Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
Atharvaprāyaścittāni
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
Atharvaveda (Paippalāda)
AVP, 1, 48, 2.2 kim idaṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVP, 1, 109, 4.2 ava syataṃ muñcataṃ kiṃ cid eno aṅgeṣu baddham uta yadṛśatvi //
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
Atharvaveda (Śaunaka)
AVŚ, 5, 13, 7.2 vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha //
AVŚ, 6, 51, 3.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś caranti /
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 7, 56, 6.2 atha kiṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVŚ, 7, 70, 1.1 yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā /
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 10, 1, 20.2 ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi //
AVŚ, 13, 3, 23.2 kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ /
AVŚ, 14, 2, 19.1 uttiṣṭhetaḥ kim icchantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt /
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 19.3 tāṃ vidyāt puṇyalakṣmīkāṃ kiṃ jñānena kariṣyatīti //
BhārGS, 1, 21, 5.1 teṣām ekaikam avekṣamāṇāṃ pṛcchati kiṃ paśyasīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 9.2 kim u tad brahmāved yasmāt tat sarvam abhavad iti //
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 3, 1, 7.5 kiṃ tābhir jayatīti /
BĀU, 3, 1, 8.5 kiṃ tābhir jayatīti /
BĀU, 3, 1, 10.7 kiṃ tābhir jayatīti /
BĀU, 3, 9, 19.2 yad idaṃ kurupañcālānāṃ brāhmaṇān atyavadīḥ kiṃ brahma vidvān iti /
BĀU, 4, 4, 12.2 kim icchan kasya kāmāya śarīram anu saṃjvaret //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
Chāndogyopaniṣad
ChU, 4, 14, 2.6 kiṃnu somya kila te 'vocann iti //
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 12, 1.5 kim atra paśyasīti /
ChU, 6, 12, 1.9 kim atra paśyasīti /
ChU, 8, 7, 3.3 kim icchantāv avāstam iti /
ChU, 8, 8, 1.3 tau ha prajāpatir uvāca kiṃ paśyatheti /
ChU, 8, 8, 2.3 tau ha prajāpatir uvāca kiṃ paśyatheti //
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
Gobhilagṛhyasūtra
GobhGS, 2, 7, 10.0 kiṃ paśyasītyuktvā prajām iti vācayet //
Gopathabrāhmaṇa
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 24, 18.0 kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti //
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 31, 6.0 kiṃ saumya vidvān iti //
GB, 1, 1, 31, 12.0 kiṃ saumya ta ācāryo 'dhyetīti //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 31, 11.1 sa yaddha kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute /
JUB, 1, 43, 8.1 atha kim upāssa iti /
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
JUB, 1, 60, 1.4 tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati /
JUB, 1, 60, 1.4 tasmād bahu kiṃ ca kiṃ ca manasā dhyāyati /
JUB, 1, 60, 2.3 tasmād bahu kiṃ ca kiṃ ca vācā vadati /
JUB, 1, 60, 2.3 tasmād bahu kiṃ ca kiṃ ca vācā vadati /
JUB, 1, 60, 3.3 tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati /
JUB, 1, 60, 3.3 tasmād bahu kiṃ ca kiṃ ca cakṣuṣā paśyati /
JUB, 1, 60, 4.3 tasmād bahu kiṃ ca kiṃ ca śrotreṇa śṛṇoti /
JUB, 1, 60, 4.3 tasmād bahu kiṃ ca kiṃ ca śrotreṇa śṛṇoti /
JUB, 1, 60, 5.3 tasmād bahu kiṃ ca kiṃ cāpānena jighrati /
JUB, 1, 60, 5.3 tasmād bahu kiṃ ca kiṃ cāpānena jighrati /
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 20, 9.2 kim abhīti /
JUB, 3, 21, 1.1 kim abhīti /
JUB, 3, 21, 11.2 kim abhīti /
JUB, 3, 22, 1.1 kim abhīti /
JUB, 3, 22, 5.2 kim abhīti /
JUB, 3, 23, 1.1 kim abhīti /
JUB, 3, 23, 5.2 kim abhīti /
JUB, 3, 24, 1.1 kim abhīti /
JUB, 3, 24, 5.2 kim abhīti /
JUB, 3, 25, 1.1 kim abhīti /
JUB, 3, 25, 5.2 kim abhīti /
JUB, 3, 26, 1.1 kim abhīti /
JUB, 3, 26, 5.2 kim abhīti /
JUB, 3, 27, 1.1 kim abhīti /
JUB, 3, 27, 9.2 kim abhīti /
JUB, 3, 28, 1.1 kim abhīti /
JUB, 3, 28, 2.2 kim abhīti /
JUB, 3, 31, 5.1 sa kiṃ vettheti /
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 8, 8.1 taṃ hovāca kiṃ ta āgāsyāmīti /
Jaiminīyabrāhmaṇa
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 43, 7.0 kiṃ tātā3 iti //
JB, 1, 44, 1.0 kiṃ pañcamam iti //
JB, 1, 44, 12.0 kiṃ ṣaṣṭham iti //
JB, 1, 46, 9.0 sa kim avidvān pravṛñjyāt //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
JB, 1, 50, 17.0 tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti //
JB, 1, 76, 1.0 tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 3.0 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti //
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 271, 7.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 14.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 21.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 28.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 3, 123, 11.0 tau tvā kim avocatām iti //
JB, 3, 123, 13.0 sā tvaṃ kim avoca iti //
Kauśikasūtra
KauśS, 3, 3, 18.0 kim āhārṣīr iti //
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 12, 2, 20.2 somam etat pibata yat kiṃ cāśnīta brāhmaṇāḥ /
Khādiragṛhyasūtra
KhādGS, 2, 2, 27.0 uttaraghṛtamavekṣantīṃ pṛccheta kiṃ paśyasīti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
Kāṭhakasaṃhitā
KS, 6, 6, 50.0 agnihotriṇe tatra yat kiṃ ca dadāti tad barhiṣyam //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 10, 1, 10.0 samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte //
KS, 10, 1, 68.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 10, 6, 66.0 yad vai kiṃ ca vindate tad vasu //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 13, 3, 94.0 tatra yat kiṃ ca dadāti tad dakṣiṇā //
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 11.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 18.0 tām apṛcchat kim abhyagann iti //
MS, 1, 6, 13, 27.0 tām apṛcchat kim abhyagann iti //
Pañcaviṃśabrāhmaṇa
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 19.2 yamadūta namas te 'stu kiṃ tvā kārkāriṇo 'bravīd iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 5.7 kiṃ bhāgadheyam abhijaniṣya iti /
TB, 2, 2, 3, 4.6 kim bhāgadheyam abhijaniṣya iti /
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
TB, 2, 2, 10, 3.7 kiṃ kiṃ vā akaram iti /
TB, 2, 3, 2, 5.8 yat kiṃ ca pratigṛhṇīyāt /
TB, 2, 3, 4, 6.10 yat kiṃ ca pratigṛhṇīyāt /
Taittirīyasaṃhitā
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
Taittirīyāraṇyaka
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 13, 5.0 apa upaspṛśya gṛhāneti tato yat kiṃ ca dadāti sā dakṣiṇā //
Vaitānasūtra
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 38.0 kiṃ karavāṇīty āmantrya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 2, 1, 1, 5.10 tasmād enena na dhāvayati na kiṃ cana karoti /
ŚBM, 2, 2, 2, 12.2 atha yūyaṃ kiṃ kariṣyatheti //
ŚBM, 2, 2, 4, 9.3 sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate //
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 7, 7.3 yad vā idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 7, 9.1 taddha smaitad āruṇir āha kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyān manyeta /
ŚBM, 4, 5, 8, 14.1 tad āhur na sahasre 'dhi kiṃ cana dadyāt /
ŚBM, 4, 5, 10, 1.2 sa yadi vindanti kim ādriyeran /
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 10, 3, 3, 1.2 taṃ hovāca kim mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 2.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 3.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 4.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 5.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 5, 16.8 evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 6, 2, 2.2 tasmin yat kiṃ cābhyādadhaty āhitaya evāsya tāḥ /
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
Ṛgveda
ṚV, 1, 38, 1.1 kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ /
ṚV, 1, 43, 1.1 kad rudrāya pracetase mīḍhuṣṭamāya tavyase /
ṚV, 1, 161, 10.2 ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ //
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 1, 182, 3.1 kim atra dasrā kṛṇuthaḥ kim āsāthe jano yaḥ kaś cid ahavir mahīyate /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 3, 5.2 kathā mitrāya mīḍhuṣe pṛthivyai bravaḥ kad aryamṇe kad bhagāya //
ṚV, 4, 3, 6.1 kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye /
ṚV, 4, 3, 6.1 kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye /
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 5, 14.2 adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām //
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 4, 18, 6.2 etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti //
ṚV, 4, 23, 5.1 kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa /
ṚV, 5, 2, 3.2 dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ //
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 41, 11.1 kathā mahe rudriyāya bravāma kad rāye cikituṣe bhagāya /
ṚV, 5, 48, 1.1 kad u priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam /
ṚV, 5, 82, 2.1 asya hi svayaśastaraṃ savituḥ kaccana priyam /
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.1 kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra /
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 1.2 raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 47, 10.2 yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam //
ṚV, 7, 89, 5.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidroham manuṣyāś carāmasi /
ṚV, 8, 3, 13.1 kan navyo atasīnāṃ turo gṛṇīta martyaḥ /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 8, 8.1 kim anye pary āsate 'smat stomebhir aśvinā /
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 84, 5.2 kad u voca idaṃ namaḥ //
ṚV, 8, 93, 4.1 yad adya kac ca vṛtrahann udagā abhi sūrya /
ṚV, 8, 94, 7.1 kad atviṣanta sūrayas tira āpa iva sridhaḥ /
ṚV, 8, 94, 8.1 kad vo adya mahānāṃ devānām avo vṛṇe /
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 10, 6.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 48, 7.1 abhīdam ekam eko asmi niṣṣāḍ abhī dvā kim u trayaḥ karanti /
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 108, 1.1 kim icchantī saramā predam ānaḍ dūre hy adhvā jaguriḥ parācaiḥ /
Ṛgvedakhilāni
ṚVKh, 2, 13, 3.1 indras taṃ kiṃ vibhuṃ prabhuṃ bhānunā yaṃ jujoṣati /
ṚVKh, 4, 5, 32.1 uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
ṢB, 1, 6, 11.1 sa hovāca kiṃ hoṣyasīti //
Avadānaśataka
AvŚat, 11, 5.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena sārthavāho babhūva ahaṃ saḥ /
AvŚat, 12, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā kṣatriyo mūrdhābhiṣikto babhūva ahaṃ saḥ /
AvŚat, 14, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 15, 6.1 bhagavān āha kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 16, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 17, 17.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 18, 6.1 tat kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena brāhmaṇo babhūva ahaṃ saḥ /
AvŚat, 19, 7.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
AvŚat, 20, 13.1 kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena rājā babhūva ahaṃ saḥ /
Aṣṭasāhasrikā
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 20.6 sthaviraḥ subhūtirāha tatkiṃ manyase kauśika kācidatra sattvaparidīpanā kṛtā śakra āha no hīdamārya subhūte /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 6, 12.21 tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
Buddhacarita
BCar, 1, 53.2 ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo 'smi viśrambhitum arhasīti //
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā //
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 8, 33.1 anāryamasnigdhamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi /
Carakasaṃhitā
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 13, 4.1 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak /
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 16, 30.2 kā vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Sū., 30, 77.2 kiṃ vai vakṣyati saṃjalpe kuṇḍabhedī jaḍo yathā //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 1, 4, 50.2 kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ //
Lalitavistara
LalVis, 3, 8.6 sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena /
LalVis, 4, 25.1 kimapi subahu vadeyaṃ dharmaṃ yuṣmākamarthasaṃyuktam /
LalVis, 6, 47.2 sa tānavocat kimahaṃ mārṣāḥ kariṣyāmi ahamapi na labhe draṣṭum /
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
Mahābhārata
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 1, 214.34 kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat //
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 2, 138.2 akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham //
MBh, 1, 3, 27.6 kiṃ karavāṇīti //
MBh, 1, 3, 92.2 vatsottaṅka kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 93.2 kiṃ te priyaṃ karavāṇīti /
MBh, 1, 3, 97.3 kiṃ te priyam upaharāmi gurvartham iti //
MBh, 1, 3, 98.4 enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti /
MBh, 1, 3, 99.5 kim upaharāmi gurvartham iti //
MBh, 1, 3, 107.3 kiṃ karavāṇīti //
MBh, 1, 3, 116.3 ājñāpaya kiṃ karavāṇīti //
MBh, 1, 4, 2.5 kiṃ bhavantaḥ śrotum icchanti /
MBh, 1, 4, 2.6 kim ahaṃ bruvāṇīti //
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 12, 1.3 sarpā vā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 12, 5.8 kimarthaṃ rājaśārdūla rājā sa janamejayaḥ /
MBh, 1, 13, 1.2 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ /
MBh, 1, 13, 2.1 āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ /
MBh, 1, 13, 18.2 kimarthaṃ caiva naḥ śocyān anukampitum arhasi //
MBh, 1, 13, 19.3 brūta kiṃ karavāṇyadya jaratkārur ahaṃ svayam //
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe /
MBh, 1, 20, 15.20 kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā /
MBh, 1, 23, 8.3 kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān /
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 30, 15.6 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate /
MBh, 1, 32, 1.3 śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param /
MBh, 1, 32, 1.5 kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ /
MBh, 1, 32, 1.6 vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat //
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 36, 2.1 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi /
MBh, 1, 38, 5.1 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho /
MBh, 1, 38, 35.2 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 41, 9.2 kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ //
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 43, 33.3 tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukiḥ //
MBh, 1, 44, 6.2 kiṃ tu kāryagarīyastvāt tatastvāham acūcudam //
MBh, 1, 46, 15.3 kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati //
MBh, 1, 46, 18.2 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi /
MBh, 1, 53, 4.2 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 55, 3.5 janamejayena rājñā vai kimarthaṃ sūtanandana /
MBh, 1, 56, 33.5 sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam /
MBh, 1, 57, 57.11 śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām /
MBh, 1, 65, 6.3 āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi /
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 22.1 bhagavāṃstapasā yuktaḥ śrutvā kiṃ nu kariṣyati /
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 1, 68, 9.47 śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale /
MBh, 1, 68, 11.8 kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam /
MBh, 1, 68, 13.68 kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam /
MBh, 1, 68, 13.105 aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt /
MBh, 1, 68, 34.1 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi /
MBh, 1, 68, 34.2 na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me //
MBh, 1, 68, 53.2 prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase //
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 68, 70.1 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavatyasmi janmani /
MBh, 1, 69, 15.2 anāstiko 'pyudvijate janaḥ kiṃ punar āstikaḥ //
MBh, 1, 71, 35.2 vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim /
MBh, 1, 71, 35.4 vidyayā jīvito 'pyevaṃ hanyate karavāṇi kim //
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 73, 19.7 brūhyatrāgamanaṃ kiṃ vā śrotum icchāmi tattvataḥ /
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 20.3 tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 78, 14.5 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham /
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 78, 21.2 tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat /
MBh, 1, 82, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kim uktaḥ kathayeha satyam //
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 1.3 kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhām anvapadyaḥ //
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 92, 4.3 karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam //
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 94, 22.2 syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā //
MBh, 1, 94, 43.2 kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi //
MBh, 1, 94, 55.4 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana /
MBh, 1, 94, 69.2 putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ /
MBh, 1, 96, 6.8 mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata /
MBh, 1, 96, 53.90 kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati /
MBh, 1, 98, 17.17 pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt /
MBh, 1, 100, 10.2 kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati //
MBh, 1, 101, 15.4 śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi /
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 104, 9.39 yadyevaṃ manyase bhīru kim āhvayasi bhāskaram /
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 114, 9.3 kiṃ te kunti dadāmyadya brūhi yat te hṛdi sthitam /
MBh, 1, 114, 9.8 ājagāma tato vāyuḥ kiṃ karomīti cābravīt /
MBh, 1, 116, 22.57 kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām /
MBh, 1, 121, 20.4 vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat //
MBh, 1, 122, 19.2 ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe /
MBh, 1, 122, 38.6 idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te /
MBh, 1, 123, 34.2 kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ //
MBh, 1, 126, 38.1 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te /
MBh, 1, 128, 1.11 bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ /
MBh, 1, 134, 18.13 dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 134, 18.23 āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ /
MBh, 1, 134, 18.26 kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam /
MBh, 1, 134, 19.7 itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat //
MBh, 1, 134, 22.2 kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ /
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 3.2 pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ //
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 137, 20.1 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 140, 2.5 na bibheti hiḍimbī ca preṣitā kim anāgatā //
MBh, 1, 142, 4.2 ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi //
MBh, 1, 143, 4.2 rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati //
MBh, 1, 143, 16.24 bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī /
MBh, 1, 143, 36.8 kiṃ karomyaham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ /
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 145, 13.1 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham /
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 150, 3.1 kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ /
MBh, 1, 151, 1.13 tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ /
MBh, 1, 151, 25.66 mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam /
MBh, 1, 151, 25.73 kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha /
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 158, 14.2 idaṃ samupasarpanti tat kiṃ samupasarpatha //
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 160, 34.1 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi /
MBh, 1, 163, 4.2 tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt //
MBh, 1, 165, 26.4 viśvāmitrabalair ghorair bhagavan kim upekṣase //
MBh, 1, 165, 29.2 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase /
MBh, 1, 168, 8.2 asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te //
MBh, 1, 173, 2.3 kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā //
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 193, 20.2 sādhu vā yadi vāsādhu kiṃ vā rādheya manyase //
MBh, 1, 194, 7.2 paridyūnān vṛtavatī kim utādya mṛjāvataḥ //
MBh, 1, 199, 27.8 praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata /
MBh, 1, 199, 49.18 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān /
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 203, 16.2 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt /
MBh, 1, 204, 8.6 kiṃ nu nārī chalayati suraktā tu sulocanā /
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 1, 212, 1.266 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet /
MBh, 1, 212, 1.268 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi /
MBh, 1, 212, 21.1 kim idaṃ kuruthāprajñāstūṣṇīṃ bhūte janārdane /
MBh, 1, 212, 25.3 kim avāg upaviṣṭo 'si prekṣamāṇo janārdana //
MBh, 1, 215, 11.8 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 217, 1.6 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 217, 16.2 kiṃ nvime mānavāḥ sarve dahyante kṛṣṇavartmanā /
MBh, 1, 220, 30.4 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te //
MBh, 1, 221, 6.3 mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī /
MBh, 1, 221, 10.2 kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā //
MBh, 1, 223, 4.3 jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati //
MBh, 1, 223, 23.2 ubhayaṃ me garīyastad brūhi kiṃ karavāṇi te /
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 2, 0, 1.16 kiṃ cakāra mahātejāstanme brūhi dvijottama //
MBh, 2, 1, 3.2 tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te /
MBh, 2, 1, 8.4 vāsudeva mayā kartuṃ kim icchasi śubhānana //
MBh, 2, 1, 9.3 muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti /
MBh, 2, 6, 15.1 kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ /
MBh, 2, 11, 51.1 kim uktavāṃśca bhagavann etad icchāmi veditum /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 13, 51.1 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ /
MBh, 2, 15, 9.1 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati /
MBh, 2, 15, 10.2 sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati //
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 22, 34.1 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha /
MBh, 2, 23, 23.1 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te /
MBh, 2, 23, 26.3 sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te //
MBh, 2, 26, 14.2 uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha //
MBh, 2, 36, 14.1 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam /
MBh, 2, 40, 20.1 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ /
MBh, 2, 45, 44.2 bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi //
MBh, 2, 52, 10.3 kiṃ vā bhavānmanyate yuktarūpaṃ bhavadvākye sarva eva sthitāḥ sma //
MBh, 2, 60, 17.2 vihāya mānaṃ punar eva sabhyān uvāca kṛṣṇāṃ kim ahaṃ bravīmi //
MBh, 2, 62, 29.2 kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ //
MBh, 2, 62, 30.1 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ /
MBh, 2, 63, 5.1 prayojanaṃ cātmani kiṃ nu manyate parākramaṃ pauruṣaṃ ceha pārthaḥ /
MBh, 2, 65, 1.2 rājan kiṃ karavāmaste praśādhyasmāṃstvam īśvaraḥ /
MBh, 3, 1, 2.2 kim akurvanta kauravyā mama pūrvapitāmahāḥ //
MBh, 3, 5, 15.2 tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan //
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 10, 8.2 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām /
MBh, 3, 13, 3.2 garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan //
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 19, 17.2 gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ //
MBh, 3, 19, 18.2 kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ //
MBh, 3, 19, 19.1 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ /
MBh, 3, 19, 21.2 striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ //
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 19, 27.2 puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam //
MBh, 3, 19, 28.2 mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham //
MBh, 3, 23, 23.2 yo 'pi syāt pīṭhagaḥ kaścit kiṃ punaḥ samare sthitaḥ //
MBh, 3, 25, 11.2 yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān //
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 28, 19.2 dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate //
MBh, 3, 31, 40.2 dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute //
MBh, 3, 34, 5.2 artham utsṛjya kiṃ rājan durgeṣu paritapyase //
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 35, 16.2 prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha //
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 46, 1.3 dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt //
MBh, 3, 46, 36.2 nirdaheyur mama sutān kiṃ punar manyuneritāḥ //
MBh, 3, 49, 1.3 yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ //
MBh, 3, 53, 1.3 praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te //
MBh, 3, 53, 14.3 kim abravīcca naḥ sarvān vada bhūmipate 'nagha //
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 58, 30.3 tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate //
MBh, 3, 60, 3.1 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām /
MBh, 3, 60, 8.2 āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 60, 22.2 grāheṇānena vipine kimarthaṃ nābhidhāvasi //
MBh, 3, 61, 18.2 asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 19.2 araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi //
MBh, 3, 61, 21.2 īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 24.2 ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 52.1 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 67.2 brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane /
MBh, 3, 69, 13.2 kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam //
MBh, 3, 77, 17.2 paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi //
MBh, 3, 79, 1.3 pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam //
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 24.1 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te /
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 102, 16.2 kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha /
MBh, 3, 107, 15.2 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te /
MBh, 3, 107, 15.2 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te /
MBh, 3, 111, 21.1 na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya /
MBh, 3, 111, 22.2 dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt //
MBh, 3, 119, 1.3 kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana //
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 131, 4.2 apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi //
MBh, 3, 131, 13.3 suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam /
MBh, 3, 133, 8.3 aṅgātmānaṃ samavekṣasva bālaṃ kiṃ ślāghase durlabhā vādasiddhiḥ //
MBh, 3, 137, 11.2 abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe //
MBh, 3, 138, 4.1 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam /
MBh, 3, 157, 54.2 prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram //
MBh, 3, 163, 45.1 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te /
MBh, 3, 165, 16.3 dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna //
MBh, 3, 173, 1.3 ataḥ paraṃ kim akurvanta pārthāḥ sametya śūreṇa dhanaṃjayena //
MBh, 3, 176, 2.2 kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi //
MBh, 3, 176, 29.1 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam /
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 5.2 kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam //
MBh, 3, 178, 1.3 brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā //
MBh, 3, 178, 17.1 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate /
MBh, 3, 186, 126.2 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
MBh, 3, 198, 12.3 ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām //
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 12.2 guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 217, 6.2 kiṃ karomīti tāḥ skandaṃ samprāptāḥ samabhāṣata //
MBh, 3, 218, 8.2 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ /
MBh, 3, 218, 19.3 karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me //
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 226, 7.2 śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ //
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 3, 238, 15.2 kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham //
MBh, 3, 238, 15.2 kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham //
MBh, 3, 238, 34.1 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāviva /
MBh, 3, 238, 35.2 sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ /
MBh, 3, 239, 2.2 mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim /
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 240, 37.2 uttiṣṭha rājan kiṃ śeṣe kasmācchocasi śatruhan /
MBh, 3, 241, 1.3 dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama //
MBh, 3, 244, 1.3 kim akārṣur vane tasmiṃs tanmamākhyātum arhasi //
MBh, 3, 249, 2.1 atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu /
MBh, 3, 252, 13.2 mahābalā kiṃ tviha durbaleva sauvīrarājasya matāham asmi /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 267, 35.1 brūhi kiṃ te karomyatra sāhāyyaṃ puruṣarṣabha /
MBh, 3, 281, 11.2 kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi //
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 294, 2.2 kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ //
MBh, 3, 295, 1.3 pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 57.3 kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet //
MBh, 4, 1, 9.1 kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit /
MBh, 4, 1, 18.2 rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava //
MBh, 4, 2, 10.2 so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ //
MBh, 4, 2, 11.4 śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 16.2 gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati //
MBh, 4, 2, 20.2 varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.9 sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.43 bībhatsur bhīmadhanvā ca kiṃ kariṣyati cārjunaḥ /
MBh, 4, 2, 21.8 kiṃ tu kāryavaśād etad ācariṣyāmi kutsitam /
MBh, 4, 3, 1.2 kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi /
MBh, 4, 3, 5.10 kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi /
MBh, 4, 3, 12.3 kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā /
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 8, 3.2 apṛcchaṃścaiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 8, 7.2 samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 9, 3.1 kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi /
MBh, 4, 10, 9.1 idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam /
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 13, 21.1 tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka /
MBh, 4, 15, 23.1 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam /
MBh, 4, 16, 3.2 kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhavenmama //
MBh, 4, 16, 9.1 uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ /
MBh, 4, 17, 29.2 śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi //
MBh, 4, 18, 30.2 sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava //
MBh, 4, 18, 34.1 kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa /
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā /
MBh, 4, 24, 18.1 anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe /
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 36, 20.2 katthamāno 'bhiniryāya kimarthaṃ na yuyutsase //
MBh, 4, 40, 15.2 sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me //
MBh, 4, 45, 12.2 karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt //
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā /
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 4, 62, 4.2 ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te //
MBh, 4, 67, 1.2 kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama /
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 9, 44.2 kiṃ karomīti covāca kālasūrya ivoditaḥ /
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 7.2 vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ //
MBh, 5, 14, 12.1 kimartham asi samprāptā vijñātaśca kathaṃ tvaham /
MBh, 5, 15, 6.2 svāgataṃ te varārohe kiṃ karomi śucismite //
MBh, 5, 15, 7.1 bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini /
MBh, 5, 15, 29.4 na me tatra gatir brahman kim anyat karavāṇi te //
MBh, 5, 21, 7.1 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ /
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 29, 39.2 parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā //
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 33, 4.3 draṣṭum icchati te pādau kiṃ karotu praśādhi mām //
MBh, 5, 33, 12.2 sarvendriyāṇyaprakṛtiṃ gatāni kiṃ vakṣyatītyeva hi me 'dya cintā //
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 43, 22.3 yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi //
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 49, 1.2 kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata /
MBh, 5, 49, 2.1 kim icchatyabhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ /
MBh, 5, 55, 1.3 kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ //
MBh, 5, 63, 16.1 arjunastat tathākārṣīt kiṃ punaḥ sarva eva te /
MBh, 5, 70, 76.1 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram /
MBh, 5, 76, 5.1 kiṃ caitanmanyase kṛcchram asmākaṃ pāpam āditaḥ /
MBh, 5, 81, 64.1 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ /
MBh, 5, 89, 27.2 dharme sthitāḥ pāṇḍaveyāḥ kastān kiṃ vaktum arhati //
MBh, 5, 104, 22.3 kim āharāmi gurvarthaṃ bravītu bhagavān iti //
MBh, 5, 104, 24.2 kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata //
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 119, 21.1 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava /
MBh, 5, 126, 19.2 na ca rocayase rājan kim anyad buddhilāghavāt //
MBh, 5, 130, 4.1 kiṃ vācyāḥ pāṇḍaveyāste bhavatyā vacanānmayā /
MBh, 5, 138, 2.1 kim abravīd rathopasthe rādheyaṃ paravīrahā /
MBh, 5, 143, 1.3 prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te //
MBh, 5, 144, 6.2 tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryānmamāhitam //
MBh, 5, 144, 10.2 pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati //
MBh, 5, 145, 5.3 kim uktaḥ puṇḍarīkākṣa tannaḥ śaṃsitum arhasi //
MBh, 5, 145, 7.3 kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam /
MBh, 5, 145, 7.4 ācāryo vā mahābāho bhāradvājaḥ kim abravīt //
MBh, 5, 145, 8.2 putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam //
MBh, 5, 145, 9.1 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate /
MBh, 5, 150, 3.2 śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata //
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 156, 1.3 kim akurvanta kuravaḥ kālenābhipracoditāḥ //
MBh, 5, 162, 1.3 kim akurvanta me mandāḥ putrā duryodhanādayaḥ //
MBh, 5, 162, 3.2 kim uktavānmaheṣvāso bhīṣmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 4.2 kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ //
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 176, 29.1 kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ /
MBh, 5, 177, 2.2 ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te //
MBh, 5, 187, 3.2 yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te //
MBh, 5, 191, 14.1 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati /
MBh, 6, 12, 11.2 ukta eṣa mahārāja kim anyacchrotum icchasi //
MBh, 6, 15, 58.2 duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata //
MBh, 6, 15, 65.2 duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
MBh, 6, BhaGī 1, 1.3 māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya //
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 3, 33.2 prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati //
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 28.2 kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti //
MBh, 6, 41, 28.2 kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti //
MBh, 6, 41, 35.1 vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi /
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 41, 39.2 rājan kim atra sāhyaṃ te karomi kurunandana /
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 52.1 atastvāṃ klībavad brūmo yuddhād anyat kim icchasi /
MBh, 6, 41, 55.2 yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te //
MBh, 6, 41, 67.2 atastvāṃ klībavad brūmi yuddhād anyat kim icchasi //
MBh, 6, 41, 76.1 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te /
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 78.2 bravīmyataḥ klībavat tvāṃ yuddhād anyat kim icchasi //
MBh, 6, 41, 80.2 brūhi kim atra sāhyaṃ te karomi nṛpasattama /
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 55, 2.1 bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya /
MBh, 6, 61, 5.2 kena dattavarāstāta kiṃ vā jñānaṃ vidanti te /
MBh, 6, 73, 27.1 yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati /
MBh, 6, 85, 1.3 bhīṣmo droṇaḥ kṛpaścaiva kim akurvata saṃyuge //
MBh, 6, 87, 1.3 saṃgrāme kim akurvanta tanmamācakṣva saṃjaya //
MBh, 6, 92, 6.2 kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān //
MBh, 6, 97, 3.1 dhanaṃjayaśca kiṃ cakre mama sainyeṣu saṃjaya /
MBh, 6, 99, 43.2 yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca //
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 7, 1, 2.2 kim aceṣṭata viprarṣe hate pitari vīryavān //
MBh, 7, 1, 9.3 kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ //
MBh, 7, 1, 10.2 kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare //
MBh, 7, 5, 2.2 manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām //
MBh, 7, 8, 1.2 kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 8, 20.2 bhāradvājaḥ kim akarocchūraḥ saṃkrandano yudhi //
MBh, 7, 8, 21.2 sa satyasaṃdho balavān droṇaḥ kim akarod yudhi //
MBh, 7, 17, 28.2 gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ //
MBh, 7, 25, 2.1 kim arjunaścāpyakarot saṃśaptakabalaṃ prati /
MBh, 7, 25, 2.2 saṃśaptakā vā pārthasya kim akurvata saṃjaya //
MBh, 7, 28, 1.2 tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ /
MBh, 7, 41, 13.3 varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi //
MBh, 7, 50, 53.3 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham //
MBh, 7, 50, 57.1 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe /
MBh, 7, 61, 1.2 śvobhūte kim akārṣuste duḥkhaśokasamanvitāḥ /
MBh, 7, 61, 4.2 dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ //
MBh, 7, 61, 49.1 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt /
MBh, 7, 61, 49.1 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt /
MBh, 7, 69, 58.1 so 'bravīt svāgataṃ devā brūta kiṃ karavāṇyaham /
MBh, 7, 73, 2.2 naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi //
MBh, 7, 81, 1.3 pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya //
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 89, 27.2 putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata //
MBh, 7, 89, 28.2 kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 97, 1.3 nirhrīkā mama te putrāḥ kim akurvata saṃjaya //
MBh, 7, 97, 3.1 kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ /
MBh, 7, 97, 28.2 nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ //
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 102, 29.2 uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te //
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 107, 1.4 karṇo vā samare tāta kim akārṣīd ataḥ param //
MBh, 7, 110, 5.2 yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt //
MBh, 7, 113, 2.2 idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya //
MBh, 7, 118, 5.1 kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram /
MBh, 7, 118, 5.2 kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti //
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 125, 19.2 kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit //
MBh, 7, 126, 2.2 kim uktavān paraṃ tasmāt tanmamācakṣva saṃjaya //
MBh, 7, 126, 9.2 tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe //
MBh, 7, 126, 28.2 hato bhūriśravāścaiva kiṃ śeṣaṃ tatra manyase //
MBh, 7, 130, 2.2 yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata //
MBh, 7, 130, 4.1 kim amanyata durdharṣaḥ praviṣṭe śatrutāpane /
MBh, 7, 130, 4.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 133, 61.2 kim anyad daivasaṃyogānmanyase puruṣādhama //
MBh, 7, 134, 35.3 karṇo vaikartanaḥ sūta pratyapadyat kim uttaram //
MBh, 7, 134, 37.2 karṇo vaikartanaḥ sūta kim uttaram apadyata //
MBh, 7, 139, 10.1 kim amanyanta sainyāni praviṣṭe śatrutāpane /
MBh, 7, 139, 10.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 158, 16.2 drauṇikarṇakṛpāstāta te 'pyakurvan kim āhave //
MBh, 7, 160, 29.1 imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ /
MBh, 7, 166, 1.3 brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt //
MBh, 7, 166, 3.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 13.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 15.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 169, 5.2 śrutvā kim āhuḥ pāñcālyaṃ tanmamācakṣva saṃjaya //
MBh, 7, 171, 32.3 tathā duryodhanenokto drauṇiḥ kim akarot punaḥ //
MBh, 8, 1, 40.2 taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ //
MBh, 8, 1, 42.2 hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ //
MBh, 8, 5, 1.3 narendraḥ kiṃcid āśvasto dvijaśreṣṭha kim abravīt //
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 92.2 karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt //
MBh, 8, 5, 93.2 śakuniḥ saubalas tāta hate karṇe kim abravīt //
MBh, 8, 5, 94.2 karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata //
MBh, 8, 5, 96.2 aśvatthāmā hate karṇe kim abhāṣata saṃjaya //
MBh, 8, 5, 97.2 kṛpaḥ śāradvatas tāta hate karṇe kim abravīt //
MBh, 8, 5, 99.2 vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya //
MBh, 8, 7, 2.2 akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 8, 16, 1.2 pāṇḍye hate kim akarod arjuno yudhi saṃjaya /
MBh, 8, 24, 52.2 provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ //
MBh, 8, 26, 60.2 jugupiṣava ihaitya pāṇḍavaṃ kim u bahunā saha tair jayāmi tam //
MBh, 8, 27, 29.2 apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati //
MBh, 8, 29, 19.2 kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya //
MBh, 8, 35, 3.2 tataḥ paraṃ kim akarot putro duryodhano mama //
MBh, 8, 44, 2.2 kim akurvanta kuravas tan mamācakṣva saṃjaya //
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 50, 3.2 hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram /
MBh, 8, 56, 1.3 duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya //
MBh, 8, 56, 5.2 rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi //
MBh, 9, 1, 1.3 alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija //
MBh, 9, 1, 2.2 pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ //
MBh, 9, 3, 14.2 lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe //
MBh, 9, 3, 32.2 jayadratho hato rājan kiṃ nu śeṣam upāsmahe //
MBh, 9, 24, 39.2 yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati //
MBh, 9, 29, 1.3 mama sainyāvaśiṣṭāste kim akurvata saṃjaya //
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 31, 5.2 kim abravīt pāṇḍaveyāṃstanmamācakṣva saṃjaya //
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 41, 15.2 brūhi kiṃ karavāṇīti provāca munisattamam //
MBh, 9, 43, 35.1 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati /
MBh, 9, 43, 45.2 manasā cintayāmāsa kim ayaṃ labhatām iti //
MBh, 9, 47, 8.2 bhagavanmuniśārdūla kim ājñāpayasi prabho //
MBh, 9, 59, 1.3 kim abravīt tadā sūta baladevo mahābalaḥ //
MBh, 9, 60, 1.3 pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya //
MBh, 9, 63, 2.2 vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave //
MBh, 10, 1, 16.2 kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya //
MBh, 10, 2, 5.1 parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 3, 23.2 pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi //
MBh, 10, 6, 1.3 akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me //
MBh, 10, 9, 31.1 pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān /
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 11, 1, 1.3 dhṛtarāṣṭro mahārājaḥ śrutvā kim akaronmune //
MBh, 11, 1, 2.2 kṛpaprabhṛtayaścaiva kim akurvata te trayaḥ //
MBh, 11, 9, 1.3 kim aceṣṭata viprarṣe tanme vyākhyātum arhasi //
MBh, 11, 24, 19.1 kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana /
MBh, 12, 1, 16.1 kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam /
MBh, 12, 7, 4.2 ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ //
MBh, 12, 8, 7.2 saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati //
MBh, 12, 8, 25.2 rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ //
MBh, 12, 33, 4.2 asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana //
MBh, 12, 35, 1.3 kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha //
MBh, 12, 46, 1.2 kim idaṃ paramāścaryaṃ dhyāyasyamitavikrama /
MBh, 12, 49, 23.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama /
MBh, 12, 52, 3.1 kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau /
MBh, 12, 70, 1.3 kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha //
MBh, 12, 80, 20.2 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 12, 85, 2.2 kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran /
MBh, 12, 89, 18.2 kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet //
MBh, 12, 104, 5.2 kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī //
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 53.2 daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān //
MBh, 12, 110, 2.2 tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ //
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 119, 20.2 śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 122, 9.2 apṛcchad vasuhomastaṃ rājan kiṃ karavāṇi te //
MBh, 12, 127, 8.2 mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt /
MBh, 12, 130, 6.2 vṛttavijñānavān dhīraḥ kastaṃ kiṃ vaktum arhati //
MBh, 12, 136, 8.2 kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet //
MBh, 12, 136, 111.2 uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi //
MBh, 12, 136, 150.1 kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ /
MBh, 12, 136, 170.1 yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te /
MBh, 12, 137, 109.2 mayoktaṃ bharataśreṣṭha kim anyacchrotum icchasi //
MBh, 12, 142, 23.1 uvāca ca svāgataṃ te brūhi kiṃ karavāṇyaham /
MBh, 12, 142, 24.1 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi /
MBh, 12, 142, 24.1 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi /
MBh, 12, 149, 30.2 tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati //
MBh, 12, 149, 40.1 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha /
MBh, 12, 149, 78.2 tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha //
MBh, 12, 151, 11.1 mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi /
MBh, 12, 151, 34.2 vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te //
MBh, 12, 162, 44.1 kim idaṃ kuruṣe mauḍhyād viprastvaṃ hi kulodgataḥ /
MBh, 12, 165, 29.2 kiṃ kṛtvā dhārayeyaṃ vai prāṇān ityabhyacintayat //
MBh, 12, 167, 23.2 mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 169, 7.3 amoghāsu patantīṣu kiṃ dhīra iva bhāṣase //
MBh, 12, 169, 8.3 amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām //
MBh, 12, 171, 1.3 dhanatṛṣṇābhibhūtaśca kiṃ kurvan sukham āpnuyāt //
MBh, 12, 172, 1.3 kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim //
MBh, 12, 179, 10.1 tasmin pañcatvam āpanne jīvaḥ kim anudhāvati /
MBh, 12, 179, 10.2 kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā //
MBh, 12, 179, 10.2 kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā //
MBh, 12, 184, 1.2 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca /
MBh, 12, 185, 25.2 nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 186, 31.2 kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati //
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 32.3 mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ //
MBh, 12, 192, 33.3 abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ //
MBh, 12, 192, 37.2 svaśaktyā kiṃ karomīha tad bhavān prabravītu me //
MBh, 12, 192, 40.2 ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te /
MBh, 12, 192, 40.3 brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim //
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 192, 89.2 virūpa kiṃ dhārayate bhavān asya vadasva me /
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 193, 1.2 kim uttaraṃ tadā tau sma cakratustena bhāṣite /
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 193, 32.2 yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet //
MBh, 12, 211, 25.2 kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam //
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati //
MBh, 12, 212, 3.2 apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati //
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 213, 1.2 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 12, 215, 10.2 ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase //
MBh, 12, 215, 27.2 budhyamānasya darpo vā māno vā kiṃ kariṣyati //
MBh, 12, 218, 11.2 kathaṃ tvayā balistyaktaḥ kimarthaṃ vā śikhaṇḍini /
MBh, 12, 219, 21.2 tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati //
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 220, 72.1 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam /
MBh, 12, 221, 27.3 dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān //
MBh, 12, 227, 17.2 plavair aplavavanto hi kiṃ kariṣyantyacetasaḥ //
MBh, 12, 251, 20.1 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati /
MBh, 12, 253, 51.2 karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama //
MBh, 12, 256, 22.2 yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 270, 32.2 kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 273, 22.2 brūhi kiṃ te karomyadya kāmaṃ kaṃ tvam ihecchasi //
MBh, 12, 273, 63.2 kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 274, 59.2 vistaraḥ kathitaḥ putra kim anyat prabravīmi te //
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 279, 2.1 kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama /
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
MBh, 12, 288, 5.2 kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman //
MBh, 12, 307, 13.2 kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi //
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 313, 51.2 tasmin vai vartase vipra kim anyat paripṛcchasi //
MBh, 12, 315, 18.2 tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te //
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 329, 34.4 kiṃ te priyaṃ karavāṇīti /
MBh, 12, 331, 18.1 kim abrūtāṃ mahātmānau naranārāyaṇāvṛṣī /
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 12, 345, 5.2 svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt //
MBh, 12, 349, 9.2 ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 6, 29.2 puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati //
MBh, 13, 7, 29.2 śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi //
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 14, 58.3 taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ //
MBh, 13, 20, 13.1 sukhaṃ prāpto bhavān kaccit kiṃ vā mattaścikīrṣasi /
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 22, 10.1 gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotum icchasi /
MBh, 13, 23, 1.2 kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam /
MBh, 13, 28, 11.2 ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati //
MBh, 13, 31, 64.2 vistareṇa mahārāja kim anyad anupṛcchasi //
MBh, 13, 33, 1.3 kiṃ kurvan karma nṛpatir ubhau lokau samaśnute //
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 4.2 karavāṇi priyaṃ kiṃ te tanme vyākhyātum arhasi /
MBh, 13, 51, 7.2 sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa /
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 52, 16.2 bhagavan paravantau svo brūhi kiṃ karavāvahe //
MBh, 13, 53, 1.2 tasminn antarhite vipre rājā kim akarot tadā /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 61, 93.2 mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 62, 2.1 kena tuṣyanti te sadyastuṣṭāḥ kiṃ pradiśantyuta /
MBh, 13, 67, 13.2 brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 70, 18.2 dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva //
MBh, 13, 80, 8.2 kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ //
MBh, 13, 94, 16.1 varān grāmān vrīhiyavaṃ rasāṃśca ratnaṃ cānyad durlabhaṃ kiṃ dadāni /
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 41.2 vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt //
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 97, 19.2 dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate //
MBh, 13, 98, 1.3 jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata //
MBh, 13, 100, 1.3 ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva //
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 13, 109, 4.2 upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate //
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 30.2 devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 128, 59.2 ekaikasyeha subhage kim anyacchrotum icchasi //
MBh, 13, 132, 39.2 svargamārgopagā bhūyaḥ kim anyacchrotum icchasi //
MBh, 13, 135, 3.2 kiṃ japanmucyate jantur janmasaṃsārabandhanāt //
MBh, 13, 148, 7.2 asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate /
MBh, 13, 151, 1.2 kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate /
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 14, 2, 15.2 kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 9, 21.2 tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccid vacaḥ pratigṛhṇāti tacca //
MBh, 14, 11, 4.3 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 14, 13, 6.2 mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati //
MBh, 14, 15, 1.3 rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau //
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 29, 4.2 mā muñca vīra nārācān brūhi kiṃ karavāṇi te //
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 55, 25.1 kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām /
MBh, 14, 57, 4.2 kim etad guhyavacanaṃ śrotum icchāmi pārthiva //
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 60, 10.1 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati /
MBh, 14, 62, 1.3 aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha //
MBh, 14, 66, 5.1 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 66, 7.2 te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ //
MBh, 14, 66, 8.1 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana /
MBh, 14, 66, 14.2 jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā //
MBh, 14, 67, 16.2 kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute //
MBh, 14, 67, 24.2 idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ //
MBh, 14, 77, 24.2 prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt //
MBh, 14, 80, 10.1 vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me /
MBh, 14, 96, 5.1 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte /
MBh, 15, 16, 9.2 sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati //
MBh, 15, 18, 8.1 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham /
MBh, 15, 35, 25.1 kim icchasi mahīpāla mattaḥ prāptum amānuṣam /
MBh, 15, 44, 1.3 dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ //
MBh, 15, 45, 4.1 ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te /
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
MBh, 16, 2, 6.2 ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati //
MBh, 17, 1, 1.3 pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate //
MBh, 18, 2, 45.1 kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 6, 7.2 sahabhāvaṃ kimartham tu parikalpayase tayoḥ //
MMadhKār, 7, 9.2 kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ //
Rāmāyaṇa
Rām, Bā, 8, 2.2 sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham //
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Bā, 15, 15.2 bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te //
Rām, Bā, 17, 34.1 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ /
Rām, Bā, 19, 21.1 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi /
Rām, Bā, 27, 11.2 ime sma naraśārdūla śādhi kiṃ karavāma te //
Rām, Bā, 30, 4.2 ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim //
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 32, 14.2 parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam //
Rām, Bā, 39, 8.2 kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām //
Rām, Bā, 47, 6.1 kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi /
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune //
Rām, Bā, 53, 3.1 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā /
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Bā, 72, 15.2 avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate //
Rām, Ay, 7, 5.1 rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati /
Rām, Ay, 7, 5.2 atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me /
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 7, 10.2 upaplutamahaughena kim ātmānaṃ na budhyase //
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te //
Rām, Ay, 8, 2.1 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
Rām, Ay, 8, 10.2 bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase /
Rām, Ay, 10, 7.2 bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi /
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 16, 8.2 kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati //
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 20, 7.2 kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi //
Rām, Ay, 20, 8.2 santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase //
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te /
Rām, Ay, 27, 20.2 kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā //
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Ay, 32, 20.2 rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate //
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 41, 32.2 kim idaṃ kiṃ kariṣyāmo daivenopahatā iti //
Rām, Ay, 41, 32.2 kim idaṃ kiṃ kariṣyāmo daivenopahatā iti //
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 46, 6.2 kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 47, 8.2 kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ //
Rām, Ay, 52, 4.2 so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ /
Rām, Ay, 52, 9.1 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
Rām, Ay, 52, 9.1 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
Rām, Ay, 52, 9.2 sumantra vanam āsādya kim uvāca ca maithilī /
Rām, Ay, 55, 11.2 bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate //
Rām, Ay, 57, 33.1 jānann api ca kiṃ kuryād aśaktir aparikramaḥ /
Rām, Ay, 58, 5.2 kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya //
Rām, Ay, 58, 26.2 kiṃ nu nāliṅgase putra sukumāra vaco vada //
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 62, 3.2 ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam //
Rām, Ay, 63, 6.2 suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase //
Rām, Ay, 64, 9.2 arogā cāpi kaikeyī mātā me kim uvāca ha //
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 67, 9.2 pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam //
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 68, 13.1 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam /
Rām, Ay, 68, 24.2 kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 81, 12.2 asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me //
Rām, Ay, 83, 2.1 śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham /
Rām, Ay, 85, 5.1 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ /
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 97, 2.1 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
Rām, Ay, 98, 20.1 ātmānam anuśoca tvaṃ kim anyam anuśocasi /
Rām, Ay, 98, 22.2 jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet //
Rām, Ay, 100, 13.2 annasyopadravaṃ paśya mṛto hi kim aśiṣyati //
Rām, Ay, 101, 16.1 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
Rām, Ay, 103, 16.2 kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi //
Rām, Ay, 103, 19.2 uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha //
Rām, Ay, 110, 4.1 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ /
Rām, Ay, 110, 15.2 prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me /
Rām, Ār, 2, 21.2 mayā preṣyeṇa kākutstha kimarthaṃ paritapyase //
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 9, 9.3 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau //
Rām, Ār, 16, 21.3 cirāya bhava bhartā me sītayā kiṃ kariṣyasi //
Rām, Ār, 19, 8.2 vasantau daṇḍakāraṇye kimartham upahiṃsatha //
Rām, Ār, 28, 6.2 kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa //
Rām, Ār, 35, 20.1 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa /
Rām, Ār, 45, 20.2 ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija //
Rām, Ār, 52, 25.2 pravṛttir upanetavyā kiṃ karotīti tattvataḥ //
Rām, Ār, 53, 21.2 kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā //
Rām, Ār, 56, 17.2 kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam //
Rām, Ār, 57, 2.1 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm /
Rām, Ār, 58, 23.1 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe /
Rām, Ār, 58, 23.2 vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase //
Rām, Ār, 58, 24.2 nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase //
Rām, Ār, 60, 11.1 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ /
Rām, Ār, 63, 3.1 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa /
Rām, Ār, 65, 25.2 vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām //
Rām, Ār, 66, 2.1 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau /
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ār, 67, 9.1 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati /
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 6, 11.2 ānayasva sakhe śīghraṃ kimarthaṃ pravilambase //
Rām, Ki, 7, 7.2 mahātmā ca vinītaś ca kiṃ punar dhṛtimān bhavān //
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 11, 30.1 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi /
Rām, Ki, 17, 24.2 abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi //
Rām, Ki, 17, 31.2 kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam //
Rām, Ki, 18, 16.2 jātyandha iva jātyandhair mantrayan drakṣyase nu kim //
Rām, Ki, 20, 4.2 kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase //
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Ki, 23, 5.2 mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase //
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Ki, 23, 28.2 śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim //
Rām, Ki, 24, 8.1 kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā /
Rām, Ki, 24, 35.2 pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase //
Rām, Ki, 26, 13.2 parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam //
Rām, Ki, 28, 20.2 kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase //
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Ki, 28, 26.1 tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit /
Rām, Ki, 31, 3.2 lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye //
Rām, Ki, 34, 8.2 viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ //
Rām, Ki, 35, 19.1 kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha /
Rām, Ki, 51, 17.2 brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ //
Rām, Ki, 52, 20.2 māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate //
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Ki, 65, 7.2 viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase //
Rām, Ki, 65, 35.1 viṣaṇṇā harayaḥ sarve hanuman kim upekṣase /
Rām, Su, 2, 26.2 prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ //
Rām, Su, 10, 7.1 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ /
Rām, Su, 10, 8.1 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām /
Rām, Su, 10, 9.1 kiṃ vā vakṣyati vṛddhaśca jāmbavān aṅgadaśca saḥ /
Rām, Su, 11, 22.1 kiṃ vā vakṣyati sugrīvo harayo vā samāgatāḥ /
Rām, Su, 18, 24.2 kiṃ kariṣyasi rāmeṇa subhage cīravāsasā //
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 22, 2.1 kiṃ tvam antaḥpure sīte sarvabhūtamanohare /
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 22, 36.2 kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate //
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Rām, Su, 28, 13.1 rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ /
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Su, 34, 12.1 kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām /
Rām, Su, 35, 63.2 anīśā kiṃ kariṣyāmi vināthā vivaśā satī //
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 37, 38.1 ahaṃ tāvad iha prāptaḥ kiṃ punaste mahābalāḥ /
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 49, 32.2 na sukhaṃ prāpnuyād anyaḥ kiṃ punastvadvidho janaḥ //
Rām, Su, 51, 12.2 kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam //
Rām, Su, 51, 32.2 rāmārthaṃ saṃbhramastādṛk kim agnir na kariṣyati //
Rām, Su, 53, 9.1 kim agnau nipatāmyadya āhosvid vaḍavāmukhe /
Rām, Su, 56, 68.2 sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi //
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 58, 8.2 devān api raṇe hanyāt kiṃ punastānniśācarān //
Rām, Su, 61, 12.1 kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ /
Rām, Su, 64, 8.1 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ /
Rām, Su, 64, 14.1 kim āha sītā hanumaṃstattvataḥ kathayasva me /
Rām, Su, 64, 15.1 madhurā madhurālāpā kim āha mama bhāminī /
Rām, Su, 65, 18.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 65, 21.2 sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ //
Rām, Su, 65, 22.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Su, 66, 10.2 kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara //
Rām, Su, 66, 22.1 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ /
Rām, Yu, 2, 2.1 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā /
Rām, Yu, 2, 21.2 kim uktvā bahudhā cāpi sarvathā vijayī bhavān //
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram /
Rām, Yu, 12, 9.1 suduṣṭo vāpyaduṣṭo vā kim eṣa rajanīcaraḥ /
Rām, Yu, 20, 18.1 kathaṃ svapiti jāgarti kim anyacca kariṣyati /
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 25, 7.2 jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ //
Rām, Yu, 39, 8.1 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm /
Rām, Yu, 39, 8.1 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm /
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 47, 64.1 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase /
Rām, Yu, 47, 93.2 avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena //
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 54, 5.1 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha /
Rām, Yu, 54, 17.2 sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha //
Rām, Yu, 55, 40.1 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi /
Rām, Yu, 56, 12.1 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā /
Rām, Yu, 57, 80.1 tiṣṭha kiṃ prākṛtair ebhir haribhistvaṃ kariṣyasi /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 74, 17.2 ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase //
Rām, Yu, 74, 25.1 adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi /
Rām, Yu, 75, 13.2 darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase //
Rām, Yu, 75, 24.1 akṛtvā katthase karma kimartham iha rākṣasa /
Rām, Yu, 99, 5.2 na vyapatrapase rājan kim idaṃ rākṣasarṣabha //
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Yu, 99, 26.2 yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 102, 25.1 kimarthaṃ mām anādṛtya kliśyate 'yaṃ tvayā janaḥ /
Rām, Yu, 104, 5.1 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam /
Rām, Yu, 104, 9.2 parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā //
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Utt, 1, 24.2 atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 1, 25.2 atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 2, 16.2 kiṃ tvam etat tv asadṛśaṃ dhārayasyātmano vapuḥ //
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 36.2 iyam asmyāgatā deva kiṃ kāryaṃ karavāṇyaham //
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 17, 4.1 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te /
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Rām, Utt, 20, 10.1 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam /
Rām, Utt, 20, 25.1 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati /
Rām, Utt, 21, 7.2 daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati //
Rām, Utt, 24, 19.2 abravīt kim idaṃ bhadre vaktum arhasi me drutam //
Rām, Utt, 25, 21.1 rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam /
Rām, Utt, 25, 40.2 rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te //
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 30, 7.2 kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ //
Rām, Utt, 30, 16.2 śatakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam //
Rām, Utt, 35, 11.1 kimarthaṃ vālī caitena sugrīvapriyakāmyayā /
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Rām, Utt, 42, 6.1 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me /
Rām, Utt, 44, 13.2 apavādabhayād bhītāḥ kiṃ punar janakātmajām //
Rām, Utt, 45, 23.2 harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa //
Rām, Utt, 47, 7.1 kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe /
Rām, Utt, 48, 16.2 abhivādayāmaḥ sarvāstvām ucyatāṃ kiṃ ca kurmahe //
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 52, 11.1 kim āgamanakāryaṃ vaḥ kiṃ karomi tapodhanāḥ /
Rām, Utt, 60, 5.2 tam uvāca tato rakṣaḥ kim anena kariṣyasi //
Rām, Utt, 60, 6.2 bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim //
Rām, Utt, 68, 16.2 tvayāyaṃ bhujyate saumya kimarthaṃ vaktum arhasi //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 79, 17.2 kimartham āgatā ceha satyam ākhyāta māciram //
Rām, Utt, 79, 22.1 atra kiṃ puruṣā bhadrā avasañśailarodhasi /
Rām, Utt, 81, 2.2 akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi //
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 85, 15.2 suvarṇena hiraṇyena kiṃ kariṣyāvahe vane //
Rām, Utt, 90, 7.1 kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha /
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Rām, Utt, 97, 11.2 kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt //
Saundarānanda
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
Saṅghabhedavastu
SBhedaV, 1, 5.1 evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.3 kiṃ nūnam asmān kṛṇavad arātiḥ /
ŚiraUpan, 1, 33.4 kim u dhūrtir amṛtaṃ martyasya somasūryapurastāt sūkṣmaḥ puruṣaḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
Agnipurāṇa
AgniPur, 6, 18.2 rogārtā kiṃ bhayodvignā kimicchasi karomi tat //
AgniPur, 9, 23.2 kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māṃ prati //
Amaruśataka
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 12.2 iti sarabhasaṃ dhvastapremṇi vyapetaghṛṇe jane punarapi hatavrīḍaṃ cetaḥ prayāti karomi kim //
AmaruŚ, 1, 20.1 paśyāmo mayi kiṃ prapadyata iti sthairyaṃ mayālambitaṃ kiṃ māmālapatītyayaṃ khalu śaṭhaḥ kopastayāpyāśritaḥ /
AmaruŚ, 1, 28.2 priyam abhisarasyevaṃ mugdhe samāhataḍiṇḍimā yadi kimadhikatrāsotkampaṃ diśaḥ samudīkṣase //
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 36.2 mā mā mānada māti māmalamiti kṣāmākṣarollāpinī suptā kiṃ nu mṛtā nu kiṃ manasi me līnā vilīnā nu kim //
AmaruŚ, 1, 46.1 purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ /
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
AmaruŚ, 1, 102.1 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā sarasahṛdayatvād avahitā /
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 40, 62.1 kiṃ śāsti śāstram asmin iti kalpayato 'gniveśamukhyasya /
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
AHS, Utt., 40, 88.2 bheḍādyāḥ kiṃ na paṭhyante tasmād grāhyaṃ subhāṣitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bhallaṭaśataka
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
Bodhicaryāvatāra
BoCA, 2, 47.2 tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye //
BoCA, 2, 62.2 ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ //
BoCA, 4, 18.2 apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā //
BoCA, 5, 65.2 nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi //
BoCA, 5, 67.2 kāyaṃ dāsyati gṛdhrebhyastadā tvaṃ kiṃ kariṣyasi //
BoCA, 6, 15.2 mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi //
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 54.1 mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati /
BoCA, 6, 81.1 trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kiṃ na vāñchasi /
BoCA, 6, 83.1 sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati /
BoCA, 6, 85.1 kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 6, 132.1 tuṣṭaḥ kiṃ nṛpatirdadyādyadbuddhatvasamaṃ bhavet /
BoCA, 6, 133.2 ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi //
BoCA, 7, 4.2 kimadyāpi na jānāsi mṛtyorvadanamāgataḥ //
BoCA, 7, 7.2 saṃtyajyāpi tadālasyamakāle kiṃ kariṣyasi //
BoCA, 7, 10.2 trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi //
BoCA, 7, 19.1 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
BoCA, 7, 19.2 sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham //
BoCA, 8, 21.1 māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ /
BoCA, 8, 21.2 māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ //
BoCA, 8, 43.2 prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim //
BoCA, 8, 45.2 gṛdhrair vyaktīkṛtaṃ paśya kimidānīṃ palāyase //
BoCA, 8, 55.2 yac ca śakyaṃ na tadvetti kiṃ tad āliṅgase mudhā //
BoCA, 8, 66.2 kimanartharucirlokastaṃ gandhenānulimpati //
BoCA, 8, 69.1 sa kiṃ saṃskriyate yatnādātmaghātāya śastravat /
BoCA, 8, 72.2 yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim //
BoCA, 8, 102.2 duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ //
BoCA, 8, 112.1 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 125.1 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
BoCA, 8, 125.2 yadi bhokṣye kiṃ dadāmīti parārthe devarājatā //
BoCA, 8, 161.2 kadāyaṃ kiṃ karotīti chalamasya nirūpaya //
BoCA, 8, 181.2 na ca sneho na ca dveṣastasmāt snehaṃ karomi kim //
BoCA, 9, 9.2 yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ //
BoCA, 9, 61.2 jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate //
BoCA, 9, 63.1 tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi /
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 9, 98.2 kimarthamayamāyāsaḥ bādhā kasya kuto bhavet //
BoCA, 9, 99.2 tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase //
BoCA, 9, 105.1 jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya sambhavaḥ /
BoCA, 9, 105.2 jñeyena saha cej jñānaṃ kimālambyāsya sambhavaḥ //
BoCA, 9, 118.1 kiṃkṛto hetubhedaścetpūrvahetuprabhedataḥ /
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 116.1 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ /
BKŚS, 5, 239.2 na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam //
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 7, 44.2 kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ //
BKŚS, 7, 70.1 tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ /
BKŚS, 10, 32.1 padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha /
BKŚS, 12, 48.2 apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti //
BKŚS, 12, 49.2 devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham //
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
BKŚS, 13, 26.1 unmatta kim asaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ /
BKŚS, 15, 37.1 nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam /
BKŚS, 15, 154.2 yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti //
BKŚS, 18, 76.2 kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt //
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 291.2 anyad eva kim apy eṣā mayi saṃbhāvayiṣyati //
BKŚS, 18, 301.2 kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ //
BKŚS, 19, 90.2 pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti //
BKŚS, 19, 90.2 pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti //
BKŚS, 20, 222.1 ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase /
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
BKŚS, 20, 301.2 vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ //
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
BKŚS, 21, 25.2 tataḥ kimapi niścitya nivṛtto mām abhāṣata //
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
BKŚS, 22, 65.1 ucyatām iti tenoktā karṇe kimapi sābravīt /
BKŚS, 22, 128.2 pānāhāravihāreṣu kim icchati bhavān iti //
BKŚS, 22, 198.1 tan māheśvara pṛcchāmi kim artham idam īdṛśam /
BKŚS, 22, 200.2 mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti //
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 23, 22.2 āgacchati kutaḥ kiṃ vā mad icchati bhavān iti //
BKŚS, 24, 66.1 kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ /
BKŚS, 26, 28.1 athāntaḥpurikā dāsī kimapi kretum āgatā /
Daśakumāracarita
DKCar, 1, 1, 60.2 kiṃ karomi kva yāmi bhavadbhirna kim adarśi iti //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 5, 9.6 kiṃ karomi /
DKCar, 1, 5, 18.7 kiṃ karomi iti //
DKCar, 2, 1, 4.1 asya ca tvatprasādasya kimupakṛtya pratyupakṛtavatī bhaveyam //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 61.1 tayoktam amba kiṃ bravīmi //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 134.1 yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 8, 183.0 asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
Divyāvadāna
Divyāv, 1, 98.0 paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti //
Divyāv, 1, 526.0 kiṃ manyadhve bhikṣavo yo 'sau sārthavāhaḥ eṣa evāsau śroṇaḥ koṭikarṇaḥ //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 225.0 vada kiṃ te varamanuprayacchāmīti //
Divyāv, 2, 401.0 kimasya praharāmīti matvā abhiprasannaḥ //
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 2, 444.0 kimidānīṃ karomi kastava bhrātā pūrṇaḥ //
Divyāv, 2, 458.0 kiṃ manyase grāmaṇīḥ kiṃ varaṃ rājā cakravartī uta tathāgato 'rhan samyaksambuddhaḥ kim ārya bhagavāṃlloka utpannaḥ utpannaḥ //
Divyāv, 2, 671.0 idānīṃ kiṃ karomi dagdhendhana iti //
Divyāv, 3, 11.1 kiṃ kuryādudapānena āpaścet sarvato yadi /
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 5, 37.0 kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ ahameva tena kālena tena samayena //
Divyāv, 7, 164.0 kiṃ manyadhve bhikṣavo yo 'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 10, 74.1 kiṃ manyadhve bhikṣavo yo 'sau gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatisnuṣā gṛhapatidāso gṛhapatidāsī ayameva meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca //
Divyāv, 13, 262.1 kimatra bhokṣya iti //
Divyāv, 13, 500.1 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva asau svāgato bhikṣustena kālena tena samayena //
Divyāv, 17, 213.1 yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti //
Divyāv, 17, 218.1 tato rājñā abhihitam kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva manuṣyāḥ karpāsavāṭān māpayanti //
Divyāv, 17, 225.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 18, 95.1 bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Divyāv, 18, 644.1 yato bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau atīte 'dhvani bhikṣus tripiṭa āsa ahameva sa tena kālena tena samayena //
Divyāv, 19, 12.1 kiṃ janayiṣyatīti //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 578.1 kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatir eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena //
Harivaṃśa
HV, 6, 49.2 pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi te //
HV, 9, 8.3 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām //
HV, 11, 8.3 etad ākhyātam icchāmi kiṃ kurvāṇo na śocati //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 222.1 kiṃ ca vijñāpayāmi //
Harṣacarita, 2, 10.1 nidrālasā ratnālokamapi nāsahanta dṛśaḥ kimuta jaraṭhamātapam //
Kirātārjunīya
Kir, 2, 21.1 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ /
Kir, 2, 40.1 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ /
Kir, 3, 7.2 saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte //
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 8, 54.2 janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate //
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kumārasaṃbhava
KumSaṃ, 2, 28.1 tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ /
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
Kāmasūtra
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 3, 2, 18.3 sā tvaṃ kim atra vakṣyasīti bālavibhīṣikair bālapratyāyanaiśca śanair enāṃ pratārayet /
Kātyāyanasmṛti
KātySmṛ, 1, 184.1 tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.1 kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 147.2 nirgacchati mukhād vāṇī mā gā iti karomi kim //
Kāvyālaṃkāra
KāvyAl, 2, 57.1 ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam /
KāvyAl, 2, 87.2 ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate //
KāvyAl, 3, 7.2 dviḥ saṃdadhāti kiṃ karṇaḥ śalyetyahirapākṛtaḥ //
KāvyAl, 5, 47.1 kimatyayaṃ tu yaḥ kṣepaḥ saukaryaṃ darśayatyasau /
Kūrmapurāṇa
KūPur, 1, 1, 83.2 kiṃ kariṣyāmi yogeśa tanme vada jaganmaya //
KūPur, 1, 9, 42.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 11, 255.2 ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari //
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 14, 2.2 kim akārṣīnmahābuddhe śrotumicchāma sāṃpratam //
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ //
KūPur, 1, 16, 6.2 brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham //
KūPur, 1, 26, 21.2 na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha //
KūPur, 1, 29, 1.3 kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
Laṅkāvatārasūtra
LAS, 2, 50.2 akaniṣṭhe kimarthaṃ tu vītarāgeṣu budhyase //
LAS, 2, 77.3 evaṃ hi pṛccha māṃ putra anyathā kiṃ nu pṛcchasi //
LAS, 2, 78.2 katyaṇuko bhavetkāyaḥ kiṃ nu eva na pṛcchasi //
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.12 tasya kimapekṣya nāstitvaṃ bhavati athānyadapekṣya vastu tadapyevaṃdharmi /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
Liṅgapurāṇa
LiPur, 1, 8, 35.1 sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ /
LiPur, 1, 10, 30.2 kiṃ tu guhyatamaṃ vakṣye sarvatra parameśvare //
LiPur, 1, 16, 18.1 uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi /
LiPur, 1, 17, 22.1 kimarthaṃ bhāṣase mohādvaktumarhasi satvaram /
LiPur, 1, 20, 38.1 etanme saṃśayaṃ brūhi kiṃ vā tvanyaccikīrṣasi /
LiPur, 1, 20, 41.1 kimatra bhagavānadya puṣkare jātasaṃbhramaḥ /
LiPur, 1, 20, 42.1 bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ /
LiPur, 1, 20, 48.2 yanmayānantaraṃ kāryaṃ brūhi kiṃ karavāṇyaham //
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 9.1 yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamīpsitam /
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ vā niṣkalaścetkaroti kim //
LiPur, 1, 30, 6.1 kiṃ kariṣyati me mṛtyurmṛtyormṛtyurahaṃ yataḥ /
LiPur, 1, 43, 32.1 uvāca brūhi kiṃ te'dya dadāmi varamuttamam /
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 44, 11.1 kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ /
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 9.2 kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ //
LiPur, 1, 62, 26.1 mama tvamekaḥ putro'si kimarthaṃ kliśyate bhavān /
LiPur, 1, 64, 73.2 trailokyaṃ śṛṇu śākteya aparādhyati kiṃ tava //
LiPur, 1, 69, 22.1 jāyasva śīghraṃ bhadraṃ te kimarthaṃ cābhitiṣṭhasi /
LiPur, 1, 93, 18.1 sa yāti śivasāyujyaṃ kiṃ punarbahuśaḥ smaran /
LiPur, 1, 93, 22.1 tuṣṭo'smi vatsa bhadraṃ te kāmaṃ kiṃ karavāṇi te /
LiPur, 1, 102, 4.2 kim arthaṃ tapasā lokānsaṃtāpayasi śailaje //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham /
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 3, 12.2 kimarthaṃ bhagavānatra cāgato 'si mahāmate //
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 4, 2.1 teṣāṃ vā kiṃ karotyeṣa bhagavān bhūtabhāvanaḥ /
LiPur, 2, 4, 10.2 gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet //
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
LiPur, 2, 5, 27.2 indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te //
LiPur, 2, 5, 95.2 tasthau tām āha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 103.2 sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi //
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 6, 15.2 kiṃ karomīti viprarṣe hyanayā saha bhāryayā //
LiPur, 2, 6, 79.1 kim aśnāmi mahābhāga ko me dāsyati vai balim /
LiPur, 2, 7, 1.2 kiṃ japānmucyate jantuḥ sarvalokabhayādibhiḥ /
LiPur, 2, 18, 7.2 kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya //
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
Matsyapurāṇa
MPur, 4, 22.3 kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ //
MPur, 10, 13.2 tataḥ sthitvaikadeśe tu kiṃ karomīti cābravīt //
MPur, 11, 15.2 devo'pyāha yamaṃ bhūyaḥ kiṃ karomi mahāmate //
MPur, 15, 14.2 kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ //
MPur, 20, 33.1 kimarthaṃ vada kalyāṇi saroṣavadanā sthitā /
MPur, 20, 33.2 sā tamāha sakopā tu kim ālapasi māṃ śaṭha //
MPur, 21, 19.2 kimapyāśaṅkya manasā tamapṛcchannareśvaram //
MPur, 25, 42.3 vidyayā jīvito'pyevaṃ hanyate karavāṇi kim //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 27, 11.1 anāyudhā sāyudhāyāḥ kiṃ tvaṃ kupyasi bhikṣuki /
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
MPur, 31, 20.3 tvaṃ ca yācasi kāmaṃ māṃ brūhi kiṃ karavāṇi tat //
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 32, 22.2 tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat //
MPur, 36, 4.3 tadā rājyaṃ sampradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam //
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 39, 5.2 ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi //
MPur, 39, 20.2 ākhyātametannikhilaṃ hi sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 44, 1.2 kimarthaṃ tadvanaṃ dagdhamāpavasya mahātmanaḥ /
MPur, 47, 31.2 kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati //
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
MPur, 47, 171.2 mahatā tapasā yuktā kimarthaṃ māṃ niṣevase //
MPur, 47, 173.1 kimicchasi varārohe kaste kāmaḥ samṛdhyatām /
MPur, 49, 60.3 kimarthaṃ tena te nīpāḥ sarve caiva praṇāśitāḥ //
MPur, 51, 47.3 vistareṇānupūrvyā ca kimanyacchrotumicchatha //
MPur, 60, 12.2 tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati //
MPur, 113, 56.3 pūrvaṃ mamānugrahakṛdbhūyaḥ kiṃ varṇayāmi vaḥ //
MPur, 113, 78.3 dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ //
MPur, 133, 15.2 rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate //
MPur, 136, 47.1 dānavāḥ pramathānetānprasarpata kim āsatha /
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 140, 22.2 śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi //
MPur, 141, 85.2 vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ //
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 147, 6.2 kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi /
MPur, 147, 11.2 kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi //
MPur, 147, 11.2 kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi //
MPur, 150, 143.2 kiṃ prayātāśca tiṣṭhadhvaṃ samare'maranirjitāḥ //
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 153, 3.2 kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ //
MPur, 154, 21.1 rajanīcaranātho'pi kiṃ bhīta iva bhāṣase /
MPur, 154, 23.2 kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām //
MPur, 154, 159.2 kiṃ punardurbhagā hīnā patiputradhanādibhiḥ //
MPur, 154, 206.3 kiṃ tu pañcaśarasyaiva samayo'yamupasthitaḥ //
MPur, 154, 209.2 upadeśena bahunā kiṃ tvāṃ prati vade priyam /
MPur, 154, 212.3 duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho //
MPur, 154, 279.2 kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi /
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 347.2 prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim //
MPur, 154, 350.1 prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim /
MPur, 154, 407.2 teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam //
MPur, 154, 550.3 kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 156, 16.1 kimāḍe dānavaśreṣṭha tapasā prāptumicchasi /
MPur, 157, 8.2 kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te /
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 160, 4.2 kiṃ bāla yoddhukāmo'si krīḍa kandukalīlayā //
MPur, 160, 8.2 alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate //
MPur, 167, 42.3 āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi //
MPur, 171, 9.2 kiṃ kurmastava sāhāyyaṃ bravītu bhagavānṛṣiḥ //
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
MPur, 171, 15.1 tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha /
Meghadūta
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Nāradasmṛti
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 53.1 nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham /
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
PABh zu PāśupSūtra, 1, 20, 5.0 āha kiṃ bhavatīti //
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
PABh zu PāśupSūtra, 1, 31, 10.0 āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 40, 8.0 āha kim ayam ādimattve sati nityo mokṣavat //
PABh zu PāśupSūtra, 1, 40, 13.0 āha kiṃ nityānāditve sati puruṣavaj jāyate //
PABh zu PāśupSūtra, 1, 40, 30.0 āha atra prapannaḥ kiṃ kariṣyati //
PABh zu PāśupSūtra, 1, 40, 31.0 kiṃ vā dāsyati //
PABh zu PāśupSūtra, 1, 42, 12.0 āha kiṃ bhavād viyogamātram evaikaṃ mṛgayate //
PABh zu PāśupSūtra, 2, 5, 53.0 āha kiṃ tat kāryaṃ bhagavān yugapadutpādayati kramaśo vā //
PABh zu PāśupSūtra, 2, 5, 54.0 kiṃ vā karmāpekṣaḥ anapekṣo vā //
PABh zu PāśupSūtra, 2, 13, 10.0 ataḥ kimekā cariḥ uta caridvayam uta caribahutvamiti //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ vā parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 5, 8, 16.0 āha kim etānīndriyāṇi parijñānamātrād eva jitāni bhavanti pradhānavat //
PABh zu PāśupSūtra, 5, 11, 4.0 āha kiṃ devanityataivāsya paro niṣṭhāyogaḥ //
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā //
PABh zu PāśupSūtra, 5, 31, 5.0 āha kiṃ jīvanameva paro lābha iti //
PABh zu PāśupSūtra, 5, 38, 20.0 āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 42, 8.0 tasyāyaṃ kiṃ prabhurbhavati neti //
Saṃvitsiddhi
SaṃSi, 1, 63.1 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim /
Suśrutasaṃhitā
Su, Sū., 35, 18.2 tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo 'nyalakṣaṇa iti /
Su, Utt., 60, 11.2 tejasvī vadati ca kiṃ dadāmi kasmai yo yakṣagrahaparipīḍito manuṣyaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 3.29 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
SKBh zu SāṃKār, 1.2, 4.6 evaṃ ca kiṃ nūnam asmān kṛṇavad arātiḥ /
SKBh zu SāṃKār, 1.2, 4.7 nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 31.2, 1.5 kimartham iti cet puruṣārtha eva hetuḥ /
SKBh zu SāṃKār, 32.2, 1.3 tat kiṃ karotīti /
SKBh zu SāṃKār, 51.2, 1.3 kim iha satyaṃ kiṃ paraṃ kiṃ naiḥśreyasaṃ kiṃ kṛtvā kṛtārthaḥ syām iti cintayato jñānam utpadyate /
SKBh zu SāṃKār, 60.2, 1.8 nivṛttā ca kiṃ karotītyāha //
SKBh zu SāṃKār, 64.2, 1.8 jñāne puruṣaḥ kiṃ karoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.32 arke cenmadhu vindeta kim arthaṃ parvataṃ vrajet /
Tantrākhyāyikā
TAkhy, 1, 69.1 kim ayaṃ pratibuddho 'bhihitavān //
TAkhy, 1, 163.1 āvayoḥ kiṃ prāptakālaṃ manyase //
TAkhy, 1, 385.1 kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 449.1 kim atra prāptakālaṃ manyate bhavān //
TAkhy, 1, 473.1 bhakṣayitvā kim uttaraṃ dāsyāmi //
TAkhy, 2, 243.1 tat kim adhunā gṛhaṃ gatvā kariṣye //
TAkhy, 2, 281.1 kiṃ nu te karavai //
Varāhapurāṇa
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
Viṃśatikākārikā
ViṃKār, 1, 6.2 iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 2.0 yatraiva ca vāsanā tatraiva tasyāḥ phalaṃ tādṛśo vijñānapariṇāmaḥ kiṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
Viṣṇupurāṇa
ViPur, 1, 5, 26.2 sṛjato jagadīśasya kim anyacchrotum icchasi //
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 12, 73.2 kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdi sthitam //
ViPur, 1, 13, 35.1 kiṃ karomīti tān sarvān viprān āha tvarānvitaḥ /
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 1, 16, 9.2 śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān //
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 2, 6, 53.2 saṃkṣepātsarvam ākhyātaṃ kiṃ bhūyaḥ śrotumicchasi //
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 15, 26.2 kiṃ vakṣyatīti tatrāpi śrūyatāṃ dvijasattama //
ViPur, 2, 15, 27.1 kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 3, 2, 62.2 manvantarādhipāṃścaiva kimanyat kathayāmi te //
ViPur, 3, 6, 33.2 maitreya vedasambaddhaṃ kimanyatkathayāmi te //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 6, 79.1 antar aṭavyām acintayat aho me 'tīva mūḍhatā kim aham akaravam //
ViPur, 5, 7, 59.3 nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 61.2 vasavaśca sahādityaistasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 63.2 paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 74.2 jīvitaṃ dīyatāmekamājñāpaya karomi kim //
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 5, 18, 22.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
ViPur, 5, 21, 12.2 mayi bhṛtye sthite devānājñāpayatu kiṃ nṛpaiḥ //
ViPur, 5, 37, 8.2 iyaṃ strī putrakāmasya babhroḥ kiṃ janayiṣyati //
ViPur, 6, 6, 43.3 guruniṣkṛtikāmo 'tra kim ayaṃ prārthyatām iti //
Śatakatraya
ŚTr, 1, 23.2 cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām //
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 19.2 ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām //
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
ŚTr, 3, 57.2 śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ //
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
ŚTr, 3, 70.2 sampāditāḥ praṇayino vibhavais tataḥ kiṃ kalpaṃ sthitās tanubhṛtāṃ tanavas tataḥ kim //
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
Śikṣāsamuccaya
ŚiSam, 1, 58.6 tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum /
Acintyastava
Acintyastava, 1, 8.2 kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 21.2, 5.0 sa copayuktaḥ kiṃ karoti ityāha //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Aṣṭāvakragīta, 5, 2.1 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
Aṣṭāvakragīta, 9, 7.1 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ /
Aṣṭāvakragīta, 15, 20.2 ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi //
Aṣṭāvakragīta, 18, 7.2 iti vijñāya dhīro hi kim abhyasyati bālavat //
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 8.2 niṣkāmaḥ kiṃ vijānāti kiṃ brūte ca karoti kiṃ //
Aṣṭāvakragīta, 18, 15.2 nirvāsanaḥ kiṃ kurute paśyann api na paśyati //
Aṣṭāvakragīta, 18, 16.2 kiṃ cintayati niścinto dvitīyaṃ yo na paśyati //
Aṣṭāvakragīta, 18, 17.2 udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 31.1 kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 6, 2.3 vartamāno vayasyādye tataḥ kim akarodbhavān //
BhāgPur, 1, 7, 1.3 śrutavāṃstadabhipretaṃ tataḥ kim akarodvibhuḥ //
BhāgPur, 1, 10, 1.3 sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kim akārṣīt tataḥ //
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 1, 14, 20.3 bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ //
BhāgPur, 2, 3, 13.3 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim //
BhāgPur, 3, 1, 37.1 kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
BhāgPur, 3, 2, 7.3 kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham //
BhāgPur, 3, 5, 50.1 tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te /
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 13, 2.3 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 20, 4.1 kim anvapṛcchan maitreyaṃ virajās tīrthasevayā /
BhāgPur, 3, 20, 9.3 kim ārabhata me brahman prabrūhy avyaktamārgavit //
BhāgPur, 3, 20, 11.1 sadvitīyāḥ kim asṛjan svatantrā uta karmasu /
BhāgPur, 3, 23, 27.2 vayaṃ karmakarīs tubhyaṃ śādhi naḥ karavāma kim //
BhāgPur, 3, 31, 9.3 smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate //
BhāgPur, 4, 5, 4.1 taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūtanāthaḥ /
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 14, 45.1 taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam /
BhāgPur, 4, 22, 43.2 sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade //
BhāgPur, 4, 25, 26.2 imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me //
BhāgPur, 8, 6, 15.2 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 10, 1, 10.1 vraje vasankimakaronmadhupuryāṃ ca keśavaḥ /
BhāgPur, 10, 4, 32.1 kimudyamaiḥ kariṣyanti devāḥ samarabhīravaḥ /
BhāgPur, 11, 1, 15.2 prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati //
BhāgPur, 11, 1, 18.1 kiṃ kṛtaṃ mandabhāgyair naḥ kiṃ vadiṣyanti no janāḥ /
BhāgPur, 11, 3, 16.2 trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi //
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
BhāgPur, 11, 7, 70.2 jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ //
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
BhāgPur, 11, 21, 42.1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet /
Bhāratamañjarī
BhāMañj, 1, 46.1 uttaṅkena tataḥ pṛṣṭā kiṃ dadāmīti tadvadhūḥ /
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 826.2 idaṃ no vihitaṃ dhātrā tatra tvaṃ kiṃ kariṣyasi //
BhāMañj, 1, 927.2 vācālatāṃ narapatiścāṭukāraḥ kimapyagāt //
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām //
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 172.2 vyasane saṃnipatito vivaśaḥ sa karoti kim //
BhāMañj, 5, 195.1 pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ /
BhāMañj, 5, 197.1 pūrvaṃ gāvalgane brūhi kimāha sa dhanaṃjayaḥ /
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 253.1 kimanyatra śṛṇoṣi tvaṃ dhṛtarāṣṭraḥ śṛṇotu te /
BhāMañj, 5, 266.2 dāne viṣayabhoge ca dhanahīnaḥ karoti kim //
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 5, 340.2 kiṃ vakṣyatīti sotkeṣu bhūpāleṣu jagadguruḥ //
BhāMañj, 5, 503.2 rādheyaḥ sūtaputro 'haṃ kiṃ karomītyabhāṣata //
BhāMañj, 5, 511.2 pañcaputraiva bhavatī kimanyadvicariṣyati //
BhāMañj, 5, 576.2 uccaiḥ kṛto 'si mithyaiva kiṃ kurmo bhīṣma bhūbhujā //
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 6, 258.2 yattu śakyaṃ mayā kiṃcidvṛddhenādya karomi kim //
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 7, 524.2 tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave //
BhāMañj, 7, 525.2 śrāntaśchinnadhanuḥkhaḍgastatkiṃ nāma vadanti naḥ //
BhāMañj, 7, 711.1 tasmin akālakalpānte rudraḥ kiṃ vapuṣāmunā /
BhāMañj, 7, 753.2 tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate //
BhāMañj, 13, 211.1 dhyāyantaṃ kimapi prahvo jagāda jagatīpatiḥ /
BhāMañj, 13, 213.1 ityuktaḥ kamalākāntaḥ kimapi dhyānamāsthitaḥ /
BhāMañj, 13, 255.2 kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ //
BhāMañj, 13, 274.2 kimanyatpeśaladhiyā khelante rājavallabhāḥ //
BhāMañj, 13, 512.2 nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti //
BhāMañj, 13, 729.1 yāte vaiphalyamārambhe kiṃ kuryāddraviṇotsukaḥ /
BhāMañj, 13, 812.1 athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama /
BhāMañj, 13, 860.1 naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā /
BhāMañj, 13, 875.1 api smarasi kiṃ daitya bhāsvatastava śāsanāt /
BhāMañj, 13, 1264.2 kimatra manyase yuktamityuktvā virarāma saḥ //
BhāMañj, 13, 1292.1 anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim /
BhāMañj, 13, 1783.2 galitakaraṇavṛttigrāmaniḥsyandalakṣyaḥ sapadi kimapi bhīṣmaścintayansaṃbabhūva //
BhāMañj, 17, 13.1 cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam /
Devīkālottarāgama
DevīĀgama, 1, 84.3 kālajñānaṃ varārohe kimanyat paripṛcchasi //
Garuḍapurāṇa
GarPur, 1, 15, 1.2 saṃsārasāgarād dhorāmucyate kiṃ japanprabho /
GarPur, 1, 89, 3.1 kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ /
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //
GarPur, 1, 113, 51.1 tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati /
Gītagovinda
GītGov, 1, 19.1 mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam /
GītGov, 1, 48.1 kāpi kapolatale militā lapitum kimapi śrutimūle /
GītGov, 2, 14.2 mām api kimapi taraṅgadanaṅgadṛśā manasā ramayantam //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 3, 5.1 kim kariṣyati kim vadiṣyati sā ciram viraheṇa /
GītGov, 3, 5.1 kim kariṣyati kim vadiṣyati sā ciram viraheṇa /
Hitopadeśa
Hitop, 0, 23.2 dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati //
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 1, 3.9 na jāne kim anabhimataṃ darśayiṣyati /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 58.9 jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit /
Hitop, 1, 59.1 gṛdhro brūte brūhi kim artham āgato 'si /
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 1, 200.4 kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 49.3 karaṭako brūte atha bhavān kiṃ bravīti /
Hitop, 2, 59.1 karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān /
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Hitop, 2, 85.14 na jāne kruddhaḥ svāmī kiṃ vidhāsyati /
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 127.1 piṅgalakaḥ sādaram āha atha bhavān kiṃ vaktum icchati /
Hitop, 2, 154.2 damanaka āha kiṃ bravīmi mandabhāgyaḥ /
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 15.4 andhā iva kiṃ kurmaḥ kva yāmaḥ /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 26.16 bandhaky avadad re barbara kiṃ vadasi śṛṇu /
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 121.5 locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati //
Hitop, 3, 146.4 api dhanvantarir vaidyaḥ kiṃ karoti gatāyuṣi //
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 103.2 tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi /
Hitop, 4, 141.9 viṣṇuśarmenoktam aparaṃ kiṃ kathayāmi tad ucyatām /
Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 4, 55.1 mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
KSS, 1, 5, 4.2 kriyeta cedviruddhaṃ ca kiṃ sa kuryānmayi sthite //
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 2, 4, 75.2 kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti //
KSS, 2, 4, 96.1 dhanamasti ca me bhūri kimanyena karomyaham /
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 6, 41.1 sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 3, 1, 42.2 rājaputraḥ kimapyekastāvattasyāmavātarat //
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 3, 21.1 jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 4, 373.2 subahūnāgato 'smīha kimanyadvacmi sundari //
KSS, 3, 4, 381.2 anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ //
KSS, 4, 1, 80.1 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 1, 77.2 kiṃ satyam āha vipro 'sāviti pitrāpyapṛcchyata //
KSS, 5, 1, 172.1 tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat /
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
KSS, 5, 3, 193.1 āryaputra viṣaṇṇo 'si kim adya nanu vedmyaham /
KSS, 6, 1, 153.1 svairaṃ mantrayamāṇau ca mithaḥ kim api tāvubhau /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
Kālikāpurāṇa
KālPur, 53, 32.1 kimicchasīti vacanaṃ vyāharantīṃ muhurmuhuḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 208.2 spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram //
Mātṛkābhedatantra
MBhT, 7, 45.1 samāptaṃ kavacaṃ devi kim anyac chrotum icchasi /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.2 provāca codanādharmaḥ kim arthaṃ nānuvartyate //
MṛgT, Vidyāpāda, 1, 22.2 kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam //
MṛgT, Vidyāpāda, 11, 9.2 rāgo'pi satyavairāgye kalāyoniḥ karoti kim //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 1.1 śabdavyatiriktā hi yadi devatā vidyate kiṃ vigrahavatī avigrahā ubhayarūpānubhayarūpā vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 12.0 kiṃ karotīty āha pūrvavyatyāsitasyāṇoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 7.0 atha prathamataḥ parameśvaraḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 2.0 asato hi kāryasya vandhyāsutāder ivotpattaye kiṃ kila kārakāṇi kuryuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 2.0 nahyekaṃ janakaṃ kiṃ tarhi sāmagryeva kāryajaniketi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 4.0 nahi anayorāśraye virodhaḥ kiṃtu viṣaye //
Narmamālā
KṣNarm, 2, 48.2 kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 21.0 atra kimayaṃ vācaḥ akālajā atra klaibyamiti ityevamādibhiḥ sṛmarādityādi kimayaṃ akālajā klaibyamiti ityevamādibhiḥ sṛmarādityādi kecit saumyaḥ punaḥ asamaye ghṛtādiśabdena ṣaṇḍhatetyarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 24.0 nanvete svabhāvakrodhanā api kim uddīpanam apekṣante //
Rasahṛdayatantra
RHT, 1, 20.2 sphurito'pyasphuritatanoḥ karoti kiṃ jantuvargasya //
Rasamañjarī
RMañj, 9, 18.2 kiṃ punaryadi yujyate madhukarpūrapāradaiḥ //
Rasaratnasamuccaya
RRS, 12, 53.2 cāturthikaṃ trirātraṃ vā nāśayet kimutāparān //
Rasaratnākara
RRĀ, Ras.kh., 3, 175.2 yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim //
Rasārṇava
RArṇ, 1, 10.1 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
RArṇ, 1, 10.2 ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //
RArṇ, 1, 12.1 kiṃna muktā mahādevi śvānaśūkarajātayaḥ /
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 1, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 2, 133.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 4, 1.3 kiṃ karoti mahādeva tāni me vaktumarhasi //
RArṇ, 4, 65.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 5, 45.1 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 6, 139.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 7, 154.2 tanmamācakṣva deveśi kimanyacchrotumarhasi //
RArṇ, 8, 88.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 9, 19.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 10, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 11, 221.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 12, 76.2 kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //
RArṇ, 14, 174.0 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 15, 207.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 16, 110.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 17, 166.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
Rājanighaṇṭu
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 27.3 sphurito 'py asphuritatanoḥ karoti kiṃ jantuvargasyeti //
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Utt., 39, 49.2, 3.0 kiṃ punar mānuṣāṇām //
Skandapurāṇa
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 8, 18.1 tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 11, 4.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
SkPur, 11, 36.2 devi kiṃ tapasā lokāṃstāpayasyatiśobhane /
SkPur, 11, 38.3 jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ //
SkPur, 15, 17.2 uvāca bhagavāngatvā brūhi kiṃ te dadāni te /
SkPur, 17, 13.2 mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te //
SkPur, 17, 18.1 kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam /
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 20, 49.3 kimarthaṃ mama putrasya dīrghamāyur ubhāv api /
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ vā dadāni te //
SkPur, 22, 10.2 uvāca brūhi kiṃ te 'dya dadāni varamuttamam //
SkPur, 23, 2.2 kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat //
SkPur, 23, 3.1 kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ /
SkPur, 25, 35.3 uvāca praṇataḥ sarvānbrūta kiṃ karavāṇi vaḥ //
Spandakārikā
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 11.0 kiṃ kurvanto bhānavaḥ //
Tantrāloka
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 2, 3.2 svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati //
TĀ, 2, 39.1 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
TĀ, 7, 34.1 sā ca syātkramikaivetthaṃ kiṃ kathaṃ ko vikalpayet /
TĀ, 9, 21.1 svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 46.2 ityetat kathitaṃ devi kimanyat śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 45.2 bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi //
ToḍalT, Saptamaḥ paṭalaḥ, 3.1 samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati /
ToḍalT, Saptamaḥ paṭalaḥ, 10.3 aṅgulyekena kiṃ mānaṃ kathayasva dayānidhe //
ToḍalT, Navamaḥ paṭalaḥ, 28.2 yanmālāyāṃ japenaiva kiṃ phalaṃ labhate naraḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
Ānandakanda
ĀK, 1, 15, 2.1 itaḥparamapi svāmin śuśrūṣe kimapi prabho /
ĀK, 1, 20, 25.2 pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike //
ĀK, 1, 23, 749.1 tanmamācakṣva deveśi kimanyacchrotumarhasi //
Āryāsaptaśatī
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āsapt, 2, 96.1 ālapa yathā yathecchasi yuktaṃ tava kitava kim apavārayasi /
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 228.1 cirakālapathika śaṅkātaraṅgitākṣaḥ kim īkṣase mugdha /
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Āsapt, 2, 422.2 āliṅgitayā sasmitamuktam anācāra kiṃ kuruṣe //
Āsapt, 2, 423.2 mudiramadirāpramattā godāvari kiṃ vidārayasi //
Āsapt, 2, 540.2 so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ //
Āsapt, 2, 569.1 snehamayān pīḍayataḥ kiṃ cakreṇāpi tailakārasya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 29.2, 3.0 gṛhītena tenāyurvedena kiṃ dadṛśurityāha sāmānyaṃ cetyādi //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 27, 3, 1.0 kiṃ tadannapānaṃ karotītyāha iṣṭetyādi //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 4.0 atha śākhāgatāḥ kiṃ kurvantītyāha tatrasthāścetyādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 17.1 tuṣṭastamāhākulitendriyaṃ taṃ kimartham etadvratam āśritaṃ te /
Śukasaptati
Śusa, 1, 9.2 sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ //
Śusa, 6, 6.4 tataścintitaṃ kimasau mama vidhāsyati uktaṃ ca /
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śusa, 7, 9.8 kuṭṭinī pṛcchati hale eṣa vipraḥ kimapi vyavasāyādikaṃ na vidhatte /
Śusa, 11, 16.1 sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
Śusa, 11, 18.1 yo viparītaṃ manyate ... sa kimiva manyate striyamaparām /
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 18, 2.4 so 'pi ca tatrānyatkimapyalabhamānaḥ sarṣapān gṛhītvā nirgato rājapuruṣaiḥ prāptaḥ /
Śusa, 23, 41.6 tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu iti praśnaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 54.2 santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
CauP, 1, 37.1 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.1 ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām /
GokPurS, 5, 7.1 kim icchasi varārohe tad dadāmīty uvāca tām /
GokPurS, 5, 64.2 brūhi kas tvaṃ ghorarūpī kim arthaṃ ceha tiṣṭhasi //
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 7, 62.2 upekṣase kim arthaṃ māṃ duṣṭair ebhiḥ prakarṣitām //
Haribhaktivilāsa
HBhVil, 3, 122.3 so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ //
HBhVil, 4, 255.3 pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ //
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
Haṃsadūta
Haṃsadūta, 1, 37.2 kim asmān etasmānmaṇibhavanapṛṣṭhād vinudatī tvamekā stabdhākṣi sthagayasi gavākṣāvalimapi //
Haṃsadūta, 1, 43.2 madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam //
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 88.0 kiṃ dīkṣayā spṛṇotīty āhuḥ kim avāntaradīkṣayeti //
KaṭhĀ, 3, 4, 88.0 kiṃ dīkṣayā spṛṇotīty āhuḥ kim avāntaradīkṣayeti //
Kokilasaṃdeśa
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 2, 16.2 madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī //
KokSam, 2, 24.2 tādṛgbhūte manasi vivaśe kiṃ nu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam //
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
KokSam, 2, 66.2 kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīḍamālokathā mām //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 14.0 antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 15.2, 4.0 kiṃkṛtvā jñānaṃ prāpya //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 2, 3.2, 7.0 kiṃviśiṣṭairetaiḥ kalāṃśaiḥ ṣoḍaśāṃśaiḥ ṣoḍaśāṃśaḥ pratyekaṃ saṃyujyate //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 3, 2.2, 7.0 kiṃ kṛtvā lakṣmīkarirājakaustubhādīni avadhīrya avahelanaṃ vidhāya lakṣmīrharipriyā karirāja airāvata indravāraṇaḥ kaustubho harermaṇiḥ ityādīni caturdaśaratnāni //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 11.2, 4.0 kiṃ kṛtvā mṛditaṃ truṭiśo 'lpamātraṃ dattvā //
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 10, 5.2, 3.0 kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikālavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 16, 25.2, 1.0 kiṃ kṛtvā rasendro niyojitaḥ jñātvā tatkarmakauśalyaṃ rasendrakarmaprāvīṇyaṃ jñātveti //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 7.0 kiṃ kṛtvā parihatadoṣaḥ amunā payasā uṣṇodakena yāvakaṃ alaktaṃ pītvā śuddho bhavedityarthaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 80.2, 3.0 kiṃviśiṣṭaṃ idaṃ tantraṃ rasahṛdayākhyaṃ kiṃ kṛtvā tasmādityādi //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 2.0 katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 12.0 tasmāt kiṃ mlānā śayitā nu kiṃ manasi me līnā vilīnā nu kim iti paṭhiṣyāmaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 15.1 abhinavasnuṣā prathamanarmārambhe kiṃ karotītyāha //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 74.1 evam adhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi /
SDhPS, 3, 50.1 tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate /
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 7, 7.0 tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum //
SDhPS, 8, 9.1 tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti /
SDhPS, 11, 166.1 tatkiṃ manyadhve bhikṣavo 'nyaḥ sa tena kālena tena samayena rājābhūt /
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.2 kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.2 mandākinī kimarthaṃ ca śoṇaśceti kathaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.1 vibhakteyaṃ kimarthaṃ ca śrūyate munisattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 11.2 vaiṣṇavīti purāṇajñaiḥ kimarthamiha cocyate //
SkPur (Rkh), Revākhaṇḍa, 8, 9.2 kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 11, 62.1 kleśayitvā nijaṃ kāyam upāyair bahubhistu kim /
SkPur (Rkh), Revākhaṇḍa, 13, 30.2 sa pūjitaḥ prārthito vā kiṃ na dadyād dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 47.2 kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te //
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 19, 15.2 kimahaṃ vismṛtā tubhyaṃ viśvarūpā maheśvarī /
SkPur (Rkh), Revākhaṇḍa, 20, 83.2 bhūya eva mahābāho kimanyacchrotumicchasi //
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 49.2 kimarthaṃ cintito deva ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 26, 73.3 praveśaya mahābhāgaṃ kimarthaṃ vārito bahiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 66.1 striyaḥ kimaparādhyanti gṛhapañjarakokilāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 74.1 kiṃ dhanena kariṣyāmi rājyeṇāntaḥpureṇa ca //
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
SkPur (Rkh), Revākhaṇḍa, 39, 16.2 kiṃ karomi priyaṃ te 'dya brūhi sarvaṃ pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 39, 37.2 tīrthasya ca phalaṃ puṇyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 42, 3.1 kasya putro mahābhāga kimarthaṃ kṛtavāṃstapaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 13.2 tataḥ sā brāhmaṇī prāha kiṃ anveṣayase prabho /
SkPur (Rkh), Revākhaṇḍa, 42, 39.2 hutabhuksadṛśākārā kiṃ karomīti cābravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 40.1 śoṣayāmi samudrān kiṃ cūrṇayāmi ca parvatān /
SkPur (Rkh), Revākhaṇḍa, 42, 40.2 avaniṃ veṣṭayāmīti pātaye kiṃ nabhastalam //
SkPur (Rkh), Revākhaṇḍa, 42, 58.2 kimasya tvaṃ mahābhūta kariṣyasi vadasva me //
SkPur (Rkh), Revākhaṇḍa, 45, 16.1 avajñāṃ kuruṣe deva kimatra niyamānvite /
SkPur (Rkh), Revākhaṇḍa, 45, 25.1 anyaṃ kimapi yācasva yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 48, 36.2 kimarthaṃ kampate nāgo martyaḥ pātālameva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 63.2 kiṃ karomi kathaṃ karma kasminsthāne tu mocaye //
SkPur (Rkh), Revākhaṇḍa, 53, 23.1 cintayannupaviṣṭo 'sau kimadya prakaromyaham /
SkPur (Rkh), Revākhaṇḍa, 54, 18.3 kiṃ tvayā ghātito vipro hyakāmācca suto mama //
SkPur (Rkh), Revākhaṇḍa, 54, 22.1 kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vā vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 55, 8.3 svargeṇa tasya kiṃ kāryaṃ sa gataḥ kiṃ kariṣyati //
SkPur (Rkh), Revākhaṇḍa, 57, 17.3 kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān //
SkPur (Rkh), Revākhaṇḍa, 58, 1.2 athāto devadeveśa bhānumatyakarocca kim /
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 16.1 kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm /
SkPur (Rkh), Revākhaṇḍa, 67, 16.1 kiṃ nākaṃ yācayāmyadya kimadya sakalāṃ mahīm /
SkPur (Rkh), Revākhaṇḍa, 72, 15.3 ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada //
SkPur (Rkh), Revākhaṇḍa, 90, 18.1 tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 127.2 kiṃ kurmo brūhi me putra karmaṇā te sma rañjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 124.2 dṛṣṭvā kim anṛṇībhūto yāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 108, 5.2 kiṃ karomīti deveśa ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 133, 3.2 kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 136, 6.1 kiṃ kariṣyasi vipreṇa śaucācārakṛśena tu /
SkPur (Rkh), Revākhaṇḍa, 142, 74.2 duṣprāpyo 'si manuṣyāṇāṃ prāptaḥ kiṃ tyajase hi naḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 10.1 bhaviṣyati kim asmākam amāvāsyāpyamāhake /
SkPur (Rkh), Revākhaṇḍa, 146, 117.2 asmāhakasya māhātmyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 150, 46.2 prāpnuvanti mṛtāḥ svargaṃ kiṃ punarye narā mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 7.1 kiṃ kurma ityuvācedamasminkāle vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 170, 10.2 kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim //
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 171, 5.2 saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati //
SkPur (Rkh), Revākhaṇḍa, 171, 5.2 saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati //
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 171, 12.2 nivārayasi kiṃ vipra śāpaṃ nṛpajighāṃsanam //
SkPur (Rkh), Revākhaṇḍa, 171, 43.2 vyathito 'haṃ tvayā pāpe kimarthaṃ sūnakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 171, 46.1 paryaṭase kimarthaṃ tvaṃ niśīye vahanaṃ nu kim /
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 181, 20.1 kiṃ karomi suraśreṣṭha dhyātaḥ kenaiva hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 53.2 chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi //
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 183, 8.2 punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune //
SkPur (Rkh), Revākhaṇḍa, 193, 45.1 kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 198, 21.2 śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi //
SkPur (Rkh), Revākhaṇḍa, 198, 22.3 doṣataḥ kiṃ gamiṣyāmi na hi me 'nyo parādhyati //
SkPur (Rkh), Revākhaṇḍa, 204, 3.2 kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 170.1 ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam /
SkPur (Rkh), Revākhaṇḍa, 221, 16.1 śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho /
Sātvatatantra
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 3, 55.2 kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ //
SātT, 4, 43.1 kiṃ bhūyaḥ kathayāmy adya vada māṃ dvijasattama /
Uḍḍāmareśvaratantra
UḍḍT, 1, 19.2 uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati //
Yogaratnākara
YRā, Dh., 54.1 śaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 15, 17, 2.2 kiṃ svit putreṇa vindate tan naḥ prabrūhi nārada /
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //