvratike cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 5.0 ya aikāhike ca māhāvratike ca prauge kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 8.1 etad vai puruṣavidhaṃ sāma yad rājanam /
ŚāṅkhŚS, 16, 14, 14.1 etad vai puruṣavidhaṃ sāma yan mahādivākīrtyam /
ŚāṅkhŚS, 16, 15, 8.0 tatra sarvān medhān ālabhante ye ke ca prāṇinaḥ //
ŚāṅkhŚS, 16, 18, 18.0 atrātreyaṃ sahasreṇāvakrīya yaḥ śukraḥ piṅgākṣo valinas tilakāvalo viklidhaḥ khaṇḍo baṇḍaḥ khalatistam ādāya nadīṃ yanti //
ŚāṅkhŚS, 16, 19, 2.0 yad ekavidhaṃ tad ekarātreṇāpnoti //
ŚāṅkhŚS, 16, 20, 1.0 atha yaddvividhaṃ taddvirātreṇa //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 20, 12.0 mukhyo vā eṣa yajñakratur yad agniṣṭomaḥ //
ŚāṅkhŚS, 16, 20, 18.0 yaddvividhaṃ taddvirātreṇāpnoti //
ŚāṅkhŚS, 16, 21, 1.0 atha yat trividhaṃ tat trirātreṇa //
ŚāṅkhŚS, 16, 21, 2.2 tad yat kiṃca trividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 21, 20.0 yaddvitīyasyāhno marutvatīyaṃ tat tṛtīye 'hani karoti //
ŚāṅkhŚS, 16, 21, 30.0 yad indra prāg apāg udag iti kadvān //
ŚāṅkhŚS, 16, 22, 1.0 eṣo nvai sahasrastotriyo yena prajāpatir ayajata //
ŚāṅkhŚS, 16, 22, 12.0  hy ekā jagatī te dve gāyatryau //
ŚāṅkhŚS, 16, 22, 21.0 yāyantīnāṃ prathamoparamet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 23.0  saṃtiṣṭhantīnāṃ prathamopaviśet sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 25.0 yādyaśvīnā sā syād ityāhuḥ //
ŚāṅkhŚS, 16, 22, 27.0  sattamā sā syād ity āhuḥ //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //
ŚāṅkhŚS, 16, 22, 30.0 yat trividhaṃ tat trirātreṇāpnoti //
ŚāṅkhŚS, 16, 23, 1.0 atha yaccaturvidhaṃ taccatūrātreṇa //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 26.0 yaccaturvidhaṃ taccatūrātreṇa āpnoti //
ŚāṅkhŚS, 16, 24, 1.0 atha yat pañcavidhaṃ tat pañcarātreṇa //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 21.0 yat pañcavidhaṃ tat pañcarātreṇāpnoti //
ŚāṅkhŚS, 16, 25, 1.0 atha yat ṣaḍvidhaṃ tat ṣaḍrātreṇa //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 7.0 yat ṣaḍvidhaṃ tat ṣaḍrātreṇāpnoti //
ŚāṅkhŚS, 16, 26, 1.0 atha yat saptavidhaṃ tat saptarātreṇa //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 11.0 yat saptavidhaṃ tat saptarātreṇāpnoti //
ŚāṅkhŚS, 16, 27, 1.0 atha yad aṣṭavidhaṃ tad aṣṭarātreṇa //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 7.0 yad aṣṭavidhaṃ tad aṣṭarātreṇāpnoti //
ŚāṅkhŚS, 16, 28, 1.0 atha yannavavidhaṃ tannavarātreṇa //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 28, 5.0 yan navavidhaṃ tan navarātreṇāpnoti //
ŚāṅkhŚS, 16, 29, 1.0 atha yaddaśavidhaṃ taddaśarātreṇa //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 11.0 pra purodhām āpnoti ya evaṃ veda //
ŚāṅkhŚS, 16, 29, 18.0 yaddaśavidhaṃ taddaśarātreṇāpnoti //
ŚāṅkhŚS, 16, 30, 1.0 atha yad ekādaśavidhaṃ tad ekādaśarātreṇa //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //