Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Taittirīyopaniṣad
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 13, 3.0 tad āhuḥ devatāḥ svāhākṛtaya iti //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 3, 40, 1.0 dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti //
Atharvaprāyaścittāni
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
Atharvaveda (Paippalāda)
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 13, 9.2 yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam //
AVŚ, 8, 9, 25.1 ko nu gauḥ ka ekaṛṣiḥ kim u dhāma āśiṣaḥ /
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 1, 5.0  dakṣiṇā iti //
JaimŚS, 1, 23.0  dakṣiṇā iti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
Taittirīyopaniṣad
TU, 2, 2, 1.2 yāḥ kāśca pṛthivīṃ śritāḥ /
Ṛgveda
ṚV, 4, 23, 3.2  asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre //
Carakasaṃhitā
Ca, Sū., 13, 4.2 kālānupāne ke kasya kati kāśca vicāraṇāḥ //
Ca, Sū., 13, 7.1 ke mṛdukrūrakoṣṭhāḥ vyāpadaḥ siddhayaśca kāḥ /
Ca, Sū., 13, 7.1 ke mṛdukrūrakoṣṭhāḥ kā vyāpadaḥ siddhayaśca kāḥ /
Mahābhārata
MBh, 1, 212, 1.129 diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā /
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 5, 108, 19.2 brūhi gālava gacchāvo buddhiḥ dvijasattama //
MBh, 12, 54, 3.1 kāḥ kathāḥ samavartanta tasmin vīrasamāgame /
MBh, 12, 169, 8.3 amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām //
MBh, 13, 27, 18.2 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyaḥ pitāmaha //
MBh, 13, 27, 24.3 prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyastad ucyatām //
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
Manusmṛti
ManuS, 12, 95.1 yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ /
Rāmāyaṇa
Rām, Utt, 42, 4.2 kāḥ kathā nagare bhadra vartante viṣayeṣu ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 70.1 āsīc ca mama etā viṭaśāstram adhīyate /
BKŚS, 15, 38.1 mayā vegavatī pṛṣṭā kās tā iti tayoditam /
BKŚS, 26, 15.1 sa tu mām abravīt trastaḥ nāma priyadarśanā /
Daśakumāracarita
DKCar, 2, 4, 147.0 kathayata kāḥ stha yūyam //
Kūrmapurāṇa
KūPur, 1, 2, 30.1 yā vedabāhyāḥ smṛtayo yāśca kāśca kudṛṣṭayaḥ /
Matsyapurāṇa
MPur, 113, 1.3 kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 11.0 āha tasmin āyatane prativasatā kāḥ kriyāḥ kartavyāḥ //
PABh zu PāśupSūtra, 5, 20, 34.0 āha śūnyāgāraguhāvasthasyendriyajaye vartataḥ kāḥ kriyāḥ kartavyāḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 27.2 vinā vṛṣeṇa gāvo vinā kṛṣṇena ko vrajaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
Bhāratamañjarī
BhāMañj, 13, 790.2 pātakānāṃ phalāvāptiḥ kīdṛśī gatayaśca kāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 56.2 snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate //
Mugdhāvabodhinī
MuA zu RHT, 19, 56.2, 3.0 tāḥ auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.2 kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā //