Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 23, 4.0 ka imān asurān apahaniṣyatīti //
GB, 1, 1, 23, 9.0 kiṃ me pratīvāho bhaviṣyatīti //
GB, 1, 1, 24, 2.0 ko dhātuḥ //
GB, 1, 1, 24, 3.0 kiṃ prātipadikam //
GB, 1, 1, 24, 4.0 kiṃ nāmākhyātam //
GB, 1, 1, 24, 5.0 kiṃ liṅgam //
GB, 1, 1, 24, 6.0 kiṃ vacanam //
GB, 1, 1, 24, 7.0  vibhaktiḥ //
GB, 1, 1, 24, 8.0 kaḥ pratyayaḥ //
GB, 1, 1, 24, 9.0 kaḥ svara upasargo nipātaḥ //
GB, 1, 1, 24, 10.0 kiṃ vai vyākaraṇam //
GB, 1, 1, 24, 11.0 ko vikāraḥ //
GB, 1, 1, 24, 12.0 ko vikārī //
GB, 1, 1, 24, 17.0 kaḥ saṃyogaḥ //
GB, 1, 1, 24, 18.0 kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti //
GB, 1, 1, 24, 18.0 kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti //
GB, 1, 1, 24, 19.0 kiṃ chandaḥ //
GB, 1, 1, 24, 20.0 ko varṇa iti pūrve praśnāḥ //
GB, 1, 1, 24, 24.0 kiṃ daivatam //
GB, 1, 1, 24, 25.0 kiṃ jyotiṣam //
GB, 1, 1, 24, 26.0 kiṃ niruktam //
GB, 1, 1, 24, 27.0 kiṃ sthānam //
GB, 1, 1, 24, 28.0  prakṛtiḥ //
GB, 1, 1, 24, 29.0 kimadhyātmam iti //
GB, 1, 1, 25, 4.0 kim ayam oṃkāraḥ //
GB, 1, 1, 25, 5.0 kasya putraḥ //
GB, 1, 1, 25, 6.0 kiṃ caitacchandaḥ //
GB, 1, 1, 25, 7.0 kiṃ caitadvarṇaḥ //
GB, 1, 1, 26, 1.0 ko dhātur iti //
GB, 1, 1, 26, 10.0 ko vikārī cyavate //
GB, 1, 1, 27, 5.0 kiṃ sthānam iti //
GB, 1, 1, 27, 20.0 kiṃ chanda iti //
GB, 1, 1, 29, 1.0 kiṃ devatam iti //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 6.0 kiṃ saumya vidvān iti //
GB, 1, 1, 31, 12.0 kiṃ saumya ta ācāryo 'dhyetīti //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 30.0 tam upasaṃgṛhya papracchādhīhi bhoḥ kaḥ savitā kā sāvitrī //
GB, 1, 1, 32, 30.0 tam upasaṃgṛhya papracchādhīhi bhoḥ kaḥ savitā sāvitrī //
GB, 1, 2, 5, 4.0 namo vāṃ bhagavantau kau nu bhagavantāv iti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 5, 12.0 kiṃ laukyam iti //
GB, 1, 2, 5, 14.0 tat ko veda iti //
GB, 1, 2, 5, 18.0 tam upasaṃgṛhya papracchādhīhi bho kiṃ puṇyam iti //
GB, 1, 2, 5, 20.0 kiṃ laukyam iti //
GB, 1, 2, 6, 4.0 kim iti //
GB, 1, 2, 6, 11.0 kim asyā vṛñjītādadatyā iti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 18, 15.0 kena nu tvaṃ śamayiṣyasīti //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 6, 5.0 kenemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 7.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 7.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 14.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 14.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 21.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 21.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 28.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 28.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 35.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 35.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 15, 7.0 teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti //
GB, 1, 3, 15, 10.0 teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 16, 2.0 kena prakṛtā //
GB, 1, 3, 16, 3.0 kiṃ vāsyā gotram //
GB, 1, 3, 16, 7.0 kiṃ pūrvāvasānā //
GB, 1, 3, 16, 9.0 kimadhiṣṭhānā //
GB, 1, 3, 19, 2.0 kasya sviddhetor dīkṣita ityācakṣate //
GB, 1, 3, 19, 6.0 kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ //
GB, 1, 3, 19, 8.0 tasya kim ātharvaṇam iti //
GB, 1, 3, 19, 11.0 athāsya kim āṅgirasam iti //
GB, 1, 3, 19, 17.0 kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti //
GB, 1, 3, 19, 23.0 kasya sviddhetoḥ saṃsavāḥ parijihīrṣitā bhavanti //
GB, 1, 3, 19, 25.0 kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti //
GB, 1, 3, 20, 5.0 ko hīd avijñāyamānena saha dīkṣiṣyatīti //
GB, 1, 5, 10, 4.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 9.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 16.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 20.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 27.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 31.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 35.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya vā na //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya vā na //
GB, 2, 3, 1, 9.0 tad āhuḥ ko nu somasya sviṣṭakṛdbhāga iti //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
GB, 2, 3, 14, 2.0 kena saheti //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 1, 2.0 kas tam indra tvāvasum iti bārhataḥ pragāthaḥ //
GB, 2, 4, 11, 6.0 kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti //
GB, 2, 4, 12, 2.0 yad u cedaṃ kiṃ ca pāṅktaṃ tat sṛṣṭvā vyājvalayat //
GB, 2, 4, 19, 1.0 tad āhuḥ kiṃ ṣoḍaśinaḥ ṣoḍaśitvam //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 16, 37.0 kaś cid vai svarge loke śamayatīti //