Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracūḍāmaṇi
Sūryaśatakaṭīkā
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 1.1 kutas tau jātau katamaḥ so ardhaḥ kasmāllokāt katamasyāḥ pṛthivyāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 2.4 kasmāddhyabheṣyat /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
Buddhacarita
BCar, 1, 39.1 kasmānnu hetoḥ kathitānbhavadbhiḥ varānguṇān dhārayate kumāraḥ /
Lalitavistara
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 7, 41.6 tatkasmāddhetor aprameyo hyānanda tathāgato gambhīro vipulo duravagāhaḥ /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 82.4 tatkasmāddhetor etat paramaṃ hi tasyā āyuṣpramāṇamabhūt /
LalVis, 7, 82.6 tatkasmāddhetoḥ vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṃ sphuṭet //
LalVis, 7, 96.3 tatkasmāddhetor ahaṃ ca mahārāja jīrṇo vṛddho mahallakaḥ /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 12, 17.4 tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ /
LalVis, 13, 141.2 tatkasmāddhetos tathā hi bhikṣavo bodhisattvo dīrgharātraṃ sagauravo 'bhūt /
Mahābhārata
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
Rāmāyaṇa
Rām, Ki, 19, 8.2 taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ //
Rām, Yu, 7, 2.2 sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān //
Saundarānanda
SaundĀ, 6, 13.2 kasmānnu hetordayitapratijñaḥ so 'dya priyo me vitathapratijñaḥ //
Kūrmapurāṇa
KūPur, 1, 27, 5.1 uvāca paramaprītaḥ kasmād deśānmahāmune /
KūPur, 1, 31, 20.2 provāca ko bhavān kasmād deśād deśamimaṃśritaḥ //
Matsyapurāṇa
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 21, 26.0 nṛtyaprasaktacittadṛṣṭāntāt kasmāt //
Ratnaṭīkā
Bhāgavatapurāṇa
BhāgPur, 3, 14, 3.2 daityarājasya ca brahman kasmāddhetor abhūn mṛdhaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 7.2 kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ //
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 36.2 kasmāddevātpravartante kasmin etat pratiṣṭhitam //
Rasendracūḍāmaṇi
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
Sūryaśatakaṭīkā
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //