Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 57.2 svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra //
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 2, 28.1 tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ /
KumSaṃ, 2, 57.1 saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ /
KumSaṃ, 3, 4.1 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
KumSaṃ, 3, 10.2 kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye //
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 4, 45.1 itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 5, 41.2 amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada //
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
KumSaṃ, 6, 18.2 kiṃ punar brahmayoner yas tava cetasi vartate //
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 95.2 kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ //
KumSaṃ, 7, 18.2 kāmapy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dharoṣṭhaḥ //
KumSaṃ, 7, 35.2 candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya //
KumSaṃ, 7, 78.2 sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //