Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 2.0 kiṃ punardeśavaśāddravyavadguṇotpattiḥ kāvyānāṃ yenāyaṃ deśavyapadeśaḥ //
Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 9.0 kayā śubhā savayasaḥ sanīḍā iti śaṃsati //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 3, 2, 1.0 tad āhuḥ kaitasyāhnaḥ pratipad iti //
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
AĀ, 5, 2, 2, 11.0 kathā mahāṁ avṛdhat kasya hotur iti saṃpātaḥ //
Aitareyabrāhmaṇa
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ kā vibhaktir iti //
AB, 1, 1, 6.0 tad āhur yad ekādaśakapālaḥ puroᄆāśo dvāv agnāviṣṇū kainayos tatra kᄆptiḥ vibhaktir iti //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 21, 5.0  rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva vā antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 7, 2.0 tad āhur na yajñe rakṣasāṃ kīrtayet kāni rakṣāṃsy ṛterakṣā vai yajña iti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 13, 1.0 tad āhuḥ svāhākṛtīnām puronuvākyāḥ kaḥ praiṣaḥ kā yājyeti //
AB, 2, 13, 1.0 tad āhuḥ kā svāhākṛtīnām puronuvākyāḥ kaḥ praiṣaḥ kā yājyeti //
AB, 2, 13, 1.0 tad āhuḥ kā svāhākṛtīnām puronuvākyāḥ kaḥ praiṣaḥ yājyeti //
AB, 2, 13, 3.0 tad āhuḥ devatāḥ svāhākṛtaya iti //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 28, 4.0 tad āhur dvir āgūrya maitrāvaruṇo dviḥ preṣyati sakṛd āgūrya hotā dvir vaṣaṭkaroti hoturāgūr iti //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 3, 1, 10.0 vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 40, 1.0 dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 43, 7.0 tad āhur yat trivṛt prāyaṇam ekaviṃśam udayanaṃ kena te same iti //
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet tatra prāyaścittir iti tām abhimantrayeta //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 7.0 yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 30, 9.0 kiṃ hy abhūd iti //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā tatra prāyaścittir ity aindraṃ vā māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet tatra prāyaścittir iti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 8, 14, 2.0 tasmād etasyām prācyāṃ diśi ye keca prācyānāṃ rājānaḥ sāmrājyāyaiva te 'bhiṣicyante samrāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anu //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
Aitareyopaniṣad
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
AU, 3, 1, 1.1 ko 'yam /
Atharvaprāyaścittāni
AVPr, 1, 2, 11.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt tatra prāyaścittiḥ //
AVPr, 1, 2, 14.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyudiyāt tatra prāyaścittiḥ //
AVPr, 1, 2, 17.0 atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt tatra prāyaścittiḥ //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 23.0 atha yasya prātar ahutam agnihotram ādityo 'bhyudiyāt tatra prāyaścittiḥ //
AVPr, 1, 3, 4.0 atha yasyāgnihotraṃ hūyamānaṃ skandet tatra prāyaścittiḥ //
AVPr, 1, 3, 12.0 atha yasyāgnihotre 'medhyam āpadyeta tatra prāyaścittiḥ //
AVPr, 1, 3, 16.0 atha cec carusthālyām evāmedhyam āpadyeta tatra prāyaścittiḥ //
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet tatra prāyaścittiḥ //
AVPr, 1, 5, 1.0 atha yasyāhavanīyo 'gnir jāgṛyād gārhapatya upaśāmyet tatra prāyaścittiḥ //
AVPr, 2, 1, 1.0 atha yasya puroḍāśe 'medhyam āpadyeta tatra prāyaścittiḥ //
AVPr, 2, 1, 3.0 atha yasya puroḍāśaḥ kṣāmo bhavati tatra prāyaścittiḥ //
AVPr, 2, 1, 8.0 atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta tatra prāyaścittiḥ //
AVPr, 2, 1, 13.0 atha yasya sāṃnāyyaṃ vyāpadyeta tatra prāyaścittiḥ //
AVPr, 2, 1, 18.0 atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta tatra prāyaścittiḥ //
AVPr, 2, 1, 21.0 atha yasya havīṃṣi vyāpadyeran tatra prāyaścittiḥ //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran tatra prāyaścittiḥ //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet tatra prāyaścittiḥ //
AVPr, 2, 4, 8.0 atha yasyāgnihotrī gharmadughā duhyamānā vāśyet tatra prāyaścittiḥ //
AVPr, 2, 4, 11.0 atha yasyāgnihotrī gharmadughā vā duhyamānopaviśet tatra prāyaścittiḥ //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet tatra prāyaścittiḥ //
AVPr, 2, 5, 3.0 atha yasya somagraho gṛhīto 'tisravet tatra prāyaścittiḥ //
AVPr, 2, 5, 5.0 atha yasyāṣṭāpadī vaśā syāt tatra prāyaścittiḥ //
AVPr, 2, 5, 8.0 atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet tatra prāyaścittiḥ //
AVPr, 2, 5, 18.0 atha yasya pitrye praṇīto 'gnir upaśāmyet tatra prāyaścittiḥ //
AVPr, 2, 7, 1.0 atha yasyāgnayo mithaḥ saṃsṛjyeran tatra prāyaścittiḥ //
AVPr, 2, 7, 5.0 atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran tatra prāyaścittiḥ //
AVPr, 2, 7, 10.0 atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran tatra prāyaścittiḥ //
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 2, 7, 22.0 atha yasyāgnayo divyenāgninā saṃsṛjyeran tatra prāyaścittiḥ //
AVPr, 2, 7, 29.0 atha yasyāgnayo 'bhiplaveran tatra prāyaścittiḥ //
AVPr, 2, 7, 34.0 atha yady anugatam abhyuddharet tatra prāyaścittiḥ //
AVPr, 2, 9, 1.0 atha yasyopākṛtaḥ paśuḥ prapatet tatra prāyaścittiḥ //
AVPr, 2, 9, 7.0 atha yasyopākṛtaḥ paśur mriyeta tatra prāyaścittiḥ //
AVPr, 2, 9, 9.0 atha yasyopākṛtaḥ paśuḥ saṃśīryeta tatra prāyaścittiḥ //
AVPr, 2, 9, 16.0 atha ya upatāpinaṃ yājayet tatra prāyaścittiḥ //
AVPr, 2, 9, 18.0 atha ced bahava upatāpinaḥ syuḥ tatra prāyaścittiḥ //
AVPr, 3, 3, 36.0 kāsu brahma samiṣṭyām //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 3, 10, 9.0 kasmai devāya haviṣā paridadema svāheti //
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
AVPr, 6, 4, 3.0 tatra tā dadyād yāḥ kasyai tvā dāsya bhavati //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 30, 6.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVP, 1, 30, 6.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
AVP, 1, 48, 2.2 kim idaṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVP, 1, 56, 4.2 jayāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
AVP, 1, 60, 4.1 ut tiṣṭha mama vā idaṃ na tavehāpi kiṃ cana /
AVP, 1, 109, 4.2 ava syataṃ muñcataṃ kiṃ cid eno aṅgeṣu baddham uta yadṛśatvi //
AVP, 4, 16, 4.1 ghuṇā na kiṃ caneha vaḥ pratibuddhā abhūtana /
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
AVP, 4, 34, 2.2 yayoḥ prayāṃ nānu kaś canānaśe tau no muñcatam aṃhasaḥ //
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
AVP, 10, 1, 13.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 12, 9, 10.2 garbhaṃ tam adya ko veda yatidhā so akalpayat //
AVP, 12, 11, 4.2 tanvaṃ ko asyās tāṃ veda yayodakrāmad ekayā //
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /
AVP, 12, 11, 6.2 stanān asyāḥ ko veda ka u tad veda yad duhe //
AVP, 12, 11, 6.2 stanān asyāḥ ko veda ka u tad veda yad duhe //
AVP, 12, 13, 4.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 3, 29, 7.1 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt /
AVŚ, 4, 2, 1.2 yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 3.2 yasyāsau panthā rajaso vimānaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 4.2 yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 5.2 imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 7.2 sa dādhāra pṛthivīm uta dyāṃ kasmai devāya haviṣā vidhema //
AVŚ, 4, 2, 8.2 tasyota jāyamānasyolba āsīddhiraṇyayaḥ kasmai devāya haviṣā vidhema //
AVŚ, 4, 22, 6.1 uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te /
AVŚ, 5, 11, 2.2 kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ //
AVŚ, 5, 11, 2.2 kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ //
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 13, 7.2 vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha //
AVŚ, 5, 13, 9.2 yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam //
AVŚ, 5, 23, 5.2 ye ke ca viśvarūpās tān krimīn jambhayāmasi //
AVŚ, 6, 28, 2.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 6, 51, 3.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś caranti /
AVŚ, 6, 57, 3.1 śaṃ ca no mayaś ca no mā ca naḥ kiṃ canāmamat /
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 7, 12, 2.2 ye te ke ca sabhāsadas te me santu savācasaḥ //
AVŚ, 7, 56, 6.2 atha kiṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 7, 70, 3.2 ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati //
AVŚ, 7, 76, 3.2 nirāstaṃ sarvaṃ jāyānyam yaḥ kaś ca kakudi śritaḥ //
AVŚ, 7, 103, 1.1 ko asyā no druho 'vadyavatyā un neṣyati kṣatriyo vasya icchan /
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 8, 9, 1.1 kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ /
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 8, 9, 10.1 ko virājo mithunatvaṃ praveda ka ṛtūn ka u kalpam asyāḥ /
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
AVŚ, 8, 9, 10.2 kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ //
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ /
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ /
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ /
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma āśiṣaḥ /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 1, 6.1 kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ /
AVŚ, 9, 9, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 9, 9, 18.2 kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prajātam //
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 1, 20.2 ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi //
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 2, 1.2 kenāṅgulīḥ peśanīḥ kena khāni kenocchlakhau madhyataḥ kaḥ pratiṣṭhām //
AVŚ, 10, 2, 1.2 kenāṅgulīḥ peśanīḥ kena khāni kenocchlakhau madhyataḥ kaḥ pratiṣṭhām //
AVŚ, 10, 2, 1.2 kenāṅgulīḥ peśanīḥ kena khāni kenocchlakhau madhyataḥ kaḥ pratiṣṭhām //
AVŚ, 10, 2, 1.2 kenāṅgulīḥ peśanīḥ kena khāni kenocchlakhau madhyataḥ kaḥ pratiṣṭhām //
AVŚ, 10, 2, 2.1 kasmān nu gulphāv adharāv akṛṇvann aṣṭhīvantāv uttarau puruṣasya /
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
AVŚ, 10, 2, 3.2 śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva //
AVŚ, 10, 2, 4.2 kati stanau vy adadhuḥ kaḥ kaphauḍau kati skandhān kati pṛṣṭīr acinvan //
AVŚ, 10, 2, 5.1 ko asya bāhū sam abharad vīryaṃ karavād iti /
AVŚ, 10, 2, 5.2 aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau //
AVŚ, 10, 2, 6.1 kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham /
AVŚ, 10, 2, 7.2 sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa //
AVŚ, 10, 2, 9.2 ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ //
AVŚ, 10, 2, 11.1 ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ /
AVŚ, 10, 2, 12.1 ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca /
AVŚ, 10, 2, 12.1 ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca /
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
AVŚ, 10, 2, 13.1 ko asmin prāṇaṃ avayat ko apānaṃ vyānam u /
AVŚ, 10, 2, 13.1 ko asmin prāṇaṃ avayat ko apānaṃ vyānam u /
AVŚ, 10, 2, 13.2 samānam asmin ko devo 'dhi śiśrāya puruṣe //
AVŚ, 10, 2, 14.1 ko asmin yajñam adadhād eko devo 'dhi puruṣe /
AVŚ, 10, 2, 14.2 ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam //
AVŚ, 10, 2, 15.1 ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat /
AVŚ, 10, 2, 15.1 ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat /
AVŚ, 10, 2, 15.2 balaṃ ko asmai prāyacchat ko asyākalpayaj javam //
AVŚ, 10, 2, 15.2 balaṃ ko asmai prāyacchat ko asyākalpayaj javam //
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 10, 2, 16.2 uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade //
AVŚ, 10, 2, 16.2 uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade //
AVŚ, 10, 2, 17.1 ko asmin reto ny adadhāt tantur ā tāyatām iti /
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
AVŚ, 10, 2, 17.2 medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau //
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 2, 18.1 kenemāṃ bhūmim aurṇot kena pary abhavad divam /
AVŚ, 10, 2, 18.2 kenābhi mahnā parvatān kena karmāṇi puruṣaḥ //
AVŚ, 10, 2, 18.2 kenābhi mahnā parvatān kena karmāṇi puruṣaḥ //
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 2, 19.1 kena parjanyam anv eti kena somaṃ vicakṣaṇam /
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 2, 19.2 kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ //
AVŚ, 10, 2, 20.1 kena śrotriyam āpnoti kenemaṃ parameṣṭhinam /
AVŚ, 10, 2, 20.1 kena śrotriyam āpnoti kenemaṃ parameṣṭhinam /
AVŚ, 10, 2, 20.2 kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame //
AVŚ, 10, 2, 20.2 kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame //
AVŚ, 10, 2, 22.1 kena devāṁ anu kṣiyati kena daivajanīr viśaḥ /
AVŚ, 10, 2, 22.1 kena devāṁ anu kṣiyati kena daivajanīr viśaḥ /
AVŚ, 10, 2, 22.2 kenedam anyan nakṣatraṃ kena sat kṣatram ucyate //
AVŚ, 10, 2, 22.2 kenedam anyan nakṣatraṃ kena sat kṣatram ucyate //
AVŚ, 10, 2, 24.1 keneyaṃ bhūmir vihitā kena dyaur uttarā hitā /
AVŚ, 10, 2, 24.1 keneyaṃ bhūmir vihitā kena dyaur uttarā hitā /
AVŚ, 10, 2, 24.2 kenedam ūrdhvaṃ tiryak cāntarikṣam vyaco hitam //
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 1.1 kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam /
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 2.1 kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā /
AVŚ, 10, 7, 2.1 kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā /
AVŚ, 10, 7, 2.2 kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam //
AVŚ, 10, 7, 3.1 kasminn aṅge tiṣṭhati bhūmir asya kasminn aṅge tiṣṭhaty antarikṣam /
AVŚ, 10, 7, 3.1 kasminn aṅge tiṣṭhati bhūmir asya kasminn aṅge tiṣṭhaty antarikṣam /
AVŚ, 10, 7, 3.2 kasminn aṅge tiṣṭhaty āhitā dyauḥ kasminn aṅge tiṣṭhaty uttaraṃ divaḥ //
AVŚ, 10, 7, 3.2 kasminn aṅge tiṣṭhaty āhitā dyauḥ kasminn aṅge tiṣṭhaty uttaraṃ divaḥ //
AVŚ, 10, 7, 23.2 nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha //
AVŚ, 10, 7, 38.2 tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ //
AVŚ, 10, 8, 4.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 1.2 ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat //
AVŚ, 11, 8, 5.2 indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata //
AVŚ, 11, 8, 10.2 putrebhyo lokaṃ dattvā kasmiṃs te loka āsate //
AVŚ, 11, 8, 11.2 śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat //
AVŚ, 11, 8, 12.2 aṅgā parvāṇi majjānaṃ ko māṃsaṃ kuta ābharat //
AVŚ, 11, 8, 14.2 pṛṣṭīr barjahye pārśve kas tat samadadhād ṛṣiḥ //
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
AVŚ, 12, 4, 14.2 tām etad acchāyanti yasmin kasmiṃś ca jāyate //
AVŚ, 12, 4, 43.2 tās tvā pṛcchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ //
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 13, 3, 23.2 kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ /
AVŚ, 14, 1, 56.2 tām anvartiṣye sakhibhir navagvaiḥ ka imān vidvān vicacarta pāśān //
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 6.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 12.1 kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigacchāt /
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 4.2 tasmād yat kiṃ cejyāsaṃyuktaṃ syāt sarvaṃ tad ahatair vāsobhiḥ kuryāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 2, 5, 25.1 ko nāmāsy asau nāmāsmi iti śāṭyāyanakam //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 14.1 atha purastāt pratyag ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 17.1 dvitīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 20.1 tṛtīyam ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 2, 6, 2.0 tasya kaḥ karmaṇa upakramo bhavatīti //
BaudhŚS, 16, 7, 6.0 yad idaṃ kiṃ ca tad iti manasā parimṛjya sādayati eṣa te yoniḥ prajāpataye tveti //
BaudhŚS, 18, 13, 19.0 kiṃ me bhagavaḥ priyaṃ bhaviṣyatīti //
BaudhŚS, 18, 14, 3.0 tiṣṭhā harī kasya vṛṣā sute sacety aindravāyavasya //
BaudhŚS, 18, 15, 14.0 te devā abruvann aptor vā ayam atyareci tasya ko yāma iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 11, 5.0 aprajñena hi kaḥ saṃvāsaḥ //
BhārGS, 1, 11, 19.3 tāṃ vidyāt puṇyalakṣmīkāṃ kiṃ jñānena kariṣyatīti //
BhārGS, 1, 21, 5.1 teṣām ekaikam avekṣamāṇāṃ pṛcchati kiṃ paśyasīti //
BhārGS, 1, 26, 3.0 nāsmin kiṃ cana karma kriyate //
BhārGS, 2, 7, 5.5 amī ye ke sarasyakā avadhāvati tṛtīyasyāmito divi /
BhārGS, 2, 21, 4.3 rājño gardabhasugrīvo yasya kasya kapitthaka iti maṇidhāraṇe gāthā bhavati //
BhārGS, 2, 28, 6.3 mā tvā ke cin nyemur in na pāśinaḥ /
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 7.0 tatraiṣo 'tyantapradeśo yāni kāni ca śulbāni na samasyante pradakṣiṇaṃ tāny āveṣṭayet //
BhārŚS, 1, 13, 6.1 taṃ pṛcchati kām adhukṣaḥ pra ṇo brūhīndrāya havir indriyam iti //
BhārŚS, 1, 16, 7.1 yāny anādiṣṭavṛkṣāṇi yaḥ kaś ca yajñiyo vṛkṣas tasya syur ity āśmarathyaḥ //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 6.2 ko vaḥ praṇayati sa vaḥ praṇayatu /
BhārŚS, 1, 18, 8.1 uttareṇāhavanīyaṃ praṇītāḥ sādayati ko vo yunakti sa vo yunaktv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 19.4 tasmād yasmāt kasmāccāṅgāt prāṇa utkrāmati tad eva tacchuṣyati /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 2.4 kasmāddhyabheṣyat /
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 1, 5, 3.5 yaḥ kaśca śabdo vāg eva sā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 2, 4, 14.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 2, 4, 14.4 vijñātāram are kena vijānīyād iti //
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 1, 6.1 yājñavalkyeti hovāca yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti /
BĀU, 3, 1, 7.5 kiṃ tābhir jayatīti /
BĀU, 3, 1, 8.5 kiṃ tābhir jayatīti /
BĀU, 3, 1, 10.7 kiṃ tābhir jayatīti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 3, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 6, 1.4 kasmin nu khalu vāyur otaś ca protaś ceti /
BĀU, 3, 6, 1.6 kasmin nu khalv antarikṣalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.8 kasmin nu khalu gandharvalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.10 kasmin nu khalv ādityalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.12 kasmin nu khalu candralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.14 kasmin nu khalu nakṣatralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.16 kasmin nu khalu devalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.18 kasmin nu khalv indralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.20 kasmin nu khalu prajāpatilokā otāś ca protāś ceti /
BĀU, 3, 6, 1.22 kasmin nu khalu brahmalokā otāś ca protāś ceti /
BĀU, 3, 7, 1.4 tam apṛcchāma ko 'sīti /
BĀU, 3, 7, 1.17 yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.2 kasmin nu khalv ākāśa otaś ca protaś ceti //
BĀU, 3, 9, 10.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 11.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 12.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 13.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 14.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 15.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 16.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 17.4 vadaiva śākalya tasya devateti /
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 3, 9, 20.3 sa ādityaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 20.5 kasmin nu cakṣuḥ pratiṣṭhitam iti /
BĀU, 3, 9, 20.8 kasmin nu rūpāṇi pratiṣṭhitānīti /
BĀU, 3, 9, 21.3 sa yamaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 21.5 kasmin nu yajñaḥ pratiṣṭhita iti /
BĀU, 3, 9, 21.7 kasmin nu dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.11 kasmin nu śraddhā pratiṣṭhiteti /
BĀU, 3, 9, 22.3 sa varuṇaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 22.5 kasmin nv āpaḥ pratiṣṭhitā iti /
BĀU, 3, 9, 22.7 kasmin nu retaḥ pratiṣṭhitam iti /
BĀU, 3, 9, 23.3 sa somaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 23.5 kasmin nu dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.9 kasmin nu satyaṃ pratiṣṭhitam iti /
BĀU, 3, 9, 24.3 so 'gniḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 24.5 kasmin nu vāk pratiṣṭhiteti /
BĀU, 3, 9, 24.7 kasmin nu hṛdayaṃ pratiṣṭhitam iti //
BĀU, 3, 9, 26.1 kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti /
BĀU, 3, 9, 26.3 kasmin nu prāṇaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.5 kasmin nv apānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.7 kasmin nu vyānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.9 kasmin nūdānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 31.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 3, 9, 33.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 3, 9, 34.1 jāta eva na jāyate ko nv enaṃ janayet punaḥ /
BĀU, 3, 9, 35.1 jāta eva na jāyate ko nvenaṃ janayet punaḥ /
BĀU, 4, 1, 2.4 avadato hi kiṃ syād iti /
BĀU, 4, 1, 2.10  prajñatā yājñavalkya /
BĀU, 4, 1, 3.5 aprāṇato hi kiṃ syād iti /
BĀU, 4, 1, 3.12  priyatā yājñavalkya /
BĀU, 4, 1, 4.5 apaśyato hi kiṃ syād iti /
BĀU, 4, 1, 4.12  satyatā yājñavalkya /
BĀU, 4, 1, 5.5 aśṛṇvato hi kiṃ syād iti /
BĀU, 4, 1, 5.11 kānantatā yājñavalkya /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 6.4 amanaso hi kiṃ syād iti /
BĀU, 4, 1, 6.10 kānandatā yājñavalkya /
BĀU, 4, 1, 7.5 ahṛdayasya hi kiṃ syād iti /
BĀU, 4, 1, 7.12  sthititā yājñavalkya /
BĀU, 4, 4, 12.2 kim icchan kasya kāmāya śarīram anu saṃjvaret //
BĀU, 4, 4, 12.2 kim icchan kasya kāmāya śarīram anu saṃjvaret //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.2 yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt /
BĀU, 4, 5, 15.3 yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.11 kas tvenayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti /
BĀU, 6, 1, 7.2 taddhocuḥ ko no vasiṣṭha iti /
BĀU, 6, 1, 14.6 tasyo me kim annaṃ kiṃ vāsa iti /
BĀU, 6, 1, 14.6 tasyo me kim annaṃ kiṃ vāsa iti /
BĀU, 6, 2, 8.4 ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti //
Chāndogyopaniṣad
ChU, 1, 7, 9.1 kaṃ te kāmam āgāyānīti /
ChU, 1, 8, 4.1  sāmno gatir iti /
ChU, 1, 8, 4.3 svarasya gatir iti /
ChU, 1, 8, 4.5 prāṇasya gatir iti /
ChU, 1, 8, 4.7 annasya gatir iti /
ChU, 1, 8, 5.1 apāṃ gatir iti /
ChU, 1, 8, 5.3 amuṣya lokasya gatir iti /
ChU, 1, 8, 7.3 amuṣya lokasya gatir iti /
ChU, 1, 8, 7.5 asya lokasya gatir iti /
ChU, 1, 9, 1.1 asya lokasya gatir iti /
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 3, 6.2 mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
ChU, 4, 9, 2.2 ko nu tvānuśaśāseti /
ChU, 4, 14, 2.3 ko nu tvānuśaśāseti /
ChU, 4, 14, 2.4 ko nu mānuśiśyād bho itīhāpeva nihnute /
ChU, 4, 14, 2.6 kiṃnu somya kila te 'vocann iti //
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 2, 1.1 sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti /
ChU, 5, 2, 2.1 sa hovāca kiṃ me vāso bhaviṣyatīti /
ChU, 5, 11, 1.2 ko na ātmā kiṃ brahmeti //
ChU, 5, 11, 1.2 ko na ātmā kiṃ brahmeti //
ChU, 5, 12, 1.1 aupamanyava kaṃ tvam ātmānam upāssa iti /
ChU, 5, 13, 1.2 prācīnayogya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 14, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 15, 1.2 śārkarākṣya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 16, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 17, 1.2 gautama kaṃ tvam ātmānam upāssa iti /
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 12, 1.5 kim atra paśyasīti /
ChU, 6, 12, 1.9 kim atra paśyasīti /
ChU, 7, 24, 1.5 sa bhagavaḥ kasmin pratiṣṭhita iti /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 7, 3.3 kim icchantāv avāstam iti /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 7.0 tadabhāve yaḥ kaścāśvaḥ //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 11, 3, 6.0 aryābhāve yaḥ kaścāryo varṇaḥ //
DrāhŚS, 12, 1, 33.0 vācā gāyed iti hyukte kim anyad vācā pratīyeta //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 10.0 kiṃ paśyasītyuktvā prajām iti vācayet //
GobhGS, 2, 8, 13.0 tasya mukhyān prāṇān saṃmṛśan ko 'si katamo 'sīty etaṃ mantraṃ japati //
GobhGS, 2, 10, 22.0 ko nāmāsīti nāmadheyaṃ pṛcchati tasyācāryaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 2, 5.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 7.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 23, 4.0 ka imān asurān apahaniṣyatīti //
GB, 1, 1, 23, 9.0 kiṃ me pratīvāho bhaviṣyatīti //
GB, 1, 1, 24, 2.0 ko dhātuḥ //
GB, 1, 1, 24, 3.0 kiṃ prātipadikam //
GB, 1, 1, 24, 4.0 kiṃ nāmākhyātam //
GB, 1, 1, 24, 5.0 kiṃ liṅgam //
GB, 1, 1, 24, 6.0 kiṃ vacanam //
GB, 1, 1, 24, 7.0  vibhaktiḥ //
GB, 1, 1, 24, 8.0 kaḥ pratyayaḥ //
GB, 1, 1, 24, 9.0 kaḥ svara upasargo nipātaḥ //
GB, 1, 1, 24, 10.0 kiṃ vai vyākaraṇam //
GB, 1, 1, 24, 11.0 ko vikāraḥ //
GB, 1, 1, 24, 12.0 ko vikārī //
GB, 1, 1, 24, 17.0 kaḥ saṃyogaḥ //
GB, 1, 1, 24, 18.0 kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti //
GB, 1, 1, 24, 18.0 kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti //
GB, 1, 1, 24, 19.0 kiṃ chandaḥ //
GB, 1, 1, 24, 20.0 ko varṇa iti pūrve praśnāḥ //
GB, 1, 1, 24, 24.0 kiṃ daivatam //
GB, 1, 1, 24, 25.0 kiṃ jyotiṣam //
GB, 1, 1, 24, 26.0 kiṃ niruktam //
GB, 1, 1, 24, 27.0 kiṃ sthānam //
GB, 1, 1, 24, 28.0  prakṛtiḥ //
GB, 1, 1, 24, 29.0 kimadhyātmam iti //
GB, 1, 1, 25, 4.0 kim ayam oṃkāraḥ //
GB, 1, 1, 25, 5.0 kasya putraḥ //
GB, 1, 1, 25, 6.0 kiṃ caitacchandaḥ //
GB, 1, 1, 25, 7.0 kiṃ caitadvarṇaḥ //
GB, 1, 1, 26, 1.0 ko dhātur iti //
GB, 1, 1, 26, 10.0 ko vikārī cyavate //
GB, 1, 1, 27, 5.0 kiṃ sthānam iti //
GB, 1, 1, 27, 20.0 kiṃ chanda iti //
GB, 1, 1, 29, 1.0 kiṃ devatam iti //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 6.0 kiṃ saumya vidvān iti //
GB, 1, 1, 31, 12.0 kiṃ saumya ta ācāryo 'dhyetīti //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 30.0 tam upasaṃgṛhya papracchādhīhi bhoḥ kaḥ savitā kā sāvitrī //
GB, 1, 1, 32, 30.0 tam upasaṃgṛhya papracchādhīhi bhoḥ kaḥ savitā sāvitrī //
GB, 1, 2, 5, 4.0 namo vāṃ bhagavantau kau nu bhagavantāv iti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 5, 12.0 kiṃ laukyam iti //
GB, 1, 2, 5, 14.0 tat ko veda iti //
GB, 1, 2, 5, 18.0 tam upasaṃgṛhya papracchādhīhi bho kiṃ puṇyam iti //
GB, 1, 2, 5, 20.0 kiṃ laukyam iti //
GB, 1, 2, 6, 4.0 kim iti //
GB, 1, 2, 6, 11.0 kim asyā vṛñjītādadatyā iti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 18, 15.0 kena nu tvaṃ śamayiṣyasīti //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 6, 5.0 kenemaṃ vīreṇa pratisaṃyatāmahā iti //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 7.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 7.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 14.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 14.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 21.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 21.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 28.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 28.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 35.0  te vidyā kā prāyaścittir iti //
GB, 1, 3, 13, 35.0 kā te vidyā prāyaścittir iti //
GB, 1, 3, 15, 7.0 teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti //
GB, 1, 3, 15, 10.0 teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 16, 2.0 kena prakṛtā //
GB, 1, 3, 16, 3.0 kiṃ vāsyā gotram //
GB, 1, 3, 16, 7.0 kiṃ pūrvāvasānā //
GB, 1, 3, 16, 9.0 kimadhiṣṭhānā //
GB, 1, 3, 19, 2.0 kasya sviddhetor dīkṣita ityācakṣate //
GB, 1, 3, 19, 6.0 kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ //
GB, 1, 3, 19, 8.0 tasya kim ātharvaṇam iti //
GB, 1, 3, 19, 11.0 athāsya kim āṅgirasam iti //
GB, 1, 3, 19, 17.0 kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti //
GB, 1, 3, 19, 23.0 kasya sviddhetoḥ saṃsavāḥ parijihīrṣitā bhavanti //
GB, 1, 3, 19, 25.0 kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti //
GB, 1, 3, 20, 5.0 ko hīd avijñāyamānena saha dīkṣiṣyatīti //
GB, 1, 5, 10, 4.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 9.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 16.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 20.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 27.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 31.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 10, 35.0 ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti //
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya vā na //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya vā na //
GB, 2, 3, 1, 9.0 tad āhuḥ ko nu somasya sviṣṭakṛdbhāga iti //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
GB, 2, 3, 14, 2.0 kena saheti //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 1, 1.0 oṃ kayā naś citra ā bhuvat kayā tvaṃ na ūtyeti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 4, 1, 2.0 kas tam indra tvāvasum iti bārhataḥ pragāthaḥ //
GB, 2, 4, 11, 6.0 kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti //
GB, 2, 4, 12, 2.0 yad u cedaṃ kiṃ ca pāṅktaṃ tat sṛṣṭvā vyājvalayat //
GB, 2, 4, 19, 1.0 tad āhuḥ kiṃ ṣoḍaśinaḥ ṣoḍaśitvam //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 16, 37.0 kaś cid vai svarge loke śamayatīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 4.0 ko nāmāsīti //
HirGS, 2, 7, 2.11 amī ye ke sarasyakā avadhāvati tṛtīyasyām ito divi /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 8, 5.0 ko 'si katamo 'sītyāha saṃ māsaṃ praviśāsāviti //
JaimGS, 1, 12, 22.0 ko nāmāsīti //
JaimGS, 1, 20, 20.11 yāni kāni ca pāpāni sarvāṅgeṣu tavābhavan /
JaimGS, 2, 9, 14.0 kayā naś citra ābhuvad iti rāhoḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 1.1 gobalo vārṣṇaḥ ka etam ādityam arhati samayaitum /
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
JUB, 1, 6, 4.1 kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa //
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 16, 10.2 ko 'sya pāpmeti /
JUB, 1, 28, 4.2 sa yaḥ kaś ca vadaty etasyaiva raśminā vadati //
JUB, 1, 28, 6.2 sa yaḥ kaś ca manuta etasyaiva raśminā manute //
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 1, 29, 4.2 sa yaḥ kaś cāsumān etasyaiva raśmināsumān //
JUB, 1, 29, 6.2 sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 42, 1.3 kāṃ tvaṃ devatām upāssa iti /
JUB, 1, 43, 8.1 atha kim upāssa iti /
JUB, 1, 50, 4.2 kiṃ tatas syād iti /
JUB, 1, 50, 5.2 kiṃ tatas syād iti /
JUB, 1, 50, 6.2 kiṃ tatas syād iti /
JUB, 1, 50, 7.2 kiṃ tatas syād iti /
JUB, 1, 52, 8.2 kim iti /
JUB, 1, 52, 10.1 sa yāṃ ha kāṃ caivaṃ vidvān etāsāṃ saptānām āgānāṃ gāyati gītam evāsya bhavaty etān u kāmān rādhnoti ya etāsu kāmāḥ /
JUB, 1, 53, 4.2 tām apṛcchat tvam asīti /
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 55, 5.2 kiṃ tatas syād iti /
JUB, 1, 55, 8.2 kiṃ tatas syād iti /
JUB, 1, 55, 11.2 kiṃ tatas syād iti /
JUB, 1, 55, 14.4 atha yat kiṃ ceti sāmnas tad āgītam /
JUB, 1, 56, 2.2 tām apṛcchat tvam asīti /
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 60, 1.4 tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati /
JUB, 1, 60, 1.4 tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati /
JUB, 1, 60, 2.3 tasmād bahu kiṃ ca kiṃ ca vācā vadati /
JUB, 1, 60, 2.3 tasmād bahu kiṃ ca kiṃ ca vācā vadati /
JUB, 1, 60, 3.3 tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati /
JUB, 1, 60, 3.3 tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati /
JUB, 1, 60, 4.3 tasmād bahu kiṃ ca kiṃ ca śrotreṇa śṛṇoti /
JUB, 1, 60, 4.3 tasmād bahu kiṃ ca kiṃ ca śrotreṇa śṛṇoti /
JUB, 1, 60, 5.3 tasmād bahu kiṃ ca kiṃ cāpānena jighrati /
JUB, 1, 60, 5.3 tasmād bahu kiṃ ca kiṃ cāpānena jighrati /
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
JUB, 3, 2, 2.1 tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ /
JUB, 3, 2, 10.1 kaḥ sa jagāreti /
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 8, 6.1 kaṃ jānīteti /
JUB, 3, 9, 2.3 kiṃ hi sa tad ābhavati //
JUB, 3, 9, 9.1 taṃ ha jābālam pratyetaṃ kanīyān bhrātovāca kām bhavañchūdrako vācam avādīti /
JUB, 3, 13, 6.1 tad u hovāca śāṭyāyaniḥ kasmai kāmāya sthāṇum arpayet /
JUB, 3, 14, 1.1 taṃ hāgatam pṛcchati kastvam asīti /
JUB, 3, 15, 3.2 ka u evaṃvidaṃ vāsiṣṭham arhatīti //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 20, 8.1 kiṃ nu te mayīti /
JUB, 3, 20, 9.2 kim abhīti /
JUB, 3, 20, 16.1 kiṃ nu te mayīti /
JUB, 3, 21, 1.1 kim abhīti /
JUB, 3, 21, 10.1 kiṃ nu te mayīti /
JUB, 3, 21, 11.2 kim abhīti /
JUB, 3, 21, 14.1 kiṃ nu te mayīti /
JUB, 3, 22, 1.1 kim abhīti /
JUB, 3, 22, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 22, 5.2 kim abhīti /
JUB, 3, 22, 8.1 kiṃ nu ta āvayor iti /
JUB, 3, 23, 1.1 kim abhīti /
JUB, 3, 23, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 23, 5.2 kim abhīti /
JUB, 3, 23, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 24, 1.1 kim abhīti /
JUB, 3, 24, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 24, 5.2 kim abhīti /
JUB, 3, 24, 8.1 kiṃ nu te mayīti /
JUB, 3, 25, 1.1 kim abhīti /
JUB, 3, 25, 4.1 kiṃ nu te 'smāsv iti /
JUB, 3, 25, 5.2 kim abhīti /
JUB, 3, 25, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 26, 1.1 kim abhīti /
JUB, 3, 26, 4.1 kiṃ nu te mayīti /
JUB, 3, 26, 5.2 kim abhīti /
JUB, 3, 26, 8.1 kiṃ nu te 'smāsv iti /
JUB, 3, 27, 1.1 kim abhīti /
JUB, 3, 27, 8.1 kiṃ nu te mayīti /
JUB, 3, 27, 9.2 kim abhīti /
JUB, 3, 27, 17.1 kiṃ nu te mayīti /
JUB, 3, 28, 1.1 kim abhīti /
JUB, 3, 28, 2.2 kim abhīti /
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 31, 4.1 taṃ hovāca ko 'sīti /
JUB, 3, 31, 5.1 sa kiṃ vettheti /
JUB, 3, 31, 9.2 kasmā ayam alam iti //
JUB, 3, 33, 2.2 kas tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 39, 11.1 tad yat kiṃ ca bhā3 iti ca bhā3 iti ca tad etan mithunaṃ gāyatram /
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 8, 8.1 taṃ hovāca kiṃ ta āgāsyāmīti /
JUB, 4, 14, 8.1 tān hovāca ko vaḥ sthaviratama iti //
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
JUB, 4, 18, 1.1 keneṣitam patati preṣitam manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ /
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
JUB, 4, 18, 1.2 keneṣitāṃ vācam imāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti //
JUB, 4, 20, 2.3 tan na vyajānanta kim idaṃ yakṣam iti //
JUB, 4, 20, 3.1 te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 4.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 5.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 20, 7.1 atha vāyum abruvan vāyav etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 8.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 9.1 tasmiṃs tvayi kiṃ vīryam iti /
JUB, 4, 20, 11.1 athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 12.2 tāṃ hovāca kim etad yakṣam iti //
JUB, 4, 27, 1.1 kaḥ savitā /
JUB, 4, 27, 1.2  sāvitrī /
JUB, 4, 27, 3.1 kaḥ savitā /
JUB, 4, 27, 3.2  sāvitrī /
JUB, 4, 27, 5.1 kaḥ savitā /
JUB, 4, 27, 5.2  sāvitrī /
JUB, 4, 27, 7.1 kaḥ savitā /
JUB, 4, 27, 7.2  sāvitrī /
JUB, 4, 27, 9.1 kaḥ savitā /
JUB, 4, 27, 9.2  sāvitrī /
JUB, 4, 27, 11.1 kaḥ savitā /
JUB, 4, 27, 11.2  sāvitrī /
JUB, 4, 27, 13.1 kaḥ savitā /
JUB, 4, 27, 13.2  sāvitrī /
JUB, 4, 27, 15.1 kaḥ savitā /
JUB, 4, 27, 15.2  sāvitrī /
JUB, 4, 27, 17.1 kaḥ savitā /
JUB, 4, 27, 17.2  sāvitrī /
Jaiminīyabrāhmaṇa
JB, 1, 1, 1.0 tad āhuḥ kena juhoti kasmin hūyata iti //
JB, 1, 1, 1.0 tad āhuḥ kena juhoti kasmin hūyata iti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 2, 1.0 tad yad āhuḥ kena juhoti kasmin hūyata iti prāṇenaiva juhoti prāṇe hūyate tad etad annaṃ prāṇe juhoti //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 11, 6.0 sa yat kiṃ ca parācīnam ādityāt tad amṛtaṃ tad abhijayati //
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 18, 6.2 taṃ hāgataṃ pṛcchati kas tvam asīti //
JB, 1, 18, 9.2 ko ha vai prajāpatiḥ //
JB, 1, 19, 12.0 kim iti //
JB, 1, 19, 14.0 yat payo na syāt kena juhuyā iti //
JB, 1, 19, 16.0 yad vrīhiyavau na syātāṃ kena juhuyā iti //
JB, 1, 19, 18.0 yad anyad dhānyaṃ na syāt kena juhuyā iti //
JB, 1, 19, 20.0 yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti //
JB, 1, 19, 22.0 yad āpo na syuḥ kena juhuyā iti //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 23, 2.0 taṃ hovāca gautama kiṃ yaśa iti //
JB, 1, 23, 7.0 taṃ hovāca yājñavalkyaḥ kiṃ satyam iti //
JB, 1, 24, 2.0 taṃ hovācāgniveśya kiṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām iti //
JB, 1, 24, 7.0 taṃ hovāca kāṇḍvīya kiṃ teja iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 43, 7.0 kiṃ tātā3 iti //
JB, 1, 43, 11.0 tasya niṣkṛtir iti //
JB, 1, 43, 13.0 kiṃ dvitīyam iti //
JB, 1, 43, 17.0 tasya niṣkṛtir iti //
JB, 1, 43, 19.0 kiṃ tṛtīyam iti //
JB, 1, 43, 23.0 tasya niṣkṛtir iti //
JB, 1, 43, 25.0 kiṃ caturtham iti //
JB, 1, 43, 30.0 tasya niṣkṛtir iti //
JB, 1, 44, 1.0 kiṃ pañcamam iti //
JB, 1, 44, 8.0 tasya niṣkṛtir iti //
JB, 1, 44, 12.0 kiṃ ṣaṣṭham iti //
JB, 1, 44, 17.0 te kenābhijayyā iti //
JB, 1, 46, 8.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 46, 9.0 sa kim avidvān pravṛñjyāt //
JB, 1, 49, 21.0 taṃ hartūnām eko yaḥ kūṭahasto raśminā pratyavetya pṛcchati ko 'si puruṣeti //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
JB, 1, 50, 17.0 tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma prāyaścittir iti //
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 14.0 teṣāṃ yadi kaścid antareṇa sann ejiyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma prāyaścittir iti //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api vā bhidyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma prāyaścittir iti //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 5.0 yady u nīcī sruk syād api vā bhidyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 55, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānam amedhyam āpadyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 55, 11.0 atho khalv āhur yad dugdham amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 11.0 atho khalv āhur yad dugdham amedhyam āpadyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 55, 17.0 atho khalv āhur yad adhiśritam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 17.0 atho khalv āhur yad adhiśritam amedhyam āpadyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 56, 1.0 yat prāguddrutam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 1.0 yat prāguddrutam amedhyam āpadyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 56, 12.0 atho khalv āhur yad avavarṣet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 12.0 atho khalv āhur yad avavarṣet kiṃ tatra karma prāyaścittir iti //
JB, 1, 57, 1.0 yad adhiśrite yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 1.0 yad adhiśrite yajamāno mriyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 57, 5.0 atho khalv āhur yat prācy uddrute yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 5.0 atho khalv āhur yat prācy uddrute yajamāno mriyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma prāyaścittir iti //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma prāyaścittir iti //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma prāyaścittir iti //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma prāyaścittir iti //
JB, 1, 61, 1.0 yad agnayo 'nugaccheyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 1.0 yad agnayo 'nugaccheyuḥ kiṃ tatra karma prāyaścittir iti //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma prāyaścittir iti //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma prāyaścittir iti //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma prāyaścittir iti //
JB, 1, 63, 1.0 abhyudiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 63, 1.0 abhyudiyāt kiṃ tatra karma prāyaścittir iti //
JB, 1, 64, 1.0 yad agnayaḥ saṃsṛjyeran kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 64, 1.0 yad agnayaḥ saṃsṛjyeran kiṃ tatra karma prāyaścittir iti //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma prāyaścittir iti //
JB, 1, 65, 12.0 atho khalv āhur yad āhavanīyagārhapatyau saṃsṛjyeyātāṃ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 12.0 atho khalv āhur yad āhavanīyagārhapatyau saṃsṛjyeyātāṃ kiṃ tatra karma prāyaścittir iti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 76, 1.0 tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 3.0 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti //
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 78, 14.0 sa aikṣata kāsya prāyaścittir iti //
JB, 1, 82, 2.0  tasya prāyaścittir ity āhuḥ //
JB, 1, 84, 11.0 grāvo ha smāha maitreyaḥ kiṃ mama ekasmā āgāsyāmi kim ekasmā iti //
JB, 1, 84, 11.0 grāvo ha smāha maitreyaḥ kiṃ mama ekasmā āgāsyāmi kim ekasmā iti //
JB, 1, 114, 9.0 sadhryaśvo ha smāha taigmāyudhiḥ ka u svid adya rasadihāv urasi nimradiṣyata iti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 13.0 katheti hovāca kena mopamantrayasa iti //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 151, 13.0 ko nāma kumāra iti //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 163, 4.0 ko nāmāsīti //
JB, 1, 164, 18.0 ko hi tad veda yadi te 'ti vā pādayanti na vā //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 179, 4.0 yaddha vai kiṃ ca parācīnam agniṣṭomāt tad andhaṃ tamaḥ //
JB, 1, 179, 19.0 sa indro 'bravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 10.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 180, 19.0 sa evābravīt kaś cāhaṃ cedam anvabhyavaiṣyāva iti //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 186, 27.0 bhāradvājāyanān ha sattram āsīnān papracchuḥ kena prajākāmā astoḍhvam iti //
JB, 1, 186, 29.0 kenānnādyakāmā iti //
JB, 1, 186, 31.0 kena vṛṣṭikāmā iti //
JB, 1, 186, 33.0 kenodgrahaṇakāmā iti //
JB, 1, 186, 35.0 kena svargakāmā iti //
JB, 1, 209, 6.0 tad devā abhijityābruvan kena nv ahorātre upariṣṭāt saṃdadhyāmeti //
JB, 1, 223, 13.0 yad enena kiṃ ca pāpaṃ kṛtaṃ bhavati tad apahate //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 233, 13.0 paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 246, 34.0 tad yad vai kiṃ ca mriyata ṛtuṣv eva mriyate //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 249, 14.0 tad u hovāca śāṭyāyaniḥ ko 'śvaś śvetaḥ kim ekam iti //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
JB, 1, 258, 34.0 te ha pañcālāḥ kurūn papracchuḥ kim asya yajñasyeveti //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 269, 1.0 tad āhuḥ kiṃ tad yajñe kriyate yasmāj jīvata evānye prāṇā apakrāmanti na prāṇa iti //
JB, 1, 271, 5.0 yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti //
JB, 1, 271, 7.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 14.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 16.0 ya āsāṃ śriyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 21.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 23.0 ya āsāṃ jātam upāste kiṃ sa bhavatīti //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 28.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 30.0 ya āsāṃ yaśa upāste kiṃ sa bhavatīti //
JB, 1, 272, 6.0 na vai prāṇāt preyaḥ kiṃ canāsti //
JB, 1, 278, 17.0 ko hi śreyasaḥ pariveṣaṇam avavaditum arhati //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 284, 10.0 tasya haitasya naiva canārtir asti ya evaṃ veda //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 286, 22.0 atha kim u mama bhaviṣyatīti //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 291, 5.0 ko viditād aviditam upeyāt //
JB, 1, 291, 7.0 tat kas tad veda yadi tatrāsti vā na vā //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 1, 302, 4.0 tad u vā āhuḥ ko hāpramādasyeśe //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 313, 43.0 eṣa hi na kasmai canākam udayati //
JB, 1, 316, 3.0 tad āhuḥ kiṃ chando retasyeti //
JB, 1, 316, 11.0 sā kena vṛddhety āhuḥ //
JB, 1, 320, 9.0 seyaṃ vāg anuṣṭup prātassavane baddhā na kasmai canālaṃ bhavati //
JB, 1, 321, 20.0 tam abruvan yata idam ādithāḥ kim iha bhaviṣyatīti //
JB, 1, 325, 15.0 kas tasmin dviṣantaṃ bhrātṛvyam ābhajet //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 1, 355, 9.0 yadi taṃ na vindeyur yā eva kāś cauṣadhīr abhiṣuṇuyuḥ //
JB, 1, 358, 5.0 yan nu no 'dyāyaṃ yajño bhreṣaṃ nīyāt kenainaṃ bhiṣajyāmeti //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 1, 359, 2.0 atha kiṃ ya ubhayair devamanuṣyaiḥ //
JB, 2, 23, 1.0 tad āhuḥ kāṃ devatāṃ dīkṣamāṇā anuniṣīdanti kām anūttiṣṭhantīti //
JB, 2, 23, 1.0 tad āhuḥ kāṃ devatāṃ dīkṣamāṇā anuniṣīdanti kām anūttiṣṭhantīti //
JB, 2, 23, 9.0 tad āhuḥ ke bhūtvottiṣṭhantīti //
JB, 3, 123, 9.0 sa hovāca kumāri ko nv eṣa ghoṣo 'bhūd iti //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 123, 13.0 sā tvaṃ kim avoca iti //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 12.0 tau hocatuḥ kas tasyeśe yad āvam apisomau syāveti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 4.0 kaccid anyas tam ārtvijyam ke yājayanti //
JaimŚS, 1, 5.0  dakṣiṇā iti //
JaimŚS, 1, 8.0 tad āhuḥ ko 'hīna iti //
JaimŚS, 1, 17.0 ke yājayantīti //
JaimŚS, 1, 23.0  dakṣiṇā iti //
JaimŚS, 16, 17.0 kas tvā kaṃ bhakṣayāmīti //
JaimŚS, 16, 17.0 kas tvā kaṃ bhakṣayāmīti //
JaimŚS, 16, 19.0 kasmai tvā kaṃ bhakṣayāmīti vā //
JaimŚS, 16, 19.0 kasmai tvā kaṃ bhakṣayāmīti vā //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 26, 19.0 kasya hetor iti //
Kauśikasūtra
KauśS, 3, 3, 18.0 kim āhārṣīr iti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 7, 10, 19.0 dhātā dadhātu prajāpatir janayati anv adya no yan na indro yayor ojasā viṣṇor nu kaṃ agnāviṣṇū somārudrā sinīvāli bṛhaspatir naḥ yat te devā akṛṇvan pūrṇā paścāt prajāpate abhyarcata ko asyā na iti prajāpatim //
KauśS, 8, 7, 17.0 kaḥ pṛśnim ity urvarām //
KauśS, 12, 2, 20.2 somam etat pibata yat kiṃ cāśnīta brāhmaṇāḥ /
KauśS, 13, 43, 9.6 yābhir vaṃśān abhinidadhāti prāṇināṃ yān kāṃścemān prāṇabhṛtāṃ jighāṃsan /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 16.0 tad āhuḥ kasminn ṛtau punar ādadhīta iti //
KauṣB, 2, 4, 31.0 ye vai keca ānandā anne pāne mithune //
KauṣB, 2, 4, 34.0 ya u vai keca ānandāḥ //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 7, 4, 16.0  mīmāṃsā sutyāyām //
KauṣB, 8, 7, 8.0  rādhaddhotrā aśvinā vām iti navākūdhrīcyaḥ //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante //
KauṣB, 10, 7, 10.0 ko manuṣya iti brūyāt //
KauṣB, 11, 3, 4.0 teno na kasyai cana devatāyā āvṛścyate //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 8, 8.0 kas taṃ mātum arhed iti //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 12, 1, 8.0 tad ye ke cāpo 'ccha jagmus tad eva tānt sarvān jaghnuḥ //
Kauṣītakyupaniṣad
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
KU, 1, 2.8 tam āgataṃ pṛcchati ko'sīti /
KU, 1, 2.13 tena satyena tena tapasa ṛturasmyārtavo 'smi ko 'smi tvam asmi /
KU, 1, 5.30 taṃ brahmāha ko 'sīti /
KU, 1, 6.7 tamāha ko 'ham asmīti /
KU, 1, 6.9 kiṃ tad yat satyam iti /
KU, 1, 7.5 kena me pauṃsnāni nāmānyāpnoṣīti /
KU, 1, 7.7 kena napuṃsakānīti /
KU, 1, 7.9 kena strīnāmānīti /
KU, 1, 7.11 kena gandhān iti /
KU, 1, 7.13 kena rūpāṇīti /
KU, 1, 7.15 kena śabdān iti /
KU, 1, 7.17 kenānnarasān iti /
KU, 1, 7.19 kena karmāṇīti /
KU, 1, 7.21 kena sukhaduḥkhe iti /
KU, 1, 7.23 kenānandaṃ ratiṃ prajātim ityupastheneti /
KU, 1, 7.24 kenetyā iti /
KU, 1, 7.26 kena dhiyo vijñātavyaṃ kāmān iti /
Kaṭhopaniṣad
KaṭhUp, 1, 4.1 sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti /
KaṭhUp, 1, 5.2 kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati //
KaṭhUp, 1, 28.2 abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta //
KaṭhUp, 2, 22.2 kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati //
KaṭhUp, 2, 26.2 mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ //
KaṭhUp, 4, 3.2 etenaiva vijānāti kim atra pariśiṣyate /
KaṭhUp, 5, 4.2 dehād vimucyamānasya kim atra pariśiṣyate /
Khādiragṛhyasūtra
KhādGS, 1, 1, 20.0 pākayajña ityākhyā yaḥ kaścaikāgnau //
KhādGS, 2, 2, 27.0 uttaraghṛtamavekṣantīṃ pṛccheta kiṃ paśyasīti //
KhādGS, 2, 3, 9.0 hutvā ko 'sīti tasya mukhyān prāṇānabhimṛśet //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 5.0 yajatijuhotīnāṃ ko viśeṣaḥ //
KātyŚS, 5, 5, 6.0 saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 32.0 ko 'dād ity anyat //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 20, 4, 3.0 kāya svāheti cāśvamedhikāni trīṇi //
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ svid āsīd iti //
KātyŚS, 20, 7, 6.0 aśvaṃ viśāsty anuvākena kas tvā chyatīti //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ svid āsīd iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 4.0 dadhikrāvṇa iti trir dadhi bhakṣayitvā darbhapāṇiḥ sāvitrīṃ trir anvāhāditaś ca trīn anuvākān kas tvā yunaktīti ca //
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 16.4 kasya brahmacāry asi /
KāṭhGS, 45, 11.3 deveṣv akrata śravaḥ ka imāṁ ādadharṣatīti //
Kāṭhakasaṃhitā
KS, 6, 6, 7.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 12.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 17.0 kasmai tvaṃ juhoṣīti //
KS, 6, 6, 50.0 agnihotriṇe tatra yat kiṃ ca dadāti tad barhiṣyam //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 7, 5, 12.0 kasmai kam agnir upasthīyata iti //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 8, 24.0 agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti //
KS, 8, 1, 63.0 yasminn eva kasmiṃś cartā ādadhīta somena yakṣyamāṇaḥ //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 9, 12, 31.0 ka idaṃ kasmā adāt //
KS, 9, 12, 31.0 ka idaṃ kasmā adāt //
KS, 9, 12, 51.0 saptahotṝn kenāyataneneti //
KS, 10, 1, 10.0 samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte //
KS, 10, 1, 68.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
KS, 10, 6, 66.0 yad vai kiṃ ca vindate tad vasu //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 29.0 ye vā ime ke ca mriyante 'gnir vāvaitān hanti //
KS, 10, 7, 41.0 ye vai na ime ke ca mriyante rakṣāṃsi vāvaitān sumbhantīti //
KS, 11, 4, 41.0 yad vā eṣo 'napobdho jāyeta na kiṃ cana syāt //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 12, 8, 67.0 ya eva kaś ca somena yajeta sa devikābhir yajeta //
KS, 13, 3, 91.0 yā eva kau ca dvā etad brāhmaṇau //
KS, 13, 3, 94.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 14, 6, 38.0 ko ha tad veda yāvad etasyādhiyanti yāvan na //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 10, 51.0 yad agne kāni kāni ceti //
KS, 19, 10, 51.0 yad agne kāni kāni ceti //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 2, 10, 2.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 4, 11, 35.0 iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgacchati //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 11.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 18.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 27.0 tām apṛcchat kim abhyagann iti //
MS, 1, 8, 1, 18.0 kasmai kam agnihotraṃ hūyatā iti brahmavādino vadanti //
MS, 1, 8, 4, 17.0 kaṃ gharmam abhyudavīvasā iti brahmavādino vadanti //
MS, 1, 8, 7, 4.0 teṣāṃ yas trir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 6.0 atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 8.0 atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 9, 4, 67.0 ka idaṃ kasmā adāt //
MS, 1, 9, 4, 67.0 ka idaṃ kasmā adāt //
MS, 1, 9, 5, 3.0 kenāyatanena //
MS, 1, 10, 2, 7.2 apāmityam iva saṃbhara ko ambādadate dadat //
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 11, 6, 14.0 ko ha tad veda yad etasya kriyate yan na //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 2, 7, 4.0 na khalu vai kiṃ cana vāyunānabhigatam asti //
MS, 2, 3, 2, 4.0 te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan //
MS, 2, 4, 3, 67.0 yan māṃ praviśeḥ kiṃ me tataḥ syād iti //
MS, 2, 4, 3, 75.0 yad vā idaṃ kiṃ ca tat traidhātavyā //
MS, 2, 7, 4, 2.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
MS, 2, 7, 7, 7.1 yad agne yāni kāni cā te dārūṇi dadhmasi /
MS, 2, 7, 10, 11.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 2, 7, 14, 1.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 2.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 7, 15, 4.2 namo astu sarpebhyo ye ke ca pṛthivīm anu /
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
MS, 2, 13, 9, 7.1 kayā naś citra ābhuvad ūtī sadāvṛdhaḥ sakhā /
MS, 2, 13, 9, 7.2 kayā śaciṣṭhayā vṛtā //
MS, 2, 13, 9, 8.1 kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ /
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 2, 13, 10, 2.1 ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
MS, 2, 13, 10, 2.2 dohān ko veda katidhā vidugdhāḥ kati dhāmāni kati ye vivāsāḥ //
MS, 2, 13, 23, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 2.2 īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 3.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 4.2 diśo yasya pradiśaḥ pañca devīḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 5.2 yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //
MS, 2, 13, 23, 6.2 yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
MS, 2, 13, 23, 6.4 tato devānāṃ niravartatāsuḥ kasmai devāya haviṣā vidhema //
MS, 3, 16, 4, 18.1 kayā naḥ /
MS, 3, 16, 4, 18.2 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 3.2 kasmin nu bhagavo vijñāte sarvam idaṃ vijñātaṃ bhavatīti //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 4.1 ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati //
MānGS, 1, 4, 5.2 ko vo yunaktīti ca /
MānGS, 1, 4, 9.2 ko vo vimuñcatīti vimucyotsṛjāmahe 'dhyāyān pratiśvasantu chandāṃsīti ca //
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 8, 9.0 sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitat ta ityantam //
MānGS, 1, 9, 8.3 idaṃ tam abhitiṣṭhāmi yo mā kaścābhidāsati /
MānGS, 1, 10, 14.1  nāmāsīty āha //
MānGS, 1, 22, 4.1 ko nāmāsītyāha //
MānGS, 1, 22, 5.5 kasya brahmacāry asi /
MānGS, 1, 22, 5.7 kas tvā kam upanayate /
MānGS, 1, 22, 5.8 kāya tvā paridadāmi /
MānGS, 1, 22, 5.9 kasmai tvā paridadāmi /
Nirukta
N, 1, 6, 1.0 na nūnam asti no śvaḥ kastadveda yadadbhutam //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
N, 1, 6, 7.0 kastadveda yadadbhutam kastadveda yad abhūtam //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 6, 8.0 etaddha sma vā āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṃ svid adya śiśumārī yajñapathe 'pyastā gariṣyati //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 6.0 sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃ varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 8, 8, 7.0 sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti bṛhaspatis taṃ bṛhaspatir anvatiṣṭhad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭhad indra āharat tasmād aindrāvaiṣṇavam anuśasyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 4, 4.0 tad āhuḥ ko 'svaptum arhati yad vāva prāṇo jāgāra tad eva jāgaritam iti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 10, 1.0 ka īṃ veda sute saceti satobṛhatyaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 8.2 imaṃ tamabhitiṣṭhāmi yo mā kaścābhidāsatīty enam abhyupaviśati //
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 2, 2, 19.0 athainam āha kasya brahmacāryasīti //
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 1, 8, 2.0 ubhayatodantān vikrīya kṛcchraṃ caran ko adya yuṅkta ity etat //
SVidhB, 2, 4, 8.2 udite yad adya kac ca vṛtrahann ity ākālaṃ svastyayanam //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 2, 7, 2.1 kas tam indreti dvikaṃ prayuñjāno brahmavarcasvī bhavati /
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
TB, 2, 1, 1, 2.4 kiṃ vo bhāgadheyam iti /
TB, 2, 1, 2, 3.4 kas tvam asīti /
TB, 2, 1, 2, 5.7 kiṃ bhāgadheyam abhijaniṣya iti /
TB, 2, 1, 3, 8.10 atha kasyāṃ samidhi dvitīyām āhutiṃ juhotīti //
TB, 2, 1, 6, 2.9 kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti /
TB, 2, 1, 6, 2.9 kasyaiko 'hauṣīd iti prajāpatir abravīt kasyaika iti /
TB, 2, 2, 3, 4.6 kim bhāgadheyam abhijaniṣya iti /
TB, 2, 2, 5, 5.4 ka idaṃ kasmā adād ity āha /
TB, 2, 2, 5, 5.4 ka idaṃ kasmā adād ity āha /
TB, 2, 2, 7, 4.2 yad idaṃ kiṃ ca /
TB, 2, 2, 9, 4.1 sa kasmā ajñi /
TB, 2, 2, 9, 10.5 yad idaṃ kiṃ ca /
TB, 2, 2, 10, 1.6 kas tvam asi /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 2.5 ko 'haṃ syām ity abravīt /
TB, 2, 2, 10, 2.9 ko ha vai nāma prajāpatiḥ /
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
TB, 2, 2, 10, 4.7 kaś ca nāsmin vā idam indriyaṃ pratyasthād iti /
TB, 2, 3, 1, 1.2 kiṃ caturhotṝṇāṃ caturhotṛtvam iti /
TB, 2, 3, 2, 5.5 yad vā idaṃ kiṃ ca /
TB, 2, 3, 2, 5.8 yat kiṃ ca pratigṛhṇīyāt /
TB, 2, 3, 4, 6.7 yad vā idaṃ kiṃ ca /
TB, 2, 3, 4, 6.10 yat kiṃ ca pratigṛhṇīyāt /
TB, 2, 3, 5, 1.3 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 1.4 kena prajā asṛjanteti /
TB, 2, 3, 5, 1.8 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 1.9 kenauṣadhīr asṛjanteti /
TB, 2, 3, 5, 2.3 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 2.4 kenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 5, 2.5 kenaiṣāṃ paśūn avṛñjateti /
TB, 2, 3, 5, 2.10 kena te gṛhapatinārdhnuvan //
TB, 2, 3, 5, 3.1 kenartūn akalpayanteti /
TB, 2, 3, 5, 3.5 kena te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 3.6 kena suvar āyan /
TB, 2, 3, 5, 3.7 kenemāṃllokānt samatanvann iti /
TB, 2, 3, 5, 5.1 yad vā idaṃ kiṃ ca /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.3 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ /
TS, 1, 3, 2, 1.5 kim atra bhadraṃ tan nau saha /
TS, 1, 5, 9, 2.1 yad eva kiṃ ca yajamānasya svaṃ tasyaiva tat //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 6, 7, 2.0 kasya vāha devā yajñam āgacchanti kasya vā na //
TS, 1, 6, 7, 2.0 kasya vāha devā yajñam āgacchanti kasya vā na //
TS, 1, 6, 8, 31.0 kas tvā yunakti sa tvā yunaktv ity āha //
TS, 1, 7, 2, 2.1 yat sattriṇāṃ hotābhūḥ kām iḍām upāhvathā iti //
TS, 2, 1, 2, 3.3 devapaśur vā ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 5, 2.7 ko 'rhati sahasram paśūn prāptum ity āhuḥ /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 12, 18.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
TS, 2, 5, 2, 6.8 ka idam acchaitīti /
TS, 3, 4, 8, 5.2 abhicaratā pratilomaṃ hotavyāḥ prāṇān evāsya pratīcaḥ pratiyauti taṃ tato yena kena ca stṛṇute /
TS, 5, 1, 10, 3.1 yad agne yāni kāni ceti samidham ādadhāti //
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 1.1 kas tvā chyati kas tvā viśāsti kas te gātrāṇi śimyati /
TS, 5, 2, 12, 1.2 ka u te śamitā kaviḥ //
TS, 5, 3, 1, 2.1 kiṃ vā haitasya kriyate kiṃ vā na //
TS, 5, 3, 1, 2.1 kiṃ vā haitasya kriyate kiṃ vā na //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 5, 2, 8.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 11.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 14.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 17.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 20.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 5, 5, 6, 15.0 kasmāt satyād yātayāmnīr anyā iṣṭakā ayātayāmnī lokampṛṇeti //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 7, 3.0 brahmavādino vadanti kasmāt satyād anasthikena prajāḥ pravīyante 'sthanvatīr jāyanta iti //
TS, 6, 1, 10, 31.0 ko hi tejasā vikreṣyata iti //
TS, 6, 2, 1, 31.0 brahmavādino vadanti kasmāt satyād gāyatriyā ubhayata ātithyasya kriyata iti //
TS, 6, 2, 3, 6.0 te 'bruvan ka imām asiṣyatīti //
TS, 6, 2, 4, 14.0 so 'bravīt ko māyam uparyupary atyakramīd iti //
TS, 6, 2, 4, 16.0 atha kas tvam iti //
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 4, 5, 71.0 brahmavādino vadanti kasmāt satyāt trayaḥ paśūnāṃ hastādānā iti //
TS, 6, 4, 9, 22.0 brahmavādino vadanti kasmāt satyād ekapātrā dvidevatyā gṛhyante dvipātrā hūyanta iti //
TS, 6, 4, 10, 47.0 brahmavādino vadanti kasmāt satyān manthipātraṃ sado nāśnuta iti //
TS, 6, 4, 11, 36.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī sarvāṇi savanāni vahatīti //
TS, 6, 5, 3, 11.0 ko hi tad veda yata ṛtūnām mukham //
TS, 6, 5, 11, 35.0 atha kiṃ yajñasya pāṅktatvam iti //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
Taittirīyopaniṣad
TU, 1, 11, 3.2 ye ke cāsmacchreyāṃso brāhmaṇās teṣāṃ tvayāsanena praśvasitavyam /
TU, 2, 2, 1.2 yāḥ kāśca pṛthivīṃ śritāḥ /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 3, 10, 1.3 tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt /
Taittirīyāraṇyaka
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
TĀ, 5, 8, 13.9 yat kiṃ ca divākīrtyam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 11.0 yad agne yāni kāni ceti pañcabhiḥ pratimantram agniṣv idhmān ādadhāti //
VaikhŚS, 2, 10, 19.0 kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti //
VaikhŚS, 3, 7, 12.0 kāmadhukṣa iti payaḥ pratyāharantaṃ dogdhāraṃ pṛcchati //
VaikhŚS, 3, 7, 16.0 kāmadhukṣa ity āha tṛtīyasyā ity uktam //
Vaitānasūtra
VaitS, 1, 3, 21.1 pratigṛhya ka idam ity uktam //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 4, 3, 12.1 kan navyo atasīnām iti sāmapragāthaḥ //
VaitS, 5, 1, 14.3 yad agne yāni kāni cid ity ukhye samidha ādhīyamānāḥ //
VaitS, 6, 5, 12.1 mādhyandine kan navyo atasīnām iti kadvānt sāmapragāthaḥ //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 14.1 kasmai sahasraṃ śatāśvaṃ svaṃ jñātibhyo dadyām /
VaitS, 7, 2, 14.2 kena samāpnuyām iti yajamānaḥ //
VaitS, 7, 2, 19.1 taṃ ha snātam alaṃkṛtam utsṛjyamānaṃ sahasrabāhuḥ puruṣaḥ kena pārṣṇī ity anumantrayate //
VaitS, 7, 3, 6.1 pratipraśne yasyānakṣā duhitā jātvāsa kas tāṃ vidvāṁ abhi manyāte andhām /
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
VaitS, 8, 4, 9.1 tanūpṛṣṭhe 'bhi tvā śūra nonumas tvām iddhi havāmahe yad dyāva indra te śataṃ pibā somam indra mandatu tvā kayā naś citra ā bhuvad revatīr naḥ sadhamāda iti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.5 tā abravan kiṃ no bhūyād iti /
VasDhS, 6, 4.2 kāṃ prītim utpādayituṃ samarthā andhasya dārā iva darśanīyāḥ //
VasDhS, 14, 9.1 ko bhokṣyata iti vācābhighuṣṭam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 3.3 kām adhukṣaḥ //
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 1, 6.1 kas tvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunakti /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 2, 23.1 kas tvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā vimuñcati /
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 7, 48.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 11, 39.2 yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
VSM, 12, 102.2 yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //
VSM, 13, 4.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
VSM, 13, 6.1 namo 'stu sarpebhyo ye keca pṛthivīm anu /
Vārāhagṛhyasūtra
VārGS, 8, 5.2 ko vo yunaktīti ca //
VārGS, 8, 8.0 oṃ bhūr bhuvaḥ svar ity antam adhītya ko vo vimuñcatīti ca //
VārGS, 11, 7.2 idam ahaṃ tam adharaṃ karomi yo mā kaścābhidāsati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 2, 2, 21.1 dogdhāraṃ pṛcchati kāmadhukṣa iti /
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 9.2 kasmai vaḥ praṇayati tasmai vaḥ praṇayatu /
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 2, 4, 10.2 kasmai vo yunakti tasmai vo yunaktu /
VārŚS, 1, 3, 4, 17.2 sphyasaṃmārgaṃ pāṇau kṛtvāpara āgnīdhro vedyās tṛṇam avyantam apādāyāha ka idam adhvaryur bhaviṣyati sa idam adhvaryur bhaviṣyati /
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
VārŚS, 3, 3, 4, 17.1 daśa pṛcchati kaste pitāmahaḥ kaste pitāmaha iti striyaś ca //
VārŚS, 3, 3, 4, 17.1 daśa pṛcchati kaste pitāmahaḥ kaste pitāmaha iti striyaś ca //
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
VārŚS, 3, 4, 3, 51.1 kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha //
VārŚS, 3, 4, 4, 2.1  svid āsīt pūrvacittir iti pṛcchati /
Āpastambadharmasūtra
ĀpDhS, 1, 6, 38.0 kiṃ karavāṇīty āmantrya //
ĀpDhS, 1, 19, 2.0 ka aśyānnaḥ //
ĀpDhS, 1, 19, 5.0 yaḥ kaś cid dadyād iti vārṣyāyaṇiḥ //
ĀpDhS, 1, 24, 15.0 ko 'bhiśastāya bhikṣām iti saptāgārāṇi caret //
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 19, 10, 1.1 ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti //
ĀpŚS, 20, 9, 4.1 kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti //
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 18, 9.1 kas tvā chyati kas tvā vi śāstīty aśvasya tvacam āchyati //
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
ĀśvGS, 1, 23, 20.1 somapravākaṃ paripṛcchet ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇeti //
ĀśvGS, 1, 23, 20.1 somapravākaṃ paripṛcchet ko yajñaḥ ka ṛtvijaḥ kā dakṣiṇeti //
ĀśvGS, 1, 23, 20.1 somapravākaṃ paripṛcchet ko yajñaḥ ka ṛtvijaḥ dakṣiṇeti //
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.14 gaṇānāṃ tvā prathaś ca yasyāpaśyaṃ tvety etasyādyayā yajamānam īkṣate dvitīyayā patnīṃ tṛtīyayātmānaṃ kārādhaddhotrāśvinā vām iti nava /
ĀśvŚS, 4, 12, 3.1 ko adya yuṅkte dhuri gā ṛtasyeti dve /
ĀśvŚS, 4, 13, 7.11  ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 14, 2.1 prati ṣyā sūnarī kas ta uṣa iti tisra iti gāyatram /
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 7, 3, 3.0 kayā śubheti ca marutvatīye purastāt sūktasya śaṃset //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 2.1 kayā naś citra ābhuvat kayā tvaṃ na ūtyā mā cid anyad viśaṃsata yac ciddhi tvā janā ima iti stotriyānurūpā maitrāvaruṇasya //
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 4, 6.1 ūrdhvaṃ stotriyānurūpebhyaḥ kas tam indra tvāṃ vasuṃ kan navyo atasīnāṃ kad ū nv asya akṛtam iti kadvantaḥ pragāthāḥ //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 7.0 ghṛtavatī bhuvanānām abhiśriyendrarbhubhir vājavadbhir iti tṛcau kad u priyāyeti vaiśvadevam //
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 10, 3.1 kayā śubhā tad id āseti madhyaṃdinaḥ //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 4, 13.2 jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti tadyadetāmatra vācam pratyudvādayanti //
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 8.1 tāṃ hocatuḥ kāsīti /
ŚBM, 1, 8, 1, 9.1 tāṃ ha manuruvāca kāsīti /
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 2, 1, 1, 5.10 tasmād enena na dhāvayati na kiṃ cana karoti /
ŚBM, 2, 1, 2, 11.6 ko hy etasyārhati guhyaṃ nāma grahītum /
ŚBM, 2, 1, 3, 9.6 ko hi manuṣyasya śvo veda //
ŚBM, 2, 1, 4, 2.2 atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 14.2 atha yat sarvair ādadhyāt kenāhavanīyam ādadhyāt /
ŚBM, 2, 1, 4, 17.3 yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt /
ŚBM, 2, 2, 2, 12.2 atha yūyaṃ kiṃ kariṣyatheti //
ŚBM, 2, 2, 3, 3.4 teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti vā //
ŚBM, 2, 2, 3, 3.4 teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti vā //
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 2, 2, 4, 13.5 yaddhi kiṃ cānnaṃ gaur eva tad iti //
ŚBM, 2, 2, 4, 16.2 kasmai na idam prathamāya hoṣyantīti /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 7.2 vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kiṃ me tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me sacyupavāteti //
ŚBM, 4, 1, 3, 12.2 vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti niruktaṃ cedvāg vaded ā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavad vāyavyo haiva tataḥ purā //
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 6, 4.1 atha droṇakalaśaṃ ko 'si katamo 'sīti /
ŚBM, 4, 5, 6, 4.3 kasyāsi ko nāmāsīti /
ŚBM, 4, 5, 6, 4.3 kasyāsi ko nāmāsīti /
ŚBM, 4, 5, 7, 7.3 yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 7, 8.2 yaṃ kaṃ ca lokam agan yajñas tato me bhadram abhūd ity evaitad āha //
ŚBM, 4, 5, 7, 9.1 taddha smaitad āruṇir āha kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyān manyeta /
ŚBM, 4, 5, 8, 14.1 tad āhur na sahasre 'dhi kiṃ cana dadyāt /
ŚBM, 4, 5, 9, 13.1 kiṃ nu tatrādhvaryor yad udgātā ca hotā ca chandāṃsi vyūhataḥ /
ŚBM, 4, 5, 10, 1.2 sa yadi vindanti kim ādriyeran /
ŚBM, 4, 5, 10, 6.1 yady aruṇadūrvā na vindeyur api yān eva kāṃś ca haritān kuśān abhiṣuṇuyāt /
ŚBM, 4, 6, 1, 10.4 na vā anyasyai kasyai cana devatāyai sakṛd abhiṣuṇoti /
ŚBM, 4, 6, 5, 2.3 kim u tad yad vāg grahaḥ //
ŚBM, 4, 6, 5, 3.3 kim u tad yan nāma grahaḥ /
ŚBM, 4, 6, 6, 1.2 te hocuḥ ko no dakṣiṇata āsiṣyate /
ŚBM, 4, 6, 6, 5.1 sa hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 6.2 sā hovāca kim me tataḥ syād iti /
ŚBM, 4, 6, 7, 6.3 yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tat ta iti /
ŚBM, 4, 6, 7, 6.4 tasmād yat kiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tad vācaḥ /
ŚBM, 4, 6, 7, 19.4 tasmān nānabhipreṣitam adhvaryuṇā kiṃ cana kriyate /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva ca vaśā syāt //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 6, 8, 1, 8.3 sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt /
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 2, 6.1 tad āhur yad etāni sarvāṇi saha durupāpāni kaiteṣām upāptir iti /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.5 vācaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 11.3 tad yad asya priyaṃ dhāma tenāsya tad āpnoti yad asya kiṃ cānāptam āgneyyā /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 3, 11.8 sarveṇaivāsya tad āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 4, 14.1 tad āhuḥ kiṃ tad agnau kriyate yena yajamānaḥ punarmṛtyum apajayatīti /
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
ŚBM, 10, 3, 2, 1.1 tad āhuḥ kiṃ chandaḥ kā devatāgneḥ śira iti /
ŚBM, 10, 3, 2, 1.1 tad āhuḥ kiṃ chandaḥ devatāgneḥ śira iti /
ŚBM, 10, 3, 2, 2.1 kiṃ chandaḥ kā devatā grīvā iti /
ŚBM, 10, 3, 2, 2.1 kiṃ chandaḥ devatā grīvā iti /
ŚBM, 10, 3, 2, 3.1 kiṃ chandaḥ kā devatānūkam iti /
ŚBM, 10, 3, 2, 3.1 kiṃ chandaḥ devatānūkam iti /
ŚBM, 10, 3, 2, 4.1 kiṃ chandaḥ kā devatā pakṣāv iti /
ŚBM, 10, 3, 2, 4.1 kiṃ chandaḥ devatā pakṣāv iti /
ŚBM, 10, 3, 2, 5.1 kiṃ chandaḥ kā devatā madhyam iti /
ŚBM, 10, 3, 2, 5.1 kiṃ chandaḥ devatā madhyam iti /
ŚBM, 10, 3, 2, 6.1 kiṃ chandaḥ kā devatā śroṇī iti /
ŚBM, 10, 3, 2, 6.1 kiṃ chandaḥ devatā śroṇī iti /
ŚBM, 10, 3, 2, 7.1 kiṃ chandaḥ kā devatā yasmād idam prāṇād retaḥ sicyata iti /
ŚBM, 10, 3, 2, 7.1 kiṃ chandaḥ devatā yasmād idam prāṇād retaḥ sicyata iti /
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 2, 9.1 kiṃ chandaḥ kā devatorū iti /
ŚBM, 10, 3, 2, 9.1 kiṃ chandaḥ devatorū iti /
ŚBM, 10, 3, 2, 10.1 kiṃ chandaḥ kā devatāṣṭhīvantāv iti /
ŚBM, 10, 3, 2, 10.1 kiṃ chandaḥ devatāṣṭhīvantāv iti /
ŚBM, 10, 3, 2, 11.1 kiṃ chandaḥ kā devatā pratiṣṭhe iti /
ŚBM, 10, 3, 2, 11.1 kiṃ chandaḥ devatā pratiṣṭhe iti /
ŚBM, 10, 3, 2, 12.1 kiṃ chandaḥ kā devatā prāṇā iti /
ŚBM, 10, 3, 2, 12.1 kiṃ chandaḥ devatā prāṇā iti /
ŚBM, 10, 3, 2, 13.1 kiṃ chandaḥ kā devatonātiriktānīti /
ŚBM, 10, 3, 2, 13.1 kiṃ chandaḥ devatonātiriktānīti /
ŚBM, 10, 3, 3, 1.2 taṃ hovāca kim mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 1.4 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 1.6 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 2.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 2.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 2.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 3.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 3.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 3.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 4.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 4.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 4.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 5.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 5.3 kam agniṃ vettheti /
ŚBM, 10, 3, 4, 1.2 taṃ ha pitovāca kān ṛtvijo 'vṛthā iti /
ŚBM, 10, 3, 5, 10.2 na hy etasmāt kiṃ cana jyāyo 'sti /
ŚBM, 10, 3, 5, 16.8 evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati /
ŚBM, 10, 4, 1, 7.2 yaddhi kiṃ caiṣṭakam agnir eva tat /
ŚBM, 10, 4, 1, 7.4 yaddhi kiṃ cāgninā pacanty agnir eva tat /
ŚBM, 10, 4, 3, 9.2 atha ko mahyam bhāgo bhaviṣyatīti /
ŚBM, 10, 4, 4, 3.4 ka u tasmai manuṣyo yaḥ sahasrasaṃvatsaram avarundhīta /
ŚBM, 10, 4, 4, 5.2 na haivaivaṃ viduṣaḥ kiṃ cana mṛṣā śrāntam bhavati /
ŚBM, 10, 5, 2, 12.7 tasmād retasa idaṃ sarvaṃ sambhavati yad idaṃ kiṃ ca //
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 21.2 tad yāṃ kāṃ cātrarcopadadhāti rukma eva tasyā āyatanam /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma manasaiva teṣu tan manomayeṣu manaścitsu manomayam akriyata /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma vācaiva teṣu tad vāṅmayeṣu vākcitsu vāṅmayam akriyata /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 5.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tat prāṇamayeṣu prāṇacitsu prāṇamayam akriyata /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma cakṣuṣaiva teṣu tac cakṣurmayeṣu cakṣuścitsu cakṣurmayam akriyata /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 7.12 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 9.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tat karmamayeṣu karmacitsu karmamayam akriyata /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 6, 1, 3.1 sa hovāca yan nu bhagavanto 'nūcānā anūcānaputrāḥ kim idam iti /
ŚBM, 10, 6, 1, 4.1 sa hovācāruṇam aupaveśiṃ gautama kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 5.1 atha hovāca satyayajñaṃ pauluṣim prācīnayogya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 6.1 atha hovāca mahāśālaṃ jābālam aupamanyava kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 7.1 atha hovāca buḍilam āśvatarāśviṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 8.1 atha hovācendradyumnam bhāllaveyaṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 9.1 atha hovāca janaṃ śārkarākṣyaṃ sāyavasa kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 2, 2.2 tasmin yat kiṃ cābhyādadhaty āhitaya evāsya tāḥ /
ŚBM, 10, 6, 5, 1.1 naiveha kiṃ canāgra āsīt /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 14.0  svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 16.0  svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 17.0  svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 2, 12.0 sa hotādhvaryum pṛcchati kaḥ svid ekākī caratīti tam pratyāha sūrya ekākī caratīti //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 2, 18.0 athādhvaryur hotāram pṛcchati ka īm are piśaṅgileti tam pratyāhājāre piśaṅgileti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 8, 1, 1.3 yo vai kaśca mriyate sa śavaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 8.1 uttarataḥ praṇītāḥ praṇīya ko vaḥ praṇayatīti //
ŚāṅkhGS, 2, 2, 4.0 añjalī pūrayitvāthainam āha ko nāmāsīti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 17.0 ka u śravat katamo yajñiyānām ityāśvinaṃ yaṃ sūryasya duhitāvṛṇītetyetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 18.0 kathā mahāṁ avṛdhat kasya hotur ityaindraṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 1, 2, 20.0 ko vastrātā vasavaḥ ko varūteti vaiśvadevaṃ sahīyaso varuṇa mitra martād ityetena rūpeṇa //
ŚāṅkhĀ, 2, 1, 12.0 ko vai prajāpatiḥ //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 2, 8.0 tam āgataṃ pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
ŚāṅkhĀ, 3, 5, 27.0 taṃ brahmā pṛcchati ko 'sīti //
ŚāṅkhĀ, 3, 6, 6.0 tam āha ko 'ham asmīti //
ŚāṅkhĀ, 3, 6, 8.0 kiṃ tad yatsatyam iti //
ŚāṅkhĀ, 3, 7, 2.0 tad āha kena me pauṃsnāni nāmānyāpnoṣīti //
ŚāṅkhĀ, 3, 7, 4.0 kena napuṃsakānīti //
ŚāṅkhĀ, 3, 7, 6.0 kena strīnāmānīti //
ŚāṅkhĀ, 3, 7, 8.0 kena gandhān iti //
ŚāṅkhĀ, 3, 7, 10.0 kena rūpāṇīti //
ŚāṅkhĀ, 3, 7, 12.0 kena śabdān iti //
ŚāṅkhĀ, 3, 7, 14.0 kenānnarasān iti //
ŚāṅkhĀ, 3, 7, 16.0 kena karmāṇīti //
ŚāṅkhĀ, 3, 7, 18.0 kena sukhaduḥkhe iti //
ŚāṅkhĀ, 3, 7, 20.0 kenānandaṃ ratiṃ prajātim iti //
ŚāṅkhĀ, 3, 7, 22.0 kenetyā iti //
ŚāṅkhĀ, 3, 7, 24.0 kena dhiyo vijñātavyaṃ kāmān iti //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 7, 4.0 sa hovāca prāṇaḥ kiṃ me 'nnaṃ bhaviṣyatīti //
ŚāṅkhĀ, 9, 7, 6.0 kiṃ me vāso bhaviṣyatīty āpa iti hocuḥ //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
Ṛgveda
ṚV, 1, 23, 22.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 1, 24, 1.1 kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 30, 20.2 kaṃ nakṣase vibhāvari //
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 35, 7.2 kvedānīṃ sūryaḥ kaś ciketa katamāṃ dyāṃ raśmir asyā tatāna //
ṚV, 1, 37, 6.1 ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ /
ṚV, 1, 38, 1.1 kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 39, 1.2 kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ //
ṚV, 1, 39, 1.2 kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ //
ṚV, 1, 39, 1.2 kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ //
ṚV, 1, 39, 1.2 kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ //
ṚV, 1, 40, 7.1 ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam /
ṚV, 1, 40, 7.1 ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam /
ṚV, 1, 43, 1.1 kad rudrāya pracetase mīḍhuṣṭamāya tavyase /
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 75, 3.1 kas te jāmir janānām agne ko dāśvadhvaraḥ /
ṚV, 1, 75, 3.1 kas te jāmir janānām agne ko dāśvadhvaraḥ /
ṚV, 1, 75, 3.2 ko ha kasminn asi śritaḥ //
ṚV, 1, 75, 3.2 ko ha kasminn asi śritaḥ //
ṚV, 1, 76, 1.1  ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā manīṣā /
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 80, 15.1 nahi nu yād adhīmasīndraṃ ko vīryā paraḥ /
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 81, 3.2 yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṁ indra vasau dadhaḥ //
ṚV, 1, 84, 16.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
ṚV, 1, 84, 17.1 ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti /
ṚV, 1, 84, 17.1 ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti /
ṚV, 1, 84, 17.1 ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti /
ṚV, 1, 84, 17.1 ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti /
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 84, 17.2 kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya //
ṚV, 1, 84, 18.1 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ /
ṚV, 1, 84, 18.2 kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ //
ṚV, 1, 84, 18.2 kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ //
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 6.1 kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam /
ṚV, 1, 105, 6.1 kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam /
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 1, 120, 1.1  rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ /
ṚV, 1, 120, 1.1 kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ /
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 121, 1.1 kad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan /
ṚV, 1, 125, 7.2 anyas teṣām paridhir astu kaś cid apṛṇantam abhi saṃ yantu śokāḥ //
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 129, 3.1 dasmo hi ṣmā vṛṣaṇam pinvasi tvacaṃ kaṃ cid yāvīr araruṃ śūra martyam parivṛṇakṣi martyam /
ṚV, 1, 129, 4.2 asmākam brahmotaye 'vā pṛtsuṣu kāsu cit /
ṚV, 1, 129, 10.2 ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya /
ṚV, 1, 129, 10.3 anyam asmad ririṣeḥ kaṃ cid adrivo ririkṣantaṃ cid adrivaḥ //
ṚV, 1, 132, 4.3 sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam //
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 161, 10.2 ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ //
ṚV, 1, 161, 13.1 suṣupvāṃsa ṛbhavas tad apṛcchatāgohya ka idaṃ no abūbudhat /
ṚV, 1, 164, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 164, 48.1 dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa /
ṚV, 1, 165, 1.1 kayā śubhā savayasaḥ sanīᄆāḥ samānyā marutaḥ sam mimikṣuḥ /
ṚV, 1, 165, 1.2 kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //
ṚV, 1, 165, 2.1 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta /
ṚV, 1, 165, 2.1 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta /
ṚV, 1, 165, 2.2 śyenāṁ iva dhrajato antarikṣe kena mahā manasā rīramāma //
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 169, 5.1 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ /
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 1, 181, 1.1 kad u preṣṭhāv iṣāṃ rayīṇām adhvaryantā yad unninītho apām /
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 1, 182, 7.1 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat /
ṚV, 1, 185, 1.1 katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda /
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā sam eti /
ṚV, 3, 55, 13.1 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ /
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 3, 6.1 kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye /
ṚV, 4, 3, 6.1 kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye /
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 3, 13.1 mā kasya yakṣaṃ sadam iddhuro gā mā veśasya praminato māpeḥ /
ṚV, 4, 5, 8.1 pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti /
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 5, 13.1  maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 4, 5, 13.1 kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 4, 5, 14.2 adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām //
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 4, 13, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 13, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 14, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 14, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 16, 17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām /
ṚV, 4, 18, 6.2 etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti //
ṚV, 4, 18, 6.2 etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti //
ṚV, 4, 18, 7.1 kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 20, 9.1 kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ /
ṚV, 4, 20, 9.1 kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu cid ṛṣvaḥ /
ṚV, 4, 21, 9.2  te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 23, 1.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ /
ṚV, 4, 23, 2.1 ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya /
ṚV, 4, 23, 2.1 ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya /
ṚV, 4, 23, 3.2  asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre //
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 4, 23, 5.2 kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre //
ṚV, 4, 24, 1.1  suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat /
ṚV, 4, 24, 10.1 ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ /
ṚV, 4, 25, 1.1 ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa /
ṚV, 4, 25, 1.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 25, 2.1 ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ /
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 25, 2.2 ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī //
ṚV, 4, 25, 3.1 ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe /
ṚV, 4, 25, 3.1 ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe /
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 31, 1.1 kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā /
ṚV, 4, 31, 1.2 kayā śaciṣṭhayā vṛtā //
ṚV, 4, 31, 2.1 kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ /
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 43, 1.1 ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte /
ṚV, 4, 43, 1.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām //
ṚV, 4, 43, 2.1 ko mṛᄆāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ /
ṚV, 4, 43, 2.2 rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta //
ṚV, 4, 43, 3.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā //
ṚV, 4, 43, 4.1  vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 43, 4.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 43, 4.2 ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī //
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 55, 1.1 ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ /
ṚV, 4, 55, 1.1 ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ /
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 5, 2, 2.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna /
ṚV, 5, 2, 3.2 dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ //
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 12, 3.1 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ /
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 5, 30, 1.1 kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 32, 9.1 ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ /
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de /
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām /
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām /
ṚV, 5, 53, 2.1 aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ /
ṚV, 5, 53, 2.2 kasmai sasruḥ sudāse anv āpaya iᄆābhir vṛṣṭayaḥ saha //
ṚV, 5, 53, 12.1 kasmā adya sujātāya rātahavyāya pra yayuḥ /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 61, 1.1 ke ṣṭhā naraḥ śreṣṭhatamā ya eka eka āyaya /
ṚV, 5, 61, 14.1 ko veda nūnam eṣāṃ yatrā madanti dhūtayaḥ /
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 5, 70, 4.1 mā kasyādbhutakratū yakṣam bhujemā tanūbhiḥ /
ṚV, 5, 74, 2.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā //
ṚV, 5, 74, 2.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā //
ṚV, 5, 74, 3.1 kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham /
ṚV, 5, 74, 3.1 kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham /
ṚV, 5, 74, 3.1 kaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham /
ṚV, 5, 74, 3.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye //
ṚV, 5, 74, 7.1 ko vām adya purūṇām ā vavne martyānām /
ṚV, 5, 74, 7.2 ko vipro vipravāhasā ko yajñair vājinīvasū //
ṚV, 5, 74, 7.2 ko vipro vipravāhasā ko yajñair vājinīvasū //
ṚV, 5, 82, 2.1 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ṚV, 5, 83, 9.2 pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi //
ṚV, 6, 9, 2.2 kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā //
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 46, 8.1 yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 6, 47, 10.2 yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam //
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 52, 15.1 ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe /
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 29, 3.1  te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 32, 14.1 kas tam indra tvāvasum ā martyo dadharṣati /
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
ṚV, 7, 86, 4.1 kim āga āsa varuṇa jyeṣṭhaṃ yat stotāraṃ jighāṃsasi sakhāyam /
ṚV, 7, 89, 5.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi /
ṚV, 7, 94, 8.1 mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 103, 8.2 adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit //
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 8, 3, 13.1 kan navyo atasīnāṃ turo gṛṇīta martyaḥ /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 7, 20.2 brahmā ko vaḥ saparyati //
ṚV, 8, 7, 31.1 kaddha nūnaṃ kadhapriyo yad indram ajahātana /
ṚV, 8, 7, 31.2 ko vaḥ sakhitva ohate //
ṚV, 8, 8, 8.1 kim anye pary āsate 'smat stomebhir aśvinā /
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 45, 4.2 ka ugrāḥ ke ha śṛṇvire //
ṚV, 8, 45, 4.2 ka ugrāḥ ke ha śṛṇvire //
ṚV, 8, 45, 37.1 ko nu maryā amithitaḥ sakhā sakhāyam abravīt /
ṚV, 8, 45, 37.2 jahā ko asmad īṣate //
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt svit tatra yajamānasya saṃvit //
ṚV, 8, 60, 7.2 evā daha mitramaho yo asmadhrug durmanmā kaś ca venati //
ṚV, 8, 64, 7.2 brahmā kas taṃ saparyati //
ṚV, 8, 64, 8.1 kasya svit savanaṃ vṛṣā jujuṣvāṁ ava gacchati /
ṚV, 8, 64, 8.2 indraṃ ka u svid ā cake //
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 8, 64, 9.2 ukthe ka u svid antamaḥ //
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 66, 9.2 keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā //
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 66, 10.1 kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam /
ṚV, 8, 67, 5.2 kaddha stha havanaśrutaḥ //
ṚV, 8, 75, 7.1 kam u ṣvid asya senayāgner apākacakṣasaḥ /
ṚV, 8, 77, 1.2 ka ugrāḥ ke ha śṛṇvire //
ṚV, 8, 77, 1.2 ka ugrāḥ ke ha śṛṇvire //
ṚV, 8, 80, 6.1 avā no vājayuṃ rathaṃ sukaraṃ te kim it pari /
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 8, 84, 5.1 dāśema kasya manasā yajñasya sahaso yaho /
ṚV, 8, 84, 5.2 kad u voca idaṃ namaḥ //
ṚV, 8, 84, 7.1 kasya nūnam parīṇaso dhiyo jinvasi dampate /
ṚV, 8, 93, 4.1 yad adya kac ca vṛtrahann udagā abhi sūrya /
ṚV, 8, 93, 19.1 kayā tvaṃ na ūtyābhi pra mandase vṛṣan /
ṚV, 8, 93, 19.2 kayā stotṛbhya ā bhara //
ṚV, 8, 93, 20.1 kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat /
ṚV, 8, 94, 7.1 kad atviṣanta sūrayas tira āpa iva sridhaḥ /
ṚV, 8, 94, 8.1 kad vo adya mahānāṃ devānām avo vṛṇe /
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 9, 8.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 10, 6.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 10, 11.1 kim bhrātāsad yad anātham bhavāti kim u svasā yan nirṛtir nigacchāt /
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 19, 7.2 ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ //
ṚV, 10, 20, 8.1 naro ye ke cāsmad ā viśvet te vāma ā syuḥ /
ṚV, 10, 22, 1.1 kuha śruta indraḥ kasminn adya jane mitro na śrūyate /
ṚV, 10, 27, 11.1 yasyānakṣā duhitā jātv āsa kas tāṃ vidvāṁ abhi manyāte andhām /
ṚV, 10, 27, 14.2 anyasyā vatsaṃ rihatī mimāya kayā bhuvā ni dadhe dhenur ūdhaḥ //
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 29, 4.1 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan /
ṚV, 10, 29, 4.1 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan /
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya vā narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 3.2 ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye //
ṚV, 10, 50, 3.2 ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye //
ṚV, 10, 51, 2.1 ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhā paryapaśyat /
ṚV, 10, 52, 3.1 ayaṃ yo hotā kir u sa yamasya kam apy ūhe yat samañjanti devāḥ /
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 61, 21.1 adhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ /
ṚV, 10, 63, 6.1 ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 64, 1.2 ko mṛḍāti katamo no mayas karat katama ūtī abhy ā vavartati //
ṚV, 10, 64, 4.1 kathā kavis tuvīravān kayā girā bṛhaspatir vāvṛdhate suvṛktibhiḥ /
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 90, 10.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ /
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū ūrū pādā ucyete //
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 95, 12.2 ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat //
ṚV, 10, 97, 10.2 oṣadhīḥ prācucyavur yat kiṃ ca tanvo rapaḥ //
ṚV, 10, 99, 1.1 kaṃ naś citram iṣaṇyasi cikitvān pṛthugmānaṃ vāśraṃ vāvṛdhadhyai /
ṚV, 10, 99, 1.2 kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat //
ṚV, 10, 102, 10.1 āre aghā ko nv itthā dadarśa yaṃ yuñjanti tam v ā sthāpayanti /
ṚV, 10, 108, 1.1 kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ /
ṚV, 10, 108, 1.2 kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi //
ṚV, 10, 108, 1.2 kāsmehitiḥ paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi //
ṚV, 10, 108, 3.1 kīdṛṅṅ indraḥ sarame dṛśīkā yasyedaṃ dūtīr asaraḥ parākāt /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
ṚV, 10, 114, 7.2 āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya //
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 114, 9.1 kaś chandasāṃ yogam ā veda dhīraḥ ko dhiṣṇyām prati vācam papāda /
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 121, 1.2 sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 2.2 yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 3.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 5.2 yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 6.2 yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 7.2 tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 8.2 yo deveṣv adhi deva eka āsīt kasmai devāya haviṣā vidhema //
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
ṚV, 10, 129, 2.2 ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa //
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
ṚV, 10, 129, 6.2 arvāg devā asya visarjanenāthā ko veda yata ābabhūva //
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 130, 3.2 chandaḥ kim āsīt praugaṃ kim ukthaṃ yad devā devam ayajanta viśve //
ṚV, 10, 135, 5.1 kaḥ kumāram ajanayad rathaṃ ko nir avartayat /
ṚV, 10, 135, 5.1 kaḥ kumāram ajanayad rathaṃ ko nir avartayat /
ṚV, 10, 135, 5.2 kaḥ svit tad adya no brūyād anudeyī yathābhavat //
ṚV, 10, 155, 5.2 deveṣv akrata śravaḥ ka imāṁ ā dadharṣati //
Ṛgvedakhilāni
ṚVKh, 2, 13, 3.1 indras taṃ kiṃ vibhuṃ prabhuṃ bhānunā yaṃ jujoṣati /
ṚVKh, 2, 14, 1.3 ka īṃ vyaktā naraḥ sanīḍhaḥ //
ṚVKh, 2, 14, 11.1 namo astu sarpebhyo ye ke ca pṛthivīm anu /
ṚVKh, 3, 18, 2.2 yo anūcāno brāhmaṇo yukta āste svit yajamānasya saṃvit /
ṚVKh, 4, 5, 32.1 uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 9.2 dhātā kaścāyanādyāś cārthapañcamastv ṛtuḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 4, 16.4 te ha hiṃkṛtyottasthuḥ ka idam asmā avocad iti //
ṢB, 1, 6, 11.1 sa hovāca kiṃ hoṣyasīti //
ṢB, 1, 6, 13.1 kiṃ prāyaścittam iti //
ṢB, 1, 6, 15.1 kiṃ sarvaprāyaścittam iti //
Arthaśāstra
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
Avadānaśataka
AvŚat, 3, 3.42 tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti /
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.7 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 3, 6.8 kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam /
AvŚat, 3, 6.9 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 3, 6.10 kasyānavaropitāni kuśalamūlānyavaropayeyam /
AvŚat, 3, 6.11 kasyāvaropitāni paripācayeyam /
AvŚat, 3, 6.12 kasya paripakvāni vimocayeyam /
AvŚat, 3, 7.4 sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti /
AvŚat, 3, 9.4 teṣām evaṃ bhavati kiṃ nu vayaṃ bhavanta itaś cyutāḥ āhosvid anyatropapannā iti /
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.20 kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām /
AvŚat, 6, 4.21 kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam /
AvŚat, 6, 4.22 kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 6, 4.23 kasyānavaropitāni kuśalamūlāny avaropayeyam /
AvŚat, 6, 4.24 kasyāvaropitāni paripācayeyam /
AvŚat, 6, 4.25 kasya paripakvāni vimocayeyam /
AvŚat, 6, 5.7 niṣadya bhagavān vaḍikam uvāca kiṃ te vaḍika bādhata iti /
AvŚat, 7, 4.5 tena saṃśayajātena sa tīrthikābhiprasannaḥ puruṣaḥ pṛṣṭaḥ kasyārthe bhavān evaṃ vardhata iti /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 11, 5.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva ahaṃ saḥ /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 13, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 13, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 13, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 14, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 14, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 15, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 15, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 17, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 17, 3.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 18, 2.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 18, 2.4 kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 18, 6.1 tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva ahaṃ saḥ /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 23, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
AvŚat, 23, 2.4 kasyānavaropitāni kuśalamūlāny avaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam /
Aṣṭasāhasrikā
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 5.2 tatkasya hetoḥ tathā hi taccittamacittam /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 7.10 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.13 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
ASāh, 1, 8.4 tatkasya hetoḥ avidyamānatvena tasya nāmadheyasya /
ASāh, 1, 8.9 tatkasya hetoḥ sacedrūpe tiṣṭhati rūpābhisaṃskāre carati na carati prajñāpāramitāyām /
ASāh, 1, 8.12 tatkasya hetoḥ na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti nāpi prajñāpāramitāyāṃ yogamāpadyate nāpi prajñāpāramitāṃ paripūrayate /
ASāh, 1, 8.14 tatkasya hetoḥ rūpaṃ hi aparigṛhītaṃ prajñāpāramitāyām /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 1, 14.7 tatkasya hetor nopaiti sarvadharmā hyanupagatā anupāttāḥ /
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.9 tatkasya hetoḥ evaṃ hi śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 21.3 tatkasya hetoḥ sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 22.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kāni punarbhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni bhagavānāha ya enaṃ pāramitāsu avavadanti anuśāsati /
ASāh, 1, 22.8 yacca bodhisattvo mahāsattva iti bhagavannucyate tatra bodhisattva iti bhagavan kaḥ padārtha evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat apadārthaḥ subhūte bodhisattvapadārthaḥ /
ASāh, 1, 22.9 tatkasya hetoḥ sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 1, 29.2 tatkasya hetoḥ tathā hi bhagavan rūpamabaddhamamuktam /
ASāh, 1, 30.13 tatkasya hetoḥ asadbhūtatvādabaddhā amuktā viviktatvādabaddhā amuktā anutpannatvādabaddhā amuktā /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.9 na kenāpi samprasthitam /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.31 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.44 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 34.3 tatkasya hetoḥ na hi āyuṣman śāriputra duṣkarasaṃjñāṃ janayitvā śakyo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kartum /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.5 tatkasya hetoḥ yathāpi nāma aniśritatvāt sarvadharmāṇām /
ASāh, 1, 37.5 tatkasya hetoḥ sarvasattvā api hyavirahitā manasikāreṇa viharanti //
ASāh, 1, 38.4 tatkasya hetoḥ sattvāsvabhāvatayā āyuṣman śāriputra manasikārāsvabhāvatā veditavyā /
ASāh, 2, 2.5 tatkasya hetoḥ baddhasīmāno hi te saṃsārasrotasaḥ /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 2, 3.5 tatkasya hetoḥ asmābhir api hi bhagavan bodhisattvā mahāsattvā anuparigṛhītā anuparivāritāśca samparigṛhītāḥ saṃparivāritāś ca kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.2 tatkasya hetor apratiṣṭhitamānaso hi tathāgato 'rhan samyaksaṃbuddhaḥ /
ASāh, 2, 9.2 tatkasya hetoḥ tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.2 evamukte śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kasyaiṣa ārya śāriputra anubhāvo veditavyaḥ kasyaitadadhiṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate āyuṣmān śāriputra āha tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 16.8 tatkasya hetoḥ tathā hi na rūpaṃ prajñāpāramitā nāpyanyatra rūpātprajñāpāramitā /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.6 tatkasya hetoḥ rūpasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto vā madhyaṃ vā paryavasānaṃ vopalabhyate /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.8 tatkasya hetoḥ ādiśuddhatvādādipariśuddhatvātsattvasya /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.16 tatkasya hetoḥ tathā hi tasyā oṣadhyā bhaiṣajyaguṇaḥ sa tādṛśo yastasyāśīviṣasya tadviṣamabhibhavati /
ASāh, 3, 6.20 tatkasya hetoḥ prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī na vivardhiketi /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 8.5 tatkasya hetoḥ mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
ASāh, 3, 10.4 tatkasya hetoḥ anayaiva hi kauśika prajñāpāramitayā pṛthivīpradeśaḥ sattvānāṃ caityabhūtaḥ kṛto vandanīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ satkaraṇīyo gurukaraṇīyaḥ trāṇaṃ śaraṇaṃ layanaṃ parāyaṇaṃ kṛto bhaviṣyati tatropagatānāṃ sattvānām /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.20 tatkasya hetoḥ durabhisaṃbhavā hi kauśika anuttarā samyaksaṃbodhirhīnavīryaiḥ kusīdairhīnasattvair hīnacittairhīnasaṃjñair hīnādhimuktikairhīnaprajñaiḥ /
ASāh, 3, 12.22 tatkasya hetoḥ tathā hi sa evaṃ jñāsyati atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 14.8 tatkasya hetoḥ prajñāpāramitānirjātā hi kauśika tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 16.16 tatkasya hetoḥ imāṃ hi kauśika vidyāmāgamya paurvakāstathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ yaduta prajñāpāramitām /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.9 tatkasya hetoḥ nāhaṃ śāriputra teṣāmanyatīrthyānāṃ parivrājakānāmekasyāpi śuklaṃ dharmaṃ samanupaśyāmi /
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 3, 20.7 tatkasya hetoḥ ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ /
ASāh, 3, 21.7 tatkasya hetoḥ prajñāpāramitā hi ānanda pūrvaṃgamā pañcānāṃ pāramitānām /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 25.2 tatkasya hetoḥ tathā hi tasya prajñāpāramitā rakṣāvaraṇaguptiṃ karoti /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.2 tatkasya hetoḥ yathāpi nāma tathāgatanetrīcitrīkāreṇa /
ASāh, 4, 1.4 tatkasya hetoḥ uktaṃ hyetadbhagavatā dharmakāyā buddhā bhagavantaḥ /
ASāh, 4, 1.12 tatkasya hetoḥ prajñāpāramitānirjātatvāt tathāgataśarīrāṇām /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 11.2 tatkasya hetoḥ utpatsyate hi kauśika anāgate 'dhvani prajñāpāramitāprativarṇikā /
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 13.7 tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate //
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 19.6 tatkasya hetoḥ ato hi kauśika srotaāpattiphalaṃ prabhāvyate //
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.8 tatkasya hetoḥ ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate /
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.7 tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta /
ASāh, 6, 10.6 tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāṃ nābhiniviśate /
ASāh, 6, 10.10 tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāmabhiniviśate /
ASāh, 6, 10.15 tatkasya hetoḥ na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti /
ASāh, 6, 10.23 tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum /
ASāh, 6, 10.25 tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ /
ASāh, 6, 10.27 tatkasya hetoḥ eṣa eva hi tasya mahānupalambho bhavati yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca /
ASāh, 6, 10.30 tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ /
ASāh, 6, 10.39 tatkasya hetoḥ saviṣatvādupalambhasya /
ASāh, 6, 11.2 tatkasya hetoḥ tryadhvatraidhātukāparyāpannatvāt /
ASāh, 6, 12.3 tatkasya hetoḥ yo hyayaṃ subhūte pariṇāmaḥ dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya /
ASāh, 6, 12.21 tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata /
ASāh, 6, 13.4 tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati //
ASāh, 6, 15.7 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati //
ASāh, 6, 17.14 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti /
ASāh, 6, 17.22 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante /
ASāh, 6, 17.30 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino vīryaṃ samādāya vartante /
ASāh, 6, 17.38 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti //
ASāh, 7, 6.4 tatkasya hetoḥ prajñāpāramitāyāṃ hi subhūte paridīpitāyāṃ na rūpaṃ paridīpitaṃ bhavati /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.7 tatkasya hetoḥ asaṃkṣiptāvikṣiptā hi bhagavan sarvajñatā /
ASāh, 7, 7.10 tatkasya hetoḥ na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ /
ASāh, 7, 7.12 tatkasya hetoḥ sattvāsvabhāvajātikā hi prajñāpāramitā veditavyā /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.5 tatkasya hetoḥ skandhadhātvāyatanameva hi subhūte śūnyaṃ viviktaṃ śāntam /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.39 tatkasya hetoḥ yathāpi nāma durbhāṣitatvādvācaḥ //
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 8, 2.2 tatkasya hetoḥ rūpāsvabhāvatvātsubhūte rūpamabaddhamamuktam /
ASāh, 8, 2.5 tatkasya hetoḥ vijñānāsvabhāvatvātsubhūte vijñānamabaddhamamuktam /
ASāh, 8, 2.7 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.9 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.11 tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ rūpam /
ASāh, 8, 2.14 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 8, 2.16 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 8, 2.18 tatkasya hetoḥ pratyutpannāsvabhāvaṃ hi subhūte pratyutpannaṃ vijñānam //
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.20 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 4.23 tatkasya hetoḥ viśuddhatvācchāriputra /
ASāh, 8, 5.4 tatkasya hetoḥ nāmato 'pi hi subhūte saṅgo nimittato 'pi saṅgaḥ /
ASāh, 8, 8.3 tatkasya hetoḥ nimittato hi subhūte saṅgaḥ /
ASāh, 8, 10.3 tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ /
ASāh, 8, 10.7 tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī /
ASāh, 8, 13.23 tatkasya hetoḥ asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā /
ASāh, 8, 15.5 tatkasya hetoḥ ākāśena sārdhaṃ sa bhagavan saṃnaddhukāmo yaḥ sattvānāṃ kṛtaśaḥ saṃnāhaṃ badhnāti /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 5.4 tatkasya hetoḥ atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 10, 1.2 kaḥ punarvādo ya enāmevaṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 2.2 tatkasya hetoḥ gambhīrā bhagavan iyaṃ prajñāpāramitā /
ASāh, 10, 2.5 tatkasya hetoḥ yathāpi nāma parīttatvātkuśalamūlānām /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 3.6 tatkasya hetoḥ atonirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.4 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 9.5 kaḥ punarvādo'tra yaḥ śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.11 tatkasya hetoḥ yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 23.8 tatkasya hetoḥ tathā hi tairbodhisattvairmahāsattvairiyaṃ prajñāpāramitā pūrvāntato'pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca /
ASāh, 10, 23.11 tatkasya hetoḥ evametacchāriputra bhavati ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo'nikṣiptadhuro mārgayati ca paryeṣate ca sa jātivyativṛtto'pi janmāntaravyativṛtto'pi enāṃ prajñāpāramitāṃ lapsyate /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
ASāh, 11, 1.38 tatkasya hetoḥ na hi te 'lpabuddhayo jñāsyanti prajñāpāramitā āhārikā sarvajñajñānasyeti /
ASāh, 11, 1.41 tatkasya hetoḥ na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.63 tatkasya hetoḥ mahāyānasamprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti /
ASāh, 11, 1.65 tatkasya hetoḥ lokapariṇāyakā hi bhavanti te satpuruṣā lokārthakarāḥ /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.85 tatkasya hetoḥ dhandhako hyanyeṣu sūtrānteṣu bodhisattvasamudāgamaḥ /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 5.3 tatkasya hetoḥ kiṃcāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni na khalu punarupāyakauśalyaṃ tatra bodhisattvānāṃ mahāsattvānāmākhyātam /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 17.3 tatkasya hetoḥ yaduta durlabhatvānmahārghatvācca /
ASāh, 11, 19.4 tatkasya hetoḥ māro 'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya /
ASāh, 12, 1.3 tatkasya hetoḥ etayā hi vayaṃ janitāḥ /
ASāh, 12, 1.11 tatkasya hetoḥ eṣā hi mātā janayitrī tathāgatānāmarhatāṃ samyaksaṃbuddhānām /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 64.0 kiṃ kṣepe //
Aṣṭādhyāyī, 8, 1, 44.0 kiṃ kriyāpraśne 'nupasargam apratiṣiddham //
Aṣṭādhyāyī, 8, 3, 12.0 kān āmreḍite //
Buddhacarita
BCar, 1, 39.1 kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 3, 57.2 saṃvardhya saṃrakṣya ca yatnavadbhiḥ priyapriyaistyajyata eṣa ko 'pi //
BCar, 4, 41.2 idaṃ puṣpaṃ tu kasyeti papraccha madaviklavā //
BCar, 4, 59.1 jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānansacetanaḥ /
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 6, 9.1 ko janasya phalasthasya na syādabhimukho janaḥ /
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
BCar, 6, 22.2 jīvite ko hi viśrambho mṛtyau pratyarthini sthite //
BCar, 6, 27.1 kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 6, 39.2 ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati //
BCar, 8, 33.1 anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
BCar, 8, 44.1 ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 35.2 prājño janaḥ ko nu bhajeta śokaṃ bandhupratijñātajanairvihīnaḥ //
BCar, 9, 36.2 gatvāpi tatrāpyaparatra gacchatyevaṃ jane tyāgini ko 'nurodhaḥ //
BCar, 9, 45.1 jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
BCar, 9, 59.2 saṃyujyate yajjarayārtibhiśca kastatra yatno nanu sa svabhāvaḥ //
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
BCar, 9, 63.1 sargaṃ vadantīśvaratastathānye tatra prayatne puruṣasya ko 'rthaḥ /
BCar, 9, 74.2 budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ //
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 11, 11.2 tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko 'bhilaṣedanartham //
BCar, 11, 16.2 svarge kṣitau vā viṣayeṣu teṣu ko viśvasedbhāgyakulākuleṣu //
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
BCar, 11, 22.2 teṣvātmavānyācitakopameṣu kāmeṣu vidvāniha ko rameta //
BCar, 11, 23.2 loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 24.2 kruddhograsarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 25.2 jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 27.2 hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 28.2 teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 29.2 svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 30.2 aṅgārakarṣūpratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 31.2 sūnāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 32.2 sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 33.2 sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 11, 39.2 aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ //
BCar, 11, 62.2 prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ //
BCar, 13, 64.2 yaścedamuttārayituṃ pravṛttaḥ kaścintayettasya tu pāpamāryaḥ //
Carakasaṃhitā
Ca, Sū., 1, 17.1 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca, Sū., 1, 18.2 kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Ca, Sū., 1, 122.2 kiṃ punaryo vijānīyādoṣadhīḥ sarvathā bhiṣak //
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 4.2 kasmāt prāṇaparityāge hi sarvatyāgaḥ /
Ca, Sū., 11, 6.6 ataḥ saṃśayaḥ kiṃnu khalvasti punarbhavo na veti //
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 19.2 satyaṃ vakṣyanti te kasmādasatyaṃ nīrajastamāḥ //
Ca, Sū., 11, 61.1 tathāvidhaṃ ca kaḥ śakto durbalaṃ vyādhipīḍitam /
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne vā sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 13, 4.1 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak /
Ca, Sū., 13, 4.1 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak /
Ca, Sū., 13, 4.2 kālānupāne ke kasya kati kāśca vicāraṇāḥ //
Ca, Sū., 13, 4.2 kālānupāne ke kasya kati kāśca vicāraṇāḥ //
Ca, Sū., 13, 4.2 kālānupāne ke kasya kati kāśca vicāraṇāḥ //
Ca, Sū., 13, 5.1 kati mātrāḥ kathaṃmānāḥ ca keṣūpadiśyate /
Ca, Sū., 13, 5.1 kati mātrāḥ kathaṃmānāḥ kā ca keṣūpadiśyate /
Ca, Sū., 13, 5.2 kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ //
Ca, Sū., 13, 5.2 kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ //
Ca, Sū., 13, 5.2 kaśca kebhyo hitaḥ snehaḥ prakarṣaḥ snehane ca kaḥ //
Ca, Sū., 13, 6.1 snehyāḥ ke ke na ca snigdhāsnigdhātisnigdhalakṣaṇam /
Ca, Sū., 13, 6.1 snehyāḥ ke ke na ca snigdhāsnigdhātisnigdhalakṣaṇam /
Ca, Sū., 13, 6.2 kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam //
Ca, Sū., 13, 6.2 kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam //
Ca, Sū., 13, 7.1 ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ /
Ca, Sū., 13, 7.1 ke mṛdukrūrakoṣṭhāḥ vyāpadaḥ siddhayaśca kāḥ /
Ca, Sū., 13, 7.1 ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ /
Ca, Sū., 13, 7.2 acche saṃśodhane caiva snehe vṛttiriṣyate //
Ca, Sū., 13, 8.1 vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho /
Ca, Sū., 13, 8.1 vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho /
Ca, Sū., 14, 5.2 namayanti yathānyāyaṃ kiṃ punarjīvato narān //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 16, 29.2 svabhāvoparame karma cikitsāprābhṛtasya kim //
Ca, Sū., 16, 30.1 bheṣajairviṣamān dhātūn kān samīkurute bhiṣak /
Ca, Sū., 16, 30.2  vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Sū., 16, 30.2 kā vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Sū., 22, 6.1 bhagavaṃllaṅghanaṃ kiṃsvillaṅghanīyāśca kīdṛśāḥ /
Ca, Sū., 22, 7.1 ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ /
Ca, Sū., 22, 7.1 ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ /
Ca, Sū., 22, 23.2 balināṃ kiṃ punaryeṣāṃ rogāṇāmavaraṃ balam //
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 77.2 kiṃ vai vakṣyati saṃjalpe kuṇḍabhedī jaḍo yathā //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 4, 5.3 kiṃ hyanupadiṣṭaṃ pūrvaṃ yattat pratyakṣānumānābhyāṃ parīkṣamāṇo vidyāt /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 53.1 atha pratyanuyogaḥ pratyanuyogo nāmānuyogasyānuyogaḥ yathāsyānuyogasya punaḥ ko heturiti //
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Śār., 1, 3.2 puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ //
Ca, Śār., 1, 4.2 prakṛtiḥ vikārāḥ ke kiṃ liṅgaṃ puruṣasya ca //
Ca, Śār., 1, 4.2 prakṛtiḥ kā vikārāḥ ke kiṃ liṅgaṃ puruṣasya ca //
Ca, Śār., 1, 4.2 prakṛtiḥ kā vikārāḥ ke kiṃ liṅgaṃ puruṣasya ca //
Ca, Śār., 1, 8.2 kṣetrajñaḥ kṣetram athavā kiṃ pūrvam iti saṃśayaḥ //
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Ca, Śār., 1, 11.1 atha cārtasya bhagavaṃs tisṛṇāṃ kāṃ cikitsati /
Ca, Śār., 1, 13.1 kāraṇaṃ vedanānāṃ kiṃ kim adhiṣṭhānam ucyate /
Ca, Śār., 1, 13.1 kāraṇaṃ vedanānāṃ kiṃ kim adhiṣṭhānam ucyate /
Ca, Śār., 1, 14.2 ekaḥ praśānto bhūtātmā kair liṅgair upalabhyate //
Ca, Śār., 1, 82.2 atastayoranāditvāt kiṃ pūrvamiti nocyate //
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Ca, Śār., 2, 5.1 sampūrṇadehaḥ samaye sukhaṃ ca garbhaḥ kathaṃ kena ca jāyate strī /
Ca, Śār., 2, 5.2 garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ //
Ca, Śār., 2, 11.2 kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṃ ca yame'bhyupaiti //
Ca, Śār., 2, 17.1 kasmāddviretāḥ pavanendriyo vā saṃskāravāhī naranāriṣaṇḍau /
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Ca, Śār., 2, 28.2 dehāt kathaṃ dehamupaiti cānyam ātmā sadā kairanubadhyate ca //
Ca, Śār., 2, 39.1 rogāḥ kutaḥ saṃśamanaṃ kimeṣāṃ harṣasya śokasya ca kiṃ nimittam /
Ca, Śār., 2, 39.1 rogāḥ kutaḥ saṃśamanaṃ kimeṣāṃ harṣasya śokasya ca kiṃ nimittam /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 5, 6.2 kiṃ nvasya sāmānyopadeśasya prayojanamiti //
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 8, 12.2 kiṃtu paribarho varṇavarjaṃ syāt /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 23, 161.2 yena kenāpi sarpeṇa saṃbhavaḥ sarva eva ca //
Ca, Cik., 1, 4, 50.2 kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ //
Ca, Cik., 2, 1, 5.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Garbhopaniṣat
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
Lalitavistara
LalVis, 2, 14.2 kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva //
LalVis, 3, 8.6 sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 4, 25.1 kimapi subahu vadeyaṃ dharmaṃ yuṣmākamarthasaṃyuktam /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 27.3 ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ /
LalVis, 5, 27.4 kaḥ puṇyateja yaśasā vacasā svayamātmanecchati vibaddhayitum //
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā vā tuṣitā vā /
LalVis, 6, 45.7 kaḥ punarvādaḥ śakro devānāmindraḥ /
LalVis, 6, 47.2 sa tānavocat kimahaṃ mārṣāḥ kariṣyāmi ahamapi na labhe draṣṭum /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 7, 35.2 kaḥ punarvāda evaṃ hyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 39.1 ānanda āha punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
LalVis, 7, 39.1 ānanda āha kā punarbhagavan teṣāṃ tathārūpāṇāmasatpuruṣāṇāṃ gatirbhaviṣyati ko 'bhisaṃparāyaḥ /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.6 tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.22 kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti /
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 7, 82.4 tatkasmāddhetor etat paramaṃ hi tasyā āyuṣpramāṇamabhūt /
LalVis, 7, 82.6 tatkasmāddhetoḥ vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṃ sphuṭet //
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 90.3 tatkenārthenehābhyāgato 'si kiṃ prayojanam /
LalVis, 7, 90.3 tatkenārthenehābhyāgato 'si kiṃ prayojanam /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.3 tatkasmāddhetor ahaṃ ca mahārāja jīrṇo vṛddho mahallakaḥ /
LalVis, 7, 97.2 tatkasya hetos tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 11, 3.2 vayamiha marūṇāṃ pure cāpyasaktā gatā yakṣagandharvaveśmani cordhvaṃ nabhe niśritā ima puna vanakhaṇḍamāsādya sīdāma bhoḥ kasya lakṣmī nivarteti ṛddherbalam //
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 27.3 te 'vocan kimetaditi /
LalVis, 12, 17.4 tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 27.2 āha kasyāsau āha daṇḍapāṇerdeva śākyasya duhitā //
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 43.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 44.3 dṛṣṭvā ca paryapṛcchat kenāyaṃ hata iti /
LalVis, 12, 44.6 kena punarasmānnagaradvārādapakarṣita iti /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
LalVis, 12, 82.9 sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti /
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
LalVis, 13, 141.2 tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt /
Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 54.3 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 1, 188.2 daivaṃ prajñāviśeṣeṇa ko nivartitum arhati //
MBh, 1, 1, 195.3 ajñānatimirāndhasya kāvasthā jagato bhavet /
MBh, 1, 1, 214.5 ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet /
MBh, 1, 1, 214.8 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ /
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 1, 214.26 ajñānatimirāndhe vyavasthā jagato bhavet /
MBh, 1, 1, 214.31 tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ /
MBh, 1, 1, 214.34 kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat //
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 2, 138.2 akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham //
MBh, 1, 2, 138.2 akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham //
MBh, 1, 2, 242.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 1, 3, 3.3 kenāsyabhihata iti //
MBh, 1, 3, 27.6 kiṃ karavāṇīti //
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 93.2 kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 3, 98.4 enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti /
MBh, 1, 3, 99.5 kim upaharāmi gurvartham iti //
MBh, 1, 3, 107.3 kiṃ karavāṇīti //
MBh, 1, 3, 116.3 ājñāpaya kiṃ karavāṇīti //
MBh, 1, 3, 131.4 kiṃ caitad bhavatā na jñāyate yathā //
MBh, 1, 4, 2.5 kiṃ bhavantaḥ śrotum icchanti /
MBh, 1, 4, 2.6 kim ahaṃ bruvāṇīti //
MBh, 1, 5, 18.1 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai /
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 6, 9.2 kenāsi rakṣase tasmai kathiteha jihīrṣave /
MBh, 1, 6, 10.2 bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ //
MBh, 1, 6, 10.2 bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ //
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 7, 2.2 pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama //
MBh, 1, 7, 19.1 kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ /
MBh, 1, 9, 3.6 bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param //
MBh, 1, 9, 9.2 ka upāyaḥ kṛto devair brūhi tattvena khecara /
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 10, 6.2 kena karmavipākena bhujagatvam upāgataḥ /
MBh, 1, 10, 6.3 kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ //
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 12, 1.3 sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 12, 5.14 kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 2.1 āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ /
MBh, 1, 13, 3.1 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat /
MBh, 1, 13, 3.2 sa ca dvijātipravaraḥ kasya putro vadasva me //
MBh, 1, 13, 12.2 ke bhavanto 'valambante garte 'smin vā adhomukhāḥ //
MBh, 1, 13, 17.2 kastvaṃ bandhur ivāsmākam anuśocasi sattama //
MBh, 1, 13, 18.1 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ /
MBh, 1, 13, 18.2 kimarthaṃ caiva naḥ śocyān anukampitum arhasi //
MBh, 1, 13, 19.3 brūta kiṃ karavāṇyadya jaratkārur ahaṃ svayam //
MBh, 1, 13, 26.1 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ /
MBh, 1, 13, 45.2 prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti //
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe /
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 20, 15.34 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam /
MBh, 1, 23, 8.2 kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam /
MBh, 1, 23, 8.3 kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān /
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 27, 1.2 ko 'parādho mahendrasya kaḥ pramādaśca sūtaja /
MBh, 1, 27, 1.2 ko 'parādho mahendrasya kaḥ pramādaśca sūtaja /
MBh, 1, 27, 16.5 kena kāmena cārabdhaṃ bhavadbhir homakarma ca /
MBh, 1, 30, 15.6 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate /
MBh, 1, 32, 1.3 śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param /
MBh, 1, 32, 1.4 kaśca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana /
MBh, 1, 32, 1.5 kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ /
MBh, 1, 32, 1.6 vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat //
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 33, 31.1 kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yad bhaveddhitam /
MBh, 1, 34, 7.2  hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 34, 14.3 kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān //
MBh, 1, 36, 2.1 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi /
MBh, 1, 37, 4.2 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ /
MBh, 1, 38, 5.1 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho /
MBh, 1, 38, 35.2 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 39, 12.2 kaṃ tvam artham abhiprepsur yāsi tatra tapodhana //
MBh, 1, 39, 19.4 na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā /
MBh, 1, 39, 22.2 mayā vañcayitavyo 'sau ka upāyo bhaved iti //
MBh, 1, 41, 6.1 ke bhavanto 'valambante vīraṇastambam āśritāḥ /
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 41, 15.2 śocyān suduḥkhitān asmān kasmād vedavidāṃ vara /
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 41, 30.4 kastvaṃ bandhum ivāsmākam anuśocasi sattama /
MBh, 1, 41, 30.5 śrotum icchāma sarveṣāṃ ko bhavān iha tiṣṭhati //
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā /
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama vā madvidhasya vā /
MBh, 1, 43, 33.3 tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukiḥ //
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 46, 15.3 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 46, 18.2 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi /
MBh, 1, 46, 25.7 atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau /
MBh, 1, 46, 27.1 kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam /
MBh, 1, 46, 38.1 parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ /
MBh, 1, 48, 1.3 janamejayasya ke tvāsann ṛtvijaḥ paramarṣayaḥ //
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 53, 4.2 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 55, 3.5 janamejayena rājñā vai kimarthaṃ sūtanandana /
MBh, 1, 56, 33.5 sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam /
MBh, 1, 57, 57.11 śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām /
MBh, 1, 57, 68.7 sa cintayāmāsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet /
MBh, 1, 57, 75.8 apāsya matsyagandhatvaṃ kena dattā sugandhatā /
MBh, 1, 57, 79.2 tan me sahasrasamitaṃ kasmān nehājayat tapaḥ //
MBh, 1, 65, 2.2 uvāca ka ihetyuccair vanaṃ saṃnādayann iva //
MBh, 1, 65, 6.2 uvāca smayamāneva kiṃ kāryaṃ kriyatām iti /
MBh, 1, 65, 6.3 āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi /
MBh, 1, 65, 6.4 kastvam adyeha samprāpto maharṣer āśramaṃ śubham //
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 13.10 tasya me tvayi bhāvo 'sti kṣatriyā hyasi vada /
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
MBh, 1, 66, 7.12 adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam /
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 14.2 tvayaivaṃ samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 67, 22.1 bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati /
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 1, 68, 9.47 śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale /
MBh, 1, 68, 11.8 kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam /
MBh, 1, 68, 13.68 kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam /
MBh, 1, 68, 13.69 tyaktasaṅgasya ca muner nagare kiṃ prayojanam /
MBh, 1, 68, 13.97 duḥṣantena samo hyeṣa kasya putro bhaviṣyati /
MBh, 1, 68, 13.105 aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt /
MBh, 1, 68, 15.9 kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini /
MBh, 1, 68, 18.2 abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi /
MBh, 1, 68, 24.1 jānann api mahārāja kasmād evaṃ prabhāṣase /
MBh, 1, 68, 26.2 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā //
MBh, 1, 68, 34.1 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi /
MBh, 1, 68, 34.2 na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me //
MBh, 1, 68, 51.2 ṛṣīṇām api śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ /
MBh, 1, 68, 51.3 devānām api śaktiḥ kartuṃ saṃbhavam ātmanaḥ /
MBh, 1, 68, 52.2 pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ //
MBh, 1, 68, 53.2 prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase //
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 68, 57.2 aputrasya jagacchūnyam aputrasya gṛheṇa kim /
MBh, 1, 68, 70.1 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani /
MBh, 1, 68, 72.3 asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ //
MBh, 1, 68, 75.2 tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi /
MBh, 1, 69, 15.2 anāstiko 'pyudvijate janaḥ kiṃ punar āstikaḥ //
MBh, 1, 69, 32.1 abhūtir eṣā kastyajyājjīvañ jīvantam ātmajam /
MBh, 1, 70, 36.2 kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca //
MBh, 1, 71, 31.4 kasmāccirāyito 'sīti pṛṣṭastām āha bhārgavīm /
MBh, 1, 71, 31.9 asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan /
MBh, 1, 71, 35.2 vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim /
MBh, 1, 71, 35.4 vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim //
MBh, 1, 71, 39.4 apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram //
MBh, 1, 71, 41.5 tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra /
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 73, 8.2 kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MBh, 1, 73, 17.1  tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā /
MBh, 1, 73, 17.2 dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā //
MBh, 1, 73, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MBh, 1, 73, 19.6 pṛcchase māṃ kastvam asi rūpavīryabalānvitaḥ /
MBh, 1, 73, 19.7 brūhyatrāgamanaṃ kiṃ vā śrotum icchāmi tattvataḥ /
MBh, 1, 73, 23.23 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat /
MBh, 1, 76, 12.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MBh, 1, 76, 14.2 kenāsyarthena nṛpate imaṃ deśam upāgataḥ /
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 12.2 tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati //
MBh, 1, 77, 20.3 tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 78, 2.2 kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā //
MBh, 1, 78, 9.10 kena kāryeṇa samprāpto nirjanaṃ gahanaṃ vanam /
MBh, 1, 78, 13.1 kasyaite dārakā rājan devaputropamāḥ śubhāḥ /
MBh, 1, 78, 14.5 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham /
MBh, 1, 78, 14.7 prabrūta tattvataḥ kṣipraṃ kaścāsau kva ca vartate /
MBh, 1, 78, 18.1 madadhīnā satī kasmād akārṣīr vipriyaṃ mama /
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 78, 21.2 tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat /
MBh, 1, 81, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 83, 1.3 tat tvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte //
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 84, 11.1 anityatāṃ sukhaduḥkhasya buddhvā kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 1.3 kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhām anvapadyaḥ //
MBh, 1, 85, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tad vai brūhi kṣetravit tvaṃ mato me //
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 1, 85, 17.3 abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 86, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitum arhati //
MBh, 1, 87, 5.2 kenāsi dūtaḥ prahito 'dya rājan yuvā sragvī darśanīyaḥ suvarcāḥ /
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 87, 18.1 kuryām apūrvaṃ na kṛtaṃ yad anyair vivitsamānaḥ kim u tatra sādhu /
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 12.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 88, 12.28 ko 'yaṃ devopamo rājā yābhivandasi me vada /
MBh, 1, 88, 12.32 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 88, 17.3 kasmād evaṃ śibir auśīnaro 'yam eko 'tyagāt sarvavegena vāhān //
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 88, 20.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya /
MBh, 1, 90, 2.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati /
MBh, 1, 90, 3.2 teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet //
MBh, 1, 91, 10.2 kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām /
MBh, 1, 91, 10.3 sukhāni na prasannāni vivarṇāni kṛtāni kim /
MBh, 1, 91, 15.2 martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati /
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 93, 1.2 āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam /
MBh, 1, 93, 1.2 āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam /
MBh, 1, 93, 2.1 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam /
MBh, 1, 94, 22.2 syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā //
MBh, 1, 94, 43.2 kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi //
MBh, 1, 94, 43.2 kasya tvam asi cāsi kiṃ ca bhīru cikīrṣasi //
MBh, 1, 94, 43.2 kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi //
MBh, 1, 94, 55.2 sa kasmād rājaśārdūla śocaṃstu paridahyase /
MBh, 1, 94, 55.4 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana /
MBh, 1, 94, 64.10 abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu /
MBh, 1, 94, 69.2 putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ /
MBh, 1, 94, 70.1 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam /
MBh, 1, 96, 6.8 mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata /
MBh, 1, 96, 53.23 anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe /
MBh, 1, 96, 53.90 kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati /
MBh, 1, 98, 17.17 pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt /
MBh, 1, 100, 10.2 kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati //
MBh, 1, 100, 13.6 ko nveṣyatīti dhyāyantī niyatā sampratīkṣate /
MBh, 1, 101, 1.2 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān /
MBh, 1, 101, 1.3 kasya śāpācca brahmarṣe śūdrayonāvajāyata //
MBh, 1, 101, 15.3 bhagavan kena doṣeṇa gantāsi dvijasattama /
MBh, 1, 101, 15.4 śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi /
MBh, 1, 101, 16.2 doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati /
MBh, 1, 101, 23.1 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā /
MBh, 1, 101, 24.7 kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham /
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 104, 9.28 sābravīd bhagavan kastvaṃ prādurbhūto mamāgrataḥ /
MBh, 1, 104, 9.39 yadyevaṃ manyase bhīru kim āhvayasi bhāskaram /
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 107, 3.3 kiyatā caiva kālena teṣām āyuśca kiṃ param //
MBh, 1, 107, 14.1 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam /
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 109, 17.3 upāyair iṣubhistīkṣṇaiḥ kasmān mṛga vigarhase /
MBh, 1, 109, 19.2 ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane /
MBh, 1, 109, 24.1 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam /
MBh, 1, 110, 34.2 nāpriyāṇyācarañ jātu kiṃ punar grāmavāsinām //
MBh, 1, 112, 5.2 tvattaḥ prativiśiṣṭaśca ko 'nyo 'sti bhuvi mānavaḥ //
MBh, 1, 113, 12.16 mama ko dāsyati sutāṃ kanyāṃ samprāptayauvanām /
MBh, 1, 113, 38.1 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara /
MBh, 1, 114, 2.12 vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmyaham /
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 9.8 ājagāma tato vāyuḥ kiṃ karomīti cābravīt /
MBh, 1, 116, 22.32 hā rājan kasya nau hitvā gacchasi tridaśālayam /
MBh, 1, 116, 22.36 kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate /
MBh, 1, 116, 22.57 kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām /
MBh, 1, 119, 38.17 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam /
MBh, 1, 119, 38.20 yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 43.82 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti /
MBh, 1, 119, 43.85 yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 121, 2.15 kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān /
MBh, 1, 121, 20.4 vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat //
MBh, 1, 122, 7.2 śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 9.2 nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 9.4 sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 122, 35.12 na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 35.13 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 37.2 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 28.1 atha kasmān madviśiṣṭo lokād api ca vīryavān /
MBh, 1, 123, 34.2 kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ //
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 1, 126, 7.2 ko 'yam ityāgatakṣobhaḥ kautūhalaparo 'bhavat //
MBh, 1, 126, 19.2 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna /
MBh, 1, 126, 20.1 kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata /
MBh, 1, 126, 38.1 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te /
MBh, 1, 128, 1.11 bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ /
MBh, 1, 128, 7.2 prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate //
MBh, 1, 134, 18.13 dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 134, 18.23 āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ /
MBh, 1, 134, 18.26 kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam /
MBh, 1, 134, 18.26 kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam /
MBh, 1, 134, 18.32 kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt /
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 134, 19.7 itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat //
MBh, 1, 134, 22.2 kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ /
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 3.2 pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ //
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 137, 20.1 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 138, 14.12 ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati /
MBh, 1, 138, 20.1 kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param /
MBh, 1, 138, 22.2 śete prākṛtavad bhūmāvato duḥkhataraṃ nu kim /
MBh, 1, 138, 29.2 kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam /
MBh, 1, 138, 29.8 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ /
MBh, 1, 139, 8.1 gaccha jānīhi ke tvete śerate vanam āśritāḥ /
MBh, 1, 139, 19.1 kutastvam asi samprāptaḥ kaścāsi puruṣarṣabha /
MBh, 1, 139, 19.2 ka ime śerate ceha puruṣā devarūpiṇaḥ //
MBh, 1, 139, 20.1 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha /
MBh, 1, 139, 27.3 parityajeta ko nvadya prabhavann iva rākṣasi //
MBh, 1, 139, 28.1 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam /
MBh, 1, 140, 2.5 na bibheti hiḍimbī ca preṣitā kim anāgatā //
MBh, 1, 140, 17.1 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ /
MBh, 1, 141, 2.1 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ /
MBh, 1, 141, 13.2 garjitena vṛthā kiṃ te katthitena ca mānuṣa /
MBh, 1, 142, 3.1 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini /
MBh, 1, 142, 3.1 kasya tvaṃ suragarbhābhe cāsi varavarṇini /
MBh, 1, 142, 3.2 kena kāryeṇa suśroṇi kutaścāgamanaṃ tava //
MBh, 1, 142, 4.2 ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi //
MBh, 1, 142, 21.4 kim anena ciraṃ bhīma jīvatā pāparakṣasā /
MBh, 1, 143, 4.2 rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati //
MBh, 1, 143, 16.24 bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī /
MBh, 1, 143, 36.8 kiṃ karomyaham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ /
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 145, 13.1 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham /
MBh, 1, 145, 28.2 bāndhavā bhūtapūrvāśca tatra vāse tu ratiḥ /
MBh, 1, 145, 40.2 aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ /
MBh, 1, 146, 17.3 ko 'syāḥ kartā bhaved iti /
MBh, 1, 146, 22.8 amitasya hi dātāraṃ patiṃ nābhinandati //
MBh, 1, 146, 27.3 ubhayoḥ ko 'dhiko vidvān ātmā caivādhikaḥ kulāt /
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 147, 2.1 kim idaṃ bhṛśaduḥkhārtau roravītho 'nāthavat /
MBh, 1, 147, 17.1 kiṃ nvataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi /
MBh, 1, 148, 11.1 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ /
MBh, 1, 148, 11.1 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ /
MBh, 1, 150, 3.1 kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ /
MBh, 1, 150, 5.2 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam /
MBh, 1, 150, 11.1 tasya vyavasitastyāgo buddhim āsthāya kāṃ tvayā /
MBh, 1, 151, 1.13 tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ /
MBh, 1, 151, 6.1 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam /
MBh, 1, 151, 25.65 kim āścaryam ito loke kālo hi duratikramaḥ /
MBh, 1, 151, 25.66 mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam /
MBh, 1, 151, 25.73 kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha /
MBh, 1, 151, 25.101 ko hi jānāti lokeṣu prajāpatividhiṃ śubham /
MBh, 1, 152, 12.1 tataḥ pragaṇayāmāsuḥ kasya vāro 'dya bhojane /
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 153, 11.3 kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca //
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 154, 19.5 vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro //
MBh, 1, 158, 11.2 kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam //
MBh, 1, 158, 14.2 idaṃ samupasarpanti tat kiṃ samupasarpatha //
MBh, 1, 158, 15.3 rātrāvahani saṃdhau ca kasya kᄆptaḥ parigrahaḥ /
MBh, 1, 158, 33.3 ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana //
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 160, 2.1 tapatī nāma caiṣā tāpatyā yatkṛte vayam /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 161, 17.1  hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam /
MBh, 1, 163, 4.2 tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt //
MBh, 1, 164, 4.2 āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ /
MBh, 1, 165, 19.7 bahunā kiṃ pralāpena na dāsye kāmadohinīm //
MBh, 1, 165, 24.4 viśvāmitreṇa nandini kiṃ kartavyaṃ mayā tatra /
MBh, 1, 165, 26.4 viśvāmitrabalair ghorair bhagavan kim upekṣase //
MBh, 1, 165, 29.2 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase /
MBh, 1, 165, 30.4 yena kenāpyupāyena tvayā vatso nivāryatām //
MBh, 1, 167, 12.1 anuvrajati ko nveṣa mām ityeva ca so 'bravīt /
MBh, 1, 167, 13.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ /
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 170, 17.3 kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha /
MBh, 1, 173, 2.3 kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā //
MBh, 1, 173, 3.2 agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā /
MBh, 1, 176, 29.13 kenānukāraṇenemām ityanyonyaṃ vyalokayan /
MBh, 1, 179, 14.5 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim /
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 180, 16.5 tat kiṃ spṛhājani sutāṃ prati pārṣatasya /
MBh, 1, 180, 16.8 kasya droṇo dhanuṣi na guruḥ svasti devavratāya /
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 180, 22.7 alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī /
MBh, 1, 181, 16.1 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama /
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva vā /
MBh, 1, 181, 25.22 ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 181, 28.1 ko hi rādhāsutaṃ karṇaṃ śakto yodhayituṃ raṇe /
MBh, 1, 181, 29.2 ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe //
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 183, 7.2 taṃ vikramaṃ pāṇḍaveyānatītya ko 'nyaḥ kartā vidyate mānuṣeṣu //
MBh, 1, 184, 2.4 puruṣān draupadīhetor jānīdhvaṃ ke tvime dvijāḥ //
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 184, 17.2 bravīhi tattvena mahānubhāvaḥ ko 'sau vijetā duhitur mamādya //
MBh, 1, 187, 27.2 kartum arhasi kaunteya kasmāt te buddhir īdṛśī //
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 189, 12.2  tvaṃ kathaṃ rodiṣi kasya hetor vākyaṃ tathyaṃ kāmayeha bravīhi //
MBh, 1, 189, 12.2 kā tvaṃ kathaṃ rodiṣi kasya hetor vākyaṃ tathyaṃ kāmayeha bravīhi //
MBh, 1, 192, 23.1 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam /
MBh, 1, 192, 26.2 viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam //
MBh, 1, 193, 20.2 sādhu vā yadi vāsādhu kiṃ vā rādheya manyase //
MBh, 1, 194, 7.2 paridyūnān vṛtavatī kim utādya mṛjāvataḥ //
MBh, 1, 196, 13.3 na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ //
MBh, 1, 196, 23.1 kim anyad vihitān nūnaṃ tasya sā puruṣendratā /
MBh, 1, 197, 20.2 kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ //
MBh, 1, 197, 26.2 ko daivaśaptastat kartuṃ vigraheṇa samācaret //
MBh, 1, 197, 29.5 trailokyenāpi bhūpāla kim u taiḥ khalu mānavaiḥ /
MBh, 1, 197, 29.11 caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ /
MBh, 1, 199, 19.1 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam /
MBh, 1, 199, 27.8 praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata /
MBh, 1, 199, 49.18 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān /
MBh, 1, 199, 49.28 kiṃ punastvam anāthānāṃ daridrāṇāṃ viśeṣataḥ /
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 200, 21.2 sundopasundāvasurau kasya putrau mahāmune /
MBh, 1, 200, 22.1 apsarā devakanyā vā kasya caiṣā tilottamā /
MBh, 1, 203, 16.2 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt /
MBh, 1, 203, 17.4 kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā /
MBh, 1, 204, 8.4 kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho /
MBh, 1, 204, 8.6 kiṃ nu nārī chalayati suraktā tu sulocanā /
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 1, 206, 17.2 kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā //
MBh, 1, 206, 17.2 kaścāyaṃ subhago deśaḥ ca tvaṃ kasya cātmajā //
MBh, 1, 206, 17.2 kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā //
MBh, 1, 207, 16.4 tacchrutvā tvabravīd rājā kasya putro 'si nāma kim /
MBh, 1, 207, 16.4 tacchrutvā tvabravīd rājā kasya putro 'si nāma kim /
MBh, 1, 208, 13.1  vai tvam asi kalyāṇi kuto vāsi jalecarī /
MBh, 1, 210, 2.8 prāptuṃ tāṃ cintayāmāsa ka upāyo bhaved iti /
MBh, 1, 210, 2.12 yena kenāpyupāyena praviśya ca gṛhaṃ mahat /
MBh, 1, 210, 2.35 yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm /
MBh, 1, 211, 16.2 vanecarasya kim idaṃ kāmenāloḍyate manaḥ //
MBh, 1, 211, 18.3 rūpeṇa caiva sampannā kam ivaiṣā na mohayet //
MBh, 1, 211, 20.1 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana /
MBh, 1, 211, 23.2 hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam /
MBh, 1, 212, 1.41 āvāsaṃ kam upāśritya vaseta nirupadravaḥ /
MBh, 1, 212, 1.63 yatiliṅgadharo hyeṣa ko vijānāti mānasam /
MBh, 1, 212, 1.129 diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā /
MBh, 1, 212, 1.150 paśyantī satataṃ kasmān nābhijānāsi mādhavi /
MBh, 1, 212, 1.207 tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati /
MBh, 1, 212, 1.208 tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ /
MBh, 1, 212, 1.266 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet /
MBh, 1, 212, 1.268 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi /
MBh, 1, 212, 21.1 kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane /
MBh, 1, 212, 25.3 kim avāg upaviṣṭo 'si prekṣamāṇo janārdana //
MBh, 1, 212, 27.1 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati /
MBh, 1, 212, 28.2 ko hi nāma bhavenārthī sāhasena samācaret //
MBh, 1, 213, 4.1 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate /
MBh, 1, 213, 4.2 vikrayaṃ cāpyapatyasya kaḥ kuryāt puruṣo bhuvi //
MBh, 1, 213, 7.2 kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam //
MBh, 1, 213, 9.3 yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet //
MBh, 1, 215, 3.2 kenānnena bhavāṃstṛpyet tasyānnasya yatāvahe //
MBh, 1, 215, 4.2 bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti //
MBh, 1, 215, 11.8 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 216, 27.2 kiṃ punar vajriṇaikena pannagārthe yuyutsunā //
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 1, 217, 1.6 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 217, 16.2 kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā /
MBh, 1, 220, 9.2 kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam //
MBh, 1, 220, 30.4 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te //
MBh, 1, 221, 6.3 mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī /
MBh, 1, 221, 6.4 kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmyaham //
MBh, 1, 221, 6.4 kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmyaham //
MBh, 1, 221, 7.1 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham /
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 1, 221, 10.2 kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā //
MBh, 1, 222, 13.2 pīḍyamānā bharasyasmān satī ke vayaṃ tava //
MBh, 1, 222, 13.2 pīḍyamānā bharasyasmān kā satī ke vayaṃ tava //
MBh, 1, 223, 4.3 jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati //
MBh, 1, 223, 23.2 ubhayaṃ me garīyastad brūhi kiṃ karavāṇi te /
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā /
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā /
MBh, 1, 224, 24.3 kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini //
MBh, 1, 224, 24.3 kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini //
MBh, 2, 0, 1.5 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 2, 0, 1.16 kiṃ cakāra mahātejāstanme brūhi dvijottama //
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 8.4 vāsudeva mayā kartuṃ kim icchasi śubhānana //
MBh, 2, 1, 9.3 muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti /
MBh, 2, 6, 15.1 kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ /
MBh, 2, 6, 15.2 pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate //
MBh, 2, 6, 16.1 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke /
MBh, 2, 11, 48.3 kena karmavipākena hariścandro dvijarṣabha /
MBh, 2, 11, 49.1 kiṃ karma tenācaritaṃ tapo vā niyatavratam /
MBh, 2, 11, 51.1 kim uktavāṃśca bhagavann etad icchāmi veditum /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 12, 6.2 kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe //
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 13, 51.1 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ /
MBh, 2, 14, 17.2 paśūnām iva prītir jīvite bharatarṣabha //
MBh, 2, 15, 3.2 śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam //
MBh, 2, 15, 9.1 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati /
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
MBh, 2, 15, 14.2 yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet //
MBh, 2, 16, 10.2 kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ /
MBh, 2, 16, 23.5 tam apṛcchat tadā vipraḥ kim āgamanam ityatha /
MBh, 2, 16, 23.9 tādṛśasya hi rājyena vṛddhatve kiṃ prayojanam /
MBh, 2, 16, 26.3 kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me //
MBh, 2, 16, 26.3 kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me //
MBh, 2, 16, 51.1  tvaṃ kamalagarbhābhe mama putrapradāyinī /
MBh, 2, 17, 3.3 meruṃ vā khādituṃ śaktā kiṃ punastava bālakam /
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 19, 42.1 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam /
MBh, 2, 19, 43.2 praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame //
MBh, 2, 20, 11.2 ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ //
MBh, 2, 20, 14.1 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa /
MBh, 2, 20, 18.1 svargam āsthāya kasya syād vigrahitvaṃ yathā tava /
MBh, 2, 20, 25.3 jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ //
MBh, 2, 20, 25.3 jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ //
MBh, 2, 21, 2.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ /
MBh, 2, 21, 2.2 asmad anyatameneha sajjībhavatu ko yudhi //
MBh, 2, 22, 34.1 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha /
MBh, 2, 23, 23.1 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te /
MBh, 2, 23, 23.1 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te /
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 26, 14.2 uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha //
MBh, 2, 33, 26.2 kasmai bhavānmanyate 'rgham ekasmai kurunandana /
MBh, 2, 34, 10.2 arcitaśca kuruśreṣṭha kim anyat priyakāmyayā //
MBh, 2, 34, 11.2 kiṃ rājabhir ihānītair avamānāya bhārata //
MBh, 2, 34, 14.1 kim anyad avamānāddhi yad imaṃ rājasaṃsadi /
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 35, 18.2 nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte //
MBh, 2, 35, 28.2 ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet //
MBh, 2, 35, 28.2 ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet //
MBh, 2, 36, 14.1 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam /
MBh, 2, 38, 7.1 yadyanena hatā bālye śakuniścitram atra kim /
MBh, 2, 38, 8.2 pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam //
MBh, 2, 38, 20.1 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ /
MBh, 2, 39, 2.2 bhīmasenārjunābhyāṃ ca kastat sādhviti manyate //
MBh, 2, 40, 8.1 śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati /
MBh, 2, 40, 20.1 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ /
MBh, 2, 40, 20.1 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ /
MBh, 2, 41, 2.1 ko hi māṃ bhīmasenādya kṣitāvarhati pārthivaḥ /
MBh, 2, 41, 14.1 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa /
MBh, 2, 42, 19.1 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet /
MBh, 2, 42, 20.2 kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati //
MBh, 2, 43, 23.2 kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati //
MBh, 2, 43, 28.1 ko hi nāma pumāṃlloke marṣayiṣyati sattvavān /
MBh, 2, 43, 30.2 yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret //
MBh, 2, 44, 4.2 vivṛddhastejasā teṣāṃ tatra paridevanā //
MBh, 2, 44, 6.2 kṛtā vaśe mahīpālāstatra paridevanā //
MBh, 2, 44, 8.2 vahanti tāṃ sabhāṃ bhīmāstatra paridevanā //
MBh, 2, 45, 44.2 bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi //
MBh, 2, 46, 2.1 ke ca tatra sabhāstārā rājāno brahmavittama /
MBh, 2, 46, 2.2 ke cainam anvamodanta ke cainaṃ pratyaṣedhayan //
MBh, 2, 46, 2.2 ke cainam anvamodanta ke cainaṃ pratyaṣedhayan //
MBh, 2, 50, 28.1 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate /
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 52, 10.3 kiṃ vā bhavānmanyate yuktarūpaṃ bhavadvākye sarva eva sthitāḥ sma //
MBh, 2, 52, 12.2 ke tatrānye kitavā dīvyamānā vinā rājño dhṛtarāṣṭrasya putraiḥ /
MBh, 2, 53, 14.1 asmin samāgame kena devanaṃ me bhaviṣyati /
MBh, 2, 53, 14.2 pratipāṇaśca ko 'nyo 'sti tato dyūtaṃ pravartatām //
MBh, 2, 53, 23.1 etad rājan dhanaṃ mahyaṃ pratipāṇastu kastava /
MBh, 2, 55, 17.1 samavetān hi kaḥ pārthān pratiyudhyeta bhārata /
MBh, 2, 56, 8.2 vṛkodaraḥ savyasācī yamau ca ko 'tra dvīpaḥ syāt tumule vastadānīm //
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 58, 12.3 asmākaṃ dhanatāṃ prāpto bhūyastvaṃ kena dīvyasi //
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 60, 5.2 kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ /
MBh, 2, 60, 8.3 kasyeśo naḥ parājaiṣīr iti tvām āha draupadī /
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 2, 61, 16.2 vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram //
MBh, 2, 61, 16.2 vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram //
MBh, 2, 61, 33.2 bhavatyavijitā kena hetunaiṣā matā tava //
MBh, 2, 61, 61.2 jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā //
MBh, 2, 61, 66.2 ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ //
MBh, 2, 61, 80.3 yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param //
MBh, 2, 62, 8.1 kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā /
MBh, 2, 62, 29.2 kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ //
MBh, 2, 62, 30.1 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ /
MBh, 2, 63, 5.1 prayojanaṃ cātmani kiṃ nu manyate parākramaṃ pauruṣaṃ ceha pārthaḥ /
MBh, 2, 63, 21.3 īśastvayaṃ kasya parājitātmā tajjānīdhvaṃ kuravaḥ sarva eva //
MBh, 2, 64, 11.1 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata /
MBh, 2, 64, 11.1 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata /
MBh, 2, 65, 1.2 rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ /
MBh, 2, 66, 9.2 yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati //
MBh, 2, 66, 10.2 kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati //
MBh, 2, 66, 16.2 draupadyāśca parikleśaṃ kasteṣāṃ kṣantum arhati //
MBh, 2, 66, 32.1 baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam /
MBh, 2, 66, 32.2 śame dhṛtān punaḥ pārthān kopayet ko nu bhārata //
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 2, 68, 20.3 nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati //
MBh, 2, 69, 10.2 parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha //
MBh, 2, 70, 14.1 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ /
MBh, 2, 70, 14.2 kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā //
MBh, 2, 72, 13.2 ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm //
MBh, 3, 1, 2.2 kim akurvanta kauravyā mama pūrvapitāmahāḥ //
MBh, 3, 1, 4.1 ke cainān anvavartanta prāptān vyasanam uttamam /
MBh, 3, 2, 4.2 kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ //
MBh, 3, 2, 46.1 tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ /
MBh, 3, 5, 10.2 yeṣāṃ bhīmo bāhuśālī ca yoddhā teṣāṃ loke kiṃ nu na prāpyam asti //
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 8, 7.2 kiṃ bāliśāṃ matiṃ rājann āsthito 'si viśāṃ pate /
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 10, 8.2 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām /
MBh, 3, 10, 15.3 kiṃ kṛpāyitam astyatra putra eko 'tra pīḍyate //
MBh, 3, 11, 26.2 kas tān yudhi samāsīta jarāmaraṇavān naraḥ //
MBh, 3, 12, 21.2 ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām //
MBh, 3, 12, 21.2 ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām //
MBh, 3, 12, 21.2 ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām //
MBh, 3, 12, 24.1 ke yūyam iha samprāptā bhakṣyabhūtā mamāntikam /
MBh, 3, 13, 3.2 garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan //
MBh, 3, 13, 78.2 śayānān āryayā sārdhaṃ ko nu tat kartum arhati //
MBh, 3, 13, 88.2 paryapṛcchacca tāṃ bhīmaḥ kim ihecchasyanindite //
MBh, 3, 13, 90.1 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam /
MBh, 3, 13, 119.2 api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ //
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 19, 5.1 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ /
MBh, 3, 19, 5.1 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ /
MBh, 3, 19, 17.2 gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ //
MBh, 3, 19, 18.2 kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ //
MBh, 3, 19, 19.1 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ /
MBh, 3, 19, 20.2 akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe //
MBh, 3, 19, 21.2 striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ //
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 19, 27.2 puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam //
MBh, 3, 19, 28.2 mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham //
MBh, 3, 21, 4.2 kim idaṃ naraśārdūla śrotum icchāmahe vayam //
MBh, 3, 23, 23.2 yo 'pi syāt pīṭhagaḥ kaścit kiṃ punaḥ samare sthitaḥ //
MBh, 3, 25, 11.2 yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān //
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 28, 12.2 tacca rājann apaśyantyāḥ śāntir hṛdayasya me //
MBh, 3, 28, 16.3 tacca rājann apaśyantyāḥ śāntir hṛdayasya me //
MBh, 3, 28, 19.2 dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate //
MBh, 3, 28, 20.2 sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 25.2 dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 30.2 nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 31.2 sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 30, 15.3 mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api //
MBh, 3, 31, 40.2 dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute //
MBh, 3, 32, 27.2 īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ //
MBh, 3, 33, 53.2 api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ //
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 34, 5.2 artham utsṛjya kiṃ rājan durgeṣu paritapyase //
MBh, 3, 35, 14.1 taṃ saṃdhim āsthāya satāṃ sakāśe ko nāma jahyād iha rājyahetoḥ /
MBh, 3, 35, 15.2 bāhū didhakṣan vāritaḥ phalgunena kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat //
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 35, 16.2 prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha //
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
MBh, 3, 38, 32.2 kas tvaṃ tāteha samprāpto dhanuṣmān kavacī śarī /
MBh, 3, 38, 39.2 iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya /
MBh, 3, 39, 3.1 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama /
MBh, 3, 40, 18.1 ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ /
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 40, 37.2 ayaṃ ca puruṣaḥ ko'pi bāṇān grasati sarvaśaḥ //
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ /
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā vā ke vinirjitāḥ /
MBh, 3, 46, 1.3 dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt //
MBh, 3, 46, 6.2 ko 'rjunasyāgratastiṣṭhed api mṛtyur jarātigaḥ //
MBh, 3, 46, 26.2 kas tam utsahate vīraṃ yuddhe jarayituṃ pumān //
MBh, 3, 46, 32.2 kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ /
MBh, 3, 46, 36.2 nirdaheyur mama sutān kiṃ punar manyuneritāḥ //
MBh, 3, 46, 38.2 haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam //
MBh, 3, 47, 3.1 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām /
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 49, 1.3 yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ //
MBh, 3, 49, 7.2 bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim //
MBh, 3, 52, 2.1 ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ /
MBh, 3, 52, 2.1 ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ /
MBh, 3, 52, 2.2 kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham //
MBh, 3, 52, 16.2 ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati //
MBh, 3, 52, 19.1 kastvaṃ sarvānavadyāṅga mama hṛcchayavardhana /
MBh, 3, 53, 1.3 praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te //
MBh, 3, 53, 14.3 kim abravīcca naḥ sarvān vada bhūmipate 'nagha //
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 58, 2.2 dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kastava //
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 58, 30.3 tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate //
MBh, 3, 59, 10.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 3, 59, 10.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 3, 59, 10.2 kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā //
MBh, 3, 60, 3.1 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām /
MBh, 3, 60, 8.2 āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 60, 22.2 grāheṇānena vipine kimarthaṃ nābhidhāvasi //
MBh, 3, 60, 24.2 kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada //
MBh, 3, 60, 29.1 kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam /
MBh, 3, 61, 18.2 asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 19.2 araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi //
MBh, 3, 61, 21.2 īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 24.2 ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 27.1 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā /
MBh, 3, 61, 28.1 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam /
MBh, 3, 61, 29.2 ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram //
MBh, 3, 61, 52.1 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 67.2 brūhi sarvānavadyāṅgi tvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 61, 67.2 brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 61, 85.1 ko nu me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 61, 93.1 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat /
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 62, 12.1 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam /
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 64, 10.2 smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati //
MBh, 3, 64, 11.2 kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka //
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī //
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī //
MBh, 3, 67, 13.2 tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava //
MBh, 3, 67, 16.2 sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate //
MBh, 3, 69, 13.2 kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam //
MBh, 3, 69, 15.3 athānyān manyase rājan brūhi kān yojayāmi te //
MBh, 3, 69, 24.1 kiṃ nu syānmātalir ayaṃ devarājasya sārathiḥ /
MBh, 3, 69, 25.1 śālihotro 'tha kiṃ nu syāddhayānāṃ kulatattvavit /
MBh, 3, 71, 21.1 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata /
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 72, 1.2 gaccha keśini jānīhi ka eṣa rathavāhakaḥ /
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ /
MBh, 3, 72, 10.3 tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam //
MBh, 3, 74, 10.2 apahāya tu ko gacchet puṇyaślokam ṛte nalam //
MBh, 3, 74, 11.1 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ /
MBh, 3, 77, 17.2 paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi //
MBh, 3, 78, 9.2 nityam anvāsyase rājaṃs tatra paridevanā //
MBh, 3, 79, 1.3 pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam //
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 10.2 kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi //
MBh, 3, 80, 24.1 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te /
MBh, 3, 80, 28.2 kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana //
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 81, 103.2 harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava //
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 90, 15.2 vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ //
MBh, 3, 92, 2.2 te ca lomaśa loke 'sminn ṛdhyante kena ketunā //
MBh, 3, 93, 24.1 gayasya yajñe ke tvadya prāṇino bhoktum īpsavaḥ /
MBh, 3, 94, 27.2 manasā cintayāmāsa kasmai dadyāṃ sutām iti //
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 101, 3.2 na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ //
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 102, 16.2 kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha /
MBh, 3, 104, 3.2 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune /
MBh, 3, 107, 15.2 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te /
MBh, 3, 107, 15.2 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te /
MBh, 3, 108, 13.1 darśayasva mahārāja mārgaṃ kena vrajāmyaham /
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 111, 21.1 na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya /
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 3, 112, 18.1 gacchāmi tasyāntikam eva tāta nāma sā vratacaryā ca tasya /
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 17.1 samprāpya satkāram atīva tebhyaḥ provāca kasya prathitāḥ stha saumyāḥ /
MBh, 3, 115, 8.2 āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā //
MBh, 3, 117, 3.1 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃstapasi sthitaḥ /
MBh, 3, 117, 4.1 kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca /
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 3, 119, 7.2 kiṃ nvadya kartavyam iti prajābhiḥ śaṅkā mithaḥ saṃjanitā narāṇām //
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 120, 4.1 kasmād ayaṃ rāmajanārdanau ca pradyumnasāmbau ca mayā sametau /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 120, 14.2 tathā praviśyāntaram asya saṃkhye ko nāma jīvan punar āvrajeta //
MBh, 3, 120, 16.1 kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu /
MBh, 3, 122, 13.1 kiṃ nu khalvidam ityuktvā nirbibhedāsya locane /
MBh, 3, 122, 15.2 kenāpakṛtam adyeha bhārgavasya mahātmanaḥ /
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 123, 8.1 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim /
MBh, 3, 126, 17.1 kasya karmedam iti ca paryapṛcchan samāgatāḥ /
MBh, 3, 127, 9.1 tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ /
MBh, 3, 127, 14.2 yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param //
MBh, 3, 131, 1.3 sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi //
MBh, 3, 131, 4.2 apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi //
MBh, 3, 131, 13.3 suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam /
MBh, 3, 131, 17.3 bhakṣayāmi mahārāja kim annādyena tena me //
MBh, 3, 133, 8.3 aṅgātmānaṃ samavekṣasva bālaṃ kiṃ ślāghase durlabhā vādasiddhiḥ //
MBh, 3, 133, 10.3 na hi jñānam alpakālena śakyaṃ kasmād bālo vṛddha ivāvabhāṣase //
MBh, 3, 133, 23.3 kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam //
MBh, 3, 133, 23.3 kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam //
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 135, 18.2 abravīt kasya hetos tvam āsthitas tapa uttamam //
MBh, 3, 135, 22.3 kiṃ vighātena te vipra gacchādhīhi guror mukhāt //
MBh, 3, 135, 35.1 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam /
MBh, 3, 135, 35.1 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam /
MBh, 3, 137, 11.2 abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe //
MBh, 3, 138, 4.1 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam /
MBh, 3, 138, 17.2 śapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ //
MBh, 3, 138, 18.2 īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati //
MBh, 3, 141, 9.2 kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata //
MBh, 3, 143, 11.1 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim /
MBh, 3, 143, 11.1 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim /
MBh, 3, 144, 12.1 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā /
MBh, 3, 145, 6.3 eko 'pyaham alaṃ voḍhuṃ kim utādya sahāyavān //
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ /
MBh, 3, 147, 2.1 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ /
MBh, 3, 147, 10.2 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ /
MBh, 3, 147, 22.2 pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk //
MBh, 3, 148, 38.2 anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ //
MBh, 3, 151, 14.2 tejoyuktam apṛcchanta kas tvam ākhyātum arhasi //
MBh, 3, 152, 11.2 evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati //
MBh, 3, 152, 11.2 evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati //
MBh, 3, 153, 6.2 uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati //
MBh, 3, 153, 26.2 uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam //
MBh, 3, 154, 23.1 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam /
MBh, 3, 156, 13.1 kiṃ nvasya duṣkṛte 'smābhiḥ samprāptavyaṃ bhaviṣyati /
MBh, 3, 156, 13.2 kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam //
MBh, 3, 157, 2.1 kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām /
MBh, 3, 157, 54.2 prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram //
MBh, 3, 163, 6.2 kṛtapriyas tvayāsmīti tacca te kiṃ priyaṃ kṛtam /
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 165, 2.2 kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ /
MBh, 3, 165, 16.3 dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna //
MBh, 3, 169, 27.1 idam evaṃvidhaṃ kasmād devatā nāviśantyuta /
MBh, 3, 170, 5.2 apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai //
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 3, 176, 2.2 kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi //
MBh, 3, 176, 2.2 kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi //
MBh, 3, 176, 6.1 kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava /
MBh, 3, 176, 6.1 kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava /
MBh, 3, 176, 27.1 daivaṃ puruṣakāreṇa ko nivartitum arhati /
MBh, 3, 176, 29.1 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam /
MBh, 3, 176, 34.1 kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam /
MBh, 3, 177, 2.2 kaścāyaṃ parvatābhogapratimaḥ pannagottamaḥ //
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 5.2 kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam //
MBh, 3, 177, 15.2 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira /
MBh, 3, 177, 15.2 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira /
MBh, 3, 177, 17.2 yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam //
MBh, 3, 177, 33.3 bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram //
MBh, 3, 178, 1.3 brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā //
MBh, 3, 178, 3.2 dānād vā sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 178, 17.1 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate /
MBh, 3, 178, 28.3 viditaṃ veditavyaṃ te kasmān mām anupṛcchasi //
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 3, 182, 8.1 kasyāyam iti te sarve mārgamāṇās tatas tataḥ /
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 183, 7.1 kiṃ tvasti tatra dveṣṭāro nivasanti hi me dvijāḥ /
MBh, 3, 183, 15.2 bālastvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā //
MBh, 3, 183, 17.1 praveśaḥ kena datto 'yam anayor vainyasaṃsadi /
MBh, 3, 183, 17.2 uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau //
MBh, 3, 183, 23.2 ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati //
MBh, 3, 184, 2.2 kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvan na cyavate svadharmāt /
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 184, 12.2 kim agnihotrasya vrataṃ purāṇam ācakṣva me pṛcchataś cārurūpe /
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ hyasi cārurūpe //
MBh, 3, 186, 126.2 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
MBh, 3, 188, 5.2 samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati //
MBh, 3, 188, 7.1 kāṃ ca kāṣṭhāṃ samāsādya punaḥ sampatsyate kṛtam /
MBh, 3, 189, 20.1 kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune /
MBh, 3, 190, 9.3 kasya khalvayaṃ gītaśabda iti //
MBh, 3, 190, 12.2 kasyāsi subhage tvam iti //
MBh, 3, 190, 21.2 kim atra prayojanaṃ vartata iti //
MBh, 3, 190, 35.2 alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te //
MBh, 3, 190, 57.4 kiṃ ca brāhmaṇānām aśvaiḥ kāryam /
MBh, 3, 194, 6.2 ka eṣa bhagavan daityo mahāvīryas tapodhana /
MBh, 3, 194, 6.3 kasya putro 'tha naptā vā etad icchāmi veditum //
MBh, 3, 196, 9.3 nāryaḥ kālena sambhūya kim adbhutataraṃ tataḥ //
MBh, 3, 197, 18.2 kim idaṃ bhavati tvaṃ māṃ tiṣṭhetyuktvā varāṅgane /
MBh, 3, 197, 22.1 indro 'pyeṣāṃ praṇamate kiṃ punar mānuṣā bhuvi /
MBh, 3, 198, 12.3 ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām //
MBh, 3, 199, 13.3 śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te //
MBh, 3, 199, 19.3 jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te //
MBh, 3, 199, 20.2 sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te //
MBh, 3, 199, 22.2 udake bahavaś cāpi tatra kiṃ pratibhāti te //
MBh, 3, 199, 23.2 matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 24.2 prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 25.2 padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te //
MBh, 3, 199, 26.2 jñānavijñānavantaś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 27.2 avijñānācca hiṃsanti tatra kiṃ pratibhāti te //
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 199, 33.2 dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te //
MBh, 3, 200, 53.2 indriyāṇi tu yānyāhuḥ kāni tāni yatavrata /
MBh, 3, 200, 53.3 nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam //
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 12.2 guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 205, 26.2 nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam //
MBh, 3, 213, 10.1 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi /
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 217, 6.2 kiṃ karomīti tāḥ skandaṃ samprāptāḥ samabhāṣata //
MBh, 3, 218, 8.2 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ /
MBh, 3, 218, 19.3 karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me //
MBh, 3, 219, 4.1 asmābhiḥ kila jātas tvam iti kenāpyudāhṛtam /
MBh, 3, 219, 7.2 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt /
MBh, 3, 219, 18.3 anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha //
MBh, 3, 222, 4.1 kena draupadi vṛttena pāṇḍavān upatiṣṭhasi /
MBh, 3, 222, 35.2 sa devaḥ sā gatir nānyā tasya vipriyaṃ caret //
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 225, 30.2 astrāṇi divyāni ca tāni tasya trayasya tejaḥ prasaheta ko nu //
MBh, 3, 226, 7.2 śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ //
MBh, 3, 226, 17.2 jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham //
MBh, 3, 226, 19.1 kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam /
MBh, 3, 227, 10.1 kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām /
MBh, 3, 232, 10.2 paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara //
MBh, 3, 232, 11.1 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ /
MBh, 3, 232, 13.1 kiṃ hyabhyadhikam etasmād yad āpannaḥ suyodhanaḥ /
MBh, 3, 235, 2.1 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe /
MBh, 3, 238, 6.2 yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param //
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 3, 238, 15.2 kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham //
MBh, 3, 238, 15.2 kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham //
MBh, 3, 238, 19.2 cetayāno hi ko jīvet kṛcchrācchatrubhir uddhṛtaḥ //
MBh, 3, 238, 34.1 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva /
MBh, 3, 238, 35.2 sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ /
MBh, 3, 238, 38.2 kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi /
MBh, 3, 238, 42.2 yadṛcchayā mokṣito 'dya tatra paridevanā //
MBh, 3, 238, 46.2 priyāṇyācaritavyāni tatra paridevanā //
MBh, 3, 239, 2.2 mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim /
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 240, 2.1 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam /
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 241, 1.3 dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama //
MBh, 3, 241, 14.1 kim asmākaṃ bhavecchreyaḥ kiṃ kāryam avaśiṣyate /
MBh, 3, 241, 14.1 kim asmākaṃ bhavecchreyaḥ kiṃ kāryam avaśiṣyate /
MBh, 3, 244, 1.3 kim akārṣur vane tasmiṃs tanmamākhyātum arhasi //
MBh, 3, 244, 3.2 brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate //
MBh, 3, 244, 3.2 brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate //
MBh, 3, 245, 26.3 kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate //
MBh, 3, 245, 26.3 kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate //
MBh, 3, 246, 1.3 kasmai dattaśca bhagavan vidhinā kena cāttha me //
MBh, 3, 246, 1.3 kasmai dattaśca bhagavan vidhinā kena cāttha me //
MBh, 3, 246, 34.1 ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ /
MBh, 3, 246, 34.1 ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ /
MBh, 3, 246, 34.1 ke guṇās tatra vasatāṃ kiṃ tapaḥ kaśca niścayaḥ /
MBh, 3, 246, 34.2 svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka //
MBh, 3, 248, 12.2 kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī //
MBh, 3, 248, 14.1 gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā /
MBh, 3, 248, 14.1 gaccha jānīhi saumyaināṃ kasya ca kuto 'pi vā /
MBh, 3, 248, 16.2 gaccha jānīhi ko nvasyā nātha ityeva koṭika //
MBh, 3, 249, 1.2  tvaṃ kadambasya vinamya śākhām ekāśrame tiṣṭhasi śobhamānā /
MBh, 3, 249, 2.1 atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu /
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 249, 13.2 ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya //
MBh, 3, 252, 13.2 mahābalā kiṃ tviha durbaleva sauvīrarājasya matāham asmi /
MBh, 3, 252, 18.3 yadā śarān arpayitā tavorasi tadā manas te kim ivābhaviṣyat //
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 253, 14.1 kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ /
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 255, 38.1 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ /
MBh, 3, 256, 8.1 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī /
MBh, 3, 256, 21.3 evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ //
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 258, 4.2 kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ /
MBh, 3, 258, 4.3 rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha //
MBh, 3, 258, 4.3 rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha //
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 3, 261, 22.3 avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām //
MBh, 3, 261, 23.1 dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ /
MBh, 3, 261, 23.1 dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ /
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 261, 48.1 kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate /
MBh, 3, 261, 48.2 kaḥ śirasyagnim ādāya viśvastaḥ svapate sukham //
MBh, 3, 261, 49.1 āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ /
MBh, 3, 261, 49.2 siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati //
MBh, 3, 262, 4.1 kim ihāgamane cāpi kāryaṃ te rākṣaseśvara /
MBh, 3, 262, 6.2 bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ //
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 262, 10.2 kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo 'pi tat //
MBh, 3, 262, 24.1 alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati /
MBh, 3, 263, 18.2 ko 'yaṃ pitaram asmākaṃ nāmnāhetyūcatuśca tau //
MBh, 3, 263, 20.1 apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ /
MBh, 3, 263, 37.1 papraccha rāmas taṃ vāgmī kastvaṃ prabrūhi pṛcchataḥ /
MBh, 3, 263, 37.2 kāmayā kim idaṃ citram āścaryaṃ pratibhāti me //
MBh, 3, 264, 19.2 kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ //
MBh, 3, 264, 27.2 mukto jñātir iti jñātvā tvarā maraṇe punaḥ //
MBh, 3, 264, 29.2 kiṃ nu jīvitasāmarthyam iti viddhi samāgatam //
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 3, 265, 28.1 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam /
MBh, 3, 266, 47.2 bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām //
MBh, 3, 266, 52.1 kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuśca kathaṃ hataḥ /
MBh, 3, 267, 24.1 upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane /
MBh, 3, 267, 35.1 brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha /
MBh, 3, 275, 40.2 kausalyāmātar iṣṭāṃste varān adya dadāni kān //
MBh, 3, 276, 5.2 kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ //
MBh, 3, 279, 6.2 kim āgamanam ityevaṃ rājā rājānam abravīt //
MBh, 3, 281, 11.2 kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 281, 11.2 kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 281, 70.1 tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame /
MBh, 3, 281, 84.1  tvavasthā tayor adya madartham iti cintaye /
MBh, 3, 281, 88.2 tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ //
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 282, 28.2 virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat //
MBh, 3, 282, 28.2 virātre cāgataṃ kasmāt ko 'nubandhaśca te 'bhavat //
MBh, 3, 284, 3.1 kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam /
MBh, 3, 284, 21.2 ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param /
MBh, 3, 284, 21.3 kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk //
MBh, 3, 285, 5.2 mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ /
MBh, 3, 287, 1.2 kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā /
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 3, 294, 2.2 kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ //
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 3, 295, 1.3 pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ //
MBh, 3, 295, 17.2 anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan //
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 296, 30.2 kiṃ vighātena te pārtha praśnān uktvā tataḥ piba /
MBh, 3, 297, 3.2 buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ //
MBh, 3, 297, 6.2 kas tasya viśvased vīro durmater akṛtātmanaḥ //
MBh, 3, 297, 9.2 ko 'nyaḥ pratisamāseta kālāntakayamād ṛte //
MBh, 3, 297, 13.3 pṛcchāmi ko bhavān devo naitacchakuninā kṛtam //
MBh, 3, 297, 14.2 catvāraḥ parvatāḥ kena pātitā bhuvi tejasā //
MBh, 3, 297, 18.2 pṛcchāmi bhagavaṃstasmāt ko bhavān iha tiṣṭhati //
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 27.3 kaścainam astaṃ nayati kasmiṃśca pratitiṣṭhati //
MBh, 3, 297, 27.3 kaścainam astaṃ nayati kasmiṃśca pratitiṣṭhati //
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 29.3 kena dvitīyavān bhavati rājan kena ca buddhimān //
MBh, 3, 297, 29.3 kena dvitīyavān bhavati rājan kena ca buddhimān //
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 31.3 kaścaiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 31.3 kaścaiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 33.2 kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 33.2 kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 33.3 kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 33.3 kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva //
MBh, 3, 297, 35.2 kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ /
MBh, 3, 297, 35.2 kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ /
MBh, 3, 297, 35.3  caikā vṛścate yajñaṃ kāṃ yajño nātivartate //
MBh, 3, 297, 35.3 kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate //
MBh, 3, 297, 37.2 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam /
MBh, 3, 297, 37.2 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam /
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 39.3 saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati //
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 41.3 kiṃ svicchīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām //
MBh, 3, 297, 41.3 kiṃ svicchīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām //
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.3 āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ //
MBh, 3, 297, 45.3 āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ //
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 49.3 kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham //
MBh, 3, 297, 49.3 kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham //
MBh, 3, 297, 51.2 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā /
MBh, 3, 297, 51.2 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā /
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 53.2 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam /
MBh, 3, 297, 53.2 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam /
MBh, 3, 297, 53.3 lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam //
MBh, 3, 297, 53.3 lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam //
MBh, 3, 297, 55.2 kaś ca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ /
MBh, 3, 297, 55.2 kaś ca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ /
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 57.3 kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet //
MBh, 3, 297, 57.3 kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet //
MBh, 3, 297, 61.2  dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 3, 297, 61.2 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 3, 297, 61.2 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 3, 297, 61.2 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 3, 297, 68.3 sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi //
MBh, 3, 297, 70.2 atha kenānubhāvena sāpatnaṃ jīvam icchasi //
MBh, 3, 298, 2.3 pṛcchāmi ko bhavān devo na me yakṣo mato bhavān //
MBh, 4, 1, 1.6 kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 4, 1, 1.14 tato 'jñānatamo'ndhasya kāvasthā jagato bhavet /
MBh, 4, 1, 2.24 durātmanāṃ hi kasteṣāṃ viśvāsaṃ gantum arhati /
MBh, 4, 1, 9.1 kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit /
MBh, 4, 1, 17.3 virāṭanṛpateḥ sādho raṃsyase kena karmaṇā /
MBh, 4, 1, 18.2 rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava //
MBh, 4, 1, 24.21 vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā /
MBh, 4, 2, 10.2 so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ //
MBh, 4, 2, 11.4 śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 16.2 gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati //
MBh, 4, 2, 20.2 varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.9 sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.42 kiṃrūpadhārī kiṃkarmā kiṃceṣṭaḥ kiṃparākramaḥ /
MBh, 4, 2, 20.43 bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ /
MBh, 4, 2, 20.44 kuntīputro virāṭasya raṃsyate kena karmaṇā /
MBh, 4, 2, 21.8 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam /
MBh, 4, 3, 1.2 kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi /
MBh, 4, 3, 1.7 so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha /
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 3, 5.9 mādrīputra virāṭasya raṃsyase kena karmaṇā /
MBh, 4, 3, 5.10 kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi /
MBh, 4, 3, 12.3 kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā /
MBh, 4, 3, 13.1 kena sma karmaṇā kṛṣṇā draupadī vicariṣyati /
MBh, 4, 4, 27.2 kastasya manasāpīcched anarthaṃ prājñasaṃmataḥ //
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 6, 5.0 papraccha ko 'yaṃ prathamaṃ sameyivān anena yo 'yaṃ prasamīkṣate sabhām //
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 4, 6, 10.2 gotraṃ ca nāmāpi ca śaṃsa tattvataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam //
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 8, 3.2 apṛcchaṃścaiva tāṃ dṛṣṭvā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 3.2 apṛcchaṃścaiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 7.2 samāhūyābravīd bhadre tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 7.2 samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 13.1  tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana /
MBh, 4, 8, 21.2 prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 22.2 te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 9, 3.1 kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi /
MBh, 4, 9, 3.1 kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi /
MBh, 4, 9, 7.1 kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam /
MBh, 4, 9, 7.1 kasyāsi rājño viṣayād ihāgataḥ kiṃ cāpi śilpaṃ tava vidyate kṛtam /
MBh, 4, 9, 7.2 kathaṃ tvam asmāsu nivatsyase sadā vadasva kiṃ cāpi taveha vetanam //
MBh, 4, 10, 9.1 idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam /
MBh, 4, 11, 5.3 kuto 'si kasyāsi kathaṃ tvam āgataḥ prabrūhi śilpaṃ tava vidyate ca yat //
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 13, 7.1  devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā /
MBh, 4, 13, 7.1 kā devarūpā hṛdayaṃgamā śubhe ācakṣva me ca kutaśca śobhanā /
MBh, 4, 13, 21.1 tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka /
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 4, 15, 23.1 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam /
MBh, 4, 15, 27.3 arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama //
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 4, 15, 38.3 kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam //
MBh, 4, 15, 38.3 kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam //
MBh, 4, 16, 3.2 kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama //
MBh, 4, 16, 9.1 uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ /
MBh, 4, 16, 12.2 kenāsyarthena samprāptā tvariteva mamāntikam //
MBh, 4, 17, 1.3 jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi //
MBh, 4, 17, 3.1 pārthivasya sutā nāma nu jīveta mādṛśī /
MBh, 4, 17, 4.2 parāmarśaṃ dvitīyaṃ ca soḍhum utsahate nu //
MBh, 4, 17, 5.2 kīcakena padā spṛṣṭā nu jīveta mādṛśī //
MBh, 4, 17, 6.2 na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me //
MBh, 4, 17, 11.1 ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha /
MBh, 4, 17, 27.2 dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram //
MBh, 4, 17, 29.2 śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi //
MBh, 4, 18, 30.2 sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava //
MBh, 4, 18, 34.1 kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa /
MBh, 4, 18, 36.2 śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param //
MBh, 4, 19, 10.2 imām avasthāṃ samprāptā mad anyā jijīviṣet //
MBh, 4, 19, 12.2 evaṃ samuditā nārī nvanyā duḥkhitā bhavet //
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā /
MBh, 4, 23, 21.2 bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai /
MBh, 4, 24, 18.1 anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe /
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 27, 25.2 kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ //
MBh, 4, 28, 4.2 kiṃ punaḥ pāṇḍavāstāta sarvāstrakuśalā raṇe //
MBh, 4, 29, 18.1 kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ /
MBh, 4, 34, 8.2 kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam //
MBh, 4, 34, 9.2 kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate //
MBh, 4, 35, 14.2  śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani //
MBh, 4, 36, 20.2 katthamāno 'bhiniryāya kimarthaṃ na yuyutsase //
MBh, 4, 36, 29.2 ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ //
MBh, 4, 36, 32.2 ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt //
MBh, 4, 38, 20.3 sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 24.2 suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam //
MBh, 4, 38, 25.1 ime ca kasya nārācāḥ sahasrā lomavāhinaḥ /
MBh, 4, 38, 26.1 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ /
MBh, 4, 38, 27.1 kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ /
MBh, 4, 38, 28.1 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 29.1 kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ /
MBh, 4, 38, 30.1 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 31.2 kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ //
MBh, 4, 38, 32.1 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 38, 33.1 kasya pāñcanakhe kośe sāyako hemavigrahaḥ /
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 40, 10.2 kena karmavipākena klībatvam idam āgatam //
MBh, 4, 40, 15.2 sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me //
MBh, 4, 42, 8.2 yadi bībhatsur āyātasteṣāṃ kaḥ syāt parāṅmukhaḥ //
MBh, 4, 42, 18.2 yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet //
MBh, 4, 42, 19.2 ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ /
MBh, 4, 42, 23.1 aśvānāṃ heṣitaṃ śrutvā praśaṃsā bhavet pare /
MBh, 4, 42, 25.1 kim atra kāryaṃ pārthasya kathaṃ vā sa praśasyate /
MBh, 4, 44, 10.1 ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā /
MBh, 4, 44, 15.2 samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam //
MBh, 4, 45, 7.1 prāpya dyūtena ko rājyaṃ kṣatriyastoṣṭum arhati /
MBh, 4, 45, 8.1 tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ /
MBh, 4, 45, 10.1 yudhiṣṭhiro jitaḥ kasmin bhīmaśca balināṃ varaḥ /
MBh, 4, 45, 10.2 indraprasthaṃ tvayā kasmin saṃgrāme nirjitaṃ purā //
MBh, 4, 45, 12.2 karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt //
MBh, 4, 45, 18.2 vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet //
MBh, 4, 45, 19.2 astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān //
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 4, 53, 23.1 droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt /
MBh, 4, 55, 14.1 bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraśca kaḥ /
MBh, 4, 59, 18.2 ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe //
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 4, 62, 4.2 ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te //
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 4, 63, 42.2 ko 'nyo bṛhannaḍāyāstān pratiyudhyeta saṃgatān //
MBh, 4, 64, 3.2 kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam //
MBh, 4, 64, 3.2 kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam //
MBh, 4, 67, 1.2 kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama /
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 1, 23.2 ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ //
MBh, 5, 3, 8.2 nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham //
MBh, 5, 3, 16.1 ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi /
MBh, 5, 3, 16.1 ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi /
MBh, 5, 3, 16.2 māṃ cāpi viṣahet ko nu kaśca bhīmaṃ durāsadam //
MBh, 5, 3, 16.2 māṃ cāpi viṣahet ko nu kaśca bhīmaṃ durāsadam //
MBh, 5, 3, 17.2 ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 5, 5, 3.1 kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu /
MBh, 5, 7, 31.2 ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ //
MBh, 5, 8, 10.2 yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ /
MBh, 5, 8, 13.2 kṛtam ityabravīcchalyaḥ kim anyat kriyatām iti /
MBh, 5, 9, 28.2 kaṃ bhavantam ahaṃ vidyāṃ ghorakarmāṇam adya vai /
MBh, 5, 9, 44.2 kiṃ karomīti covāca kālasūrya ivoditaḥ /
MBh, 5, 9, 52.1 kiṃ kāryam iti te rājan vicintya bhayamohitāḥ /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 7.2 vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ //
MBh, 5, 14, 2.2 icchāmi tvām ahaṃ jñātuṃ tvaṃ brūhi varānane //
MBh, 5, 14, 12.1 kimartham asi samprāptā vijñātaśca kathaṃ tvaham /
MBh, 5, 15, 6.2 svāgataṃ te varārohe kiṃ karomi śucismite //
MBh, 5, 15, 7.1 bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini /
MBh, 5, 15, 29.4 na me tatra gatir brahman kim anyat karavāṇi te //
MBh, 5, 16, 20.1 kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ /
MBh, 5, 16, 22.3 tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate //
MBh, 5, 20, 20.2 buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ //
MBh, 5, 21, 6.2 ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam //
MBh, 5, 21, 7.1 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ /
MBh, 5, 21, 9.2 punaruktena kiṃ tena bhāṣitena punaḥ punaḥ //
MBh, 5, 21, 16.2 kiṃ nu rādheya vācā te karma tat smartum arhasi /
MBh, 5, 22, 11.1 tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ /
MBh, 5, 25, 7.2 kastat kuryājjātu karma prajānan parājayo yatra samo jayaśca //
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 25, 11.1 ko vā kurūn droṇabhīṣmābhiguptān aśvatthāmnā śalyakṛpādibhiśca /
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 26, 3.1 kuto yuddhaṃ jātu naraḥ prajānan ko daivaśapto 'bhivṛṇīta yuddham /
MBh, 5, 26, 10.1 prāptaiśvaryo dhṛtarāṣṭro 'dya rājā lālapyate saṃjaya kasya hetoḥ /
MBh, 5, 27, 22.2 addhā kiṃ tat kāraṇaṃ yasya hetoḥ prajñāviruddhaṃ karma cikīrṣasīdam //
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 29, 39.2 parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā //
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 32, 22.1 kim anyatra viṣayād īśvarāṇāṃ yatra pārthaḥ paralokaṃ dadarśa /
MBh, 5, 33, 4.3 draṣṭum icchati te pādau kiṃ karotu praśādhi mām //
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 33, 40.2 yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ //
MBh, 5, 34, 19.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 5, 34, 19.1 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ /
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 35, 7.3 asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ //
MBh, 5, 35, 7.3 asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ //
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 37, 8.3 nāpnotyatha ca tat sarvam āyuḥ keneha hetunā //
MBh, 5, 37, 53.2 bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati //
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 43, 22.3 yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi //
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 47, 73.2 saubhadvāri pratyagṛhṇācchataghnīṃ dorbhyāṃ ka enaṃ viṣaheta martyaḥ //
MBh, 5, 48, 6.1 bṛhaspatiśca papraccha brāhmaṇaṃ kāvimāviti /
MBh, 5, 48, 30.1 kiṃ cānyanmayi durvṛttaṃ yena māṃ parigarhase /
MBh, 5, 48, 37.2 dhanaṃjayena vikramya kim anena tadā kṛtam //
MBh, 5, 49, 1.2 kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata /
MBh, 5, 49, 2.1 kim icchatyabhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ /
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 49, 9.2 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata /
MBh, 5, 50, 44.2 bāhubhyāṃ yudhyamānasya kastiṣṭhed agrataḥ pumān //
MBh, 5, 50, 56.1 saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam /
MBh, 5, 50, 59.1 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya /
MBh, 5, 52, 12.1 tapantam iva ko mandaḥ patiṣyati pataṃgavat /
MBh, 5, 54, 11.1 tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam /
MBh, 5, 54, 57.1 bhīmasene ca nihate ko 'nyo yudhyeta bhārata /
MBh, 5, 55, 1.3 kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ //
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 56, 1.2 kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān /
MBh, 5, 56, 28.2 tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi //
MBh, 5, 56, 46.1 kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān /
MBh, 5, 58, 23.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati /
MBh, 5, 63, 5.2 yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān //
MBh, 5, 63, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ kam ivādya na śātayet /
MBh, 5, 63, 8.2 taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān //
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 67, 4.2 gāvalgaṇe 'tra bhaktir yā te nityā janārdane /
MBh, 5, 70, 13.1 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ /
MBh, 5, 70, 17.2 svāmyam ātmani matvāsāvato duḥkhataraṃ nu kim //
MBh, 5, 70, 45.2 teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam //
MBh, 5, 70, 53.1 sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate /
MBh, 5, 70, 76.1 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram /
MBh, 5, 70, 77.1 īdṛśe hyarthakṛcchre 'smin kam anyaṃ madhusūdana /
MBh, 5, 70, 78.2 ko hi kṛṣṇāsti nastvādṛk sarvaniścayavit suhṛt //
MBh, 5, 71, 31.1 tasmiṃl lokaparityakte kiṃ kāryam avaśiṣyate /
MBh, 5, 76, 5.1 kiṃ caitanmanyase kṛcchram asmākaṃ pāpam āditaḥ /
MBh, 5, 78, 10.2 āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān //
MBh, 5, 78, 14.2 māṃsaśoṇitabhṛnmartyaḥ pratiyudhyeta ko yudhi //
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 80, 20.2  nu sīmantinī mādṛk pṛthivyām asti keśava //
MBh, 5, 80, 39.2 yadyahaṃ taṃ na paśyāmi śāntir hṛdayasya me //
MBh, 5, 81, 63.2 bhagavantaḥ kva saṃsiddhāḥ vīthī bhavatām iha //
MBh, 5, 81, 64.1 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ /
MBh, 5, 81, 64.1 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ /
MBh, 5, 81, 64.2 kenārthenopasaṃprāptā bhagavanto mahītalam //
MBh, 5, 82, 3.3 kāni vā vrajatastasya nimittāni mahaujasaḥ //
MBh, 5, 85, 9.2 na ca ditsasi tebhyastāṃstacchamaṃ kaḥ kariṣyati //
MBh, 5, 88, 63.2 atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama //
MBh, 5, 88, 69.2 dhanaṃjayaṃ na paśyāmi śāntir hṛdayasya me //
MBh, 5, 88, 85.2 aśṛṇot paruṣā vācastato duḥkhataraṃ nu kim //
MBh, 5, 88, 90.1  nu sīmantinī tvādṛg lokeṣvasti pitṛṣvasaḥ /
MBh, 5, 89, 27.2 dharme sthitāḥ pāṇḍaveyāḥ kastān kiṃ vaktum arhati //
MBh, 5, 89, 27.2 dharme sthitāḥ pāṇḍaveyāḥ kastān kiṃ vaktum arhati //
MBh, 5, 93, 21.2 ko nu tān viparītātmā yudhyeta bharatarṣabha //
MBh, 5, 93, 28.2 kṣaye cobhayato rājan kaṃ dharmam anupaśyasi //
MBh, 5, 93, 51.1 śakyaṃ kim anyad vaktuṃ te dānād anyajjaneśvara /
MBh, 5, 94, 2.1 kaḥ svid uttaram etasmād vaktum utsahate pumān /
MBh, 5, 94, 13.2 kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau //
MBh, 5, 94, 19.2 nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti //
MBh, 5, 101, 19.2 dyutimān darśanīyaśca kasyaiṣa kulanandanaḥ //
MBh, 5, 101, 20.1 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ /
MBh, 5, 101, 20.2 vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ //
MBh, 5, 102, 13.2 sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet //
MBh, 5, 102, 26.3 tvayā dattam adattaṃ kaḥ kartum utsahate vibho //
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 17.2 vimṛśa tvaṃ śanaistāta ko nvatra balavān iti //
MBh, 5, 103, 32.2 dhanaṃjayaścendrasuto na hanyātāṃ tu kaṃ raṇe //
MBh, 5, 103, 33.2 ete devāstvayā kena hetunā śakyam īkṣitum //
MBh, 5, 104, 21.1 dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi /
MBh, 5, 104, 22.3 kim āharāmi gurvarthaṃ bravītu bhagavān iti //
MBh, 5, 104, 24.2 kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata //
MBh, 5, 105, 4.2 śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me //
MBh, 5, 105, 5.2 gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me //
MBh, 5, 106, 1.3 brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam //
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ dvijasattama //
MBh, 5, 109, 23.2 kasya kāryaṃ kim iti vai parikrośanti gālava //
MBh, 5, 109, 23.2 kasya kāryaṃ kim iti vai parikrośanti gālava //
MBh, 5, 109, 25.2 catasraḥ kramayogena kāmāśāṃ gantum icchasi //
MBh, 5, 111, 6.1 kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam /
MBh, 5, 111, 7.1 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 112, 12.2 tam āha bhagavān kāṃ te dadāni gurudakṣiṇām //
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 118, 18.2 ko nvayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ //
MBh, 5, 118, 18.2 ko nvayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ //
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 118, 19.2 kathaṃ vā jñāyate svarge kena vā jñāyate 'pyuta //
MBh, 5, 119, 4.1 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 119, 15.2 ko bhavān kasya vā bandhur deśasya nagarasya vā //
MBh, 5, 119, 15.2 ko bhavān kasya vā bandhur deśasya nagarasya vā //
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 119, 21.1 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava /
MBh, 5, 119, 21.1 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava /
MBh, 5, 122, 28.1 ko hi śakrasamāñ jñātīn atikramya mahārathān /
MBh, 5, 122, 51.1 kiṃ te janakṣayeṇeha kṛtena bharatarṣabha /
MBh, 5, 122, 52.2 ajayat khāṇḍavaprasthe kastaṃ yudhyeta mānavaḥ //
MBh, 5, 122, 55.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati /
MBh, 5, 123, 17.1 kiṃ te sukhapriyeṇeha proktena bharatarṣabha /
MBh, 5, 125, 7.2 jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam //
MBh, 5, 125, 10.1 kena cāpyapavādena virudhyante 'ribhiḥ saha /
MBh, 5, 125, 11.1 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi /
MBh, 5, 125, 11.1 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi /
MBh, 5, 125, 18.1 kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan /
MBh, 5, 126, 8.1 kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati /
MBh, 5, 126, 11.2 sveṣu bandhuṣu kaḥ sādhuścared evam asāṃpratam //
MBh, 5, 126, 19.2 na ca rocayase rājan kim anyad buddhilāghavāt //
MBh, 5, 127, 15.2 nistartum āpadaḥ sveṣu daṇḍaṃ kastatra pātayet //
MBh, 5, 128, 27.2 nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet //
MBh, 5, 130, 4.1 kiṃ vācyāḥ pāṇḍaveyāste bhavatyā vacanānmayā /
MBh, 5, 130, 26.2 prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikastataḥ //
MBh, 5, 130, 31.1 ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā /
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 132, 18.2 ślāghanīyaṃ yaśasyaṃ ca śāntir hṛdayasya me //
MBh, 5, 132, 34.2 pṛṣṭhato 'nuvrajantaṃ vā śāntir hṛdayasya me //
MBh, 5, 133, 3.1 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā /
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 134, 11.2 kasya tvīdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ /
MBh, 5, 135, 15.2 pāñcālī paruṣāṇyuktā ko nu tat kṣantum arhati //
MBh, 5, 137, 3.3 pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim //
MBh, 5, 137, 13.2 vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati //
MBh, 5, 138, 2.1 kim abravīd rathopasthe rādheyaṃ paravīrahā /
MBh, 5, 138, 2.2 kāni sāntvāni govindaḥ sūtaputre prayuktavān //
MBh, 5, 142, 8.1 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret /
MBh, 5, 142, 12.2 bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param //
MBh, 5, 143, 1.3 prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te //
MBh, 5, 143, 10.2 asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ //
MBh, 5, 144, 6.2 tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam //
MBh, 5, 144, 9.1 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt /
MBh, 5, 144, 9.2 ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam //
MBh, 5, 144, 10.2 pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati //
MBh, 5, 145, 5.3 kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi //
MBh, 5, 145, 7.3 kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam /
MBh, 5, 145, 7.4 ācāryo vā mahābāho bhāradvājaḥ kim abravīt //
MBh, 5, 145, 8.2 putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam //
MBh, 5, 145, 9.1 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate /
MBh, 5, 145, 38.1 mayi jīvati rājyaṃ kaḥ sampraśāset pumān iha /
MBh, 5, 146, 16.2 bahunā kiṃ pralāpena yato dharmastato jayaḥ //
MBh, 5, 146, 19.2 ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ //
MBh, 5, 149, 8.2 svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ //
MBh, 5, 149, 40.2 kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām //
MBh, 5, 150, 3.2 śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata //
MBh, 5, 151, 2.1 asmin abhyāgate kāle kiṃ ca naḥ kṣamam acyuta /
MBh, 5, 151, 13.1 kiṃ ca tena mayoktena yānyabhāṣanta kauravāḥ /
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 155, 25.2 sahāyo ghoṣayātrāyāṃ kastadāsīt sakhā mama //
MBh, 5, 155, 26.2 khāṇḍave yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 27.2 tatra me yudhyamānasya kaḥ sahāyastadābhavat //
MBh, 5, 155, 28.2 yudhyato bahubhistāta kaḥ sahāyo 'bhavanmama //
MBh, 5, 156, 1.3 kim akurvanta kuravaḥ kālenābhipracoditāḥ //
MBh, 5, 157, 8.2 na sphuṭeddhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca //
MBh, 5, 157, 9.2 ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet //
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 5, 160, 20.2 āśā te jīvite mūḍha rājye vā kena hetunā //
MBh, 5, 162, 1.3 kim akurvanta me mandāḥ putrā duryodhanādayaḥ //
MBh, 5, 162, 3.2 kim uktavānmaheṣvāso bhīṣmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 4.2 kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ //
MBh, 5, 165, 13.1 ko hi nāma samāneṣu rājasūdāttakarmasu /
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 166, 34.2 hatānyekarathenājau kastasya sadṛśo rathaḥ //
MBh, 5, 173, 8.3 ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ //
MBh, 5, 173, 13.1 evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ /
MBh, 5, 174, 1.3 tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ //
MBh, 5, 175, 14.2 kasya ceyaṃ tava ca kā bhavatīcchāmi veditum //
MBh, 5, 175, 14.2 kasya ceyaṃ tava ca bhavatīcchāmi veditum //
MBh, 5, 176, 29.1 kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ /
MBh, 5, 177, 2.2 ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te //
MBh, 5, 178, 5.1 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā /
MBh, 5, 178, 6.2 parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati //
MBh, 5, 178, 15.2 abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi //
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 178, 21.1 ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām /
MBh, 5, 179, 22.2 mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam //
MBh, 5, 187, 3.2 yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te //
MBh, 5, 187, 17.2 daivaṃ puruṣakāreṇa ko nivartitum utsahet //
MBh, 5, 187, 31.1 ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim /
MBh, 5, 188, 1.3 dṛṣṭvā nyavartayaṃstāta kiṃ kāryam iti cābruvan //
MBh, 5, 191, 14.1 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati /
MBh, 5, 191, 16.1 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane /
MBh, 5, 191, 16.1 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane /
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 194, 5.1 kena kālena gāṅgeya kṣapayethā mahādyute /
MBh, 5, 194, 16.1 ācārya kena kālena pāṇḍuputrasya sainikān /
MBh, 5, 195, 3.2 kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho //
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, 12, 11.2 ukta eṣa mahārāja kim anyacchrotum icchasi //
MBh, 6, 15, 5.1 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ /
MBh, 6, 15, 5.1 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ /
MBh, 6, 15, 5.2 ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya //
MBh, 6, 15, 5.2 ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya //
MBh, 6, 15, 5.2 ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya //
MBh, 6, 15, 6.1 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham /
MBh, 6, 15, 22.1 māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam /
MBh, 6, 15, 22.2 duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan //
MBh, 6, 15, 28.2 veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
MBh, 6, 15, 29.2 duryodhanahitārthāya ke tadāsya puro 'bhavan //
MBh, 6, 15, 30.1 ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 15, 30.2 pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ //
MBh, 6, 15, 31.1 ke purastād avartanta rakṣanto bhīṣmam antike /
MBh, 6, 15, 31.2 ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
MBh, 6, 15, 32.1 vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān /
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 15, 33.1 pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim /
MBh, 6, 15, 33.2 samūhe ke parān vīrān pratyayudhyanta saṃjaya //
MBh, 6, 15, 44.2 hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
MBh, 6, 15, 48.1 ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi /
MBh, 6, 15, 51.1 jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya /
MBh, 6, 15, 58.2 duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata //
MBh, 6, 15, 65.2 duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
MBh, 6, 15, 67.2 prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ //
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 6, 20, 1.2 sūryodaye saṃjaya ke nu pūrvaṃ yuyutsavo hṛṣyamāṇā ivāsan /
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 21, 15.2 surāsurān avasphūrjann abravīt ke jayantviti //
MBh, 6, 22, 17.2 keṣāṃ prahṛṣṭāstatrāgre yodhā yudhyanti saṃjaya /
MBh, 6, 22, 17.3 udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ //
MBh, 6, 22, 17.3 udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ //
MBh, 6, 22, 18.1 ke pūrvaṃ prāharaṃstatra yuddhe hṛdayakampane /
MBh, 6, 22, 19.1 kasya senāsamudaye gandhamālyasamudbhavaḥ /
MBh, 6, BhaGī 1, 1.3 māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya //
MBh, 6, BhaGī 1, 22.2 kairmayā saha yoddhavyamasminraṇasamudyame //
MBh, 6, BhaGī 1, 32.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MBh, 6, BhaGī 1, 32.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MBh, 6, BhaGī 1, 35.2 api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte //
MBh, 6, BhaGī 1, 36.1 nihatya dhārtarāṣṭrānnaḥ prītiḥ syājjanārdana /
MBh, 6, BhaGī 2, 21.2 kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam //
MBh, 6, BhaGī 2, 21.2 kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam //
MBh, 6, BhaGī 2, 28.2 avyaktanidhanānyeva tatra paridevanā //
MBh, 6, BhaGī 2, 36.2 nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim //
MBh, 6, BhaGī 2, 54.2 sthitaprajñasya bhāṣā samādhisthasya keśava /
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 3, 33.2 prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati //
MBh, 6, BhaGī 3, 36.2 atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ /
MBh, 6, BhaGī 4, 16.1 kiṃ karma kimakarmeti kavayo 'pyatra mohitāḥ /
MBh, 6, BhaGī 4, 16.1 kiṃ karma kimakarmeti kavayo 'pyatra mohitāḥ /
MBh, 6, BhaGī 6, 37.3 aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati //
MBh, 6, BhaGī 8, 1.2 kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama /
MBh, 6, BhaGī 8, 1.2 kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama /
MBh, 6, BhaGī 8, 1.2 kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama /
MBh, 6, BhaGī 8, 1.3 adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kimucyate //
MBh, 6, BhaGī 8, 1.3 adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kimucyate //
MBh, 6, BhaGī 8, 2.1 adhiyajñaḥ kathaṃ ko 'tra dehe 'sminmadhusūdana /
MBh, 6, BhaGī 10, 17.2 keṣu keṣu ca bhāveṣu cintyo 'si bhagavanmayā //
MBh, 6, BhaGī 10, 17.2 keṣu keṣu ca bhāveṣu cintyo 'si bhagavanmayā //
MBh, 6, BhaGī 10, 42.1 athavā bahunaitena kiṃ jñātena tavārjuna /
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 12, 1.3 ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ //
MBh, 6, BhaGī 14, 21.2 kairliṅgaistrīnguṇānetānatīto bhavati prabho /
MBh, 6, BhaGī 16, 8.2 aparasparasambhūtaṃ kimanyatkāmahaitukam //
MBh, 6, BhaGī 16, 15.1 āḍhyo 'bhijanavānasmi ko 'nyo 'sti sadṛśo mayā /
MBh, 6, BhaGī 17, 1.3 teṣāṃ niṣṭhā tu kṛṣṇa sattvamāho rajastamaḥ //
MBh, 6, 41, 11.2 kiṃ te vyavasitaṃ rājan yad asmān apahāya vai /
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 28.2 kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti //
MBh, 6, 41, 28.2 kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti //
MBh, 6, 41, 29.1 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt /
MBh, 6, 41, 35.1 vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi /
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 41, 39.2 rājan kim atra sāhyaṃ te karomi kurunandana /
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 55.2 yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te //
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 6, 41, 80.2 brūhi kim atra sāhyaṃ te karomi nṛpasattama /
MBh, 6, 42, 1.3 ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā //
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 48, 22.1 ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt /
MBh, 6, 55, 2.1 bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya /
MBh, 6, 61, 5.2 kena dattavarāstāta kiṃ vā jñānaṃ vidanti te /
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 62, 4.1 ko nvayaṃ yo bhagavatā praṇamya vinayād vibho /
MBh, 6, 72, 21.2 vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ //
MBh, 6, 73, 27.1 yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati /
MBh, 6, 85, 1.3 bhīṣmo droṇaḥ kṛpaścaiva kim akurvata saṃyuge //
MBh, 6, 85, 5.2 yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ //
MBh, 6, 87, 1.3 saṃgrāme kim akurvanta tanmamācakṣva saṃjaya //
MBh, 6, 92, 6.2 kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān //
MBh, 6, 94, 11.1 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 97, 3.1 dhanaṃjayaśca kiṃ cakre mama sainyeṣu saṃjaya /
MBh, 6, 99, 43.2 yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca //
MBh, 6, 102, 36.2 duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet //
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 103, 62.2 ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha //
MBh, 6, 105, 2.1 ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham /
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 6, 112, 82.1 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham /
MBh, 6, 115, 3.1 tato duḥkhataraṃ manye kim anyat prabhaviṣyati /
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 6, 115, 38.2 preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha //
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 6, 117, 24.2 daivaṃ puruṣakāreṇa ko nivartitum utsahet //
MBh, 7, 1, 2.2 kim aceṣṭata viprarṣe hate pitari vīryavān //
MBh, 7, 1, 9.3 kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ //
MBh, 7, 1, 10.2 kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare //
MBh, 7, 2, 6.2 sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate //
MBh, 7, 3, 21.1 ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati /
MBh, 7, 5, 2.2 manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām //
MBh, 7, 5, 7.2 kaṃ nu senāpraṇetāraṃ manyase tadanantaram //
MBh, 7, 5, 17.1 ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame /
MBh, 7, 8, 1.2 kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 8, 20.2 bhāradvājaḥ kim akarocchūraḥ saṃkrandano yudhi //
MBh, 7, 8, 21.2 sa satyasaṃdho balavān droṇaḥ kim akarod yudhi //
MBh, 7, 8, 22.2 ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ //
MBh, 7, 8, 36.1 ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ /
MBh, 7, 8, 36.1 ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ /
MBh, 7, 8, 36.2 purastāt ke ca vīrasya yudhyamānasya saṃyuge //
MBh, 7, 8, 37.1 ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 8, 37.2 droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim //
MBh, 7, 9, 7.2 āyād ajātaśatrur vai kastaṃ droṇād avārayat //
MBh, 7, 9, 10.2 dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan //
MBh, 7, 9, 11.1 ke duṣpradharṣaṃ rājānam iṣvāsavaram acyutam /
MBh, 7, 9, 12.2 taṃ bhīmasenam āyāntaṃ ke śūrāḥ paryavārayan //
MBh, 7, 9, 20.3 ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe 'rhati //
MBh, 7, 9, 21.2 ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 9, 21.2 ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 9, 22.1 ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 9, 26.2 yadāyānnakulo dhīmān ke śūrāḥ paryavārayan //
MBh, 7, 9, 28.2 droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan //
MBh, 7, 9, 32.2 pārthena samam astreṣu kastaṃ droṇād avārayat //
MBh, 7, 9, 35.2 samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 38.2 tyajantaṃ tumule prāṇān ke śūrāḥ paryavārayan //
MBh, 7, 9, 39.2 dhṛṣṭaketuṃ tam āyāntaṃ droṇāt kaḥ samavārayat //
MBh, 7, 9, 40.2 aparāntagiridvāre kastaṃ droṇād avārayat //
MBh, 7, 9, 42.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 45.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 47.2 yad droṇam ādravan saṃkhye ke vīrāstān avārayan //
MBh, 7, 9, 49.2 dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan //
MBh, 7, 9, 50.2 cekitānaṃ maheṣvāsaṃ kastaṃ droṇād avārayat //
MBh, 7, 9, 51.2 anādhṛṣṭir adīnātmā kastaṃ droṇād avārayat //
MBh, 7, 9, 53.2 tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan //
MBh, 7, 9, 55.2 droṇāt kastaṃ naravyāghraṃ yuyutsuṃ pratyavārayat //
MBh, 7, 9, 58.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 59.2 śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇād avārayan //
MBh, 7, 9, 66.1 tasya naptāram āyāntaṃ śaibyaṃ kaḥ samavārayat /
MBh, 7, 9, 67.2 prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 69.2 ghaṭotkacaṃ mahābāhuṃ kastaṃ droṇād avārayat //
MBh, 7, 9, 70.2 tyaktāraḥ saṃyuge prāṇān kiṃ teṣām ajitaṃ yudhi //
MBh, 7, 10, 24.2 kṛtavān puṇḍarīkākṣaḥ kastadanya ihārhati //
MBh, 7, 10, 36.2 rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ //
MBh, 7, 11, 4.2 karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi //
MBh, 7, 14, 12.2 soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt //
MBh, 7, 17, 28.2 gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ //
MBh, 7, 21, 6.2 ke vīrāḥ saṃnyavartanta tanmamācakṣva saṃjaya //
MBh, 7, 23, 4.2 kim anyad daivasaṃyogānmama putrasya cābhavat //
MBh, 7, 23, 9.2 nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ //
MBh, 7, 23, 17.2 ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 23, 17.2 ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 23, 17.2 ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 23, 19.3 māmakānāṃ ca ye śūrāḥ kāṃstatra samavārayan //
MBh, 7, 25, 2.1 kim arjunaścāpyakarot saṃśaptakabalaṃ prati /
MBh, 7, 25, 2.2 saṃśaptakā vā pārthasya kim akurvata saṃjaya //
MBh, 7, 26, 13.1 kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan /
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 28, 1.2 tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ /
MBh, 7, 30, 21.1 nīla kiṃ bahubhir dagdhaistava yodhaiḥ śarārciṣā /
MBh, 7, 32, 11.2 tatra kasya balaṃ krāmed anyatra tryambakāt prabhoḥ //
MBh, 7, 35, 5.2 sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatram eva vā //
MBh, 7, 37, 1.3 ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran //
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 41, 13.3 varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi //
MBh, 7, 45, 3.2 saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ //
MBh, 7, 46, 2.2 plavamānam ivākāśe ke śūrāḥ samavārayan //
MBh, 7, 50, 25.2 ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ //
MBh, 7, 50, 33.2 apaśyatastad vadanaṃ śāntir hṛdayasya me //
MBh, 7, 50, 34.2 aśṛṇvataḥ svanaṃ tasya śāntir hṛdayasya me //
MBh, 7, 50, 35.2 apaśyato 'dya vīrasya śāntir hṛdayasya me //
MBh, 7, 50, 36.2 nādyāhaṃ yadi paśyāmi śāntir hṛdayasya me //
MBh, 7, 50, 53.3 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham //
MBh, 7, 50, 57.1 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe /
MBh, 7, 52, 14.1 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha /
MBh, 7, 53, 20.2 ko 'rjunasyāgratastiṣṭhet sākṣād api śatakratuḥ //
MBh, 7, 53, 50.2 tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā //
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 55, 9.2 pāñcāleṣu ca vīreṣu hataḥ kenāsyanāthavat //
MBh, 7, 57, 46.3 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām //
MBh, 7, 61, 1.2 śvobhūte kim akārṣuste duḥkhaśokasamanvitāḥ /
MBh, 7, 61, 1.3 abhimanyau hate tatra ke vāyudhyanta māmakāḥ //
MBh, 7, 61, 4.2 dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ //
MBh, 7, 61, 5.1 kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati /
MBh, 7, 61, 35.1 kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 61, 41.1 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ /
MBh, 7, 61, 49.1 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt /
MBh, 7, 61, 49.1 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt /
MBh, 7, 62, 19.2 rakṣeran ko nu tāṃ yudhyeccamūm anyatra kauravaiḥ //
MBh, 7, 62, 21.1 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ /
MBh, 7, 65, 1.3 ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṃjayam //
MBh, 7, 69, 5.1 atra buddhyā samīkṣasva kiṃ nu kāryam anantaram /
MBh, 7, 69, 58.1 so 'bravīt svāgataṃ devā brūta kiṃ karavāṇyaham /
MBh, 7, 73, 2.2 naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi //
MBh, 7, 74, 36.2 kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate //
MBh, 7, 75, 10.1 kim adbhutataraṃ loke bhavitāpyatha vāpyabhūt /
MBh, 7, 78, 10.2 śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā //
MBh, 7, 81, 1.3 pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya //
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 86, 26.1 kuru tvam ātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 86, 36.1 kuruṣvādyātmano guptiṃ kaste goptā gate mayi /
MBh, 7, 87, 14.1 anādiṣṭastu guruṇā ko nu yudhyeta mānavaḥ /
MBh, 7, 87, 14.2 ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ /
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 89, 25.2 śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ //
MBh, 7, 89, 27.2 putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata //
MBh, 7, 89, 28.2 kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 89, 29.2 dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ //
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 95, 18.3 keṣāṃ saṃyamanīm adya gantum utsahate manaḥ //
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 95, 19.3 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja //
MBh, 7, 97, 1.3 nirhrīkā mama te putrāḥ kim akurvata saṃjaya //
MBh, 7, 97, 3.1 kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ /
MBh, 7, 97, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 102, 11.2 sātvatasyāpi kaṃ yuddhe preṣayiṣye padānugam //
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 104, 1.3 meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan //
MBh, 7, 104, 4.2 kastasya samare sthātā sākṣād api śatakratuḥ //
MBh, 7, 104, 5.2 duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ //
MBh, 7, 104, 6.2 pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ //
MBh, 7, 104, 7.2 kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan //
MBh, 7, 104, 8.2 ke śūrāḥ paryavartanta tanmamācakṣva saṃjaya //
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 107, 1.4 karṇo vā samare tāta kim akārṣīd ataḥ param //
MBh, 7, 110, 5.2 yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt //
MBh, 7, 110, 12.2 bhīmo dhanaṃjayānveṣī kastam archejjijīviṣuḥ //
MBh, 7, 110, 13.1 ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ /
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 113, 2.2 idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya //
MBh, 7, 113, 10.2 prādravaṃstāvakā yodhāḥ kim etad iti cābruvan //
MBh, 7, 118, 5.1 kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 118, 5.2 kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti //
MBh, 7, 118, 14.1 ko hi nāma pramattāya pareṇa saha yudhyate /
MBh, 7, 118, 26.2 abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet //
MBh, 7, 118, 47.2 so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam //
MBh, 7, 122, 16.2 ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ //
MBh, 7, 122, 36.1 sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham /
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 125, 19.2 kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit //
MBh, 7, 125, 21.2 anyān bahūṃśca suhṛdo jīvitārtho 'dya ko mama //
MBh, 7, 126, 1.3 tathaiva bhūriśravasi kim āsīd vo manastadā //
MBh, 7, 126, 2.2 kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya //
MBh, 7, 126, 9.2 tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe //
MBh, 7, 126, 17.2 druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ //
MBh, 7, 126, 28.2 hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase //
MBh, 7, 129, 3.1 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ /
MBh, 7, 129, 3.2 ke cottaram arakṣanta nighnataḥ śātravān raṇe //
MBh, 7, 130, 1.3 amṛṣyamāṇe saṃrabdhe vo 'bhūd vai matistadā //
MBh, 7, 130, 2.2 yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata //
MBh, 7, 130, 4.1 kim amanyata durdharṣaḥ praviṣṭe śatrutāpane /
MBh, 7, 130, 4.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 130, 5.1 ke ca taṃ varadaṃ vīram anvayur dvijasattamam /
MBh, 7, 130, 5.2 ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ /
MBh, 7, 130, 5.3 ke purastād ayudhyanta nighnataḥ śātravān raṇe //
MBh, 7, 130, 8.2 saṃloḍyamāneṣu pṛthagvidheṣu ke vastadānīṃ matimanta āsan //
MBh, 7, 133, 28.2 garjāmi yadyahaṃ vipra tava kiṃ tatra naśyati //
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 7, 133, 61.2 kim anyad daivasaṃyogānmanyase puruṣādhama //
MBh, 7, 134, 35.3 karṇo vaikartanaḥ sūta pratyapadyat kim uttaram //
MBh, 7, 134, 37.2 karṇo vaikartanaḥ sūta kim uttaram apadyata //
MBh, 7, 134, 74.1 ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi /
MBh, 7, 135, 23.1 ācāryaputra durbuddhe kim anyair nihataistava /
MBh, 7, 138, 8.3 andhe tamasi magnānām āsīt vo matistadā //
MBh, 7, 139, 9.3 amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā //
MBh, 7, 139, 10.1 kim amanyanta sainyāni praviṣṭe śatrutāpane /
MBh, 7, 139, 10.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 139, 11.1 ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam /
MBh, 7, 139, 11.2 ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ //
MBh, 7, 139, 11.2 ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ //
MBh, 7, 139, 12.1 ke pṛṣṭhato 'sya hyabhavan vīrā vīrasya yudhyataḥ /
MBh, 7, 139, 12.2 ke purastād agacchanta nighnataḥ śātravān raṇe //
MBh, 7, 151, 7.2 kim anyad rākṣasān anyān asmāṃśca paribhūya ha //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 155, 13.1 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha /
MBh, 7, 156, 1.2 katham asmaddhitārthaṃ te kaiśca yogair janārdana /
MBh, 7, 158, 16.2 drauṇikarṇakṛpāstāta te 'pyakurvan kim āhave //
MBh, 7, 160, 24.1 ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā /
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 7, 160, 29.1 imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ /
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
MBh, 7, 161, 43.1 pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet /
MBh, 7, 164, 25.3 kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata //
MBh, 7, 164, 29.1 kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā /
MBh, 7, 165, 93.1 kasmin idaṃ hate rājan rathasiṃhe balaṃ tava /
MBh, 7, 166, 1.3 brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt //
MBh, 7, 166, 3.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 13.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 15.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 167, 8.2 ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya //
MBh, 7, 167, 18.2 punarāvartitaṃ kena yadi jānāsi śaṃsa me //
MBh, 7, 167, 24.1 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ /
MBh, 7, 167, 26.2 dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha //
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 7, 168, 23.1 ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ /
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 7, 168, 26.2 kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate //
MBh, 7, 169, 5.2 śrutvā kim āhuḥ pāñcālyaṃ tanmamācakṣva saṃjaya //
MBh, 7, 169, 13.1 kastvetad vyavased āryastvad anyaḥ puruṣādhamaḥ /
MBh, 7, 169, 24.2 vāryamāṇena nihatastataḥ pāpataraṃ nu kim //
MBh, 7, 169, 25.2 visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam //
MBh, 7, 169, 53.2 vayaṃ kṣamayitāraśca kim anyatra śamād bhavet //
MBh, 7, 169, 57.1 kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam /
MBh, 7, 171, 15.1 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana /
MBh, 7, 171, 32.3 tathā duryodhanenokto drauṇiḥ kim akarot punaḥ //
MBh, 7, 172, 40.2 muhūrtaṃ cintayāmāsa kiṃ tvetad iti māriṣa //
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 45.2 astraṃ tvidaṃ kathaṃ mithyā mama kaśca vyatikramaḥ //
MBh, 8, 1, 40.2 taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ //
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 2, 9.2 bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ //
MBh, 8, 4, 3.2 kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ //
MBh, 8, 4, 3.2 kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ //
MBh, 8, 5, 1.3 narendraḥ kiṃcid āśvasto dvijaśreṣṭha kim abravīt //
MBh, 8, 5, 25.2 ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam //
MBh, 8, 5, 40.1 ko hi me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 8, 5, 56.2 kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ //
MBh, 8, 5, 58.2 ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya //
MBh, 8, 5, 74.1 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 5, 82.2 pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ //
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 92.2 karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt //
MBh, 8, 5, 93.2 śakuniḥ saubalas tāta hate karṇe kim abravīt //
MBh, 8, 5, 94.2 karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata //
MBh, 8, 5, 96.2 aśvatthāmā hate karṇe kim abhāṣata saṃjaya //
MBh, 8, 5, 97.2 kṛpaḥ śāradvatas tāta hate karṇe kim abravīt //
MBh, 8, 5, 99.2 vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya //
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 5, 102.1 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge /
MBh, 8, 5, 102.2 vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ //
MBh, 8, 5, 103.1 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt /
MBh, 8, 5, 103.1 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt /
MBh, 8, 5, 107.2 bhīṣmadroṇau hatau śrutvā ko nvartho jīvitena me //
MBh, 8, 7, 2.2 akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 14, 24.2 vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kairapi //
MBh, 8, 16, 1.2 pāṇḍye hate kim akarod arjuno yudhi saṃjaya /
MBh, 8, 24, 52.2 provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ //
MBh, 8, 24, 94.2 hasann ivābravīd devo sārathiḥ ko bhaviṣyati //
MBh, 8, 24, 99.2 sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame //
MBh, 8, 24, 147.2 akṛtāstrasya deveśa śaktir me maheśvara /
MBh, 8, 26, 47.2 sūryodaye ko hi vimuktasaṃśayo garvaṃ kurvītādya gurau nipātite //
MBh, 8, 26, 51.2 vāsudevaḥ sṛñjayāḥ sātyakiś ca yamau ca kas tau viṣahen mad anyaḥ //
MBh, 8, 26, 60.2 jugupiṣava ihaitya pāṇḍavaṃ kim u bahunā saha tair jayāmi tam //
MBh, 8, 26, 63.2 prasabham iha vilokya ko haret puruṣavarāvarajām ṛte 'rjunāt //
MBh, 8, 26, 64.1 tribhuvanasṛjam īśvareśvaraṃ ka iha pumān bhavam āhvayed yudhi /
MBh, 8, 27, 24.2 bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ //
MBh, 8, 27, 29.2 apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati //
MBh, 8, 27, 62.3 ubhayaṃ tat samāsādya ko 'tivartitum arhati //
MBh, 8, 27, 67.1 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja /
MBh, 8, 28, 17.1 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti /
MBh, 8, 28, 46.1 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam /
MBh, 8, 29, 18.2 ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ //
MBh, 8, 29, 19.2 kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya //
MBh, 8, 30, 26.2 kaś cetayāno nivasen muhūrtam api mānavaḥ //
MBh, 8, 30, 55.2 gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ //
MBh, 8, 31, 6.1 ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya /
MBh, 8, 31, 8.2 ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram //
MBh, 8, 31, 9.2 kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ //
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 32, 24.1 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan /
MBh, 8, 32, 24.2 kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat //
MBh, 8, 35, 3.2 tataḥ paraṃ kim akarot putro duryodhano mama //
MBh, 8, 43, 13.2 saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe //
MBh, 8, 44, 2.2 kim akurvanta kuravas tan mamācakṣva saṃjaya //
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 8, 46, 15.2 bahunātra kim uktena nāhaṃ tat soḍhum utsahe //
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 8, 49, 7.1 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam /
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 49, 31.1 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ /
MBh, 8, 49, 32.1 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ /
MBh, 8, 49, 89.1 tam āha kṛṣṇaḥ kim idaṃ punar bhavān vikośam ākāśanibhaṃ karoty asim /
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 50, 3.2 hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram /
MBh, 8, 50, 17.2 prāṇān eva parityakṣye jīvitārtho hi ko mama //
MBh, 8, 50, 51.1 ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa /
MBh, 8, 51, 7.1 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān /
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 51, 13.1 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam /
MBh, 8, 51, 21.2 yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ //
MBh, 8, 51, 43.1 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi /
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ /
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 8, 54, 14.2  vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 8, 56, 1.3 duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya //
MBh, 8, 56, 5.2 rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi //
MBh, 8, 57, 40.2 te krośamātraṃ nipatanty amoghāḥ kas tena yodho 'sti samaḥ pṛthivyām //
MBh, 8, 57, 43.2 lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām //
MBh, 8, 57, 49.2 etādṛśau phalgunavāsudevau ko 'nyaḥ pratīyān mad ṛte nu śalya //
MBh, 8, 63, 73.3 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me //
MBh, 8, 65, 16.2 amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin //
MBh, 8, 66, 22.2 uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram //
MBh, 9, 1, 1.3 alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija //
MBh, 9, 1, 2.2 pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ //
MBh, 9, 2, 9.2 tvayā hīno mahābāho kāṃ nu yāsyāmyahaṃ gatim //
MBh, 9, 2, 13.1 ko nu mām utthitaṃ kālye tāta tāteti vakṣyati /
MBh, 9, 2, 29.2 vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ //
MBh, 9, 2, 31.2 nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ //
MBh, 9, 2, 32.2 bāhlīkaśca mahārāja kim anyad bhāgadheyataḥ //
MBh, 9, 2, 33.2 śrutāyuścācyutāyuśca kim anyad bhāgadheyataḥ //
MBh, 9, 2, 34.3 saṃśaptakāśca bahavaḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 35.2 ārśyaśṛṅgaśca nihataḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 36.2 mlecchāśca bahusāhasrāḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 37.2 nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 38.2 nihatā bahavo yatra kim anyad bhāgadheyataḥ //
MBh, 9, 2, 39.2 nihatāḥ samare sarve kim anyad bhāgadheyataḥ //
MBh, 9, 2, 40.2 vayasyā bhrātaraścaiva kim anyad bhāgadheyataḥ //
MBh, 9, 2, 59.1 ko vā mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 2, 59.2 arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī //
MBh, 9, 2, 60.1 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge /
MBh, 9, 2, 60.2 vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ //
MBh, 9, 3, 14.2 lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe //
MBh, 9, 3, 32.2 jayadratho hato rājan kiṃ nu śeṣam upāsmahe //
MBh, 9, 3, 33.1 ko veha sa pumān asti yo vijeṣyati pāṇḍavam /
MBh, 9, 5, 17.3 bhavāṃstasmānniyogāt te ko 'stu senāpatir mama //
MBh, 9, 7, 35.2 māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam //
MBh, 9, 18, 27.1 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram /
MBh, 9, 18, 56.2 yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ //
MBh, 9, 18, 59.3 ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ //
MBh, 9, 22, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 23, 31.1 ko nu rājakule jātaḥ kauraveyo viśeṣataḥ /
MBh, 9, 23, 32.2 amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam //
MBh, 9, 23, 34.2 pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam //
MBh, 9, 23, 35.3 pratyākhyātā hyasatkṛtya sa kasmai rocayed vacaḥ //
MBh, 9, 24, 39.1 duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati /
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 27, 19.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 9, 28, 19.3 pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā /
MBh, 9, 28, 35.2 kim anena gṛhītena nānenārtho 'sti jīvatā //
MBh, 9, 28, 50.2 pāṇḍavaiśca hṛte rājye ko nu jīvati mādṛśaḥ //
MBh, 9, 29, 1.3 mama sainyāvaśiṣṭāste kim akurvata saṃjaya //
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 29, 33.2 kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā //
MBh, 9, 30, 45.2 asahāyo hi ko rājā rājyam icchet praśāsitum //
MBh, 9, 30, 46.2 bhavadbhiśca hṛte rājye ko nu jīveta mādṛśaḥ //
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 9, 30, 57.2 abhiyuktastu ko rājā dātum iccheddhi medinīm //
MBh, 9, 30, 61.2 ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām //
MBh, 9, 31, 5.2 kim abravīt pāṇḍaveyāṃstanmamācakṣva saṃjaya //
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 32, 3.1 kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam /
MBh, 9, 32, 10.1 ko nu sarvān vinirjitya śatrūn ekena vairiṇā /
MBh, 9, 32, 46.2 kiṃ katthitena bahudhā yudhyasvādya mayā saha /
MBh, 9, 32, 48.1 gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ /
MBh, 9, 34, 60.2 kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate //
MBh, 9, 36, 38.1 kasmiṃśca kāraṇe tatra vismito yadunandanaḥ /
MBh, 9, 37, 1.2 saptasārasvataṃ kasmāt kaśca maṅkaṇako muniḥ /
MBh, 9, 37, 1.2 saptasārasvataṃ kasmāt kaśca maṅkaṇako muniḥ /
MBh, 9, 37, 1.3 kathaṃ siddhaśca bhagavān kaścāsya niyamo 'bhavat //
MBh, 9, 37, 2.1 kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama /
MBh, 9, 37, 2.1 kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama /
MBh, 9, 38, 8.3 muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā //
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 41, 15.2 brūhi kiṃ karavāṇīti provāca munisattamam //
MBh, 9, 41, 24.2 cintayāmāsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet //
MBh, 9, 43, 35.1 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati /
MBh, 9, 43, 45.2 manasā cintayāmāsa kim ayaṃ labhatām iti //
MBh, 9, 47, 8.2 bhagavanmuniśārdūla kim ājñāpayasi prabho //
MBh, 9, 47, 56.2  tasyā bhagavanmātā kva saṃvṛddhā ca śobhanā /
MBh, 9, 49, 55.2 tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati //
MBh, 9, 49, 59.2 mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet //
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 9, 52, 5.1 kim idaṃ vartate rājan prayatnena pareṇa ca /
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 9, 53, 3.2 papraccha tān ṛṣīn sarvān kasyāśramavarastvayam //
MBh, 9, 55, 4.2 gadām udyamya yo yāti kim anyad bhāgadheyataḥ //
MBh, 9, 55, 36.1 kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara /
MBh, 9, 55, 39.1 kiṃ vācā bahunoktena katthitena ca durmate /
MBh, 9, 57, 2.1 anayor vīrayor yuddhe ko jyāyān bhavato mataḥ /
MBh, 9, 57, 2.2 kasya vā ko guṇo bhūyān etad vada janārdana //
MBh, 9, 57, 2.2 kasya vā ko guṇo bhūyān etad vada janārdana //
MBh, 9, 57, 15.1 ko nveṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet /
MBh, 9, 59, 1.3 kim abravīt tadā sūta baladevo mahābalaḥ //
MBh, 9, 60, 1.3 pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya //
MBh, 9, 60, 9.2 duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt //
MBh, 9, 60, 21.2 kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā //
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 60, 33.2 ghaṭotkace vyaṃsayathāḥ kastvattaḥ pāpakṛttamaḥ //
MBh, 9, 60, 46.5 mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā //
MBh, 9, 60, 47.2 tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā //
MBh, 9, 60, 48.2 aiśvaryaṃ cottamaṃ prāptaṃ ko nu svantataro mayā //
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 9, 62, 24.1 kaśca tāṃ krodhadīptākṣīṃ putravyasanakarśitām /
MBh, 9, 62, 46.1 kim anyat kālayogāddhi diṣṭam eva parāyaṇam /
MBh, 9, 63, 1.3 śauṭīramānī putro me kānyabhāṣata saṃjaya //
MBh, 9, 63, 2.2 vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave //
MBh, 9, 63, 13.1  prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 9, 63, 13.2 ko vā samayabhettāraṃ budhaḥ saṃmantum arhati //
MBh, 9, 63, 14.1 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ /
MBh, 9, 63, 15.1 kiṃ nu citram atastvadya bhagnasakthasya yanmama /
MBh, 9, 63, 19.2 amitrā bādhitāḥ sarve ko nu svantataro mayā //
MBh, 9, 63, 20.2 priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā //
MBh, 9, 63, 21.2 tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā //
MBh, 9, 63, 22.2 ājāneyaistathā yātaṃ ko nu svantataro mayā //
MBh, 9, 63, 23.2 svadharmeṇa jitā lokāḥ ko nu svantataro mayā //
MBh, 9, 63, 25.2 nidhanaṃ tanmayā prāptaṃ ko nu svantataro mayā //
MBh, 9, 63, 36.2 gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate //
MBh, 9, 64, 16.2 nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha //
MBh, 10, 1, 16.2 kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya //
MBh, 10, 2, 5.1 parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 2, 6.2 vyarthaṃ bhavati sarvatra pūrvaṃ kastatra niścayaḥ //
MBh, 10, 3, 23.2 pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi //
MBh, 10, 4, 8.2 ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ //
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 4, 27.2 sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet //
MBh, 10, 4, 28.1 kasya hyakaruṇasyāpi netrābhyām aśru nāvrajet /
MBh, 10, 5, 29.2 kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam //
MBh, 10, 6, 1.3 akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me //
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 8, 7.2 kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ //
MBh, 10, 8, 28.2 kṣipraṃ ca samanahyanta kim etad iti cābruvan //
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 9, 31.1 pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān /
MBh, 10, 9, 33.2 prajñācakṣuśca durdharṣaḥ kāṃ gatiṃ pratipatsyate //
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 17, 5.1 kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha /
MBh, 10, 17, 23.1 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te /
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 11, 1, 1.3 dhṛtarāṣṭro mahārājaḥ śrutvā kim akaronmune //
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 11, 1, 11.1 kiṃ nu bandhuvihīnasya jīvitena mamādya vai /
MBh, 11, 1, 19.3 ko 'nyo 'sti duḥkhitataro mayā loke pumān iha //
MBh, 11, 2, 7.2 sarve cābhimukhāḥ kṣīṇās tatra paridevanā //
MBh, 11, 2, 8.2 na te tava na teṣāṃ tvaṃ tatra paridevanā //
MBh, 11, 2, 12.2 saṃsāreṣvanubhūtāni kasya te kasya vā vayam //
MBh, 11, 2, 12.2 saṃsāreṣvanubhūtāni kasya te kasya vā vayam //
MBh, 11, 9, 1.3 kim aceṣṭata viprarṣe tanme vyākhyātum arhasi //
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 11, 25.2 kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ //
MBh, 11, 15, 13.4 kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama //
MBh, 11, 15, 20.1 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati /
MBh, 11, 16, 28.2 abhimanyor vināśaṃ ca kaścintayitum arhati //
MBh, 11, 16, 58.1 ato duḥkhataraṃ kiṃ nu keśava pratibhāti me /
MBh, 11, 19, 19.2 nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ //
MBh, 11, 20, 23.1 kām idānīṃ naravyāghra ślakṣṇayā smitayā girā /
MBh, 11, 22, 15.1 kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati /
MBh, 11, 23, 25.1 dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava /
MBh, 11, 24, 19.1 kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana /
MBh, 11, 25, 4.1 kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara /
MBh, 11, 26, 11.2 yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ /
MBh, 11, 26, 18.2 kena jñānabalenaivaṃ putra paśyasi siddhavat /
MBh, 11, 26, 22.2 vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ //
MBh, 12, 1, 16.1 kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam /
MBh, 12, 3, 11.1 aho 'smyaśucitāṃ prāptaḥ kim idaṃ kriyate tvayā /
MBh, 12, 3, 18.2 kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat //
MBh, 12, 7, 4.2 ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ //
MBh, 12, 7, 29.1 ko hi bandhuḥ kulīnaḥ saṃstathā brūyāt suhṛjjane /
MBh, 12, 8, 7.2 saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati //
MBh, 12, 8, 13.2 hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi //
MBh, 12, 8, 14.2 dāridryaṃ pātakaṃ loke kastacchaṃsitum arhati //
MBh, 12, 8, 25.2 rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ //
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 9, 34.2 ko hi nāma bhavenārthī bhavet kāraṇatattvavit //
MBh, 12, 10, 2.2 vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha //
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 15, 25.2 na ca kaścinna tān hanti kim anyat prāṇayāpanāt //
MBh, 12, 18, 14.1 tāśca tvaṃ viphalāḥ kurvan kāṃl lokānnu gamiṣyasi /
MBh, 12, 18, 20.2 yadānena samaṃ sarvaṃ kim idaṃ mama dīyate /
MBh, 12, 18, 21.1  vāhaṃ tava ko me tvaṃ ko 'dya te mayyanugrahaḥ /
MBh, 12, 18, 21.1 kā vāhaṃ tava ko me tvaṃ ko 'dya te mayyanugrahaḥ /
MBh, 12, 18, 21.1 kā vāhaṃ tava ko me tvaṃ ko 'dya te mayyanugrahaḥ /
MBh, 12, 18, 22.2 saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat //
MBh, 12, 18, 23.2 tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate //
MBh, 12, 18, 35.2 dadātyaharahaḥ pūrvaṃ ko nu dharmatarastataḥ //
MBh, 12, 19, 25.1 yān vayaṃ nābhijānīmaḥ kastāñ jñātum ihārhati /
MBh, 12, 24, 1.2 bhagavan karmaṇā kena sudyumno vasudhādhipaḥ /
MBh, 12, 24, 7.2 kutaḥ phalānyavāptāni hetunā kena khādasi //
MBh, 12, 26, 27.2 tato jñāsyasi kaḥ kasya kena vā katham eva vā //
MBh, 12, 26, 27.2 tato jñāsyasi kaḥ kasya kena vā katham eva vā //
MBh, 12, 26, 27.2 tato jñāsyasi kaḥ kasya kena vā katham eva vā //
MBh, 12, 27, 17.3 kānnu lokān gamiṣyāmi kṛtvā tat karma dāruṇam //
MBh, 12, 27, 18.2 jyeṣṭhaṃ bhrātaram atyugraṃ ko mattaḥ pāpakṛttamaḥ //
MBh, 12, 28, 33.2 jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā //
MBh, 12, 28, 38.2 saṃsāreṣvanubhūtāni kasya te kasya vā vayam //
MBh, 12, 28, 38.2 saṃsāreṣvanubhūtāni kasya te kasya vā vayam //
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 28, 40.2 kasmāt kam anuśoceyam ityevaṃ sthāpayenmanaḥ /
MBh, 12, 29, 13.2 avimuktaṃ cariṣyāmastatra paridevanā //
MBh, 12, 29, 76.2 anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai //
MBh, 12, 30, 1.3 parvatena kimarthaṃ ca dattaḥ kena mamāra ca //
MBh, 12, 33, 4.2 asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana //
MBh, 12, 33, 7.1  nu tāsāṃ varastrīṇām avasthādya bhaviṣyati /
MBh, 12, 35, 1.2 kāni kṛtveha karmāṇi prāyaścittīyate naraḥ /
MBh, 12, 35, 1.3 kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha //
MBh, 12, 37, 2.1 kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate /
MBh, 12, 37, 2.1 kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate /
MBh, 12, 37, 2.1 kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate /
MBh, 12, 37, 2.2 kiṃ ca pātram apātraṃ vā tanme brūhi pitāmaha //
MBh, 12, 38, 19.2 upasaṃpraṣṭum arhāmi tam ahaṃ kena hetunā //
MBh, 12, 39, 27.1 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam /
MBh, 12, 46, 1.2 kim idaṃ paramāścaryaṃ dhyāyasyamitavikrama /
MBh, 12, 47, 1.3 katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat //
MBh, 12, 49, 23.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama /
MBh, 12, 52, 3.1 kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau /
MBh, 12, 54, 3.1 kāḥ kathāḥ samavartanta tasmin vīrasamāgame /
MBh, 12, 54, 24.2 kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava //
MBh, 12, 54, 26.1 śītāṃśuścandra ityukte ko loke vismayiṣyati /
MBh, 12, 54, 26.2 tathaiva yaśasā pūrṇe mayi ko vismayiṣyati //
MBh, 12, 59, 107.2 anayā kiṃ mayā kāryaṃ tanme tattvena śaṃsata //
MBh, 12, 59, 132.2 ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt //
MBh, 12, 59, 141.2 kārtsnyena bharataśreṣṭha kim anyad iha vartatām //
MBh, 12, 60, 2.1 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak /
MBh, 12, 60, 2.1 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak /
MBh, 12, 60, 2.2 caturṇām āśramāṇāṃ ca rājadharmāśca ke matāḥ //
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 60, 3.2 kena paurāśca bhṛtyāśca vardhante bharatarṣabha //
MBh, 12, 60, 5.1 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃcid āpadi /
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 65, 33.2 kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ //
MBh, 12, 68, 6.2 kam arcanto mahāprājña sukham atyantam āpnuyuḥ //
MBh, 12, 68, 37.2 bhāve ca bhāvo nityaḥ syāt kastaṃ na pratipūjayet //
MBh, 12, 68, 54.2 ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati //
MBh, 12, 69, 1.2 pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate /
MBh, 12, 69, 71.1 kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api /
MBh, 12, 69, 71.1 kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api /
MBh, 12, 70, 1.3 kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha //
MBh, 12, 70, 1.3 kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha //
MBh, 12, 71, 1.2 kena vṛttena vṛttajña vartamāno mahīpatiḥ /
MBh, 12, 73, 9.2 dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet /
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 76, 32.2 prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikastataḥ //
MBh, 12, 76, 33.2 kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītir uttamā /
MBh, 12, 76, 33.2 kiṃ nvataḥ paramaṃ svargyaṃ nvataḥ prītir uttamā /
MBh, 12, 76, 33.3 kiṃ nvataḥ paramaiśvaryaṃ brūhi me yadi manyase //
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 78, 1.3 kayā ca vṛttyā varteta tanme brūhi pitāmaha //
MBh, 12, 79, 3.2 kāni paṇyāni vikrīṇan svargalokānna hīyate /
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 19.3 kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam //
MBh, 12, 79, 19.3 kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam //
MBh, 12, 79, 19.3 kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam //
MBh, 12, 79, 40.1 kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpyadugdhayā /
MBh, 12, 79, 40.1 kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpyadugdhayā /
MBh, 12, 79, 40.2 vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā //
MBh, 12, 79, 40.2 vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā //
MBh, 12, 80, 20.2 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 12, 81, 9.1 anityacittaḥ puruṣastasmin ko jātu viśvaset /
MBh, 12, 82, 10.1 syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ /
MBh, 12, 82, 10.2 yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ //
MBh, 12, 85, 2.2 kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran /
MBh, 12, 86, 3.2 kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ /
MBh, 12, 89, 18.2 kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet //
MBh, 12, 90, 4.2 kasmin idānīṃ maryādām ayaṃ lokaḥ kariṣyati //
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 94, 35.1 ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ /
MBh, 12, 94, 35.1 ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ /
MBh, 12, 94, 35.2 madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet //
MBh, 12, 96, 1.3 kastasya dharmyo vijaya etat pṛṣṭo bravīhi me //
MBh, 12, 97, 1.3 adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ //
MBh, 12, 97, 10.3 dharmalabdhāddhi vijayāt ko lābho 'bhyadhiko bhavet //
MBh, 12, 99, 1.2 ke lokā yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā /
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā /
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ ca dakṣiṇā /
MBh, 12, 99, 14.3 ṛtvijaścātra ke proktāstanme brūhi śatakrato //
MBh, 12, 103, 1.2 jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha /
MBh, 12, 104, 5.2 kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī //
MBh, 12, 104, 44.2 kāni liṅgāni duṣṭasya bhavanti dvijasattama /
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 15.2 sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret //
MBh, 12, 105, 44.2 saṃyoge viprayogānte ko nu vipraṇayenmanaḥ //
MBh, 12, 105, 45.2 avaśyaṃ prajahātyetat tad vidvān ko 'nusaṃjvaret //
MBh, 12, 105, 53.2 daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān //
MBh, 12, 107, 6.2 amātyaṃ ko na kurvīta rājyapraṇayakovidam //
MBh, 12, 109, 1.3 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 109, 2.1 kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam /
MBh, 12, 110, 2.2 tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ //
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 110, 3.2 kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet //
MBh, 12, 110, 3.2 kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet //
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 119, 20.2 śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 121, 5.2 ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ //
MBh, 12, 121, 7.1 kaśca pūrvāparam idaṃ jāgarti paripālayan /
MBh, 12, 121, 7.2 kaśca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ /
MBh, 12, 121, 7.2 kaśca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ /
MBh, 12, 121, 7.3 kiṃsaṃsthaśca bhaved daṇḍaḥ cāsya gatir iṣyate //
MBh, 12, 122, 9.2 apṛcchad vasuhomastaṃ rājan kiṃ karavāṇi te //
MBh, 12, 122, 12.2 kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate //
MBh, 12, 122, 12.2 kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate //
MBh, 12, 123, 2.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ /
MBh, 12, 123, 12.2 pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam //
MBh, 12, 124, 29.1 brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet /
MBh, 12, 124, 46.1 tam apṛcchanmahākāyaṃ prahrādaḥ ko bhavān iti /
MBh, 12, 124, 48.2 śarīrānniḥsṛtastasya ko bhavān iti cābravīt //
MBh, 12, 124, 51.1 ko bhavān iti pṛṣṭaśca tam āha sa mahādyutiḥ /
MBh, 12, 124, 57.2 kaścāsau brāhmaṇaśreṣṭhastattvam icchāmi veditum //
MBh, 12, 125, 7.2 durlabhatvācca paśyāmi kim anyad durlabhaṃ tataḥ //
MBh, 12, 125, 22.2 kena bhadramukhārthena samprāpto 'si tapovanam //
MBh, 12, 125, 23.3 kasmin kule hi jātastvaṃ kiṃnāmāsi bravīhi naḥ //
MBh, 12, 125, 27.1 kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ /
MBh, 12, 125, 31.2 kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ /
MBh, 12, 125, 31.3 etad icchāmi tattvena śrotuṃ kim iha durlabham //
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 33.2 āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham /
MBh, 12, 126, 33.2 āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham /
MBh, 12, 126, 38.1 tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam /
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 127, 7.2 nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan //
MBh, 12, 127, 8.2 mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt /
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya gatiḥ /
MBh, 12, 128, 4.2 jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet //
MBh, 12, 128, 20.1 kṣatriyo vṛttisaṃrodhe kasya nādātum arhati /
MBh, 12, 128, 22.1 pīḍitasya kim advāram utpatho nidhṛtasya vā /
MBh, 12, 128, 26.1 kṣatriye saṃśayaḥ kaḥ syād ityetanniścitaṃ sadā /
MBh, 12, 129, 3.2 āpannacetaso brūhi kiṃ kāryam avaśiṣyate //
MBh, 12, 129, 7.2 kastatrādhikam ātmānaṃ saṃtyajed arthadharmavit //
MBh, 12, 129, 8.1 avarodhājjugupseta sapatnadhane dayā /
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 130, 2.1 kenāsmin brāhmaṇo jīvejjaghanye kāla āgate /
MBh, 12, 130, 6.2 vṛttavijñānavān dhīraḥ kastaṃ kiṃ vaktum arhati //
MBh, 12, 130, 6.2 vṛttavijñānavān dhīraḥ kastaṃ kiṃ vaktum arhati //
MBh, 12, 136, 8.2 kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet //
MBh, 12, 136, 9.1 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet /
MBh, 12, 136, 9.1 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet /
MBh, 12, 136, 111.2 uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi //
MBh, 12, 136, 124.2 jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet //
MBh, 12, 136, 150.1 kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ /
MBh, 12, 136, 167.2 bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet //
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 137, 45.3 kālenaiva pravartante kaḥ kasyehāparādhyati //
MBh, 12, 137, 45.3 kālenaiva pravartante kaḥ kasyehāparādhyati //
MBh, 12, 137, 52.2 yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam //
MBh, 12, 137, 109.2 mayoktaṃ bharataśreṣṭha kim anyacchrotum icchasi //
MBh, 12, 139, 6.2 kena svid brāhmaṇo jīvejjaghanye kāla āgate //
MBh, 12, 139, 34.1 cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet /
MBh, 12, 139, 43.1 kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe /
MBh, 12, 139, 46.2 uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam //
MBh, 12, 140, 23.1 tena tvaṃ chinnamūlena kaṃ toṣayitum arhasi /
MBh, 12, 141, 5.3 svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata //
MBh, 12, 142, 3.2 kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate //
MBh, 12, 142, 23.1 uvāca ca svāgataṃ te brūhi kiṃ karavāṇyaham /
MBh, 12, 142, 24.1 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi /
MBh, 12, 142, 24.1 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi /
MBh, 12, 142, 42.2 cintayāmāsa manasā kim idaṃ nu kṛtaṃ mayā //
MBh, 12, 143, 2.1 kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā /
MBh, 12, 144, 6.2 amitasya tu dātāraṃ bhartāraṃ na pūjayet //
MBh, 12, 144, 8.2 patihīnāpi nārī satī jīvitum utsahet //
MBh, 12, 146, 9.1 kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃcana /
MBh, 12, 147, 10.2 kim āścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam /
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 149, 10.2 kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati //
MBh, 12, 149, 30.2 tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati //
MBh, 12, 149, 37.2 tat kartaiva samaśnāti bāndhavānāṃ kim atra hi //
MBh, 12, 149, 40.1 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha /
MBh, 12, 149, 78.2 tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha //
MBh, 12, 150, 31.2 na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt //
MBh, 12, 151, 11.1 mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi /
MBh, 12, 151, 34.2 vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te //
MBh, 12, 154, 1.3 dharmakāmasya dharmātman kiṃ nu śreya ihocyate //
MBh, 12, 154, 3.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 154, 36.1 dāntasya kim araṇyena tathādāntasya bhārata /
MBh, 12, 156, 2.2 satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate //
MBh, 12, 160, 5.2 kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva //
MBh, 12, 160, 6.1 kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā /
MBh, 12, 160, 6.1 kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā /
MBh, 12, 161, 2.2 teṣāṃ garīyān katamo madhyamaḥ ko laghuśca kaḥ //
MBh, 12, 161, 2.2 teṣāṃ garīyān katamo madhyamaḥ ko laghuśca kaḥ //
MBh, 12, 161, 3.1 kasmiṃścātmā niyantavyastrivargavijayāya vai /
MBh, 12, 162, 2.1 kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet /
MBh, 12, 162, 2.2 āyatyāṃ ca tadātve ca ke kṣamāstān vadasva me //
MBh, 12, 162, 44.1 kim idaṃ kuruṣe mauḍhyād viprastvaṃ hi kulodgataḥ /
MBh, 12, 164, 9.2 papraccha kāśyapo vāgmī kim āgamanakāraṇam //
MBh, 12, 165, 29.2 kiṃ kṛtvā dhārayeyaṃ vai prāṇān ityabhyacintayat //
MBh, 12, 167, 23.2 mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 168, 12.2  buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana /
MBh, 12, 168, 12.2 kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana /
MBh, 12, 168, 12.2 kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana /
MBh, 12, 168, 12.3 kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi //
MBh, 12, 168, 12.3 kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi //
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 168, 49.2  hi kāntam ihāyāntam ayaṃ kānteti maṃsyate //
MBh, 12, 169, 1.3 kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 169, 7.3 amoghāsu patantīṣu kiṃ dhīra iva bhāṣase //
MBh, 12, 169, 8.2 katham abhyāhato lokaḥ kena vā parivāritaḥ /
MBh, 12, 169, 8.3 amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām //
MBh, 12, 169, 8.3 amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām //
MBh, 12, 169, 11.2 gādhodake matsya iva sukhaṃ vindeta kastadā /
MBh, 12, 169, 14.3 ko hi jānāti kasyādya mṛtyusenā nivekṣyate //
MBh, 12, 169, 14.3 ko hi jānāti kasyādya mṛtyusenā nivekṣyate //
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 170, 1.3 sukhaduḥkhāgamasteṣāṃ kaḥ kathaṃ vā pitāmaha //
MBh, 12, 170, 15.2 kastam icchet paridraṣṭuṃ dātum icchati cenmahīm //
MBh, 12, 171, 1.3 dhanatṛṣṇābhibhūtaśca kiṃ kurvan sukham āpnuyāt //
MBh, 12, 171, 27.1 paretya yo na labhate tato duḥkhataraṃ nu kim /
MBh, 12, 171, 59.2 kāṃ buddhiṃ samanudhyāya śāntaścarasi nirvṛtaḥ //
MBh, 12, 172, 1.2 kena vṛttena vṛttajña vītaśokaścarenmahīm /
MBh, 12, 172, 1.3 kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim //
MBh, 12, 172, 8.1  nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune /
MBh, 12, 172, 8.1 kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune /
MBh, 12, 172, 8.1 kā nu prajñā śrutaṃ vā kiṃ vṛttir vā nu te mune /
MBh, 12, 172, 13.2 utpattinidhanajñasya kiṃ kāryam avaśiṣyate //
MBh, 12, 173, 1.3 narasya pratiṣṭhā syād etat pṛṣṭo vadasva me //
MBh, 12, 173, 3.2 prahrādo namucir maṅkistasyāḥ kiṃ vidyate param //
MBh, 12, 173, 18.2 kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ //
MBh, 12, 173, 26.2 sukhaduḥkhe tathā cobhe tatra paridevanā //
MBh, 12, 174, 5.2 hastāvāpena gacchanti nāstikāḥ kim ataḥ param //
MBh, 12, 175, 1.3 pralaye ca kam abhyeti tanme brūhi pitāmaha //
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 22.3 kānyatra parimāṇāni saṃśayaṃ chinddhi me 'rthataḥ //
MBh, 12, 175, 31.3 adṛśyāya tvagamyāya kaḥ pramāṇam udāharet //
MBh, 12, 175, 33.2 ko 'nyastad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ //
MBh, 12, 179, 10.1 tasmin pañcatvam āpanne jīvaḥ kim anudhāvati /
MBh, 12, 179, 10.2 kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā //
MBh, 12, 179, 10.2 kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā //
MBh, 12, 179, 11.2 yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati //
MBh, 12, 180, 14.2 śārīre mānase duḥkhe kastāṃ vedayate rujam //
MBh, 12, 180, 18.1 hṛṣyati krudhyati ca kaḥ śocatyudvijate ca kaḥ /
MBh, 12, 180, 18.1 hṛṣyati krudhyati ca kaḥ śocatyudvijate ca kaḥ /
MBh, 12, 180, 18.2 icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ //
MBh, 12, 184, 1.2 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 185, 25.2 nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 189, 3.2 kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ //
MBh, 12, 189, 4.2 jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ //
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 189, 5.1 kiṃ yajñavidhir evaiṣa kim etajjapyam ucyate /
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 23.3 svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha //
MBh, 12, 192, 32.3 mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 192, 37.2 svaśaktyā kiṃ karomīha tad bhavān prabravītu me //
MBh, 12, 192, 40.2 ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te /
MBh, 12, 192, 40.2 ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te /
MBh, 12, 192, 40.3 brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim //
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 192, 50.3 svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada //
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 192, 89.2 virūpa kiṃ dhārayate bhavān asya vadasva me /
MBh, 12, 192, 95.2 ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān //
MBh, 12, 192, 95.2 ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān //
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 193, 1.2 kim uttaraṃ tadā tau sma cakratustena bhāṣite /
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 193, 32.2 yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 194, 1.2 kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca /
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 12, 198, 10.2 yatra nāsti padanyāsaḥ kastaṃ viṣayam āpnuyāt //
MBh, 12, 201, 1.2 ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha /
MBh, 12, 201, 1.3 ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ //
MBh, 12, 202, 3.2 kena kāryavisargeṇa tanme brūhi pitāmaha //
MBh, 12, 202, 27.3 ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat //
MBh, 12, 202, 27.3 ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat //
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet //
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet //
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet //
MBh, 12, 205, 25.2 ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ /
MBh, 12, 205, 25.2 ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ /
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 205, 25.3 ke punaḥ punar āyānti ke mohād aphalā iva //
MBh, 12, 205, 26.1 keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ /
MBh, 12, 209, 4.1 atrāha ko nvayaṃ bhāvaḥ svapne viṣayavān iva /
MBh, 12, 210, 11.3 kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'pyasāviti //
MBh, 12, 211, 1.2 kena vṛttena vṛttajño janako mithilādhipaḥ /
MBh, 12, 211, 25.2 kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam //
MBh, 12, 211, 35.1 evaṃ sati ca prītir dānavidyātapobalaiḥ /
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 3.2 apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati //
MBh, 12, 212, 4.2 kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ //
MBh, 12, 212, 4.2 kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ //
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet /
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 215, 10.2 ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase //
MBh, 12, 215, 22.2 śubhāśubhāstadā tatra tasya kiṃ mānakāraṇam //
MBh, 12, 215, 27.2 budhyamānasya darpo vā māno vā kiṃ kariṣyati //
MBh, 12, 216, 22.2 śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi //
MBh, 12, 217, 8.2 yadyevam abhijānāmi vyathā me vijānataḥ //
MBh, 12, 217, 16.1 ko hi lokasya kurute vināśaprabhavāvubhau /
MBh, 12, 217, 17.2 etadyonīni bhūtāni tatra paridevanā //
MBh, 12, 217, 19.2 tasmin kālavaśaṃ prāpte vyathā me vijānataḥ //
MBh, 12, 217, 40.2 garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati //
MBh, 12, 218, 3.1 bale keyam apakrāntā rocamānā śikhaṇḍinī /
MBh, 12, 218, 5.2  tvaṃ baler apakrāntā rocamānā śikhaṇḍinī /
MBh, 12, 218, 6.1  tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā /
MBh, 12, 218, 9.2 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte /
MBh, 12, 218, 11.2 kathaṃ tvayā balistyaktaḥ kimarthaṃ vā śikhaṇḍini /
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 219, 20.2 alabhyaṃ labhate martyastatra paridevanā //
MBh, 12, 219, 21.2 tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati //
MBh, 12, 220, 1.2 magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi /
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 220, 19.2 trailokyarājyanāśe hi ko 'nyo jīvitum utsahet //
MBh, 12, 220, 22.2 kastvad anya imā vācaḥ sukrūrā vaktum arhati //
MBh, 12, 220, 69.1 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 79.1 kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ /
MBh, 12, 220, 89.2 kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ //
MBh, 12, 221, 18.1  tvaṃ kena ca kāryeṇa samprāptā cāruhāsini /
MBh, 12, 221, 18.1 kā tvaṃ kena ca kāryeṇa samprāptā cāruhāsini /
MBh, 12, 221, 27.3 dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān //
MBh, 12, 222, 5.2  te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam //
MBh, 12, 222, 5.2 kā te prajñā kutaścaiṣā kiṃ caitasyāḥ parāyaṇam //
MBh, 12, 222, 18.1 āsthitastam ahaṃ mārgam asūyiṣyāmi kaṃ katham /
MBh, 12, 222, 18.2 nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā //
MBh, 12, 223, 1.3 guṇaiḥ sarvair upetaśca ko nvasti bhuvi mānavaḥ //
MBh, 12, 223, 23.2 kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati //
MBh, 12, 227, 17.2 plavair aplavavanto hi kiṃ kariṣyantyacetasaḥ //
MBh, 12, 229, 2.2 kiṃ tajjñānam atho vidyā yayā nistarati dvayam /
MBh, 12, 233, 1.3 kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā //
MBh, 12, 233, 1.3 kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā //
MBh, 12, 237, 16.2 nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam //
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 248, 6.1 kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ /
MBh, 12, 248, 6.1 kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ /
MBh, 12, 248, 21.1 karavāṇyadya kaṃ kāmaṃ varārho 'si mato mama /
MBh, 12, 250, 24.2 kim idaṃ vartate putri kriyatāṃ tad vaco mama //
MBh, 12, 251, 1.3 ko 'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha //
MBh, 12, 251, 20.1 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati /
MBh, 12, 251, 20.1 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati /
MBh, 12, 253, 12.2 kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā /
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 254, 41.1 tāni jīvāni vikrīya mṛteṣu vicāraṇā /
MBh, 12, 254, 41.2  taile kā ghṛte brahmanmadhunyapsvauṣadheṣu vā //
MBh, 12, 254, 41.2 kā taile ghṛte brahmanmadhunyapsvauṣadheṣu vā //
MBh, 12, 254, 45.1 aghnyā iti gavāṃ nāma ka enān hantum arhati /
MBh, 12, 255, 34.2 grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale /
MBh, 12, 255, 36.2 atha svakarmaṇā kena vāṇija prāpnuyāt sukham /
MBh, 12, 256, 14.1 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā /
MBh, 12, 256, 14.1 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā /
MBh, 12, 256, 14.1 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā /
MBh, 12, 256, 22.2 yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 258, 10.2 asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet //
MBh, 12, 258, 11.1 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet /
MBh, 12, 258, 11.2 pitaraṃ cāpyavajñāya kaḥ pratiṣṭhām avāpnuyāt //
MBh, 12, 258, 49.2 bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati //
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
MBh, 12, 259, 21.2 na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścana //
MBh, 12, 259, 21.2 na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścana //
MBh, 12, 260, 2.2 adūrasamprasthitayoḥ kiṃsvicchreyaḥ pitāmaha //
MBh, 12, 260, 9.2 haṃho vedā yadi matā dharmāḥ kenāpare matāḥ //
MBh, 12, 260, 11.2  vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ //
MBh, 12, 260, 23.2 ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ //
MBh, 12, 261, 4.2 teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam //
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 28.2 kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā //
MBh, 12, 261, 28.2 kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā //
MBh, 12, 261, 28.2 kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā //
MBh, 12, 261, 37.3 pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate //
MBh, 12, 261, 39.2 kim atra pratyakṣatamaṃ bhavanto yad upāsate /
MBh, 12, 261, 44.2 ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam //
MBh, 12, 263, 1.3 kasya lābho viśiṣṭo 'tra tanme brūhi pitāmaha //
MBh, 12, 263, 18.2 uvāca patitaṃ bhūmau kuṇḍadhāra kim iṣyate //
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 263, 44.3 kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet //
MBh, 12, 263, 44.3 kṛtaṃ mayā bhavet kiṃ te kaśca te 'nugraho bhavet //
MBh, 12, 264, 11.2 kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam //
MBh, 12, 267, 3.2 pralaye ca kam abhyeti tad bhavān prabravītu me //
MBh, 12, 270, 31.1 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam /
MBh, 12, 270, 32.2 kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 270, 33.1 kena vā karmaṇā śakyam atha jñānena kena vā /
MBh, 12, 270, 33.1 kena vā karmaṇā śakyam atha jñānena kena vā /
MBh, 12, 271, 67.2 kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha //
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 273, 30.2 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho /
MBh, 12, 273, 36.1 asmākaṃ brahmahatyāto ko 'nto lokapitāmaha /
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 12, 273, 63.2 kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 274, 24.3 kena vā pratiṣedhena gamanaṃ te na vidyate //
MBh, 12, 274, 59.2 vistaraḥ kathitaḥ putra kim anyat prabravīmi te //
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 276, 41.2 yathāvacchāstrasampannā kastaṃ deśaṃ parityajet //
MBh, 12, 276, 42.2 ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ //
MBh, 12, 276, 43.2 pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet //
MBh, 12, 277, 1.3 nityaṃ kaiśca guṇair yuktaḥ saṅgapāśād vimucyate //
MBh, 12, 277, 3.2 kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute /
MBh, 12, 277, 19.2 ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ //
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 277, 24.1 evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ /
MBh, 12, 277, 44.2 paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet //
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 279, 2.1 kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama /
MBh, 12, 279, 4.1 kiṃ śreyaḥ sarvabhūtānām asmiṃlloke paratra ca /
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
MBh, 12, 281, 1.2 kaḥ kasya copakurute kaśca kasmai prayacchati /
MBh, 12, 281, 1.2 kaḥ kasya copakurute kaśca kasmai prayacchati /
MBh, 12, 281, 1.2 kaḥ kasya copakurute kaśca kasmai prayacchati /
MBh, 12, 281, 1.2 kaḥ kasya copakurute kaśca kasmai prayacchati /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 285, 35.2 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama /
MBh, 12, 287, 2.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 287, 2.1 kiṃ śreyaḥ gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 287, 2.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena vā na prakāśate /
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena vā na prakāśate /
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 288, 43.3 asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam //
MBh, 12, 288, 43.3 asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam //
MBh, 12, 289, 42.2 āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata /
MBh, 12, 290, 52.2 kān svagātrodbhavān doṣān paśyasyamitavikrama /
MBh, 12, 290, 79.2 magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet //
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 1.3 kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ //
MBh, 12, 295, 23.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam /
MBh, 12, 295, 35.2 nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca /
MBh, 12, 297, 3.1 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet /
MBh, 12, 298, 5.2 kim avyaktaṃ paraṃ brahma tasmācca paratastu kim //
MBh, 12, 298, 5.2 kim avyaktaṃ paraṃ brahma tasmācca paratastu kim //
MBh, 12, 304, 27.1 etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
MBh, 12, 306, 26.1 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam /
MBh, 12, 306, 26.1 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam /
MBh, 12, 306, 40.1 kastapā atapāḥ proktaḥ ko 'sau puruṣa ucyate /
MBh, 12, 306, 100.1 ātmā hyevātmano hyekaḥ ko 'nyastvatto 'dhiko bhavet /
MBh, 12, 307, 2.2 rasāyanaprayogair vā kair nopaiti jarāntakau //
MBh, 12, 307, 5.1 kena vṛttena bhagavann atikrāmejjarāntakau /
MBh, 12, 307, 13.1 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā /
MBh, 12, 307, 13.1 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā /
MBh, 12, 307, 13.2 kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi //
MBh, 12, 307, 13.2 kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi //
MBh, 12, 307, 13.2 kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi //
MBh, 12, 308, 1.3 kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me //
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 308, 20.2 kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ //
MBh, 12, 308, 45.2 rājarṣibhikṣukācāryā mucyante kena hetunā //
MBh, 12, 308, 58.2 kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama //
MBh, 12, 308, 96.1 kāsi kasya kuto veti tvayāham abhicoditā /
MBh, 12, 308, 96.1 kāsi kasya kuto veti tvayāham abhicoditā /
MBh, 12, 308, 123.2 ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ //
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 124.2 saṃbandhaḥ ko 'sti bhūtānāṃ svair apyavayavair iha //
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 127.3 kāsi kasya kuto veti vacane kiṃ prayojanam //
MBh, 12, 308, 127.3 kāsi kasya kuto veti vacane kiṃ prayojanam //
MBh, 12, 308, 127.3 kāsi kasya kuto veti vacane kiṃ prayojanam //
MBh, 12, 308, 128.2 kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 129.2 saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 130.2 yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 132.2 ātmanātmani saṃpaśyet kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 152.2 ko rājyam abhipadyeta prāpya copaśamaṃ labhet //
MBh, 12, 308, 153.2 balaṃ kośam amātyāṃśca kasyaitāni na vā nṛpa //
MBh, 12, 308, 155.2 anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ //
MBh, 12, 308, 155.2 anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ //
MBh, 12, 308, 167.2 kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ //
MBh, 12, 308, 168.2 śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam //
MBh, 12, 308, 168.2 śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam //
MBh, 12, 309, 72.2 ko hi tad veda kasyādya mṛtyusenā nivekṣyate //
MBh, 12, 309, 72.2 ko hi tad veda kasyādya mṛtyusenā nivekṣyate //
MBh, 12, 309, 84.2 anāgatānyatītāni kasya te kasya vā vayam //
MBh, 12, 309, 84.2 anāgatānyatītāni kasya te kasya vā vayam //
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 310, 2.1 kasyāṃ cotpādayāmāsa śukaṃ vyāsastapodhanaḥ /
MBh, 12, 313, 9.2 kim āgamanam ityeva paryapṛcchata pārthivaḥ //
MBh, 12, 313, 13.1 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaśca kimātmakaḥ /
MBh, 12, 313, 27.2 triṣvāśrameṣu ko nvartho bhavet param abhīpsataḥ //
MBh, 12, 313, 51.2 tasmin vai vartase vipra kim anyat paripṛcchasi //
MBh, 12, 314, 10.2 tacchrutvā vyathitā lokāḥ ka imām uddhared iti //
MBh, 12, 314, 11.3 kiṃ nvatra sukṛtaṃ kāryaṃ bhaved iti vicintayan //
MBh, 12, 315, 18.2 tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te //
MBh, 12, 316, 3.2 kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat //
MBh, 12, 316, 32.2 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam //
MBh, 12, 318, 23.2 kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi //
MBh, 12, 318, 33.1 ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ /
MBh, 12, 318, 47.2 kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam //
MBh, 12, 319, 16.1 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ /
MBh, 12, 321, 1.3 ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ //
MBh, 12, 321, 2.2 vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca //
MBh, 12, 321, 3.1 muktaśca kāṃ gatiṃ gacchen mokṣaścaiva kimātmakaḥ /
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 321, 4.1 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā /
MBh, 12, 321, 19.1 etau hi paramaṃ dhāma kānayor āhnikakriyā /
MBh, 12, 321, 19.3 kāṃ devatāṃ nu yajataḥ pitṝn vā kānmahāmatī //
MBh, 12, 321, 19.3 kāṃ devatāṃ nu yajataḥ pitṝn vā kānmahāmatī //
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 322, 13.3 kathaṃ te puruṣā jātāḥ teṣāṃ gatir uttamā //
MBh, 12, 322, 49.2 visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam //
MBh, 12, 323, 46.2 uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam //
MBh, 12, 324, 10.1 bho rājan kena yaṣṭavyam ajenāhosvid auṣadhaiḥ /
MBh, 12, 324, 11.2 kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //
MBh, 12, 324, 11.2 kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //
MBh, 12, 327, 8.1 kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ /
MBh, 12, 327, 13.2 te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai //
MBh, 12, 329, 26.3 tān dadhīca uvāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām /
MBh, 12, 329, 34.4 kiṃ te priyaṃ karavāṇīti /
MBh, 12, 330, 50.3 jayaṃ kaḥ prāptavāṃstatra śaṃsaitanme janārdana //
MBh, 12, 331, 15.2 naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune //
MBh, 12, 331, 17.1 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃśca saḥ /
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 12, 331, 39.1 ko hi nāma bhavet tasya tejasā yaśasā śriyā /
MBh, 12, 333, 2.2 ka ijyate dvijaśreṣṭha daive pitrye ca kalpite //
MBh, 12, 333, 3.2 kim etat kriyate karma phalaṃ cāsya kim iṣyate //
MBh, 12, 333, 3.2 kim etat kriyate karma phalaṃ cāsya kim iṣyate //
MBh, 12, 333, 20.1 nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam /
MBh, 12, 333, 20.2 ko vā mama pitā loke aham eva pitāmahaḥ //
MBh, 12, 334, 9.2 ko hyanyaḥ puruṣavyāghra mahābhāratakṛd bhavet /
MBh, 12, 334, 9.3 dharmānnānāvidhāṃścaiva ko brūyāt tam ṛte prabhum //
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 335, 32.1 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet /
MBh, 12, 335, 32.2 vedāṃstān ānayennaṣṭān kasya cāhaṃ priyo bhave //
MBh, 12, 335, 61.2 kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān //
MBh, 12, 335, 61.2 kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān //
MBh, 12, 336, 6.2 kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā //
MBh, 12, 336, 7.1 ekāntināṃ ca caryā kadā cotpāditā vibho /
MBh, 12, 337, 21.1  śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 12, 338, 1.3 ko hyatra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate //
MBh, 12, 338, 1.3 ko hyatra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate //
MBh, 12, 338, 19.1 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam /
MBh, 12, 338, 23.1 ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ /
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 345, 5.2 svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt //
MBh, 12, 345, 9.2 bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me //
MBh, 12, 347, 9.1 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti /
MBh, 12, 347, 9.1 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti /
MBh, 12, 347, 9.1 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti /
MBh, 12, 348, 1.2 atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi /
MBh, 12, 348, 2.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini /
MBh, 12, 349, 3.2 iha tvam abhisamprāptaḥ kasyārthe kiṃ prayojanam //
MBh, 12, 349, 3.2 iha tvam abhisamprāptaḥ kasyārthe kiṃ prayojanam //
MBh, 12, 349, 9.2 ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava //
MBh, 12, 350, 3.2 vijṛmbhatyambare vipra kim āścaryataraṃ tataḥ //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 12, 350, 5.2 paryādatte punaḥ kāle kim āścaryam ataḥ param //
MBh, 12, 350, 7.2 anādinidhano vipra kim āścaryam ataḥ param //
MBh, 12, 350, 14.2 anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ //
MBh, 12, 350, 15.2 ka eṣa divam ākramya gataḥ sūrya ivāparaḥ //
MBh, 12, 352, 6.2 loko 'yaṃ bhavataḥ sarvaḥ cintā mayi te 'nagha //
MBh, 13, 1, 2.2 svakṛte nu śāntiḥ syācchamād bahuvidhād api //
MBh, 13, 1, 5.1 ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ /
MBh, 13, 1, 6.2 kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa //
MBh, 13, 1, 12.2 brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā //
MBh, 13, 1, 14.3 ko hyātmānaṃ guruṃ kuryāt prāptavye sati cintayan //
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 16.2 asyotsarge prāṇayuktasya jantor mṛtyor lokaṃ ko nu gacched anantam //
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 1, 28.1 ko nvarjunaka doṣo 'tra vidyate mama bāliśa /
MBh, 13, 2, 3.1 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ /
MBh, 13, 2, 24.1 duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ /
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 2, 61.2 kva sā sādhvī kva sā yātā garīyaḥ kim ato mama //
MBh, 13, 3, 17.1 kim etad iti tattvena prabrūhi bharatarṣabha /
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 6, 1.3 daive puruṣakāre ca kiṃ svicchreṣṭhataraṃ bhavet //
MBh, 13, 6, 3.1 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ityuta /
MBh, 13, 6, 25.2 kasya vācā hyadaivaṃ syād yato daivaṃ pravartate //
MBh, 13, 6, 29.2 puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati //
MBh, 13, 7, 29.2 śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi //
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 9, 1.3 na prayacchanti mohāt te ke bhavanti mahāmate //
MBh, 13, 9, 10.1 kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam /
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 12, 1.2 strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet /
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 12, 14.1 pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat /
MBh, 13, 12, 16.2 kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ //
MBh, 13, 12, 29.2 kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane //
MBh, 13, 13, 1.2 kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā /
MBh, 13, 14, 58.3 taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 14, 99.2 kaḥ punastava hetur vai īśe kāraṇakāraṇe /
MBh, 13, 14, 100.2 hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam /
MBh, 13, 14, 101.1 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram /
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 113.2 punar udvignahṛdayaḥ kim etad iti cintayam //
MBh, 13, 14, 180.2 tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā //
MBh, 13, 16, 70.1 kaṃ vā kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 17, 8.2 kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava //
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 13, 17, 151.2 taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim //
MBh, 13, 19, 15.2 kiṃ draṣṭavyaṃ mayā tatra vaktum arhati me bhavān /
MBh, 13, 20, 13.1 sukhaṃ prāpto bhavān kaccit kiṃ vā mattaścikīrṣasi /
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me //
MBh, 13, 21, 7.1 tasya buddhir iyaṃ kiṃ nu mohastattvam idaṃ bhavet /
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 21, 21.3 jijñāseyam ṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet //
MBh, 13, 21, 22.1 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet /
MBh, 13, 21, 23.1 kiṃ tvasyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ /
MBh, 13, 21, 23.2 kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet //
MBh, 13, 22, 10.1 gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotum icchasi /
MBh, 13, 23, 1.2 kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam /
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 23, 18.3 kiṃ niścitaṃ bhavet tatra tanme brūhi pitāmaha //
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 24.3 kiṃ ca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha //
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 23, 26.3 kasmin kāle sukhī ca syāt tanme brūhi pitāmaha //
MBh, 13, 23, 32.2 kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam /
MBh, 13, 24, 100.1 yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ /
MBh, 13, 26, 6.1 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune /
MBh, 13, 27, 18.1 ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ /
MBh, 13, 27, 18.1 ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ /
MBh, 13, 27, 18.1 ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ /
MBh, 13, 27, 18.2 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyaḥ pitāmaha //
MBh, 13, 27, 24.2 ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ /
MBh, 13, 27, 24.2 ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ /
MBh, 13, 27, 24.2 ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ /
MBh, 13, 27, 24.2 ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ /
MBh, 13, 27, 24.3 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyastad ucyatām //
MBh, 13, 27, 67.2 devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ //
MBh, 13, 27, 68.2 vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet //
MBh, 13, 28, 11.2 ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati //
MBh, 13, 31, 4.1 sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama /
MBh, 13, 31, 44.1 bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ /
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 31, 64.2 vistareṇa mahārāja kim anyad anupṛcchasi //
MBh, 13, 32, 1.2 ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha /
MBh, 13, 32, 1.2 ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha /
MBh, 13, 32, 3.2 keśavaḥ paripapraccha bhagavan kānnamasyasi //
MBh, 13, 32, 4.1 bahumānaḥ paraḥ keṣu bhavato yānnamasyasi /
MBh, 13, 32, 5.3 tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati //
MBh, 13, 33, 1.2 kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha /
MBh, 13, 33, 1.3 kiṃ kurvan karma nṛpatir ubhau lokau samaśnute //
MBh, 13, 34, 20.3 kena svit karmaṇā pāpaṃ vyapohati naro gṛhī //
MBh, 13, 36, 3.1 kena śambara vṛttena svajātyān adhitiṣṭhasi /
MBh, 13, 37, 1.3 dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha //
MBh, 13, 39, 11.1 kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān /
MBh, 13, 40, 26.1 kāni rūpāṇi śakrasya bhavantyāgacchato mune /
MBh, 13, 40, 42.1 kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe /
MBh, 13, 41, 5.2 rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī //
MBh, 13, 41, 14.1 bhoḥ kim āgamane kṛtyam iti tasyāśca niḥsṛtā /
MBh, 13, 41, 21.1 kiṃ nu tad vismṛtaṃ śakra na tanmanasi te sthitam /
MBh, 13, 42, 23.1 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ /
MBh, 13, 43, 2.2 kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane /
MBh, 13, 43, 3.2 brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho /
MBh, 13, 43, 3.2 brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho /
MBh, 13, 44, 19.1 pāṇigrahītā tvanyaḥ syāt kasya kanyā pitāmaha /
MBh, 13, 45, 1.3 tatra pratipattiḥ syāt tanme brūhi pitāmaha //
MBh, 13, 45, 11.2 atha kena pramāṇena puṃsām ādīyate dhanam /
MBh, 13, 47, 2.2 asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam //
MBh, 13, 47, 5.2 ānupūrvyeṇa kasteṣāṃ pitryaṃ dāyādyam arhati //
MBh, 13, 47, 6.1 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha /
MBh, 13, 47, 6.1 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha /
MBh, 13, 47, 27.3 kena prativiśeṣeṇa daśamo 'pyasya dīyate //
MBh, 13, 48, 2.2 ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha //
MBh, 13, 48, 2.2 ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha //
MBh, 13, 49, 1.3 kīdṛśyāṃ kīdṛśāścāpi putrāḥ kasya ca ke ca te //
MBh, 13, 49, 1.3 kīdṛśyāṃ kīdṛśāścāpi putrāḥ kasya ca ke ca te //
MBh, 13, 49, 6.2 ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā /
MBh, 13, 49, 6.2 ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā /
MBh, 13, 49, 12.3 tulyāvetau sutau kasya tanme brūhi pitāmaha //
MBh, 13, 49, 22.2 katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham /
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 4.2 karavāṇi priyaṃ kiṃ te tanme vyākhyātum arhasi /
MBh, 13, 51, 7.2 sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa /
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 51, 48.2 kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam //
MBh, 13, 51, 48.2 kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam //
MBh, 13, 52, 16.2 bhagavan paravantau svo brūhi kiṃ karavāvahe //
MBh, 13, 52, 26.2 kim annajātam iṣṭaṃ te kim upasthāpayāmyaham //
MBh, 13, 53, 1.2 tasminn antarhite vipre rājā kim akarot tadā /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 54, 25.1 prasādād bhṛgumukhyasya kim anyatra tapobalāt /
MBh, 13, 54, 28.2 utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte //
MBh, 13, 55, 35.3 kaścāsau bhavitā bandhur mama kaścāpi saṃmataḥ //
MBh, 13, 55, 35.3 kaścāsau bhavitā bandhur mama kaścāpi saṃmataḥ //
MBh, 13, 57, 3.1  nu tāsāṃ varastrīṇām avasthādya bhaviṣyati /
MBh, 13, 58, 1.3 tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava //
MBh, 13, 58, 28.1 ko hyanyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām /
MBh, 13, 58, 31.2 ko 'smākaṃ jīvitenārthastaddhi no brāhmaṇāśrayam //
MBh, 13, 60, 1.2 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam /
MBh, 13, 60, 1.3 kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā //
MBh, 13, 60, 3.2 kiṃ svinniḥśreyasaṃ tāta tanme brūhi pitāmaha //
MBh, 13, 61, 1.3 bahudeyāśca rājānaḥ kiṃ svid deyam anuttamam //
MBh, 13, 61, 50.1 bhagavan kena dānena svargataḥ sukham edhate /
MBh, 13, 61, 93.2 mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 62, 1.2 kāni dānāni loke 'smin dātukāmo mahīpatiḥ /
MBh, 13, 62, 2.1 kena tuṣyanti te sadyastuṣṭāḥ kiṃ pradiśantyuta /
MBh, 13, 62, 2.1 kena tuṣyanti te sadyastuṣṭāḥ kiṃ pradiśantyuta /
MBh, 13, 62, 3.1 dattaṃ kiṃ phalavad rājann iha loke paratra ca /
MBh, 13, 67, 13.2 brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 68, 13.2 deyāḥ kiṃlakṣaṇā gāvaḥ kāścāpi parivarjayet /
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 69, 28.1 tvayā tu tārito 'smyadya kim anyatra tapobalāt /
MBh, 13, 70, 8.2 kiṃ mayā kṛtam ityuktvā nipapāta mahītale //
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 70, 27.2 kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ //
MBh, 13, 71, 4.1 kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho /
MBh, 13, 71, 8.1 kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ /
MBh, 13, 73, 1.3 etad vijñātum icchāmi nu tasya gatir bhavet //
MBh, 13, 74, 2.1 vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute /
MBh, 13, 74, 2.2 niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam //
MBh, 13, 74, 2.2 niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam //
MBh, 13, 74, 3.1 damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim /
MBh, 13, 74, 3.1 damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim /
MBh, 13, 74, 3.2 adhyāpane phalaṃ kiṃ ca sarvam icchāmi veditum //
MBh, 13, 74, 4.1 apratigrāhake kiṃ ca phalaṃ loke pitāmaha /
MBh, 13, 74, 4.2 tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ samprayacchati //
MBh, 13, 74, 5.1 svakarmaniratānāṃ ca śūrāṇāṃ cāpi kiṃ phalam /
MBh, 13, 74, 5.2 satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam //
MBh, 13, 74, 5.2 satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam //
MBh, 13, 74, 6.1 pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā /
MBh, 13, 77, 3.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha /
MBh, 13, 79, 14.2 yajñaṃ vahanti sambhūya kim astyabhyadhikaṃ tataḥ //
MBh, 13, 80, 8.1 ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate /
MBh, 13, 80, 8.2 kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ //
MBh, 13, 80, 9.1 kena devāḥ pavitreṇa svargam aśnanti vā vibho /
MBh, 13, 80, 9.2 kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ //
MBh, 13, 80, 10.1 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param /
MBh, 13, 80, 10.1 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param /
MBh, 13, 81, 4.2 kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi /
MBh, 13, 81, 5.1 icchāmastvāṃ vayaṃ jñātuṃ tvaṃ kva ca gamiṣyasi /
MBh, 13, 81, 11.1 vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai /
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 17.1 bahunātra kim uktena gamyatāṃ yatra vāñchasi /
MBh, 13, 81, 17.2 vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe //
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara /
MBh, 13, 83, 7.1 kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kimātmakam /
MBh, 13, 83, 7.1 kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kimātmakam /
MBh, 13, 83, 7.2 kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate //
MBh, 13, 83, 7.2 kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate //
MBh, 13, 84, 45.2 kim āgamanam ityevaṃ tān apṛcchata pāvakaḥ //
MBh, 13, 84, 67.2 tejasā kena vā yuktaḥ sarvam etad bravīhi me //
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 13, 88, 1.3 kiṃ haviścirarātrāya kim ānantyāya kalpate //
MBh, 13, 88, 1.3 kiṃ haviścirarātrāya kim ānantyāya kalpate //
MBh, 13, 91, 1.2 kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kimātmakam /
MBh, 13, 91, 1.2 kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kimātmakam /
MBh, 13, 91, 2.1 kāni śrāddheṣu varjyāni tathā mūlaphalāni ca /
MBh, 13, 91, 2.2 dhānyajātiśca varjyā tanme brūhi pitāmaha //
MBh, 13, 91, 17.1 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam /
MBh, 13, 91, 21.2 ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet //
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 94, 1.3 dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha //
MBh, 13, 94, 16.1 varān grāmān vrīhiyavaṃ rasāṃśca ratnaṃ cānyad durlabhaṃ kiṃ dadāni /
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 41.2 vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt //
MBh, 13, 95, 20.1 ekā tiṣṭhasi nu tvaṃ kasyārthe kiṃ prayojanam /
MBh, 13, 95, 20.1 ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam /
MBh, 13, 95, 20.1 ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam /
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 95, 53.2 kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā /
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 97, 1.3 chatraṃ copānahau caiva kenaitat sampravartitam /
MBh, 13, 97, 19.2 dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate //
MBh, 13, 98, 1.3 jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata //
MBh, 13, 100, 1.3 ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 101, 9.2 kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me //
MBh, 13, 101, 14.2 sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama /
MBh, 13, 103, 16.1 yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te /
MBh, 13, 105, 11.3 anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam //
MBh, 13, 105, 12.3 anyacca vittaṃ vividhaṃ narendra kiṃ brāhmaṇasyeha dhanena kṛtyam //
MBh, 13, 106, 2.1 pitāmahasya viditaṃ kim anyatra tapobalāt /
MBh, 13, 109, 3.2 avāpnoti gatiṃ kāṃ ca upavāsaparāyaṇaḥ //
MBh, 13, 109, 4.2 upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate //
MBh, 13, 109, 6.1 upoṣya cāpi kiṃ tena pradeyaṃ syānnarādhipa /
MBh, 13, 112, 2.1 kena vṛttena rājendra vartamānā narā yudhi /
MBh, 13, 112, 3.2 prayāntyamuṃ lokam itaḥ ko vai tān anugacchati //
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 30.2 devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 116, 3.2 doṣo bhakṣayataḥ kaḥ syāt kaścābhakṣayato guṇaḥ //
MBh, 13, 116, 3.2 doṣo bhakṣayataḥ kaḥ syāt kaścābhakṣayato guṇaḥ //
MBh, 13, 116, 23.1 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām /
MBh, 13, 117, 5.2 kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me //
MBh, 13, 118, 1.3 kāṃ yoniṃ pratipannāste tanme brūhi pitāmaha //
MBh, 13, 119, 5.2 kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ //
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 121, 1.2 vidyā tapaśca dānaṃ ca kim eteṣāṃ viśiṣyate /
MBh, 13, 124, 3.1 kena vṛttena kalyāṇi samācāreṇa kena vā /
MBh, 13, 124, 3.1 kena vṛttena kalyāṇi samācāreṇa kena vā /
MBh, 13, 125, 1.2 sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam /
MBh, 13, 126, 24.1 kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ /
MBh, 13, 128, 59.2 ekaikasyeha subhage kim anyacchrotum icchasi //
MBh, 13, 130, 34.3 dīptimantaḥ kayā caiva caryayātha bhavanti te //
MBh, 13, 130, 35.2 karmaṇā kena bhagavan prāpnuvanti mahāphalam //
MBh, 13, 130, 36.2 kena vā karmaṇā deva bhavanti vanagocarāḥ //
MBh, 13, 131, 2.2 kena karmavipākena vaiśyo gacchati śūdratām //
MBh, 13, 131, 3.1 vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet /
MBh, 13, 131, 4.1 kena vā karmaṇā vipraḥ śūdrayonau prajāyate /
MBh, 13, 131, 4.2 kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho //
MBh, 13, 132, 3.1 kena śīlena vā deva karmaṇā kīdṛśena vā /
MBh, 13, 132, 39.2 svargamārgopagā bhūyaḥ kim anyacchrotum icchasi //
MBh, 13, 132, 41.1 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho /
MBh, 13, 132, 41.2 tapasā vāpi deveśa kenāyur labhate mahat //
MBh, 13, 132, 42.1 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ /
MBh, 13, 133, 1.2 kiṃśīlāḥ kiṃsamācārāḥ puruṣāḥ kaiśca karmabhiḥ /
MBh, 13, 133, 1.3 svargaṃ samabhipadyante saṃpradānena kena vā //
MBh, 13, 133, 44.1 kena karmavipākena prajñāvān puruṣo bhavet /
MBh, 13, 133, 53.2 sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca /
MBh, 13, 133, 59.2 kena karmavipākena bhavantīha vadasva me //
MBh, 13, 135, 2.1 kim ekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam /
MBh, 13, 135, 2.1 kim ekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam /
MBh, 13, 135, 2.2 stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham //
MBh, 13, 135, 2.2 stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham //
MBh, 13, 135, 3.1 ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ /
MBh, 13, 135, 3.2 kiṃ japanmucyate jantur janmasaṃsārabandhanāt //
MBh, 13, 136, 1.2 ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca /
MBh, 13, 136, 1.2 ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca /
MBh, 13, 136, 1.2 ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca /
MBh, 13, 136, 18.2 pramāṇasya pramāṇaṃ ca kastān abhibhaved budhaḥ //
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 137, 1.3 kaṃ vā karmodayaṃ matvā tān arcasi mahāmate //
MBh, 13, 137, 11.2 abravīd vīryasaṃmohāt ko nvasti sadṛśo mayā /
MBh, 13, 137, 24.1 taṃ rājā kastvam ityāha tatastaṃ prāha mārutaḥ /
MBh, 13, 142, 6.1 te yayuḥ śaraṇaṃ viprāṃsta ūcuḥ kāñjayāmahe /
MBh, 13, 142, 8.2 bhavadbhiḥ sadṛśāḥ sarve kapāḥ kim iha vartate //
MBh, 13, 143, 1.3 kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa //
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 144, 3.2 kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana /
MBh, 13, 144, 4.1 sadā dvijātīn sampūjya kiṃ phalaṃ tatra mānada /
MBh, 13, 144, 14.1 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe /
MBh, 13, 144, 14.2 paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam /
MBh, 13, 144, 28.2 ko hyenaṃ ratham āsthāya jīved anyaḥ pumān iha //
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 147, 2.2 pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet //
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 148, 7.2 asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate /
MBh, 13, 149, 6.2 anabhijñaśca sācivyaṃ gamitaḥ kena hetunā /
MBh, 13, 151, 1.2 kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate /
MBh, 13, 151, 1.2 kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate /
MBh, 13, 151, 1.3 vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam //
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 14, 2, 15.2 kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ //
MBh, 14, 3, 2.2 karoti puruṣaḥ karma tatra paridevanā //
MBh, 14, 3, 21.3 kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara //
MBh, 14, 6, 25.1 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha /
MBh, 14, 7, 1.2 katham asmi tvayā jñātaḥ kena vā kathito 'smi te /
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 9, 21.2 tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccid vacaḥ pratigṛhṇāti tacca //
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
MBh, 14, 9, 30.2 divaḥ prahrādam avasānam ānayaṃ ko me 'sukhāya prahareta martyaḥ //
MBh, 14, 10, 16.3 bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi //
MBh, 14, 11, 4.3 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 14, 12, 13.1 tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi /
MBh, 14, 13, 6.2 mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati //
MBh, 14, 15, 1.3 rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau //
MBh, 14, 16, 1.3 keśavārjunayoḥ nu kathā samabhavad dvija //
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 18, 23.1 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam /
MBh, 14, 19, 39.2 kaṃ ca deśam adhiṣṭhāya tiṣṭhatyātmāyam ātmani //
MBh, 14, 19, 58.3 ataḥ paraṃ sukhaṃ tvanyat kiṃ nu syād bharatarṣabha //
MBh, 14, 20, 3.1 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā /
MBh, 14, 20, 4.2 tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim //
MBh, 14, 21, 6.1 kena vijñānayogena matiścittaṃ samāsthitā /
MBh, 14, 21, 6.2 samunnītā nādhyagacchat ko vaināṃ pratiṣedhati //
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 24, 2.2 jantoḥ saṃjāyamānasya kiṃ nu pūrvaṃ pravartate /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
MBh, 14, 28, 11.3 chāgārthe vartate yajño bhavataḥ kiṃ prayojanam //
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 29, 4.2 mā muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 29, 19.1 rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi /
MBh, 14, 32, 12.2 brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā //
MBh, 14, 32, 13.1 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
MBh, 14, 32, 15.1 kasyedam iti kasya svam iti vedavacastathā /
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 35, 8.1 kena jīvanti bhūtāni teṣām āyuḥ kimātmakam /
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
MBh, 14, 35, 8.2 kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ /
MBh, 14, 35, 8.3 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 8.3 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 8.3 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 19.2 ke no mārgāḥ śivāśca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam //
MBh, 14, 35, 20.1 kenobhau karmapanthānau mahattvaṃ kena vindati /
MBh, 14, 35, 20.1 kenobhau karmapanthānau mahattvaṃ kena vindati /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 48, 14.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam /
MBh, 14, 48, 27.2 etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama //
MBh, 14, 48, 28.2 sattvakṣetrajñayoścaiva saṃbandhaḥ kena hetunā //
MBh, 14, 50, 44.2 ko nvasau brāhmaṇaḥ kṛṣṇa kaśca śiṣyo janārdana /
MBh, 14, 50, 44.2 ko nvasau brāhmaṇaḥ kṛṣṇa kaśca śiṣyo janārdana /
MBh, 14, 55, 1.2 uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ /
MBh, 14, 55, 19.1 kiṃ tvadya yadi te śraddhā gamanaṃ prati bhārgava /
MBh, 14, 55, 20.2 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama /
MBh, 14, 55, 25.1 kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām /
MBh, 14, 57, 4.2 kim etad guhyavacanaṃ śrotum icchāmi pārthiva //
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 60, 10.1 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati /
MBh, 14, 62, 1.3 aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha //
MBh, 14, 66, 5.1 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 66, 7.2 te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ //
MBh, 14, 66, 8.1 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana /
MBh, 14, 66, 14.2 jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā //
MBh, 14, 67, 16.2 kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute //
MBh, 14, 67, 24.2 idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ //
MBh, 14, 71, 13.2 kaḥ pālayed iti mune tad bhavān vaktum arhati //
MBh, 14, 77, 24.2 prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt //
MBh, 14, 79, 5.1 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ /
MBh, 14, 80, 3.1 ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā /
MBh, 14, 80, 10.1 vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me /
MBh, 14, 82, 1.2 kim āgamanakṛtyaṃ te kauravyakulanandini /
MBh, 14, 89, 4.2 kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite /
MBh, 14, 89, 18.1 ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām /
MBh, 14, 92, 10.1 kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam /
MBh, 14, 92, 10.1 kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam /
MBh, 14, 92, 10.1 kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam /
MBh, 14, 96, 1.2 ko 'sau nakularūpeṇa śirasā kāñcanena vai /
MBh, 14, 96, 5.1 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte /
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā /
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā /
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā /
MBh, 15, 13, 2.2 vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati //
MBh, 15, 13, 20.1 mama tvandhasya vṛddhasya hataputrasya gatiḥ /
MBh, 15, 16, 9.2 sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati //
MBh, 15, 16, 9.2 sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati //
MBh, 15, 16, 13.2 samarthāstridivasyāpi pālane kiṃ punaḥ kṣiteḥ //
MBh, 15, 17, 22.2 durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta //
MBh, 15, 18, 8.1 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
MBh, 15, 20, 8.1 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti /
MBh, 15, 22, 13.1 evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama /
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 22, 26.2 kasya hetoḥ parityajya vanaṃ gantum abhīpsasi //
MBh, 15, 24, 6.2  nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat //
MBh, 15, 35, 25.1 kim icchasi mahīpāla mattaḥ prāptum amānuṣam /
MBh, 15, 36, 21.1 tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te /
MBh, 15, 36, 30.1  nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe /
MBh, 15, 37, 13.2 somadattaprabhṛtayaḥ nu teṣāṃ gatiḥ prabho //
MBh, 15, 44, 1.3 dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ //
MBh, 15, 45, 4.1 ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te /
MBh, 15, 45, 4.1 ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te /
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
MBh, 16, 2, 3.2 kenānuśaptāste vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ /
MBh, 16, 2, 6.2 ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati //
MBh, 16, 4, 17.1 kaḥ kṣatriyo manyamānaḥ suptān hanyānmṛtān iva /
MBh, 16, 7, 19.2 hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apyagāt prabhuḥ //
MBh, 16, 9, 6.1 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha /
MBh, 17, 1, 1.3 pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate //
MBh, 17, 2, 5.2 kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi //
MBh, 17, 2, 20.2 atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi //
MBh, 18, 1, 1.3 pāṇḍavā dhārtarāṣṭrāśca kāni sthānāni bhejire //
MBh, 18, 1, 23.1 teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham /
MBh, 18, 2, 12.1 kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ /
MBh, 18, 2, 27.2 deśo 'yaṃ kaśca devānām etad icchāmi veditum //
MBh, 18, 2, 39.2 uvāca ke bhavanto vai kimartham iha tiṣṭhatha //
MBh, 18, 2, 42.2 tato vimamṛśe rājā kiṃ nvidaṃ daivakāritam //
MBh, 18, 2, 43.1 kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ /
MBh, 18, 2, 45.1 kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ /
MBh, 18, 2, 46.2 kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ //
MBh, 18, 5, 5.2 ante vā karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ /
MBh, 18, 5, 54.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena //
Manusmṛti
ManuS, 1, 95.2 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ //
ManuS, 2, 24.2 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ //
ManuS, 7, 55.2 viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam //
ManuS, 8, 69.1 anubhāvī tu yaḥ kaścit kuryāt sākṣyaṃ vivādinām /
ManuS, 8, 161.2 paścāt pratibhuvi prete parīpset kena hetunā //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 9, 168.1 utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ /
ManuS, 9, 311.2 kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān //
ManuS, 9, 312.2 devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt //
ManuS, 9, 313.2 brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ //
ManuS, 11, 196.2 praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim //
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā //
ManuS, 12, 95.1 yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 6.2 asataḥ pratyayaḥ kasya sataśca pratyayena kim //
MMadhKār, 1, 6.2 asataḥ pratyayaḥ kasya sataśca pratyayena kim //
MMadhKār, 1, 9.2 nānantaram ato yuktaṃ niruddhe pratyayaśca kaḥ //
MMadhKār, 1, 12.2 apratyayebhyo 'pi kasmānnābhipravartate phalam //
MMadhKār, 2, 8.2 anyo gantur agantuśca kastṛtīyo 'tha gacchati //
MMadhKār, 2, 14.1 gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate /
MMadhKār, 2, 14.1 gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate /
MMadhKār, 2, 14.1 gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate /
MMadhKār, 2, 15.2 anyo gantur agantuśca kastṛtīyo 'tha tiṣṭhati //
MMadhKār, 5, 6.1 avidyamāne bhāve ca kasyābhāvo bhaviṣyati /
MMadhKār, 5, 6.2 bhāvābhāvavidharmā ca bhāvābhāvāvavaiti kaḥ //
MMadhKār, 6, 6.1 pṛthaktve sahabhāvaśca yadi kiṃ rāgaraktayoḥ /
MMadhKār, 6, 7.2 sahabhāvaṃ kimartham tu parikalpayase tayoḥ //
MMadhKār, 7, 9.2 kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ //
MMadhKār, 7, 13.2 athotpanno janayate jāte kiṃ janyate punaḥ //
MMadhKār, 7, 17.2 utpadyeta sa kiṃ tasmin bhāva utpadyate 'sati //
MMadhKār, 7, 22.2 na tiṣṭhate tiṣṭhamānaḥ ko 'nutpannaśca tiṣṭhati //
MMadhKār, 7, 26.2 tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate //
MMadhKār, 9, 3.2 yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ //
MMadhKār, 10, 4.2 kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā //
MMadhKār, 10, 10.2 yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ //
MMadhKār, 10, 10.2 yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ //
MMadhKār, 12, 6.1 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
MMadhKār, 25, 1.2 prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate //
MMadhKār, 25, 2.2 prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate //
MMadhKār, 25, 7.1 bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati /
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //
MMadhKār, 25, 22.1 śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat /
MMadhKār, 25, 22.1 śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat /
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
MMadhKār, 25, 23.1 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
MMadhKār, 25, 23.1 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
MMadhKār, 25, 23.1 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
MMadhKār, 25, 23.1 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam /
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apyatha //
Rāmāyaṇa
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Bā, 1, 3.1 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ /
Rām, Bā, 1, 3.2 vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ //
Rām, Bā, 1, 3.2 vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ //
Rām, Bā, 1, 3.2 vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ //
Rām, Bā, 1, 4.1 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ /
Rām, Bā, 1, 4.1 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ /
Rām, Bā, 1, 4.2 kasya bibhyati devāś ca jātaroṣasya saṃyuge //
Rām, Bā, 2, 15.2 śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā //
Rām, Bā, 4, 2.2 cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ //
Rām, Bā, 8, 2.2 sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham //
Rām, Bā, 8, 17.2 kenopāyena vai śakyam ihānetuṃ sa vīryavān //
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Bā, 15, 2.1 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ /
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 19, 12.1 kiṃvīryā rākṣasās te ca kasya putrāś ca ke ca te /
Rām, Bā, 19, 12.1 kiṃvīryā rākṣasās te ca kasya putrāś ca ke ca te /
Rām, Bā, 19, 12.2 kathaṃpramāṇāḥ ke caitān rakṣanti munipuṃgava //
Rām, Bā, 19, 21.1 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi /
Rām, Bā, 22, 8.1 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān /
Rām, Bā, 22, 8.1 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān /
Rām, Bā, 23, 5.2 vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ //
Rām, Bā, 23, 14.2 saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam //
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 27, 15.1 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ /
Rām, Bā, 27, 18.1 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam /
Rām, Bā, 30, 4.2 ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim //
Rām, Bā, 30, 22.1 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ /
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 31, 22.1 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate /
Rām, Bā, 31, 22.1 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate /
Rām, Bā, 31, 22.2 kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 35, 3.2 trīn patho hetunā kena pāvayel lokapāvanī //
Rām, Bā, 35, 4.2 triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā //
Rām, Bā, 35, 8.2 yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate //
Rām, Bā, 35, 14.2 dhārayiṣyati kas tan me bruvantu surasattamāḥ //
Rām, Bā, 37, 10.1 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati /
Rām, Bā, 37, 10.1 ekaḥ kasyāḥ suto brahman bahūñ janayiṣyati /
Rām, Bā, 37, 12.2 kīrtimanto mahotsāhāḥ vā kaṃ varam icchati //
Rām, Bā, 37, 12.2 kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati //
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 47, 4.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 47, 6.1 kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi /
Rām, Bā, 47, 12.1 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam /
Rām, Bā, 47, 12.2 śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 49, 20.1 varāyudhadharau vīrau kasya putrau mahāmune /
Rām, Bā, 52, 24.2 bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm //
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 4.1 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 57, 14.1 kim āgamanakāryaṃ te rājaputra mahābala /
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 72, 13.1 kaḥ sthitaḥ pratihāro me kasyājñā sampratīkṣyate /
Rām, Bā, 72, 13.1 kaḥ sthitaḥ pratihāro me kasyājñā sampratīkṣyate /
Rām, Bā, 72, 13.2 svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava //
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Bā, 73, 10.3 kim idaṃ hṛdayotkampi mano mama viṣīdati //
Rām, Ay, 4, 27.1 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ /
Rām, Ay, 7, 5.1 rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati /
Rām, Ay, 7, 5.2 atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me /
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 7, 10.1 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate /
Rām, Ay, 7, 10.2 upaplutamahaughena kim ātmānaṃ na budhyase //
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 8, 2.1 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
Rām, Ay, 8, 10.2 bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase /
Rām, Ay, 9, 3.1 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare /
Rām, Ay, 9, 7.1 kathaya tvaṃ mamopāyaṃ kenopāyena manthare /
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām /
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām /
Rām, Ay, 10, 10.2 daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ //
Rām, Ay, 10, 33.2 kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā //
Rām, Ay, 10, 36.2 aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam //
Rām, Ay, 12, 2.1 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam /
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 13, 13.2 apaśyanto 'bruvan ko nu rājño naḥ prativedayet //
Rām, Ay, 16, 8.2 kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati //
Rām, Ay, 16, 9.2 tasya mām adya samprekṣya kimāyāsaḥ pravartate //
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 17, 23.3 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati //
Rām, Ay, 17, 24.2 kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me //
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 18, 6.2 avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt //
Rām, Ay, 18, 7.2 putraḥ ko hṛdaye kuryād rājavṛttam anusmaran //
Rām, Ay, 18, 9.2 kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ //
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 20, 7.2 kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi //
Rām, Ay, 20, 8.2 santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase //
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 20, 35.1 bravīhi ko 'dyaiva mayā viyujyatāṃ tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ /
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 23, 7.2 āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho //
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 23, 17.1 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava /
Rām, Ay, 24, 11.2 anyasyāpi janasyeha kiṃ punar mama mānada //
Rām, Ay, 26, 17.2 nābhirocayase netuṃ tvaṃ māṃ keneha hetunā //
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 13.2 kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ //
Rām, Ay, 27, 20.2 kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā //
Rām, Ay, 28, 2.2 ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm //
Rām, Ay, 30, 11.2 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam //
Rām, Ay, 31, 29.1 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati /
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Ay, 32, 20.2 rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate //
Rām, Ay, 33, 2.2 kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ //
Rām, Ay, 33, 3.2 rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam //
Rām, Ay, 33, 4.1 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate /
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 34, 26.2 amitasya hi dātāraṃ bhartāraṃ na pūjayet //
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 38, 7.2 tyaktānāṃ vanavāsāya nv avasthā bhaviṣyati //
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā //
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Rām, Ay, 41, 32.2 kim idaṃ kiṃ kariṣyāmo daivenopahatā iti //
Rām, Ay, 41, 32.2 kim idaṃ kiṃ kariṣyāmo daivenopahatā iti //
Rām, Ay, 42, 6.1 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā /
Rām, Ay, 42, 6.1 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā /
Rām, Ay, 42, 6.1 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā /
Rām, Ay, 42, 6.2 putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam //
Rām, Ay, 42, 17.1 ko nv anenāpratītena sotkaṇṭhitajanena ca /
Rām, Ay, 42, 19.2 kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī //
Rām, Ay, 42, 21.2 kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm //
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 46, 6.2 kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 47, 8.2 kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ //
Rām, Ay, 47, 10.1 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet /
Rām, Ay, 47, 19.1 nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ /
Rām, Ay, 47, 23.2 putreṇa kim aputrāyā mayā kāryam ariṃdama //
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 51, 17.2 sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati //
Rām, Ay, 52, 4.2 so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ /
Rām, Ay, 52, 9.1 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
Rām, Ay, 52, 9.1 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
Rām, Ay, 52, 9.2 sumantra vanam āsādya kim uvāca ca maithilī /
Rām, Ay, 52, 18.2 kenāyam aparādhena rājaputro vivāsitaḥ //
Rām, Ay, 53, 23.1 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam /
Rām, Ay, 55, 11.2 bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate //
Rām, Ay, 56, 11.2 putraśokārtayā tat tu mayā kimapi bhāṣitam //
Rām, Ay, 57, 19.2 iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā //
Rām, Ay, 57, 19.2 iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā //
Rām, Ay, 57, 19.2 iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā //
Rām, Ay, 57, 21.2 ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā //
Rām, Ay, 57, 21.2 ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā //
Rām, Ay, 57, 24.2 mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati //
Rām, Ay, 57, 25.2 kena sma nihatāḥ sarve subālenākṛtātmanā //
Rām, Ay, 57, 29.1 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā /
Rām, Ay, 57, 33.1 jānann api ca kiṃ kuryād aśaktir aparikramaḥ /
Rām, Ay, 58, 5.2 kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya //
Rām, Ay, 58, 26.2 kiṃ nu nāliṅgase putra sukumāra vaco vada //
Rām, Ay, 58, 27.1 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam /
Rām, Ay, 58, 28.1 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
Rām, Ay, 58, 29.1 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 60, 5.1 bhartāraṃ taṃ parityajya strī daivatam ātmanaḥ /
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 62, 3.2 ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam //
Rām, Ay, 63, 6.2 suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase //
Rām, Ay, 64, 9.2 arogā cāpi kaikeyī mātā me kim uvāca ha //
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 66, 23.1 amba kenātyagād rājā vyādhinā mayy anāgate /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 67, 2.1 kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ /
Rām, Ay, 67, 9.2 pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam //
Rām, Ay, 67, 11.2 kena śaktiprabhāvena rājyaṃ rakṣitum utsahe //
Rām, Ay, 67, 13.2 damyo dhuram ivāsādya saheyaṃ kena caujasā //
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 68, 12.2 kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī //
Rām, Ay, 68, 13.1 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam /
Rām, Ay, 68, 24.2 kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 69, 7.2 kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī //
Rām, Ay, 70, 6.1 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 71, 15.2 pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati //
Rām, Ay, 71, 17.2 kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam //
Rām, Ay, 72, 2.1 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ /
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 76, 10.2 dharme prayatamānasya ko rājyaṃ madvidho haret //
Rām, Ay, 81, 12.2 asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me //
Rām, Ay, 81, 12.2 asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me //
Rām, Ay, 83, 2.1 śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham /
Rām, Ay, 84, 10.1 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ /
Rām, Ay, 85, 5.1 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ /
Rām, Ay, 88, 14.2 ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet //
Rām, Ay, 90, 11.2 aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm //
Rām, Ay, 91, 2.1 kim atra dhanuṣā kāryam asinā vā sacarmaṇā /
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 95, 13.1 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanaḥ /
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 97, 2.1 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
Rām, Ay, 98, 20.1 ātmānam anuśoca tvaṃ kim anyam anuśocasi /
Rām, Ay, 98, 22.2 jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet //
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ay, 98, 43.1 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ /
Rām, Ay, 98, 50.1 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam /
Rām, Ay, 100, 3.1 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
Rām, Ay, 100, 3.1 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
Rām, Ay, 100, 3.1 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
Rām, Ay, 100, 3.1 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
Rām, Ay, 100, 13.2 annasyopadravaṃ paśya mṛto hi kim aśiṣyati //
Rām, Ay, 101, 7.1 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ /
Rām, Ay, 101, 8.1 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām /
Rām, Ay, 101, 8.1 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām /
Rām, Ay, 101, 16.1 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
Rām, Ay, 103, 16.2 kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi //
Rām, Ay, 103, 19.2 uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha //
Rām, Ay, 107, 6.2 āryamārgaṃ prapannasya nānumanyeta kaḥ pumān //
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ār, 2, 12.1 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau /
Rām, Ār, 2, 21.2 mayā preṣyeṇa kākutstha kimarthaṃ paritapyase //
Rām, Ār, 3, 1.2 ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ //
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 4, 15.2 yāvaj jānāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe //
Rām, Ār, 6, 20.1 bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ /
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 9.3 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau //
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ār, 13, 2.2 menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti //
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 16, 21.3 cirāya bhava bhartā me sītayā kiṃ kariṣyasi //
Rām, Ār, 17, 12.1 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini /
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 18, 7.1 kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ /
Rām, Ār, 19, 8.2 vasantau daṇḍakāraṇye kimartham upahiṃsatha //
Rām, Ār, 19, 14.1  hi te śaktir ekasya bahūnāṃ raṇamūrdhani /
Rām, Ār, 28, 6.2 kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa //
Rām, Ār, 28, 19.1 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati /
Rām, Ār, 32, 2.1 kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ /
Rām, Ār, 32, 2.1 kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ /
Rām, Ār, 32, 3.1 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
Rām, Ār, 35, 20.1 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
Rām, Ār, 39, 2.1 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā /
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ār, 39, 3.2 kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ //
Rām, Ār, 39, 5.1 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā /
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 40, 3.1 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 41, 28.1 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamayaprabham /
Rām, Ār, 42, 19.1 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati /
Rām, Ār, 43, 8.1 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet /
Rām, Ār, 44, 15.1  tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
Rām, Ār, 44, 26.1  tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 44, 30.1 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān /
Rām, Ār, 45, 20.2 ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija //
Rām, Ār, 46, 16.1 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā /
Rām, Ār, 47, 13.2 kair guṇair anuraktāsi mūḍhe paṇḍitamānini //
Rām, Ār, 48, 14.1 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ /
Rām, Ār, 48, 18.2 śarīrasya bhavet khedaḥ kas tat karma samācaret //
Rām, Ār, 48, 24.1 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau /
Rām, Ār, 49, 27.1 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān /
Rām, Ār, 51, 9.1 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi /
Rām, Ār, 52, 17.2 niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan /
Rām, Ār, 52, 25.2 pravṛttir upanetavyā kiṃ karotīti tattvataḥ //
Rām, Ār, 53, 18.1 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
Rām, Ār, 53, 21.2 kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā //
Rām, Ār, 53, 23.2 kāsya śaktir ihāgantum api sīte manorathaiḥ //
Rām, Ār, 56, 17.2 kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam //
Rām, Ār, 57, 2.1 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 12.1 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram /
Rām, Ār, 58, 23.1 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe /
Rām, Ār, 58, 23.2 vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase //
Rām, Ār, 58, 24.2 nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase //
Rām, Ār, 59, 3.1 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā /
Rām, Ār, 59, 3.2 kenāhṛtā vā saumitre bhakṣitā kena vā priyā //
Rām, Ār, 59, 3.2 kenāhṛtā vā saumitre bhakṣitā kena vā priyā //
Rām, Ār, 60, 4.1 kaṃ nu sā deśam āpannā vaidehī kleśanāśinī /
Rām, Ār, 60, 11.1 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ /
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 60, 29.2 viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam //
Rām, Ār, 60, 30.2 bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam //
Rām, Ār, 60, 31.2 bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe //
Rām, Ār, 60, 32.2 apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ //
Rām, Ār, 60, 33.2 kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Ār, 60, 36.2 ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ //
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 61, 6.2 kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ār, 61, 6.2 kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ār, 61, 10.2 ko nu dārapraṇāśaṃ te sādhu manyeta rāghava //
Rām, Ār, 62, 5.2 prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati //
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 62, 20.1 kiṃ te sarvavināśena kṛtena puruṣarṣabha /
Rām, Ār, 63, 3.1 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa /
Rām, Ār, 63, 3.2 kenopāyena paśyeyaṃ sītām iti vicintaya //
Rām, Ār, 64, 5.1 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā /
Rām, Ār, 64, 6.2 sītayā kāni coktāni tasmin kāle dvijottama //
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Ār, 65, 25.2 vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām //
Rām, Ār, 66, 2.1 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau /
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ār, 67, 9.1 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati /
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 3, 6.2 dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau //
Rām, Ki, 3, 17.1 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ //
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 6, 11.2 ānayasva sakhe śīghraṃ kimarthaṃ pravilambase //
Rām, Ki, 6, 20.1 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā /
Rām, Ki, 7, 7.2 mahātmā ca vinītaś ca kiṃ punar dhṛtimān bhavān //
Rām, Ki, 7, 18.1 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe /
Rām, Ki, 8, 3.2 surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho //
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 11, 30.1 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi /
Rām, Ki, 12, 9.2 bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ //
Rām, Ki, 12, 26.2 vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam //
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Ki, 16, 2.2 marṣayiṣyāmy ahaṃ kena kāraṇena varānane //
Rām, Ki, 17, 13.1 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ /
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 17, 23.1 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ /
Rām, Ki, 17, 24.2 abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi //
Rām, Ki, 17, 27.2 tatra kas te vane lobho madīyeṣu phaleṣu vā //
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Rām, Ki, 18, 10.2 pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham //
Rām, Ki, 18, 16.2 jātyandha iva jātyandhair mantrayan drakṣyase nu kim //
Rām, Ki, 19, 8.2 taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ //
Rām, Ki, 19, 18.1 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā /
Rām, Ki, 19, 18.1 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā /
Rām, Ki, 19, 18.1 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā /
Rām, Ki, 20, 4.2 kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase //
Rām, Ki, 20, 15.2 vatsyate kām avasthāṃ me pitṛvye krodhamūrchite //
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 21, 3.1 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase /
Rām, Ki, 21, 3.2 kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame //
Rām, Ki, 21, 3.2 kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame //
Rām, Ki, 23, 5.2 mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase //
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Ki, 23, 28.2 śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim //
Rām, Ki, 24, 8.1 kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā /
Rām, Ki, 24, 33.1 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam /
Rām, Ki, 24, 35.2 pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase //
Rām, Ki, 24, 36.2 idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram //
Rām, Ki, 26, 13.2 parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam //
Rām, Ki, 28, 19.2 kiṃ punaḥ pratikartus te rājyena ca dhanena ca //
Rām, Ki, 28, 20.2 kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase //
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 29, 16.1 kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena /
Rām, Ki, 29, 16.1 kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena /
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Ki, 31, 3.2 lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye //
Rām, Ki, 33, 8.2 mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ //
Rām, Ki, 34, 8.2 viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ //
Rām, Ki, 35, 6.1 kaḥ śaktas tasya devasya khyātasya svena karmaṇā /
Rām, Ki, 35, 9.2 saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai //
Rām, Ki, 35, 17.1 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati /
Rām, Ki, 35, 19.1 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha /
Rām, Ki, 49, 32.2 papraccha tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Ki, 49, 32.2 papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Ki, 50, 6.2 ime jāmbūnadamayāḥ pādapāḥ kasya tejasā //
Rām, Ki, 50, 8.1 ātmānam anubhāvaṃ ca kasya caitat tapobalam /
Rām, Ki, 50, 18.1 kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha /
Rām, Ki, 50, 18.1 kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha /
Rām, Ki, 51, 17.2 brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ //
Rām, Ki, 52, 20.2 māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate //
Rām, Ki, 52, 27.1 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare /
Rām, Ki, 54, 5.2 vismṛto rāghavo yena sa kasya sukṛtaṃ smaret //
Rām, Ki, 54, 7.2 āryaḥ ko viśvasej jātu tatkulīno jijīviṣuḥ //
Rām, Ki, 55, 17.1 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me /
Rām, Ki, 58, 3.1 kva sītā kena vā dṛṣṭā ko vā harati maithilīm /
Rām, Ki, 58, 3.1 kva sītā kena vā dṛṣṭā ko vā harati maithilīm /
Rām, Ki, 58, 4.1 ko dāśarathibāṇānāṃ vajraveganipātinām /
Rām, Ki, 58, 17.2 nīceṣvapi janaḥ kaścit kim aṅga bata madvidhaḥ //
Rām, Ki, 59, 21.1 kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham /
Rām, Ki, 59, 21.2 daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ //
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Ki, 63, 16.1 ka idānīṃ mahātejā laṅghayiṣyati sāgaram /
Rām, Ki, 63, 16.2 kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam //
Rām, Ki, 63, 17.1 ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ /
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Ki, 63, 18.1 kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca /
Rām, Ki, 63, 19.1 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 64, 12.1 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum /
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Ki, 65, 7.2 viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase //
Rām, Ki, 65, 16.2 ekapatnīvratam idaṃ ko nāśayitum icchati //
Rām, Ki, 65, 35.1 viṣaṇṇā harayaḥ sarve hanuman kim upekṣase /
Rām, Su, 1, 105.2 dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān //
Rām, Su, 2, 4.2 kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam //
Rām, Su, 2, 26.2 prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ //
Rām, Su, 2, 35.1 kenopāyena paśyeyaṃ maithilīṃ janakātmajām /
Rām, Su, 2, 41.2 api rākṣasarūpeṇa kim utānyena kenacit //
Rām, Su, 10, 7.1 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ /
Rām, Su, 10, 7.2 gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ //
Rām, Su, 10, 8.1 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām /
Rām, Su, 10, 9.1 kiṃ vā vakṣyati vṛddhaśca jāmbavān aṅgadaśca saḥ /
Rām, Su, 11, 6.1 kiṃ nu sītātha vaidehī maithilī janakātmajā /
Rām, Su, 11, 19.1 asminn evaṃgate kārye prāptakālaṃ kṣamaṃ ca kim /
Rām, Su, 11, 20.2 gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati //
Rām, Su, 11, 22.1 kiṃ vā vakṣyati sugrīvo harayo vā samāgatāḥ /
Rām, Su, 11, 31.2 kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam //
Rām, Su, 18, 14.2 kaḥ pumān ativarteta sākṣād api pitāmahaḥ //
Rām, Su, 18, 24.2 kiṃ kariṣyasi rāmeṇa subhage cīravāsasā //
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Rām, Su, 20, 38.1 mayā krīḍa mahārājasītayā kiṃ tavānayā /
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 22, 2.1 kiṃ tvam antaḥpure sīte sarvabhūtamanohare /
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 22, 36.2 kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate //
Rām, Su, 24, 7.1  ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā /
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 25, 30.1 bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā /
Rām, Su, 28, 13.1 rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ /
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Su, 28, 35.2 kaśca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam //
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 31, 2.1  nu padmapalāśākṣī kliṣṭakauśeyavāsinī /
Rām, Su, 31, 4.2 yakṣāṇāṃ kiṃnarāṇāṃ ca tvaṃ bhavasi śobhane //
Rām, Su, 31, 5.1  tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Su, 31, 6.1 kiṃ nu candramasā hīnā patitā vibudhālayāt /
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 32, 22.1 kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam /
Rām, Su, 33, 59.1 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ /
Rām, Su, 34, 12.1 kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām /
Rām, Su, 35, 16.2 janasthāne vinā bhrātrā śatruḥ kastasya nodvijet //
Rām, Su, 35, 63.2 anīśā kiṃ kariṣyāmi vināthā vivaśā satī //
Rām, Su, 35, 66.2 salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam //
Rām, Su, 35, 67.2 saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam //
Rām, Su, 36, 5.2  hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 36, 22.3 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Su, 36, 39.2 kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ //
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 37, 38.1 ahaṃ tāvad iha prāptaḥ kiṃ punaste mahābalāḥ /
Rām, Su, 37, 52.1 rāmād viśiṣṭaḥ ko 'nyo 'sti kaścit saumitriṇā samaḥ /
Rām, Su, 40, 6.1 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ /
Rām, Su, 40, 6.1 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ /
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 40, 8.2 rakṣasāṃ kāmarūpāṇāṃ vijñāne mama gatiḥ //
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 40, 18.2 athavā kaḥ śramastasya saiva tenābhirakṣitā //
Rām, Su, 40, 21.2 kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ //
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Su, 48, 3.2 vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane //
Rām, Su, 49, 17.1 kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām /
Rām, Su, 49, 32.2 na sukhaṃ prāpnuyād anyaḥ kiṃ punastvadvidho janaḥ //
Rām, Su, 51, 12.2 kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam //
Rām, Su, 51, 29.2 pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ //
Rām, Su, 51, 32.2 rāmārthaṃ saṃbhramastādṛk kim agnir na kariṣyati //
Rām, Su, 52, 2.1 kiṃ nu khalvavaśiṣṭaṃ me kartavyam iha sāmpratam /
Rām, Su, 53, 2.2 laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā //
Rām, Su, 53, 9.1 kim agnau nipatāmyadya āhosvid vaḍavāmukhe /
Rām, Su, 56, 35.1 tato me buddhir utpannā kiṃ nāma gamane mama /
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 68.2 sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi //
Rām, Su, 56, 78.1 kastvaṃ kena kathaṃ ceha prāpto vānarapuṃgava /
Rām, Su, 56, 78.1 kastvaṃ kena kathaṃ ceha prāpto vānarapuṃgava /
Rām, Su, 56, 78.2  ca rāmeṇa te prītistanme śaṃsitum arhasi //
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 56, 82.2 rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram //
Rām, Su, 56, 122.1 vānarāṇāṃ prabhavo hi na kena viditaḥ purā /
Rām, Su, 58, 4.1 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ /
Rām, Su, 58, 8.2 devān api raṇe hanyāt kiṃ punastānniśācarān //
Rām, Su, 58, 11.2 mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ //
Rām, Su, 58, 20.2 kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm //
Rām, Su, 60, 3.2 akāryam api kartavyaṃ kim aṅga punar īdṛśam //
Rām, Su, 61, 12.1 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ /
Rām, Su, 61, 12.2 kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt //
Rām, Su, 62, 14.2 kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ //
Rām, Su, 62, 18.1 evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha /
Rām, Su, 64, 8.1 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ /
Rām, Su, 64, 9.1 itastu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam /
Rām, Su, 64, 14.1 kim āha sītā hanumaṃstattvataḥ kathayasva me /
Rām, Su, 64, 15.1 madhurā madhurālāpā kim āha mama bhāminī /
Rām, Su, 65, 8.1 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram /
Rām, Su, 65, 8.2 kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā //
Rām, Su, 65, 18.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 65, 21.2 sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ //
Rām, Su, 65, 22.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Su, 66, 10.2 kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara //
Rām, Su, 66, 22.1 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ /
Rām, Yu, 1, 5.1 praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet /
Rām, Yu, 1, 5.2 ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām /
Rām, Yu, 1, 15.2 samudrapāragamane harīṇāṃ kim ivottaram //
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 2, 21.2 kim uktvā bahudhā cāpi sarvathā vijayī bhavān //
Rām, Yu, 3, 29.1 yena kena tu mārgeṇa tarāma varuṇālayam /
Rām, Yu, 3, 30.2 nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava //
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 7, 2.2 sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān //
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 8, 10.1 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā /
Rām, Yu, 9, 11.2 kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ //
Rām, Yu, 9, 13.1 kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā /
Rām, Yu, 9, 15.2 āhṛtā sā parityājyā kalahārthe kṛte na kim //
Rām, Yu, 12, 5.1 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe /
Rām, Yu, 12, 9.1 suduṣṭo vāpyaduṣṭo vā kim eṣa rajanīcaraḥ /
Rām, Yu, 12, 12.2 kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ //
Rām, Yu, 16, 8.1 kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām /
Rām, Yu, 17, 3.3 ko hi nāma sapatno māṃ samare jetum arhati //
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 17, 7.2 ke pūrvam abhivartante mahotsāhāḥ samantataḥ //
Rām, Yu, 17, 8.1 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ /
Rām, Yu, 17, 8.1 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ /
Rām, Yu, 17, 8.2 sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 20, 9.1 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ /
Rām, Yu, 20, 18.1 kathaṃ svapiti jāgarti kim anyacca kariṣyati /
Rām, Yu, 21, 16.2 cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ //
Rām, Yu, 21, 17.2 kasya putrāśca pautrāśca tattvam ākhyāhi rākṣasa //
Rām, Yu, 23, 5.1 āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam /
Rām, Yu, 23, 14.1 adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit /
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 23, 22.1 kasmānmām apahāya tvaṃ gato gatimatāṃ vara /
Rām, Yu, 23, 24.2 agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase //
Rām, Yu, 23, 31.2 ahiṃsā caiva bhūtānāṃ tam ṛte gatir mama //
Rām, Yu, 25, 7.2 jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ //
Rām, Yu, 25, 22.2 vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi //
Rām, Yu, 27, 4.2 samarthaṃ manyase kena tyaktaṃ pitrā vanālayam //
Rām, Yu, 27, 5.2 hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ //
Rām, Yu, 27, 7.1 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati /
Rām, Yu, 27, 10.2 sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati //
Rām, Yu, 27, 12.2 rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam //
Rām, Yu, 30, 20.1 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ /
Rām, Yu, 39, 5.1 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā /
Rām, Yu, 39, 5.1 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā /
Rām, Yu, 39, 8.1 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm /
Rām, Yu, 39, 8.1 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm /
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Yu, 40, 44.1 ko bhavān rūpasampanno divyasraganulepanaḥ /
Rām, Yu, 41, 21.2 tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ //
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 47, 12.2 sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam //
Rām, Yu, 47, 64.1 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase /
Rām, Yu, 47, 93.2 avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena //
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 49, 5.1 ko 'sau parvatasaṃkāśaḥ kirīṭī harilocanaḥ /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Yu, 50, 7.2 bhrātur vavande caraṇau kiṃ kṛtyam iti cābravīt /
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 50, 10.2 śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati //
Rām, Yu, 51, 44.1 cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati /
Rām, Yu, 52, 5.2 anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ //
Rām, Yu, 52, 10.2 śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate //
Rām, Yu, 52, 15.2 kastaṃ mṛtyum ivāsahyam āsādayitum arhati //
Rām, Yu, 52, 17.1 hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā /
Rām, Yu, 54, 5.1 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha /
Rām, Yu, 54, 17.2 sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha //
Rām, Yu, 55, 40.1 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi /
Rām, Yu, 55, 55.2 evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet //
Rām, Yu, 56, 12.1 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā /
Rām, Yu, 57, 80.1 tiṣṭha kiṃ prākṛtair ebhir haribhistvaṃ kariṣyasi /
Rām, Yu, 59, 11.1 ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ /
Rām, Yu, 59, 15.1 ka eṣa rakṣaḥśārdūlo raṇabhūmiṃ virājayan /
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 66, 15.1 bahunātra kim uktena śṛṇu rāma vaco mama /
Rām, Yu, 68, 13.1 kiṃ samarthitam asyeti cintayan sa mahākapiḥ /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 70, 21.2 vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati //
Rām, Yu, 71, 5.2 antarduḥkhena dīnātmā kim etad iti so 'bravīt //
Rām, Yu, 74, 17.2 ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase //
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 75, 8.2 jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ //
Rām, Yu, 75, 13.2 darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase //
Rām, Yu, 75, 24.1 akṛtvā katthase karma kimartham iha rākṣasa /
Rām, Yu, 80, 7.2 mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe //
Rām, Yu, 80, 26.2 pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ //
Rām, Yu, 86, 3.2 vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat //
Rām, Yu, 89, 3.2 paśyato mama śaktir yoddhuṃ paryākulātmanaḥ //
Rām, Yu, 89, 4.2 yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā //
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 89, 28.2 ko hi me jīvitenārthastvayi pañcatvam āgate //
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Yu, 99, 5.2 na vyapatrapase rājan kim idaṃ rākṣasarṣabha //
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Yu, 99, 26.2 yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 30.2 vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama //
Rām, Yu, 102, 25.1 kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ /
Rām, Yu, 103, 6.2 kastasya puruṣārtho 'sti puruṣasyālpatejasaḥ //
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 104, 5.1 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam /
Rām, Yu, 104, 9.2 parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā //
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 105, 18.1 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti /
Rām, Yu, 108, 13.2 babhūvur vānarāḥ sarve kim etad iti vismitāḥ //
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 113, 15.2 pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Utt, 1, 24.2 atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 1, 25.2 atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 1, 26.2 kena vā kāraṇenaiṣa rāvaṇād atiricyate //
Rām, Utt, 2, 15.2 idaṃ me kiṃ nviti jñātvā pitur gatvāgrataḥ sthitā //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 4, 5.2 rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ //
Rām, Utt, 4, 6.1 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ /
Rām, Utt, 4, 6.1 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ /
Rām, Utt, 4, 6.2 aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā //
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 9, 6.2 na jñāyate ca kaḥ kanyāṃ varayed iti putrike //
Rām, Utt, 9, 13.1 bhadre kasyāsi duhitā kuto vā tvam ihāgatā /
Rām, Utt, 9, 13.2 kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane //
Rām, Utt, 9, 13.2 kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane //
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 36.2 iyam asmyāgatā deva kiṃ kāryaṃ karavāṇyaham //
Rām, Utt, 10, 41.2 kīdṛśaṃ kiṃ nvidaṃ vākyaṃ mamādya vadanāccyutam //
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 12, 4.2 apṛcchat ko bhavān eko nirmanuṣyamṛge vane //
Rām, Utt, 12, 13.2 tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti //
Rām, Utt, 13, 23.1  nviyaṃ syād iti śubhā na khalvanyena hetunā /
Rām, Utt, 16, 5.1 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam /
Rām, Utt, 16, 5.2 parvatasyoparisthasya kasya karma tvidaṃ bhavet //
Rām, Utt, 16, 10.2 ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat //
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 19.1 kena prabhāvena bhavastatra krīḍati rājavat /
Rām, Utt, 17, 4.1 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te /
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko vā bhartā tavānaghe /
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko vā bhartā tavānaghe /
Rām, Utt, 17, 5.2 pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo'rjane //
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Rām, Utt, 18, 7.1 tato marutto nṛpatiḥ ko bhavān ityuvāca tam /
Rām, Utt, 18, 9.1 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam /
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Rām, Utt, 19, 18.2 kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā //
Rām, Utt, 19, 20.2 kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ //
Rām, Utt, 19, 22.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye /
Rām, Utt, 20, 6.1 kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ /
Rām, Utt, 20, 10.1 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam /
Rām, Utt, 20, 25.1 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati /
Rām, Utt, 21, 4.2 kim āgamanakṛtyaṃ te devagandharvasevita //
Rām, Utt, 21, 7.2 daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati //
Rām, Utt, 22, 23.2 vinipannā mayā dṛṣṭāḥ cintāsminniśācare //
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Rām, Utt, 22, 40.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi /
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 24, 10.1 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā /
Rām, Utt, 24, 19.2 abravīt kim idaṃ bhadre vaktum arhasi me drutam //
Rām, Utt, 25, 5.2 abravīt kim idaṃ vatsa vartate tad bravīhi me //
Rām, Utt, 25, 21.1 rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam /
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 25, 40.2 rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te //
Rām, Utt, 26, 13.1 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam /
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Rām, Utt, 26, 14.2 sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati //
Rām, Utt, 26, 15.2 kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau //
Rām, Utt, 26, 16.2 adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam //
Rām, Utt, 26, 17.1 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau /
Rām, Utt, 26, 33.2 abravīt kim idaṃ bhadre pādayoḥ patitāsi me //
Rām, Utt, 26, 36.2 gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā //
Rām, Utt, 28, 32.2 nājñāyata tadā yuddhe saha kenāpyayudhyata //
Rām, Utt, 28, 33.2 yena kenaiva saṃrabdhastāḍayāmāsa vai surān //
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 30, 7.2 kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ //
Rām, Utt, 30, 16.2 śatakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam //
Rām, Utt, 30, 21.2 bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat //
Rām, Utt, 30, 27.1 sā tvayā dharṣitā śakra kāmārtena samanyunā /
Rām, Utt, 30, 42.2 nirjitastena devendraḥ prāṇino 'nye ca kiṃ punaḥ //
Rām, Utt, 31, 2.1 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama /
Rām, Utt, 32, 18.1 bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara /
Rām, Utt, 33, 12.2 brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān //
Rām, Utt, 33, 12.2 brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān //
Rām, Utt, 34, 36.2 māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati //
Rām, Utt, 35, 10.2 pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet //
Rām, Utt, 35, 11.1 kimarthaṃ vālī caitena sugrīvapriyakāmyayā /
Rām, Utt, 35, 34.2 kim idaṃ tat tvayā dattam anyasya balavṛtrahan //
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 42, 4.2 kāḥ kathā nagare bhadra vartante viṣayeṣu ca //
Rām, Utt, 42, 5.1 mām āśritāni kānyāhuḥ paurajānapadā janāḥ /
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Rām, Utt, 42, 6.1 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me /
Rām, Utt, 44, 13.2 apavādabhayād bhītāḥ kiṃ punar janakātmajām //
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 45, 23.2 harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa //
Rām, Utt, 46, 8.1 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa /
Rām, Utt, 47, 4.1 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ /
Rām, Utt, 47, 4.1 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ /
Rām, Utt, 47, 6.2 ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā //
Rām, Utt, 47, 7.1 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe /
Rām, Utt, 47, 7.1 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe /
Rām, Utt, 47, 7.2 kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā //
Rām, Utt, 48, 3.1 adṛṣṭapūrvā bhagavan kasyāpyeṣā mahātmanaḥ /
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 49, 3.1 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati /
Rām, Utt, 49, 8.1 ko nu dharmāśrayaḥ sūta karmaṇyasmin yaśohare /
Rām, Utt, 50, 8.1 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati /
Rām, Utt, 50, 8.2 kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ //
Rām, Utt, 50, 8.2 kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ //
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 51, 11.2 lokān sarvāṃśca kākutstha kiṃ punar duḥkham īdṛśam //
Rām, Utt, 52, 11.1 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ /
Rām, Utt, 52, 11.1 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ /
Rām, Utt, 53, 1.2 kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ //
Rām, Utt, 54, 8.1 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām /
Rām, Utt, 54, 8.1 ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām /
Rām, Utt, 57, 8.2 pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ //
Rām, Utt, 59, 2.1 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ /
Rām, Utt, 60, 5.2 tam uvāca tato rakṣaḥ kim anena kariṣyasi //
Rām, Utt, 60, 6.2 bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim //
Rām, Utt, 64, 4.1 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam /
Rām, Utt, 64, 7.2 kena me duṣkṛtenādya bāla eva mamātmajaḥ /
Rām, Utt, 66, 15.1 kasyāṃ yonyāṃ tapovṛddha vartase dṛḍhavikrama /
Rām, Utt, 66, 16.1 manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ /
Rām, Utt, 67, 16.2 kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam //
Rām, Utt, 68, 9.2 viṣṭhito 'smi sarastīre kiṃ nvidaṃ syād iti prabho //
Rām, Utt, 68, 16.1 ko bhavān devasaṃkāśa āhāraśca vigarhitaḥ /
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /
Rām, Utt, 69, 13.2 āhāraḥ kaśca me deva tanme brūhi pitāmaha //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 79, 3.2 puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau //
Rām, Utt, 79, 13.2 cintāṃ samabhyatikrāmat nviyaṃ devatādhikā //
Rām, Utt, 79, 17.1 sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī /
Rām, Utt, 79, 17.2 kimartham āgatā ceha satyam ākhyāta māciram //
Rām, Utt, 79, 22.1 atra kiṃ puruṣā bhadrā avasañśailarodhasi /
Rām, Utt, 81, 2.2 akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi //
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 84, 10.2 kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām //
Rām, Utt, 84, 11.1 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau /
Rām, Utt, 85, 14.2 ūcatuśca mahātmānau kim aneneti vismitau //
Rām, Utt, 85, 15.2 suvarṇena hiraṇyena kiṃ kariṣyāvahe vane //
Rām, Utt, 85, 18.1 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ /
Rām, Utt, 85, 18.1 kiṃpramāṇam idaṃ kāvyaṃ pratiṣṭhā mahātmanaḥ /
Rām, Utt, 85, 18.2 kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ //
Rām, Utt, 90, 7.1 kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha /
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Rām, Utt, 95, 11.2 kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata //
Rām, Utt, 97, 11.2 kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt //
Saundarānanda
SaundĀ, 3, 4.1 sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam /
SaundĀ, 5, 25.2 jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam //
SaundĀ, 6, 13.2 kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ //
SaundĀ, 6, 41.2 manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet //
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 7, 23.2 kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte //
SaundĀ, 7, 27.2 bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ //
SaundĀ, 8, 2.1 kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
SaundĀ, 8, 50.2 yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci //
SaundĀ, 9, 7.2 śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā //
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
SaundĀ, 9, 15.2 kṣudhānvito 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca //
SaundĀ, 9, 15.2 kṣudhānvito 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca //
SaundĀ, 10, 16.1  nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te /
SaundĀ, 11, 19.2 kimidaṃ bhūtamāhosvit parihāso 'yamīdṛśaḥ //
SaundĀ, 11, 30.2 kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ //
SaundĀ, 11, 31.2 prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā //
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
SaundĀ, 11, 51.2 kiṃ punaḥ patatāṃ svargādevānte sukhasevinām //
SaundĀ, 11, 58.2 ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ //
SaundĀ, 14, 28.2 vandhyaṃ hi śayanādāyuḥ kaḥ prājñaḥ kartumarhasi //
SaundĀ, 14, 30.2 kaḥ śayīta nirudvegaḥ pradīpta iva veśmani //
SaundĀ, 15, 15.2 āryaḥ ko duḥkhamaparaṃ saghṛṇo dhātumarhati //
SaundĀ, 15, 31.2 ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ //
SaundĀ, 15, 31.2 ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ vā tasmai karoṣi kam //
SaundĀ, 15, 56.1 nirvṛttaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
SaundĀ, 15, 59.2 kastasmin viśvasenmṛtyāvudyatāsāvarāviva //
SaundĀ, 15, 63.2 kasyāmaravitarko hi syād anunmattacetasaḥ //
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
SaundĀ, 16, 84.1 kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
SaundĀ, 18, 48.1 mayā nu śakyaṃ pratikartumadya kiṃ gurau hitaiṣiṇyanukampake tvayi /
Saṅghabhedavastu
SBhedaV, 1, 3.1 kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇakulavaṃśaś ca //
SBhedaV, 1, 4.1 sacetkaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca teṣām paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 5.1 evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 6.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 13.1 kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśaḥ //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 15.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 18.1 te vayam etam evārthaṃ paripṛcchāmaḥ kuto bhagavan nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 117.1 adrākṣīd anyataraḥ sattvaḥ taṃ sattvaṃ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādadānaṃ dṛṣṭvā ca punas taṃ sattvam idam avocat kasmāt tvam bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim ādatse gaccha bhos tvam sattva mā bhūya evaṃ kārṣir dvir api trir api sa sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 119.1 kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatse //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
ŚiraUpan, 1, 33.3 kiṃ nūnam asmān kṛṇavad arātiḥ /
ŚiraUpan, 1, 33.4 kim u dhūrtir amṛtaṃ martyasya somasūryapurastāt sūkṣmaḥ puruṣaḥ /
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.6 atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Śvetāśvataropaniṣad
ŚvetU, 1, 1.3 adhiṣṭhitāḥ kena sukhetareṣu vartāmahe brahmavido vyavasthām //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 13.2 ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //
Agnipurāṇa
AgniPur, 2, 10.1 ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te /
AgniPur, 6, 18.2 rogārtā kiṃ bhayodvignā kimicchasi karomi tat //
AgniPur, 6, 23.2 kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye //
AgniPur, 7, 4.2 kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //
AgniPur, 9, 1.3 abdhiṃ dṛṣṭvābruvaṃste 'bdhiṃ laṅghayet ko nu jīvayet //
AgniPur, 9, 18.2 uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam //
AgniPur, 9, 23.2 kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māṃ prati //
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 4.2 hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko 'yaṃ mugdhe tvayādya vilokyate //
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 22.1 tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate /
AmaruŚ, 1, 25.2 āyātā vayamāgamiṣyati suhṛdvargasya bhāgyodayaiḥ saṃdeśo vada kastavābhilaṣitastīrtheṣu toyāñjaliḥ //
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale naḥ pīḍā gate hatajīvite //
AmaruŚ, 1, 28.2 priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase //
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
AmaruŚ, 1, 45.1 aṅgānāmatitānavaṃ kathamidaṃ kampaśca kasmātkuto mugdhe pāṇḍukapolamānanamiti prāṇeśvare pṛcchati /
AmaruŚ, 1, 46.1 purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ /
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
AmaruŚ, 1, 66.2 idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam //
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 68.2 tṛṣṇā tataḥ prabhṛti me dviguṇatvameti lāvaṇyamasti bahu tatra kimapi citram //
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 15.1 samīraṇātapāyāsaiḥ kim utālpabalair narān /
AHS, Sū., 20, 35.2 ko marśaṃ saparīhāraṃ sāpadaṃ ca bhajet tataḥ //
AHS, Cikitsitasthāna, 7, 81.2 darśane 'pi vidadhad vaśānugam svāditaṃ kim uta cittajanmanaḥ //
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Cikitsitasthāna, 18, 27.1 bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam /
AHS, Utt., 4, 23.1 calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam /
AHS, Utt., 4, 23.1 calitāgrakaraṃ kasmai kiṃ dadāmīti vādinam /
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 39, 152.2 niyamena narā niṣevitāro yadi jīvantyarujaḥ kim atra citram //
AHS, Utt., 40, 11.1 apatyaṃ tulyatāṃ kena darśanasparśanādiṣu /
AHS, Utt., 40, 11.2 kiṃ punar yad yaśodharmamānaśrīkulavardhanam //
AHS, Utt., 40, 38.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /
AHS, Utt., 40, 68.2 na prīṇanaṃ karṣaṇaṃ vā kasya kṣīraṃ gavedhukam //
AHS, Utt., 40, 69.1 kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ /
AHS, Utt., 40, 69.2 viṇmūtrakaraṇākṣepau kasya saṃśayitau yave //
AHS, Utt., 40, 70.1 viṣaṃ kasya jarāṃ yāti mantratantravivarjitam /
AHS, Utt., 40, 70.2 kaḥ prāptaḥ kalyatāṃ pathyād ṛte rohiṇikādiṣu //
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā nirmantre vaktṛbhedoktiśaktiḥ //
AHS, Utt., 40, 87.1 abhidhātṛvaśāt kiṃ vā dravyaśaktir viśiṣyate /
AHS, Utt., 40, 88.2 bheḍādyāḥ kiṃ na paṭhyante tasmād grāhyaṃ subhāṣitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 23, 2.2 kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito vā /
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena vā nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bhallaṭaśataka
BhallŚ, 1, 6.2 bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ //
BhallŚ, 1, 9.2 ravir asāv iyatāsya guṇeṣu sakalalokacamatkṛtiṣu kṣatiḥ //
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā /
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 23.2 pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirādiyati samaye ko jānīte bhaviṣyati kasya kim //
BhallŚ, 1, 23.2 pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirādiyati samaye ko jānīte bhaviṣyati kasya kim //
BhallŚ, 1, 23.2 pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirādiyati samaye ko jānīte bhaviṣyati kasya kim //
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
BhallŚ, 1, 34.1 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt /
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
BhallŚ, 1, 51.1 cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
BhallŚ, 1, 62.1 varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ /
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā /
BhallŚ, 1, 69.1 tṛṇamaṇer manujasya ca tattvataḥ kim ubhayor vipulāśayatocyate /
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 73.1 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān /
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
BhallŚ, 1, 76.2 abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena //
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
BhallŚ, 1, 79.1 evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī /
BhallŚ, 1, 79.2 mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe //
BhallŚ, 1, 82.2 udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā //
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
BhallŚ, 1, 99.2 vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām //
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
BhallŚ, 1, 103.2 chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī //
Bodhicaryāvatāra
BoCA, 1, 6.2 taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt //
BoCA, 1, 22.1 kimutāpramitaṃ śūlamekaikasya jihīrṣataḥ /
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
BoCA, 1, 27.2 kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt //
BoCA, 1, 31.2 avyāpāritasādhustu bodhisattvaḥ kimucyatām //
BoCA, 2, 40.2 āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham //
BoCA, 2, 45.1 kiṃ punarbhairavākārairyamadūtairadhiṣṭhitaḥ /
BoCA, 2, 46.2 ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati //
BoCA, 2, 47.2 tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye //
BoCA, 2, 60.1 abhayaṃ kena me dattaṃ niḥsariṣyāmi vā katham /
BoCA, 2, 60.2 avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ //
BoCA, 2, 61.1 pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam /
BoCA, 2, 62.2 ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ //
BoCA, 3, 13.2 dattastebhyo mayā kāyaścintayā kiṃ mayānayā //
BoCA, 4, 3.2 mayāpi ca yathāśakti tatra kiṃ parilambyate //
BoCA, 4, 4.2 etāṃ sarvāṃ visaṃvādya gatirme bhaviṣyati //
BoCA, 4, 6.1 kimutānuttaraṃ saukhyam uccair uddhuṣya bhāvataḥ /
BoCA, 4, 6.2 jagatsarvaṃ visaṃvādya gatirme bhaviṣyati //
BoCA, 4, 10.2 aśeṣākāśaparyantavāsināṃ kim u dehinām //
BoCA, 4, 18.2 apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā //
BoCA, 4, 21.2 anādikālopacitāt pāpātkā sugatau kathā //
BoCA, 4, 27.2 na jāne kena muhyāmi ko 'trāntar mama tiṣṭhati //
BoCA, 4, 27.2 na jāne kena muhyāmi ko 'trāntar mama tiṣṭhati //
BoCA, 4, 38.1 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
BoCA, 4, 39.2 mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni //
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
BoCA, 5, 7.1 śastrāṇi kena narake ghaṭitāni prayatnataḥ /
BoCA, 5, 7.2 taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ //
BoCA, 5, 14.2 svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ //
BoCA, 5, 18.2 cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ //
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
BoCA, 5, 59.2 na karotyanyathā kāyaḥ kasmādatra pratikriyām //
BoCA, 5, 60.1 rakṣasīmaṃ manaḥ kasmādātmīkṛtya samucchrayam /
BoCA, 5, 60.2 tvattaś cetpṛthagevāyaṃ tenātra tava ko vyayaḥ //
BoCA, 5, 61.2 amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam //
BoCA, 5, 63.2 kimatra sāramastīti svayameva vicāraya //
BoCA, 5, 64.2 adhunā vada kasmāttvaṃ kāyam adyāpi rakṣasi //
BoCA, 5, 65.2 nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi //
BoCA, 5, 67.2 kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi //
BoCA, 5, 68.2 kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam //
BoCA, 5, 109.1 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
BoCA, 5, 109.2 cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati //
BoCA, 6, 10.1 yadyastyeva pratīkāro daurmanasyena tatra kim /
BoCA, 6, 10.2 atha nāsti pratīkāro daurmanasyena tatra kim //
BoCA, 6, 13.2 vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ //
BoCA, 6, 15.2 mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi //
BoCA, 6, 22.2 sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ //
BoCA, 6, 28.1 anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā /
BoCA, 6, 29.2 pratyayāntarasaṅge'pi nirvikārasya kriyā //
BoCA, 6, 30.1 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 49.2 kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi //
BoCA, 6, 50.2 eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā //
BoCA, 6, 53.2 kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi //
BoCA, 6, 54.1 mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati /
BoCA, 6, 61.2 kiṃ tena jīvitenāpi kevalāśubhakāriṇā //
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 67.2 brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam //
BoCA, 6, 67.2 brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo'parādhinam //
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 68.2 sarve karmaparāyattaḥ ko 'ham atrānyathākṛtau //
BoCA, 6, 72.1 māraṇīyaḥ kathaṃ chittvā muktaś cet kim abhadrakam /
BoCA, 6, 72.2 manuṣyaduḥkhairnarakānmuktaścetkim abhadrakam //
BoCA, 6, 73.2 tan nārakavyathāhetuḥ krodhaḥ kasmān na vāryate //
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 6, 80.2 svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi //
BoCA, 6, 81.1 trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kiṃ na vāñchasi /
BoCA, 6, 81.2 satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase //
BoCA, 6, 83.1 sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati /
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 6, 85.1 kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
BoCA, 6, 85.2 labhamāno na gṛhṇātu vada kena na kupyasi //
BoCA, 6, 87.1 jātaṃ cedapriyaṃ śatros tvattuṣṭyā kiṃ punarbhavet /
BoCA, 6, 88.1 atas tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 92.2 kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham //
BoCA, 6, 92.2 kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham //
BoCA, 6, 95.1 anyatra mayi vā prītyā kiṃ hi me parakīyayā /
BoCA, 6, 96.2 kasmādanyaprasādena sukhiteṣu na me sukham //
BoCA, 6, 113.2 jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ //
BoCA, 6, 114.1 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
BoCA, 6, 119.1 kiṃ ca niśchadmabandhūnām aprameyopakāriṇām /
BoCA, 6, 119.2 sattvārādhanamutsṛjya niṣkṛtiḥ parā bhavet //
BoCA, 6, 126.2 dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro'tra //
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 6, 132.1 tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet /
BoCA, 6, 133.2 ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi //
BoCA, 7, 2.1 kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate /
BoCA, 7, 2.1 kiṃ vīryaṃ kuśalotsāhastadvipakṣaḥ ka ucyate /
BoCA, 7, 4.2 kimadyāpi na jānāsi mṛtyorvadanamāgataḥ //
BoCA, 7, 7.2 saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi //
BoCA, 7, 10.2 trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi //
BoCA, 7, 11.2 kiṃ punaḥ kṛtapāpasya tīvrān narakaduḥkhataḥ //
BoCA, 7, 12.2 kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate //
BoCA, 7, 19.1 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
BoCA, 7, 19.2 sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham //
BoCA, 7, 26.2 māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram //
BoCA, 7, 28.2 tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate //
BoCA, 7, 30.1 evaṃ sukhātsukhaṃ gacchan ko viṣīdet sacetanaḥ /
BoCA, 7, 39.2 vipattirīdṛśī jātā ko dharme chandamutsṛjet //
BoCA, 8, 5.1 kasyānityeṣvanityasya sneho bhavitumarhati /
BoCA, 8, 9.2 neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt //
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
BoCA, 8, 21.1 māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ /
BoCA, 8, 21.2 māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ //
BoCA, 8, 22.2 kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā //
BoCA, 8, 22.2 kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā //
BoCA, 8, 32.2 pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ //
BoCA, 8, 33.2 nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ //
BoCA, 8, 43.2 prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim //
BoCA, 8, 45.2 gṛdhrair vyaktīkṛtaṃ paśya kimidānīṃ palāyase //
BoCA, 8, 46.2 tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi //
BoCA, 8, 48.2 vetāleneva kenāpi cālyamānād bhayaṃ na kim //
BoCA, 8, 48.2 vetāleneva kenāpi cālyamānād bhayaṃ na kim //
BoCA, 8, 51.1 yatra channe 'pyayaṃ rāgastadacchannaṃ kimapriyam /
BoCA, 8, 51.2 na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate //
BoCA, 8, 52.1 yadi te nāśucau rāgaḥ kasmād āliṅgase 'param /
BoCA, 8, 55.2 yac ca śakyaṃ na tadvetti kiṃ tad āliṅgase mudhā //
BoCA, 8, 57.2 amedhyaśauṇḍacittasya ratirgūthapañjare //
BoCA, 8, 59.1 yadi te nāśucau rāgaḥ kasmād āliṅgase param /
BoCA, 8, 65.2 anyadīyena gandhena kasmādanyatra rajyate //
BoCA, 8, 66.2 kimanartharucirlokastaṃ gandhenānulimpati //
BoCA, 8, 67.1 kāyasyātra kimāyātaṃ sugandhi yadi candanam /
BoCA, 8, 67.2 anyadīyena gandhena kasmādanyatra rajyate //
BoCA, 8, 69.1 sa kiṃ saṃskriyate yatnādātmaghātāya śastravat /
BoCA, 8, 72.1 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
BoCA, 8, 72.2 yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim //
BoCA, 8, 95.2 tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ //
BoCA, 8, 96.2 tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram //
BoCA, 8, 97.2 nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate //
BoCA, 8, 99.2 pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
BoCA, 8, 103.1 duḥkhaṃ kasmān nivāryaṃ cet sarveṣāmavivādataḥ /
BoCA, 8, 104.1 kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt /
BoCA, 8, 108.2 tair eva nanu paryāptaṃ mokṣeṇārasikena kim //
BoCA, 8, 112.1 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 121.2 na dviṣet kastam ātmānaṃ śatruvadyo bhayāvahaḥ //
BoCA, 8, 124.1 kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet /
BoCA, 8, 124.2 na paśyec chatruvac cainaṃ kaścainaṃ pratimānayet //
BoCA, 8, 125.1 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
BoCA, 8, 125.2 yadi bhokṣye kiṃ dadāmīti parārthe devarājatā //
BoCA, 8, 130.1 bahunā vā kimuktena dṛśyatāmidamantaram /
BoCA, 8, 134.2 sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa //
BoCA, 8, 143.1 kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ /
BoCA, 8, 145.1 athāham acikitsyo 'sya kasmānmāmavamanyate /
BoCA, 8, 145.2 kiṃ mamaitadguṇaiḥ kṛtyamātmā tu guṇavānayam //
BoCA, 8, 151.2 kimasya śrutametāvatprajñārūpaṃ kulaṃ dhanam //
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
BoCA, 8, 175.2 nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati //
BoCA, 8, 178.2 aśucipratimā ghorā kasmādatra mamāgrahaḥ //
BoCA, 8, 179.1 kiṃ mamānena yantreṇa jīvinā vā mṛtena vā /
BoCA, 8, 179.2 loṣṭrādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi //
BoCA, 8, 180.2 kimasya kāṣṭhatulyasya dveṣeṇānunayena vā //
BoCA, 8, 181.2 na ca sneho na ca dveṣastasmāt snehaṃ karomi kim //
BoCA, 8, 182.2 sa eva cen na jānāti śramaḥ kasya kṛtena me //
BoCA, 8, 183.2 sarve svakāyamicchanti te 'pi kasmān na me priyāḥ //
BoCA, 9, 9.2 yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ //
BoCA, 9, 14.1 buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā /
BoCA, 9, 15.2 yadā na bhrāntirapyasti māyā kenopalabhyate //
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 17.1 cittameva yadā māyā tadā kiṃ kena dṛśyate /
BoCA, 9, 17.1 cittameva yadā māyā tadā kiṃ kena dṛśyate /
BoCA, 9, 21.1 nīlameva hi ko nīlaṃ kuryādātmānamātmanā /
BoCA, 9, 22.2 buddhiḥ prakāśata iti jñātvedaṃ kena kathyate //
BoCA, 9, 30.2 evaṃ ca ko guṇo labdhaścittamātre'pi kalpite //
BoCA, 9, 41.1 satyadarśanato muktiḥ śūnyatādarśanena kim /
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 50.2 mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam //
BoCA, 9, 51.2 ekena sūtratulyena kiṃ na sarvaṃ jinoditam //
BoCA, 9, 52.2 tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati //
BoCA, 9, 56.2 śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam //
BoCA, 9, 57.2 ahameva na kiṃcic ced bhayaṃ kasya bhaviṣyati //
BoCA, 9, 61.2 jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate //
BoCA, 9, 63.1 tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi /
BoCA, 9, 68.2 viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā //
BoCA, 9, 70.1 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
BoCA, 9, 71.2 karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati //
BoCA, 9, 76.1 yadi sattvo na vidyeta kasyopari kṛpeti cet /
BoCA, 9, 77.1 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
BoCA, 9, 88.1 evaṃ svapnopame rūpe ko rajyeta vicārakaḥ /
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā strī pumāṃśca kaḥ //
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ //
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
BoCA, 9, 94.2 nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ //
BoCA, 9, 94.2 nirantaratve'pyekatvaṃ kasya kenāstu saṃgatiḥ //
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
BoCA, 9, 99.2 tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase //
BoCA, 9, 102.2 nirātmake kalāpe'smin ka eva bādhyate'nayā //
BoCA, 9, 105.1 jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ /
BoCA, 9, 105.2 jñeyena saha cej jñānaṃ kimālambyāsya sambhavaḥ //
BoCA, 9, 112.2 yadi jñānavaśādartho jñānāstitve tu gatiḥ //
BoCA, 9, 113.1 atha jñeyavaśāj jñānaṃ jñeyāstitve tu gatiḥ /
BoCA, 9, 115.2 jñeyāj jñānena jātena tatsattā kiṃ na gamyate //
BoCA, 9, 118.1 kiṃkṛto hetubhedaścetpūrvahetuprabhedataḥ /
BoCA, 9, 118.2 kasmāc cetphalado hetuḥ pūrvahetuprabhāvataḥ //
BoCA, 9, 119.1 īśvaro jagato hetuḥ vada kastāvadīśvaraḥ /
BoCA, 9, 119.2 bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ //
BoCA, 9, 121.2 acintyasya ca kartṛtvam apyacintyaṃ kimucyate //
BoCA, 9, 122.1 tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ /
BoCA, 9, 123.1 karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena nirmitam /
BoCA, 9, 124.1 kasmātsadā na kurute na hi so 'nyamapekṣate /
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
BoCA, 9, 134.2 sarvasya vastunastadvatkiṃ nānityatvam iṣyate //
BoCA, 9, 143.2 māyātaḥ ko viśeṣo'sya yanmūḍhaiḥ satyataḥ kṛtam //
BoCA, 9, 146.1 vidyamānasya bhāvasya hetunā kiṃ prayojanam /
BoCA, 9, 146.2 athāpyavidyamāno 'sau hetunā kiṃ prayojanam //
BoCA, 9, 147.2 tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ //
BoCA, 9, 152.1 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
BoCA, 9, 152.1 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
BoCA, 9, 152.2 satkṛtaḥ paribhūto vā kena kaḥ sambhaviṣyati //
BoCA, 9, 152.2 satkṛtaḥ paribhūto vā kena kaḥ sambhaviṣyati //
BoCA, 9, 153.1 kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam /
BoCA, 9, 153.1 kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam /
BoCA, 9, 153.2  tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ //
BoCA, 9, 154.1 vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati /
BoCA, 9, 154.1 vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati /
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
BoCA, 9, 154.2 ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt //
BoCA, 10, 11.1 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
BoCA, 10, 12.2 kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām //
BoCA, 10, 12.2 kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām //
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 15.1 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā /
BKŚS, 1, 15.2 adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ //
BKŚS, 1, 34.2 apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti //
BKŚS, 1, 50.2 anapāyam upāyaṃ kaḥ prayuñjītaitam īdṛśam //
BKŚS, 1, 56.2 kṣate kṣārāvadekena kiṃ phalaṃ bhavatām iti //
BKŚS, 1, 58.2 rājaputreṇa laḍitaḥ kenānyena yathā mayā //
BKŚS, 1, 60.2 putraḥ punnarakāt trātā kasyānyasya yathā mama //
BKŚS, 1, 67.2 buddheḥ svasyāś ca śuddhāyāḥ kiṃ nāma na parīkṣitam //
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 16.2 uddhāryaḥ sāṃprataṃ kena dīkṣāpaṅkād duruttarāt //
BKŚS, 2, 25.1 ko hi yuṣmadvidhasuhṛd vihitāpatpratikriyaḥ /
BKŚS, 2, 42.2 pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan //
BKŚS, 2, 50.2 vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti //
BKŚS, 2, 78.2 kaḥ syād rājeti cintāvān niṣasāda nṛpāsane //
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 29.2 tatheyam api kenāpi nimittenāgatā mahīm //
BKŚS, 3, 30.2 vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit //
BKŚS, 3, 46.2 kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām //
BKŚS, 3, 97.2 ākarṇya munayo 'pṛcchan kim etad iti khecaram //
BKŚS, 3, 114.1 kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 4, 6.2 idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau //
BKŚS, 4, 7.2 iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau //
BKŚS, 4, 46.2 avasāne vinā putrāt pālakaḥ ko bhaviṣyati //
BKŚS, 4, 50.1 apṛcchac ca rumaṇvantam ayaṃ kaḥ kaḥ kṣitīśvaraḥ /
BKŚS, 4, 50.1 apṛcchac ca rumaṇvantam ayaṃ kaḥ kaḥ kṣitīśvaraḥ /
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
BKŚS, 4, 68.2 mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti //
BKŚS, 4, 77.2 āgamyate kutaḥ ke vā tavāmī bālakā iti //
BKŚS, 4, 118.1 mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā /
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 4, 127.1 api kāsi kutaś cāsi kenāsi vikṛtā kṛtā /
BKŚS, 4, 127.2 kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ //
BKŚS, 5, 19.1 adya paśyāmy ahaṃ svapne vyomni kāmapi devatām /
BKŚS, 5, 97.2 bhakṣayiṣyan niṣiddhaś ca kenāpy ākāśam āśrayat //
BKŚS, 5, 116.1 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ /
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 178.2 mugdhe kiṃ nāma duḥsādhyam upāyacaturair nṛbhiḥ //
BKŚS, 5, 195.1 yaugandharāyaṇenoktaṃ kim atra paricintyate /
BKŚS, 5, 208.1 bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā /
BKŚS, 5, 208.2 āgantukena kenāpi sarvam ākulitaṃ gṛham //
BKŚS, 5, 210.2 tenāyam ākulo lokas tat kim etad bhaved iti //
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 221.2 kim etad iti saṃdihya kim etad iti pṛṣṭavān //
BKŚS, 5, 224.1 iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi /
BKŚS, 5, 239.2 na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam //
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 5, 271.2 te śilpaṃ darśayantīti kasyeyam asatī matiḥ //
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 290.2 kim etad iti saṃdehadolādolam abhūn manaḥ //
BKŚS, 5, 321.2 kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti //
BKŚS, 6, 5.1 kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim /
BKŚS, 6, 5.1 kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim /
BKŚS, 6, 5.1 kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim /
BKŚS, 6, 5.1 kim utsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim /
BKŚS, 7, 2.1 kim atra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ /
BKŚS, 7, 16.1 athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti /
BKŚS, 7, 44.2 kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ //
BKŚS, 7, 70.1 tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ /
BKŚS, 7, 71.2 kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ //
BKŚS, 7, 71.2 kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ //
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 7, 80.2 yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate //
BKŚS, 8, 17.2 na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim //
BKŚS, 9, 12.2 āścaryaṃ yadi tan mūḍha dveṣaḥ kaḥ salile tava //
BKŚS, 9, 21.1 kasya tarhīti tenokte divyasyety abravīt sa tam /
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 33.2 jñeyaṃ kim atra durjñānam athavā kathayāmi vaḥ //
BKŚS, 9, 69.1 jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān /
BKŚS, 9, 103.1 ko hi vidyādharair baddham avidyādharasainyapaḥ /
BKŚS, 10, 8.1 tenoktaṃ kim ihāścaryam anupāsitasādhunā /
BKŚS, 10, 18.2 ko nāma mānuṣamukhaḥ sann aśuddham udāharet //
BKŚS, 10, 19.2 prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti //
BKŚS, 10, 32.1 padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha /
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 10, 37.1 apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan /
BKŚS, 10, 68.1 kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā /
BKŚS, 10, 70.1 āsīc ca mama etā viṭaśāstram adhīyate /
BKŚS, 10, 71.1 kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam /
BKŚS, 10, 87.1 keyam āhūyatīty etad avicāryaiva yānataḥ /
BKŚS, 10, 101.1 ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ /
BKŚS, 10, 126.1 sābravīd atha vidyānām āsām āsevanasya kaḥ /
BKŚS, 10, 134.2 itaś cātithisatkāraḥ kim atra kriyatām iti //
BKŚS, 10, 140.1 pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ /
BKŚS, 10, 141.2 saṃvāhakaviśeṣeṇa kim atreti mayoditam //
BKŚS, 10, 142.2 nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā //
BKŚS, 10, 146.2 uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti //
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 10, 162.2 tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam //
BKŚS, 10, 176.1 ko hi nandanasaṃcārikāminījanakāmukaḥ /
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 10, 203.2 etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā //
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
BKŚS, 10, 216.2 svāminyā vayam āyāte kasmin nābhyantarīkṛtāḥ //
BKŚS, 10, 219.2 ekajīvaśarīrāyai kiṃ tubhyam api kathyate //
BKŚS, 10, 220.2 idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 10, 228.1 kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam /
BKŚS, 11, 6.1 tābhyām āgatya pṛṣṭaś ca pūrvaṃ nṛtyatām iti /
BKŚS, 11, 16.2 dṛṣṭā kena śarajjyotsnā khadyotaprabhayā jitā //
BKŚS, 11, 29.2 prāptaṃ hariśikho 'pṛcchat kiṃ vṛttaṃ bhavator iti //
BKŚS, 11, 36.1 manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ /
BKŚS, 11, 38.1 utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam /
BKŚS, 11, 39.1 athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā /
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 11, 62.1 tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ /
BKŚS, 11, 74.2 aśarīrasya kasyāpi gato bhūtasya vaśyatām //
BKŚS, 11, 85.1 kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā /
BKŚS, 11, 93.2 abravīd gomukho vakti kiṃ mayātaḥ prayojanam //
BKŚS, 11, 105.1 rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti /
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 12, 14.2 avātarad divaḥ ko 'pi divyagandhasragambaraḥ //
BKŚS, 12, 26.2 kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ //
BKŚS, 12, 28.1 antare ca rumaṇvantam āha keyaṃ pramāditā /
BKŚS, 12, 42.1 so 'bravīd bhavataḥ ko 'nyas trailokye 'pi varo varaḥ /
BKŚS, 12, 48.2 apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti //
BKŚS, 12, 49.2 devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham //
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 13, 8.2 kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ //
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
BKŚS, 13, 21.2 pālayatsu kim asmākam ātmabhir vañcitair iti //
BKŚS, 13, 26.1 unmatta kim asaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ /
BKŚS, 13, 31.2 ko vā tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 13, 39.1 mama tv āsīt kim ity eṣā nivārayati mām iti /
BKŚS, 13, 43.2 yāvad anyaiva sā kāpi nārīrūpaiva candrikā //
BKŚS, 13, 45.2 tasmād vidyādharī prāptā kāpi kenāpi hetunā //
BKŚS, 13, 45.2 tasmād vidyādharī prāptā kāpi kenāpi hetunā //
BKŚS, 14, 16.2 pṛṣṭo mānasavegena kim etad iti vegavān //
BKŚS, 14, 26.1 tāta tvayi vanaṃ yāte ko me dāsyati modakān /
BKŚS, 14, 35.2 tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti //
BKŚS, 14, 54.2 tyaktavairaiḥ sahāyāti nūnaṃ ko 'pīndrajālikaḥ //
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 14, 84.2 nītā mānasavegena kāpi bhūmau varāṅganā //
BKŚS, 14, 95.2 kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ //
BKŚS, 14, 104.1 sa madvṛttāntam ajñātvā daśāṃ yāsyati kāmapi /
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 15, 37.1 nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam /
BKŚS, 15, 38.1 mayā vegavatī pṛṣṭā kās tā iti tayoditam /
BKŚS, 15, 66.2 abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti //
BKŚS, 15, 68.1 kadācit kupitā mahyaṃ yena kenāpi hetunā /
BKŚS, 15, 70.2 kenāpy apaśyam ātmānaṃ nīyamānaṃ vihāyasā //
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 15, 115.1 kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām /
BKŚS, 15, 150.1 tasmād asmād upāyena kenottiṣṭheyam ity aham /
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 16, 9.2 pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt //
BKŚS, 16, 25.1 anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā /
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt purīti ca yad ucyate /
BKŚS, 16, 43.2 ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate //
BKŚS, 16, 44.2 kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ //
BKŚS, 16, 57.2 ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti //
BKŚS, 16, 60.2 annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati //
BKŚS, 16, 71.1 kena nāma prakāreṇa tyajeyam idam ity aham /
BKŚS, 16, 83.2 abhiprāyeṇa kenāpi na kasmaicit prayacchati //
BKŚS, 16, 85.1 apūrvaṃ kila gāyantyās tasyāḥ kim api gītakam /
BKŚS, 17, 13.2 ko yakṣīkāmukaṃ śakto daridram iti jalpitum //
BKŚS, 17, 19.2 ālekhyavādakāḥ ke 'pi na dṛṣṭ naṣṭadṛṣṭinā //
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 17, 77.2 anātmajño balāt ko 'pi gale tāṃ lambayiṣyati //
BKŚS, 17, 94.1 ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam /
BKŚS, 17, 97.2 ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām //
BKŚS, 17, 124.2 pathā sakṛt pravṛttāyāḥ kiṃ karoty avaguṇṭhanam //
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 17, 158.2 svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet //
BKŚS, 18, 19.2 tyaktadṛṣṭasukhaḥ so 'pi vada ko nāma paṇḍitaḥ //
BKŚS, 18, 23.2 lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ //
BKŚS, 18, 24.2 tam indhayati yan mitra tatra kiṃ nāma pauruṣam //
BKŚS, 18, 42.2 utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ //
BKŚS, 18, 43.1 ādāya nalinīpatrapuṭaṃ kenāpi pūritam /
BKŚS, 18, 48.2 abhāvam atiriktasya kenopāyena sādhayet //
BKŚS, 18, 52.1 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet /
BKŚS, 18, 76.2 kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt //
BKŚS, 18, 133.1 cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ /
BKŚS, 18, 136.2 sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan //
BKŚS, 18, 182.2 avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām //
BKŚS, 18, 196.2 bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ //
BKŚS, 18, 215.2 manye mūrtimatī kāpi vipattir iyam āgatā //
BKŚS, 18, 238.2 vijñātasāṅgavedārthaḥ kaḥ paṭhen mātṛkām iti //
BKŚS, 18, 244.1 palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum /
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 256.1 kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan /
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi vā /
BKŚS, 18, 262.1 athavā kṣudhitā kāpi devatārūpakañcukā /
BKŚS, 18, 274.2 bhadre kasyāsi kā veti tām apṛccham avāṅmukhaḥ //
BKŚS, 18, 274.2 bhadre kasyāsi veti tām apṛccham avāṅmukhaḥ //
BKŚS, 18, 281.2 ko hi nāma kalāśālī karma tādṛśam ācaret //
BKŚS, 18, 287.1 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate /
BKŚS, 18, 287.1 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate /
BKŚS, 18, 287.1 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate /
BKŚS, 18, 291.2 anyad eva kim apy eṣā mayi saṃbhāvayiṣyati //
BKŚS, 18, 301.2 kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ //
BKŚS, 18, 305.1 tatas tāṃ pṛṣṭavān asmi bhīru kiṃ kriyatām iti /
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 342.2 tat kiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ //
BKŚS, 18, 359.1 tatas taṃ pṛṣṭavān asmi sānudāsena kiṃ tava /
BKŚS, 18, 359.2 kasya vā sānudāso 'sāv iti tenoditaṃ tataḥ //
BKŚS, 18, 379.2 ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ //
BKŚS, 18, 387.2 kena nāmālpamūlyena mahālābho bhaved iti //
BKŚS, 18, 396.2 rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ //
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 18, 514.2 kasyāpi caraṇaiḥ kṣuṇṇām adrākṣaṃ padavīm iva //
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha /
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ vā tvam ity atha /
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 18, 565.2 kim etad iti tasyai ca yathāvṛttaṃ nyavedayam //
BKŚS, 18, 588.1 bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam /
BKŚS, 18, 604.2 kena bhāgīrathī dṛṣṭā vicchinnajalasaṃhatiḥ //
BKŚS, 18, 644.2 paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā //
BKŚS, 18, 651.2 sīdadgurutarārthānāṃ kaḥ kālo nāma kāryiṇām //
BKŚS, 18, 675.2 mātaḥ kasyāsi kā veti sā ca nīcair avocata //
BKŚS, 18, 675.2 mātaḥ kasyāsi veti sā ca nīcair avocata //
BKŚS, 19, 61.1 kvāsau nalinikā vā kasya veti mayodite /
BKŚS, 19, 61.1 kvāsau nalinikā kā vā kasya veti mayodite /
BKŚS, 19, 90.2 pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti //
BKŚS, 19, 90.2 pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti //
BKŚS, 19, 91.2 dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ //
BKŚS, 19, 93.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat /
BKŚS, 19, 95.2 rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset //
BKŚS, 19, 106.1 kim etad iti pṛṣṭaś ca mayā niryāmako 'bravīt /
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 19, 156.1 kim astāne viṣādena potam āruhya māmakam /
BKŚS, 20, 11.1 kim atrodayano rājā praṣṭavyaḥ suhṛdā tava /
BKŚS, 20, 39.2 āstīrṇāni kimarthaṃ vā kenāpi viśikhāsv iti //
BKŚS, 20, 41.2 prāsāde kvacid aśrauṣaṃ vacaḥ kasyāpi kāminaḥ //
BKŚS, 20, 64.2 pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām //
BKŚS, 20, 74.2 nāyam anyatamenāpi kena nāma mṛto bhavet //
BKŚS, 20, 81.2 aśokaśākhiśākhāyām udbaddhāṃ kāmapi striyam //
BKŚS, 20, 113.1 athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā /
BKŚS, 20, 138.1 kasminn api tato deśe kasyāpi śikhare gireḥ /
BKŚS, 20, 138.1 kasminn api tato deśe kasyāpi śikhare gireḥ /
BKŚS, 20, 138.2 kasyām api diśi sphītam adṛśyata puraḥ puram //
BKŚS, 20, 148.1 tasya kiṃ varṇyate yatra viśālaṃ viśikhātalam /
BKŚS, 20, 150.1 tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ /
BKŚS, 20, 151.1 tasya kiṃ varṇyate yatra paśupālasutair api /
BKŚS, 20, 152.1 tasya kiṃ varṇyate yatra yoginām eva kevalam /
BKŚS, 20, 161.1 tat kim etat kathaṃ nv etad ityādi bahu cintayan /
BKŚS, 20, 172.1 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava /
BKŚS, 20, 176.1 bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ /
BKŚS, 20, 192.1 kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā /
BKŚS, 20, 199.2 nṛpater manukalpasya kim etasya parīkṣayā //
BKŚS, 20, 204.2 kasmin punar asau kārye kartavye buddhimān iti //
BKŚS, 20, 209.2  hi durlabham ātmānaṃ kitavaiḥ paribhāvayet //
BKŚS, 20, 216.2 asnigdhasmitayā hā hā kim etad iti bhāṣitam //
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 247.1 bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ /
BKŚS, 20, 254.2 sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca //
BKŚS, 20, 257.2 nārītantreṣu tantreṣu kim ācāraparīkṣayā //
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
BKŚS, 20, 280.1 chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ /
BKŚS, 20, 281.1 iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ /
BKŚS, 20, 300.2 utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate //
BKŚS, 20, 301.2 vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ //
BKŚS, 20, 302.1 kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate /
BKŚS, 20, 319.2 balavatsaṃśrayāt kena durbalena na bhīyate //
BKŚS, 20, 352.2 nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam //
BKŚS, 20, 387.2 mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam //
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 20, 405.2 ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte //
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
BKŚS, 21, 19.1 dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ /
BKŚS, 21, 25.2 tataḥ kimapi niścitya nivṛtto mām abhāṣata //
BKŚS, 21, 33.2 prayuṅkte nirghṛṇaḥ śastraṃ ko 'nyaḥ klībatamas tataḥ //
BKŚS, 21, 46.1 yaś caiṣa puruṣaḥ ko'pi pānthaḥ pāṃsulapādakaḥ /
BKŚS, 21, 77.1 tatas tenoktam etasmin gṛhe kenāpi hetunā /
BKŚS, 21, 78.1 yāṃ yām eva ca pṛcchāmi kim etad iti dārikām /
BKŚS, 21, 89.2 amantrayata vāmasya vidheḥ kiṃ kriyatām iti //
BKŚS, 21, 103.2 āgacchati kuto deśāt kaṃ vā yāti bhavān iti //
BKŚS, 21, 112.2 kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ //
BKŚS, 21, 117.2 yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate //
BKŚS, 21, 119.2 sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate //
BKŚS, 21, 122.1 brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ /
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 122.2 keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti //
BKŚS, 21, 129.1 yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ /
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 22, 6.2 bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat //
BKŚS, 22, 12.2 athavā kim ihāścaryam ekam evāvayor vapuḥ //
BKŚS, 22, 17.1 kasyeyaṃ kundamāleti sa bhāryām anuyuktavān /
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 26.2 tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti //
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
BKŚS, 22, 37.1 putras tāvat tavotpannas tatra kānṛtavāditā /
BKŚS, 22, 45.1 athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ /
BKŚS, 22, 45.2 svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti //
BKŚS, 22, 65.1 ucyatām iti tenoktā karṇe kimapi sābravīt /
BKŚS, 22, 67.2 ākāraś ca prakāraś ca yādṛk kiṃ tasya kathyate //
BKŚS, 22, 73.2 abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti //
BKŚS, 22, 80.1 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila /
BKŚS, 22, 93.2 sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti //
BKŚS, 22, 94.2 kena kenātra bhoktavyam iti syālakam uktavān //
BKŚS, 22, 94.2 kena kenātra bhoktavyam iti syālakam uktavān //
BKŚS, 22, 115.1 kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān /
BKŚS, 22, 122.2 keyaṃ kelir anāryeti vadhūr bhartāram abravīt //
BKŚS, 22, 123.2  hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset //
BKŚS, 22, 128.2 pānāhāravihāreṣu kim icchati bhavān iti //
BKŚS, 22, 170.2 sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti //
BKŚS, 22, 177.1 abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ /
BKŚS, 22, 192.2 ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā //
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 198.1 tan māheśvara pṛcchāmi kim artham idam īdṛśam /
BKŚS, 22, 200.2 mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti //
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 22, 207.2 vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ //
BKŚS, 22, 225.2 ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ //
BKŚS, 22, 255.2 kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi //
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 22, 286.2 kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca //
BKŚS, 22, 286.2 kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca //
BKŚS, 22, 304.1 kim ataḥ paramāścaryaṃ yan nāgarikayānayā /
BKŚS, 23, 22.2 āgacchati kutaḥ kiṃ vā mad icchati bhavān iti //
BKŚS, 23, 32.1 nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam /
BKŚS, 23, 56.2 dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti //
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kathā //
BKŚS, 23, 73.2 dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatām iti //
BKŚS, 23, 77.1 kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ /
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 23, 89.2 vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti //
BKŚS, 23, 119.2 ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam //
BKŚS, 24, 5.2 ghaṭayitvā ghaṭaḥ kena loṣṭena śakalīkṛtaḥ //
BKŚS, 24, 57.2 kāntayā ca vimuktasya duḥkhaṃ kenopamīyate //
BKŚS, 24, 60.2 hā hā kim idam ity uktvā pustanyastā ivābhavan //
BKŚS, 24, 66.1 kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ /
BKŚS, 25, 13.2 madapracchādanopāyaḥ kiṃ nv adoṣo 'pi vidyate //
BKŚS, 25, 21.2 ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti //
BKŚS, 25, 21.2 ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti //
BKŚS, 25, 26.1 tato 'ham uktavān ārye jānāsīti kim ucyate /
BKŚS, 25, 26.2 ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt //
BKŚS, 25, 33.1 ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā /
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 76.1 kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā /
BKŚS, 25, 83.2 muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram //
BKŚS, 25, 97.2 athavā kiṃ vikalpena svayam ālokyatām iti //
BKŚS, 25, 101.2 lajjitāsurakanyāsu tādṛśīṣu tu kathā //
BKŚS, 25, 107.1 tatas tām uktavān asmi sakhyāḥ kiṃ kāryam āśiṣā /
BKŚS, 26, 6.1 athavā kiṃ vikalpena mamātimiracakṣuṣaḥ /
BKŚS, 26, 15.1 sa tu mām abravīt trastaḥ nāma priyadarśanā /
BKŚS, 26, 18.2 adhunā bhavataḥ kāntā jātety atra kim ucyate //
BKŚS, 26, 28.1 athāntaḥpurikā dāsī kimapi kretum āgatā /
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
BKŚS, 26, 40.2 viruddham idam īdṛk kaḥ śraddadhyād vadatām iti //
BKŚS, 26, 42.1 kiṃ cānena pralāpena strīratnaṃ priyadarśanām /
BKŚS, 27, 4.2 yasya yas tasya kas tasmād arātir aparaḥ paraḥ //
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 18.2 ko hi varṇayituṃ śakto naro meror adhityakām //
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 68.2 bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti //
BKŚS, 27, 69.1 kim asmin bhavatā kārye kṛtam ity udite mayā /
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 76.1 āsīt sumanasaḥ kāpi priyā vidyādharī sakhī /
BKŚS, 27, 79.2 sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati //
BKŚS, 27, 99.2 kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare //
BKŚS, 27, 108.1 mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye /
BKŚS, 27, 117.1  vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
BKŚS, 28, 17.1 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā /
BKŚS, 28, 17.1 kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā /
BKŚS, 28, 19.1 tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan /
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /
BKŚS, 28, 33.1 iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ /
BKŚS, 28, 35.1 atha māṃ gomukho 'vocat kim asthāne viśaṅkayā /
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
BKŚS, 28, 70.1 jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ /
BKŚS, 28, 78.1 ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā /
BKŚS, 28, 79.1 matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā /
BKŚS, 28, 90.2 anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti //
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
BKŚS, 28, 99.1 vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 1, 56.3 tatra vivṛtavadanaḥ ko'pi rūpī kopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān /
DKCar, 1, 1, 56.5 madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 1, 1, 57.4 sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam /
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 1, 60.2 kiṃ karomi kva yāmi bhavadbhirna kim adarśi iti //
DKCar, 1, 1, 60.2 kiṃ karomi kva yāmi bhavadbhirna kim adarśi iti //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 1, 2, 5.4 kathaya kimetad iti //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 2, 16.3 tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata //
DKCar, 1, 2, 20.1 bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya tatra viśaśramiṣur āndolikārūḍhaṃ ramaṇīsahitamāptajanaparivṛtamudyāne samāgatamekaṃ puruṣamapaśyat /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
DKCar, 1, 3, 6.3 yūyaṃ vayasyā iti nirdiṣṭametaiḥ kimidam iti //
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 1, 4, 6.3 kāntāre nimittena kena duravasthānubhūyate /
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 9.2 putraratnenāmunā puraṃdhrīṇāṃ putravatīnāṃ sīmantinīnāṃ nāma sīmantamauktikīkriyate /
DKCar, 1, 5, 9.3 kāsya devī /
DKCar, 1, 5, 9.4 kimatrāgamanakāraṇamasya /
DKCar, 1, 5, 9.6 kiṃ karomi /
DKCar, 1, 5, 12.1 tasminneva samaye ko'pi manoramo rājahaṃsaḥ kelīvidhitsayā tadupakaṇṭhamagamat /
DKCar, 1, 5, 17.7 doṣākarasya duṣkarma kiṃ varṇyate mayā /
DKCar, 1, 5, 18.7 kiṃ karomi iti //
DKCar, 1, 5, 23.2 rājavāhanaḥ sādaram ko bhavān kasyāṃ vidyāyāṃ nipuṇaḥ iti taṃ papraccha /
DKCar, 1, 5, 23.2 rājavāhanaḥ sādaram ko bhavān kasyāṃ vidyāyāṃ nipuṇaḥ iti taṃ papraccha /
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 2, 1, 4.1 asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam //
DKCar, 2, 1, 13.1 upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā //
DKCar, 2, 1, 15.1 tumule cāsminsamaye 'niyantritapraveśāḥ kiṃ kim iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ //
DKCar, 2, 1, 15.1 tumule cāsminsamaye 'niyantritapraveśāḥ kiṃ kim iti sahasopasṛtya viviśurantarvaṃśikapuruṣāḥ //
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 1, 45.1 pātitaśca kopitena ko'pi tena mayi śāpaḥ pāpe bhajasva lohajātimajātacaitanyā satī iti //
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 1, 72.1 kimanyatkṛtyam iti //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 2, 127.1 ko 'tivartate daivam iti sahetaraiḥ prāyāt //
DKCar, 2, 2, 128.1 utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ //
DKCar, 2, 2, 142.1 utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 2, 216.1 atha mayoktam kimatra cintyam //
DKCar, 2, 2, 221.1 uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 230.1 sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti //
DKCar, 2, 2, 232.1 kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti //
DKCar, 2, 2, 254.1 tatkimatra pratividheyam iti //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 326.1 kimiti tāta nārādhyate //
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 2, 364.1 kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 3.1 tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 3, 28.1 kimanayā //
DKCar, 2, 3, 45.1 kiṃ bhūyaḥ kṛtyam iti //
DKCar, 2, 3, 49.1 pratibrūhyenām yadi syāttataḥ kim iti //
DKCar, 2, 3, 55.1 kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 61.1 tayoktam amba kiṃ bravīmi //
DKCar, 2, 3, 64.1 bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran //
DKCar, 2, 3, 82.1 tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 3, 158.1 kaiva kathā pramādasya //
DKCar, 2, 3, 184.1 smitvā punarmayoktam kiṃ vā śapathena //
DKCar, 2, 3, 185.1 kaiva hi mānuṣī māṃ paribhaviṣyati //
DKCar, 2, 3, 187.1 kathaya kāni te rahasyāni //
DKCar, 2, 3, 216.1 kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 4, 7.0 sa māṃ sabahumānaṃ nirvarṇya ko doṣaḥ śrūyatām iti //
DKCar, 2, 4, 36.0 aśaraṇaśca bhramannaṭavyāmekadāśrumukhyā kayāpi divyākārayā saparicārayā kanyayopāsthāyiṣi //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 4, 133.0 ko doṣaḥ tathāstu iti tātasya matamanvamaṃsi //
DKCar, 2, 4, 137.0 gatā ca sā bhūmisvargakalpamanalpakanyakājanaṃ kamapyuddeśam //
DKCar, 2, 4, 142.0 ājñāpaya ko 'si //
DKCar, 2, 4, 143.0 kasya hetorāgato 'si iti //
DKCar, 2, 4, 147.0 kathayata kāḥ stha yūyam //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 16.1 ajaniṣṭa me rāgāviṣṭacetaso 'pi kimapi nidrā //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 47.1 saṃnidhiniṣaṇṇastu me vṛddhaviṭaḥ ko 'pi brāhmaṇaḥ śanakaiḥ smitahetum apṛcchat //
DKCar, 2, 5, 55.1 haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīmadrākṣam //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 5, 58.1 kimiti cirasthitikleśo 'nubhūyate //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
DKCar, 2, 6, 2.1 tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 16.1 asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 6, 59.1 mayā tu sasmitamabhihitam sakhe kimetadāśāsyam //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 80.1 pratyuṣasyadṛśyata kimapi vahitram //
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 106.1 kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā //
DKCar, 2, 6, 106.1 kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 168.1 nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 244.1 tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 6, 285.1 ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 40.0 sā syādgatiḥ iti //
DKCar, 2, 7, 75.0 kastatra tajjānāti yacchidreṇārayaścikīrṣanti iti //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 28.0 sa punarimānpratyāha ko 'sau mārgaḥ iti //
DKCar, 2, 8, 78.0 ke caite varākāḥ //
DKCar, 2, 8, 87.0 kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 95.0 kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat //
DKCar, 2, 8, 104.0 tathāpi gatiḥ //
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
DKCar, 2, 8, 178.0 tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ //
DKCar, 2, 8, 183.0 asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
DKCar, 2, 8, 258.0 adyāpi caitanmatkapaṭakṛtyaṃ na kenāpi viditam //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 9, 8.0 atastannimittaṃ kimapi sāhasaṃ na vidheyam iti //
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 1, 98.0 paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 156.0 sa kathayati ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ //
Divyāv, 1, 156.0 sa kathayati ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ //
Divyāv, 1, 177.0 sa cāha ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 177.0 sa cāha ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 204.0 sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 204.0 sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 250.0 sa tamupasaṃkramya pṛcchati ko bhavān kena karmaṇā ihopapannaḥ sa evamāha śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ nābhiśraddadhāsyasi //
Divyāv, 1, 250.0 sa tamupasaṃkramya pṛcchati ko bhavān kena karmaṇā ihopapannaḥ sa evamāha śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ nābhiśraddadhāsyasi //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 449.0 bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṃprāptāni kasyaitāni naiḥsargikāni //
Divyāv, 1, 473.0 pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni //
Divyāv, 1, 482.0 kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ //
Divyāv, 1, 501.0 sa dṛṣṭvā pṛcchati amba tāta kasyaiṣa stūpa iti //
Divyāv, 1, 503.0 kena kāritaḥ kṛkinā rājñā //
Divyāv, 1, 526.0 kiṃ manyadhve bhikṣavo yo 'sau sārthavāhaḥ eṣa evāsau śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 21.0 sā vaidyasakāśaṃ gatvā kathayati ārya jānīṣe tvaṃ bhavaṃ gṛhapatim jāne kiṃ tasya tasyaivaṃvidhaṃ glānyaṃ samupajātam //
Divyāv, 2, 74.0 kiṃ tava kalyate sa kathayati tāta kalyatām //
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 2, 163.0 kastasya pratyaṃśaṃ dadyāt api tu sa evāsmābhirbhājitaḥ //
Divyāv, 2, 170.0 kasyārthāya asmābhirbhājitaṃ gṛham //
Divyāv, 2, 174.0 kiṃ kāraṇam asmābhirbhājitam //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 217.0 kimasya mūlyam deva suvarṇalakṣāḥ //
Divyāv, 2, 225.0 vada kiṃ te varamanuprayacchāmīti //
Divyāv, 2, 232.0 anye kathayanti kiṃ tasya kṛpaṇasyāsti yaḥ śabdāyata iti //
Divyāv, 2, 236.0 pṛcchati bhavantaḥ kimidaṃ dravyamiti te kathayanti idaṃ cedaṃ ceti //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 245.0 tato vaṇiggrāmeṇāvacarakāḥ puruṣāḥ preṣitāḥ paśyata kiṃ dravyamiti //
Divyāv, 2, 246.0 tairgatvā pṛṣṭāḥ kiṃ dravyam idaṃ cedaṃ ca //
Divyāv, 2, 250.0 kasyāntike pūrṇasya //
Divyāv, 2, 253.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 257.0 kasyāntike pūrṇasya //
Divyāv, 2, 260.0 kiṃ tenāvadraṅge dattam tisraḥ suvarṇalakṣāḥ //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 289.0 sa saṃlakṣayati kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum mahāsamudramavatarāmīti //
Divyāv, 2, 311.0 sa ādarajātaḥ pṛcchati bhavantaḥ ko 'yaṃ buddhanāmeti //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 401.0 kimasya praharāmīti matvā abhiprasannaḥ //
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 2, 444.0 kimidānīṃ karomi kastava bhrātā pūrṇaḥ //
Divyāv, 2, 444.0 kimidānīṃ karomi kastava bhrātā pūrṇaḥ //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 565.0 bhagavānāha kim te kathayanti bhagavan puṣpaphalasalilasampannam āśramapadaṃ vinaṣṭam yathāpaurāṇaṃ bhavatu //
Divyāv, 2, 613.0 tatkasya hetoḥ pañca me maudgalyāyana ātyayikapiṇḍapātāḥ //
Divyāv, 2, 634.0 sa saṃlakṣayati kasya vineyā paśyati bhagavataḥ //
Divyāv, 2, 639.0 bhagavān kathayati maudgalyāyana kasya ṛddhyā gacchāmaḥ bhagavan madīyayā //
Divyāv, 2, 665.0 kasya ṛddhyā tathāgatasya bhagavataḥ //
Divyāv, 2, 668.0 maudgalyāyanastato vismayāvarjitamatiḥ kathayati kiṃ nāmeyaṃ bhagavann ṛddhir manojavā maudgalyāyana //
Divyāv, 2, 671.0 idānīṃ kiṃ karomi dagdhendhana iti //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 685.0 tena tīvreṇa paryavasthānena kharavākkarma niścāritam kasya dāsīputrasyopadhivāra iti //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 3, 11.1 kiṃ kuryādudapānena āpaścet sarvato yadi /
Divyāv, 3, 11.2 chittveha mūlaṃ tṛṣṇāyāḥ kasya paryeṣaṇāṃ caret //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 49.0 tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Divyāv, 3, 129.0 ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 5, 37.0 kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ ahameva tena kālena tena samayena //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 46.0 tatkasya hetoḥ asminnānanda pradeśe kāśyapasya samyaksambuddhasyāvikopito 'sthisaṃghātastiṣṭhati //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 31.0 sa saṃlakṣayati adya mayā kasyānugrahaḥ kartavya iti //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 114.0 kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti //
Divyāv, 7, 164.0 kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena //
Divyāv, 7, 183.0 śrutvā ca punaḥ pṛcchati bhavantaḥ kimeṣa uccaśabdo mahāśabda iti //
Divyāv, 7, 198.0 tatra bhagavānāyuṣmantamānandamāmantrayate kimetadānandeti //
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 58.0 tatkasya hetoḥ eṣo hi bhagavān suvarṇapradaḥ //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 445.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 9, 18.0 kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayāmi kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya pakvāni vimocayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣurviśodhayeyam //
Divyāv, 9, 39.0 kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 106.0 ko 'tra virodhas te kriyākāramudghāṭya nirgantumārabdhāḥ //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 10, 69.1 deva kasya kośakoṣṭhāgārāṇyudghāṭitāni api tu adyaiva me bījamuptamadyaiva phaladāyakamiti //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 11, 21.1 tatkasya hetoḥ mayā eṣa bahunā mūlyena krītaḥ //
Divyāv, 11, 36.1 teṣāmevaṃ bhavati kiṃ nu vayaṃ bhavanta itaścyutāḥ āhosvidanyatropapannā iti //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 12, 159.1 tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 251.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 13, 26.1 tena naimittikā āhūya pṛṣṭāḥ bhavantaḥ paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Divyāv, 13, 62.1 tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti //
Divyāv, 13, 73.1 kiṃ tadanyaṃ bhavet paśyāmi tāvaditi //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 13, 251.1 na jāne kaṃ śabdāpayāmīti //
Divyāv, 13, 262.1 kimatra bhokṣya iti //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 405.1 itaścyutasya te gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti //
Divyāv, 13, 405.1 itaścyutasya te kā gatirbhaviṣyati upapattiḥ ko 'bhisamparāya iti //
Divyāv, 13, 405.1 itaścyutasya te kā gatirbhaviṣyati kā upapattiḥ ko 'bhisamparāya iti //
Divyāv, 13, 406.1 sa kathayati bhagavan ājñāpaya kiṃ mayā karaṇīyamiti //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 500.1 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva asau svāgato bhikṣustena kālena tena samayena //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 15, 10.0 kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti //
Divyāv, 16, 22.0 ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat //
Divyāv, 16, 22.0 ko bhadanta hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇe evametadānanda evametat //
Divyāv, 16, 32.0 tayorbhadanta gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 117.1 ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat //
Divyāv, 17, 117.1 ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 216.1 rājñā mūrdhātena janapadāḥ pṛṣṭāḥ kasyaitāni puṇyāni tairabhihitam devasya cāsmākaṃ ca //
Divyāv, 17, 218.1 tato rājñā abhihitam kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva manuṣyāḥ karpāsavāṭān māpayanti //
Divyāv, 17, 219.1 paścāt rājñā abhihitam kasyārthe tairamātyairabhihitam deva vastrāṇāmarthe //
Divyāv, 17, 223.1 kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Divyāv, 17, 228.1 sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 233.1 sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 242.1 yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca //
Divyāv, 17, 285.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate sma kimetaddivaukasa citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 349.1 rājñā mūrdhātenoktaṃ kenaitadbhaṭabalāgraṃ stambhitaṃ te kathayanti deva ete karoṭapāṇayo devāḥ //
Divyāv, 17, 357.1 tenoktaṃ kimetadbhavantas te kathayanti deva mālādhārairdevaiḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 17, 451.1 paścādrājā mūrdhātaḥ kathayati kasya jayo yato 'mātyāḥ kathayanti devasya jayaḥ //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 458.1 upasaṃkramya rājānaṃ mūrdhātamidamavocan bhaviṣyanti khalu devasyātyayāt paścimā janapadāḥ paripṛṣṭavanto rājñā mūrdhātena maraṇasamaye kiṃ vyākṛtaṃ saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ pṛcchet kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākṛtam teṣāmidaṃ syādvacanīyaṃ rājā bhavanto mūrdhāto ratnaiḥ samanvāgato 'bhūt //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 12.1 yato vaṇijaḥ kathayanti kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Divyāv, 18, 56.1 tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 95.1 bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 233.1 kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 240.1 yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati kiṃ tadbhagavan nāhaṃ tasya vyaktimupalabhāmi //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Divyāv, 18, 430.1 paścāddārikā kathayati kiṃ mama kārṣāpaṇaiḥ kṛtyam evamahaṃ buddhāya dāsye yadi tvameṣāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṣi jātyāṃ jātyāṃ mama bhāryā syāditi //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 19, 12.1 kiṃ janayiṣyatīti //
Divyāv, 19, 18.1 gacchāmi paśyāmi kiṃ śramaṇena gautamena vyākṛtamiti //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ vā mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 141.1 kiṃ bahunā yadyevaṃ gṛhaṃ praveśayasi nīyatām //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 215.1 ko 'nya upasaṃkramitavya iti sa rājñā sarvālaṃkāravibhūṣitaṃ kṛtvā hastiskandha āropya visarjitaḥ //
Divyāv, 19, 233.1 dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam //
Divyāv, 19, 237.1 tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam //
Divyāv, 19, 240.1 sa pṛcchati gṛhapate kimetaditi tena yathāvṛttamārocitam //
Divyāv, 19, 247.1 kiṃ kriyatāmiti etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti //
Divyāv, 19, 323.1 brāhmaṇaḥ kathayati kimetadevaṃ bhaviṣyati jyotiṣkaḥ kathayati brāhmaṇa tava pratyakṣīkaromi //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 432.1 tatkiṃ na me moṣiṣyata iti purakṣobho jātaḥ //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 555.1 śakraḥ kathayati gṛhapate kastava śokaḥ kathaya ahaṃ te śokātpramocayāmīti //
Divyāv, 19, 578.1 kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatir eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Divyāv, 20, 51.1 ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ carituṃ yannvahaṃ svake kārye pratipadyeyam //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 77.1 kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam //
Divyāv, 20, 77.1 kiṃ duḥkhaṃ dāridryaṃ kiṃ duḥkhataraṃ tadeva dāridryam //
Harivaṃśa
HV, 5, 12.1 sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā /
HV, 5, 12.1 sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā /
HV, 6, 49.2 pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi te //
HV, 8, 9.2 uvāca kiṃ mayā kāryaṃ kathayasva śucismite /
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 10, 54.3 vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena vā dvija //
HV, 11, 1.4 pitṝṇām ādisargaṃ ca ka ete pitaraḥ smṛtāḥ //
HV, 11, 8.3 etad ākhyātam icchāmi kiṃ kurvāṇo na śocati //
HV, 11, 13.3 ke vā te pitaro 'nye sma kān yajāmo vayaṃ punaḥ //
HV, 11, 13.3 ke vā te pitaro 'nye sma kān yajāmo vayaṃ punaḥ //
HV, 11, 27.1 kiṃ vā te prārthitaṃ bhūyo dadāni varam uttamam /
HV, 11, 32.2 te vātha pitaro 'nye vā kān yajāmo vayaṃ punaḥ //
HV, 11, 33.2 lokāntaragatāṃs tāta kiṃ nu śrāddhasya vai phalam //
HV, 12, 12.2 so 'smi bhārgava bhadraṃ te kaṃ kāmaṃ karavāṇi te //
HV, 12, 17.2 eṣa dṛṣṭo 'si bhavatā kaṃ kāmaṃ karavāṇi te //
HV, 12, 33.2 dharmajñāḥ kaś ca vaḥ kāmaḥ ko varo vaḥ pradīyatām /
HV, 12, 33.2 dharmajñāḥ kaś ca vaḥ kāmaḥ ko varo vaḥ pradīyatām /
HV, 13, 3.1 kiyanto vai pitṛgaṇāḥ kasmiṃl loke ca te gaṇāḥ /
HV, 15, 5.2 aṇuhaḥ kasya vai putraḥ kasmin kāle babhūva ha /
HV, 15, 5.2 aṇuhaḥ kasya vai putraḥ kasmin kāle babhūva ha /
HV, 15, 30.2 ugrāyudhaḥ kasya sutaḥ kasmin vaṃśe 'tha jajñivān /
HV, 15, 30.2 ugrāyudhaḥ kasya sutaḥ kasmin vaṃśe 'tha jajñivān /
HV, 19, 8.1 ko vai pipīlikarutaṃ mānuṣo vettum arhati /
HV, 20, 40.1 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
HV, 21, 14.1 āvayor bhagavan yuddhe vijetā ko bhaviṣyati /
HV, 22, 27.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
HV, 22, 27.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 72.1 api ca purākṛte karmaṇi balavati śubhe 'śubhe vā phalakṛti tiṣṭhatyadhiṣṭhātari pṛṣṭhe pṛṣṭhataśca ko 'vasaro viduṣi śucām //
Harṣacarita, 1, 76.1 kasminn avatitīrṣati te puṇyabhāji pradeśe hṛdayam //
Harṣacarita, 1, 77.1 kāni vā tīrthānyanugrahītumabhilaṣasi //
Harṣacarita, 1, 78.1 keṣu vā dhanyeṣu tapovanadhāmasu tapasyantī sthātum icchasi //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 143.1  ceyamatrabhavatī bhavatyāḥ samīpe samavāya iva virodhināṃ padārthānām //
Harṣacarita, 1, 161.1 avaśeva kenāpyanīyata tāmeva diśaṃ dṛṣṭiḥ //
Harṣacarita, 1, 174.1  pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 222.1 kiṃ ca vijñāpayāmi //
Harṣacarita, 1, 233.1 tatra gaṇanetarāsu tapasvinīṣvatitaralāsu taruṇīṣv iti //
Harṣacarita, 2, 10.1 nidrālasā ratnālokamapi nāsahanta dṛśaḥ kimuta jaraṭhamātapam //
Kirātārjunīya
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 2, 7.1 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām /
Kir, 2, 21.1 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ /
Kir, 2, 23.2 prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ //
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 2, 40.1 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ /
Kir, 3, 7.2 saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte //
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kir, 3, 44.1 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum /
Kir, 4, 4.2 sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame //
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 6, 24.2 rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ //
Kir, 7, 27.2 saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ //
Kir, 8, 54.2 janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate //
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 9, 71.2 saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //
Kir, 11, 22.2 tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām //
Kir, 11, 25.1 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ /
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kir, 11, 52.1 ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ /
Kir, 11, 58.2 anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām //
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 12, 26.1 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati /
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kir, 13, 4.2 mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā //
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 40.2 īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ //
Kir, 13, 42.2 dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā //
Kir, 13, 50.1 ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim /
Kir, 13, 58.1 nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ /
Kir, 13, 62.1 astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ /
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate /
Kir, 14, 11.1 yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam /
Kir, 14, 13.1 vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te /
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti gatiḥ //
Kir, 14, 20.1 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te /
Kir, 15, 8.2 kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ //
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kir, 15, 23.2 cāruṇā ramate janye ko 'bhīto rasitāśini //
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 57.2 svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra //
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 2, 28.1 tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ /
KumSaṃ, 2, 57.1 saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ /
KumSaṃ, 3, 4.1 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
KumSaṃ, 3, 10.2 kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye //
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 4, 14.2 vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati //
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 4, 45.1 itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim /
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 5, 41.2 amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada //
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 44.1 kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam /
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
KumSaṃ, 5, 72.2 vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane //
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
KumSaṃ, 6, 18.2 kiṃ punar brahmayoner yas tava cetasi vartate //
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 95.2 kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ //
KumSaṃ, 7, 18.2 kāmapy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dharoṣṭhaḥ //
KumSaṃ, 7, 35.2 candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya //
KumSaṃ, 7, 78.2 sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
Kāmasūtra
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 9, 26.2 ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati /
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 2, 10, 28.2 pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet //
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
KāSū, 3, 2, 20.2 nivārite saṃvāhane ko doṣa ityākulayed enām /
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 16.6 mama bhāryāyā ramanīyeti vivikte paryanuyuñjīta sā svayaṃdūtī /
Kātyāyanasmṛti
KātySmṛ, 1, 86.2 kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava //
KātySmṛ, 1, 86.2 kiṃ kāryaṃ ca te pīḍā mā bhaiṣīr brūhi mānava //
KātySmṛ, 1, 87.1 kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
KātySmṛ, 1, 87.1 kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
KātySmṛ, 1, 184.1 tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati /
KātySmṛ, 1, 185.1 kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
KātySmṛ, 1, 517.1 ādhim ekaṃ dvayor yas tu kuryāt pratipad bhavet /
KātySmṛ, 1, 768.1 huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
Kāvyādarśa
KāvĀ, 1, 8.2 kim andhasyādhikāro 'sti rūpabhedopalabdhiṣu //
KāvĀ, 1, 27.1 āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ /
KāvĀ, 1, 27.2 bhedaś ca dṛṣṭo lambhādir ucchvāso vāstu kiṃ tataḥ //
KāvĀ, 1, 30.2 mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām //
KāvĀ, 1, 84.2 kasya kāmāturaṃ ceto vāruṇī na kariṣyati //
KāvĀ, 1, 104.2 śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham //
KāvĀ, Dvitīyaḥ paricchedaḥ, 1.2 te cādyāpi vikalpyante kas tān kārtsnyena vakṣyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.1 kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 43.1 vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 102.2 vākyayor darśayiṣyāmaḥ kāni cittāni tadyathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.2 dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 143.1 yadi satyaiva yātrā te kāpy anyā mṛgyatāṃ tvayā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā gā iti karomi kim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.2 ayatāpi tvayedānīṃ mandapremṇā mamāsti kim //
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.2 mukhendau tava satyasmin apareṇa kim indunā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 172.2 paśya gacchata evāstaṃ niyatiḥ kena laṅghyate //
Kāvyālaṃkāra
KāvyAl, 1, 4.1 vinayena vinā śrīḥ kā niśā śaśinā vinā /
KāvyAl, 1, 4.1 vinayena vinā kā śrīḥ niśā śaśinā vinā /
KāvyAl, 1, 32.1 gauḍīyamidametattu vaidarbhamiti kiṃ pṛthak /
KāvyAl, 2, 49.1 tatrāsambhavinārthena kaḥ kuryād upamāṃ kṛtī /
KāvyAl, 2, 49.2 ko nāma vahninaupamyaṃ kurvīta śaśalakṣmaṇaḥ //
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 2, 69.2 iyadevāstvato 'nyena kimuktenāpriyeṇa tu //
KāvyAl, 2, 70.2 ko vā seturalaṃ sindhorvikārakaraṇaṃ prati //
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 2, 87.2 ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate //
KāvyAl, 3, 7.2 dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ //
KāvyAl, 3, 32.2 śatāṃśenāpi bhavatā kiṃ tayoḥ sadṛśaṃ kṛtam //
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ vāstyalaṃkṛtiḥ //
KāvyAl, 4, 7.2 gurubhiḥ kiṃ vivādena yathāprakṛtamucyate //
KāvyAl, 4, 42.2 marmāṇi parihṛtyāsya patiṣyantīti kānumā //
KāvyAl, 4, 46.2 viśeṣaṃ veda bālo'pi kaṣṭaṃ kiṃ nu kathaṃ nu tat //
KāvyAl, 4, 50.2 kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisaṃdhiṃ ka ivāvabhotsyate //
KāvyAl, 5, 46.1 kimindriyadviṣā jñeyaṃ ko nirākṛtaye 'ribhiḥ /
KāvyAl, 5, 46.1 kimindriyadviṣā jñeyaṃ ko nirākṛtaye 'ribhiḥ /
KāvyAl, 5, 46.2 ko vā gatvaramarthibhyo na yacchati dhanaṃ laghu //
KāvyAl, 5, 47.1 kimatyayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau /
KāvyAl, 5, 57.1 mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam /
KāvyAl, 5, 57.1 mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam /
KāvyAl, 6, 4.2 parapratyayato yattu kriyate tena ratiḥ //
KāvyAl, 6, 10.2 dārubhittibhuvo'tītya kimanyat sadma kalpyate //
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
KāvyAl, 6, 20.2 ke śabdāḥ kiṃ ca tadvācyamityaho vartma dustaram //
KāvyAl, 6, 20.2 ke śabdāḥ kiṃ ca tadvācyamityaho vartma dustaram //
KāvyAl, 6, 22.2 iyattā kena vāmīṣāṃ viśeṣādavadhāryate //
KāvyAl, 6, 24.2 tulyārthatve'pi hi brūyātko hanti gativācinam //
KāvyAl, 6, 39.2 priyonmanāyate sā te kiṃ śaṭhābhimanāyase //
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.15 kiṃ kṛtaṃ bhavati dvitīyayā ṣaṣṭhī prādurbhāvyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.6 dhātugrahaṇaṃ kim lūñ lavitā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.11 ārdhadhātuke iti kim tridhā baddho vṛṣabho roravīti iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.14 bahuvrīhisamāśrayaṇaṃ kim knopayati preddham //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.16 kiṃ ca syāt tarptā tarptum ity atra jharojhari savarṇe iti pakārasya takāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.18 kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 13.1, 1.2 kim idaṃ śe iti supām ādeśaś chandasi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.2 kiṃ prayojanam luṅmukhasvaropacārāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 42.1, 1.2 kim idaṃ śi iti jaśśasoḥ ṣiḥ iti śiḥ ādeśaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 41.3 ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām //
KūPur, 1, 1, 55.2  tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe /
KūPur, 1, 1, 83.2 kiṃ kariṣyāmi yogeśa tanme vada jaganmaya //
KūPur, 1, 1, 91.2 kiṃ tat parataraṃ tattvaṃ kā vibhūtirjanārdana /
KūPur, 1, 1, 91.2 kiṃ tat parataraṃ tattvaṃ vibhūtirjanārdana /
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi tava //
KūPur, 1, 1, 96.2 ke te varṇāśramācārā yaiḥ samārādhyate paraḥ /
KūPur, 1, 1, 97.3 kāni teṣāṃ pramāṇāni pāvanāni vratāni ca //
KūPur, 1, 2, 18.1 bahunātra kimuktena svadharmaparipālakān /
KūPur, 1, 2, 30.1 yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
KūPur, 1, 4, 3.1 kutaḥ sarvamidaṃ jātaṃ kasmiṃśca layameṣyati /
KūPur, 1, 4, 3.2 niyantā kaśca sarveṣāṃ vadasva puruṣottama //
KūPur, 1, 4, 64.1 bahunātra kimuktena sarvaṃ brahmamayaṃ jagat /
KūPur, 1, 9, 14.2 ekākī ko bhavāñchete brūhi me puruṣarṣabha //
KūPur, 1, 9, 18.2 jānannapi mahāyogī ko bhavāniti vedhasam //
KūPur, 1, 9, 31.1 kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā /
KūPur, 1, 9, 31.2 eko 'haṃ prabalo nānyo māṃ vai ko 'bhibhaviṣyati //
KūPur, 1, 9, 34.2 ko hi bādhitumanvicched devadevaṃ pitāmaham //
KūPur, 1, 9, 42.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 9, 54.1 ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ /
KūPur, 1, 11, 17.2 kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 61.2  tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite /
KūPur, 1, 11, 255.2 ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari //
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 14, 2.2 kim akārṣīnmahābuddhe śrotumicchāma sāṃpratam //
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ //
KūPur, 1, 15, 103.2 kenāpi hetunā jñātvā śaśāpātīvakopanaḥ //
KūPur, 1, 15, 107.2 kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti //
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 15, 150.3 ko 'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ //
KūPur, 1, 16, 6.2 brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham //
KūPur, 1, 19, 13.3 apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam //
KūPur, 1, 19, 33.2 kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
KūPur, 1, 21, 69.2 kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ //
KūPur, 1, 21, 70.1 ko 'yaṃ nārāyaṇo devaḥ kimprabhāvaśca suvrata /
KūPur, 1, 22, 7.1 tataḥ kāmāhatamanāstatsamīpamupetya vai /
KūPur, 1, 22, 32.2 kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa //
KūPur, 1, 24, 30.2 tādṛśasyātha bhavataḥ kimāgamanakāraṇam //
KūPur, 1, 25, 52.2 kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ /
KūPur, 1, 25, 62.2 kiṃ talliṅgaṃ suraśreṣṭha liṅge sampūjyate ca kaḥ /
KūPur, 1, 25, 62.2 kiṃ talliṅgaṃ suraśreṣṭha liṅge sampūjyate ca kaḥ /
KūPur, 1, 25, 72.1 kastvaṃ kuto vā kiṃ ceha tiṣṭhase vada me prabho /
KūPur, 1, 26, 21.2 na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha //
KūPur, 1, 27, 5.1 uvāca paramaprītaḥ kasmād deśānmahāmune /
KūPur, 1, 27, 5.2 idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho //
KūPur, 1, 28, 35.1 ye taṃ viprā niṣevante yena kenopacārataḥ /
KūPur, 1, 28, 65.2 ko hyanyastattvato rudraṃ vetti taṃ parameśvaram //
KūPur, 1, 29, 1.3 kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ //
KūPur, 1, 29, 11.1 kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava /
KūPur, 1, 31, 20.2 provāca ko bhavān kasmād deśād deśamimaṃśritaḥ //
KūPur, 1, 31, 20.2 provāca ko bhavān kasmād deśād deśamimaṃśritaḥ //
KūPur, 1, 31, 28.2 saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi //
KūPur, 1, 32, 10.1 ko bhavān kuta āyātaḥ saha śiṣyairmahāmune /
KūPur, 1, 34, 17.3 mṛtānāṃ gatistatra snātānāmapi kiṃ phalam //
KūPur, 1, 34, 17.3 mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam //
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 2, 1, 26.1 kiṃkāraṇam idaṃ kṛtsnaṃ ko 'nusaṃsarate sadā /
KūPur, 2, 1, 26.2 kaścidātmā ca muktiḥ saṃsāraḥ kiṃnimittakaḥ //
KūPur, 2, 1, 27.1 kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
KūPur, 2, 1, 27.1 kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
KūPur, 2, 1, 27.2 kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi //
KūPur, 2, 1, 37.2 imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta //
KūPur, 2, 1, 46.2 kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau //
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 6, 50.1 bahunātra kimuktena mama śaktyātmakaṃ jagat /
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 26, 3.2 tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati //
KūPur, 2, 26, 5.2 anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam //
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 34, 59.2 kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham //
KūPur, 2, 34, 60.1  ca sā bhagavatpārśve rājamānā vyavasthitā /
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
KūPur, 2, 37, 24.2 ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ //
KūPur, 2, 37, 36.2 ko bhavān kuta āyātaḥ kimācāro bhavāniti /
KūPur, 2, 37, 50.2 vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam //
KūPur, 2, 37, 56.1 ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
KūPur, 2, 37, 126.1 kena vā devamārgeṇa saṃpūjyo bhagavāniha /
KūPur, 2, 37, 126.2 kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ //
KūPur, 2, 37, 152.1 kimasya jagato mūlamātmā cāsmākameva hi /
KūPur, 2, 37, 152.2 ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca //
KūPur, 2, 41, 5.3 kenopāyena paśyāmo brūhi devanamaskṛtam //
Laṅkāvatārasūtra
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena vā śrutam /
LAS, 1, 38.2 kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ //
LAS, 1, 38.2 kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ //
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.66 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgaḥ /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.97 kena na kalpante manasā ātmato jīvataḥ pudgalataḥ /
LAS, 2, 4.1 māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ /
LAS, 2, 12.2 kathaṃ hi śudhyate tarkaḥ kasmāttarkaḥ pravartate /
LAS, 2, 12.3 kathaṃ hi dṛśyate bhrāntiḥ kasmādbhrāntiḥ pravartate //
LAS, 2, 13.1 kasmātkṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāśca ye /
LAS, 2, 13.2 nirābhāsaḥ kramaḥ kena jinaputrāśca te kutaḥ //
LAS, 2, 14.1 muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
LAS, 2, 14.1 muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
LAS, 2, 14.2 dhyāyināṃ viṣayaḥ ko'sau kathaṃ yānatrayaṃ bhavet //
LAS, 2, 15.1 pratyaye jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim /
LAS, 2, 15.1 pratyaye jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim /
LAS, 2, 15.1 pratyaye jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim /
LAS, 2, 15.2 ubhayāntakathā kena kathaṃ vā sampravartate //
LAS, 2, 16.2 saṃjñānirodhaśca kathaṃ kathaṃ kasmāddhi mucyate //
LAS, 2, 17.1 kriyā pravartate kena gamanaṃ dehadhāriṇām /
LAS, 2, 18.1 nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 18.1 nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 18.1 nirbhidyettribhavaṃ ko'sau kiṃ sthānaṃ tanurbhavet /
LAS, 2, 19.1 abhijñā labhate kena vaśitāśca samādhayaḥ /
LAS, 2, 20.1 ālayaṃ ca kathaṃ kasmānmanovijñānameva ca /
LAS, 2, 21.1 gotrāgotraṃ kathaṃ kena cittamātraṃ bhavetkatham /
LAS, 2, 24.1 śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham /
LAS, 2, 25.1 māyāsvapnopamaḥ kena kathaṃ gandharvasaṃnibhaḥ /
LAS, 2, 25.2 marīcidakacandrābhaḥ kena loko bravīhi me //
LAS, 2, 26.1 bodhyaṅgānāṃ kathaṃ kena bodhipakṣā bhavetkutaḥ /
LAS, 2, 28.1 nirvikalpā bhavetkena kathaṃ ca gaganopamāḥ /
LAS, 2, 29.1 bhūmikramo bhavetkena nirābhāsagatiśca kā /
LAS, 2, 29.1 bhūmikramo bhavetkena nirābhāsagatiśca /
LAS, 2, 29.2 nairātmyaṃ ca dvidhā kena kathaṃ jñeyaṃ viśudhyati //
LAS, 2, 30.2 kena pravartitā gotrāḥ suvarṇamaṇimuktajāḥ //
LAS, 2, 31.1 abhilāpo jānikaḥ kena vaicitrasattvabhāvayoḥ /
LAS, 2, 31.2 vidyāsthānakalāścaiva kathaṃ kena prakāśitam //
LAS, 2, 34.2 bhūnakṣatragaṇāḥ kena somabhāskarayoḥ katham //
LAS, 2, 35.1 vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ /
LAS, 2, 38.1 ghanāḥ khe pavanaṃ kena smṛtirmeghaḥ kathaṃ bhavet /
LAS, 2, 38.2 taruvallyaḥ kathaṃ kena brūhi me tribhaveśvara //
LAS, 2, 39.1 hayā gajā mṛgāḥ kena grahaṇaṃ yānti bāliśāḥ /
LAS, 2, 39.2 uhoḍimā narāḥ kena brūhi me cittasārathe //
LAS, 2, 40.1 ṣaḍṛtugrahaṇaṃ kena kathamicchantiko bhavet /
LAS, 2, 42.1 gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam /
LAS, 2, 42.1 gatyāgatānāṃ sattvānāṃ kiṃ liṅgaṃ kiṃ ca lakṣaṇam /
LAS, 2, 42.2 dhaneśvaraḥ kathaṃ kena brūhi me gaganopama //
LAS, 2, 43.1 śākyavaṃśaḥ kathaṃ kena kathamikṣvākusaṃbhavaḥ /
LAS, 2, 43.2 ṛṣirdīrghatapāḥ kena kathaṃ tena prabhāvitam //
LAS, 2, 44.1 tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase /
LAS, 2, 45.2 kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai //
LAS, 2, 46.2 śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me //
LAS, 2, 47.2 sarvaratnamayāḥ kṣetrāḥ kathaṃ kena vadāhi me //
LAS, 2, 48.2 ādityacandravirajāḥ kathaṃ kena vadāhi me //
LAS, 2, 49.1 kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ /
LAS, 2, 49.1 kena nirmāṇikā buddhāḥ kena buddhā vipākajāḥ /
LAS, 2, 49.2 tathatā jñānabuddhā vai kathaṃ kena vadāhi me //
LAS, 2, 50.1 kāmadhātau kathaṃ kena na vibuddho vadāhi me /
LAS, 2, 50.2 akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase //
LAS, 2, 51.1 nirvṛte sugate ko'sau śāsanaṃ dhārayiṣyati /
LAS, 2, 52.2 vinayo bhikṣubhāvaśca kathaṃ kena vadāhi me //
LAS, 2, 53.1 parāvṛttigataṃ kena nirābhāsagataṃ katham /
LAS, 2, 54.1 abhijñā laukikāḥ kena bhavellokottarā katham /
LAS, 2, 54.2 cittaṃ hi bhūmayaḥ sapta kathaṃ kena vadāhi me //
LAS, 2, 55.2 cikitsāśāstraṃ sattvānāṃ kathaṃ kena vadāhi me //
LAS, 2, 56.2 bhāṣase jinaputrāṇāṃ vada kasmānmahāmune //
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 57.2 kasmāttattvaṃ na sarvatra cittamātraṃ prabhāṣase //
LAS, 2, 58.1 naranārīvanaṃ kena harītakyāmalīvanam /
LAS, 2, 59.1 acalāstadantare vai ke nānāratnopaśobhitāḥ /
LAS, 2, 59.2 ṛṣigandharvasaṃkīrṇāḥ kathaṃ kena vadāhi me //
LAS, 2, 69.1 hayā gajā mṛgāḥ kena grahaṇaṃ brūhi me katham /
LAS, 2, 70.1 kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam /
LAS, 2, 71.1 nirābhāsaparāvṛttiśataṃ kena bravīṣi me /
LAS, 2, 77.3 evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi //
LAS, 2, 78.2 katyaṇuko bhavetkāyaḥ kiṃ nu eva na pṛcchasi //
LAS, 2, 80.1 dhaneśvarā narāḥ kena rājānaścakravartinaḥ /
LAS, 2, 82.1 vajrasaṃhananāḥ kena hyacalā brūhi me katham /
LAS, 2, 82.2 māyāsvapnanibhāḥ kena mṛgatṛṣṇopamāḥ katham //
LAS, 2, 83.2 rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam //
LAS, 2, 83.2 rasānāṃ rasatā kasmātkasmātstrīpuṃnapuṃsakam //
LAS, 2, 85.1 muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
LAS, 2, 85.1 muktasya gamanaṃ kutra baddhaḥ kaḥ kena mucyate /
LAS, 2, 85.2 dhyāyināṃ viṣayaḥ ko'sau nirmāṇastīrthakāni ca //
LAS, 2, 86.1 asatsadakriyā kena kathaṃ dṛśyaṃ nivartate /
LAS, 2, 86.2 kathaṃ hi śudhyate tarkaḥ kena tarkaḥ pravartate //
LAS, 2, 87.1 kriyā pravartate kena gamanaṃ brūhi me katham /
LAS, 2, 87.2 saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate //
LAS, 2, 87.2 saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate //
LAS, 2, 88.1 vidārya tribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 88.1 vidārya tribhavaṃ ko'sau kiṃ sthānaṃ kā tanurbhavet /
LAS, 2, 88.1 vidārya tribhavaṃ ko'sau kiṃ sthānaṃ tanurbhavet /
LAS, 2, 88.2 asatyātmakathā kena saṃvṛtyā deśanā katham //
LAS, 2, 89.1 lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham /
LAS, 2, 89.2 garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ //
LAS, 2, 90.1 śāśvatocchedadṛṣṭiśca kena cittaṃ samādhyate /
LAS, 2, 92.1 taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa /
LAS, 2, 92.2 kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā //
LAS, 2, 93.1 vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa /
LAS, 2, 93.1 vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa /
LAS, 2, 94.2 abhijñāṃ laukikāṃ kena kathaṃ bhikṣutvameva ca //
LAS, 2, 101.12 tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ /
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
LAS, 2, 109.2 taraṃgacittasādharmyaṃ vada kasmānmahāmate //
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
LAS, 2, 116.1 kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase /
LAS, 2, 126.20 tatkasya hetoḥ vikalpasya tatpravṛttihetutvāt /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.12 tasya kimapekṣya nāstitvaṃ bhavati athānyadapekṣya vastu tadapyevaṃdharmi /
LAS, 2, 132.35 tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam /
LAS, 2, 132.45 tatkasya hetoḥ yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt /
LAS, 2, 132.55 tatkasya hetoḥ yaduta svacittadṛśyabhāvābhāvāt sadasator utpattivirahitatvānmahāmate anutpannāḥ sarvabhāvāḥ /
LAS, 2, 136.1 tatrecchantikānāṃ punarmahāmate anicchantikatāmokṣaṃ kena pravartate yaduta sarvakuśalamūlotsargataśca sattvānādikālapraṇidhānataśca /
LAS, 2, 136.8 tatkasya hetoḥ yaduta aparityaktā hi mahāmate tathāgatānāṃ sarvasattvāḥ /
LAS, 2, 141.11 kiṃ tu mahāmate tathāgatāḥ śūnyatābhūtakoṭinirvāṇānutpādānimittāpraṇihitādyānāṃ mahāmate padārthānāṃ tathāgatagarbhopadeśaṃ kṛtvā tathāgatā arhantaḥ samyaksaṃbuddhā bālānāṃ nairātmyasaṃtrāsapadavivarjanārthaṃ nirvikalpanirābhāsagocaraṃ tathāgatagarbhamukhopadeśena deśayanti /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.15 tatkasya hetoḥ yaduta taddhetūtpattilakṣaṇatvānmahāmate vāgvikalpaḥ pravartate /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.21 tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.30 tatkasya hetoḥ yaduta adhiṣṭhānānadhiṣṭhitatvāt /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 173.3 kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām /
LAS, 2, 173.8 kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam /
LAS, 2, 173.9 tatkasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītyasamutpannaṃ kāryam abhinirvartayati /
Liṅgapurāṇa
LiPur, 1, 6, 31.1 kena gacchanti narakaṃ narāḥ kena mahāmate /
LiPur, 1, 6, 31.1 kena gacchanti narakaṃ narāḥ kena mahāmate /
LiPur, 1, 7, 7.2 prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ //
LiPur, 1, 7, 12.2 dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai /
LiPur, 1, 7, 12.3 kalpeṣu kasminkalpe no vaktumarhasi cātra tān //
LiPur, 1, 8, 35.1 sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ /
LiPur, 1, 9, 51.2 asaṃkhyeyaguṇaṃ śuddhaṃ ko jānīyācchivātmakam //
LiPur, 1, 9, 60.2 bahunātra kimuktena vijñānāni sahasraśaḥ //
LiPur, 1, 10, 30.2 kiṃ tu guhyatamaṃ vakṣye sarvatra parameśvare //
LiPur, 1, 10, 36.1 na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā /
LiPur, 1, 10, 39.3 kena vaśyo mahādeva pūjyo dṛśyastvamīśvaraḥ //
LiPur, 1, 10, 47.4 kena vaśyo mahādeva dhyeyaḥ kutra ghṛṇānidhe //
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 16, 20.2 kaiṣā bhagavatī devī catuṣpādā caturmukhī //
LiPur, 1, 16, 22.1 kiṃnāmagotrā kasyeyaṃ kiṃvīryā cāpi karmataḥ /
LiPur, 1, 17, 3.1 kiṃ liṅgaṃ kas tathā liṅgī sūta vaktumihārhasi /
LiPur, 1, 17, 3.1 kiṃ liṅgaṃ kas tathā liṅgī sūta vaktumihārhasi /
LiPur, 1, 17, 5.1 kiṃ liṅgaṃ kas tathā liṅgī so'pyāha ca pitāmahaḥ /
LiPur, 1, 17, 5.1 kiṃ liṅgaṃ kas tathā liṅgī so'pyāha ca pitāmahaḥ /
LiPur, 1, 17, 15.1 kastvaṃ vadeti hastena samutthāpya sanātanam /
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 17, 48.2 praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti //
LiPur, 1, 17, 50.1 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam /
LiPur, 1, 20, 5.1 kimapyacintyaṃ yogātmā yogamāsthāya yogavit /
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 20, 15.2 kastvaṃ khalu samāyātaḥ samīpaṃ bhagavānkutaḥ //
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
LiPur, 1, 20, 16.2 ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā //
LiPur, 1, 20, 16.2 ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā //
LiPur, 1, 20, 38.1 etanme saṃśayaṃ brūhi kiṃ vā tvanyaccikīrṣasi /
LiPur, 1, 20, 39.2 kiṃ nu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam //
LiPur, 1, 20, 41.1 kimatra bhagavānadya puṣkare jātasaṃbhramaḥ /
LiPur, 1, 20, 41.2 kiṃ mayā ca kṛtaṃ deva yanmāṃ priyamanuttamam //
LiPur, 1, 20, 42.1 bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ /
LiPur, 1, 20, 48.2 yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham //
LiPur, 1, 20, 61.2 kaḥ khalveṣa pumān viṣṇo tejorāśir mahādyutiḥ //
LiPur, 1, 20, 68.1 ko hyasau śaṅkaro nāma āvayorvyatiricyate /
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 20, 83.2 ko'hamityapi ca dhyāte kumārāste 'bhavaṃstadā //
LiPur, 1, 22, 4.1 kau bhavantau mahātmānau parasparahitaiṣiṇau /
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 24, 3.1 viśvarūpa mahābhāga kasminkāle maheśvara /
LiPur, 1, 24, 4.1 kasyāṃ vā yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ /
LiPur, 1, 24, 4.2 kena vā tapasā deva dhyānayogena kena vā //
LiPur, 1, 24, 4.2 kena vā tapasā deva dhyānayogena kena vā //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 28, 15.2 kimatra devadevasya mūrtyaṣṭakamidaṃ jagat //
LiPur, 1, 29, 3.1 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ /
LiPur, 1, 29, 20.1 ko bhavāniti cāhustaṃ āsyatāmiti cāparāḥ /
LiPur, 1, 29, 49.2 patimāha rudantī ca kimuktaṃ bhavatā prabho //
LiPur, 1, 29, 59.2 sudarśana mahābhāga kiṃ kartavyamihocyatām //
LiPur, 1, 29, 65.1 bahunātra kimuktena bhāgyahīnā dvijottamāḥ /
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 30, 6.1 kiṃ kariṣyati me mṛtyurmṛtyormṛtyurahaṃ yataḥ /
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 30, 8.1 kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama /
LiPur, 1, 30, 8.2 anena mama kiṃ vipra raudreṇa vidhinā prabhoḥ //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 30, 13.2 vidhinā kiṃ mahābāho gaccha gaccha yathāgatam //
LiPur, 1, 30, 16.2 adya vai devadevena tava rudreṇa kiṃ kṛtam //
LiPur, 1, 30, 29.1 bahunā kiṃ pralāpena saṃnyasyābhyarcya vai bhavam /
LiPur, 1, 30, 31.1 kena vā tapasā deva yajñenāpyatha kena vā /
LiPur, 1, 30, 31.1 kena vā tapasā deva yajñenāpyatha kena vā /
LiPur, 1, 34, 28.1 bahunā kiṃ pralāpena bhavabhaktā dvijottamāḥ /
LiPur, 1, 36, 28.2 nīcānāmapi sarvatra dadhīcasyāsya kiṃ punaḥ //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho /
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 37, 7.2 pitāmaho'pi bhagavānkimutānye mahāmune //
LiPur, 1, 40, 21.2 ye taṃ viprā niṣevante yena kenāpi śaṅkaram //
LiPur, 1, 41, 55.1 ko bhavān aṣṭamūrtir vai sthita ekādaśātmakaḥ /
LiPur, 1, 42, 7.1 tapasānena kiṃ kāryaṃ bhavataste mahāmate /
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 42, 37.2 matsamaḥ kaḥ pumāṃlloke devo vā dānavo'pi vā //
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 44, 11.1 kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ /
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 53, 55.1 dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ dṛṣṭvā sendrāste kimetattviheti /
LiPur, 1, 53, 57.2 sureśvaraṃ yakṣamuvāca ko vā bhavānitītthaṃ sa kutūhalātmā //
LiPur, 1, 53, 59.2 kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti //
LiPur, 1, 54, 35.2 bahunātra kimuktena carācaramidaṃ jagat //
LiPur, 1, 54, 37.1 bhavātmakaṃ jagatsarvamiti kiṃ ceha cādbhutam /
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 12.2 sarveṣāmuparisthānaṃ kena prāpsyāmi sattama //
LiPur, 1, 62, 26.1 mama tvamekaḥ putro'si kimarthaṃ kliśyate bhavān /
LiPur, 1, 62, 30.1 samāgataṃ vilokyātha ko'sāvityeva cintayan /
LiPur, 1, 64, 18.2 kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ //
LiPur, 1, 64, 73.2 trailokyaṃ śṛṇu śākteya aparādhyati kiṃ tava //
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo vā dānavo 'pi vā //
LiPur, 1, 64, 110.1 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān /
LiPur, 1, 64, 110.1 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān /
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 1, 70, 125.1 kiṃnu rūpamahaṃ kṛtvā uddhareyaṃ mahīmimām /
LiPur, 1, 71, 40.2 kiṃ kāryaṃ devakāryeṣu bhagavāniti sa prabhuḥ //
LiPur, 1, 71, 50.1 ko'haṃ brahmāthavā devā daityā devārisūdanāḥ /
LiPur, 1, 71, 54.1 tam apūjya jagatyasmin kaḥ pumān siddhimicchati /
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 1, 71, 65.1 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam /
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo vā dānavo'pi vā /
LiPur, 1, 72, 95.2 kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham //
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 96.2 puratrayaṃ dagdhumaluptaśakteḥ kimetad ityāhur ajendramukhyāḥ //
LiPur, 1, 72, 97.2 vyavasthitaśceti tathānyathā ced āḍambareṇāsya phalaṃ kimanyat //
LiPur, 1, 72, 108.1 kiṃ rathena dhvajeneśa tava dagdhuṃ puratrayam /
LiPur, 1, 72, 119.1 kiṃ cetyāha tadā devānpraṇemustaṃ samantataḥ //
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 73, 9.2 tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ //
LiPur, 1, 74, 12.1 bahunātra kimuktena carācaramidaṃ jagat /
LiPur, 1, 77, 3.3 bādhyate jñānayuktaścenna ca tasya gṛhaistu kim //
LiPur, 1, 77, 67.1 so'pi yāti śivaṃ sthānaṃ prāpya kiṃ punareva ca /
LiPur, 1, 77, 99.1 yena kenāpi vā martyaḥ pralipyāyatanāgrataḥ /
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ //
LiPur, 1, 85, 36.2 kiṃ tasya bahubhir mantraiḥ śāstrairvā bahuvistṛtaiḥ //
LiPur, 1, 85, 229.2 matsāyujyamavāpnoti bhaktimān kimataḥ param //
LiPur, 1, 86, 8.1 kimanena dvijaśreṣṭhā viṣaṃ vakṣye sudāruṇam /
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 88, 1.2 kena yogena vai sūta guṇaprāptiḥ satāmiha /
LiPur, 1, 91, 74.1 yena kenāpi vā dehaṃ saṃtyajen mucyate naraḥ /
LiPur, 1, 92, 119.2 stuvatī caraṇau natvā ka ime bhagavanniti //
LiPur, 1, 92, 141.2 sadya eva samāpnoti kiṃ tataḥ paramādbhutam //
LiPur, 1, 93, 18.1 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 95, 7.2 ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo'thavā //
LiPur, 1, 95, 28.1 bhavāneva jagatsarvaṃ pralāpena kimīśvara /
LiPur, 1, 96, 2.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ /
LiPur, 1, 96, 2.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ /
LiPur, 1, 96, 11.2 svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam //
LiPur, 1, 96, 13.2 sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati //
LiPur, 1, 96, 27.2 śāsitaṃ mama sarvatra śāstā ko'pi na vidyate //
LiPur, 1, 96, 33.2 idaṃ tu matparaṃ tejaḥ kaḥ punaḥ śrotumicchati //
LiPur, 1, 96, 38.1 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam /
LiPur, 1, 96, 38.2 kṛtāni yena kenāpi kathāśeṣo bhaviṣyati //
LiPur, 1, 96, 47.2 vismṛtaṃ kiṃ tadaṃśena daṃṣṭrotpātanapīḍitaḥ //
LiPur, 1, 96, 52.1 kutaḥ prāptaṃ kṛtaṃ kena tvayā tadapi vismṛtam /
LiPur, 1, 96, 102.1 ke vayameva dhātukye vedane parameśvaraḥ /
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 97, 21.2 ko maheśvara madbāṇairacchedyo bhuvanatraye //
LiPur, 1, 97, 23.2 tapasā kiṃ tvayā rudra nirjito bhagavānapi //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 98, 6.1 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ /
LiPur, 1, 98, 161.2 hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 102, 4.2 kim arthaṃ tapasā lokānsaṃtāpayasi śailaje //
LiPur, 1, 102, 30.1 ko'yam atreti saṃmantrya cukṣubhuś ca samāgatāḥ /
LiPur, 1, 103, 74.2 kiṃ mayā varṇyate devī hyavimuktaphalodayaḥ //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham /
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 1, 107, 40.1 bahunātra kimuktena mayādyānumitaṃ mahat /
LiPur, 2, 1, 1.2 kṛṣṇas tuṣyati keneha sarvadeveśvareśvaraḥ /
LiPur, 2, 1, 4.2 tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata //
LiPur, 2, 1, 35.2 tānāgatānyamo dṛṣṭvā kiṃ kartavyamiti sma ha //
LiPur, 2, 1, 78.1 kenāhaṃ hi haretyāsye yogaṃ devīsamīpataḥ /
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 3, 1.2 mārkaṇḍeya mahāprājña kena yogena labdhavān /
LiPur, 2, 3, 2.1 tuṃbarośca samānatvaṃ kasminkāla upeyivān /
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 3, 12.2 kimarthaṃ bhagavānatra cāgato 'si mahāmate //
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 4, 1.3 kāni cihnāni teṣāṃ vai tanno brūhi mahāmate //
LiPur, 2, 4, 2.1 teṣāṃ vā kiṃ karotyeṣa bhagavān bhūtabhāvanaḥ /
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 37.3 tamāha bhagavānviṣṇuḥ kiṃ te hṛdi cikīrṣitam //
LiPur, 2, 5, 56.1 keyaṃ rājanmahābhāgā kanyā surasutopamā /
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 5, 111.2 bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam //
LiPur, 2, 5, 117.1 tato nādaḥ samabhavat kimetaditi vismitau /
LiPur, 2, 5, 123.3 pāṇibhyāṃ prāha bhagavān bhavadbhyāṃ kimudīritam //
LiPur, 2, 5, 129.1 dhanuṣmān puruṣaḥ ko 'tra tāṃ hṛtvā gatavānkila /
LiPur, 2, 5, 132.2 ko 'tra doṣastava vibho nārāyaṇa jagatpate //
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
LiPur, 2, 6, 72.2 bahunā kiṃ pralāpena nityakarmabahiṣkṛtāḥ //
LiPur, 2, 6, 79.1 kim aśnāmi mahābhāga ko me dāsyati vai balim /
LiPur, 2, 6, 79.1 kim aśnāmi mahābhāga ko me dāsyati vai balim /
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 7, 12.2 kiṃ tasya bahubhirmantraiḥ kiṃ tasya bahubhirvrataiḥ //
LiPur, 2, 7, 12.2 kiṃ tasya bahubhirmantraiḥ kiṃ tasya bahubhirvrataiḥ //
LiPur, 2, 7, 32.2 kiṃ punarye svadharmasthā vāsudevaparāyaṇāḥ //
LiPur, 2, 8, 24.2 kenāpi kāraṇenaiva tām uddiśya dvijottamāḥ //
LiPur, 2, 8, 27.2 gatvāsau dhaundhumūkaśca yena kenāpi līlayā //
LiPur, 2, 9, 9.3 kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ //
LiPur, 2, 9, 10.1 kaiḥ pāśaiste nibadhyante vimucyante ca te katham /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 13, 30.2 prāṇino yasya kasyāpi kriyate yadyanugrahaḥ //
LiPur, 2, 17, 9.2 devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram //
LiPur, 2, 18, 7.2 kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya //
LiPur, 2, 19, 2.2 bhagavān kena mārgeṇa pūjanīyo dvijātibhiḥ /
LiPur, 2, 19, 2.3 kutra vā kena rūpeṇa vaktumarhasi śaṅkara //
LiPur, 2, 19, 3.1 kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho /
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
LiPur, 2, 25, 107.1 narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ /
LiPur, 2, 53, 2.2 mṛtyuñjayavidhiṃ vakṣye bahunā kiṃ dvijottamāḥ /
LiPur, 2, 55, 27.1 atyāśramamidaṃ jñeyaṃ muktaye kena labhyate /
Matsyapurāṇa
MPur, 1, 7.2 kasmācca bhagavān viṣṇur matsyarūpatvam āśritaḥ //
MPur, 1, 8.1 bhairavatvaṃ bhavasyāpi purāritvaṃ ca kena hi /
MPur, 1, 8.2 kasya hetoḥ kapālitvaṃ jagāma vṛṣabhadhvajaḥ //
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 1, 26.2 yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ //
MPur, 4, 22.2 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ /
MPur, 4, 22.3 kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ //
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 4, 23.1 bharatasyānvaye kasya ca sṛṣṭiḥ purābhavat /
MPur, 7, 1.3 devairjagmuśca sāpatnaiḥ kasmātte sakhyamuttamam //
MPur, 7, 33.1 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe /
MPur, 7, 58.2 tataḥ sa cintayāmāsa kimetaditi vṛtrahā //
MPur, 7, 59.1 dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī /
MPur, 10, 1.3 pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ //
MPur, 10, 13.2 tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt //
MPur, 11, 15.2 devo'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate //
MPur, 11, 16.1 maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ /
MPur, 11, 16.2 anivāryā bhavasyāpi kathānyeṣu jantuṣu //
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 11, 52.2 ko me pitāthavā bhrātā me mātā bhavediha //
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 12, 4.1 agamad vaḍabārūpam uttamaṃ kena hetunā /
MPur, 12, 5.1 kimityetadabhūccitraṃ vada yogavidāṃ vara /
MPur, 13, 10.2 kasmāddākṣāyaṇī pūrvaṃ dadāhātmānamātmanā /
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 13, 17.1 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ /
MPur, 13, 17.1 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ /
MPur, 13, 20.2 kiṃtvavaśyaṃ tvayā martye hatayajñena śūlinā //
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 13, 23.2 tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ //
MPur, 15, 14.2 kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ //
MPur, 16, 2.2 kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret //
MPur, 16, 3.1 kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana /
MPur, 16, 3.2 vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn //
MPur, 19, 1.3 gacchanti pitṛlokasthānprāpakaḥ ko 'tra gadyate //
MPur, 20, 33.1 kimarthaṃ vada kalyāṇi saroṣavadanā sthitā /
MPur, 20, 33.2 sā tamāha sakopā tu kim ālapasi māṃ śaṭha //
MPur, 21, 1.3 taccābhavatkasya kule cakravākacatuṣṭayam //
MPur, 21, 5.2 uvāca dīnayā vācā kimetaditi putrakāḥ //
MPur, 21, 7.1 ko nu dharmo'tra bhavitā mattyāgādgatireva vā /
MPur, 21, 19.2 kimapyāśaṅkya manasā tamapṛcchannareśvaram //
MPur, 21, 24.1 tasmāttvayāham eveha hasitā kimataḥ param /
MPur, 22, 1.2 kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet /
MPur, 22, 1.3 kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret /
MPur, 22, 1.4 tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet //
MPur, 22, 26.1 smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām /
MPur, 22, 78.2 vāgīśo'pi na śaknoti vistarāt kim u mānuṣaḥ //
MPur, 23, 45.2 akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam //
MPur, 24, 5.2 apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ //
MPur, 24, 39.1 anayorvijayī kaḥ syādrajiryatreti so 'bravīt /
MPur, 24, 60.2 sāhāyyaṃ bhavataḥ kāryamasmābhiryauvanena kim //
MPur, 25, 1.2 kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale /
MPur, 25, 1.3 jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā //
MPur, 25, 42.3 vidyayā jīvito'pyevaṃ hanyate karavāṇi kim //
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 25, 49.2 tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 27, 8.2 kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MPur, 27, 11.1 anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki /
MPur, 27, 17.1  tvaṃ cārumukhī śyāmā sumṛṣṭamaṇikuṇḍalā /
MPur, 27, 17.2 dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā //
MPur, 27, 18.2 duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame //
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
MPur, 30, 13.2 kiṃnāmā tvaṃ kutaścāsi kasya putraśca śaṃsa me //
MPur, 30, 15.2 kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ /
MPur, 31, 8.1 kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet /
MPur, 31, 8.1 kiṃ prāptaṃ kiṃca kartavyaṃ kathaṃ kṛtvā sukhaṃ bhavet /
MPur, 31, 12.3 tava vā nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati //
MPur, 31, 20.3 tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat //
MPur, 32, 2.2 kimarthaṃ vṛjinaṃ subhrūḥ kṛtaṃ te kāmalubdhayā //
MPur, 32, 13.2 kasyaite dārakā rājandevaputropamāḥ śubhāḥ /
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 32, 19.2 madadhīnā satī kasmād akārṣīrvipriyaṃ mama /
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 32, 22.2 tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat //
MPur, 35, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 37, 1.3 tattvāṃ pṛcchāmi nahuṣasya putra kenāpi tulyastapasā yayāte //
MPur, 37, 7.2 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MPur, 37, 8.2 kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ //
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ //
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 39, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me //
MPur, 39, 5.2 ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi //
MPur, 39, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MPur, 39, 17.3 abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt //
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 40, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati //
MPur, 41, 5.2 kenādya tvaṃ tu prahito'si rājanyuvā sragvī darśanīyaḥ suvarcāḥ /
MPur, 41, 18.1 kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ /
MPur, 42, 13.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MPur, 42, 18.3 kasmādevaṃ śibirauśīnaro'yameko'tyayāt sarvaṃ vegena vāhān //
MPur, 42, 21.3 pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kaścāsi kathaṃ tvamāgāḥ /
MPur, 44, 1.2 kimarthaṃ tadvanaṃ dagdhamāpavasya mahātmanaḥ /
MPur, 44, 4.2 bhagavankena tṛptiste bhavatyeva divākara /
MPur, 44, 34.2 evamuktābravīdenaṃ kasya ceyaṃ snuṣeti ca //
MPur, 47, 7.2 ka eṣa vasudevastu devakī ca yaśasvinī /
MPur, 47, 7.3 nandagopaśca kastveṣa yaśodā ca mahāvratā //
MPur, 47, 31.2 kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati //
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
MPur, 47, 171.1 kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā /
MPur, 47, 171.1 kasya tvaṃ subhage vā duḥkhite mayi duḥkhitā /
MPur, 47, 171.2 mahatā tapasā yuktā kimarthaṃ māṃ niṣevase //
MPur, 47, 173.1 kimicchasi varārohe kaste kāmaḥ samṛdhyatām /
MPur, 47, 173.1 kimicchasi varārohe kaste kāmaḥ samṛdhyatām /
MPur, 49, 60.2 ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate /
MPur, 49, 60.2 ugrāyudhaḥ kasya sutaḥ kasya vaṃśe sa kathyate /
MPur, 49, 60.3 kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ //
MPur, 50, 40.3 ko doṣo rājaputrasya prajābhiḥ samudāhṛtaḥ //
MPur, 51, 47.3 vistareṇānupūrvyā ca kimanyacchrotumicchatha //
MPur, 55, 1.3 anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam //
MPur, 58, 2.2 ke tatra cartvijo nātha vedī vā kīdṛśī bhavet //
MPur, 58, 3.2 dravyāṇi kāni śastāni sarvamācakṣva tattvataḥ //
MPur, 59, 1.3 vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ //
MPur, 60, 12.2 tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati //
MPur, 60, 49.2 kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 66, 1.2 madhurā bhāratī kena vratena madhusūdana /
MPur, 68, 1.2 kimudvegādbhute kṛtyamalakṣmīḥ kena hanyate /
MPur, 68, 1.2 kimudvegādbhute kṛtyamalakṣmīḥ kena hanyate /
MPur, 68, 1.3 mṛtavatsābhiṣekādikāryeṣu ca kimiṣyate //
MPur, 68, 13.3 bhaviṣyati ciraṃjīvī kiṃtu kalmaṣanāśanam //
MPur, 69, 3.1 kimajñātaṃ mahādeva tvatprasādādadhokṣaja /
MPur, 70, 18.2 kasmādīśena saṃyogaṃ prāpya veśyātvamāgatāḥ //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā /
MPur, 82, 1.3 kiṃrūpaṃ kena mantreṇa dātavyaṃ tadihocyatām //
MPur, 92, 22.2 bhagavankena dharmeṇa mama lakṣmīranuttamā /
MPur, 92, 22.3 kasmācca vipulaṃ tejo maccharīre sadottamam //
MPur, 93, 37.1 kayā naścitra ābhuvad iti rāhorudāhṛtaḥ /
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 100, 20.2 kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ //
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
MPur, 103, 6.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MPur, 103, 6.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MPur, 103, 19.3 kena vā viklavībhūtaḥ kā bādhā te kimapriyam //
MPur, 103, 19.3 kena vā viklavībhūtaḥ bādhā te kimapriyam //
MPur, 103, 19.3 kena vā viklavībhūtaḥ kā bādhā te kimapriyam //
MPur, 103, 22.1 kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ /
MPur, 104, 2.2 mṛtānāṃ gatistatra snātānāṃ tatra kiṃ phalam //
MPur, 104, 2.2 mṛtānāṃ kā gatistatra snātānāṃ tatra kiṃ phalam //
MPur, 104, 3.1 ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam /
MPur, 106, 2.1 bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ /
MPur, 108, 13.2 prayāge gatistasya tanme brūhi pitāmaha //
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 109, 17.1 ko hi devatvamāsādya manuṣyatvaṃ cikīrṣati /
MPur, 111, 6.3 kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ //
MPur, 113, 1.3 kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ //
MPur, 113, 56.3 pūrvaṃ mamānugrahakṛdbhūyaḥ kiṃ varṇayāmi vaḥ //
MPur, 113, 78.3 dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ //
MPur, 115, 4.1 kena karmavipākena sa tu rājā purūravāḥ /
MPur, 115, 9.2 purūravā madrapatiḥ karmaṇā kena pārthivaḥ /
MPur, 115, 9.3 babhūva karmaṇā kena rūpavāṃścaiva sūtaja //
MPur, 125, 3.1 kaśca bhrāmayate tāni bhramanti yadi vā svayam /
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 132, 13.1 bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ /
MPur, 133, 15.2 rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate //
MPur, 133, 49.1 mahādevasya devo'nyaḥ ko nāma sadṛśo bhavet /
MPur, 135, 21.2 kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ //
MPur, 135, 22.1 kimetannaiva jānāmi jñānamantarhitaṃ hi me /
MPur, 135, 24.1 ya eṣo'sti sa eṣo'stu cintā sambhrame sati /
MPur, 136, 7.1 asminkaḥ prabhavedyogo hyasaṃdhārye 'mitātmani /
MPur, 136, 7.2 laṅghane kaḥ samarthaḥ syādṛte devaṃ maheśvaram //
MPur, 136, 19.2 yudhyāmo 'rīn viniṣpīḍya dayā deheṣu hi naḥ //
MPur, 136, 22.2 tvayā vinā mahābāho kimanyena mahāsura //
MPur, 136, 47.1 dānavāḥ pramathānetānprasarpata kim āsatha /
MPur, 137, 16.1 ko'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm /
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 138, 48.2 vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ //
MPur, 138, 48.2 vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ //
MPur, 139, 37.1 pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam /
MPur, 140, 22.2 śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi //
MPur, 140, 48.2 kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram //
MPur, 141, 59.2 tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā //
MPur, 141, 85.2 vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ //
MPur, 143, 16.2 jaṅgamaiḥ sthāvaraiḥ kena yaṣṭavyamiti cocyate //
MPur, 146, 1.3 kasminkāle vinirvṛttā katheyaṃ sūtanandana //
MPur, 146, 13.1 vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā /
MPur, 146, 14.1 nirmitaḥ ko vadhe cābhūttasya daityeśvarasya tu /
MPur, 146, 24.1 tataḥ kenāpi kālena hiraṇyakaśipādayaḥ /
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 146, 49.2 muñcainaṃ putra devendraṃ kimanena prayojanam //
MPur, 146, 77.2 kena te'pakṛtaṃ bhīru yamalokaṃ yiyāsunā /
MPur, 146, 77.3 kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini //
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 147, 11.2 kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi //
MPur, 147, 11.2 kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi //
MPur, 148, 4.1 kiṃtu nātapasā yukto manye'haṃ surasaṃgamam /
MPur, 148, 32.2 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam /
MPur, 148, 32.3 aniryāpya surairvairaṃ śāntirhṛdaye mama //
MPur, 148, 63.3 kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam //
MPur, 148, 68.2 jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim //
MPur, 150, 34.1 kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ /
MPur, 150, 143.2 kiṃ prayātāśca tiṣṭhadhvaṃ samare'maranirjitāḥ //
MPur, 150, 181.2 gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva //
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 153, 3.2 kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ //
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 153, 122.2 kimanantaramatrāsti kartavyasyāvaśeṣitam //
MPur, 154, 21.1 rajanīcaranātho'pi kiṃ bhīta iva bhāṣase /
MPur, 154, 23.2 kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām //
MPur, 154, 24.2 bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi //
MPur, 154, 26.1 kiṃ tvayānudarālīnabhuvanapravilokanam /
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
MPur, 154, 146.3 svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate //
MPur, 154, 148.3 sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā //
MPur, 154, 159.2 kiṃ punardurbhagā hīnā patiputradhanādibhiḥ //
MPur, 154, 206.3 kiṃ tu pañcaśarasyaiva samayo'yamupasthitaḥ //
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
MPur, 154, 212.3 duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 288.2 durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam /
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 314.2 putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane //
MPur, 154, 331.2 yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ //
MPur, 154, 337.2 ebhya ekatamaṃ kasmānna tvaṃ samprāptumicchasi //
MPur, 154, 342.2 asadgrahasya prītirvyasanasya kva yantraṇā /
MPur, 154, 342.3 viparītārthaboddhāraḥ satpathe kena yojitāḥ //
MPur, 154, 347.2 prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim //
MPur, 154, 348.1 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ /
MPur, 154, 348.1 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ /
MPur, 154, 348.1 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ /
MPur, 154, 348.2 kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ //
MPur, 154, 348.2 kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ //
MPur, 154, 348.2 kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ //
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
MPur, 154, 350.1 prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim /
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
MPur, 154, 353.1 kasya prādurabhūddhyānātprakṣubdhāḥ prākṛtāṃśakāḥ /
MPur, 154, 366.2 etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha //
MPur, 154, 376.1 ko'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā /
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
MPur, 154, 407.2 teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam //
MPur, 154, 454.2 viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ //
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 459.2 ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate //
MPur, 154, 461.1 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ /
MPur, 154, 463.2 na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
MPur, 154, 472.1 kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat /
MPur, 154, 474.2 kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 510.2 phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ /
MPur, 154, 523.1 tacchrutvā kautukāddevī kimetaditi śaṃkaram /
MPur, 154, 550.3 kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā //
MPur, 154, 565.0 ko'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 156, 16.1 kimāḍe dānavaśreṣṭha tapasā prāptumicchasi /
MPur, 156, 34.2 aprāptakāmā samprāptā kimetatsaṃśayo mama //
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 158, 13.1 jagati kaḥ praṇatābhimataṃ dadau jhaṭiti siddhanute bhavatī yathā /
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
MPur, 159, 38.2 apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ //
MPur, 160, 4.2 kiṃ bāla yoddhukāmo'si krīḍa kandukalīlayā //
MPur, 160, 8.2 alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate //
MPur, 162, 5.1 avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam /
MPur, 164, 7.2 kiyantaṃ vā svapiti ca ko'sya kālasya saṃbhavaḥ //
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 164, 19.1 kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam /
MPur, 166, 21.1 kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān /
MPur, 166, 21.1 kaścaiva puruṣo nāma kiṃyogaḥ kaśca yogavān /
MPur, 167, 20.2 kiṃ nu syānmama cinteyaṃ mohaḥ svapno'nubhūyate //
MPur, 167, 25.1 devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt /
MPur, 167, 38.2 ko māṃ nāmnā kīrtayati tapaḥ paribhavanmama /
MPur, 167, 40.1 kastamo ghoramāsādya māmadya tyaktajīvitaḥ /
MPur, 167, 42.3 āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi //
MPur, 167, 45.1 kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ /
MPur, 167, 49.2 tarkaye tvāṃ mahātmānaṃ ko hyanyaḥ sthātumarhati //
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
MPur, 170, 12.2 kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase //
MPur, 170, 12.2 kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase //
MPur, 170, 12.2 kaḥ sraṣṭā kaśca te goptā kena nāmnā vidhīyase //
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
MPur, 171, 15.1 tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha /
MPur, 175, 56.2 bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham //
Meghadūta
Megh, Pūrvameghaḥ, 3.2 meghāloke bhavati sukhino 'pyanyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe //
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.1 kuta etat samutpannaṃ kena vā paripālyate /
NarasiṃPur, 1, 18.2 kasmin vā layam abhyeti jagad etaccarācaram //
NarasiṃPur, 1, 19.1 kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
NarasiṃPur, 1, 19.1 kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
NarasiṃPur, 1, 20.2 kathaṃ yugasya gaṇanā kiṃ vā syāt tu caturyugam //
NarasiṃPur, 1, 21.1 ko vā viśeṣas teṣvatra kā vāvasthā kalau yuge /
NarasiṃPur, 1, 21.1 ko vā viśeṣas teṣvatra vāvasthā kalau yuge /
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
NarasiṃPur, 1, 28.2 viṣṇuprasādena vinā vaktuṃ kenāpi śakyate //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 9.1 atha kebhyaḥ smṛtir utpadyata iti smṛtiḥ khalu //
NyāBh zu NyāSū, 3, 2, 72, 11.1 ko bhedaḥ tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ityevamādir viśeṣaḥ //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
Nāradasmṛti
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 4.2 nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya vā kṛte //
NāṭŚ, 1, 53.1 nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham /
NāṭŚ, 4, 1.2 ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām //
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
NāṭŚ, 6, 32.3 ko dṛṣṭāntaḥ /
NāṭŚ, 6, 32.9 rasa iti kaḥ padārthaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 3.1 athāsyādisūtraṃ kim iti //
PABh zu PāśupSūtra, 1, 1, 14.1 āha kiṃ prayojanaṃ padavigrahaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 22.1 idaṃ tu vācyam atha śāstrādiḥ kaḥ iti //
PABh zu PāśupSūtra, 1, 1, 40.18 atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti /
PABh zu PāśupSūtra, 1, 1, 41.4 āha kiṃ teṣāṃ paśutvam /
PABh zu PāśupSūtra, 1, 1, 42.3 tān kenāpnoti kena rakṣati /
PABh zu PāśupSūtra, 1, 1, 42.3 tān kenāpnoti kena rakṣati /
PABh zu PāśupSūtra, 1, 1, 43.6 āha kiṃ tad iti /
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 2, 7.0 āha kiṃ tena bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 2, 9.0 āha atha kasmin kāle sā kriyā kartavyeti //
PABh zu PāśupSūtra, 1, 2, 16.0 āha triṣavaṇaṃ kim anena kartavyam //
PABh zu PāśupSūtra, 1, 2, 27.0 kiṃ snānam evaivaṃ bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 3, 8.0 kiṃ ca viśeṣārthitvāt //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 3, 16.0 savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti //
PABh zu PāśupSūtra, 1, 4, 9.0 bhaktivivṛddhau vā apratiṣiddhasya sādhanaṃ kim iti //
PABh zu PāśupSūtra, 1, 7, 11.0 āha tasmin āyatane prativasatā kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 1, 8, 27.0 āha kasya nirmālyaṃ dhāryam //
PABh zu PāśupSūtra, 1, 8, 28.0 kasya vā āyatane vastavyam //
PABh zu PāśupSūtra, 1, 9, 35.0 yamā asmin tantre ke cintyante //
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 9, 322.0 āha tasminn āyatane prativasataḥ mātrā //
PABh zu PāśupSūtra, 1, 10, 6.1 āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso grāhyam āhosvid aniyatam iti /
PABh zu PāśupSūtra, 1, 11, 1.3 āha avāsastve kiṃ te prayojanam /
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 12, 12.0 āha kiṃ mūtrapurīṣasaṃdarśanamātram evāsya pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 14, 5.0 āha dṛṣṭe cābhibhāṣite copahatena nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 15, 11.0 āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 17, 4.0 raudrī ca kasmāt //
PABh zu PāśupSūtra, 1, 17, 7.0 āha sadyojātādibahuprakārā tatra sā raudrī //
PABh zu PāśupSūtra, 1, 17, 10.0 gāyatrī ca kasmāt //
PABh zu PāśupSūtra, 1, 17, 23.0 āha upasparśanaprāṇāyāmajapyādhikṛtasya kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 1, 18, 25.0 āha akaluṣamatinā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 19.1, 4.0 akaluṣamateś carato vā asya kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 1, 20, 5.0 āha kiṃ bhavatīti //
PABh zu PāśupSūtra, 1, 20, 23.0 atrāha kiṃ prayojananiṣṭhaṃ tantram //
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
PABh zu PāśupSūtra, 1, 23, 6.0 ko 'rthaḥ sūtrasya //
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
PABh zu PāśupSūtra, 1, 23, 15.0 āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto vā karoti //
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
PABh zu PāśupSūtra, 1, 31, 10.0 āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 33, 5.0 abhītasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
PABh zu PāśupSūtra, 1, 34, 7.0 akṣayasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 35, 8.0 ajarasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 39, 7.0 kim arthamiti cet //
PABh zu PāśupSūtra, 1, 39, 9.0 āha kiṃ punastad brahmeti //
PABh zu PāśupSūtra, 1, 39, 15.0 kiṃ cāsya janma mṛtyur vā vidyate neti //
PABh zu PāśupSūtra, 1, 40, 8.0 āha kim ayam ādimattve sati nityo mokṣavat //
PABh zu PāśupSūtra, 1, 40, 13.0 āha kiṃ nityānāditve sati puruṣavaj jāyate //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 40, 30.0 āha atra prapannaḥ kiṃ kariṣyati //
PABh zu PāśupSūtra, 1, 40, 31.0 kiṃ vā dāsyati //
PABh zu PāśupSūtra, 1, 41, 7.0 āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati //
PABh zu PāśupSūtra, 1, 41, 8.0 kim asya duḥkhaṃ vā //
PABh zu PāśupSūtra, 1, 41, 9.0 kiṃ vā maheśvarān mṛgayate //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 1, 42, 3.0 bhavaḥ kasmāt //
PABh zu PāśupSūtra, 1, 42, 12.0 āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate //
PABh zu PāśupSūtra, 1, 43, 5.0 āha kam āmantrayate //
PABh zu PāśupSūtra, 1, 43, 6.0 kaṃ prapadyate //
PABh zu PāśupSūtra, 1, 43, 7.0 kasmai namaskāraṃ karoti //
PABh zu PāśupSūtra, 1, 43, 8.0 kas taṃ puruṣaṃ bhavān mokṣayati //
PABh zu PāśupSūtra, 1, 43, 9.0 kaṃ vā bravīti bhajasva māmiti //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 3.0 keṣāṃ kena vā paraḥ //
PABh zu PāśupSūtra, 2, 3, 3.0 keṣāṃ kena vā paraḥ //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 5, 3.0 natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt //
PABh zu PāśupSūtra, 2, 5, 37.0 āha kiṃ tad āsanasthaṃ kāryam āsane nityam āhosvid anityamiti //
PABh zu PāśupSūtra, 2, 5, 53.0 āha kiṃ tat kāryaṃ bhagavān yugapadutpādayati kramaśo vā //
PABh zu PāśupSūtra, 2, 5, 54.0 kiṃ vā karmāpekṣaḥ anapekṣo vā //
PABh zu PāśupSūtra, 2, 6, 27.0 kiṃ nāma kāmitvaṃ rudrakāmitvaṃ ca //
PABh zu PāśupSūtra, 2, 7, 13.0 āha kiṃ nagnatvam apasavyatvaṃ vā sādhanadvayamevocyate //
PABh zu PāśupSūtra, 2, 8, 7.0 nanu yat teṣāṃ pradakṣiṇaṃ kasmāt //
PABh zu PāśupSūtra, 2, 8, 9.0 āha samastānāṃ kāraṇaguṇānāṃ tu vacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 9, 3.0 ke kāraṇaguṇā iti //
PABh zu PāśupSūtra, 2, 9, 7.0 athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 10, 7.0 āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 10, 8.0 rudre vā ko guṇaḥ yasmāt sa eva yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 11, 12.0 atrāha sāmānyaviśeṣasaṃjñābhidhāne kiṃ prayojanamiti cet //
PABh zu PāśupSūtra, 2, 13, 10.0 ataḥ kimekā cariḥ uta caridvayam uta caribahutvamiti //
PABh zu PāśupSūtra, 2, 13, 19.0 āha apramattasyācarataḥ kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 2, 14, 7.0 āha kiṃ taditi //
PABh zu PāśupSūtra, 2, 14, 16.0 āha kaḥ so 'bhyupāyaḥ //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya gatirbhavatīti //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 19, 8.0 āha yadyevaṃ tasmāducyatāṃ harṣāṇāṃ ko doṣo'bhivyajyate //
PABh zu PāśupSūtra, 2, 19, 9.0 māhātmyasya vā ko guṇaḥ yasmāt tad grāhyamiti //
PABh zu PāśupSūtra, 2, 20, 6.0 śaṃkaraḥ kasmāt //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 22.1, 7.0 āha kiṃ catuṣkamevātra kāraṇe cintyate //
PABh zu PāśupSūtra, 2, 23, 1.0 atra kāla ityeṣa maheśvaraparyāyaḥ kasmāt pūrvottarasūtrasāmarthyāt //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 2, 25, 10.0 āha keṣāṃ kālanavikaraṇamathanāni karoti //
PABh zu PāśupSūtra, 2, 26, 2.0 kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 10.0 āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi //
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā vā maryādayā kasmin vā kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā vā maryādayā kasmin vā kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 2, 7.0 āha avyaktaliṅgino vyaktācārasya kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 4, 2.0 kasmāducyate varṇāśramiṣviti //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 12.0 kasya kāryaṃ pāpmanaḥ //
PABh zu PāśupSūtra, 3, 8, 5.0 pāpaṃ ca kasmāt //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 10, 7.0 kiṃ vā avyaktāvasthānaiva caritavyam //
PABh zu PāśupSūtra, 3, 11, 11.0 āha carato'sya ke kriyāviśeṣāḥ //
PABh zu PāśupSūtra, 3, 11, 12.0  vārthaniṣpattiḥ //
PABh zu PāśupSūtra, 3, 11, 13.0 ācārāṇāṃ vā ko vistāraḥ //
PABh zu PāśupSūtra, 3, 12, 11.0 kasmād bhāvivacanaṃ bhavati //
PABh zu PāśupSūtra, 3, 12, 18.0 yathā laukikānāṃ sampratyayo bhavati kimapyanena svapnāntare bhayaṃ dṛṣṭamiti //
PABh zu PāśupSūtra, 3, 13, 10.0 āha abhiprasthitasya dharmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 14, 11.0 āha strīṣvadhikārikarmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 16, 7.0 āha kiṃ kriyāpañcakamevātra kartavyam //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 17, 8.0 kiṃ vā prayojanaṃ kartavyam //
PABh zu PāśupSūtra, 3, 20, 3.0 kiṃpunastad brahmeti //
PABh zu PāśupSūtra, 3, 21, 4.0 kiṃ tāni surūpāṇi salakṣaṇāni vilakṣaṇāni uta salakṣaṇavilakṣaṇānīti //
PABh zu PāśupSūtra, 3, 21, 5.0 kiṃ parimitāni uta aparimitāni uta parimitāparimitāni //
PABh zu PāśupSūtra, 3, 21, 10.0 āha kimetānyeva ebhya eva vā //
PABh zu PāśupSūtra, 3, 22, 3.0 āha kimetānyeva dvisaṃsthānasaṃsthebhya eva vā //
PABh zu PāśupSūtra, 3, 24, 2.0 sarvatvaṃ kasmāt //
PABh zu PāśupSūtra, 3, 24, 4.0 kiṃtu kāraṇaśakter avyāhatatvāc ca //
PABh zu PāśupSūtra, 3, 25, 2.0 śarvaḥ kasmāt //
PABh zu PāśupSūtra, 3, 25, 8.0 āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 1, 6.0 āha gūḍhavidye sādhake kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 1, 28.0 āha kāni punastāni vidyāliṅgāni yair guptair vidyā guptā bhavati //
PABh zu PāśupSūtra, 4, 2, 16.0 āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 3, 12.0 āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 4, 4.0 dvārāṇi ca kasmāt //
PABh zu PāśupSūtra, 4, 4, 10.0 āha kena tāni pidheyāni //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ vā yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 6, 11.0 ekenetarebhyo vicchinnenāsahāyenety arthaḥ āha ekena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 6, 25.0 āha kāṃ vṛttimāsthāya loke vihartavyam sarvabhakṣameva //
PABh zu PāśupSūtra, 4, 7.1, 4.0 āha kiṃ tat kṛtaṃ nāma buddhighaṭādyam //
PABh zu PāśupSūtra, 4, 7.1, 23.0 āha anena sādhakena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 7.1, 35.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante //
PABh zu PāśupSūtra, 4, 7.1, 36.0 asanmānaprakaraṇasya vā parisamāptiḥ kimasti neti //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 9, 14.0 yantrāṇi ca kasmāt //
PABh zu PāśupSūtra, 4, 9, 33.0 viśiṣṭaḥ kasmāt //
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
PABh zu PāśupSūtra, 4, 9, 37.0 kena vā idaṃ vidhānaṃ cīrṇam //
PABh zu PāśupSūtra, 4, 9, 38.0 ācaratā vā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
PABh zu PāśupSūtra, 4, 10, 18.0 āha keṣvācīrṇamiti //
PABh zu PāśupSūtra, 4, 10, 24.0 āha kiṃ taditi //
PABh zu PāśupSūtra, 4, 10, 36.0 āha indreṇāsureṣvācaratā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //
PABh zu PāśupSūtra, 4, 12, 11.0 athātmāpadeśo'tra kimasti neti //
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 14, 7.0 āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko 'rtho niṣpadyate //
PABh zu PāśupSūtra, 4, 17, 4.0 āha kimanyatra panthāno na santi iti //
PABh zu PāśupSūtra, 4, 18, 12.0 kiṃ vāsya satpathatvam //
PABh zu PāśupSūtra, 4, 18, 13.0 śeṣāṇāṃ vā kupathatvaṃ kimiti //
PABh zu PāśupSūtra, 4, 19, 11.0 āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate //
PABh zu PāśupSūtra, 4, 19, 13.0 kiṃtu saṃskāravad brāhmaṇasyaiva //
PABh zu PāśupSūtra, 4, 21, 2.0 āha kiṃ punastad brahma //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 5, 1.1, 7.0 āha kim asaṅgitvam evaikamuktaṃ nānyal lakṣaṇam //
PABh zu PāśupSūtra, 5, 2, 5.0 āha kiṃ lakṣaṇadvayamevātra yuktasyocyate //
PABh zu PāśupSūtra, 5, 3, 8.0 ātmā ca kasmāt //
PABh zu PāśupSūtra, 5, 3, 15.0 āha kiṃ lakṣaṇatrayamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 4, 4.0 āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate //
PABh zu PāśupSūtra, 5, 6, 2.0 ko viśeṣa iti cet //
PABh zu PāśupSūtra, 5, 6, 8.0 asaṅgādibhāve ko 'sāv abhyupāyo yena jāyate //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 8, 16.0 āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat //
PABh zu PāśupSūtra, 5, 9.1, 14.0 teṣāṃ jitānāṃ vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 5, 10, 6.0 āha devanityatāyāḥ kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 12, 3.0 evamihāpi dūrasthaḥ sambandhaḥ kasmāt //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 12, 20.0 āha asya yuktasya kiṃ bhavati //
PABh zu PāśupSūtra, 5, 13, 15.0 āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ //
PABh zu PāśupSūtra, 5, 15, 5.0 tat kiṃ madhumāṃsādīny ekāntenaiva duṣṭānīti //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 14.0 āha evaṃ sthitena kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 18, 8.0 āha kena balenāsya kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 20, 9.0 āha kena na lipyate //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 28.0 āha kimasyāśaucam //
PABh zu PāśupSūtra, 5, 20, 34.0 āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 20, 35.0 kiṃ snānahasitādyāḥ krāthanaspandanamaṇṭanādyā vā //
PABh zu PāśupSūtra, 5, 21, 11.0 āha kim ṛcaivaikādhyetavyā //
PABh zu PāśupSūtra, 5, 21, 26.0 nṛtyaprasaktacittadṛṣṭāntāt kasmāt //
PABh zu PāśupSūtra, 5, 22, 9.0 āha ātmayantritasyādhīyataḥ kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 23, 9.0 āha ṛcam adhīyatā brahmaṇyakṣarapadapaṅktyāṃ kiṃ yuktenaiva stheyam //
PABh zu PāśupSūtra, 5, 24, 15.0 ko vā dhyānadeśaḥ //
PABh zu PāśupSūtra, 5, 24, 16.0 kasmin vā deśe dhāraṇā kartavyā //
PABh zu PāśupSūtra, 5, 24, 17.0 dhyāyamānena vā kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 25, 11.0 kimuktaṃ bhavati //
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā //
PABh zu PāśupSūtra, 5, 26, 2.0 ṛṣiḥ kasmāt //
PABh zu PāśupSūtra, 5, 27, 6.0 āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 21.0 āha kimasya gomṛgayoḥ sahadharmitvameva balam //
PABh zu PāśupSūtra, 5, 30, 4.0 āha kimasya bhaikṣyameva vṛttiḥ //
PABh zu PāśupSūtra, 5, 31, 5.0 āha kiṃ jīvanameva paro lābha iti //
PABh zu PāśupSūtra, 5, 32, 7.0 āha tat kenopāyena labhate //
PABh zu PāśupSūtra, 5, 32, 8.0 kimadhyayanadhyāpanābhyāmeva //
PABh zu PāśupSūtra, 5, 34, 14.0 kebhyo vā chettavyam //
PABh zu PāśupSūtra, 5, 34, 66.0 ayamanyataraḥ kaṣṭataro doṣaḥ kaścāsāv iti //
PABh zu PāśupSūtra, 5, 34, 115.0 āha kiṃ doṣāṇāmeva doṣebhya eva vā chettavyamuktam //
PABh zu PāśupSūtra, 5, 34, 121.0 āha kasyāyaṃ hetuḥ //
PABh zu PāśupSūtra, 5, 34, 132.0 āha kiṃ pratisambandhi doṣahetujālasaṃśliṣṭaṃ bhavati //
PABh zu PāśupSūtra, 5, 34, 135.0 atra mūlamityukte kasyeti bhavati //
PABh zu PāśupSūtra, 5, 34, 137.0 āha kenāyaṃ chettā mūlacchedaṃ karoti //
PABh zu PāśupSūtra, 5, 35, 3.0 āha kiṃ doṣādisahagatavadhādiviśliṣṭamapi tat paratantramucyate //
PABh zu PāśupSūtra, 5, 36, 2.0 āha kiṃ tad iti //
PABh zu PāśupSūtra, 5, 36, 8.0 āha chittvā tac cittaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 37, 5.0 na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 37, 19.0 atha kiṃ tānyeva yuktasya lakṣaṇāni iti //
PABh zu PāśupSūtra, 5, 38, 5.0 kiṃ cātra yuktasya lakṣaṇatrayameva //
PABh zu PāśupSūtra, 5, 38, 20.0 āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ //
PABh zu PāśupSūtra, 5, 39, 5.0 atha kimayamupacāraḥ //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 39, 75.0 īśaḥ kasmāt //
PABh zu PāśupSūtra, 5, 41, 4.0 āha kasyāyamīśānaḥ //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 42, 3.0 āha kasyāyamīśvaraḥ //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 5.0 kasmād bhūtāni //
PABh zu PāśupSūtra, 5, 42, 8.0 tasyāyaṃ kiṃ prabhurbhavati neti //
PABh zu PāśupSūtra, 5, 43, 5.0 brahma ca kasmāt //
PABh zu PāśupSūtra, 5, 45, 2.0 āha kamevamāha //
PABh zu PāśupSūtra, 5, 45, 3.0 ko vāsya śivo bhavatīti //
PABh zu PāśupSūtra, 5, 46, 2.0 śivaḥ kasmāt //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 11.0 tatkimapekṣaṃ paratvaṃ pratyayādīnām //
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 4.0 ke 'ṣṭa pañcakāḥ kaś ca trikātmako gaṇaḥ ity ata āha //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 4.0 ke 'ṣṭa pañcakāḥ kaś ca trikātmako gaṇaḥ ity ata āha //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 22.0 tatra tathā dvitīyādyavasthāprāptau jñānākaluṣatvādayo 'dhikāritvāpādakāḥ tathā prathamāvasthāprāptau ko hetur ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 22.1 atha kim idam avaśyatvaṃ nāmeti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 87.1 kiṃ cādharmasāmarthyād viduṣo 'pi vyabhicārasambhavāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 99.0 na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 18.0 atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 21.0 kiṃ tarhi deśabhedavadupāyabhedo 'pyasti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 69.0 kiṃtu pratyāhāradvaividhyamiheṣṭaṃ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 23.0 nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 40.0 svārthe kapratyayaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 44.1 kiṃ jñātairbahubhiḥ śāstraiḥ svānuṣṭhānāpahāribhiḥ /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.1 yastu maryādāhīnebhyo dadyātkenāpi hetunā /
Saṃvitsiddhi
SaṃSi, 1, 2.1 atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ /
SaṃSi, 1, 23.1 kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā /
SaṃSi, 1, 63.1 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim /
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
SaṃSi, 1, 75.1 kiṃca prapañcarūpeṇa nu saṃvid vivartate /
SaṃSi, 1, 102.2 tat kena hetunā seyam anyaiva na nirūpyate //
SaṃSi, 1, 107.1 kiñcāsau kasya jīvasya ko jīvo yasya seti cet /
SaṃSi, 1, 107.1 kiñcāsau kasya jīvasya ko jīvo yasya seti cet /
SaṃSi, 1, 111.2 bhedāvabhāsagarbhāś ca yathārthāḥ tādṛśī na kim //
SaṃSi, 1, 121.2 bhedo na kaścakāstīti vivakṣīr mā sma jātucit //
SaṃSi, 1, 138.1 hanta keyam abhivyaktir yā vidyāphalam iṣyate /
SaṃSi, 1, 143.1 iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ /
SaṃSi, 1, 162.1 brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ /
SaṃSi, 1, 172.2 kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt //
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
Suśrutasaṃhitā
Su, Sū., 1, 9.1 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti //
Su, Sū., 1, 9.1 evam ayam āyurvedo 'ṣṭāṅga upadiśyate atra kasmai kim ucyatām iti //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 20, 18.2 viruddhānyevamādīni vīryato yāni kāni ca /
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 35, 18.2 tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti /
Su, Nid., 8, 4.3 tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate //
Su, Nid., 9, 29.2 kasmānna pacyate gulmo vidradhiḥ pākameti ca //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 25.5 tat kasya hetoḥ //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Cik., 15, 13.1 kiṃbahunā /
Su, Cik., 31, 6.3 etattu na samyak kasmāt āgamāsiddhatvāt //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Su, Utt., 65, 40.3 kiṃcānyat annena bhakṣyam avaruddhaṃ ghanasādharmyāt peyena lehyaṃ dravasādharmyāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 4.6 evaṃ ca kiṃ nūnam asmān kṛṇavad arātiḥ /
SKBh zu SāṃKār, 1.2, 4.7 nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 2.2, 3.5 kas tarhi śreyān iti cet /
SKBh zu SāṃKār, 2.2, 3.17 atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate //
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 3.3 atha kāni tāni pramāṇāni /
SKBh zu SāṃKār, 4.2, 4.16 tasya kiṃ lakṣaṇam etad āha //
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 9.2, 1.7 kiṃ cānyat /
SKBh zu SāṃKār, 10.2, 1.13 kiṃ cānyad anityam /
SKBh zu SāṃKār, 10.2, 1.16 kiṃ cāvyāpi /
SKBh zu SāṃKār, 10.2, 1.19 kiṃ cānyat sakriyam /
SKBh zu SāṃKār, 10.2, 1.23 kim cānyad anekam /
SKBh zu SāṃKār, 10.2, 1.25 kiṃ cānyad āśritam /
SKBh zu SāṃKār, 10.2, 1.28 kiṃ ca liṅgam /
SKBh zu SāṃKār, 10.2, 1.33 kiṃ ca paratantram /
SKBh zu SāṃKār, 10.2, 1.46 kim cāvyāpi vyaktam vyāpi pradhānaṃ sarvagatatvāt /
SKBh zu SāṃKār, 11.2, 1.63 tat ke te guṇā iti /
SKBh zu SāṃKār, 12.2, 2.9 kiṃ cānyat //
SKBh zu SāṃKār, 13.2, 1.10 yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 18.2, 1.9 kiṃ cānyat traiguṇyaviparyayāccaiva /
SKBh zu SāṃKār, 19.2, 1.7 kiṃ cānyat kaivalyam /
SKBh zu SāṃKār, 21.2, 1.15 kiṃ cānyat tatkṛtaḥ sargaḥ /
SKBh zu SāṃKār, 22.2, 2.3 tasya kiṃ lakṣaṇam /
SKBh zu SāṃKār, 23.2, 1.34 kiṃ cānyat tāmasam asmād viparyastam /
SKBh zu SāṃKār, 24.2, 1.4 kiṃ lakṣaṇāt sarga ityetad āha //
SKBh zu SāṃKār, 25.2, 1.6 kiṃ cānyad bhūtādestanmātraḥ sa tāmasaḥ /
SKBh zu SāṃKār, 25.2, 1.12 kiṃ ca taijasād ubhayam /
SKBh zu SāṃKār, 25.2, 1.21 yo vaikṛtāt sāttvikād ahaṃkārād utpadyate tasya saṃjñetyāha //
SKBh zu SāṃKār, 27.2, 1.6 kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt /
SKBh zu SāṃKār, 27.2, 1.10 tatra manasaḥ vṛttir iti /
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya kā vṛttir ityucyate //
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya vṛttir ityucyate //
SKBh zu SāṃKār, 31.2, 1.5 kimartham iti cet puruṣārtha eva hetuḥ /
SKBh zu SāṃKār, 32.2, 1.3 tat kiṃ karotīti /
SKBh zu SāṃKār, 33.2, 1.16 idānīm indriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣam iti tad ucyate //
SKBh zu SāṃKār, 37.2, 1.8 tat ke viṣayās tān darśayati //
SKBh zu SāṃKār, 39.2, 1.10 ke nityāḥ ke vānityāḥ /
SKBh zu SāṃKār, 39.2, 1.10 ke nityāḥ ke vānityāḥ /
SKBh zu SāṃKār, 42.2, 1.17 tat ke bhāvā ityāha //
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 53.2, 1.6 tatra kasmin kim adhikam ityucyate //
SKBh zu SāṃKār, 53.2, 1.6 tatra kasmin kim adhikam ityucyate //
SKBh zu SāṃKār, 55.2, 1.10 prakṛteḥ kiṃ nimittam ārambha ityucyate //
SKBh zu SāṃKār, 59.2, 1.2 kathaṃ ko vāsyā nivartako hetuḥ /
SKBh zu SāṃKār, 60.2, 1.8 nivṛttā ca kiṃ karotītyāha //
SKBh zu SāṃKār, 61.2, 2.2 kena śuddhīkṛtā haṃsā mayūrāḥ kena citritāḥ /
SKBh zu SāṃKār, 61.2, 2.2 kena śuddhīkṛtā haṃsā mayūrāḥ kena citritāḥ /
SKBh zu SāṃKār, 64.2, 1.8 jñāne puruṣaḥ kiṃ karoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.32 arke cenmadhu vindeta kim arthaṃ parvataṃ vrajet /
STKau zu SāṃKār, 1.2, 1.33 iṣṭasyārthasya saṃsiddhau ko vidvān yatnam ācaret //
STKau zu SāṃKār, 3.2, 1.3 tatra prakṛtir iti /
STKau zu SāṃKār, 3.2, 1.19 atha vikṛtiḥ kiyatī ceti /
STKau zu SāṃKār, 8.2, 1.28 kiṃ punastat kāryaṃ yataḥ pradhānānumānam iti /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 11.2, 1.28 tatra ke te guṇās trayaḥ kim ca tadupalakṣitam iti /
STKau zu SāṃKār, 11.2, 1.28 tatra ke te guṇās trayaḥ kim ca tadupalakṣitam iti /
STKau zu SāṃKār, 12.2, 1.48 tatra ke ta itthaṃbhūtāḥ kutaśceti /
STKau zu SāṃKār, 13.2, 1.20 tat kasya hetoḥ /
STKau zu SāṃKār, 13.2, 1.23 tat kasya hetoḥ /
STKau zu SāṃKār, 13.2, 1.26 tat kasya hetoḥ /
Tantrākhyāyikā
TAkhy, 1, 8.1 kenāyam asthāne kīlako nikhātaḥ //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 65.1 kas tvām adhunā vārttāṃ pṛcchati //
TAkhy, 1, 68.1  te vārttā //
TAkhy, 1, 69.1 kim ayaṃ pratibuddho 'bhihitavān //
TAkhy, 1, 80.1 ko māṃ nirāgasaṃ virūpayituṃ samarthaḥ //
TAkhy, 1, 86.1 kim adhunā kartavyam iti //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 123.1 māma kena kāraṇena //
TAkhy, 1, 163.1 āvayoḥ kiṃ prāptakālaṃ manyase //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 188.1 athavā buddhimatāṃ kim aśakyam //
TAkhy, 1, 192.1 sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt //
TAkhy, 1, 194.1 ko 'yaṃ tava velātyayaḥ //
TAkhy, 1, 198.1 kena vidhṛto 'si //
TAkhy, 1, 205.1 kim anena hatena kāraṇaṃ mama //
TAkhy, 1, 233.1 ko 'sya kālaḥ //
TAkhy, 1, 240.1 aho daṣṭo 'smi kenāpi //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 263.1 kas tvam iti //
TAkhy, 1, 385.1 kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe //
TAkhy, 1, 390.1 tad vicintyatām āhārasuhṛdviyogayoḥ ko garīyān //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 431.1 kiṃ punar atra prāptakālam //
TAkhy, 1, 449.1 kim atra prāptakālaṃ manyate bhavān //
TAkhy, 1, 453.1 kiṃ mamāsti vayasya yat prārthyate //
TAkhy, 1, 473.1 bhakṣayitvā kim uttaraṃ dāsyāmi //
TAkhy, 1, 475.1 kiṃ tavānena vicāreṇa //
TAkhy, 1, 494.1 tat kim atra prāptakālam //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 1, 525.1 yadi punaḥ śatavibhāgena vibhajāvaḥ tat kiṃ mayā kṛtaṃ bhavati //
TAkhy, 1, 538.1 kas te sākṣī //
TAkhy, 1, 551.1 kiṃ kāraṇam anupāya eṣaḥ //
TAkhy, 1, 561.1 māma kim adyāpy āhāro 'nuṣṭhīyata iti //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
TAkhy, 1, 598.1 kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti //
TAkhy, 1, 630.1 kim etat //
TAkhy, 1, 637.1 kim atra citram //
TAkhy, 2, 11.1 tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti //
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 89.1 bhadre kim etad iti //
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
TAkhy, 2, 163.1 kim aparaṃ bhoḥ //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 186.1 athaivaṃ gate kenopāyena jīvitaṃ syāt //
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
TAkhy, 2, 217.2 ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ /
TAkhy, 2, 217.2 ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ /
TAkhy, 2, 217.3 kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ //
TAkhy, 2, 217.3 kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ //
TAkhy, 2, 218.2 candraḥ sāmānyadīpo 'yaṃ vibhavaiḥ kiṃ prayojanam //
TAkhy, 2, 241.1 kim etat //
TAkhy, 2, 242.1 katham iha kenāpi bhūtena vañcitaḥ //
TAkhy, 2, 243.1 tat kim adhunā gṛhaṃ gatvā kariṣye //
TAkhy, 2, 249.1 kim idam ārabdhaṃ daivahatakena //
TAkhy, 2, 259.1 kiṃ mama jīvitena prayojanam //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
TAkhy, 2, 271.1 kim atra paridevitena somilaka //
TAkhy, 2, 274.2 avaśyaṃ labhate jantur atra paridevanā //
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ /
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ /
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ /
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ /
TAkhy, 2, 281.1 kiṃ nu te karavai //
TAkhy, 2, 285.1 mūḍha kiṃ nv anena kriyate //
TAkhy, 2, 305.1 īdṛśena dhanena kiṃ kāraṇam //
TAkhy, 2, 316.1 kiṃ dhanena nāmamātreṇa kriyata iti //
TAkhy, 2, 332.1 kiṃ me lubdhakaiḥ //
TAkhy, 2, 337.1 kim etad āścaryam iti pṛṣṭaḥ //
TAkhy, 2, 354.1 kiṃ suvarṇena śrotrabādhākareṇa //
TAkhy, 2, 360.1 kenedam abhihitam iti //
TAkhy, 2, 368.1 aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ //
TAkhy, 2, 369.1 kim anena kṛtam iti //
TAkhy, 2, 377.1 kim atra citram //
TAkhy, 2, 385.1 tatra kim asambaddhaṃ jvarakāraṇam //
TAkhy, 2, 393.1 tat kiṃ bahunā anubhūtabandhano 'py ahaṃ niyativaśāt punar baddha iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 2.0 adṛśyamāne hyarthe tadgatam anityatvaṃ kena gṛhyeta //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 2.0 yogāṅgaṃ prāṇāyāmakarma kiṃ noktam //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 9, 19, 3.0 kaḥ śabdo 'rthasya cet taducyate //
VaiSūVṛ zu VaiśSū, 10, 10, 2.0 ke te'vayavā ityāha //
Varāhapurāṇa
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
VarPur, 27, 9.2 kiṃ kāryaṃ devatāḥ sarvā āgatā mama sannidhau /
Viṃśatikākārikā
ViṃKār, 1, 6.2 iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate //
ViṃKār, 1, 7.2 tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam //
ViṃKār, 1, 13.1 paramāṇorasaṃyoge tatsaṃghāte'sti kasya saḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 2.0 yatraiva ca vāsanā tatraiva tasyāḥ phalaṃ tādṛśo vijñānapariṇāmaḥ kiṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 7.2, 3.0 yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kimatra kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 9.1, 3.0 ko 'trābhiprāyaḥ //
ViṃVṛtti zu ViṃKār, 1, 9.3, 5.0 evaṃ punarabhiprāyavaśena deśayitvā ko guṇaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 kiṃ khalu paramāṇubhyo'nyaḥ piṇḍa iṣyate yasya te syātām //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 kiṃ punasteṣāṃ lakṣaṇaṃ cakṣurādiviṣayatvaṃ nīlāditvaṃ ca //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 18.1, 4.0 yadi yathā svapne nirarthikā vijñaptirevaṃ jāgrato 'pi svāt kasmāt kuśalākuśalasamudācāre suptāsuptayostulyaṃ phalamiṣṭāniṣṭam āyatyāṃ na bhavati //
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
ViṃVṛtti zu ViṃKār, 1, 22.2, 3.0 kasya punaḥ sā sarvathā gocara ityāha //
Viṣṇupurāṇa
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 4, 18.2 vāsudevam anārādhya ko mokṣaṃ samavāpsyati //
ViPur, 1, 5, 26.2 sṛjato jagadīśasya kim anyacchrotum icchasi //
ViPur, 1, 8, 33.1 kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate //
ViPur, 1, 9, 23.2 nirīkṣya kas tribhuvane mama yo na gato bhayam //
ViPur, 1, 9, 24.1 nāhaṃ kṣamiṣye bahunā kim uktena śatakrato /
ViPur, 1, 9, 92.1 kim etad iti siddhānāṃ divi cintayatāṃ tataḥ /
ViPur, 1, 9, 119.1  tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 11, 7.1 kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ /
ViPur, 1, 11, 10.2 sunītyām ātmano janma kiṃ tvayā nāvagamyate //
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 11, 13.3 ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 11, 17.2 tat ko 'pahartuṃ śaknoti dātuṃ kaś cākṛtaṃ tvayā //
ViPur, 1, 11, 46.3 tasmiṃs tuṣṭe yad aprāpyaṃ kiṃ tad asti janārdane //
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 12, 73.2 kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 1, 12, 80.1 kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham /
ViPur, 1, 12, 99.2 asyāś ca mahimānaṃ kaḥ śakto varṇayituṃ bhuvi //
ViPur, 1, 13, 14.2 bhoktā yajñasya kas tv anyo hy ahaṃ yajñapatiḥ prabhuḥ //
ViPur, 1, 13, 20.2 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ /
ViPur, 1, 13, 20.2 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ /
ViPur, 1, 13, 20.3 ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ //
ViPur, 1, 13, 30.2 kim etad iti cāsannaṃ papracchus te janaṃ tadā //
ViPur, 1, 13, 35.1 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ /
ViPur, 1, 13, 75.3 ādhāraḥ kaḥ prajānāṃ te nṛpaśreṣṭha bhaviṣyati //
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 1, 15, 26.2 kim adya sarvadharmajña parivṛttam ahas tava //
ViPur, 1, 15, 27.2 gatam etan na kurute vismayaṃ kasya kathyatām //
ViPur, 1, 15, 31.3 kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ saha //
ViPur, 1, 15, 36.3 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 16, 9.2 śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān //
ViPur, 1, 16, 12.2 ananyamanaso viṣṇau kaḥ samartho nipātane //
ViPur, 1, 17, 19.2 anuśiṣṭo 'si kenedṛg vatsa prahlāda kathyatām /
ViPur, 1, 17, 20.3 tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
ViPur, 1, 17, 20.3 tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
ViPur, 1, 17, 21.2 ko 'yaṃ viṣṇuḥ sudurbuddhe yaṃ bravīṣi punaḥ punaḥ /
ViPur, 1, 17, 25.2 praviṣṭaḥ ko 'sya hṛdayaṃ durbuddher atipāpakṛt /
ViPur, 1, 17, 27.3 yojito durmatiḥ kena vipakṣavitathastutau //
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 1, 17, 78.1 āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam /
ViPur, 1, 17, 80.2 tadā śocyeṣu bhūteṣu dveṣaṃ prājñaḥ karoti kaḥ //
ViPur, 1, 17, 91.1 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te /
ViPur, 1, 18, 12.1 kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ /
ViPur, 1, 18, 12.1 kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ /
ViPur, 1, 18, 12.1 kiṃ daivaiḥ kim anantena kim anyena tavāśrayaḥ /
ViPur, 1, 18, 18.1 yat tvetat kim anantenetyuktaṃ yuṣmābhir īdṛśam /
ViPur, 1, 18, 18.2 ko bravīti yathāyuktaṃ kiṃtu naitad vaco 'rthavat //
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 1, 18, 20.1 sādhu bhoḥ kim anantena sādhu bho guravo mama /
ViPur, 1, 18, 21.2 catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā //
ViPur, 1, 18, 21.2 catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā //
ViPur, 1, 18, 25.2 tenāpi hi kim ityevam anantena kim ucyate //
ViPur, 1, 18, 25.2 tenāpi hi kim ityevam anantena kim ucyate //
ViPur, 1, 18, 26.1 kiṃ vātra bahunoktena bhavanto guravo mama /
ViPur, 1, 18, 29.2 kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate /
ViPur, 1, 18, 29.2 kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate /
ViPur, 1, 18, 29.2 kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate /
ViPur, 1, 18, 29.2 kaḥ kena rakṣyate jantur jantuḥ kaḥ kena hanyate /
ViPur, 1, 18, 33.2 bhaṅgo bhavati vajrasya tatra śūlasya kathā //
ViPur, 1, 19, 2.2 prahlāda suprabhāvo 'si kim etat te viceṣṭitam /
ViPur, 1, 19, 36.2 sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam //
ViPur, 1, 19, 43.1 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
ViPur, 1, 19, 43.1 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
ViPur, 1, 19, 75.2 kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
ViPur, 1, 20, 27.1 dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā /
ViPur, 2, 5, 6.2 nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam //
ViPur, 2, 5, 7.2 pātāle kasya na prītirvimuktasyāpi jāyate //
ViPur, 2, 5, 22.2 āste kusumamāleva kastadvīryaṃ vadiṣyati //
ViPur, 2, 6, 53.2 saṃkṣepātsarvam ākhyātaṃ kiṃ bhūyaḥ śrotumicchasi //
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 11, 4.2 tat kim atra raveryena vṛṣṭiḥ sūryāditīryate //
ViPur, 2, 12, 41.1 vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam /
ViPur, 2, 12, 42.2 janaiḥ svakarmastimitātmaniścayairālakṣyate brūhi kim atra vastu //
ViPur, 2, 13, 50.1 śreyaḥ kimatra saṃsāre duḥkhaprāye nṛṇāmiti /
ViPur, 2, 13, 54.2 kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ //
ViPur, 2, 13, 55.2 nṛpaḥ kimetadityāha bhavadbhirgamyate 'nyathā //
ViPur, 2, 13, 68.2 tadā pīvānasītītthaṃ kayā yuktyā tvayeritam //
ViPur, 2, 13, 74.3 kathyatāṃ ko bhavānatra jālmarūpadharaḥ sthitaḥ //
ViPur, 2, 13, 76.2 śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 13, 86.1 yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama /
ViPur, 2, 13, 87.2 tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ //
ViPur, 2, 13, 87.2 tadā hi ko bhavān ko 'hamityetadviphalaṃ vacaḥ //
ViPur, 2, 13, 96.2 pariṇāmādisambhūtaṃ tadvastu nṛpa tacca kim //
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 2, 13, 98.1 tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram /
ViPur, 2, 13, 98.1 tvaṃ kimetacchiraḥ kiṃ nu śirastava tathodaram /
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 14, 5.2 pravartante guṇāścaite kiṃ mameti tvayoditam //
ViPur, 2, 14, 7.2 praṣṭumabhyudyato gatvā śreyaḥ kiṃ nvityasaṃśayam //
ViPur, 2, 15, 19.3 na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi //
ViPur, 2, 15, 26.2 kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama //
ViPur, 2, 15, 27.1 kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 2, 15, 28.2 ādimadhyāvasāneṣu kimannaṃ rucikārakam //
ViPur, 2, 16, 9.2 jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ //
ViPur, 2, 16, 9.2 jñātumicchāmyahaṃ ko 'tra gajaḥ ko vā narādhipaḥ //
ViPur, 2, 16, 10.3 vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija //
ViPur, 2, 16, 11.3 adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
ViPur, 2, 16, 11.3 adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 4, 5.2 ko 'nyo hi bhuvi maitreya mahābhāratakṛdbhavet //
ViPur, 3, 6, 33.2 maitreya vedasambaddhaṃ kimanyatkathayāmi te //
ViPur, 3, 17, 4.1 ko nagnaḥ kiṃsamācāro nagnasaṃjñāṃ naro labhet /
ViPur, 3, 17, 12.2 yasmiṃśca layameṣyanti kastaṃ saṃstotumīśvaraḥ //
ViPur, 3, 18, 4.3 asmābhiriyamārabdhā kiṃ vā te 'tra vivakṣitam //
ViPur, 4, 1, 27.1 maruttasya yathā yajñastathā kasyābhavad bhuvi /
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 50.2 ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti //
ViPur, 4, 1, 58.1 bhagavann evam avasthite mayeyaṃ kasmai deyeti //
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 2, 48.5 kṛtārthatā no yadi kiṃ na labdham //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 68.3 tathāpi kena vā janmabhūmir na smaryate //
ViPur, 4, 2, 86.2 ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 12, 26.1 aticapalacittātra syandane keyam āropiteti //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 85.1 kim utāhaṃ tadanyaḥ śaraṇam abhilaṣyatām ityuktaḥ śatadhanur āha //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 15, 46.1 saṃkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām /
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 18.1 kiṃ mayātra vidheyam iti //
ViPur, 4, 24, 147.2 śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmanyapi mandacetāḥ //
ViPur, 5, 4, 4.1 kimindreṇālpavīryeṇa kiṃ hareṇaikacāriṇā /
ViPur, 5, 4, 4.1 kimindreṇālpavīryeṇa kiṃ hareṇaikacāriṇā /
ViPur, 5, 4, 4.2 hariṇā vāpi kiṃ sādhyaṃ chidreṣvasuraghātinā //
ViPur, 5, 4, 5.1 kimādityaiḥ savasubhiralpavīryaiḥ kimagnibhiḥ /
ViPur, 5, 4, 5.1 kimādityaiḥ savasubhiralpavīryaiḥ kimagnibhiḥ /
ViPur, 5, 4, 5.2 kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ //
ViPur, 5, 4, 15.3 ko 'pyanya eva nāśāya bālo mama samudgataḥ //
ViPur, 5, 4, 16.2 arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate //
ViPur, 5, 6, 4.1 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
ViPur, 5, 6, 4.1 gopāḥ keneti kenedaṃ śakaṭaṃ parivartitam /
ViPur, 5, 7, 27.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā /
ViPur, 5, 7, 27.1 divasaḥ ko vinā sūryaṃ vinā candreṇa niśā /
ViPur, 5, 7, 27.2 vinā vṛṣeṇa gāvo vinā kṛṣṇena ko vrajaḥ //
ViPur, 5, 7, 27.2 vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ //
ViPur, 5, 7, 59.3 nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 61.2 vasavaśca sahādityaistasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 63.2 paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 74.2 jīvitaṃ dīyatāmekamājñāpaya karomi kim //
ViPur, 5, 9, 20.2 kenāpi paśya daityena gopālachadmarūpiṇā //
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 10, 18.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
ViPur, 5, 13, 3.2 divyaṃ ca karma bhavataḥ kimetattāta kathyatām //
ViPur, 5, 13, 8.2 kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
ViPur, 5, 13, 10.3 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam //
ViPur, 5, 13, 32.1 kāpi tena samaṃ yātā kṛtapuṇyā madālasā /
ViPur, 5, 13, 34.1 atropaviśya sā tena kāpi puṣpairalaṃkṛtā /
ViPur, 5, 16, 6.1 kimanenālpasāreṇa heṣitāṭopakāriṇā /
ViPur, 5, 17, 32.2 kiṃ vā jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya //
ViPur, 5, 18, 18.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati //
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 5, 18, 22.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
ViPur, 5, 18, 27.1 ko nu svapnaḥ sabhāgyābhirdṛṣṭastābhiradhokṣajam /
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
ViPur, 5, 19, 8.1 tatkim etena mathurāṃ prayāmo madhusūdana /
ViPur, 5, 19, 18.2 etau kasya kuto vaitau maitreyācintayattataḥ //
ViPur, 5, 20, 2.1 tāmāha lalitaṃ kṛṣṇaḥ kasyedamanulepanam /
ViPur, 5, 20, 88.2 kayā yuktyā vinā māyāṃ so 'smattaḥ sambhaviṣyati //
ViPur, 5, 21, 12.2 mayi bhṛtye sthite devānājñāpayatu kiṃ nṛpaiḥ //
ViPur, 5, 23, 11.2 striyo 'pi yatra yudhyeyuḥ kiṃ punarvṛṣṇipuṃgavāḥ //
ViPur, 5, 23, 23.2 kastvamityāha so 'pyāha jāto 'haṃ śaśinaḥ kule /
ViPur, 5, 23, 42.2 śāśvatī prāpyate kena parameśvara nirvṛtiḥ //
ViPur, 5, 24, 10.1 kaiścāpi sampariṣvaktaḥ kāṃścicca pariṣasvaje /
ViPur, 5, 27, 8.1 ko 'yaṃ kathamayaṃ matsyajaṭharaṃ samupāgataḥ /
ViPur, 5, 27, 22.2 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā //
ViPur, 5, 29, 26.2 jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 30, 40.2 mauḍhyātprārthayase kṣemī gṛhītvainaṃ hi ko vrajet //
ViPur, 5, 30, 43.3  śacī pārijātasya ko vā śakraḥ surādhipaḥ //
ViPur, 5, 30, 43.3 kā śacī pārijātasya ko vā śakraḥ surādhipaḥ //
ViPur, 5, 30, 74.2 rūpeṇa garvitā sā tu bhartrā strī na garvitā //
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
ViPur, 5, 32, 13.2 ko vā bhartā mametyenāṃ punarapyāha pārvatī //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 33, 2.2 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ //
ViPur, 5, 34, 28.2 janaḥ kimetadityāha kenetyatyantavismitaḥ //
ViPur, 5, 34, 28.2 janaḥ kimetadityāha kenetyatyantavismitaḥ //
ViPur, 5, 35, 13.1 bho bhoḥ kimetadbhavatā balabhadreritaṃ vacaḥ /
ViPur, 5, 35, 13.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati //
ViPur, 5, 35, 16.2 nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ //
ViPur, 5, 35, 17.2 ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā //
ViPur, 5, 37, 8.2 iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati //
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
ViPur, 5, 38, 68.1 kaḥ śraddadhyātsagāṅgeyān hanyāstvaṃ sarvakauravān /
ViPur, 5, 38, 68.2 ābhīrebhyaśca bhavataḥ kaḥ śraddadhyātparābhavam //
ViPur, 5, 38, 77.2 prasanne tvayyaparyāptaṃ kim asmākamiti dvija //
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 2, 2.2 munīnām apy abhūd vādaḥ kaiś cāsau kriyate sukham //
ViPur, 6, 2, 8.2 yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ //
ViPur, 6, 2, 37.2 apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ //
ViPur, 6, 5, 22.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /
ViPur, 6, 5, 22.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
ViPur, 6, 5, 23.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat //
ViPur, 6, 5, 23.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat //
ViPur, 6, 5, 23.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat //
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat /
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat /
ViPur, 6, 6, 14.2 prāyaścittaṃ sa papraccha kim atreti vidhīyate //
ViPur, 6, 6, 23.1 mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim /
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
ViPur, 6, 6, 46.2 paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ //
ViPur, 6, 7, 14.1 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ /
ViPur, 6, 7, 15.1 itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ /
ViPur, 6, 7, 95.2 ātmano brahmaṇo bhedam asantaṃ kaḥ kariṣyati //
ViPur, 6, 7, 96.2 saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava //
ViPur, 6, 8, 56.4 kiṃ citraṃ yad aghaṃ prayāti vilayaṃ tatrācyute kīrtite //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
Viṣṇusmṛti
ViSmṛ, 1, 19.2 vasudhā cintayāmāsa dhṛtir me bhaviṣyati //
ViSmṛ, 1, 46.1 tatrādhunā hi deveśa dhṛtir me bhaviṣyati /
ViSmṛ, 20, 25.2 vinaṣṭānīha kālena manujeṣvatha kathā //
ViSmṛ, 20, 28.2 karmapāśavaśo jantus tatra paridevanā //
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //
ViSmṛ, 20, 46.2 na nivārayituṃ śaktas tatra paridevanā //
ViSmṛ, 20, 48.2 avyaktanidhanānyeva tatra paridevanā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 28.1, 2.1 iti kiṃ cāsya bhavati //
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
YSBhā zu YS, 2, 4.1, 2.1 tatra prasuptiḥ //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 15.1, 17.1 atha tāpaduḥkhatā //
YSBhā zu YS, 2, 15.1, 22.1  punaḥ saṃskāraduḥkhatā //
YSBhā zu YS, 2, 23.1, 7.1 kiṃ cedam adarśanaṃ nāma //
YSBhā zu YS, 2, 23.1, 8.1 kiṃ guṇānām adhikāraḥ //
YSBhā zu YS, 2, 23.1, 10.1 kim arthavattā guṇānām //
YSBhā zu YS, 2, 23.1, 12.1 kiṃ sthitisaṃskārakṣaye gatisaṃskārābhivyaktiḥ //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti pratyāśā //
YSBhā zu YS, 2, 25.1, 5.1 atha hānasya kaḥ prāptyupāya iti //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 53.1, 2.1 atha kaḥ pratyāhāraḥ //
YSBhā zu YS, 3, 44.1, 19.1 atha kim eṣāṃ sūkṣmarūpam //
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
YSBhā zu YS, 4, 15.1, 1.6 kasya tac cittena parikalpitam /
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
Yājñavalkyasmṛti
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 3, 9.2 karmabhiḥ svaśarīrotthais tatra paridevanā //
YāSmṛ, 3, 149.2 ko 'nyathaikena netreṇa dṛṣṭam anyena paśyati //
YāSmṛ, 3, 150.1 vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām /
YāSmṛ, 3, 150.2 atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ //
YāSmṛ, 3, 150.2 atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ //
Śatakatraya
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 23.2 cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām //
ŚTr, 1, 28.2 vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 32.1 parivartini saṃsāre mṛtaḥ ko vā na jāyate /
ŚTr, 1, 48.2 yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa //
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 55.2 saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ sadvidyā yadi kiṃ dhanair apayaśo yadyasti kiṃ mṛtyunā //
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā vā yatrāśritāś ca taravas taravas ta eva /
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā dharmatattve ratiḥ /
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 2, 9.2 nūpurahaṃsaraṇatpadmā kaṃ na vaśīkurute bhuvi rāmā //
ŚTr, 2, 13.1 mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate /
ŚTr, 2, 18.1 tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam /
ŚTr, 2, 19.2 ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām //
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 2, 40.1 kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam /
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 52.2 hṛdgataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām //
ŚTr, 2, 59.2 bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca //
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
ŚTr, 2, 62.1 kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñam api /
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
ŚTr, 2, 73.2 jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ //
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
ŚTr, 2, 92.2 unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam //
ŚTr, 3, 13.1 avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn /
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 34.2 jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karoty ātmasāt tat kiṃ tena niraṅkuśena vidhinā yan nirmitaṃ susthiram //
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
ŚTr, 3, 55.2 sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko 'rthavān ko daridraḥ //
ŚTr, 3, 57.2 śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ //
ŚTr, 3, 58.2 nṛpam īkṣitum atra ke vayaṃ stanabhārānamitā na yoṣitaḥ //
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
ŚTr, 3, 63.2 prasanne tvayy antaḥsavayamuditacintāmaṇigaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te //
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
ŚTr, 3, 67.2 ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
ŚTr, 3, 70.2 sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim //
ŚTr, 3, 70.2 sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim //
ŚTr, 3, 71.2 saṃsargadoṣarahitā vijayā vanāntā vairāgyam asti kim itaḥ param arthanīyam //
ŚTr, 3, 72.1 tasmād anantam ajaraṃ paramaṃ vikāsi tad brahma cintaya kim ebhir asadvikalpaiḥ /
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre vārtā karikalabhakarṇāgracapale //
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
ŚTr, 3, 98.1 brahmāṇḍaṃ maṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ /
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe niḥspṛhāṇām asi /
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 104.2 kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ kaṇḍūyante jaraṭhahariṇāḥ svāṅgam aṅge madīye //
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 13.2 tadātmanaḥ ko viśeṣo yat taṃ rakṣāmi netaram /
ŚiSam, 1, 46.2 karmaṇā kena jāyate /
ŚiSam, 1, 58.6 tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.2 nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam //
ṚtuS, Dvitīyaḥ sargaḥ, 17.2 sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam //
ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 6.2 mattadvirephaparipītamadhuprasekaścittaṃ vidārayati kasya na kovidāraḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Acintyastava
Acintyastava, 1, 8.1 kṛtakaṃ vastu no jātaṃ tadā kiṃ vārtamānikam /
Acintyastava, 1, 8.2 kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate //
Acintyastava, 1, 8.2 kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate //
Acintyastava, 1, 9.2 na san nāsan na sadasan kutaḥ kasyodayas tadā //
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 16.2 bhāvagrahagrahāveśaḥ paratantro 'sti kas tadā //
Acintyastava, 1, 19.2 jātās tattvavido bālās tattvajñānena kiṃ tadā //
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya nirvṛtir bhavet /
Acintyastava, 1, 50.2 yatrobhayam anutpannam iti buddhaṃ tadāsti kim //
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 4.0 sarvabhūtārabdhatve 'pyekarasatve ko doṣaḥ ityāśaṅkyāha bhūtasaṃghātasambhavād iti //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 5.0 idānīṃ kasmin kāle kasya snehasyopayogaḥ śasta iti //
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 5.0 idānīṃ kasmin kāle kasya snehasyopayogaḥ śasta iti //
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 5.0 sa copayuktaḥ kiṃ karoti ityāha //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 19.2 śuddhacinmātra ātmā ca tat kasmin kalpanādhunā //
Aṣṭāvakragīta, 2, 20.2 kalpanāmātram evaitat kiṃ me kāryaṃ cidātmanaḥ //
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Aṣṭāvakragīta, 4, 4.2 yadṛcchayā vartamānaṃ taṃ niṣeddhuṃ kṣameta kaḥ //
Aṣṭāvakragīta, 5, 2.1 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
Aṣṭāvakragīta, 5, 2.1 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
Aṣṭāvakragīta, 8, 4.1 tadā bandho yadā cittaṃ saktaṃ kāsvapi dṛṣṭiṣu /
Aṣṭāvakragīta, 9, 2.1 kṛtākṛte ca dvandvāni kadā śāntāni kasya vā /
Aṣṭāvakragīta, 9, 3.1 kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt /
Aṣṭāvakragīta, 9, 5.1 ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām /
Aṣṭāvakragīta, 9, 5.1 ko 'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām /
Aṣṭāvakragīta, 9, 6.2 dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ //
Aṣṭāvakragīta, 9, 7.1 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ /
Aṣṭāvakragīta, 10, 5.2 avidyāpi na kiṃcit sā bubhutsā tathāpi te //
Aṣṭāvakragīta, 13, 3.1 kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ /
Aṣṭāvakragīta, 15, 12.2 ataḥ kasya kathaṃ kutra heyopādeyakalpanā //
Aṣṭāvakragīta, 15, 20.2 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //
Aṣṭāvakragīta, 17, 4.1 na jātu viṣayāḥ ke'pi svārāmaṃ harṣayanty amī /
Aṣṭāvakragīta, 17, 7.2 kasyāpy udāracittasya heyopādeyatā na hi //
Aṣṭāvakragīta, 17, 21.2 daśāṃ kāmapi samprāpto bhaved galitamānasaḥ //
Aṣṭāvakragīta, 18, 7.2 iti vijñāya dhīro hi kim abhyasyati bālavat //
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 13.1 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
Aṣṭāvakragīta, 18, 13.1 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
Aṣṭāvakragīta, 18, 15.2 nirvāsanaḥ kiṃ kurute paśyann api na paśyati //
Aṣṭāvakragīta, 18, 16.2 kiṃ cintayati niścinto dvitīyaṃ yo na paśyati //
Aṣṭāvakragīta, 18, 17.2 udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim //
Aṣṭāvakragīta, 18, 31.2 nirnimittam idaṃ kiṃ tu nirdhyāyati viceṣṭate //
Aṣṭāvakragīta, 18, 32.2 atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat //
Aṣṭāvakragīta, 18, 54.2 dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā //
Aṣṭāvakragīta, 18, 68.1 bahunātra kim uktena jñātatattvo mahāśayaḥ /
Aṣṭāvakragīta, 18, 69.2 vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate //
Aṣṭāvakragīta, 18, 80.2 bahunātra kim uktena yogadṛṣṭyā na kiṃcana //
Aṣṭāvakragīta, 18, 90.2 bruvann api na ca brūte ko 'nyo nirvāsanād ṛte //
Aṣṭāvakragīta, 18, 93.2 antar yad anubhūyeta tat kathaṃ kasya kathyate //
Aṣṭāvakragīta, 20, 14.2 bahunātra kim uktena kiṃcin nottiṣṭhate mama //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.3 śrīmadbhāgavate mahāmunikṛte kiṃ vā parair īśvaraḥ /
BhāgPur, 1, 1, 16.1 ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ /
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 2, 15.2 chindanti kovidāstasya ko na kuryāt kathāratim //
BhāgPur, 1, 4, 3.1 kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā /
BhāgPur, 1, 4, 3.1 kasmin yuge pravṛtteyaṃ sthāne vā kena hetunā /
BhāgPur, 1, 4, 10.1 sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ /
BhāgPur, 1, 4, 31.1 kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 6, 2.3 vartamāno vayasyādye tataḥ kim akarodbhavān //
BhāgPur, 1, 6, 3.1 svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
BhāgPur, 1, 7, 1.3 śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ //
BhāgPur, 1, 7, 9.3 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat //
BhāgPur, 1, 7, 18.2 parādravat prāṇaparīpsururvyāṃ yāvadgamaṃ rudrabhayādyathā kaḥ //
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 8, 38.1 ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ /
BhāgPur, 1, 10, 1.3 sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akārṣīt tataḥ //
BhāgPur, 1, 11, 34.2 pade pade virameta tatpadāc calāpi yacchrīrna jahāti karhicit //
BhāgPur, 1, 12, 6.1 kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ /
BhāgPur, 1, 12, 11.2 vidhamantaṃ sannikarṣe paryaikṣata ka ityasau //
BhāgPur, 1, 13, 9.1 kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam /
BhāgPur, 1, 13, 20.2 janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ //
BhāgPur, 1, 14, 7.2 nāyāti kasya vā hetor nāhaṃ vededam añjasā //
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 1, 14, 20.3 bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ //
BhāgPur, 1, 16, 5.2 kasya hetornijagrāha kaliṃ digvijaye nṛpaḥ /
BhāgPur, 1, 16, 5.3 nṛdevacihnadhṛk śūdra ko 'sau gāṃ yaḥ padāhanat /
BhāgPur, 1, 16, 6.2 kim anyairasadālāpairāyuṣo yadasadvyayaḥ //
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 1, 16, 37.1  vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 1, 17, 5.1 kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
BhāgPur, 1, 17, 12.1 ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada /
BhāgPur, 1, 17, 20.1 apratarkyādanirdeśyāditi keṣvapi niścayaḥ /
BhāgPur, 1, 18, 8.1 kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā /
BhāgPur, 1, 18, 13.2 bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ //
BhāgPur, 1, 18, 14.1 ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya /
BhāgPur, 1, 18, 21.2 seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
BhāgPur, 1, 18, 40.2 kena vā te 'pakṛtam ityuktaḥ sa nyavedayat //
BhāgPur, 1, 19, 6.2 punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ //
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 2, 1, 12.1 kiṃ pramattasya bahubhiḥ parokṣairhāyanairiha /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 2, 2, 4.2 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ //
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 2, 3, 13.3 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim //
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /
BhāgPur, 3, 1, 37.1 kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
BhāgPur, 3, 1, 44.2 nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram //
BhāgPur, 3, 2, 7.3 kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham //
BhāgPur, 3, 2, 18.1 ko vā amuṣyāṅghrisarojareṇuṃ vismartum īśīta pumān vijighran /
BhāgPur, 3, 2, 19.2 yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tadvirahaṃ saheta //
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 3, 3, 11.2 anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat //
BhāgPur, 3, 3, 23.2 ko viśrambheta yogena yogeśvaram anuvrataḥ //
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 5, 11.1 kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt /
BhāgPur, 3, 5, 50.1 tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te /
BhāgPur, 3, 6, 35.2 kaḥ śraddadhyād upākartuṃ yogamāyābalodayam //
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 7, 14.2 kiṃ vā punas taccaraṇāravindaparāgasevāratir ātmalabdhā //
BhāgPur, 3, 7, 25.1 prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn /
BhāgPur, 3, 7, 37.2 tatremaṃ ka upāsīran ka u svid anuśerate //
BhāgPur, 3, 7, 37.2 tatremaṃ ka upāsīran ka u svid anuśerate //
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 12, 52.1 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate /
BhāgPur, 3, 13, 2.3 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune //
BhāgPur, 3, 13, 7.2 tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet //
BhāgPur, 3, 13, 17.2 athātra kim anuṣṭheyam asmābhiḥ sargayojitaiḥ /
BhāgPur, 3, 13, 21.1 kim etat sūkaravyājaṃ sattvaṃ divyam avasthitam /
BhāgPur, 3, 13, 44.1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 3, 13, 51.1 ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām /
BhāgPur, 3, 14, 3.2 daityarājasya ca brahman kasmāddhetor abhūn mṛdhaḥ //
BhāgPur, 3, 14, 13.2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak //
BhāgPur, 3, 14, 17.2 tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ //
BhāgPur, 3, 15, 32.2 ko vām ihaitya bhagavatparicaryayoccais taddharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ /
BhāgPur, 3, 15, 32.3 tasmin praśāntapuruṣe gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ //
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 15, 42.2 mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ nemur nirīkṣya na vitṛptadṛśo mudā kaiḥ //
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 3, 16, 19.2 yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 3, 19, 34.2 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ //
BhāgPur, 3, 19, 36.2 kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ //
BhāgPur, 3, 20, 1.3 kāny anvatiṣṭhad dvārāṇi mārgāyāvarajanmanām //
BhāgPur, 3, 20, 4.1 kim anvapṛcchan maitreyaṃ virajās tīrthasevayā /
BhāgPur, 3, 20, 6.2 rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban //
BhāgPur, 3, 20, 9.3 kim ārabhata me brahman prabrūhy avyaktamārgavit //
BhāgPur, 3, 20, 11.1 sadvitīyāḥ kim asṛjan svatantrā uta karmasu /
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 22, 12.2 api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ //
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
BhāgPur, 3, 23, 8.1 anye punar bhagavato bhruva udvijṛmbhavibhraṃśitārtharacanāḥ kim urukramasya /
BhāgPur, 3, 23, 27.2 vayaṃ karmakarīs tubhyaṃ śādhi naḥ karavāma kim //
BhāgPur, 3, 23, 42.1 kiṃ durāpādanaṃ teṣāṃ puṃsām uddāmacetasām /
BhāgPur, 3, 31, 9.3 smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate //
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 2, 2.1 kas taṃ carācaraguruṃ nirvairaṃ śāntavigraham /
BhāgPur, 4, 3, 15.3 saṃsmārito marmabhidaḥ kuvāgiṣūn yān āha ko viśvasṛjāṃ samakṣataḥ //
BhāgPur, 4, 3, 20.2 tathāpi mānaṃ na pituḥ prapatsyase madāśrayāt kaḥ paritapyate yataḥ //
BhāgPur, 4, 5, 4.1 taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūtanāthaḥ /
BhāgPur, 4, 5, 7.2 tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ //
BhāgPur, 4, 5, 24.2 yajamānapaśoḥ kasya kāyāt tenāharacchiraḥ //
BhāgPur, 4, 6, 3.2 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ //
BhāgPur, 4, 6, 7.2 viduḥ pramāṇaṃ balavīryayor vā yasyātmatantrasya ka upāyaṃ vidhitset //
BhāgPur, 4, 6, 40.2 utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ //
BhāgPur, 4, 6, 45.2 amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit //
BhāgPur, 4, 7, 8.2 saṃdadhuḥ kasya kāyena savanīyapaśoḥ śiraḥ //
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 13, 2.2 ke te pracetaso nāma kasyāpatyāni suvrata /
BhāgPur, 4, 13, 2.2 ke te pracetaso nāma kasyāpatyāni suvrata /
BhāgPur, 4, 13, 2.3 kasyānvavāye prakhyātāḥ kutra vā satramāsata //
BhāgPur, 4, 13, 30.2 sadasaspatayo brūta kimavadyaṃ mayā kṛtam //
BhāgPur, 4, 13, 45.1 kastaṃ prajāpadeśaṃ vai mohabandhanamātmanaḥ /
BhāgPur, 4, 14, 20.1 tasmiṃstuṣṭe kim aprāpyaṃ jagatāmīśvareśvare /
BhāgPur, 4, 14, 25.1 ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī /
BhāgPur, 4, 14, 28.2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān //
BhāgPur, 4, 14, 33.1 ko vainaṃ paricakṣīta venamekamṛte 'śubham /
BhāgPur, 4, 14, 45.1 taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam /
BhāgPur, 4, 15, 24.1 mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi /
BhāgPur, 4, 17, 3.3 yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim //
BhāgPur, 4, 17, 3.3 yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim //
BhāgPur, 4, 17, 4.2 tasya medhyaṃ hayaṃ devaḥ kasya hetorapāharat //
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 17, 30.2 sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye //
BhāgPur, 4, 20, 6.2 apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ //
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 4, 22, 7.2 aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ /
BhāgPur, 4, 22, 8.1 kiṃ tasya durlabhataramiha loke paratra ca /
BhāgPur, 4, 22, 43.2 sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade //
BhāgPur, 4, 22, 47.2 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram //
BhāgPur, 4, 23, 27.1 teṣāṃ durāpaṃ kiṃ tvanyanmartyānāṃ bhagavatpadam /
BhāgPur, 4, 24, 55.2 ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ //
BhāgPur, 4, 24, 57.2 bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ //
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
BhāgPur, 4, 25, 26.1  tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 4, 25, 26.2 imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me //
BhāgPur, 4, 25, 27.1 ka ete 'nupathā ye ta ekādaśa mahābhaṭāḥ /
BhāgPur, 4, 25, 27.2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 4, 25, 41.1  nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam /
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
BhāgPur, 4, 26, 15.3 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat //
BhāgPur, 4, 26, 26.2  devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 8, 6, 25.2 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu //
BhāgPur, 8, 8, 21.2 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ //
BhāgPur, 8, 8, 23.2 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām //
BhāgPur, 10, 1, 4.2 ka uttamaślokaguṇānuvādātpumānvirajyeta vinā paśughnāt //
BhāgPur, 10, 1, 10.1 vraje vasankimakaronmadhupuryāṃ ca keśavaḥ /
BhāgPur, 10, 1, 41.2 dṛṣṭaśrutābhyāṃ manasānucintayanprapadyate tatkimapi hyapasmṛtiḥ //
BhāgPur, 10, 1, 58.1 kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kimapekṣitam /
BhāgPur, 10, 1, 58.1 kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kimapekṣitam /
BhāgPur, 10, 1, 58.2 kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām //
BhāgPur, 10, 1, 58.2 kimakāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 10, 4, 16.2 kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan //
BhāgPur, 10, 4, 32.1 kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ /
BhāgPur, 10, 4, 36.1 kiṃ kṣemaśūrairvibudhair asaṃyugavikatthanaiḥ /
BhāgPur, 10, 4, 36.3 kimindreṇālpavīryeṇa brahmaṇā vā tapasyatā //
BhāgPur, 11, 1, 7.1 ācchidya kīrtiṃ suślokāṃ vitatya hy añjasā nu kau /
BhāgPur, 11, 1, 15.2 prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati //
BhāgPur, 11, 1, 18.1 kiṃ kṛtaṃ mandabhāgyair naḥ kiṃ vadiṣyanti no janāḥ /
BhāgPur, 11, 1, 18.1 kiṃ kṛtaṃ mandabhāgyair naḥ kiṃ vadiṣyanti no janāḥ /
BhāgPur, 11, 2, 2.1 ko nu rājann indriyavān mukundacaraṇāmbujam /
BhāgPur, 11, 2, 41.2 saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ //
BhāgPur, 11, 3, 16.2 trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi //
BhāgPur, 11, 3, 19.2 gṛhāpatyāptapaśubhiḥ prītiḥ sādhitaiś calaiḥ //
BhāgPur, 11, 5, 1.3 teṣām aśāntakāmānāṃ niṣṭhāvijitātmanām //
BhāgPur, 11, 5, 19.2 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
BhāgPur, 11, 5, 19.2 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
BhāgPur, 11, 5, 19.3 nāmnā vā kena vidhinā pūjyate tad ihocyatām //
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 7, 70.2 jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ //
BhāgPur, 11, 8, 25.2 apy anyo vittavān ko 'pi mām upaiṣyati bhūridaḥ //
BhāgPur, 11, 8, 33.2 kṣarannavadvāram agāram etad viṇmūtrapūrṇaṃ mad upaiti kānyā //
BhāgPur, 11, 8, 37.1 nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā /
BhāgPur, 11, 8, 41.2 grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ //
BhāgPur, 11, 10, 17.2 bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet //
BhāgPur, 11, 10, 20.1 ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike /
BhāgPur, 11, 10, 29.2 deham ābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ //
BhāgPur, 11, 10, 36.1 kathaṃ varteta viharet kair vā jñāyeta lakṣaṇaiḥ /
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
BhāgPur, 11, 13, 20.2 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti //
BhāgPur, 11, 13, 22.2 kathaṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ //
BhāgPur, 11, 13, 23.2 ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ //
BhāgPur, 11, 15, 2.2 kayā dhāraṇayā kā svit kathaṃ vā siddhir acyuta /
BhāgPur, 11, 15, 2.2 kayā dhāraṇayā svit kathaṃ vā siddhir acyuta /
BhāgPur, 11, 15, 32.2 maddhāraṇāṃ dhārayataḥ sā siddhiḥ sudurlabhā //
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
BhāgPur, 11, 17, 6.2 tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati //
BhāgPur, 11, 18, 10.2 kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ //
BhāgPur, 11, 19, 7.2 janmādayo 'sya yad amī tava tasya kiṃ syur ādyantayor yad asato 'sti tad eva madhye //
BhāgPur, 11, 19, 24.2 mayi saṃjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate //
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 29.1  titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam /
BhāgPur, 11, 19, 29.1 kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam /
BhāgPur, 11, 19, 29.1 kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam /
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 29.2 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭam //
BhāgPur, 11, 19, 30.1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 19, 30.1 ko yajñaḥ ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 19, 30.1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 19, 30.2 bhago lābhaś ca keśava vidyā hrīḥ parā kā śrīḥ //
BhāgPur, 11, 19, 30.2 bhago lābhaś ca keśava kā vidyā hrīḥ parā śrīḥ //
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 19, 31.2 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit //
BhāgPur, 11, 19, 31.2 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit //
BhāgPur, 11, 19, 31.2 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit //
BhāgPur, 11, 19, 31.2 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit //
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /
BhāgPur, 11, 19, 32.2 kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi /
BhāgPur, 11, 19, 32.2 kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi /
BhāgPur, 11, 19, 45.2 kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ /
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
Bhāratamañjarī
BhāMañj, 1, 33.1 taṃ guruḥ pīvaraṃ dṛṣṭvā prāha kenāsi vartase /
BhāMañj, 1, 46.1 uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ /
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 1, 140.2 jahāsālpabalānindraḥ ko vā lakṣmyā na mādyati //
BhāMañj, 1, 176.2 ahaṃ sa takṣako nāma mā jetuṃ kaḥ pragalbhate //
BhāMañj, 1, 274.2 kaḥ putraṃ nayanānandamṛte tvāmavamanyate //
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 276.2 hasantyapahnavārambhe tataḥ ko 'nyo gatatrapaḥ //
BhāMañj, 1, 316.2 ko yāti yācakādanyo dainyād vibhraṣṭamānitām //
BhāMañj, 1, 327.2 tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām //
BhāMañj, 1, 337.2 pūrṇenduvadanāṃ subhru kastvāṃ na bahu manyate //
BhāMañj, 1, 343.1 kasya yūyamiti prāha śaṅkitā bhārgavātmajā /
BhāMañj, 1, 354.2 rājanvirājase puṇyaiḥ kenāsi tapasā samaḥ //
BhāMañj, 1, 361.1 tamaṣṭako 'bravīddeva kastvaṃ dīptānaladyutiḥ /
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
BhāMañj, 1, 433.1 kāsīti pṛṣṭā sā tena provāca varavarṇinī /
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 450.2 kimadeyaṃ kṛtajñānām anuktvaivopakāriṇām //
BhāMañj, 1, 479.1 kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ /
BhāMañj, 1, 488.2 kasyemāṃ karmaṇo niṣṭhāṃ prāpto 'si bhagavanniti //
BhāMañj, 1, 491.3 karmaṇaḥ kasya pāko 'yaṃ mama śūlādhiropaṇam //
BhāMañj, 1, 548.1 sāhaṃ kaṃ devam āhvāya tvadājñākāriṇī vibho /
BhāMañj, 1, 565.2 prauḍhiṃ vidagdhamanasāṃ kaḥ paricchettumarhati //
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 638.1 kasyedaṃ lāghavamiti svayamanviṣya te tataḥ /
BhāMañj, 1, 644.2 vidhāya śiṣyānavadadbhavadbhirdṛśyate 'tra kim //
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 674.2 prakarṣaścedguṇeṣvasti kimākāraparīkṣayā //
BhāMañj, 1, 677.2 evaṃvidhasya vapuṣaḥ surarājyaṃ kimadbhutam //
BhāMañj, 1, 687.2 gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ //
BhāMañj, 1, 688.1 pārtha yūyaṃ yathā jātāḥ kiṃ tena kathitena vā /
BhāMañj, 1, 689.2 karṇe manuṣyaśaṅkāpi kasya nāmāśayaṃ spṛśet //
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 1, 722.2 bhavitavyatayā hanta buddhiḥ kasya na kṛṣyate //
BhāMañj, 1, 738.2 kimetaditi papraccha kuntī tacca yudhiṣṭhiram //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 826.2 idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi //
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 1, 897.2 puṇyāmbhasāṃ ca saṃsparśe kālaṃ ko vā parīkṣate //
BhāMañj, 1, 926.1 kasyāsi candravadane kā tvaṃ kuvalayekṣaṇā /
BhāMañj, 1, 926.1 kasyāsi candravadane tvaṃ kuvalayekṣaṇā /
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 1, 996.2 svakarmamuddhito lokaḥ ko hantā kaśca hanyate //
BhāMañj, 1, 1035.2 ayaṃ samājo bhavatāṃ kasya no nayanotsavaḥ //
BhāMañj, 1, 1053.2 vyāvalgatkuṇḍalasteṣāṃ ko 'pi vyatikaro 'bhavat //
BhāMañj, 1, 1065.2 channānāṃ ko hi jānāti tejasaḥ sāraphalgutām //
BhāMañj, 1, 1108.2 rādhāvibhede sāmānyaḥ ko hi nāma pragalbhate //
BhāMañj, 1, 1165.2 ko hi daivaṃ samuddiśya vilambeta vadhe ripoḥ //
BhāMañj, 1, 1166.2 vivartante mahotsāhāḥ kimanyaddaivataṃ vinā //
BhāMañj, 1, 1179.2 prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam //
BhāMañj, 1, 1186.2 tadanāyāsamamṛtaṃ bata kasya na rocate //
BhāMañj, 1, 1188.2 ko hi sarvasvamādāya vītaśaṅkaḥ sukhaṃ vaset //
BhāMañj, 1, 1196.2 paurāṇāmabhavatko 'pi tatkīrtigaṇanādaraḥ //
BhāMañj, 1, 1241.2 bhajamānaṃ svayaṃ subhru kastvā na bahu manyate //
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1285.2 aho nu locanollehyaṃ kimanyeṣāṃ rasāyanam //
BhāMañj, 1, 1294.2 ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ //
BhāMañj, 1, 1295.2 kathyatāṃ ca jagatyasminguṇavānko 'rjunādhikaḥ //
BhāMañj, 1, 1296.2 ākhaṇḍalabhuvā tena saṃbandhaḥ kasya na priyaḥ //
BhāMañj, 1, 1297.2 arjunenārjunenaiva vairaṃ kasya jayaśriye //
BhāMañj, 1, 1376.2 takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā //
BhāMañj, 5, 10.2 ko hi hastāvaceyeṣu padmeṣu paraśuṃ kṣipet //
BhāMañj, 5, 13.2 paścāttāpaviniḥśvāsaiḥ kaḥ kuryānmalinaṃ yaśaḥ //
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām //
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 150.1 kiṃ tairvivekarahitairnipatadbhiḥ pade pade /
BhāMañj, 5, 151.2 aprabhuḥ kopakaṭuko mūḍhaḥ kairna viḍambyate //
BhāMañj, 5, 152.2 apraśastānkhalānkastānghūkāniva visarjayet //
BhāMañj, 5, 172.2 vyasane saṃnipatito vivaśaḥ sa karoti kim //
BhāMañj, 5, 174.1 vidhātṛvihitaṃ nāma ko 'tivartitumīśvaraḥ /
BhāMañj, 5, 195.1 pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ /
BhāMañj, 5, 195.2 ityabhūdbhūmipālānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 5, 197.1 pūrvaṃ gāvalgane brūhi kimāha sa dhanaṃjayaḥ /
BhāMañj, 5, 217.1 kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān /
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 226.2 tatkaḥ saheta viṣamāṃ marmavicchedinīṃ giram //
BhāMañj, 5, 230.1 yoddhārastatra ke prāptāḥ kiyacca vipulaṃ balam /
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 5, 239.1 kimanyadarjunaśarairniruddhe vyomamaṇḍale /
BhāMañj, 5, 250.2 kimucyate kālarātryāḥ pratyāsanno mahotsavaḥ //
BhāMañj, 5, 253.1 kimanyatra śṛṇoṣi tvaṃ dhṛtarāṣṭraḥ śṛṇotu te /
BhāMañj, 5, 266.2 dāne viṣayabhoge ca dhanahīnaḥ karoti kim //
BhāMañj, 5, 271.2 bhoge pariṇatāṃ lakṣmīṃ kastyaktuṃ svayamīśvaraḥ //
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 5, 288.1 vikāraṃ ko hi vismṛtya parākramadharo naraḥ /
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 5, 318.1 bhoktuṃ tena nimantritaḥ praṇayitāṃ mithyā dadhānena sa bhuktiḥ prītipuraḥsarā vipadi prauḍhoktirityabravīt /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 356.2 tyāgaśca kaṅkaṇaṃ yeṣāṃ kiṃ teṣāṃ jaḍamaṇḍanaiḥ //
BhāMañj, 5, 359.2 vinaṣṭe rājacakre 'sminko guṇo 'nuśayādṛte //
BhāMañj, 5, 360.2 kaiścūtacampakavanaṃ dahyate [... au3 letterausjhjh] kāraṇāt //
BhāMañj, 5, 363.1 ataḥ pūjyataraḥ ko 'sau dharmātmā snehayantritaḥ /
BhāMañj, 5, 364.2 bhīmasenamanāśritya ko nu prauḍhāṃ śriyaṃ bhajet //
BhāMañj, 5, 366.1 śatakratubhuvā tena śaṅkitaḥ ko nu rājate /
BhāMañj, 5, 391.2 sumukhasya vayaḥ kiṃ tu pratijñāto garutmatā //
BhāMañj, 5, 462.2 sūcyagraparimāṇe 'pi kimanyanme na bhāginaḥ //
BhāMañj, 5, 480.2 kāpi mantrakathā svairaṃ rādheyena sahābhavat //
BhāMañj, 5, 486.1 kiṃ tu bhuktaṃ ca pītaṃ ca visrabdhaṃ yasya mandire /
BhāMañj, 5, 503.2 rādheyaḥ sūtaputro 'haṃ kiṃ karomītyabhāṣata //
BhāMañj, 5, 510.1 kasminsamaye mātastava putrānvinārjunam /
BhāMañj, 5, 511.2 pañcaputraiva bhavatī kimanyadvicariṣyati //
BhāMañj, 5, 546.2 gograhe vā sakhā kaścitko bhavenme bhavadvidhaḥ //
BhāMañj, 5, 575.2 tadasmākaṃ kimāyātaṃ nyakkāraṃ yatkṣamāmahe //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 578.2 viśrānte yudhyamāne vā nāmāsyā raṇe tvayi //
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 5, 668.2 āsthā tatra martyeṣu yatraitattulyamudyatam //
BhāMañj, 6, 15.2 kimanyadrājamahiṣī hā mahī na bhaviṣyati //
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 6, 39.2 viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ //
BhāMañj, 6, 66.1 śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
BhāMañj, 6, 99.1 lolatvānmanaso deva yogādbhraṣṭasya gatiḥ /
BhāMañj, 6, 108.2 kimetadbrahma bhagavannadhiyajñaḥ kimucyate //
BhāMañj, 6, 108.2 kimetadbrahma bhagavannadhiyajñaḥ kimucyate //
BhāMañj, 6, 132.1 ko bhavānsarvasaṃhāraraudreṇa vapuṣāmunā /
BhāMañj, 6, 143.2 avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ //
BhāMañj, 6, 217.2 ko mucyeta raṇe prāpya bhīṣmaṃ bhīṣmaparākramam //
BhāMañj, 6, 258.2 yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim //
BhāMañj, 6, 445.2 jayalābhe ca yuṣmākaṃ mayi jīvati kathā //
BhāMañj, 7, 199.1 romāñcakañcukaḥ kāyaḥ kasya nāma na jāyate /
BhāMañj, 7, 308.1 ko hi gāṇḍīvadhanvānaṃ tvayāpi samupekṣitam /
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 7, 373.2 bhāraḥ kasmin asahyo 'yaṃ dhuraṃdhara nidhīyatām //
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 423.1 ko nāma vibudhārātivadhūvaidhavyadāyinaḥ /
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 7, 524.2 tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave //
BhāMañj, 7, 525.2 śrāntaśchinnadhanuḥkhaḍgastatkiṃ nāma vadanti naḥ //
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 7, 597.2 anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati //
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 7, 687.2 ko 'yaṃ viṣādasamaye praharṣaste janārdana //
BhāMañj, 7, 711.1 tasmin akālakalpānte rudraḥ kiṃ vapuṣāmunā /
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 7, 739.2 kimetaditi papraccha sāśrunetraṃ suyodhanam //
BhāMañj, 7, 752.2 ghorāpakāre kaḥ śatrau raṇe nyāyamupekṣate //
BhāMañj, 7, 753.2 tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate //
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 7, 761.2 nṛśaṃsa patitācāra kenānyena nipātitaḥ //
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 8, 68.1 ayaṃ mitropadhiḥ śatruḥ kenāpi preṣito 'si naḥ /
BhāMañj, 8, 87.2 tīrthācāravihīnānāmadhipo 'si kimucyate //
BhāMañj, 8, 140.2 ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ //
BhāMañj, 10, 13.2 bandhusvajanahīnā tu lakṣmīḥ kasya manaḥ spṛśet //
BhāMañj, 10, 14.2 svajanena vinā lakṣmīḥ kasya prīṇāti mānasam //
BhāMañj, 10, 15.2 vinā tapovanamaho sumuneḥ kasya vismaret //
BhāMañj, 10, 66.2 babhūva nākakāntānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 10, 75.2 ko 'nayoradhiko yoddhā papracchetyarjuno harim //
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 10, 96.2 vadhaḥ kṣatrocitaḥ prāptaḥ ko 'nyo 'sti sadṛśo mayā //
BhāMañj, 10, 97.2 saṃgrāme 'pyaparāṅmukhasya nidhanaṃ dikṣu prarūḍhaṃ yaśaḥ kartavyaṃ spṛhaṇīyam anyad ucitaṃ yuktaṃ kimastyāyuṣaḥ //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 11, 100.2 kalayāmi na kālasya kaśca tāvati vartate //
BhāMañj, 12, 5.2 teṣu madhyavikāreṣu kaḥ snehaṃ kartumarhasi //
BhāMañj, 12, 7.2 sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava //
BhāMañj, 12, 7.2 sa ca yātastathā kṛtvā kastvaṃ tasya sa kastava //
BhāMañj, 12, 10.1 namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ /
BhāMañj, 12, 33.2 kasyānyasya mahī yātu śeṣaviśrāntinirvṛtim //
BhāMañj, 12, 63.2 vaidhavyadīkṣāgurutāṃ vīra yāsyati ko 'paraḥ //
BhāMañj, 12, 64.1 haṭhakaṇṭhagrahaḥ prauḍhaḥ ko nāma hariṇīdṛśām /
BhāMañj, 12, 76.1 tavāpyanucitaḥ ko 'pi vadhaheturbhaviṣyati /
BhāMañj, 13, 6.2 śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ //
BhāMañj, 13, 23.1 kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ /
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 37.2 anyathā samare hanyātkastamūrjitavikramam //
BhāMañj, 13, 51.2 lajjākaramato loke kimanyatprājñagarhitam //
BhāMañj, 13, 63.1 tyajatastava sāvajñaṃ mohādanyatkimucyate /
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 128.2 sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate //
BhāMañj, 13, 128.2 sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate //
BhāMañj, 13, 192.2 bandhumitradruhaḥ kiṃ te rājyena dhvastatejasaḥ //
BhāMañj, 13, 211.1 dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ /
BhāMañj, 13, 213.1 ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ /
BhāMañj, 13, 255.2 kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ //
BhāMañj, 13, 274.2 kimanyatpeśaladhiyā khelante rājavallabhāḥ //
BhāMañj, 13, 277.1 ko hi paśyedimaṃ lokaṃ gāḍhena tamasā vṛtam /
BhāMañj, 13, 354.2 ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ //
BhāMañj, 13, 374.1 mama senāpatirayaṃ sudevaḥ kena karmaṇā /
BhāMañj, 13, 418.2 svācchandyamamṛtaṃ tyaktvā kaḥ sevāṃ vikaṭāṃ śrayet //
BhāMañj, 13, 419.2 abhyarthayeta kaḥ sevāṃ daivyātaṅkakalaṅkitām //
BhāMañj, 13, 479.1 ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim /
BhāMañj, 13, 512.2 nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti //
BhāMañj, 13, 601.2 snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ //
BhāMañj, 13, 633.2 imāmavasthāṃ paryante ko nāma na gamiṣyati //
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
BhāMañj, 13, 653.2 ko 'sminpratyayamādhattāṃ janaḥ svārthapare jane //
BhāMañj, 13, 700.2 saṃsārādhvani tatko 'yaṃ viyoge mohavibhramaḥ //
BhāMañj, 13, 704.1 ko nāma priyasaṃyogānna manyetāmṛtopamān /
BhāMañj, 13, 706.1 āgatenāpi kiṃ tena viyoge duḥkhadāyinā /
BhāMañj, 13, 708.1 asminpravāhavadyāti nṛṇāmāyuṣi kiṃ sukham /
BhāMañj, 13, 714.2 na jānīmaḥ kadā kasminkṛtānto nipatiṣyati //
BhāMañj, 13, 726.2 spardhākathaiva nityamākiṃcanyāmṛtāśibhiḥ //
BhāMañj, 13, 729.1 yāte vaiphalyamārambhe kiṃ kuryāddraviṇotsukaḥ /
BhāMañj, 13, 748.1 keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ /
BhāMañj, 13, 748.1 keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ /
BhāMañj, 13, 758.2 kulakarmārthabuddhīnāṃ pitāmaha kimuttamam //
BhāMañj, 13, 768.2 brāhmaṇaśca tvamuditastvatto dhanyataro 'sti kaḥ //
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 783.1 punaḥ kṣitibhujā pṛṣṭaḥ kimadhyātmeti sarvavit /
BhāMañj, 13, 790.2 pātakānāṃ phalāvāptiḥ kīdṛśī gatayaśca kāḥ //
BhāMañj, 13, 803.2 gṛhāṇa me dhanaṃ vipra pātraṃ tvatsadṛśo 'sti kaḥ //
BhāMañj, 13, 812.1 athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama /
BhāMañj, 13, 854.1 sukhaṃ kimiti pārthena bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 860.1 naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā /
BhāMañj, 13, 863.2 pramattā nayasampannā yāntyete heturatra kaḥ //
BhāMañj, 13, 866.2 kiṃ dhairyamiti pṛṣṭo 'tha pārthenāha pitāmahaḥ //
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate //
BhāMañj, 13, 875.1 api smarasi kiṃ daitya bhāsvatastava śāsanāt /
BhāMañj, 13, 878.2 kṛtamasmābhiriti kiṃ tatpranṛtyanti śatravaḥ //
BhāMañj, 13, 880.2 lakṣmīṃ vinaśvaraḥ śocetkaḥ kālakavalīkṛtām //
BhāMañj, 13, 885.2 iti vastusvabhāve 'sminko nu śocati madvidhaḥ //
BhāMañj, 13, 886.1 āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ /
BhāMañj, 13, 886.1 āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya vā priyaḥ /
BhāMañj, 13, 886.2 kasminvā capalā lakṣmīrniṣaṇṇā caravīkṣitā //
BhāMañj, 13, 890.1 līlāśikhaṇḍābharaṇā tvaṃ hariṇalocane /
BhāMañj, 13, 904.2 puṃsāṃ svakarmamudrāṇāṃ śokasyāvasaro 'tra kaḥ //
BhāMañj, 13, 923.2 tyaktarāgabhayadveṣo lakṣyase kena hetunā //
BhāMañj, 13, 928.1 priyaḥ sarvatra pūjyaśca ko 'stīti jagatībhujā /
BhāMañj, 13, 940.2 yātā mṛtyuvaśaṃ teṣāṃ ko mṛtyuriti pāṇḍavaḥ //
BhāMañj, 13, 950.2 mā śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati //
BhāMañj, 13, 986.1 varaṃ dharmārthakāmānāṃ kimiti kṣmābhujā punaḥ /
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 1018.2 teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam //
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1043.2 tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet //
BhāMañj, 13, 1045.2 ko hi tadvartanādānair ātmānam avasādayet //
BhāMañj, 13, 1046.1 paricchinnāśinaḥ kiṃ te koṭibhirbhūmisaṃcayaiḥ /
BhāMañj, 13, 1046.2 na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava //
BhāMañj, 13, 1055.1 śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ /
BhāMañj, 13, 1062.1 pṛṣṭaḥ kimakṣaramiti prāha bhīṣmo nareśvaram /
BhāMañj, 13, 1070.1 tiṣṭhangṛhe ko nu muktaḥ pārtheneti suravrataḥ /
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya vā /
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1087.1 kāsi kasya kuto vā tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1087.2 tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam //
BhāMañj, 13, 1088.2 saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā //
BhāMañj, 13, 1088.2 saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā //
BhāMañj, 13, 1097.2 nivasāmi kṣapāmekāṃ nu te nṛpate kṣatiḥ //
BhāMañj, 13, 1102.2 tadekāntavibhinnasya kasya kenātra saṃkaraḥ //
BhāMañj, 13, 1102.2 tadekāntavibhinnasya kasya kenātra saṃkaraḥ //
BhāMañj, 13, 1110.2 svayamutpādite magnaḥ kṣudraḥ ko nāma mucyate //
BhāMañj, 13, 1191.1 eka eva paro devaḥ ko vedya iti bhūbhujā /
BhāMañj, 13, 1204.2 kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ //
BhāMañj, 13, 1208.2 divi dṛṣṭaṃ kimāścaryaṃ paścāddharmaṃ pravakṣyasi //
BhāMañj, 13, 1213.3 pṛṣṭaḥ ko 'yamiti śrīmānharṣapūrṇo 'bravīdraviḥ //
BhāMañj, 13, 1220.1 jāyeta mādṛśaḥ ko 'nyaḥ sadṛśo mama duṣkṛtī /
BhāMañj, 13, 1232.2 asvatantrasya śaktistadā jñātikramānmama //
BhāMañj, 13, 1243.1 gṛhāśrame kena mṛtyurvartamānena dharmataḥ /
BhāMañj, 13, 1264.2 kimatra manyase yuktamityuktvā virarāma saḥ //
BhāMañj, 13, 1270.1 adhṛṣṭā tejasā ceyaṃ tvadbhāryā kena laṅghyate /
BhāMañj, 13, 1292.1 anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim /
BhāMañj, 13, 1294.1 ke pūjyā iti pārthena pṛṣṭo 'vādītsuravrataḥ /
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1309.1 kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ /
BhāMañj, 13, 1358.1 tenālaṃ surarājyena kiṃ mokṣeṇāpi tena me /
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kathā //
BhāMañj, 13, 1426.1 kimapāyamayairyajñaiḥ kiṃ tapobhiḥ śramapradaiḥ /
BhāMañj, 13, 1426.1 kimapāyamayairyajñaiḥ kiṃ tapobhiḥ śramapradaiḥ /
BhāMañj, 13, 1447.1 ke praṇamyā iti punaḥ pṛṣṭaḥ śāntanavo 'bravīt /
BhāMañj, 13, 1456.2 rāgiṇyo 'pi priyaṃ ghnanti ko hi tāṃ vetti yoṣitam //
BhāMañj, 13, 1464.2 satatāsannadoṣāṇāṃ dhīmānko nāma viśvaset //
BhāMañj, 13, 1553.2 etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ //
BhāMañj, 13, 1686.1 kaṇṭakenāpi saṃspṛṣṭā yānti kāmapi vikriyām /
BhāMañj, 13, 1687.2 dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ //
BhāMañj, 13, 1691.2 śaknoti kastānsahasā tyaktuṃ sattvavato vinā //
BhāMañj, 13, 1694.1 asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ /
BhāMañj, 13, 1697.1 snehasyāyatanaṃ prāṇāḥ kaḥ svayaṃ tyaktumīśvaraḥ /
BhāMañj, 13, 1702.1 vidyāyāstapaso vāpi dānādvā kiṃ viśiṣyate /
BhāMañj, 13, 1711.1 subhage kena tapasā dānena caritena vā /
BhāMañj, 13, 1725.2 prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati //
BhāMañj, 13, 1742.1 daivataṃ paramaṃ śarma kimekaṃ sarvadehinām /
BhāMañj, 13, 1742.2 kasminpratiṣṭhitaṃ viśvaṃ stutyā muktipradaśca kaḥ //
BhāMañj, 13, 1742.2 kasminpratiṣṭhitaṃ viśvaṃ stutyā muktipradaśca kaḥ //
BhāMañj, 13, 1783.2 galitakaraṇavṛttigrāmaniḥsyandalakṣyaḥ sapadi kimapi bhīṣmaścintayansaṃbabhūva //
BhāMañj, 13, 1793.1  nāma jananī pāpā madvidhānyā bhaviṣyati /
BhāMañj, 13, 1798.2 aśocyaṃ mā śucaḥ putraṃ ko 'nyo jāyeta tadvidhaḥ //
BhāMañj, 14, 25.1 nivedito 'haṃ keneti pṛṣṭastena tvamānataḥ /
BhāMañj, 14, 69.2 gamiṣyāmi gatiṃ sādhvī kāmahaṃ tvatparāyaṇā //
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ //
BhāMañj, 14, 170.2 ko 'nyathā tvāṃ raṇe śakto jetuṃ nirjitadhūrjaṭim //
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
BhāMañj, 14, 204.2 bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau //
BhāMañj, 17, 13.1 cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam /
BhāMañj, 17, 23.2 dhiṣṇyamārohatu śveti tvadanyaḥ ko 'nubhāṣate //
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
BhāMañj, 18, 19.1 devadūta na jānāmi kasyedaṃ durviceṣṭate /
Devīkālottarāgama
DevīĀgama, 1, 11.2 niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ //
DevīĀgama, 1, 68.1 yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk /
DevīĀgama, 1, 84.3 kālajñānaṃ varārohe kimanyat paripṛcchasi //
Garuḍapurāṇa
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 1, 7.2 kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ //
GarPur, 1, 1, 7.2 kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ //
GarPur, 1, 1, 8.1 tasya devasya kiṃ rūpaṃ jagatsargaḥ kathaṃ mataḥ /
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 1, 9.1 avatārāśca ke tasya kathaṃ vaṃśādisambhavaḥ /
GarPur, 1, 1, 9.2 varṇāśramādidharmāṇāṃ kaḥ pātā kaḥ pravartakaḥ //
GarPur, 1, 1, 9.2 varṇāśramādidharmāṇāṃ kaḥ pātā kaḥ pravartakaḥ //
GarPur, 1, 2, 33.2 hare kathaya deveśa devadevaḥ ka īśvaraḥ /
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 35.2 kīdṛśairavatāraiśca kasminyāti layaṃ jagat //
GarPur, 1, 2, 36.2 kasmāddevātpravartante kasmin etat pratiṣṭhitam //
GarPur, 1, 2, 36.2 kasmāddevātpravartante kasmin etat pratiṣṭhitam //
GarPur, 1, 15, 1.2 saṃsārasāgarād dhorāmucyate kiṃ japanprabho /
GarPur, 1, 19, 21.2 ke vaktre hṛdi liṅge ca pādayorgaruḍasya hi //
GarPur, 1, 20, 7.1 trilokānrakṣayenmantro martyalokasya kathā /
GarPur, 1, 28, 7.2 tamase kandapadmāya yajet kaṃ kākatattvakam //
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 83, 14.2 devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt //
GarPur, 1, 83, 21.1 etena kiṃ na paryāptaṃ nṝṇāṃ sukṛtakāriṇām /
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
GarPur, 1, 84, 40.1 ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
GarPur, 1, 88, 25.2 vṛddho 'haṃ sāmprataṃ ko me pitaraḥ sampradāsyati /
GarPur, 1, 89, 3.1 kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ /
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 6.2 rūpeṇa kiṃ guṇaparākramavarjitena mitreṇa kiṃ vyasanakālaparāṅmukhena //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 109, 17.1 kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ /
GarPur, 1, 109, 17.2 kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ //
GarPur, 1, 109, 17.2 kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ //
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 110, 6.1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 112, 16.1 akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 33.2 naraḥ śīghratarādeva karmaṇaḥ kaḥ palāyate //
GarPur, 1, 113, 44.2 alabhyaṃ labhyate martyaistatra parivedanā //
GarPur, 1, 113, 45.2 yatrāgatastatra gatastatra parivedanā //
GarPur, 1, 113, 46.2 prabhāte 'nyadiśo yānti tatra parivedanā //
GarPur, 1, 113, 47.2 yastvekastvarito yāti tatra parivedanā //
GarPur, 1, 113, 48.2 avyaktanidanānyenava tatra parivedanā //
GarPur, 1, 113, 51.1 tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati /
GarPur, 1, 114, 2.2 kena ratnāṃmadaṃ sṛṣṭaṃ mitramityakṣaradvayam //
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
GarPur, 1, 114, 16.2 yadi no cikurodbhedāllabhyante kaiḥ striyo na hi //
GarPur, 1, 114, 24.1 yasminkasminkṛte kārye kartāramanuvartate /
GarPur, 1, 114, 38.1 yasya kasya tu puṣpasya pāṇāḍarasya viśeṣataḥ /
GarPur, 1, 114, 46.2 bhogāsvādeṣu viśvāsaṃ kaḥ prājñaḥ kartumarhati //
GarPur, 1, 114, 55.1 tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 114, 58.1 eko hi guṇavānputro nirguṇena śatena kim /
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
GarPur, 1, 115, 12.1 māno hi mūlamarthasya māne sati dhanena kim /
GarPur, 1, 115, 12.2 prabhraṣṭamānadarpasya kiṃ dhanena kimāyuṣā //
GarPur, 1, 115, 12.2 prabhraṣṭamānadarpasya kiṃ dhanena kimāyuṣā //
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 115, 28.2 kiṃcid bandhuviyogaduḥkhamaraṇair bhūpālasevāgataṃ śeṣaṃ vāritaraṅgagarbhacapalaṃ mānena kiṃ māninām //
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 132, 17.1 kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
GarPur, 1, 133, 15.1 japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate /
GarPur, 1, 157, 14.1 viparīto nirāmastu kaphātko 'pi na majjati /
Gītagovinda
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
GītGov, 1, 19.1 mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam /
GītGov, 1, 47.1 kāpi vilāsavilolavilocanakhelanajanitamanojam /
GītGov, 1, 48.1 kāpi kapolatale militā lapitum kimapi śrutimūle /
GītGov, 1, 48.1 kāpi kapolatale militā lapitum kimapi śrutimūle /
GītGov, 1, 51.1 śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām /
GītGov, 1, 51.1 śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām /
GītGov, 1, 51.1 śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām /
GītGov, 2, 14.2 mām api kimapi taraṅgadanaṅgadṛśā manasā ramayantam //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 3, 5.1 kim kariṣyati kim vadiṣyati sā ciram viraheṇa /
GītGov, 3, 5.1 kim kariṣyati kim vadiṣyati sā ciram viraheṇa /
GītGov, 3, 5.2 kim dhanena janena kim mama jīvitena gṛheṇa //
GītGov, 3, 5.2 kim dhanena janena kim mama jīvitena gṛheṇa //
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
GītGov, 7, 4.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 6.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 8.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 9.2 kāpi harim anubhavati kṛtasukṛtakāminī //
GītGov, 7, 10.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 12.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 14.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 16.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 18.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim vā kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
GītGov, 7, 20.2 viśaṅkamānā ramitam kayāpi janārdanam dṛṣṭavat etat āha //
GītGov, 7, 22.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 24.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 26.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 28.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 30.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 32.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 34.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 36.1 kāpi madhuripuṇā vilasati yuvatiḥ adhikaguṇā //
GītGov, 7, 50.1 ramayati sudṛśam kāmapi subhṛśam khalahaladharasodare /
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 7, 73.2 kim te kṛtāntabhagini kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatu dehadāhaḥ //
GītGov, 8, 14.1 bhramati bhavān abalākavalāya vaneṣu kim atra vicitram /
GītGov, 8, 18.2 mama adya prakhyātapraṇayabharabhaṅgena kitava tvadālokaḥ śokād api kim api lajjām janayati //
GītGov, 9, 2.2 kim aparam adhikasukham sakhi bhavane //
GītGov, 9, 8.1 kim iti viṣīdasi rodiṣi vikalā /
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
GītGov, 11, 1.2 racitarucirabhūṣām dṛṣṭimoṣe pradoṣe sphurati niravasādām kāpi rādhām jagāda //
Hitopadeśa
Hitop, 0, 10.4 sa bhūpatir ekadā kenāpi pāṭhyamānaṃ ślokadvayaṃ śuśrāva /
Hitop, 0, 11.2 ekaikam apy anarthāya kim u yatra catuṣṭayam //
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 12.3 kāṇena cakṣuṣā kiṃ vā cakṣuḥ pīḍaiva kevalam //
Hitop, 0, 14.1 kiṃ ca /
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko vā na jāyate //
Hitop, 0, 21.1 ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ /
Hitop, 0, 23.1 yasya kasya prasūto 'pi guṇavān pūjyate naraḥ /
Hitop, 0, 23.2 dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati //
Hitop, 0, 28.1 kiṃ ca /
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 1, 3.9 na jāne kim anabhimataṃ darśayiṣyati /
Hitop, 1, 4.3 utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam /
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 7.1 kiṃtu sarvatrārthārjanapravṛttau saṃdeha eva /
Hitop, 1, 15.5 vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ //
Hitop, 1, 18.1 kiṃ ca /
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 45.3 matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati //
Hitop, 1, 47.1 kiṃ ca /
Hitop, 1, 48.3 yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim //
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 1, 53.3 yāni kāni ca mitrāṇi kartavyāni śatāni ca /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 54.4 hiraṇyako vihasyāha tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 56.7 mṛgeṇoktaṃ kas tvam /
Hitop, 1, 56.15 tau dṛṣṭvā kāko 'vadatsakhe citrāṅga ko 'yaṃ dvitīyaḥ /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.3 gṛdhro 'vadatkas tvam /
Hitop, 1, 58.9 jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit /
Hitop, 1, 59.1 gṛdhro brūte brūhi kim artham āgato 'si /
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 67.1 kiṃ ca /
Hitop, 1, 69.3 asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat //
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 75.4 anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 1, 79.4 āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti //
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 87.1 kiṃ ca /
Hitop, 1, 89.1 kiṃ cānyat /
Hitop, 1, 90.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ //
Hitop, 1, 94.1 kiṃ ca /
Hitop, 1, 95.1 kiṃ ca /
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 107.2 hiraṇyako 'vadatkiṃ tat /
Hitop, 1, 108.2 hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 119.1 kiṃ ca /
Hitop, 1, 126.1 kiṃ ca /
Hitop, 1, 130.1 kiṃ ca /
Hitop, 1, 133.1 tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram /
Hitop, 1, 138.1 kiṃ ca /
Hitop, 1, 139.3 anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvanam //
Hitop, 1, 141.2 ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati /
Hitop, 1, 141.2 ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati /
Hitop, 1, 141.3 kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ //
Hitop, 1, 141.3 kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ //
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 162.1 kiṃ ca /
Hitop, 1, 162.3 tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi //
Hitop, 1, 163.2 kim idānīm atikrāntopavarṇanena /
Hitop, 1, 165.3 andhasya kiṃ hastatalasthito 'pi prakāśayaty artham iha pradīpaḥ //
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Hitop, 1, 170.1 kiṃ ca /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 1, 177.2 janmani kleśabahule kiṃ nu duḥkham ataḥ param /
Hitop, 1, 179.1 sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ /
Hitop, 1, 179.1 sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ /
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 1, 184.5 tato laghupatanakena sudūraṃ nirūpya bhayahetur na ko 'py avalambitaḥ /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 1, 186.11 sthale gacchato 'sya vidhā /
Hitop, 1, 188.4 yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet /
Hitop, 1, 188.8 hastī brūte kas tvam kutaḥ samāyātaḥ /
Hitop, 1, 191.1 kiṃ ca /
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 1, 193.5 tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ /
Hitop, 1, 198.3 kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣaradvayam //
Hitop, 1, 199.1 kiṃ ca /
Hitop, 1, 200.4 kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu /
Hitop, 2, 2.6 adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate /
Hitop, 2, 5.1 kiṃ ca /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 13.2 ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām /
Hitop, 2, 13.2 ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām /
Hitop, 2, 13.3 ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām //
Hitop, 2, 13.3 ko videśaḥ savidyānāṃ kaḥ paraḥ priyavādinām //
Hitop, 2, 15.1 kiṃtu /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Hitop, 2, 24.1 kiṃ ca /
Hitop, 2, 25.1 kiṃ ca /
Hitop, 2, 27.3 duḥkhīyati sukhahetoḥ ko mūḍhaḥ sevakād anyaḥ //
Hitop, 2, 30.1 karaṭako brūte tathāpi kim anenāsmākaṃ vyāpāreṇa /
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 32.17 bhṛtyān saṃbhāṣayed yas tu kāryakāle sa kiṃprabhuḥ //
Hitop, 2, 35.7 kiṃtvadya tayā carcayā na prayojanam /
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Hitop, 2, 36.2 saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati //
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 38.2 pañcabhir yāti dāsatvaṃ purāṇaiḥ ko 'pi mānavaḥ /
Hitop, 2, 38.3 ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate //
Hitop, 2, 38.3 ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate //
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 43.1 kiṃ ca /
Hitop, 2, 44.3 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Hitop, 2, 46.2 tadāpy āvayoḥ kim anayā vicāraṇayā /
Hitop, 2, 47.1 kiṃ ca /
Hitop, 2, 49.3 karaṭako brūte atha bhavān kiṃ bravīti /
Hitop, 2, 53.2 kim apy asti svabhāvena sundaraṃ vāpy asundaram /
Hitop, 2, 55.2 ko 'trety aham iti brūyāt samyag ādeśayeti ca /
Hitop, 2, 57.6 kair ajīrṇabhayād bhrātar bhojanaṃ parihīyate //
Hitop, 2, 59.1 karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān /
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Hitop, 2, 59.3 karaṭako brūte kiṃ taj jñānalakṣaṇam /
Hitop, 2, 66.10 kiṃ ca /
Hitop, 2, 66.12 tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim aṅgavākpāṇimatā nareṇa //
Hitop, 2, 70.1 kiṃ ca /
Hitop, 2, 73.3 nahi doṣo maṇer asti kiṃtu sādhor avijñatā //
Hitop, 2, 76.2 kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā /
Hitop, 2, 76.2 kiṃ bhaktenāsamarthena kiṃ śaktenāpakāriṇā /
Hitop, 2, 79.1 kiṃ ca /
Hitop, 2, 79.3 raver aviṣaye kiṃ na pradīpasya prakāśanam //
Hitop, 2, 80.1 piṅgalako 'vadad bhadra damanaka kim etat /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 81.4 kiṃtu karaṭakādayo 'py āśvāsyantāṃ yasmād āpatpratīkārakāle durlabhaḥ puruṣasamavāyaḥ /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 81.7 yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ /
Hitop, 2, 83.5 kiṃ punaḥ siṃhasya /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 85.14 na jāne kruddhaḥ svāmī kiṃ vidhāsyati /
Hitop, 2, 87.1 atha saṃjīvakaḥ sāśaṅkam āha senāpate kiṃ mayā kartavyam /
Hitop, 2, 89.5 kiṃtu yad devena jñātaṃ tat tathā /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 90.23 saṃjīvako brūte jñāyatāṃ kim asti nāsti vā /
Hitop, 2, 93.1 kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ /
Hitop, 2, 93.2 dhanahīnaḥ svapatnyāpi tyajyate kiṃ punaḥ paraiḥ //
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Hitop, 2, 107.7 viśeṣaḥ ko nu rājñaś ca rājñaś citragatasya ca //
Hitop, 2, 110.6 tad āha damanakaḥ karaṭakaṃ mitra kiṃ kartavyam /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 112.7 athāgatya gopī dūtīm apṛcchatkā vārtā /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 119.7 sā brūte anyaṃ kenāpi kāryeṇa putrasyopari kruddhaḥ /
Hitop, 2, 123.12 pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me //
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 127.1 piṅgalakaḥ sādaram āha atha bhavān kiṃ vaktum icchati /
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Hitop, 2, 132.4 aśeṣadoṣaduṣṭo 'pi kāyaḥ kasya na vallabhaḥ //
Hitop, 2, 133.3 dagdhamandirasāre'pi kasya vahnāv anādaraḥ //
Hitop, 2, 137.1 siṃho brūte kim āścaryam /
Hitop, 2, 145.1 prakāśaṃ brūte tadā saṃjīvakaḥ kiṃ pratyādiśyatām /
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 154.1 saṃjīvakenoktaṃ sakhe brūhi kim etat /
Hitop, 2, 154.2 damanaka āha kiṃ bravīmi mandabhāgyaḥ /
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 2, 158.1 ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram /
Hitop, 2, 160.1 kiṃ mayāpakṛtaṃ rājñaḥ /
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Hitop, 3, 4.11 pṛṣṭaś ca kas tvam kutaḥ samāgato 'si /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 7.5 rājovāca tatas taiḥ pakṣibhiḥ kiṃ kṛtam /
Hitop, 3, 7.6 bakaḥ kathayati tatas taiḥ pakṣibhiḥ kopād uktaṃ kenāsau rājahaṃso rājā kṛtaḥ /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 10.7 athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 10.20 yadi daivāt phalaṃ nāsti chāyā kena nivāryate //
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.4 andhā iva kiṃ kurmaḥ kva yāmaḥ /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 17.19 rājāha ko 'yam kutaḥ samāyātaḥ /
Hitop, 3, 17.21 athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti /
Hitop, 3, 20.7 rājovāca kaḥ prayāsyati dautyena yata evambhūto dūtaḥ kāryaḥ /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 26.16 bandhaky avadad re barbara kiṃ vadasi śṛṇu /
Hitop, 3, 29.3 kiṃ bahunā tasmin jīvati jīvāmi /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Hitop, 3, 53.2 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 65.2 svāpakarṣaṃ parotkarṣaṃ dūtoktair manyate tu kaḥ /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 100.7 yatanena ko 'py asmaddurge prāg eva niyuktaḥ /
Hitop, 3, 102.7 śūdraka uvāca kiṃ te vartanam /
Hitop, 3, 102.9 rājāha te sāmagrī /
Hitop, 3, 102.24 tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati /
Hitop, 3, 102.24 tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati /
Hitop, 3, 102.30 tad aham api gatvā kim etad iti nirūpayāmi /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 102.45 tāta tat ko 'dhunā vilambasya hetuḥ evaṃvidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 104.1 tad etatparityaktena mama rājyenāpi kiṃ prayojanam /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.15 na kāpy anyā vārtā vidyate /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 119.4 durmantriṇaṃ kam upayānti na nītidoṣāḥ /
Hitop, 3, 119.5 saṃtāpayanti kam apathyabhujaṃ na rogāḥ /
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 119.7 kaṃ strīkṛtā na viṣayāḥ paritāpayanti //
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 121.5 locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati //
Hitop, 3, 123.5 karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ //
Hitop, 3, 127.3 kaḥ sudhīḥ saṃtyajed bhāṇḍaṃ śuklasyaivātisādhvasāt //
Hitop, 3, 146.4 api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi //
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 6.8 adhunā kiṃ mayā kartavyam /
Hitop, 4, 11.7 sthale gacchatas te ko vidhiḥ /
Hitop, 4, 12.18 na kimapi mayā vaktavyam /
Hitop, 4, 14.4 prasādāntaraṃ kimapi kriyatām /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 24.3 yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ //
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 58.10 viśvāsapratipannānāṃ vañcane vidagdhatā /
Hitop, 4, 58.11 aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam //
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 61.13 kim anena kaṇṭakabhujāsmākam /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Hitop, 4, 63.6 siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 69.4 dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ //
Hitop, 4, 78.3 svāṃ svāṃ yonim anuprāpte tatra paridevanā //
Hitop, 4, 80.2 api svena śarīreṇa kim utānyena kenacit //
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.17 rājā sasambhramaṃ brūte kiṃ kim /
Hitop, 4, 99.17 rājā sasambhramaṃ brūte kiṃ kim /
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 136.5 ko hi nāma śarīrāya dharmāpetaṃ samācaret //
Hitop, 4, 141.9 viṣṇuśarmenoktam aparaṃ kiṃ kathayāmi tad ucyatām /
Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
KSS, 1, 1, 29.2 āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti //
KSS, 1, 1, 33.1 kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 1, 43.1 itthaṃ me pūrvajāyā tvaṃ kimanyatkathyate tava /
KSS, 1, 1, 52.2 ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum //
KSS, 1, 1, 56.1 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 2, 53.1 putrau yuvāṃ me lajjā śrūyatāṃ kathayāmi vām /
KSS, 1, 2, 72.2 tadenaṃ nayataṃ bhrātā yuvayoreṣa kṣatiḥ //
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 3, 46.2 puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti //
KSS, 1, 3, 51.1 tacchrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
KSS, 1, 3, 54.2 vaṇijo dhanalubdhāśca kasya gehe vasāmyaham //
KSS, 1, 4, 4.1 indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
KSS, 1, 4, 34.1 kathamevaṃ pravarteya paśyet ko'pi kadācana /
KSS, 1, 4, 55.1 mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 4, 84.2 rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye //
KSS, 1, 4, 105.2 sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām //
KSS, 1, 4, 112.2 tacchrutvā yoganandasya kāpyavasthābhavacchucā //
KSS, 1, 4, 114.2 śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me //
KSS, 1, 4, 123.2 eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva //
KSS, 1, 4, 133.2 evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati //
KSS, 1, 5, 2.2 akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet //
KSS, 1, 5, 4.2 kriyeta cedviruddhaṃ ca kiṃ sa kuryānmayi sthite //
KSS, 1, 5, 9.1 kimetaditi papraccha māmāhūya sa tatkṣaṇam /
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 1, 5, 12.2 aikacitye dvayoreva kimasādhyaṃ bhavediti //
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 1, 5, 51.1 sa ca māmavadadbrūhi vidyate nagare 'tra /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 1, 6, 8.2 tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ //
KSS, 1, 6, 15.2 śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām //
KSS, 1, 6, 24.2 apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā //
KSS, 1, 6, 53.1 ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 1, 6, 62.2 kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 6, 116.1 rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 6, 138.2 tacca divyena kenāpi kumāreṇa vikāsitam //
KSS, 1, 6, 143.2 vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva //
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 7, 40.1 kiṃtvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 91.2 anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet //
KSS, 1, 7, 97.2 evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ //
KSS, 1, 8, 8.1 tatkathaṃ prāpayāmyenāṃ kasmai tāvat samarpaye /
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 1, 8, 25.2 paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ //
KSS, 2, 1, 39.2 imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ //
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 2, 38.1 tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
KSS, 2, 2, 81.2 kimanyena vareṇādya jīvatveṣa sakhā mama //
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 21.1 kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
KSS, 2, 3, 50.1 kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
KSS, 2, 3, 52.1  tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
KSS, 2, 3, 60.1 tvāṃ cennipātayetkaścittato me gatirbhavet /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
KSS, 2, 3, 64.1 hanyāttvāṃ ko'pi cettāta tadā me gatirbhavet /
KSS, 2, 3, 65.1 ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
KSS, 2, 4, 75.2 kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti //
KSS, 2, 4, 84.2 tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe //
KSS, 2, 4, 96.1 dhanamasti ca me bhūri kimanyena karomyaham /
KSS, 2, 5, 90.1 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
KSS, 2, 5, 93.2 iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt //
KSS, 2, 5, 96.2 mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam //
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 5, 114.2 kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ //
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 137.2 tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru //
KSS, 2, 5, 141.1 madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ /
KSS, 2, 5, 182.2 priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat //
KSS, 2, 5, 184.2  te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 2, 5, 191.2 kimetaditi papraccha sa tāṃ devasmitāṃ svayam //
KSS, 2, 6, 41.1 sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 2, 6, 42.2 strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā //
KSS, 2, 6, 62.1 cirādunmudritaḥ snehātko'pyabhūt satataṃ tayoḥ /
KSS, 2, 6, 74.1 bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
KSS, 2, 6, 76.1 purā ko'pi rururnāma muniputro yadṛcchayā /
KSS, 2, 6, 85.1 tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti /
KSS, 3, 1, 42.2 rājaputraḥ kimapyekastāvattasyāmavātarat //
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 1, 70.2 rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā //
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 1, 85.1 tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaillakaḥ /
KSS, 3, 1, 141.1 evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 20.1 papraccha ca mahābrahman te bālā bhavaty asau /
KSS, 3, 2, 30.1 acintayacca kāpyeṣā channā nūnamiha sthitā /
KSS, 3, 2, 32.2 papraccha mālātilakau kenemau nirmitāviti //
KSS, 3, 2, 34.2 mānuṣī kāpi devī sā yasyā vijñānam īdṛśam //
KSS, 3, 2, 43.2 tadvadeva sthitā kāpi tattvamārādhayerimām //
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 100.2 tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti //
KSS, 3, 2, 101.2 papraccha mālātilakau kenemau te kṛtāviti //
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
KSS, 3, 3, 59.1 kiṃ śokenāryaputro hi paramaṃ sadayo mayi /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi tvaṃ mama gṛheṣviti //
KSS, 3, 3, 69.2 gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim //
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
KSS, 3, 3, 95.2  te bhavati bāleyaṃ tvayā me kathyatāmiti //
KSS, 3, 3, 115.1 adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kathā /
KSS, 3, 3, 125.1 gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
KSS, 3, 3, 126.2 eṣā kāstīti papraccha sā serṣyā divyakanyakā //
KSS, 3, 3, 129.2 kiṃ tayā māmupehi tvamahaṃ hi tava gehinī //
KSS, 3, 3, 134.2 kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ //
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 140.2 kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ //
KSS, 3, 3, 162.1 bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
KSS, 3, 3, 167.2 yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ //
KSS, 3, 3, 170.2 devyāṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ //
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 4, 24.2 tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ //
KSS, 3, 4, 33.1 asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
KSS, 3, 4, 37.2 asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ //
KSS, 3, 4, 53.2 tatrājitvā diśaḥ sarvāḥ mamārohataḥ prathā //
KSS, 3, 4, 73.1 sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
KSS, 3, 4, 74.1 tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
KSS, 3, 4, 90.1 javasya mama paryāptā kiṃ nu syāditi medinīm /
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 141.2 kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ //
KSS, 3, 4, 190.1 tataśca nṛpaterbhaktiḥ mayā vihitā bhavet /
KSS, 3, 4, 196.2 kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat //
KSS, 3, 4, 203.2 kimadeyamudārāṇāmupakāriṣu tuṣyatām //
KSS, 3, 4, 211.2 praviśety aśṛṇod vācam antaḥ kenāpy udīritām //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 4, 275.1 tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 292.1 tatra cakre sa kenāpi vaṇijā saha saṃgatim /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 335.1 kiṃnāmā tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 3, 4, 364.2 dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti //
KSS, 3, 4, 373.2 subahūnāgato 'smīha kimanyadvacmi sundari //
KSS, 3, 4, 381.2 anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ //
KSS, 3, 4, 401.1 kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ /
KSS, 3, 5, 16.2 purā ko'pi vaṇikputro mahādhanakulodgataḥ //
KSS, 3, 5, 17.2 pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā //
KSS, 3, 5, 28.1 dhanahīnena deho 'pi hāryate strīṣu kathā /
KSS, 3, 5, 78.2 svīcakre sa kamapyekaṃ rājaputram upāsakam //
KSS, 3, 5, 106.1 satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
KSS, 3, 6, 3.2 jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ //
KSS, 3, 6, 5.2 śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ //
KSS, 3, 6, 7.1 babhūva padmaviṣaye purā ko'pi dvijottamaḥ /
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 18.2 prakṣipta iva kenāpi nipapāta tataḥ kṣitau //
KSS, 3, 6, 58.1 atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
KSS, 3, 6, 58.2 tasminn apūjite nāsti siddhiḥ kāpīha kasyacit //
KSS, 3, 6, 64.1 kaṃ darpayāmīti madājjātamātro jagāda ca /
KSS, 3, 6, 134.2 munayo 'pi vimuhyanti śrotriyeṣu kathaiva //
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 172.2 śrāntaḥ kamapi rājānaṃ snātaṃ tatra dadarśa saḥ //
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 3, 6, 179.2 siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ //
KSS, 4, 1, 39.1 śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā /
KSS, 4, 1, 48.2 aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ //
KSS, 4, 1, 54.1 purābhūjjayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ /
KSS, 4, 1, 67.1 tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate /
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
KSS, 4, 1, 79.1 kim etayā kuvadhvā vā kṛtyam etaddhi durvidheḥ /
KSS, 4, 1, 80.1 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
KSS, 4, 1, 92.2 yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā //
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 4, 1, 120.2 kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam //
KSS, 4, 1, 138.1 yuṣmādṛśeṣu jāyeta yaḥ sa ko 'pyuttamo bhavet /
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 2, 27.2 kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam //
KSS, 4, 2, 35.1 dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt /
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
KSS, 4, 2, 41.1 tā apyanyopamardena manasvī ko 'bhivāñchati /
KSS, 4, 2, 44.1 mayāpi putra gantavyaṃ hi vṛddhasya me spṛhā /
KSS, 4, 2, 68.1 tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye /
KSS, 4, 2, 81.2 keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā //
KSS, 4, 2, 83.2 kāpyanyaiva mayā tasya kṛtā syāt pratyupakriyā //
KSS, 4, 2, 87.1 kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām /
KSS, 4, 2, 115.2 satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane //
KSS, 4, 2, 118.1 uttiṣṭhotpatsyate ko'pi mahātmā tanayastava /
KSS, 4, 2, 135.1 kim etad iti vibhrānte jane tatra sthite 'khile /
KSS, 4, 2, 146.1 ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 200.2 hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam //
KSS, 4, 2, 211.1 aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 4, 2, 225.2 taddarśanācca kiṃ nvetad iti tārkṣyo visismiye //
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 2, 236.2 tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ //
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
KSS, 4, 3, 7.1 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
KSS, 4, 3, 13.1 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
KSS, 4, 3, 22.1 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā /
KSS, 4, 3, 28.2 tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 10.2 kastvaṃ kim iha te kāryam ityapṛcchat sakautukam //
KSS, 5, 1, 27.1 tat kasmai dīyate hyeṣā mayā nṛpataye sutā /
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 32.2 tanniṣiddhavivāhāyāḥ varasya vicāraṇā //
KSS, 5, 1, 36.2 tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ //
KSS, 5, 1, 36.2 tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ //
KSS, 5, 1, 38.1 kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kathā /
KSS, 5, 1, 51.1 jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
KSS, 5, 1, 55.1 keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
KSS, 5, 1, 61.1 ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā /
KSS, 5, 1, 65.2 dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram //
KSS, 5, 1, 69.1 kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 77.2 kiṃ satyam āha vipro 'sāviti pitrāpyapṛcchyata //
KSS, 5, 1, 138.2 asthire jīvite hyāsthā dhaneṣu manasvinaḥ //
KSS, 5, 1, 150.2 brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ //
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra /
KSS, 5, 1, 172.1 tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat /
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 192.1 maivam ādiśa mānyastvam aparādho mamātra kaḥ /
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 206.2 harasvāmīti ko 'pyāsīt tīrthārthī tatra tāpasaḥ //
KSS, 5, 1, 217.1 kiṃ nimittam iti proktā vismitenātha tena te /
KSS, 5, 1, 221.1 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
KSS, 5, 1, 221.2 kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ //
KSS, 5, 1, 224.2 jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ //
KSS, 5, 1, 226.2 avivekini durdeśe ratiḥ hi manasvinaḥ //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 36.1 tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat /
KSS, 5, 2, 54.1 kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā /
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 78.1 dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 2, 98.1 kiṃ piśācādibhistāta varākaiḥ kriyate mama /
KSS, 5, 2, 98.2 kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām //
KSS, 5, 2, 101.2 citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān //
KSS, 5, 2, 120.2 ajīyata na kenāpi pratimallena bhūtale //
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 137.1 kenāmbho yācitaṃ bhūpād ityuccaistatra sa bruvan /
KSS, 5, 2, 141.1  tvam amba kathaṃ ceha rudatyevam avasthitā /
KSS, 5, 2, 156.1 kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate /
KSS, 5, 2, 166.2 suptā jāne striyā svapne kayāpyuktāsmi divyayā //
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 2, 225.2 prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam //
KSS, 5, 2, 296.1 tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
KSS, 5, 3, 9.1 ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 18.2 vidher vilāsān abdheśca taraṅgān ko hi tarkayet //
KSS, 5, 3, 24.2 kāmaṃ bhagavatī kena bhajyate bhavitavyatā //
KSS, 5, 3, 31.2 śramāvahena ko 'rtho me vidūragamanena hi //
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 39.2 so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti //
KSS, 5, 3, 49.1 upaviṣṭam apṛcchacca kalyāṇin kastvam īdṛśaḥ /
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
KSS, 5, 3, 75.1 kiṃ svid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
KSS, 5, 3, 80.1 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
KSS, 5, 3, 82.2 kenāpi kāraṇenedam indrajālaṃ vitanyate //
KSS, 5, 3, 89.2 aho kim etad āścaryamāyāḍambarajṛmbhitam //
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 90.1 kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
KSS, 5, 3, 90.2 yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā //
KSS, 5, 3, 160.2 acintyam āryaputraitat pāpam atra kim ucyate //
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 162.2 citraṃ brūhi priye tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 167.1 evam uktavatī tasmin kim etad iti vismite /
KSS, 5, 3, 168.1 ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
KSS, 5, 3, 169.1 ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā /
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ tu vārtā tanmāṃsabhakṣaṇe //
KSS, 5, 3, 178.1 tām apṛcchacca kalyāṇi tvaṃ kiṃ saṃbhramaśca te /
KSS, 5, 3, 178.1 tām apṛcchacca kalyāṇi kā tvaṃ kiṃ saṃbhramaśca te /
KSS, 5, 3, 183.1 tacchrutvā śaktidevastām ūce kastarhi saṃbhramaḥ /
KSS, 5, 3, 184.1 tataḥ sāpyavadat tarhi brūhi me ko bhavān iti /
KSS, 5, 3, 193.1 āryaputra viṣaṇṇo 'si kim adya nanu vedmyaham /
KSS, 5, 3, 235.2 yadi vātyantam ṛjutā na kasya paribhūtaye //
KSS, 5, 3, 241.1 tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
KSS, 5, 3, 249.2 pākhaṇḍinā kim etena kṛpaṇena hatena naḥ //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 15.1 tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik /
KSS, 6, 1, 20.2 yam āśrayanti kiṃ tena saugatena nayena te //
KSS, 6, 1, 25.2 darśane 'tiratiścenme tad adharmo mamātra kaḥ //
KSS, 6, 1, 32.2 kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan //
KSS, 6, 1, 35.2 kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam //
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama tvaśane kathā //
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
KSS, 6, 1, 61.2 vidyādhareṇa kenāpi sahitāṃ nandanāntare //
KSS, 6, 1, 64.1 athavāsya varākasya doṣo vidyādharasya kaḥ /
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 86.2 yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām //
KSS, 6, 1, 89.2 kasyāpyekasya vaṇijaḥ sādhuḥ karmakaro gṛhe //
KSS, 6, 1, 115.2 araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ //
KSS, 6, 1, 127.1 tat kim evaṃ sthitasyeha dṛṣṭaireṣāṃ mukhair mama /
KSS, 6, 1, 153.1 svairaṃ mantrayamāṇau ca mithaḥ kim api tāvubhau /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 161.2 kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti //
KSS, 6, 1, 166.2 kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam //
KSS, 6, 1, 172.2 āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā //
KSS, 6, 1, 178.2 kiṃ me kuśalametasmai dattā kāpuruṣāya yā //
KSS, 6, 1, 183.1 surūpāpyarpitātmāpi parastrīyaṃ kim etayā /
KSS, 6, 1, 187.1 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
KSS, 6, 1, 202.2 kasyāśvasiti ceto hi vihitasvairasāhasam //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
KSS, 6, 2, 10.2 ātmāpi tṛṇavaddattaḥ varāke dhane kathā //
KSS, 6, 2, 13.1 tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
KSS, 6, 2, 17.2 kravyādgaṇopayogāya kāntenāpi hyanena kim //
KSS, 6, 2, 18.1 tathā ca rājaputro 'tra viraktaḥ ko 'pyabhūt purā /
KSS, 6, 2, 19.1 sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
KSS, 6, 2, 23.1 īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
KSS, 6, 2, 29.2 atiṣṭhan parivāryainaṃ kim etad iti kautukāt //
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kathā //
KSS, 6, 2, 33.2 akruddhaṃ prakaṭībhūya kāpyuvācātra devatā //
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
KSS, 6, 2, 37.1 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
KSS, 6, 2, 41.1 tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
KSS, 6, 2, 44.2 kiṃ punaḥ sutadārādiparigrahatṛṇotkare //
KSS, 6, 2, 46.2 sa rājā gṛhavṛddhena kenāpyūce dvijanmanā //
KSS, 6, 2, 48.1 rājyalubdheṣu teṣu putreṣvāsthā mahībhujām /
KSS, 6, 2, 60.2 acintayad aho keyam asaṃbhāvyavapur bhavet //
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //
Kālikāpurāṇa
KālPur, 53, 32.1 kimicchasīti vacanaṃ vyāharantīṃ muhurmuhuḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 63.2 tadā parāśaraḥ prāha hā hā lokasya gatiḥ //
KṛṣiPar, 1, 88.2 niḥsaranti gavāṃ sthānāt tatra kiṃ poṣaṇādibhiḥ //
KṛṣiPar, 1, 92.2 kurvanti gṛhamedhinyastatra vāhavāsanā //
KṛṣiPar, 1, 196.3 na kṛtaṃ yena mūrkhena tasya śasyavāsanā //
KṛṣiPar, 1, 208.2 spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.1 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
KAM, 1, 33.2 bāhubhyāṃ sāgaraṃ tartuṃ ka iccheta pumān bhuvi /
KAM, 1, 33.3 vāsudevam anārādhya ko mokṣaṃ gantum icchati //
KAM, 1, 49.1 kiṃ tasya bahubhis tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 49.1 kiṃ tasya bahubhis tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 49.1 kiṃ tasya bahubhis tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 70.1 kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa vā /
KAM, 1, 70.1 kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa vā /
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 80.1 kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija /
KAM, 1, 84.2 kriyājuṣāṃ ko bhavatāṃ prayāsaḥ phalaṃ hi yat padam acyutasya //
KAM, 1, 97.1 yāni kāni ca tīrthāni brahmāṇḍāntargatāni vai /
KAM, 1, 106.2 sa yasya sarvabhāveṣu tasya taiḥ kiṃ prayojanam //
KAM, 1, 117.2 adṛḍheṣu hṛṣīkeṣu hṛṣīkeśaṃ smaranti ke //
KAM, 1, 118.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 119.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 143.1 yāni kāni ca vākyāni viddhopāsyāparāṇi tu /
KAM, 1, 154.1 yāni kāni ca vākyāni kṛṣṇaikādaśivarjane /
KAM, 1, 197.1 tīrthakoṭisahasrais tu sevitaiḥ kiṃ prayojanam /
KAM, 1, 204.1 kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 204.1 kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 204.1 kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 204.1 kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ /
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā mahāmune //
KAM, 1, 222.1 kiṃ tena jātamātreṇa bhūbhāreṇānnaśatruṇā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.2 āyurvedopadeśastu kasya na syātsukhāvahaḥ //
MPālNigh, Abhayādivarga, 27.2 kaphaṃ rūkṣakaṣāyatvāt tasmāt kim adhikam phalam //
MPālNigh, Abhayādivarga, 28.2 vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ //
MPālNigh, 2, 28.1 jīrakaṃ dīrghakaṃ śuklam ajājī kaṇajīrakam /
Mahācīnatantra
Mahācīnatantra, 7, 1.3 yoginām kiṃ sadā sevyam kaulānāṃ varapuṣṭidam //
Mahācīnatantra, 7, 2.1 manaścāñcalyaharaṇam kiṃ samādhiphalapradam /
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko vā mantro viśodhane //
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko vā mantro viśodhane //
Maṇimāhātmya
MaṇiMāh, 1, 19.3 kenopāyena te grāhyā devapūjā kathaṃ vibho //
MaṇiMāh, 1, 20.1 kīdṛśaṃ ca vrataṃ kāryaṃ kiṃ dānaṃ kasya pūjanam /
MaṇiMāh, 1, 20.1 kīdṛśaṃ ca vrataṃ kāryaṃ kiṃ dānaṃ kasya pūjanam /
MaṇiMāh, 1, 20.2  ca bhaktikriyā kāryā deva me vada bhairava //
Mātṛkābhedatantra
MBhT, 1, 3.1 kenopāyena deveśa svarṇarūpyādi labhyate /
MBhT, 1, 5.3 mattejasā pāradena kiṃ ratnaṃ na hi labhyate //
MBhT, 1, 17.2 kāraṇaṃ dugdharūpaṃ vā kena rūpeṇa śaṅkaraḥ /
MBhT, 1, 21.2 gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara /
MBhT, 5, 1.2 pāradaṃ bhasmanirmāṇaṃ kenopāyena śaṃkara /
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 5, 14.2 bhasmanirmāṇakaṃ devi vicitraṃ tasya kiṃ śive //
MBhT, 5, 43.3 bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ //
MBhT, 6, 3.2 kenopāyena deveśa mucyate vada śaṃkara //
MBhT, 6, 5.2 tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale //
MBhT, 6, 18.2 puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā //
MBhT, 6, 51.1 māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā /
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
MBhT, 6, 52.2 sakṛt pāṭhena deveśi kiṃ punar brahma kevalam //
MBhT, 6, 68.1 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ /
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 45.1 samāptaṃ kavacaṃ devi kim anyac chrotum icchasi /
MBhT, 7, 45.2 tava snehānubandhena kiṃ mayā na prakāśitam //
MBhT, 13, 1.4  mālā kasya devasya tad vadasva samāhitaḥ //
MBhT, 13, 1.4 kā mālā kasya devasya tad vadasva samāhitaḥ //
MBhT, 14, 2.2 bhujyate saiva dehasthā cintā sādhakasya ca /
MBhT, 14, 17.2 gaṅgātoyaṃ paraṃ brahma prasādaṃ kasya tad vada //
MBhT, 14, 18.1 gaṅgāsāgaratoyaṃ vā prasādaṃ kasya vā bhavet /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.2 provāca codanādharmaḥ kim arthaṃ nānuvartyate //
MṛgT, Vidyāpāda, 1, 22.2 kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam //
MṛgT, Vidyāpāda, 2, 10.2 sasādhanā muktir asti ko viśeṣaḥ śivāgame //
MṛgT, Vidyāpāda, 2, 17.2 tad eva sat tadevāsad iti kena pramīyate //
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
MṛgT, Vidyāpāda, 7, 15.2 kiṃtu yatkriyate kiṃcit tadupāyena nānyathā //
MṛgT, Vidyāpāda, 9, 5.1 yadyanityam idaṃ kāryaṃ kasmād utpadyate punaḥ /
MṛgT, Vidyāpāda, 9, 8.2 teṣāṃ dhūmena liṅgena jalaṃ kiṃ nānumīyate //
MṛgT, Vidyāpāda, 9, 10.2  vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
MṛgT, Vidyāpāda, 9, 11.2 sa tasya sarvataḥ kena jāyamāno nivāryate //
MṛgT, Vidyāpāda, 9, 16.1 athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam /
MṛgT, Vidyāpāda, 11, 9.2 rāgo'pi satyavairāgye kalāyoniḥ karoti kim //
MṛgT, Vidyāpāda, 12, 17.1 nāsārandhraviśiṣṭaṃ tadbrūta kena nivāryate /
MṛgT, Vidyāpāda, 12, 17.2 tadadṛṣṭāvaruddhaṃ vā tadapyanyatra kiṃ kṛtam //
MṛgT, Vidyāpāda, 12, 18.1 prāptaṃ gṛhṇāti nātodye śaptaṃ kenāpi dasyunā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 1.1 śabdavyatiriktā hi yadi devatā vidyate kiṃ vigrahavatī avigrahā ubhayarūpānubhayarūpā vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 3.1 avigrahatve śabdenaiva kim aparāddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 13.0 yaś cātra nirmātā sa kaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 15.0 kim etan na pramāṇaṃ bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.2 kena nunna ity āha abdhineva śakreṇa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 5.0 kiṃ cākalayya bhagavān idam akarot //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 7.0 tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 2.0 athāsya jñānasyāsmabhyam abhidhīyamānasya kim abhidhānam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 2.0 tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 2.0 tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 12.0 kiṃ karotīty āha pūrvavyatyāsitasyāṇoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 11.0 tac ca sarvatomukhatvaṃ sad api yasmān na prathate tataḥ kenāpi pratibaddham ity avasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 9.0 athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 4.1 tathā sugato yadi sarvaśaḥ kapilo neti pramā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 21.0 atha kiṃ tadanyadarśanānām asphuṭatvam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 29.0 saptabhaṅgyamoghabrahmāstravatām ajeyam iha kiṃ tat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 9.0 tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 8.0 kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra vā na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 43.0 buddhimatkartṛpūrvakatvaṃ ca ghaṭasya kumbhakārakāryatvāt siddhamiti sādhyabhraṣṭatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 1.0 yasmādakaraṇikā kriyā na sambhavati atastasya bhagavataḥ kimapyavaśyaṃ karaṇamasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 3.0 atha kiṃ tatkaraṇamityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 7.0 atha prathamataḥ parameśvaraḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 2.0 aparasyārdhasya vārttetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ mā bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 11.3 svatas tayaiva yā jñaptiḥ kiṃ tatrānyaiḥ pramāntaraiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 3.0 atha kair nāmabhis tacchāstreṣūktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.3 yadyanādi na saṃsiddhaṃ vaicitryaṃ kena hetunā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 4.0 ko doṣa iti cet mokṣe yatnastato mṛṣeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 6.0 tasmān nāgantukamātmanāṃ malaṃ kiṃ tarhi anādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 2.0 nanv atyantaśuddhasvarūpasya bhagavataḥ kiṃ pāśadharmānuvartanenety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 4.0 evaṃ ca prakṛte kiṃ vyavasthitam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 6.0 tadevaṃ prakṛte kiṃ siddham ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 2.0 nahyekaṃ janakaṃ kiṃ tarhi sāmagryeva kāryajaniketi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 8.0 satyaṃ kiṃtu bhogaikasādhanatvavivakṣayaivam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 3.0 atha kiṃ tadbhinnaviṣayatvaṃ vidyābuddhyorityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 4.0 nahi anayorāśraye virodhaḥ kiṃtu viṣaye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.2, 1.0 tatra prāṇasya vṛttirityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 2.0 atha kutaḥ kimabhivyaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 4.0 tato nūnameṣāṃ pravartakaṃ kimapyasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 6.0 tatkiṃ yuktaṃ navetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 4.0 atha kiṃ tadanaiyatyamityāha tvagindriyam ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 2.0 kena tadgrahaṇaṃ nivāryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 4.0 tatra hi kiṃ kṛtaṃ ko bādhako jātaḥ āhaṃkārikatve satyapyadṛṣṭāvaruddhatvasya ko doṣa ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva /
KṣNarm, 1, 121.2  nāma gaṇanā tasya nṛṣu sarvāparādhiṣu //
KṣNarm, 1, 140.2 skandhavādyarasaḥ ko 'pi tasyābhūnnirjane ciram //
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
KṣNarm, 1, 146.2 aho prabalavānko 'pi kalamaḥ kamalāśrayaḥ //
KṣNarm, 2, 19.2 itthaṃ nāma na mayā kṛtā śīlaparāṅmukhī //
KṣNarm, 2, 23.1 na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
KṣNarm, 2, 46.2 gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ //
KṣNarm, 2, 48.2 kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ //
KṣNarm, 2, 74.1 kṛcchrasannyāsakṛtpuṃsāṃ prāṇācāryaḥ kimucyate /
KṣNarm, 2, 107.2 tasya kaṇṭhapraṇālasya sthaulyaṃ kenopamīyatām //
KṣNarm, 2, 138.2 teṣāṃ svatantravacasāṃ vacasā kena jīvyate //
KṣNarm, 2, 139.2 ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ //
KṣNarm, 3, 28.1 hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
KṣNarm, 3, 28.1 hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
KṣNarm, 3, 28.2 kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim //
KṣNarm, 3, 28.2 kimañjanenāyatākṣyā raṇḍāyā maṇḍanena kim //
KṣNarm, 3, 29.1 kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā /
KṣNarm, 3, 52.1 tvatprasādātsamuttīrṇāṃ sa kāmapi daśāṃ śritaḥ /
KṣNarm, 3, 89.2 palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 dhātugrahaṇamiti svabhāvena asaṃkīrṇaṃ kecid atisvinne saṃkhyā jijñāsyaṃ ke ādibalapravṛttā āyuṣkaraṃ icchādveṣabhedair śārīrāṇāṃ yādṛgdravyeṇa anye yatra khalu ambudheriva tadvarṣād tadadhikṛtyeti svabalaguṇotkarṣāditi kutaḥ eteṣāṃ trīṇi kutaḥ aṇunā kuta bhūmyādīnām puṣpamukulastha āpyo'pi tena āpo'tra asaṃhataṃ tathā upayuyukṣuḥ talliṅgatvāditi aṅgamarda ke dvādaśarātramiti sā tānyeva dukūletyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 tantrāntarīyaṃ kāścit vaktum ityuktam guṇā kāryāṇi vyādhivihitaṃ niṣecanam ātmani nyūnādhikasamatvaṃ utkaṭaṃ kimayaṃ ātmano pariṇāmahetutvam //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 kiṃtu kecicca svasnehādyutkarṣād khaṇḍitatvaṃ kiṃtu svasnehādyutkarṣād prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 kaḥ abhilaṣitāt jalalaharī //
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 19.0 manaḥsaṃkalpādinirodho ke anye dūṣyajanmasaṃjñā mārgādityādi tatra yaḥ tasminniti sarvetyādi //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 sṛmaro kair ṣaṇḍhatetyarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 51.2 yuktyā paryanuyujyeta sphurannanubhavaḥ kayā //
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 107.0 tatrāpi kasyottamaprakṛteḥ //
NŚVi zu NāṭŚ, 6, 32.2, 135.0 yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām //
NŚVi zu NāṭŚ, 6, 32.2, 154.0 pratītyādivyatiriktaśca saṃsāre ko bhoga iti na vidmaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 24.0 nanvete svabhāvakrodhanā api kim uddīpanam apekṣante //
NŚVi zu NāṭŚ, 6, 66.2, 29.0 anṛtasya kasyāpyapasatyasya vacanam //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 336.3 yujyate steyadoṣeṇa kāmato'dhikamāharan //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Rasahṛdayatantra
RHT, 1, 3.2 amarīkaroti sumṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
RHT, 1, 4.2 tadapi ca śamayati yasmāt ko 'nyas tasmāt pavitrataraḥ //
RHT, 1, 5.1 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RHT, 1, 18.1 nāmāpi yogasiddheḥ ko gṛhṇīyādvinā śarīreṇa /
RHT, 1, 20.2 sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasya //
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
RHT, 5, 3.1 bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /
RHT, 17, 8.1 mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /
RHT, 19, 44.1 pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
Rasamañjarī
RMañj, 2, 15.2 ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //
RMañj, 3, 64.2 anyāni yānyasādhyāni vyomasattvasya kathā //
RMañj, 6, 3.2 tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //
RMañj, 6, 27.2 ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 9, 18.2 kiṃ punaryadi yujyate madhukarpūrapāradaiḥ //
RMañj, 10, 29.2 vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān //
RMañj, 10, 35.2 māsānte maraṇaṃ tasya na kenāpi vilambyate //
Rasaprakāśasudhākara
RPSudh, 1, 86.2 mānaṃ mānavihīnena kartuṃ kena na śakyate //
RPSudh, 2, 53.1 milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /
RPSudh, 6, 53.2 gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //
RPSudh, 7, 65.1 kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /
Rasaratnasamuccaya
RRS, 1, 34.2 amarīkaroti hi mṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt //
RRS, 1, 35.2 śvitraṃ tadapi ca śamayati yastasmātkaḥ pavitrataraḥ sūtāt //
RRS, 1, 40.1 tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RRS, 1, 47.1 nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
RRS, 1, 73.1 athānyakūpajaḥ ko 'pi sa calaḥ śvetavarṇavān /
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 3, 51.1 kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /
RRS, 3, 153.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RRS, 3, 158.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 12, 16.2 kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim //
RRS, 12, 53.2 cāturthikaṃ trirātraṃ vā nāśayet kimutāparān //
RRS, 16, 115.3 bahunātra kimuktena rasāyanamayaṃ nṛṇām //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
Rasaratnākara
RRĀ, R.kh., 1, 7.2 dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //
RRĀ, R.kh., 1, 9.2 mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //
RRĀ, R.kh., 1, 14.2 kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //
RRĀ, R.kh., 7, 47.2 asādhyān mocayet sattvān mṛttikādeśca kathā //
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
RRĀ, Ras.kh., 3, 216.2 kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām //
RRĀ, Ras.kh., 8, 44.2 yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate //
RRĀ, V.kh., 4, 48.1 yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
RRĀ, V.kh., 19, 135.2 yasminkasminbhave dravye dhānye vā vṛddhikārakam //
Rasendracintāmaṇi
RCint, 1, 8.2 yadyekaṃ sukaram udāharāmi teṣāṃ vyāhāraiḥ kimihaphalaṃ tataḥ pareṣām //
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 3, 2.2 kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
RCint, 3, 89.1 iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam /
RCint, 4, 45.2 anyāni yānyasādhyāni vyomasattvasya kathā //
RCint, 6, 2.2 vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //
RCint, 6, 9.3 rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
RCint, 8, 127.2 mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //
RCint, 8, 190.2 saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //
RCint, 8, 192.2 nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā //
Rasendracūḍāmaṇi
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
RCūM, 10, 94.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 11, 89.1 kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
RCūM, 11, 114.1 yāni kāni ca sattvāni tāni śudhyantyaśeṣataḥ /
RCūM, 12, 64.2 suprasanne mahādeve drutiḥ kasya na sidhyati //
RCūM, 13, 40.3 bahunātra kimuktena sarvarogavināśanam //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 15, 68.1 kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /
RCūM, 16, 60.2 ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //
RCūM, 16, 92.2 uttarottaratastasya guṇaḥ keneha varṇyate /
Rasendrasārasaṃgraha
RSS, 1, 6.2 baddhaḥ khecaratāṃ dhatte ko'nyaḥ sūtātkṛpākaraḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Rasādhyāya
RAdhy, 1, 261.2 ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 92.2, 2.0 ko 'rthaḥ loṣṭacātikāṃ dattvā //
RAdhyṬ zu RAdhy, 137.2, 8.0 kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati //
RAdhyṬ zu RAdhy, 137.2, 10.0 kiṃtu mūṣāmadhye kampate //
RAdhyṬ zu RAdhy, 202.2, 9.0 ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate //
RAdhyṬ zu RAdhy, 206.2, 11.0 ko 'rthaḥ mṛta iva mṛtaḥ //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 263.2, 4.0 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati //
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 1, 10.1 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
RArṇ, 1, 10.2 ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //
RArṇ, 1, 12.1 kiṃna muktā mahādevi śvānaśūkarajātayaḥ /
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 1, 38.1 kedārādīni liṅgāni pṛthivyāṃ yāni kāni ca /
RArṇ, 1, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 2, 29.2 athavā rūpahīnāyā rūpaṃ kena pravartate //
RArṇ, 2, 133.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 3, 7.2 bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet //
RArṇ, 3, 22.1  kathā mantrarājasya na vākyaṃ triśirasya ca /
RArṇ, 4, 1.3 kiṃ karoti mahādeva tāni me vaktumarhasi //
RArṇ, 4, 65.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 5, 45.1 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 6, 67.1 bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā /
RArṇ, 6, 139.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 7, 12.1 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
RArṇ, 7, 15.2 naśyanti yojanaśate kas tasmāllohavedhakaraḥ //
RArṇ, 7, 31.1 kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 7, 154.2 tanmamācakṣva deveśi kimanyacchrotumarhasi //
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
RArṇ, 8, 88.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 9, 19.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 10, 1.2 rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /
RArṇ, 10, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 11, 130.2 gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //
RArṇ, 11, 221.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 12, 1.3 kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //
RArṇ, 12, 1.3 kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //
RArṇ, 12, 76.2 kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //
RArṇ, 12, 82.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RArṇ, 12, 311.1 kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /
RArṇ, 14, 174.0 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 15, 207.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 16, 64.1 yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /
RArṇ, 16, 110.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 17, 166.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
Ratnadīpikā
Ratnadīpikā, 1, 19.2 cirāvasthānajaṃ śaucaṃ vajre va [... au3 Zeichenjh] kā guṇāḥ //
Rājanighaṇṭu
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, Kar., 87.1 prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi /
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 56.1 śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
RājNigh, Kṣīrādivarga, 22.1 ke 'py āvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tv ajānāṃ śṛtaśītamāhuḥ /
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 27.3 sphurito 'py asphuritatanoḥ karoti kiṃ jantuvargasyeti //
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 69.2 satyamanalādīnām api sparśo'sti kiṃtu vilakṣaṇa evāsau //
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 4.1, 8.0 atha ko raso 'nuraso vetyāha tatretyādi //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 26.1, 3.0 nanu prabhāvaḥ ka ucyate iti cet brūmaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 6.0 kena ityāha vicitretyādi //
SarvSund zu AHS, Sū., 9, 28.1, 13.0 tat kiṃnu vicitrapratyayārabdhadravyabhedena bhidyate //
SarvSund zu AHS, Sū., 9, 28.1, 16.0 satyam etat kiṃtu viśiṣṭadravyasya saṃgrahārthaṃ vicitrapratyayārabdhamiti viśeṣaṇaṃ śāstrakṛtā kṛtam //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 16, 15.1, 3.0 kena saha ityāha bhakṣyādyannena //
SarvSund zu AHS, Utt., 39, 2.2, 2.0 kasmādetāni rasāyanāllabhyante ityāha lābhopāya iti //
SarvSund zu AHS, Utt., 39, 49.2, 3.0 kiṃ punar mānuṣāṇām //
Skandapurāṇa
SkPur, 1, 26.1 kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ /
SkPur, 1, 26.1 kaścāsau pūrvamutpannaḥ kiṃtapāḥ kaśca vikramaḥ /
SkPur, 4, 28.1 kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 4, 28.2 kena cādhiṣṭhitaṃ viśvaṃ ko nityaḥ kaśca śāśvataḥ //
SkPur, 4, 29.1 kaḥ sraṣṭā sarvabhūtānāṃ prakṛteśca pravartakaḥ /
SkPur, 4, 29.2 ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ //
SkPur, 4, 30.1 kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ /
SkPur, 4, 30.1 kasya bhūtāni vaśyāni kaḥ sarvaviniyojakaḥ /
SkPur, 4, 35.2 kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ /
SkPur, 5, 16.2 tāmapṛcchanta nv eṣā vāyuṃ devaṃ mahādhiyam //
SkPur, 5, 20.3 kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum //
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 8, 9.2 kenāpi tad bhavān kṣipramihānayatu māciram //
SkPur, 8, 11.2 na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ //
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 8, 19.2 somo no 'pahṛto devi kenāpi sudurātmanā /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 22.2 asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha //
SkPur, 10, 29.4 kiṃ tavātra kṛtaṃ deva ahaṃ tasyāḥ prabhuḥ sadā //
SkPur, 10, 36.2 bhāgān apaḥ spṛśanti sma tatra paridevanā //
SkPur, 11, 1.3 apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim //
SkPur, 11, 2.1 kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune /
SkPur, 11, 4.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
SkPur, 11, 10.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
SkPur, 11, 10.2 duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
SkPur, 11, 36.2 devi kiṃ tapasā lokāṃstāpayasyatiśobhane /
SkPur, 11, 37.2 brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ //
SkPur, 11, 38.3 jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 13, 32.2 ko 'yamatreti saṃmantrya cukrudhur bhṛśamārditāḥ //
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 16, 1.3 kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim //
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
SkPur, 17, 18.1 kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam /
SkPur, 18, 9.1 tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ /
SkPur, 18, 15.2 dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 20, 49.3 kimarthaṃ mama putrasya dīrghamāyur ubhāv api /
SkPur, 20, 53.2 kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi /
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
SkPur, 21, 15.2 kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā /
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 21, 58.2 kiṃ tasya yajñairvividhaiśca dānaistīrthaiḥ sutaptaiśca tathā tapobhiḥ //
SkPur, 22, 10.2 uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
SkPur, 23, 3.1 kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ /
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
SkPur, 23, 5.2 kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
Spandakārikā
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2 tadā kiṃ bahunoktena svayam evāvabhotsyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.2 kiṃ tat tattvam ityāha yata ityādi labhata ityantam //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 13.2, 11.1 sāvasthā kāpy avijñeyā mādṛśāṃ śūnyatocyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 31.2 vijñātāram ere kena vijānīyāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 12.0 api cānyasya bahirmukhasya prayatnasya sauṣuptādāv anupalambhāt katham antarmukhasya tattvasya bāliśair lopa āśaṅkito yato 'nyasya lope 'nyasya kiṃ vṛttam //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 7.0 kasmāt jīvaḥ sarvamayaḥ ityatra hetuḥ sarvabhāvānāṃ samudbhavād utpattihetutvāt apādānabhāvapradhānaśca nirdeśaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 11.0 kiṃ kurvanto bhānavaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 17.0 punaḥ kiṃlakṣaṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 19.0 yathā ko'pi pānīyapānātiśayāt prāptavedano mando bhavati tadvadete'pi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 14.0 mā saṃkocaduḥsthitiṃ kāmapi kārṣīditīva //
Tantrasāra
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 5.0 śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt //
TantraS, 3, 7.0 nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 8, 60.0 kramaś ca vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate ityādi //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 25.0 śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt //
TantraS, 11, 2.0 tatra kaḥ adhikārī iti nirūpaṇārthaṃ śaktipāto vicāryate //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Caturdaśam āhnikam, 9.0 kiṃ bahunā tarpaṇanaivedyaparipūrṇaṃ vittaśāṭhyavirahito yāgasthānaṃ kuryāt //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
Tantrāloka
TĀ, 1, 54.2 anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ //
TĀ, 1, 57.2 yattatra ke pramāṇānāmupapattyupayogite //
TĀ, 1, 70.2 ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva //
TĀ, 1, 92.2 kena nāma na rūpeṇa bhāsate parameśvaraḥ //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
TĀ, 1, 158.2 śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko 'pi kathyate //
TĀ, 1, 192.2 ko 'vakāśo bhavettatra bhautāveśādivarṇane //
TĀ, 1, 238.2 anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
TĀ, 1, 248.1 etatkimiti mukhye 'smin etadaṃśaḥ suniścitaḥ /
TĀ, 1, 249.1 kimityetasya śabdasya nādhiko 'rthaḥ prakāśate /
TĀ, 1, 249.2 kiṃ tvanunmudritākāraṃ vastvevābhidadhātyayam //
TĀ, 1, 251.2 saṃśayaḥ sa kimityaṃśe vikalpastvanyathā sphuṭaḥ //
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 2, 2.1 anupāyaṃ hi yadrūpaṃ ko 'rtho deśanayātra vai /
TĀ, 2, 3.2 svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati //
TĀ, 2, 5.2 ke 'pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ //
TĀ, 2, 10.1 saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ /
TĀ, 2, 15.1 kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam /
TĀ, 2, 16.2 amuṣminparamādvaite prakāśātmani ko 'paraḥ //
TĀ, 2, 24.2 na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ //
TĀ, 2, 28.2 durvijñeyā hi sāvasthā kimapyetadanuttaram //
TĀ, 2, 31.2 sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām //
TĀ, 2, 37.2 na samayyādikācāryaparyantaḥ ko 'pi viśramaḥ //
TĀ, 2, 39.1 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
TĀ, 2, 47.1 nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
TĀ, 3, 13.2 tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu //
TĀ, 3, 22.2 svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
TĀ, 3, 43.2 karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau //
TĀ, 3, 49.2 tasyaiva pratibimbatve kiṃ bimbam avaśiṣyatām //
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 56.1 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 146.1 ata eva visargo 'yam avyaktahakalātmakaḥ /
TĀ, 3, 195.1 aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām /
TĀ, 3, 273.2 tenānupāye tasminko mucyate vā kathaṃ kutaḥ //
TĀ, 3, 282.2 viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām //
TĀ, 3, 288.2 ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ //
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 4, 22.2 dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ //
TĀ, 4, 61.1 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 210.2 akalpite hi pūrṇatve phalamanyatkimucyatām //
TĀ, 4, 211.1 eṣa yāgavidhiḥ ko 'pi kasyāpi hṛdi vartate /
TĀ, 4, 211.1 eṣa yāgavidhiḥ ko 'pi kasyāpi hṛdi vartate /
TĀ, 4, 218.1 kiṃ tvetadatra deveśi niyamena vidhīyate /
TĀ, 4, 222.1 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
TĀ, 4, 222.2 aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim //
TĀ, 4, 226.1 mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā /
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 229.2  syātsatīti cedetadanyatra pravitānitam //
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
TĀ, 4, 276.3 bhairavīyaparamādvayārcane ko 'pi rajyati maheśacoditaḥ //
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 5, 15.1 prāṇe dehe 'thavā kasmātsaṃkrāmetkena vā katham /
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 51.2 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ //
TĀ, 5, 110.2 tathaiva cakre kutrāpi praveśātko 'pi sambhavet //
TĀ, 5, 121.2 bījayonisamāpattyā sūte kāmapi saṃvidam //
TĀ, 5, 140.1 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
TĀ, 6, 241.2 rātrau ca hrāsavṛddhyatra kecidāhurna ke 'pi tu //
TĀ, 7, 34.1 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
TĀ, 7, 34.1 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kathā sthitau //
TĀ, 7, 35.1 na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ /
TĀ, 8, 6.2 tadā kiṃ bahunoktena ityuktaṃ spandaśāsane //
TĀ, 8, 112.2 ke 'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate //
TĀ, 8, 120.1 vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya /
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 259.1 tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ /
TĀ, 8, 370.2 oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau //
TĀ, 9, 18.1 tathopalambhamātraṃ tau upalambhaśca kiṃ tathā /
TĀ, 9, 19.2 tasya tarhi kramaḥ ko 'sau tadanyānupalambhataḥ //
TĀ, 9, 21.1 svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam /
TĀ, 9, 37.1 śiva eva hi sā yasmāt saṃvidaḥ viśiṣṭatā /
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 30.2 sparśaḥ ko 'pi sadā yasmai yoginaḥ spṛhayālavaḥ //
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 81.1 sarvajñatvādisiddhau vā siddhiryā na tanmayī /
TĀ, 11, 91.1 kiṃ vātibahunā dvāravāstvādhāragurukrame /
TĀ, 11, 105.2 tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ //
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 22.1 yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham /
TĀ, 12, 22.2 saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam //
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 16, 226.2 jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate //
TĀ, 16, 260.2 yastathāvidhasaṃjalpabalātko 'pi svatantrakaḥ //
TĀ, 16, 271.1 gurorbhavettadā sarvasāmye ko bheda ucyatām /
TĀ, 16, 281.2 gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim //
TĀ, 17, 7.1 śrutyante ke 'pyataḥ śuklakṛṣṇaraktaṃ prapedire /
TĀ, 17, 27.1 mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat /
TĀ, 19, 28.1 kālasyollaṅghya bhogo hi kṣaṇiko 'syāstu kiṃ tataḥ /
TĀ, 19, 47.1 tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ /
TĀ, 21, 17.1 tatpraviṣṭasya kasyāpi śiṣyāṇāṃ ca gurostathā /
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
TĀ, 26, 10.1 tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye /
TĀ, 26, 66.2 yena kenāpi bhāvena tarpayeddevatāgaṇam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.1 bahu kiṃ kathyate devi mahāvyādhivināśanam /
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.1 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā /
ToḍalT, Caturthaḥ paṭalaḥ, 46.2 ityetat kathitaṃ devi kimanyat śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 45.2 bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 45.2 bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 māhātmyaṃ devadeveśi kiṃ vaktuṃ śakyate mayā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.1 ekoccāreṇa deveśi kiṃ punarbrahma kevalam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.2 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 atisnehena deveśi kiṃ mayā na prakāśitam /
ToḍalT, Saptamaḥ paṭalaḥ, 3.1 samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati /
ToḍalT, Saptamaḥ paṭalaḥ, 10.3 aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.2 pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā //
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
ToḍalT, Navamaḥ paṭalaḥ, 33.1 māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā /
ToḍalT, Daśamaḥ paṭalaḥ, 8.2  vā devī kathaṃbhūtā vada me parameśvara //
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 61.1 vinayena vinā śrīḥ kā niśā śaśinā vinā /
VetPV, Intro, 61.1 vinayena vinā kā śrīḥ niśā śaśinā vinā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 10.1, 2.0 tasya ullāsaḥ ahetukena kenāpi ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ //
Ānandakanda
ĀK, 1, 2, 230.1 pratyakṣaśambho sūtendra kimanyairbhavati sthite /
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 11, 35.2 kiṃ karma siddhasaṃkhedās tvādeśo deva dīyatām //
ĀK, 1, 15, 2.1 itaḥparamapi svāmin śuśrūṣe kimapi prabho /
ĀK, 1, 15, 300.2 bahunātra kimuktena tvatpriyārthaṃ mayoditam //
ĀK, 1, 15, 341.2 krīḍāmodadyutimadakāntidatvācca divyakā //
ĀK, 1, 19, 10.2 evaṃ divāniśaṃ kiṃ tu pūrvāhṇo daśa nāḍikāḥ //
ĀK, 1, 19, 48.2 kiṃtu mārgavaśādetāvatyuṣṇakhararūkṣakau //
ĀK, 1, 20, 15.2 tvatto'nyā vallabhā me rahasyārthavibhāṣaṇe //
ĀK, 1, 20, 25.2 pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike //
ĀK, 1, 20, 196.2 kiṃ punaḥ kathyate devi mama tulyaparākramaḥ //
ĀK, 1, 23, 242.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 1, 23, 242.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 1, 23, 312.2 mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam //
ĀK, 1, 23, 480.2 kānicit kṣaṇavedhīni dinavedhīni kāni ca //
ĀK, 1, 23, 511.1 kūṣmāṇḍamāditaḥ kṛtvā yāni kāni phalāni ca /
ĀK, 1, 23, 749.1 tanmamācakṣva deveśi kimanyacchrotumarhasi //
ĀK, 2, 1, 163.2 ūrdhvapātre nivāryātha siñcedamlena kena tam //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 9, 1.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 2, 9, 1.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 2, 9, 15.2 mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam //
Āryāsaptaśatī
Āsapt, 1, 32.1 sati kākutsthakulonnatikāriṇi rāmāyaṇe kim anyena /
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āsapt, 1, 33.2 kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
Āsapt, 1, 46.2 tṛpto dayitādharam api nādriyate sudhā dāsī //
Āsapt, 2, 12.1 asatīlocanamukure kim api pratiphalati yan manovarti /
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āsapt, 2, 41.1 abudhā ajaṅgamā api kayāpi gatyā paraṃ padam avāptāḥ /
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āsapt, 2, 96.1 ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi /
Āsapt, 2, 98.1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Āsapt, 2, 117.2 acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ //
Āsapt, 2, 121.2 puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te //
Āsapt, 2, 141.2 ko veda goṣṭham etadgośāntau vihitabahumānam //
Āsapt, 2, 151.1 kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā /
Āsapt, 2, 152.1 kṛtakasvāpa madīyaśvāsadhvanidattakarṇa kiṃ tīvraiḥ /
Āsapt, 2, 158.1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Āsapt, 2, 169.1 kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum /
Āsapt, 2, 177.1 ko vakrimā guṇāḥ ke kā kāntiḥ śiśirakiraṇalekhānām /
Āsapt, 2, 177.1 ko vakrimā guṇāḥ ke kā kāntiḥ śiśirakiraṇalekhānām /
Āsapt, 2, 177.1 ko vakrimā guṇāḥ ke kāntiḥ śiśirakiraṇalekhānām /
Āsapt, 2, 180.2 so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim //
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 183.1 ko veda mūlyam akṣadyūte prabhuṇā paṇīkṛtasya vidhoḥ /
Āsapt, 2, 189.1 kas tāṃ nindati lumpati kaḥ smaraphalakasya varṇakaṃ mugdhaḥ /
Āsapt, 2, 189.1 kas tāṃ nindati lumpati kaḥ smaraphalakasya varṇakaṃ mugdhaḥ /
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 210.2 lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 214.2 nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā //
Āsapt, 2, 215.1 granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya /
Āsapt, 2, 215.1 granthilatayā kim ikṣoḥ kim apabhraṃśena bhavati gītasya /
Āsapt, 2, 215.2 kim anārjavena śaśinaḥ kiṃ dāridryeṇa dayitasya //
Āsapt, 2, 215.2 kim anārjavena śaśinaḥ kiṃ dāridryeṇa dayitasya //
Āsapt, 2, 228.1 cirakālapathika śaṅkātaraṅgitākṣaḥ kim īkṣase mugdha /
Āsapt, 2, 242.2 kiṃ prāvṛṣeva padmākarasya karaṇīyam asya mayā //
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //
Āsapt, 2, 251.2 madhunā pramattam adhunā ko madanaṃ mihiram iva sahate //
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Āsapt, 2, 269.2 pathi pathi gaganāśleṣaḥ kāmini kas te'bhisāraguṇaḥ //
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āsapt, 2, 285.1 duṣṭagraheṇa gehini tena kuputreṇa kiṃ prajātena /
Āsapt, 2, 305.1 nipatati caraṇe koṇe praviśya niśi yan nirīkṣate kas tat /
Āsapt, 2, 307.2 sambhavadanyagatiḥ kaḥ saṅkramakāṣṭhaṃ durīśaṃ ca //
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āsapt, 2, 418.2 tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete //
Āsapt, 2, 422.2 āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe //
Āsapt, 2, 423.2 mudiramadirāpramattā godāvari kiṃ vidārayasi //
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Āsapt, 2, 447.2 vīṇātantrīkvāṇaiḥ keṣāṃ na vikampate cetaḥ //
Āsapt, 2, 469.2 kim iti madapaṅkamalināṃ karī kapolasthalīṃ vahati //
Āsapt, 2, 510.2 ketakaviṭapa kim etair nanu vāraya mañjarīgandham //
Āsapt, 2, 523.2 jaladhir api potalaṅghyaḥ satāṃ manaḥ kena tulayāmaḥ //
Āsapt, 2, 528.2 kaṃ vañcayanti na sakhe khalāś ca gaṇikākaṭākṣāś ca //
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 540.2 so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ //
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Āsapt, 2, 558.2 asyāpy udarasyārdhaṃ bhajatas tava vetti kas tattvam //
Āsapt, 2, 569.1 snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya /
Āsapt, 2, 607.2 kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ //
Āsapt, 2, 611.1 sakhi moghīkṛtamadane pativrate kas tavādaraṃ kurute /
Āsapt, 2, 617.2 kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam //
Āsapt, 2, 629.2 na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ //
Āsapt, 2, 639.2 puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya //
Āsapt, 2, 640.1 svakapolena prakaṭīkṛtaṃ pramattatvakāraṇaṃ kim api /
Āsapt, 2, 663.1 hṛdayajñayā gavākṣe visadṛkṣaṃ kimapi kūjitaṃ sakhyā /
Āsapt, 2, 674.2 vāgdevīṃ bhajato mama santaḥ paśyantu ko doṣaḥ //
Āsapt, 2, 675.2 kasya na janayati harṣaṃ satkāvyaṃ madhuravacanaṃ ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 1.0 ke te maharṣaya ityāhāṅgirā ityādi //
ĀVDīp zu Ca, Sū., 1, 23.2, 1.0 athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 29.2, 3.0 gṛhītena tenāyurvedena kiṃ dadṛśurityāha sāmānyaṃ cetyādi //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 26, 9.3, 10.0 kiṃbhūtā bhaumādayo bhūtavikārā āśrayā ityāha prakṛtivikṛtivicāradeśakālavaśā iti vaśaśabdo 'dhīnārthaḥ sa ca prakṛtyādibhiḥ pratyekaṃ yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 35.2, 20.0 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 27, 3, 1.0 kiṃ tadannapānaṃ karotītyāha iṣṭetyādi //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 4.2, 27.0 prāyaḥ sarvaṃ tiktam ityādistu grantho hārītīyaḥ iha kenāpi pramādāl likhitaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 32.2, 4.0 atha śākhāgatāḥ kiṃ kurvantītyāha tatrasthāścetyādi //
ĀVDīp zu Ca, Sū., 28, 35.2, 3.0 nanu yadi sukhārthā sarvaprāṇināṃ pravṛttistatkathaṃ ko 'pi amārge pravartata ityāha jñānetyādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 15.0 tisṛṇāmiti atītānāgatavartamānānāṃ duḥkharūpāṇāṃ madhye kāṃ cikitsati //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 6.0 atha mā bhavatvevaṃ tataḥ kimityāha kṛtamityādi //
ĀVDīp zu Ca, Śār., 1, 53.2, 1.0 prabhavaḥ puruṣasya kaḥ ityasyottaraṃ prabhava ityādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 1.0 kiṃ tannityatvamityāha tadevetyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 1.0 prakṛtiḥ vikārāḥ ke ityasyottaraṃ khādīnītyādi //
ĀVDīp zu Ca, Śār., 1, 64.2, 1.0 prakṛtiḥ kā vikārāḥ ke ityasyottaraṃ khādīnītyādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 1.0 kiṃ liṅgaṃ puruṣasya ca ityasyottaraṃ prāṇāpānāvityādi //
ĀVDīp zu Ca, Śār., 1, 83.2, 1.0 sākṣibhūtaśca kasyāyam ityasyottaraṃ jña ityādi //
ĀVDīp zu Ca, Śār., 1, 98.2, 1.0 kāraṇaṃ vedanānāṃ kim ityasyottaramāha dhīdhṛtītyādi //
ĀVDīp zu Ca, Śār., 1, 115.2, 3.0 atha svābhāvikānāṃ cikitsetyāha svabhāva ityādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 3.0 atha sukharūpavedanāhetuḥ ka ityāha sukhetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 1.0 vedanānāṃ kim adhiṣṭhānam ityasyottaram āha vedanānām ityādi //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 22, 7.2, 8.0 svābhāvikatṛṣṇāyām api vātapitte ārambhake eva tat kiṃ sāpyatra na gṛhyate //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ vā //
ŚivaPur, Dharmasaṃhitā, 4, 11.1 papraccha ko'yaṃ bhagavan virūpas tādṛgvidhaṃ tacca nirīkṣya bhūtam /
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 17.1 tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te /
ŚivaPur, Dharmasaṃhitā, 4, 41.2 yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 3.0 athavā ko 'yam ātmeti praṣṭṝn bodhayituṃ śiśūn //
ŚSūtraV zu ŚSūtra, 1, 1.1, 8.0 acetyamānaṃ kasyāpi vapuḥ kim api no bhavet //
ŚSūtraV zu ŚSūtra, 1, 1.1, 8.0 acetyamānaṃ kasyāpi vapuḥ kim api no bhavet //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.2 na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate //
ŚSūtraV zu ŚSūtra, 1, 10.1, 11.0 kim asya paracittattvārohaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 4.0 kiṃ cāsya proktavaitarkasvātmavijñānaśālinaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 7.0 nāsau kadāpi kasyāpi dṛśyate 'trāpi yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 9.0 kim atra saṃyame vācyam iyam eva samāhitiḥ //
Śukasaptati
Śusa, 1, 9.2 sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ //
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 2, 3.1 tataḥ prabhāvatī pṛcchati yaśodevī /
Śusa, 2, 3.2 kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti /
Śusa, 2, 3.2 kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti /
Śusa, 3, 1.3 gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
Śusa, 3, 2.20 tato dvayormadhyānna ko 'pi dhūrtetarayorvyaktiṃ jānāti /
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
Śusa, 3, 3.4 paścātkiṃ jalpitaṃ prathamasaṅgena ca vārttā bhartrā sahābhūt /
Śusa, 3, 3.5  mātā kaśca pitā /
Śusa, 3, 3.5 kā mātā kaśca pitā /
Śusa, 3, 3.6 kiṃ kulam /
Śusa, 3, 3.7  jātiḥ /
Śusa, 4, 2.5 tena tāṃ bhayena ko'pi na vivāhayati /
Śusa, 4, 6.22 tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau kimanayā kalye bhojanavelāyāṃ bhuktam /
Śusa, 5, 2.6 sā āha svāmin nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 3.4 kenāpi saha saṃsāre kuto rājñā chalārthinā //
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Śusa, 5, 19.7 kiṃ tvayā evaṃvidhaṃ matsyānāṃ hāsyaṃ dṛṣṭaṃ śrutaṃ vā /
Śusa, 6, 6.2 anyadā anena tṛṇakāṣṭhādikaṃ kimapi vane na prāptam /
Śusa, 6, 6.4 tataścintitaṃ kimasau mama vidhāsyati uktaṃ ca /
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śusa, 6, 7.3 paraṃ kasyāpi idaṃ rahasyaṃ na kathanīyam /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Śusa, 7, 5.5 kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt /
Śusa, 7, 5.5 kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt /
Śusa, 7, 5.5 kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt /
Śusa, 7, 5.6 asādhyaṃ sādhyate kasya kāle 'smin atitheraho //
Śusa, 7, 9.8 kuṭṭinī pṛcchati hale eṣa vipraḥ kimapi vyavasāyādikaṃ na vidhatte /
Śusa, 7, 9.17 viśvāsapratipannānāṃ vañcane vidagdhatā /
Śusa, 7, 9.18 aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam //
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 1.3 mayā tu kimapi na jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 4.10 mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt /
Śusa, 10, 1.2 kiṃ kartavyaṃ mayā kīra tvaṃ vadādya priyaṃvada /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 11, 2.3 mano'bhīṣṭe payo nimne 'gacchat kaḥ prativārayet //
Śusa, 11, 4.4 tāṃ ca tadbhartṛbhayānna ko 'pi kāmayate /
Śusa, 11, 8.2 tena pratibodhitena ca kiṃ kriyate nu khalu ajñena //
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 16.1 sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
Śusa, 11, 18.1 yo viparītaṃ manyate ... sa kimiva manyate striyamaparām /
Śusa, 11, 19.2 gṛhītā bhrātṛjāyāpi kaḥ kāmamatilaṅghayet //
Śusa, 11, 23.1 tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
Śusa, 12, 3.4 tasmiṃśca vṛkṣamārūḍhe patiḥ prāha kamidamiti /
Śusa, 13, 2.10 patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
Śusa, 14, 2.1 prabhāvatyāha kimetat /
Śusa, 14, 7.10 tena pūjayatā veṇīṃ dṛṣṭvā uktaṃ kimidamiti /
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 15, 6.18 tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau /
Śusa, 16, 2.8 tatastairmilitvā nirbandhaḥ kṛtaḥ yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādhī /
Śusa, 17, 3.18 gate ca tasmin ekā ceṭī utthitā ṣaṇḍam adṛṣṭvā kuṭṭinīṃ pratyāha āue kimidam /
Śusa, 18, 2.4 so 'pi ca tatrānyatkimapyalabhamānaḥ sarṣapān gṛhītvā nirgato rājapuruṣaiḥ prāptaḥ /
Śusa, 22, 3.8 yāvacca bhartrā uṣṭrikā dṛṣṭā tāvatkimidamiti sā pṛṣṭā /
Śusa, 23, 7.1 tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ /
Śusa, 23, 10.1 kiṃ tasya varṇyate rājñaḥ prajāpālanaśālinaḥ /
Śusa, 23, 20.2 kiṃ jātairbahubhiḥ putraiḥ śokasantāpakārakaiḥ /
Śusa, 23, 25.16 tayoktam mātarmāṃ vinā taddravyeṇa kim /
Śusa, 23, 31.1 kimanena dhanenāpi satvareṇa manasvinām /
Śusa, 23, 32.3 sāha strībhiḥ ko na khaṇḍitaḥ /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 41.6 tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu iti praśnaḥ /
Śusa, 23, 41.15 uktaṃ ca kimidamiti /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 24, 2.1 prabhāvatyāha kimetat /
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śusa, 26, 2.9 tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
Śusa, 27, 1.3 rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śyainikaśāstra
Śyainikaśāstra, 1, 5.2 sṛṣṭā viśvasṛjā kārtsnyāt ke tān gaṇitumīśate //
Śyainikaśāstra, 3, 29.1 strīmṛgavyābhidā kāpi rasapuṣṭau ca dṛśyate /
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Śyainikaśāstra, 6, 38.2 chinnapakṣanagākārāḥ khagāstasmāt kimadbhutam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 24.0 etena kim uktaṃ bhavati sāmadoṣāt sāmadūṣyāt sāmadūṣitāt sāmarogācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.1 api kenāpi kālena nirmalatvaṃ na muñcati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 etena kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 15.0 asādhyānmocayet sattvam abhrakādestu kathā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 12.0 punaḥ punariti grahaṇenātra saptavāraṃ niyataṃ kiṃtu yāvat śīryate tāvannirvāpayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.2 pārāpāram apārapāradaṃ tasmāt kaḥ karuṇākaro 'paraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.1 yataḥ santi bhūyāṃsaḥ saṃskārāḥ te ke ityatrāha /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 34.0 kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.1 ke te doṣāḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 5.0 dhātucaramiti ko'rthaḥ dhātugrasanārthamiti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 kiṃtu mṛtapāradasyaiko bhāgaḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Bhramarāṣṭaka, 1, 6.1 dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta /
Bhramarāṣṭaka, 1, 6.1 dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta /
Bhāvaprakāśa
BhPr, 6, 2, 2.2 nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam //
BhPr, 6, 2, 3.1 ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate /
BhPr, 6, 2, 3.1 ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate /
BhPr, 6, 2, 3.1 ke ca varṇā guṇāḥ ke ca ca kutra prayujyate /
BhPr, 6, 2, 3.2 kena dravyeṇa saṃyuktā kāṃś ca rogān vyapohati //
BhPr, 6, 2, 3.2 kena dravyeṇa saṃyuktā kāṃś ca rogān vyapohati //
BhPr, 6, 2, 40.1 harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ /
BhPr, 6, 2, 204.2 dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut //
BhPr, 6, 2, 223.1 kaścāpi mūleṣu tiktaḥ pattreṣu saṃsthitaḥ /
BhPr, 6, 8, 54.2 santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //
BhPr, 6, 8, 58.1 kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ /
BhPr, 6, 8, 94.2 ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt //
BhPr, 6, 8, 139.2 kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //
BhPr, 6, 8, 187.1 kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /
BhPr, 6, 8, 187.1 kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /
BhPr, 6, 8, 189.2 kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ //
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
CauP, 1, 37.1 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
KādSvīSComm zu KādSvīS, 22.1, 2.0 pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ //
Dhanurveda
DhanV, 1, 162.3 etacca duṣkaraṃ karma bhāgyāt kasyāpi sidhyati //
Gheraṇḍasaṃhitā
GherS, 3, 47.2 siddhe bindau mahāyatne kiṃ na sidhyati bhūtale //
GherS, 3, 68.2 dhāraṇāni samāsādya kiṃ na sidhyati bhūtale //
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
GherS, 5, 98.2 kumbhake kevale siddhe kiṃ na sidhyati bhūtale //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 9.3 kva gato 'si bhavān pūrvaṃ kim uddiśya prayojanam //
GokPurS, 1, 12.1 ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām /
GokPurS, 1, 16.1 kasmin deśe sa gokarṇaṃ tīrtharājaḥ praśasyate /
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha //
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha //
GokPurS, 2, 66.1 gokarṇaṃ rāmasetuś ca kāśīti tristhalī smṛtā /
GokPurS, 2, 67.1 yadā prāpnoti gokarṇaṃ yo vā ko vāpi mānavaḥ /
GokPurS, 2, 70.2 kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ //
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 4, 10.2 tāmrācale 'patat kasmād gaurīrūpaṃ dadhara sā /
GokPurS, 4, 42.1 īdṛśas tanayo jātaḥ ko vā bhāgyaviparyayaḥ /
GokPurS, 5, 7.1 kim icchasi varārohe tad dadāmīty uvāca tām /
GokPurS, 5, 64.2 brūhi kas tvaṃ ghorarūpī kim arthaṃ ceha tiṣṭhasi //
GokPurS, 5, 64.2 brūhi kas tvaṃ ghorarūpī kim arthaṃ ceha tiṣṭhasi //
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
GokPurS, 6, 62.2 śatrubhir hṛtarājyaḥ ahaṃ prāpsye rājyaṃ svakaṃ yathā /
GokPurS, 6, 73.3 dātāsmi te varaṃ bhadre kim icchasi śubhe vada //
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 7, 62.2 upekṣase kim arthaṃ māṃ duṣṭair ebhiḥ prakarṣitām //
GokPurS, 8, 6.2 uvāca subhage kāsi kasyāsi varavarṇini //
GokPurS, 8, 6.2 uvāca subhage kāsi kasyāsi varavarṇini //
GokPurS, 9, 16.2 kimarthaṃ tu mahādeva atrāgacchanti vai prajāḥ //
GokPurS, 9, 56.2 snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate //
GokPurS, 9, 59.2 purā kaliṅgadeśīyo brāhmaṇaḥ śambhunāmakaḥ //
GokPurS, 10, 34.1 śaṅkaraḥ sthātmajaṃ dṛṣṭvā pṛṣṭaḥ ka iti pārvatīm /
GokPurS, 10, 80.3 tuṣṭo 'smi te harivara tapasā kim abhīpsitam //
GokPurS, 11, 11.2 kena puṇyena bhavatāṃ svargaloko bhavet dhruvam //
GokPurS, 11, 27.2 adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet //
GokPurS, 11, 51.2 kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune /
GokPurS, 12, 46.2 uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam //
GokPurS, 12, 56.1 vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.1 tatastūlkābhisamaye tasmāt kasmācca locanāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 7.0 kṛtrimaṃ rasavādotthaṃ kiṃ vā rāmapadodbhavam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 5.0 sūtakaḥ sūta eva sūtakaḥ svārthe kaḥ //
Haribhaktivilāsa
HBhVil, 1, 106.3 seśaṃ punāty anyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
HBhVil, 1, 137.2 kim anyair bahubhir mantraiḥ kim anyair bahubhir vrataiḥ /
HBhVil, 1, 137.2 kim anyair bahubhir mantraiḥ kim anyair bahubhir vrataiḥ /
HBhVil, 1, 161.3 kaḥ paramo devaḥ /
HBhVil, 1, 161.5 kasya jñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.6 kenedaṃ viśvaṃ saṃsaratīti /
HBhVil, 1, 161.12 kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti /
HBhVil, 1, 161.12 kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti /
HBhVil, 1, 161.12 kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ kā svāheti /
HBhVil, 1, 161.12 kaḥ kṛṣṇo govindaḥ ko 'sau gopījanavallabhaḥ kaḥ svāheti /
HBhVil, 1, 161.16 te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ /
HBhVil, 1, 161.16 te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ /
HBhVil, 1, 187.2 bahunā kim ihoktena mumukṣur mokṣam āpnuyāt //
HBhVil, 1, 195.1 bahunā kim ihoktena puraścaraṇasādhanaiḥ /
HBhVil, 1, 225.2 viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale /
HBhVil, 2, 5.2 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
HBhVil, 2, 164.2 vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai //
HBhVil, 2, 220.1 kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ /
HBhVil, 2, 246.3 tadambhasābhiṣicyāṣṭa vārān mūlena ke karam //
HBhVil, 2, 252.3 vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān //
HBhVil, 3, 72.2 yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ /
HBhVil, 3, 120.2 kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ /
HBhVil, 3, 122.3 so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ //
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 291.1 koṭitīrthasahasrais tu sevitaiḥ kiṃ prayojanam /
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 4, 45.3 sampūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ //
HBhVil, 4, 255.3 pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ //
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
HBhVil, 5, 72.1 kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 224.2 vyutkrāntair mātṛkārṇais taṃ śiro'ntaiḥ kena pūrayet //
HBhVil, 5, 363.2 kiṃ punar yajanaṃ tatra harisānnidhyakārakam //
HBhVil, 5, 398.1 kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ /
HBhVil, 5, 435.1 kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ /
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
HBhVil, 5, 447.2 ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ //
Haṃsadūta
Haṃsadūta, 1, 8.2 na tasyā doṣo'yaṃ yadiha vihagaṃ prārthitavatī na kasmin visrambhaṃ diśati haribhaktipraṇayitā //
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 29.2 harau yasminmagne tvaritayamunākūlagamanaspṛhākṣiptā gopyo yayuranupadaṃ kāmapi daśām //
Haṃsadūta, 1, 36.1 asavyaṃ bibhrāṇā padamadhṛtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā /
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Haṃsadūta, 1, 43.2 madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam //
Haṃsadūta, 1, 62.1 kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ kevalam idam /
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Haṃsadūta, 1, 74.1 aye kuñjadronīkuharagṛhamedhin kimadhunā parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ /
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Haṃsadūta, 1, 78.1 mayā vācyaḥ kiṃ vā tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām /
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṃsadūta, 1, 91.1 vijānīṣe bhāvaṃ paśuparamaṇīnāṃ yadupate na jānīmaḥ kasmāttadapi bata māyāṃ racayasi /
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko vā narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Haṃsadūta, 1, 100.1 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī /
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 51.1 durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi /
HYP, Tṛtīya upadeshaḥ, 120.2 kim atra bahunoktena kālaṃ jayati līlayā //
HYP, Caturthopadeśaḥ, 8.1 rājayogasya māhātmyaṃ ko vā jānāti tattvataḥ /
HYP, Caturthopadeśaḥ, 26.2 raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale //
HYP, Caturthopadeśaḥ, 32.2 svāvagamyo layaḥ ko 'pi jāyate vāgagocaraḥ //
HYP, Caturthopadeśaḥ, 41.2 jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam //
HYP, Caturthopadeśaḥ, 108.2 sādhyate na sa kenāpi yogī yuktaḥ samādhinā //
Janmamaraṇavicāra
JanMVic, 1, 2.0 bhūyo bhūyaḥ pralayavibhavoddāmaduḥkhāntarāyo yo 'sāv antar jayati hṛdaye ko 'pi saṃvidvikāsaḥ //
JanMVic, 1, 100.2 ko hi nāma śarīrāya dharmāpetaṃ samācaret /
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 151.1 tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ /
JanMVic, 1, 151.2 ke 'pi svakāryeṇāyātāḥ pūrve nirvāṇadāyinaḥ /
JanMVic, 1, 155.2 jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā /
JanMVic, 1, 171.2 kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 2.0 te 'bruvan ko 'sīti //
KaṭhĀ, 3, 4, 88.0 kiṃ dīkṣayā spṛṇotīty āhuḥ kim avāntaradīkṣayeti //
KaṭhĀ, 3, 4, 88.0 kiṃ dīkṣayā spṛṇotīty āhuḥ kim avāntaradīkṣayeti //
KaṭhĀ, 3, 4, 251.0 ko ha tad veda yāvanta ime lokāḥ //
Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 1, 26.2 tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ //
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 33.2 bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe //
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
KokSam, 1, 76.1 sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyos tadapi mahimā kāpi madhyaśritānām /
KokSam, 1, 77.1 īṣṭe teṣāṃ stutiṣu na guruḥ kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
KokSam, 1, 90.2 saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām //
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
KokSam, 2, 46.1 tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kiṃ nveṣa syāt kamapi kuśalodantam ākhyātukāmaḥ /
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
KokSam, 2, 50.1 kalyāṇāṅgi priyasahacarīṃ tvām anāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām /
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
KokSam, 2, 63.1 āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /
KokSam, 2, 66.2 kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 14.0 kiṃbhūtvā galitvā dravitvā galitasya sthānāccyutir iti yuktam //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 14.0 antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī //
MuA zu RHT, 1, 2.2, 20.0 kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ //
MuA zu RHT, 1, 2.2, 21.3 datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 3.2, 2.0 kiṃbhūtvā mūrchitvā mūrchito bhūtvā //
MuA zu RHT, 1, 3.2, 19.2 pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ /
MuA zu RHT, 1, 3.2, 19.2 pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ /
MuA zu RHT, 1, 3.2, 19.3 ka āyudhatayā khyātaḥ pralambāsuravidviṣaḥ //
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 7.2, 1.0 jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 11.2, 4.1 ke ta ime rasāvatāre yathā /
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 1, 15.2, 4.0 kiṃkṛtvā jñānaṃ prāpya //
MuA zu RHT, 1, 15.2, 10.0 anyacca kiṃ mokṣatarorbījaṃ samyagjñānaṃ kriyāsahitam iti praśnottararatnamālāyām //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 6.0 tarhi kena gamyam ubhayor melanam ekīkaraṇaṃ yogastenaiva prakṛtipuruṣayor ekīkaraṇenetyarthaḥ //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 20.2, 7.0 kimiti pṛcchājugupsayoḥ iti prasādaḥ //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 2, 3.2, 4.0 kena kāñjikena sauvīreṇa //
MuA zu RHT, 2, 3.2, 5.0 kaiḥ saha āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ saha //
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 7.2, 3.0 kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 2, 21.1, 1.0 kiṃ dvitīyamityāśaṅkya taṃ spaṣṭayannāha pītetyādi //
MuA zu RHT, 2, 21.1, 7.0 kābhiḥ saha divyauṣadhībhir vakṣyamāṇābhiḥ saha //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 9.2, 14.0 rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 11.2, 4.0 kiṃ kṛtvā mṛditaṃ truṭiśo 'lpamātraṃ dattvā //
MuA zu RHT, 3, 11.2, 5.0 kasmin sāre khalve //
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 16.2, 3.0 kena golakamukhena //
MuA zu RHT, 3, 17.2, 3.0 kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
MuA zu RHT, 4, 17.2, 6.0 lohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti lohaśabdena dhvanitam //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 3.2, 4.0 saṃskāraḥ kena kartavyaḥ amlavargeṇa jambīrādinā //
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 5, 7.2, 5.1 na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 27.2, 5.0 kaiḥ saha mākṣikavaikrāntavimalasamabhāgaiḥ saha mākṣikaṃ svarṇamākṣikaṃ vaikrāntaṃ vajrabhūmijaṃ rajaḥ vimalaṃ rukmamākṣikaṃ etāni samabhāgāni tairbiḍa ucyate sarvaiḥ samabhāgaiḥ sumarditair biḍaḥ kārya ityarthaḥ //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena vā amleneti //
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 7, 2.2, 2.0 tāmradalānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ katheti bhāvaḥ //
MuA zu RHT, 7, 2.2, 3.0 kaiḥ kṛtvā biḍaiḥ kṛtvā //
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 6.0 kaiḥ saha jīrṇaḥ ebhiḥ pūrvoktaiḥ sarvair lohairdhātubhiḥ //
MuA zu RHT, 8, 11.2, 3.0 kābhiḥ saha puṭo vahet tālakadaradaśilābhiḥ tālakaṃ haritālaṃ daradaṃ hiṅgulaṃ śilā manaḥśilā tābhiḥ //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 4.2, 2.0 ete ke vaikrāntakāntasasyakamākṣikavimalādridaradarasakāś ceti vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakotthaṃ sasyakaṃ capalaṃ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikaṃ adri śilājatu daradaṃ hiṅgulaṃ rasakaḥ kharparikaḥ ete rasasaṃjñikā jñeyāḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 10, 3.2, 7.0 kena svasatvena svīyasāreṇeti //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 10, 5.2, 4.0 dhmātaṃ sat kiṃ syāttadāha tadityādi //
MuA zu RHT, 10, 13.2, 3.0 kaiḥ kṛtvā trisaṃtāpaiḥ trivāraṃ dhamanaiḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 12.2, 2.0 eṣaḥ kimarthaḥ aśeṣadoṣaśamanāya dhātvādīnāṃ samastadoṣanāśanāyetyarthaḥ //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 3.2, 3.0 kairdvandvamelāpakaiḥ kṛtvā dvaṃdvitamityāha guḍetyādi //
MuA zu RHT, 12, 4.2, 2.0 etaiḥ kaiḥ ūrṇādibhiḥ //
MuA zu RHT, 12, 5.2, 3.0 kena samaṃ hemnā saha //
MuA zu RHT, 12, 6.2, 4.0 kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 14, 1.2, 2.0 bījajāraṇātkiṃ bhavati tadāha samādītyādi //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 15, 1.2, 1.2 kastayā na rasamalaṃ kuto jayā vakrapadmamadhisthayā sadā //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 12.2, 3.0 kaiḥ kṛtvā kṛṣṇāgarunābhisitaiḥ //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 6.0 kena tailārdrapaṭena sāraṇatailārdravastreṇa //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre vā śulbe vā vidrute jalarūpe kārya ityarthaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 19, 4.2, 6.0 anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 3.0 kaiḥ jātabalaḥ śālyodanaṃ ca yāvakākhyaṃ ca mudgāśca taiḥ //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 18.1, 6.0 kena vidhānena ḍamarukayantrādinā //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 56.2, 3.0 tāḥ auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //
MuA zu RHT, 19, 58.2, 3.0 tarhi kiṃ bhavedityāha vyādhirbhaved ityarthaḥ //
MuA zu RHT, 19, 64.2, 3.0 punaḥ kiṃ syādityāha buddhirityādi //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
MuA zu RHT, 19, 64.2, 10.0 ka iva padmayoniriva brahmeva //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //
MuA zu RHT, 19, 80.2, 3.0 kiṃviśiṣṭaṃ idaṃ tantraṃ rasahṛdayākhyaṃ kiṃ kṛtvā tasmādityādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 4.1 asti prakoṣṭhagā nāḍīmadhye kāpi samāśritā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 15.1 agaṇanaṃ kasyāpi //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 38.2 kṣaṇadhvaṃsini kāye 'smin cintā maraṇe raṇe //
ParDhSmṛti, 6, 69.1 kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet /
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena vā /
ParDhSmṛti, 8, 25.2 kaḥ parityajya gāṃ duṣṭāṃ duhecchīlavatīṃ kharīm //
ParDhSmṛti, 12, 37.2 ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati //
ParDhSmṛti, 12, 37.2 ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 89.2, 1.0 sāraṇālakṣaṇe vedhādhikyakaram ityuktaṃ kastāvat vedha ityapekṣāyāmāha vyavāyīti nāgavallīkumārikādhustūrādivyavāyiguṇavadbheṣajasaṃyuktaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 10, 45.3, 1.0 gārakoṣṭhikāyāṃ vaṅkanālam ityuktaṃ kiṃ tat vaṅkanālam ityāśaṃsāyāmāha mūṣāmṛdbhiriti //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 2.0 kāni trīṇi rūpāṇi garbhe cāraṇaṃ garbhe drāvaṇaṃ garbhe jāraṇam //
RRSDīp zu RRS, 8, 74, 6.0 kiṃ taddvaividhyaṃ nirmukhā samukhā ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 2.0 katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 50.2, 16.0 kiṃ bahunā guṇavarṇanena //
Rasasaṃketakalikā
RSK, 4, 105.1 kimatra bahunoktena jarāmṛtyuharāstrayaḥ /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
RSaṃjīv zu AmaruŚ, 36.2, 4.0 kena krameṇaivaṃvidhā babhūvetyāha gāḍhetyādi //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 15.1 abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha //
Rasārṇavakalpa
RAK, 1, 53.2 kiṃ punar bahunoktena tv anyathā tena tasya kim //
RAK, 1, 53.2 kiṃ punar bahunoktena tv anyathā tena tasya kim //
RAK, 1, 142.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RAK, 1, 323.4 kasmin kāle samutpannaḥ kena cotpāditaḥ purā //
RAK, 1, 323.4 kasmin kāle samutpannaḥ kena cotpāditaḥ purā //
RAK, 1, 367.1 kim atra cintyaṃ yadi pītagandhakaṃ palāśaniṣṭhīvitakalkamarditam /
RAK, 1, 376.1 bahunātra kimuktena ghṛtena madhunā saha /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 28.1 kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum /
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 1, 93.1 tatkasya hetoḥ /
SDhPS, 1, 149.1 tatkasya hetoḥ /
SDhPS, 2, 3.1 tatkasya hetoḥ /
SDhPS, 2, 5.1 tatkasya hetoḥ /
SDhPS, 2, 36.2 ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati /
SDhPS, 2, 36.2 ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati /
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 56.1 kimanenārthena bhāṣitena /
SDhPS, 2, 56.2 tatkasya hetoḥ /
SDhPS, 2, 58.1 tatkasya hetoḥ /
SDhPS, 2, 74.1 evam adhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi /
SDhPS, 2, 87.1 tatkasya hetoḥ /
SDhPS, 2, 89.1 tatkasya hetoḥ /
SDhPS, 2, 97.1 tatkasya hetoḥ /
SDhPS, 2, 101.1 tatkasya hetoḥ /
SDhPS, 2, 117.1 tatkasya hetoḥ /
SDhPS, 2, 118.1 tatkasya hetoḥ /
SDhPS, 3, 2.1 tatkasya hetoḥ /
SDhPS, 3, 6.1 tatkasya hetoḥ /
SDhPS, 3, 50.1 tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate /
SDhPS, 3, 50.1 tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate /
SDhPS, 3, 97.1 tatkasya hetoḥ /
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 123.1 tatkasya hetoḥ /
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 142.1 tatkasya hetoḥ /
SDhPS, 3, 144.1 tatkasya hetoḥ /
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 153.1 tatkasya hetoḥ /
SDhPS, 3, 155.1 tatkasya hetoḥ /
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 173.1 tatkasya hetoḥ /
SDhPS, 3, 207.1 tatkasya hetoḥ /
SDhPS, 4, 5.1 tatkasya hetoḥ /
SDhPS, 4, 60.1 tatkasya hetoḥ /
SDhPS, 4, 73.2 kiṃ karma kartavyamiti sa yuvābhyāmevaṃ vaktavyaḥ /
SDhPS, 4, 91.1 tatkasya hetoḥ /
SDhPS, 4, 106.1 tatkasya hetoḥ /
SDhPS, 4, 140.1 tatkasya hetoḥ /
SDhPS, 4, 142.1 tatkasya hetoḥ /
SDhPS, 5, 34.1 tatkasya hetoḥ /
SDhPS, 5, 41.1 tatkasya hetoḥ /
SDhPS, 5, 92.2 yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate /
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 7, 7.0 tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum //
SDhPS, 7, 67.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 94.1 kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 125.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati /
SDhPS, 7, 153.1 kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyatīti /
SDhPS, 7, 242.1 tatkasya hetoḥ /
SDhPS, 7, 250.2 kaḥ punarvādastṛtīyasya /
SDhPS, 8, 4.1 kimatra bhagavan asmābhiḥ śakyaṃ kartum /
SDhPS, 8, 9.1 tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti /
SDhPS, 8, 10.1 tatkasya hetoḥ /
SDhPS, 8, 93.1 tatkasya hetoḥ /
SDhPS, 8, 105.2 kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat /
SDhPS, 8, 105.2 kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat /
SDhPS, 9, 25.2 na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām /
SDhPS, 9, 25.3 kaḥ khalvatra heturbhaviṣyati kaḥ pratyaya iti /
SDhPS, 9, 25.3 kaḥ khalvatra heturbhaviṣyati kaḥ pratyaya iti /
SDhPS, 10, 14.1 tatkasya hetoḥ /
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 24.1 tatkasya hetoḥ /
SDhPS, 10, 28.1 tatkasya hetoḥ /
SDhPS, 10, 49.1 bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato 'pi tathāgatasya kaḥ punarvādaḥ parinirvṛtasya //
SDhPS, 10, 56.1 tatkasya hetoḥ /
SDhPS, 10, 60.1 tatkasya hetoḥ /
SDhPS, 10, 70.1 tatkasya hetoḥ /
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 11, 10.3 ko vā bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati /
SDhPS, 11, 97.2 ko bhikṣavo yuṣmākamutsahate tasyāṃ sahāyāṃ lokadhātau imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśayitum /
SDhPS, 11, 166.1 tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt /
SDhPS, 11, 167.1 tatkasya hetoḥ /
SDhPS, 11, 210.2 sattvā amī kasya cāyaṃ prabhāvas tadbrūhi pṛṣṭo naradeva tvametat //
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 223.1 ka evaṃ śraddadhyād yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 11, 232.1 kiṃ kāraṇam /
SDhPS, 12, 9.1 tatkasya hetoḥ /
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 20.1 nāntaśo dantāvalīmapyupadarśayati kaḥ punar vāda audārikamukhavikāram //
SDhPS, 13, 56.1 tatkasya hetoḥ /
SDhPS, 13, 104.1 tatkasya hetoḥ /
SDhPS, 13, 115.1 tatkasya hetoḥ /
SDhPS, 14, 5.1 kiṃ yuṣmākamanena kṛtyena /
SDhPS, 14, 11.1 kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.2 kaḥ punar vādaś catvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.3 kaḥ punar vādas triṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.4 kaḥ punar vādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.5 kaḥ punar vādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.6 kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.7 kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.8 kaḥ punar vādo 'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.9 kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.10 kaḥ punar vādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.11 kaḥ punar vādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.12 kaḥ punar vādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.13 kaḥ punar vādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.14 kaḥ punar vādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.15 kaḥ punar vādaś catuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.16 kaḥ punar vādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.17 kaḥ punar vādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.1 kaḥ punar vādaś catvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.2 kaḥ punar vāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 12.3 kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 30.1 tat kasya hetoḥ /
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 31.1 tatkasya hetoḥ /
SDhPS, 15, 44.1 tatkasya hetoḥ /
SDhPS, 15, 47.1 tatkasya hetoḥ /
SDhPS, 15, 72.1 tatkasya hetoḥ /
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 76.1 kaḥ punarvādo ye dhārayiṣyanti vācayiṣyanti //
SDhPS, 16, 79.1 tatkasya hetoḥ /
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 24.1 kaḥ punar vādo yaduttary arhattve pratiṣṭhāpayet //
SDhPS, 17, 32.1 kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukham imaṃ dharmaparyāyaṃ śṛṇuyācchrutvā cābhyanumoded aprameyataram asaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 18, 135.1 tatkasya hetoḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 12.1 kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, 1, 20.2 katamaḥ sa hi dharmo 'sti kiṃ vā jñānaṃ tathāvidham //
SkPur (Rkh), Revākhaṇḍa, 1, 21.1 anyadvā tatkimatrāha purāṇe yanna dṛśyate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 13.1 kena te sahitāstāta bhūmibhāgān anekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.2 ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.2  nu puṇyajalā nityaṃ kānu na kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.2 kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.1 kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.1 kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.1 sthitāni kāni bhūtāni gatānyeva mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.1 bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.1 tiṣṭhase kena kāryeṇa tvamatra surasundari /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.1  sā padmapalāśākṣī tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.2 keyaṃ padmapalāśākṣī śyāmā caṃdranibhānanā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.1 mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.1 etadācakṣva bhagavankā sā hyamṛtasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.2 na mṛtā ca mahābhāgā kimataḥ puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.1 ke te kalpāḥ samuddiṣṭāḥ sapta kalpakṣayaṃkarāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.2 kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.1 añjaneti kimarthaṃ vā kimarthaṃ suraseti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.1 añjaneti kimarthaṃ vā kimarthaṃ suraseti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.2 mandākinī kimarthaṃ ca śoṇaśceti kathaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.1 trikūṭeti kimarthaṃ vā kimarthaṃ vāluvāhinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.1 trikūṭeti kimarthaṃ vā kimarthaṃ vāluvāhinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.1 vibhakteyaṃ kimarthaṃ ca śrūyate munisattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.2 vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 12.1 keṣu sthāneṣu tīrtheṣu pūjanīyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2  tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2  tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam //
SkPur (Rkh), Revākhaṇḍa, 8, 5.2 pākṣarūpaṃ samāsthāya kastvamekārṇavīkṛte //
SkPur (Rkh), Revākhaṇḍa, 8, 7.2 jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase //
SkPur (Rkh), Revākhaṇḍa, 8, 9.2 kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 8, 13.2 kimetaditi saṃcintya diśaḥ samavalokayam //
SkPur (Rkh), Revākhaṇḍa, 8, 37.1  tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 1.2 kasminkalpe mahābhāgā narmadeyaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 10, 64.2 jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 68.1 kiṃ yajñadānairbahubhiśca teṣāṃ niṣevitaistīrthavaraiḥ samastaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 52.1 kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 52.1 kālaḥ karālako bālaḥ ko mṛtyuḥ ko yamādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 52.2 śivaviṣṇuparāṇāṃ hi narāṇāṃ kiṃ bhayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 56.1 kiṃ taiḥ karmagaṇaiḥ śocyairnānābhāvaviśeṣitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 57.1 kiṃ saṃsāragajonmattabṛṃhitair nibhṛtairapi /
SkPur (Rkh), Revākhaṇḍa, 11, 58.1 re mūḍha kiṃ viṣādena prāpya karmakadarthanām /
SkPur (Rkh), Revākhaṇḍa, 11, 62.1 kleśayitvā nijaṃ kāyam upāyair bahubhistu kim /
SkPur (Rkh), Revākhaṇḍa, 11, 85.2 kiṃ kāryaṃ kva nu yāsyāmaḥ ko 'smākaṃ śaraṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 11, 85.2 kiṃ kāryaṃ kva nu yāsyāmaḥ ko 'smākaṃ śaraṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 12, 12.2 muktā bhavantīha bhayāttu ghorānniḥsaṃśayaṃ te'pi kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 13, 30.2 sa pūjitaḥ prārthito vā kiṃ na dadyād dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 47.2 kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 14, 1.3 gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam //
SkPur (Rkh), Revākhaṇḍa, 14, 48.2 viśanti ke'pi pātālaṃ līyante ca guhādiṣu //
SkPur (Rkh), Revākhaṇḍa, 16, 6.2 kimetadityākulacetanāste vitrastarūpā ṛṣayo babhūvuḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 8.1 vidyutprabhābhāsurabhīṣaṇāṅgaḥ ka eṣa cikrīḍati bhūtalasthaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 16, 10.1 saṃhartukāmo hi ka eṣa deva etatsamastaṃ kathayāprameya /
SkPur (Rkh), Revākhaṇḍa, 19, 12.2 tatastāṃ pratyuvācedaṃ tvamekārṇavīkṛte //
SkPur (Rkh), Revākhaṇḍa, 19, 15.2 kimahaṃ vismṛtā tubhyaṃ viśvarūpā maheśvarī /
SkPur (Rkh), Revākhaṇḍa, 19, 35.1 kiṃ kāryamityeva vicintayitvā vārāharūpo 'bhavadadbhutāṅgaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 83.2 bhūya eva mahābāho kimanyacchrotumicchasi //
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 25, 2.1 tatra snātvā japitvā ca ko 'rtho 'labhyo bhavedbhuvi /
SkPur (Rkh), Revākhaṇḍa, 26, 10.1 kiṃ vo hyāgamanaṃ devāḥ sarveṣāṃ ca vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 26, 10.2 kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 25.1 kiṃ duḥkhaṃ ko nu santāpaḥ kuto vo bhayamāgatam /
SkPur (Rkh), Revākhaṇḍa, 26, 41.1 kathaṃ kena prakāreṇa hantavyaṃ tripuraṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 26, 49.2 kimarthaṃ cintito deva ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 26, 50.1 kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau /
SkPur (Rkh), Revākhaṇḍa, 26, 50.1 kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau /
SkPur (Rkh), Revākhaṇḍa, 26, 50.2 kamadya kalahenāhaṃ yojaye jayatāṃvara //
SkPur (Rkh), Revākhaṇḍa, 26, 73.3 praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 78.3 ko 'nyastribhuvane ślāghyas tvāṃ muktvā danupuṃgava //
SkPur (Rkh), Revākhaṇḍa, 26, 79.2 rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 90.2 bhagavanmānuṣe loke devāstuṣyanti kairvrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 90.3 kāni dānāni dīyante yeṣāṃ ca syānmahatphalam //
SkPur (Rkh), Revākhaṇḍa, 28, 55.1 kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 28, 66.1 striyaḥ kimaparādhyanti gṛhapañjarakokilāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 66.2 anirdayo nṛśaṃsastvaṃ kaste kopaḥ striyaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 28, 67.1 kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 67.2 kiṃ tu tubhyaṃ guṇo hyasti dahane pavaneritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 74.1 kiṃ dhanena kariṣyāmi rājyeṇāntaḥpureṇa ca //
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
SkPur (Rkh), Revākhaṇḍa, 28, 121.2 ko 'pyatra vidhiruddiṣṭaḥ patane ṛṣisattama /
SkPur (Rkh), Revākhaṇḍa, 29, 36.2 triṣu lokeṣu tvanyā dṛśyate saritā samā //
SkPur (Rkh), Revākhaṇḍa, 30, 2.2 ko 'sau dvijavaraśreṣṭhaḥ siddhastatra mahāmune /
SkPur (Rkh), Revākhaṇḍa, 30, 2.3 dāruketi sutaḥ kasya etanme vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 2.2 ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 2.3 putraḥ kasya tu ko heturetadicchāmi veditum //
SkPur (Rkh), Revākhaṇḍa, 32, 2.3 putraḥ kasya tu ko heturetadicchāmi veditum //
SkPur (Rkh), Revākhaṇḍa, 33, 21.2 kenāpi hetunā vahnirdṛśyate na jvalatyuta //
SkPur (Rkh), Revākhaṇḍa, 33, 24.1 kim etad āścaryaparamiti bhobho dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 25.2 yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 33, 26.2 kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 34, 4.2 kasya gotre samutpannaḥ kasya devo 'bhavad vaśī //
SkPur (Rkh), Revākhaṇḍa, 34, 4.2 kasya gotre samutpannaḥ kasya devo 'bhavad vaśī //
SkPur (Rkh), Revākhaṇḍa, 35, 1.2 jalamadhye mahādevaḥ kena tiṣṭhati hetunā /
SkPur (Rkh), Revākhaṇḍa, 35, 7.1 kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā /
SkPur (Rkh), Revākhaṇḍa, 36, 6.2 karmaṇā kena śāpasya ghorasyānto bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 2.2 kena kāryeṇa bho tāta mahādevo jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 13.2 kasyāyamāśramo deva vedadhvaninināditaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 14.2 kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 39, 37.2 tīrthasya ca phalaṃ puṇyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 40, 2.3 kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija //
SkPur (Rkh), Revākhaṇḍa, 40, 2.3 kasya putraḥ kathaṃ siddhaḥ kasminkāle vada dvija //
SkPur (Rkh), Revākhaṇḍa, 41, 3.2 kasminyuge samutpannaḥ kasya putro mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 3.2 kasminyuge samutpannaḥ kasya putro mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 3.1 kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 3.1 kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 6.2 nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā //
SkPur (Rkh), Revākhaṇḍa, 42, 13.2 tataḥ sā brāhmaṇī prāha kiṃ anveṣayase prabho /
SkPur (Rkh), Revākhaṇḍa, 42, 13.3 kena kāryaṃ tava tathā vadasva mama tattvataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 17.1 kimetaditi setyuktvā hyākāśamiva nirmalā /
SkPur (Rkh), Revākhaṇḍa, 42, 29.2 cintayāmāsa viśrabdhaḥ kiṃ mama grahagocaram //
SkPur (Rkh), Revākhaṇḍa, 42, 31.2 kiṃ mayāpakṛtaṃ vipra pippalāda mahāmune //
SkPur (Rkh), Revākhaṇḍa, 42, 39.2 hutabhuksadṛśākārā kiṃ karomīti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 40.1 śoṣayāmi samudrān kiṃ cūrṇayāmi ca parvatān /
SkPur (Rkh), Revākhaṇḍa, 42, 40.2 avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam //
SkPur (Rkh), Revākhaṇḍa, 42, 41.1 kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 42, 41.1 kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 42, 58.2 kimasya tvaṃ mahābhūta kariṣyasi vadasva me //
SkPur (Rkh), Revākhaṇḍa, 43, 3.2 kāni dānāni viprendra śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 43, 12.3 pāpebhyo vipramucyante kena tatsādhanaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 45, 3.1 śūlabhedaṃ kathaṃ jātaṃ kenaivotpāditaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 45, 14.2 ko 'styayaṃ mānuṣe loke tapasogreṇa saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 15.2 na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 45, 16.1 avajñāṃ kuruṣe deva kimatra niyamānvite /
SkPur (Rkh), Revākhaṇḍa, 45, 25.1 anyaṃ kimapi yācasva yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 45, 33.2 kamapyupāyamāśritya utthāpaya maheśvara /
SkPur (Rkh), Revākhaṇḍa, 46, 17.3 ajeyaḥ sarvadevānāṃ kiṃ nu kāryamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 46, 18.1 tattvaṃ cintaya deveśa ka upāyo vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 46, 24.2 kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 46, 24.2 kiṃ tavāgamanaṃ cātra kiṃ kāryaṃ kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 47, 6.1 kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 47, 6.2 kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam //
SkPur (Rkh), Revākhaṇḍa, 47, 14.3 kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 14.3 kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto vā bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 48, 1.2 kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 1.3 sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 5.1 tato 'sau cintayāmāsa kena bāṇo visarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 5.2 kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 5.2 kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 48, 36.2 kimarthaṃ kampate nāgo martyaḥ pātālameva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 36.3 kiṃ vā yugakṣayo deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 63.2 kiṃ karomi kathaṃ karma kasminsthāne tu mocaye //
SkPur (Rkh), Revākhaṇḍa, 48, 63.2 kiṃ karomi kathaṃ karma kasminsthāne tu mocaye //
SkPur (Rkh), Revākhaṇḍa, 48, 74.2 ādeśo dīyatāṃ deva ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 49, 23.2 parokṣavādaṃ kurvanti ke 'pi hiṃsāratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 50, 2.2 etadākhyāhi me deva kasya dānaṃ na dīyate //
SkPur (Rkh), Revākhaṇḍa, 50, 13.2 vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kimauṣadhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 14.2 kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kriyā /
SkPur (Rkh), Revākhaṇḍa, 50, 28.1 anyatpṛcchāmi deveśa kasya kanyā na dīyate /
SkPur (Rkh), Revākhaṇḍa, 50, 28.2 dātavyaṃ kutra taddeva kasmai dattam athākṣayam //
SkPur (Rkh), Revākhaṇḍa, 51, 1.2 kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 57.1 yena kenāpyupāyena brāhmaṇe tāṃ samarpayet /
SkPur (Rkh), Revākhaṇḍa, 53, 16.2 kāṃ diśaṃ nu gamiṣyāmi kva me sainyasamāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 23.1 cintayannupaviṣṭo 'sau kimadya prakaromyaham /
SkPur (Rkh), Revākhaṇḍa, 53, 31.2 kasyaiṣā durmatirjātā pāpabuddher mamopari //
SkPur (Rkh), Revākhaṇḍa, 53, 40.2 pṛcchāmi tvāṃ kathaṃ ko vā kutastvamiha cāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 40.3 brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 13.1 kiṃ candanena pīyūpabindunā kiṃ kimindunā //
SkPur (Rkh), Revākhaṇḍa, 54, 13.1 kiṃ candanena pīyūpabindunā kiṃ kimindunā //
SkPur (Rkh), Revākhaṇḍa, 54, 13.1 kiṃ candanena pīyūpabindunā kiṃ kimindunā //
SkPur (Rkh), Revākhaṇḍa, 54, 18.3 kiṃ tvayā ghātito vipro hyakāmācca suto mama //
SkPur (Rkh), Revākhaṇḍa, 54, 22.1 kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 24.2 kastvaṃ kathaya satyaṃ me kasmācca nihato dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 28.1 kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 54, 56.2 kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 55, 8.3 svargeṇa tasya kiṃ kāryaṃ sa gataḥ kiṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 55, 8.3 svargeṇa tasya kiṃ kāryaṃ sa gataḥ kiṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 56, 1.2 anyacca śrotumicchāmi kena gaṅgāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 56, 13.2 kāni dānāni dattāni śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 56, 69.2 gaccha pṛcchasva kimapi kimadya snānakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 69.2 gaccha pṛcchasva kimapi kimadya snānakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 70.1 parvāṇi yāni śrūyante kiṃsvit sūryendusamplavaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 70.2 ayanaṃ kiṃ bhavedadya kiṃ vākṣayatṛtīyakā //
SkPur (Rkh), Revākhaṇḍa, 56, 70.2 ayanaṃ kiṃ bhavedadya kiṃ vākṣayatṛtīyakā //
SkPur (Rkh), Revākhaṇḍa, 56, 72.1 tithiradyaiva proktā kiṃ parva kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 56, 72.1 tithiradyaiva kā proktā kiṃ parva kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 80.2 na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare /
SkPur (Rkh), Revākhaṇḍa, 57, 17.3 kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān //
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 18.1 kaḥ santāpaḥ ka udvegaḥ kiṃ duḥkhaṃ vyādhireva ca /
SkPur (Rkh), Revākhaṇḍa, 58, 1.2 athāto devadeveśa bhānumatyakarocca kim /
SkPur (Rkh), Revākhaṇḍa, 60, 33.2 te 'pi pramucyanti bhayācca ghorātkimatra viprā bhavapāśabhītāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 52.1 kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 52.1 kva te kasya kuto yātāḥ kimuktaṃ tairbhayāvahaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 11.3 kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 11.3 kiṃ duḥkhaṃ kiṃ nu santāpo vada kāryam abhīpsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 16.1 kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm /
SkPur (Rkh), Revākhaṇḍa, 67, 16.1 kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm /
SkPur (Rkh), Revākhaṇḍa, 72, 15.3 ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada //
SkPur (Rkh), Revākhaṇḍa, 78, 11.2 martye vā bhrama vai yoginna kenāpi nivāryase //
SkPur (Rkh), Revākhaṇḍa, 83, 17.2 rudradehodbhavā kiṃ te na śrutā bhūtale sthitā /
SkPur (Rkh), Revākhaṇḍa, 83, 47.3 kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 84, 7.1 tena pṛṣṭastadā nandī kiṃ mayā pātakaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 84, 9.2 kiṃ mayākāri tatpāpaṃ nandindevārthakāriṇā /
SkPur (Rkh), Revākhaṇḍa, 84, 40.2 snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 84, 42.1 yāni kāni ca tīrthāni cāsamudrasarāṃsi ca /
SkPur (Rkh), Revākhaṇḍa, 85, 12.3 udvignamānasastāta saṃjātaḥ kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 85, 46.3 kasya sā kena kāryeṇa sarvametadvadāśu me //
SkPur (Rkh), Revākhaṇḍa, 85, 46.3 kasya sā kena kāryeṇa sarvametadvadāśu me //
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 90, 14.1 kiṃ cāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 18.1 tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 18.2 kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 46.2 ko 'yaṃ mṛtyuvaśaṃ prāpto hyajñātvā mama vikramam /
SkPur (Rkh), Revākhaṇḍa, 97, 13.2 māṃ nayasva paraṃ pāraṃ kāsi tvaṃ mṛgalocane //
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 19.3 kasminvaṃśe prasūtāhaṃ kaivartatanayā katham //
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 182.1 asmadgotre 'sti kaḥ putro yo no dadyāt tilodakam /
SkPur (Rkh), Revākhaṇḍa, 99, 2.2 kasmācca kāraṇāttāta revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 102, 6.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 49.1 kiṃ ca te tapasā kāryamātmānaṃ śocyase katham //
SkPur (Rkh), Revākhaṇḍa, 103, 59.2 kiṃ vyāpārasvarūpāstu viṣṇurudrapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 121.2 kimetaditi coktvā tu patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 103, 123.1 kaṃ paśye prāṅgaṇe putraṃ dṛṣṭvā krīḍantamāturam /
SkPur (Rkh), Revākhaṇḍa, 103, 124.2 dṛṣṭvā kim anṛṇībhūto yāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 103, 204.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //
SkPur (Rkh), Revākhaṇḍa, 108, 5.2 kiṃ karomīti deveśa ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 111, 15.2 tejasastava me deva śaktirdhāraṇe vibho /
SkPur (Rkh), Revākhaṇḍa, 120, 17.1 kiṃ punaryo dviṣatyenaṃ lokālokaprabhuṃ harim /
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 126, 11.1 kiṃ tasya bahubhirmantraiḥ kaṃṭhaśoṣaṇatatparaiḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 10.1 kiṃ tasya bahubhir mantrair bhaktir yasya janārdane /
SkPur (Rkh), Revākhaṇḍa, 133, 3.2 kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 6.1 kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu /
SkPur (Rkh), Revākhaṇḍa, 140, 9.2 kiṃ tasya himavanmadhyagamanena prayojanam //
SkPur (Rkh), Revākhaṇḍa, 142, 14.2 kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 14.2 kasmai deyā mayā bālā bhavitā kaścaturbhujaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 67.2 nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti //
SkPur (Rkh), Revākhaṇḍa, 142, 72.2 kimāgamanakāryaṃ vo brūta sarvaṃ dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 74.2 duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 10.1 bhaviṣyati kim asmākam amāvāsyāpyamāhake /
SkPur (Rkh), Revākhaṇḍa, 146, 33.2 śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 146, 37.2 kasya na jñāyate rūpaṃ vāyubhūtasya dehinaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 117.2 asmāhakasya māhātmyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 150, 46.2 prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 5.2 matsyena kiṃ kṛtaṃ tāta kūrmeṇa munisattama /
SkPur (Rkh), Revākhaṇḍa, 151, 5.3 varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 151, 5.3 varāheṇa ca kiṃ karma narasiṃhena kiṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 151, 6.1 vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 151, 6.2 buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 151, 6.2 buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 153, 33.2 varaṃ varaya bhadraṃ te kiṃ te manasi vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 153, 34.1 kimasādhyaṃ hi te vipra idānīṃ tapasi sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 19.2 bahunātra kimuktena dharmaputra punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 23.2 ko 'sau dvijavaraśreṣṭha cāṇakyo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 24.1 kenopāyena tattīrthaṃ tena jñātaṃ dharātale /
SkPur (Rkh), Revākhaṇḍa, 155, 33.2 nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit //
SkPur (Rkh), Revākhaṇḍa, 155, 37.1 kuto vāmāgataṃ brūtaṃ kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 155, 40.2 kutaḥ sthānātsamāyātau kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 159, 5.2 viṇmūtraretaḥsaṅghāte saṃjñā jāyate nṛṇām //
SkPur (Rkh), Revākhaṇḍa, 159, 55.1 kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 159, 55.2 keṣāṃ tu sānukūlā sā hyetadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 159, 89.2 svahastena tato deyaṃ mṛte kaḥ kasya dāsyati /
SkPur (Rkh), Revākhaṇḍa, 159, 89.2 svahastena tato deyaṃ mṛte kaḥ kasya dāsyati /
SkPur (Rkh), Revākhaṇḍa, 168, 3.2 kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye /
SkPur (Rkh), Revākhaṇḍa, 168, 3.2 kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye /
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 170, 10.2 kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim //
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 171, 5.2 saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati //
SkPur (Rkh), Revākhaṇḍa, 171, 5.2 saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati //
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 171, 12.2 nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam //
SkPur (Rkh), Revākhaṇḍa, 171, 17.2 kena karmavipākena iha jātyantaraṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 171, 17.3 dānadharmaphalenaiva kena svargaṃ ca gacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 171, 27.2 na kasya karmaṇāṃ lepaḥ svayamevopabhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 35.2 idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 171, 43.2 vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 171, 44.1 svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim /
SkPur (Rkh), Revākhaṇḍa, 171, 46.1 paryaṭase kimarthaṃ tvaṃ niśīye vahanaṃ nu kim /
SkPur (Rkh), Revākhaṇḍa, 171, 46.1 paryaṭase kimarthaṃ tvaṃ niśīye vahanaṃ nu kim /
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 172, 24.2 kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 10.3 kimuktaṃ śrotum icchāmi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 180, 9.2 kimetaddevadeveśa carācaranamaskṛta /
SkPur (Rkh), Revākhaṇḍa, 180, 38.2 kiṃ te 'dya kriyatāṃ brūhi varado 'haṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 181, 3.2 bhṛgukacche sa viprendro nivasan kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 4.1 ko vā vṛṣa iti proktas tat khātaṃ yena khānitam /
SkPur (Rkh), Revākhaṇḍa, 181, 9.2 uvāca devī deveśaṃ kimidaṃ dṛśyate prabho //
SkPur (Rkh), Revākhaṇḍa, 181, 20.1 kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 20.1 kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 20.2 karomi kasya nidhanamakāle parameśvara //
SkPur (Rkh), Revākhaṇḍa, 181, 45.1 tvadguṇanikarānvaktuṃ śaktirmānuṣasyāsya /
SkPur (Rkh), Revākhaṇḍa, 181, 53.2 chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi //
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 183, 8.2 punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune //
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 189, 3.3 vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 3.3 vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 191, 5.1 tapasyugre vyavasitā ādityāḥ kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 23.3 kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 75.2 rāgadveṣau tathā lobhaṃ kaḥ kuryād amarāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 85.1 prayātu śakro mā garvamindratvaṃ kasya susthiram /
SkPur (Rkh), Revākhaṇḍa, 192, 86.1 kiṃ surūpaṃ kurūpaṃ vā yadā bhedo na dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 193, 45.1 kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 193, 45.1 kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //
SkPur (Rkh), Revākhaṇḍa, 194, 5.1 kenopāyena sa syān me bhartā nārāyaṇaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 41.3 ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca //
SkPur (Rkh), Revākhaṇḍa, 194, 41.3 ko vidhistatra dattā dakṣiṇā bhṛguṇāpi ca //
SkPur (Rkh), Revākhaṇḍa, 194, 42.1 vivāhayajñe samabhūtsruksruvagrahaṇe ca kaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 42.2 ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 194, 43.1 kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt /
SkPur (Rkh), Revākhaṇḍa, 194, 53.2 pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 194, 75.2 brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 78.2 vaktuṃ na kenacidyāti tataḥ kimuttaraṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 1.2 devatīrthe tu kiṃ nāma māhātmyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 195, 1.3 phalaṃ kiṃ snānadānādikāriṇāṃ jāyate mune //
SkPur (Rkh), Revākhaṇḍa, 198, 12.1 vada kena pathā yātā dasyavo dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 198, 21.2 śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi //
SkPur (Rkh), Revākhaṇḍa, 198, 22.3 doṣataḥ kiṃ gamiṣyāmi na hi me 'nyo parādhyati //
SkPur (Rkh), Revākhaṇḍa, 198, 29.2 brūhi kiṃ kriyatāṃ vipra sattvasthānaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //
SkPur (Rkh), Revākhaṇḍa, 198, 32.2 keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam //
SkPur (Rkh), Revākhaṇḍa, 198, 32.2 keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam //
SkPur (Rkh), Revākhaṇḍa, 198, 33.1 santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 35.2 jarāśca vividhāḥ keṣāṃ dṛśyante vyādhayas tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //
SkPur (Rkh), Revākhaṇḍa, 198, 45.1 na rujā mama kāpi syācchūlasaṃprotite 'gake /
SkPur (Rkh), Revākhaṇḍa, 198, 45.2 amṛtasrāvi tacchūlaṃ prabhāvāt kasya śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 198, 61.2 īdṛśenaiva rūpeṇa keṣu sthāneṣu tiṣṭhasi /
SkPur (Rkh), Revākhaṇḍa, 200, 2.2 sāvitrī dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 2.3 prasannā vā varaṃ kaṃ ca dadāti kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 3.2 kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 78.3 ye mitradrohiṇaḥ pāpās teṣāṃ kiṃ śāsanaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 81.2 viśvastaṃ dhanalobhena ko daṇḍo 'sya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 209, 92.1 teṣāṃ gatirna vedeṣu purāṇeṣu ca kathā /
SkPur (Rkh), Revākhaṇḍa, 209, 99.1 bhavati sparśanāttasya kimetena kṛtāmalam /
SkPur (Rkh), Revākhaṇḍa, 209, 103.3 narake na sthitiryasya tasya kiṃ kriyatāṃ vada //
SkPur (Rkh), Revākhaṇḍa, 209, 140.2 pāpāni yāni kāni syuḥ koṭijanmārjitānyapi //
SkPur (Rkh), Revākhaṇḍa, 209, 170.1 ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam /
SkPur (Rkh), Revākhaṇḍa, 209, 171.2 gatimīdṛgvidhāṃ yānti na jāne tava gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 172.2  gatistava saṃbhāṣyā dehyanujñāṃ mama prabho //
SkPur (Rkh), Revākhaṇḍa, 211, 10.1 dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan /
SkPur (Rkh), Revākhaṇḍa, 211, 16.2 tāvat kathaṃcit kenāpi gahanaṃ vanamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 13.3 kimetad iti papraccha kāraṇaṃ śaktimeva ca //
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /
SkPur (Rkh), Revākhaṇḍa, 218, 28.2 kenedamātmanāśāya hyajñānāt sāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 53.1 ko 'paraḥ sāgarāddevātsvargadvāravipāṭana /
SkPur (Rkh), Revākhaṇḍa, 220, 13.1 saṃcintya manasā keyamiti māṃ vai saridvarā /
SkPur (Rkh), Revākhaṇḍa, 221, 8.2 kiṃ tu dhāvadbhir atyugrairgaṇaiḥ śārvaiḥ pitāmaha /
SkPur (Rkh), Revākhaṇḍa, 221, 12.1 śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi /
SkPur (Rkh), Revākhaṇḍa, 221, 16.1 śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 221, 16.2  śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
SkPur (Rkh), Revākhaṇḍa, 221, 16.2 kā śaktiḥ kiṃ parijñānamidamuktaṃ kṣamasva me //
SkPur (Rkh), Revākhaṇḍa, 222, 3.3 na ko'pi saṃgatiṃ dhatte tena sārddhaṃ sabhāsvapi //
SkPur (Rkh), Revākhaṇḍa, 227, 10.2 kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 14.3 prāyaścittārthagamane ko vidhistaṃ vadasva me //
SkPur (Rkh), Revākhaṇḍa, 228, 1.2 parārthaṃ tīrthayātrāyāṃ gacchataḥ kasya kiṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 228, 1.2 parārthaṃ tīrthayātrāyāṃ gacchataḥ kasya kiṃ phalam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.1 kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi /
SkPur (Rkh), Revākhaṇḍa, 231, 52.1 sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet /
SkPur (Rkh), Revākhaṇḍa, 232, 13.1 kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 18.2 śaktiḥ kāpi saridrūpā reveyamavatāritā //
Sātvatatantra
SātT, 1, 29.2 dṛśyate tv adhikas tatra guṇo yāvati kaśca ha //
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 3, 5.1 kiṃtu jñānaprabhāvādeḥ pūrṇāṃśāṃśānudarśanāt /
SātT, 3, 36.3 kiṃ brahma paramaṃ sākṣāt kiṃ vā nārāyaṇo vibhuḥ //
SātT, 3, 36.3 kiṃ brahma paramaṃ sākṣāt kiṃ vā nārāyaṇo vibhuḥ //
SātT, 3, 37.1 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 37.2 kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak //
SātT, 3, 37.2 kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak //
SātT, 3, 55.2 kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ //
SātT, 4, 10.1 yadi tvadvākyaniṣṭhaḥ syād yo 'pi ko 'pi sadāśiva /
SātT, 4, 43.1 kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama /
SātT, 4, 43.4 niṣedhanīyaṃ kiṃ cātra bhaktistambhakaraṃ ca yat //
SātT, 5, 50.2 yena kenāpi bhāvena kīrtayan satataṃ harim //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 na śaknomi tadā deva kiṃ karomi vada prabho //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 224.2 kiṃ punar bhagavannāmnāṃ sahasrasya prakīrtanāt //
SātT, 8, 12.2 yadi te svargatiṃ yānti narakaṃ yānti ke tadā //
SātT, 8, 16.2 tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt //
SātT, 8, 18.1 tato 'dhiko 'sti ko devo lakṣmīkāntāj janārdanāt /
SātT, 8, 18.2 yannāmni ke na saṃyānti puruṣāḥ paramaṃ padam //
SātT, 8, 19.2 tato 'dhiko 'sti ko devaḥ kṛpāsindhor mahātmanaḥ //
SātT, 8, 20.2 tato 'dhiko 'sti ko devaḥ sukhārādhyāj jagadguroḥ //
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 21.1 yena kenāpi bhāvena yo 'pi ko 'pi bhajan janaḥ /
SātT, 8, 22.1 tato 'dhiko 'sti ko devaḥ devakīdevinandanāt /
SātT, 9, 52.1 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate /
Uḍḍāmareśvaratantra
UḍḍT, 1, 19.2 uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati //
UḍḍT, 6, 1.4 ye piṣṭvā lepaṃ kurvanti teṣāṃ śuci kāpi patati na muñcati /
UḍḍT, 6, 1.6 nivedanīyaḥ kasyāpi na kadācid iti bruve //
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /
UḍḍT, 12, 16.2 te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ //
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kathā //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kathā //
Yogaratnākara
YRā, Dh., 54.1 śaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ /
YRā, Dh., 88.2 kimatra bahunoktena dehalohakaraṃ matam //
YRā, Dh., 223.2 amarīkaroti hi mṛtaṃ ko'nyaḥ karuṇākaraḥ sūtāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 7, 15.1 ko 'dāt kasmā adāt kāmo 'dāt kāmāyādāt /
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 5, 9, 20.0  rādhad iti nava //
ŚāṅkhŚS, 15, 2, 9.1 kayā śubhā savayasaḥ sanīḍā iti marutvatīyam /
ŚāṅkhŚS, 15, 8, 9.0 kaṃ te dānā asakṣata yad adya kaś ca vṛtrahann iti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 15, 8, 9.0 kaṃ te dānā asakṣata yad adya kaś ca vṛtrahann iti brāhmaṇācchaṃsinaḥ //
ŚāṅkhŚS, 15, 17, 2.2 kiṃ svit putreṇa vindate tan naḥ prabrūhi nārada /
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /
ŚāṅkhŚS, 16, 5, 1.1 kiṃ svit sūryasamaṃ jyotiḥ kiṃ samudrasamaṃ saraḥ /
ŚāṅkhŚS, 16, 5, 1.1 kiṃ svit sūryasamaṃ jyotiḥ kiṃ samudrasamaṃ saraḥ /
ŚāṅkhŚS, 16, 5, 1.2 kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate //
ŚāṅkhŚS, 16, 5, 1.2 kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate //
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 6, 1.2 keṣu viṣṇus triṣu padeṣv iṣṭaḥ keṣu viśvaṃ bhuvanam āviveśa //
ŚāṅkhŚS, 16, 6, 1.2 keṣu viṣṇus triṣu padeṣv iṣṭaḥ keṣu viśvaṃ bhuvanam āviveśa //
ŚāṅkhŚS, 16, 6, 3.1 keṣv antaḥ puruṣa āviveśa kāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 6, 3.1 keṣv antaḥ puruṣa āviveśa kāny antaḥ puruṣe 'rpitāni /
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //
ŚāṅkhŚS, 16, 11, 9.0 ke ṣṭhā nara iti ca sūktam //
ŚāṅkhŚS, 16, 15, 8.0 tatra sarvān medhān ālabhante ye ke ca prāṇinaḥ //
ŚāṅkhŚS, 16, 20, 2.2 tad yat kiṃ ca dvividham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 21, 23.0 kas tam indreti sāmapragātho niṣkevalyasya //
ŚāṅkhŚS, 16, 21, 25.0 kaṃ navya iti kadvān //
ŚāṅkhŚS, 16, 21, 28.0 kad ū nv asyeti kadvān //
ŚāṅkhŚS, 16, 23, 4.0 tad yat kiṃ ca caturvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ vā ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 26, 2.0 sapta prāṇāḥ sapta chandāṃsi tad yat kiṃ ca saptavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //
ŚāṅkhŚS, 16, 29, 2.0 daśākṣarā virāḍ annaṃ virāṭ tad yat kiṃ ca daśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //