Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Sūryaśatakaṭīkā

Aitareyabrāhmaṇa
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
Atharvaveda (Paippalāda)
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
Atharvaveda (Śaunaka)
AVŚ, 11, 2, 25.1 śiṃśumārā ajagarāḥ purīkayā jaṣā matsyā rajasā yebhyo asyasi /
AVŚ, 12, 1, 15.2 taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti //
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
Ṛgveda
ṚV, 10, 63, 3.1 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 154, 1.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
Carakasaṃhitā
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 13, 51.1 yebhyo yebhyo hito yo yaḥ snehaḥ sa parikīrtitaḥ /
Ca, Sū., 14, 68.2 svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ /
Ca, Vim., 8, 146.2 sarvānrogānniyacchanti yebhya āsthāpanaṃ hitam //
Mahābhārata
MBh, 1, 30, 8.3 asmāṃste hi prabādheyur yebhyo dadyād bhavān imam //
MBh, 1, 118, 3.2 pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam //
Mūlamadhyamakārikāḥ
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 22.2 rocate yad yadā yebhyas tat teṣām āharet tadā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 4.0 dattārghā datto viśrāṇito'rgho yebhyaste //