Occurrences

Mahābhārata
Rāmāyaṇa
Pañcārthabhāṣya
Śatakatraya
Bhāratamañjarī
Tantrāloka
Āryāsaptaśatī
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 22, 17.2 keṣāṃ prahṛṣṭāstatrāgre yodhā yudhyanti saṃjaya /
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 95, 18.3 keṣāṃ saṃyamanīm adya gantum utsahate manaḥ //
MBh, 7, 95, 19.3 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja //
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 205, 26.1 keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ /
Rāmāyaṇa
Rām, Yu, 17, 8.1 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ /
Rām, Yu, 86, 3.2 vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 3, 3.0 keṣāṃ kena vā paraḥ //
PABh zu PāśupSūtra, 2, 25, 10.0 āha keṣāṃ kālanavikaraṇamathanāni karoti //
Śatakatraya
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
Bhāratamañjarī
BhāMañj, 13, 1553.2 etāḥ pīyūṣavāhinyaḥ keṣāṃ svecchāparigrahāḥ //
Tantrāloka
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
Āryāsaptaśatī
Āsapt, 2, 447.2 vīṇātantrīkvāṇaiḥ keṣāṃ na vikampate cetaḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 55.1 kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 198, 32.2 keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam //
SkPur (Rkh), Revākhaṇḍa, 198, 32.2 keṣāṃ daridrabhāvena keṣāṃ dhanavipattijam //
SkPur (Rkh), Revākhaṇḍa, 198, 33.1 santatyabhāvajaṃ keṣāṃ keṣāṃcit tadviparyayaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 35.2 jarāśca vividhāḥ keṣāṃ dṛśyante vyādhayas tathā //