Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 28.1, 2.1 iti kiṃ cāsya bhavati //
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
YSBhā zu YS, 2, 4.1, 2.1 tatra prasuptiḥ //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 15.1, 17.1 atha tāpaduḥkhatā //
YSBhā zu YS, 2, 15.1, 22.1  punaḥ saṃskāraduḥkhatā //
YSBhā zu YS, 2, 23.1, 7.1 kiṃ cedam adarśanaṃ nāma //
YSBhā zu YS, 2, 23.1, 8.1 kiṃ guṇānām adhikāraḥ //
YSBhā zu YS, 2, 23.1, 10.1 kim arthavattā guṇānām //
YSBhā zu YS, 2, 23.1, 12.1 kiṃ sthitisaṃskārakṣaye gatisaṃskārābhivyaktiḥ //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti pratyāśā //
YSBhā zu YS, 2, 25.1, 5.1 atha hānasya kaḥ prāptyupāya iti //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 53.1, 2.1 atha kaḥ pratyāhāraḥ //
YSBhā zu YS, 3, 44.1, 19.1 atha kim eṣāṃ sūkṣmarūpam //
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
YSBhā zu YS, 4, 15.1, 1.6 kasya tac cittena parikalpitam /
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /