Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 1, 29.2 āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti //
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 1, 52.2 ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum //
KSS, 1, 1, 56.1 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 2, 53.1 putrau yuvāṃ me lajjā śrūyatāṃ kathayāmi vām /
KSS, 1, 2, 72.2 tadenaṃ nayataṃ bhrātā yuvayoreṣa kṣatiḥ //
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 3, 46.2 puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti //
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 1, 3, 54.2 vaṇijo dhanalubdhāśca kasya gehe vasāmyaham //
KSS, 1, 4, 4.1 indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
KSS, 1, 4, 34.1 kathamevaṃ pravarteya paśyet ko'pi kadācana /
KSS, 1, 4, 55.1 mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 4, 84.2 rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye //
KSS, 1, 4, 105.2 sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām //
KSS, 1, 4, 112.2 tacchrutvā yoganandasya kāpyavasthābhavacchucā //
KSS, 1, 4, 114.2 śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me //
KSS, 1, 4, 123.2 eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva //
KSS, 1, 4, 133.2 evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati //
KSS, 1, 5, 2.2 akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet //
KSS, 1, 5, 4.2 kriyeta cedviruddhaṃ ca kiṃ sa kuryānmayi sthite //
KSS, 1, 5, 9.1 kimetaditi papraccha māmāhūya sa tatkṣaṇam /
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 1, 5, 12.2 aikacitye dvayoreva kimasādhyaṃ bhavediti //
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 1, 5, 51.1 sa ca māmavadadbrūhi vidyate nagare 'tra /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 1, 6, 8.2 tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ //
KSS, 1, 6, 15.2 śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām //
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 1, 6, 53.1 ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 1, 6, 62.2 kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 6, 116.1 rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 6, 138.2 tacca divyena kenāpi kumāreṇa vikāsitam //
KSS, 1, 6, 143.2 vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva //
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 7, 40.1 kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 91.2 anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet //
KSS, 1, 7, 97.2 evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ //
KSS, 1, 8, 8.1 tatkathaṃ prāpayāmyenāṃ kasmai tāvat samarpaye /
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 1, 8, 25.2 paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ //
KSS, 2, 1, 39.2 imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ //
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 2, 81.2 kimanyena vareṇādya jīvatveṣa sakhā mama //
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 21.1 kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
KSS, 2, 3, 50.1 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
KSS, 2, 3, 52.1  tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me gatirbhavet /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me gatirbhavet /
KSS, 2, 3, 65.1 ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
KSS, 2, 4, 75.2 kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti //
KSS, 2, 4, 84.2 tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe //
KSS, 2, 4, 96.1 dhanamasti ca me bhūri kimanyena karomyaham /
KSS, 2, 5, 90.1 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
KSS, 2, 5, 93.2 iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt //
KSS, 2, 5, 96.2 mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam //
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 5, 114.2 kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ //
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 137.2 tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru //
KSS, 2, 5, 141.1 madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ /
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 5, 184.2  te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 191.2 kimetaditi papraccha sa tāṃ devasmitāṃ svayam //
KSS, 2, 6, 41.1 sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 42.2 strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā //
KSS, 2, 6, 62.1 cirādunmudritaḥ snehātko'pyabhūt satataṃ tayoḥ /
KSS, 2, 6, 74.1 bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
KSS, 2, 6, 76.1 purā ko'pi rururnāma muniputro yadṛcchayā /
KSS, 2, 6, 85.1 tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti /
KSS, 3, 1, 42.2 rājaputraḥ kimapyekastāvattasyāmavātarat //
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 1, 70.2 rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā //
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 1, 85.1 tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaillakaḥ /
KSS, 3, 1, 141.1 evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 20.1 papraccha ca mahābrahman te bālā bhavaty asau /
KSS, 3, 2, 30.1 acintayacca kāpyeṣā channā nūnamiha sthitā /
KSS, 3, 2, 32.2 papraccha mālātilakau kenemau nirmitāviti //
KSS, 3, 2, 34.2 mānuṣī kāpi devī sā yasyā vijñānam īdṛśam //
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 100.2 tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti //
KSS, 3, 2, 101.2 papraccha mālātilakau kenemau te kṛtāviti //
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
KSS, 3, 3, 59.1 kiṃ śokenāryaputro hi paramaṃ sadayo mayi /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi tvaṃ mama gṛheṣviti //
KSS, 3, 3, 69.2 gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim //
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
KSS, 3, 3, 95.2  te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 115.1 adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kathā /
KSS, 3, 3, 125.1 gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 3, 129.2 kiṃ tayā māmupehi tvamahaṃ hi tava gehinī //
KSS, 3, 3, 134.2 kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ //
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 140.2 kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ //
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 3, 167.2 yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ //
KSS, 3, 3, 170.2 devyāṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ //
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 4, 24.2 tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ //
KSS, 3, 4, 33.1 asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
KSS, 3, 4, 37.2 asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ //
KSS, 3, 4, 53.2 tatrājitvā diśaḥ sarvāḥ mamārohataḥ prathā //
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 4, 74.1 tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
KSS, 3, 4, 90.1 javasya mama paryāptā kiṃ nu syāditi medinīm /
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 141.2 kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ //
KSS, 3, 4, 190.1 tataśca nṛpaterbhaktiḥ mayā vihitā bhavet /
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 203.2 kimadeyamudārāṇāmupakāriṣu tuṣyatām //
KSS, 3, 4, 211.2 praviśety aśṛṇod vācam antaḥ kenāpy udīritām //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 4, 275.1 tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 292.1 tatra cakre sa kenāpi vaṇijā saha saṃgatim /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 3, 4, 364.2 dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti //
KSS, 3, 4, 373.2 subahūnāgato 'smīha kimanyadvacmi sundari //
KSS, 3, 4, 381.2 anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ //
KSS, 3, 4, 401.1 kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ /
KSS, 3, 5, 16.2 purā ko'pi vaṇikputro mahādhanakulodgataḥ //
KSS, 3, 5, 17.2 pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā //
KSS, 3, 5, 28.1 dhanahīnena deho 'pi hāryate strīṣu kathā /
KSS, 3, 5, 78.2 svīcakre sa kamapyekaṃ rājaputram upāsakam //
KSS, 3, 5, 106.1 satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
KSS, 3, 6, 3.2 jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ //
KSS, 3, 6, 5.2 śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ //
KSS, 3, 6, 7.1 babhūva padmaviṣaye purā ko'pi dvijottamaḥ /
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 18.2 prakṣipta iva kenāpi nipapāta tataḥ kṣitau //
KSS, 3, 6, 58.1 atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
KSS, 3, 6, 58.2 tasminn apūjite nāsti siddhiḥ kāpīha kasyacit //
KSS, 3, 6, 64.1 kaṃ darpayāmīti madājjātamātro jagāda ca /
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva //
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 172.2 śrāntaḥ kamapi rājānaṃ snātaṃ tatra dadarśa saḥ //
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 3, 6, 179.2 siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ //
KSS, 4, 1, 39.1 śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā /
KSS, 4, 1, 48.2 aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ //
KSS, 4, 1, 54.1 purābhūjjayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ /
KSS, 4, 1, 67.1 tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate /
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
KSS, 4, 1, 79.1 kim etayā kuvadhvā vā kṛtyam etaddhi durvidheḥ /
KSS, 4, 1, 80.1 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
KSS, 4, 1, 92.2 yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā //
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 4, 1, 120.2 kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam //
KSS, 4, 1, 138.1 yuṣmādṛśeṣu jāyeta yaḥ sa ko 'pyuttamo bhavet /
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 2, 27.2 kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam //
KSS, 4, 2, 35.1 dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt /
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
KSS, 4, 2, 41.1 tā apyanyopamardena manasvī ko 'bhivāñchati /
KSS, 4, 2, 44.1 mayāpi putra gantavyaṃ hi vṛddhasya me spṛhā /
KSS, 4, 2, 68.1 tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye /
KSS, 4, 2, 81.2 keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā //
KSS, 4, 2, 83.2 kāpyanyaiva mayā tasya kṛtā syāt pratyupakriyā //
KSS, 4, 2, 87.1 kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām /
KSS, 4, 2, 115.2 satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane //
KSS, 4, 2, 118.1 uttiṣṭhotpatsyate ko'pi mahātmā tanayastava /
KSS, 4, 2, 135.1 kim etad iti vibhrānte jane tatra sthite 'khile /
KSS, 4, 2, 146.1 ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 200.2 hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam //
KSS, 4, 2, 211.1 aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 4, 2, 225.2 taddarśanācca kiṃ nvetad iti tārkṣyo visismiye //
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
KSS, 4, 3, 7.1 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
KSS, 4, 3, 13.1 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
KSS, 4, 3, 22.1 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā /
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 27.1 tat kasmai dīyate hyeṣā mayā nṛpataye sutā /
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 32.2 tanniṣiddhavivāhāyāḥ varasya vicāraṇā //
KSS, 5, 1, 36.2 tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ //
KSS, 5, 1, 36.2 tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ //
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kathā /
KSS, 5, 1, 51.1 jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
KSS, 5, 1, 65.2 dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram //
KSS, 5, 1, 69.1 kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 77.2 kiṃ satyam āha vipro 'sāviti pitrāpyapṛcchyata //
KSS, 5, 1, 138.2 asthire jīvite hyāsthā dhaneṣu manasvinaḥ //
KSS, 5, 1, 150.2 brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ //
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra /
KSS, 5, 1, 172.1 tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat /
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 192.1 maivam ādiśa mānyastvam aparādho mamātra kaḥ /
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 206.2 harasvāmīti ko 'pyāsīt tīrthārthī tatra tāpasaḥ //
KSS, 5, 1, 217.1 kiṃ nimittam iti proktā vismitenātha tena te /
KSS, 5, 1, 221.1 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
KSS, 5, 1, 221.2 kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ //
KSS, 5, 1, 224.2 jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ //
KSS, 5, 1, 226.2 avivekini durdeśe ratiḥ hi manasvinaḥ //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 36.1 tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat /
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 2, 98.1 kiṃ piśācādibhistāta varākaiḥ kriyate mama /
KSS, 5, 2, 98.2 kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām //
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
KSS, 5, 2, 120.2 ajīyata na kenāpi pratimallena bhūtale //
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 137.1 kenāmbho yācitaṃ bhūpād ityuccaistatra sa bruvan /
KSS, 5, 2, 141.1  tvam amba kathaṃ ceha rudatyevam avasthitā /
KSS, 5, 2, 156.1 kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate /
KSS, 5, 2, 166.2 suptā jāne striyā svapne kayāpyuktāsmi divyayā //
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 2, 225.2 prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam //
KSS, 5, 2, 296.1 tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
KSS, 5, 3, 9.1 ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 18.2 vidher vilāsān abdheśca taraṅgān ko hi tarkayet //
KSS, 5, 3, 24.2 kāmaṃ bhagavatī kena bhajyate bhavitavyatā //
KSS, 5, 3, 31.2 śramāvahena ko 'rtho me vidūragamanena hi //
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 49.1 upaviṣṭam apṛcchacca kalyāṇin kastvam īdṛśaḥ /
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
KSS, 5, 3, 75.1 kiṃ svid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
KSS, 5, 3, 80.1 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
KSS, 5, 3, 82.2 kenāpi kāraṇenedam indrajālaṃ vitanyate //
KSS, 5, 3, 89.2 aho kim etad āścaryamāyāḍambarajṛmbhitam //
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 90.2 yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā //
KSS, 5, 3, 160.2 acintyam āryaputraitat pāpam atra kim ucyate //
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 162.2 citraṃ brūhi priye tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 167.1 evam uktavatī tasmin kim etad iti vismite /
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 5, 3, 169.1 ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā /
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ tu vārtā tanmāṃsabhakṣaṇe //
KSS, 5, 3, 178.1 tām apṛcchacca kalyāṇi tvaṃ kiṃ saṃbhramaśca te /
KSS, 5, 3, 178.1 tām apṛcchacca kalyāṇi kā tvaṃ kiṃ saṃbhramaśca te /
KSS, 5, 3, 183.1 tacchrutvā śaktidevastām ūce kastarhi saṃbhramaḥ /
KSS, 5, 3, 184.1 tataḥ sāpyavadat tarhi brūhi me ko bhavān iti /
KSS, 5, 3, 193.1 āryaputra viṣaṇṇo 'si kim adya nanu vedmyaham /
KSS, 5, 3, 235.2 yadi vātyantam ṛjutā na kasya paribhūtaye //
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
KSS, 5, 3, 249.2 pākhaṇḍinā kim etena kṛpaṇena hatena naḥ //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 15.1 tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik /
KSS, 6, 1, 20.2 yam āśrayanti kiṃ tena saugatena nayena te //
KSS, 6, 1, 25.2 darśane 'tiratiścenme tad adharmo mamātra kaḥ //
KSS, 6, 1, 32.2 kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan //
KSS, 6, 1, 35.2 kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam //
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama tvaśane kathā //
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
KSS, 6, 1, 61.2 vidyādhareṇa kenāpi sahitāṃ nandanāntare //
KSS, 6, 1, 64.1 athavāsya varākasya doṣo vidyādharasya kaḥ /
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
KSS, 6, 1, 89.2 kasyāpyekasya vaṇijaḥ sādhuḥ karmakaro gṛhe //
KSS, 6, 1, 115.2 araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ //
KSS, 6, 1, 127.1 tat kim evaṃ sthitasyeha dṛṣṭaireṣāṃ mukhair mama /
KSS, 6, 1, 153.1 svairaṃ mantrayamāṇau ca mithaḥ kim api tāvubhau /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 166.2 kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam //
KSS, 6, 1, 172.2 āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā //
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya yā //
KSS, 6, 1, 183.1 surūpāpyarpitātmāpi parastrīyaṃ kim etayā /
KSS, 6, 1, 187.1 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
KSS, 6, 1, 202.2 kasyāśvasiti ceto hi vihitasvairasāhasam //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
KSS, 6, 2, 10.2 ātmāpi tṛṇavaddattaḥ varāke dhane kathā //
KSS, 6, 2, 13.1 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
KSS, 6, 2, 17.2 kravyādgaṇopayogāya kāntenāpi hyanena kim //
KSS, 6, 2, 18.1 tathā ca rājaputro 'tra viraktaḥ ko 'pyabhūt purā /
KSS, 6, 2, 19.1 sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
KSS, 6, 2, 29.2 atiṣṭhan parivāryainaṃ kim etad iti kautukāt //
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kathā //
KSS, 6, 2, 33.2 akruddhaṃ prakaṭībhūya kāpyuvācātra devatā //
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
KSS, 6, 2, 37.1 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
KSS, 6, 2, 41.1 tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
KSS, 6, 2, 44.2 kiṃ punaḥ sutadārādiparigrahatṛṇotkare //
KSS, 6, 2, 46.2 sa rājā gṛhavṛddhena kenāpyūce dvijanmanā //
KSS, 6, 2, 48.1 rājyalubdheṣu teṣu putreṣvāsthā mahībhujām /
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //