Occurrences

Vaitānasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Harṣacarita
Matsyapurāṇa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Vaitānasūtra
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
Carakasaṃhitā
Ca, Sū., 13, 8.1 vicāraṇāḥ keṣu yojyā vidhinā kena tat prabho /
Harṣacarita
Harṣacarita, 1, 78.1 keṣu vā dhanyeṣu tapovanadhāmasu tapasyantī sthātum icchasi //
Matsyapurāṇa
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 22, 1.4 tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet //
Mugdhāvabodhinī
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 12.1 keṣu sthāneṣu tīrtheṣu pūjanīyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 198, 61.2 īdṛśenaiva rūpeṇa keṣu sthāneṣu tiṣṭhasi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 6, 1.2 keṣu viṣṇus triṣu padeṣv iṣṭaḥ keṣu viśvaṃ bhuvanam āviveśa //
ŚāṅkhŚS, 16, 6, 3.1 keṣv antaḥ puruṣa āviveśa kāny antaḥ puruṣe 'rpitāni /