Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 25.1 tat katham idānīm ete mama putrā guṇavantaḥ kriyantām yataḥ /
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 42.2 tat mayā nītiṃ grāhayituṃ śakyante /
Hitop, 0, 44.1 ato 'haṃ ṣaṇmāsābhyantare bhavatputrān nītiśāstrābhijñān kariṣyāmi /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 8.6 anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca /
Hitop, 1, 8.7 vaṃśahīnaś cāham /
Hitop, 1, 8.8 tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ /
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 10.1 mama caitāvān lobhavirahaḥ /
Hitop, 1, 10.5 pramāṇayati no dharme yathā goghnam api dvijam //
Hitop, 1, 11.1 mayā ca dharmaśāstrāṇi adhītāni /
Hitop, 1, 15.2 tena tat tubhyaṃ dātuṃ sayatno 'ham /
Hitop, 1, 17.4 atas tvām aham utthāpayāmi /
Hitop, 1, 19.1 tan mayā bhadraṃ na kṛtam /
Hitop, 1, 22.2 ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi /
Hitop, 1, 37.3 saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ /
Hitop, 1, 37.4 yadā tu nipatiṣyanti vaśam eṣyanti me tadā //
Hitop, 1, 39.1 tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati /
Hitop, 1, 39.2 so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ /
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 40.2 citragrīva uvāca sakhe asmākaṃ prāktanajanmakarmaṇaḥ phalam etat /
Hitop, 1, 42.3 prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi /
Hitop, 1, 42.4 mama pāśaṃ paścāc chetsyasi /
Hitop, 1, 42.5 hiraṇyako 'py āhāham alpaśaktiḥ /
Hitop, 1, 42.6 dantāś ca me komalāḥ /
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 44.1 citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi /
Hitop, 1, 45.2 jātidravyabalānāṃ ca sāmyam eṣāṃ mayā saha /
Hitop, 1, 45.3 matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati //
Hitop, 1, 46.2 vinā vartanam evaite na tyajanti mamāntikam /
Hitop, 1, 46.3 tan me prāṇavyayenāpi jīvayaitān mamāśritān //
Hitop, 1, 46.3 tan me prāṇavyayenāpi jīvayaitān mamāśritān //
Hitop, 1, 47.3 vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me //
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 54.2 atas tvaṃ māṃ maitryeṇānugrahītum arhasi /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 54.5 aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati //
Hitop, 1, 56.8 sa brūte kṣudrabuddhināmā jambuko 'ham /
Hitop, 1, 56.11 adhunā tavānucareṇa mayā sarvathā bhavitavyam iti /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.4 so 'vadanmārjāro 'ham /
Hitop, 1, 58.5 gṛdhro brūte dūram apasara no cet hantavyo 'si mayā /
Hitop, 1, 58.6 mārjāro 'vadacchrūyatāṃ tāvat madvacanam /
Hitop, 1, 58.7 tato yady ahaṃ vadhyas tadā hantavyaḥ /
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Hitop, 1, 65.3 tenāham eva bravīmi /
Hitop, 1, 65.5 brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam /
Hitop, 1, 70.6 ato 'haṃ bravīmyajñātakulaśīlasya ityādi /
Hitop, 1, 72.1 yathā cāyaṃ mṛgo mama bandhus tathā bhavān api /
Hitop, 1, 73.4 tad ahaṃ tvāṃ tatra nītvā darśayāmi /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Hitop, 1, 73.9 manorathasiddhir api bāhulyān me bhaviṣyati /
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Hitop, 1, 73.11 tāni ca bāhulyena mama bhojanāni bhaviṣyanti /
Hitop, 1, 73.12 sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam /
Hitop, 1, 73.13 satvaraṃ trāyasva mām /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 76.4 kāko brūte mitra uktam eva mayā pūrvam /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 85.1 ato 'haṃ bravīmi bhakṣyabhakṣakayoḥ prītir ityādi /
Hitop, 1, 85.4 bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ /
Hitop, 1, 89.2 śatrupakṣo bhavān asmākam /
Hitop, 1, 93.1 laghupatanako brūte śrutaṃ mayā sarvam /
Hitop, 1, 93.2 tathāpi mamaitāvan eva saṃkalpaḥ /
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Hitop, 1, 98.2 ityādi tadvacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāhāpyāyito 'haṃ bhavatām etena vacanāmṛtena /
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 108.1 sa ca bhojanaviśeṣair māṃ saṃvardhayiṣyati /
Hitop, 1, 108.2 hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam /
Hitop, 1, 112.1 ato mām api tatra naya /
Hitop, 1, 115.8 ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi /
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Hitop, 1, 115.11 taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 118.1 tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cirasaṃcitaṃ mama dhanaṃ gṛhītam /
Hitop, 1, 124.1 etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm /
Hitop, 1, 124.1 etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm /
Hitop, 1, 133.1 tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Hitop, 1, 145.1 ity ālocyāhaṃ nirjanavanam āgataḥ /
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 159.3 ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam /
Hitop, 1, 161.3 ato 'haṃ bravīmi kartavyaḥ saṃcayo nityam ityādi /
Hitop, 1, 162.3 tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi //
Hitop, 1, 181.1 kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām /
Hitop, 1, 184.9 citrāṅgo brūte lubdhakatrāsito 'haṃ bhavatāṃ śaraṇam āgataḥ /
Hitop, 1, 185.1 hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ /
Hitop, 1, 188.4 yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet /
Hitop, 1, 188.6 mayā buddhiprabhāvād asya maraṇaṃ sādhayitavyam /
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 1, 193.2 ato 'haṃ bravīmyupāyena hi yac chakyam ityādi /
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Hitop, 1, 193.10 tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti //
Hitop, 1, 196.1 iti muhuḥ vicintya prāhāho me durdaivam /
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Hitop, 1, 200.6 tato 'haṃ mantharasya bandhanaṃ chetsyāmi /
Hitop, 1, 200.14 mamāsamīkṣyakāriṇaḥ /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 1, 201.4 siddhaṃ naḥ samīhitam /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 30.1 karaṭako brūte tathāpi kim anenāsmākaṃ vyāpāreṇa /
Hitop, 2, 31.9 ato 'haṃ bravīmyavyāpāreṣu vyāpāram ityādi /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 32.12 yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti /
Hitop, 2, 32.13 tenādhunāpi mamāhāradāne mandādaraḥ /
Hitop, 2, 34.4 tan mayā kartavyam /
Hitop, 2, 35.4 ato 'haṃ bravīmi parādhikāracarcām ityādi /
Hitop, 2, 35.5 paśya paśūnām anveṣaṇam evāsmanniyogaḥ /
Hitop, 2, 35.8 yata āvayor bhakṣitaśeṣāhāraḥ pracuro 'sti /
Hitop, 2, 46.1 karaṭako brūta āvāṃ tāvad apradhānau /
Hitop, 2, 46.2 tadāpy āvayoḥ kim anayā vicāraṇayā /
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Hitop, 2, 53.1 damanako brūte bhadra katham ahaṃ sevānabhijñaḥ paśya /
Hitop, 2, 55.2 ko 'trety aham iti brūyāt samyag ādeśayeti ca /
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Hitop, 2, 62.1 etaj jñātvā yathā cāyaṃ mamāyatto bhaviṣyati /
Hitop, 2, 64.1 damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 66.1 tad bhadra anujānīhi mām /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 67.1 yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam /
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 80.11 samprati vanam idam apūrvasattvādhiṣṭhitam ato 'smākaṃ tyājyam /
Hitop, 2, 80.13 tathā ca śruto mayāpi mahān apūrvaśabdaḥ /
Hitop, 2, 80.16 sa śabdo 'smābhir apy ākarṇitaḥ /
Hitop, 2, 81.1 siṃho brūte bhadra mahatī śaṅkā māṃ bādhate /
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 83.2 jñātaṃ mayā bhayakāraṇam /
Hitop, 2, 83.4 vṛṣabhāś cāsmākam api bhakṣyāḥ /
Hitop, 2, 85.8 ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi /
Hitop, 2, 87.1 atha saṃjīvakaḥ sāśaṅkam āha senāpate kiṃ mayā kartavyam /
Hitop, 2, 87.4 asmaddevapādāravindaṃ praṇama /
Hitop, 2, 87.5 saṃjīvako brūte tadabhayavācaṃ me yaccha /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 90.16 ato 'haṃ bravīmi śabdamātrān na bhetavyam ityādi /
Hitop, 2, 96.2 aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate /
Hitop, 2, 107.3 kiṃtvetau sarvathā na mama vacanakāriṇau /
Hitop, 2, 110.1 bhrātaḥ sarvathāsmadvacanaṃ kriyatām /
Hitop, 2, 110.2 vyavahāro 'py asmābhiḥ kṛta eva /
Hitop, 2, 110.10 svarṇarekhām ahaṃ spṛṣṭvā baddhvātmānaṃ ca dūtikā /
Hitop, 2, 111.7 svarṇarekhām ahaṃ spṛṣṭvā ityādi paṭhati /
Hitop, 2, 111.9 parivrājakaḥ kathayatyahaṃ siṃhaladvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma /
Hitop, 2, 111.11 tato 'haṃ potavaṇijam ādāya potam āruhya tatra gataḥ /
Hitop, 2, 111.13 tatas tallāvaṇyaguṇākṛṣṭena mayāpi tatpaścājjhampo dattaḥ /
Hitop, 2, 111.14 tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā /
Hitop, 2, 111.15 tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ /
Hitop, 2, 111.16 tatsakhyā ca mayā pṛṣṭayā samākhyātameṣā kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 111.19 atha tatra vṛtte gandharvavivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi /
Hitop, 2, 111.22 paścād upajātakautukena mayā svarṇarekhā svahastena spṛṣṭā /
Hitop, 2, 111.23 tathā citratayāpy ahaṃ caraṇapadmena tāḍita āgatya svarāṣṭre patitaḥ /
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Hitop, 2, 112.2 tad aham atrātmānaṃ baddhvā tiṣṭhāmi /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.8 dūtyoktam paśya mām /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 112.16 mama vyavahāram akalmaṣam aṣṭau lokapālā eva jānanti /
Hitop, 2, 119.8 sa ca māryamāṇo 'py atrāgatya praviṣṭo mayā kusūle nikṣipya rakṣitaḥ /
Hitop, 2, 120.1 ato 'haṃ bravīmi utpanneṣvapi kāryeṣu ityādi /
Hitop, 2, 121.6 atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate /
Hitop, 2, 123.6 yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ /
Hitop, 2, 123.12 pañcatvaṃ ced gamiṣyāmi kiṃ siṃhānunayena me //
Hitop, 2, 124.3 śaśako 'bravīt deva nāham aparādhī /
Hitop, 2, 124.11 ato 'haṃ bravīmi buddhir yasya ityādi /
Hitop, 2, 124.12 vāyasy āha śrutaṃ mayā sarvam /
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 2, 132.1 siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 2, 137.2 mayā yad abhayavācaṃ dattvānītaḥ saṃvardhitaś ca tat kathaṃ mahyaṃ druhyati /
Hitop, 2, 140.1 ato 'haṃ bravīmi /
Hitop, 2, 150.7 ṭiṭṭibho 'vadatkim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ /
Hitop, 2, 152.4 tāny aṇḍāni me naṣṭāni /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 2, 152.10 ato 'haṃ bravīmi aṅgāṅgibhāvam ajñātvā ityādi /
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 2, 160.1 kiṃ mayāpakṛtaṃ rājñaḥ /
Hitop, 2, 166.1 saṃjīvakaḥ punar niḥśvasya kaṣṭaṃ bhoḥ katham ahaṃ sasyabhakṣakaḥ siṃhena nipātayitavyaḥ /
Hitop, 2, 175.5 sukhino bhūtā vayam /
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 1.2 tad vigrahaṃ śrotuṃ naḥ kutūhalam asti /
Hitop, 3, 4.6 tām ākhyātukāma eva satvaram āgato 'ham /
Hitop, 3, 4.10 tasyānucaraiś caradbhiḥ pakṣibhir ahaṃ dagdhāracyamadhye carann avalokitaḥ /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 4.18 asmaddeśe gamyatām /
Hitop, 3, 4.19 tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ /
Hitop, 3, 6.8 asmābhir nirmitā nīḍāś cañcumātrāhṛtais tṛṇaiḥ /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 7.4 ato 'haṃ bravīmi vidvān evopadeṣṭavyaḥ ityādi /
Hitop, 3, 7.7 tato mayopajātakopenoktamayaṃ yuṣmadīyo mayūraḥ kena rājā kṛtaḥ /
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 7.9 tato mayāpi svavikramo darśitaḥ /
Hitop, 3, 10.10 ato 'haṃ bravīmi suciraṃ hi caran nityam ityādi /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 15.1 mayoktam katham etat pakṣiṇaḥ kathayanti /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.3 vayaṃ ca nimajjanasthānābhāvān mṛtāḥ /
Hitop, 3, 15.8 tato vinaṣṭam asmatkulam /
Hitop, 3, 15.10 mayātra pratīkāraḥ kartavyaḥ /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 16.1 ato 'haṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi /
Hitop, 3, 16.3 sa brūte śaśako 'ham /
Hitop, 3, 17.1 tad ahaṃ tadājñayā bravīmi śṛṇu /
Hitop, 3, 17.3 te śaśakāś ciram asmākaṃ rakṣitāḥ /
Hitop, 3, 17.4 ata eva me śaśāṅka iti prasiddhiḥ /
Hitop, 3, 17.13 ato vayaṃ brūmaḥ vyapadeśe'pi siddhiḥ syāt iti /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 17.16 tadāhaṃ taiḥ pakṣibhiḥduṣṭa katham asmadbhūmau carasi ity abhidhāya rājñaś citravarṇasya samīpaṃ nītaḥ /
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Hitop, 3, 17.18 eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati /
Hitop, 3, 17.21 athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti /
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 20.1 tato mayoktam yadi vacanamātreṇaivādhipatyaṃ sidhyati /
Hitop, 3, 20.2 tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti /
Hitop, 3, 20.4 mayoktaṃ saṅgrāma eva /
Hitop, 3, 20.6 tadā mayoktam svadūto 'pi prasthāpyatām /
Hitop, 3, 22.2 śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi /
Hitop, 3, 24.11 ato 'haṃ bravīmi na sthātavyam iti /
Hitop, 3, 24.21 ato 'haṃ bravīmi na gantavyam ityādi /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 26.6 tato 'sau rathakāraḥ aham anyaṃ grāmaṃ gacchāmīty uktvā calitaḥ /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 33.2 ato 'haṃ bravīmi prayakṣe'pi kṛte doṣe ityādi /
Hitop, 3, 33.3 ato 'haṃ tena rājñā yathāvyavahāraṃ sampūjya prasthāpitaḥ /
Hitop, 3, 33.4 śuko 'pi mama paścād āgacchann āste /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 35.2 cakravāko brūte deva aham evaṃ jānām kasyāpy asmanniyoginaḥ preraṇayā bakenedam anuṣṭhitam /
Hitop, 3, 40.1 rājā vimṛśyovāca prāptas tāvan mayottamaḥ pratinidhiḥ /
Hitop, 3, 59.6 kintu asmadvipakṣaḥ kākaḥ sthalacaraḥ /
Hitop, 3, 59.7 tenāsmadvipakṣapakṣe niyuktaḥ kathaṃ saṃgṛhyate tathā coktam /
Hitop, 3, 60.7 tato 'sau vane gatvā ātmānaṃ nīlavarṇam avalokyācintayad aham idānīm uttamavarṇaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.9 paśyantu mama varṇam /
Hitop, 3, 60.10 tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 62.1 ato 'haṃ bravīmyātmapakṣaṃ parityajyetyādi /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 69.1 rājāha madbalaṃ tāvad avalokayatu mantrī /
Hitop, 3, 70.1 rājāha mantrin mamotsāhabhaṅgaṃ sarvathā mā kṛthāḥ /
Hitop, 3, 100.6 kiṃca kenacit saha tasya viśvāsakathāprasaṅgenaitad iṅgitam avagataṃ mayā /
Hitop, 3, 100.7 yatanena ko 'py asmaddurge prāg eva niyuktaḥ /
Hitop, 3, 102.3 ahaṃ purā śūdrakasya rājñaḥ krīḍāsarasi karpūrakelināmno rājahaṃsasya putryā karpūramañjaryā sahānurāgavān abhavam /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.5 māṃ rajadarśanaṃ kāraya /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.25 tadā tenoktaṃ deva ahaṃ vīravaraḥ /
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Hitop, 3, 102.30 tad aham api gatvā kim etad iti nirūpayāmi /
Hitop, 3, 102.33 striyoktamaham etasya śūdrakasya rājalakṣmīḥ /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 102.43 tacchrutvā sānandaḥ śaktidharo brūte dhanyo 'ham evambhūtaḥ /
Hitop, 3, 103.8 adhunā niṣputrasya me jīvanenālam /
Hitop, 3, 104.1 tad etatparityaktena mama rājyenāpi kiṃ prayojanam /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.7 anyathāhaṃ yathāprāptāṃ gatiṃ gacchāmi /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 107.2 puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 108.13 ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 114.1 atas tasya pramādito balaṃ gatvā yathāvakāśaṃ divāniśaṃ ghnantv asmatsenāpatayaḥ /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 114.3 tataś citravarṇo viṣaṇṇaḥ svamantriṇaṃ dūradarśinam āha tāta kim ity asmadupekṣā kriyate kiṃ kvāpy avinayo mamāsti tathā coktam /
Hitop, 3, 121.1 tato mayāpy ālocitaṃ prajñāhīno 'yaṃ rājā /
Hitop, 3, 122.1 ity ālocyāham api tūṣṇīṃ sthitaḥ /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 3, 142.4 adhunāhaṃ gantum asamarthaḥ /
Hitop, 3, 142.7 asmatputraṃ cūḍāmaṇināmānaṃ sarvajñasya saṃmatyā rājānaṃ kariṣyasi /
Hitop, 3, 142.9 ahaṃ deva durgādhikārī /
Hitop, 3, 142.10 tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.6 mama durdaivam etat /
Hitop, 4, 6.8 adhunā kiṃ mayā kartavyam /
Hitop, 4, 6.12 yato dṛṣṭavyatikaro 'ham atra /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 9.4 mayāsya mukham āghrāya jñātam /
Hitop, 4, 10.4 ato 'haṃ bravīmyutpannām āpadam ityādi /
Hitop, 4, 11.4 ato 'haṃ bravīmyanāgatavidhātā ca ityādi /
Hitop, 4, 11.5 tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām /
Hitop, 4, 11.8 kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Hitop, 4, 11.11 tataś ca yuvayoḥ pakṣabalena mayāpi sukhena gantavyam /
Hitop, 4, 12.13 ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.17 kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi /
Hitop, 4, 12.17 kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi /
Hitop, 4, 12.18 na kimapi mayā vaktavyam /
Hitop, 4, 12.25 ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 16.16 ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi //
Hitop, 4, 18.7 bakenoktaṃ matsyā mama jīvanahetavaḥ /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.3 tatrāham ekaikaśo yuṣmān nayāmi /
Hitop, 4, 19.6 anantaraṃ kulīras tam uvāca bho baka mām api tatra naya /
Hitop, 4, 21.3 ato 'haṃ bravīmi bhakṣayitvā bahūn matsyān ityādi /
Hitop, 4, 21.4 tataś citravarṇo 'vadacchṛṇu tāvan mantrin mayaitad ālocitam /
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 21.6 tenāsmābhir mahāsukhena vindhyācale sthātavyam /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.8 sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ /
Hitop, 4, 22.11 ato 'haṃ bravīmi anāgatavatīṃ cintām ityādi /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 23.7 mama saṃmataṃ tāvad etat /
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 27.8 anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām /
Hitop, 4, 28.3 ato 'haṃ bravīmi sandhim icchet samenāpi ityādi /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 57.3 siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 61.13 kim anena kaṇṭakabhujāsmākam /
Hitop, 4, 63.9 abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ /
Hitop, 4, 65.2 kintv asmābhir eva tathā kartavyaṃ yathāsau svadehadānam aṅgīkaroti /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Hitop, 4, 66.8 ato 'haṃ bravīmi matir dolāyate satyam ityādi /
Hitop, 4, 66.11 ato 'haṃ bravīmyātmaupamyena yo vettītyādi /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 97.2 tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti /
Hitop, 4, 99.8 maṇḍūkanātho 'vadad asmadājñayā maṇḍūkān bhakṣaya /
Hitop, 4, 99.11 ato 'haṃ bravīmi skandhenāpi vahecchatrūn ityādi /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 99.13 rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ /
Hitop, 4, 99.14 tato yady asmatsevayā vasati tad āstām /
Hitop, 4, 99.23 parasyārtham anarthaṃ vā prakāśayati no mahān //
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 103.9 ato 'haṃ bravīmi yo 'rthatattvam avijñāya ityādi /
Hitop, 4, 106.1 tad deva yadīdānīm asmadvacanaṃ kriyate tadā saṃdhāya gamyatām /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Hitop, 4, 123.1 mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati /
Hitop, 4, 123.1 mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati /
Hitop, 4, 124.1 upakāraṃ karomy asya mamāpy eṣa kariṣyati /
Hitop, 4, 126.1 āvayor yodhamukhyābhyāṃ madarthaḥ sādhyatām iti /
Hitop, 4, 126.1 āvayor yodhamukhyābhyāṃ madarthaḥ sādhyatām iti /
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Hitop, 4, 136.2 tad atrāsmākaṃ yathākāryam upadiśyatām /
Hitop, 4, 140.1 tan mama saṃmatena tad eva kriyatām /
Hitop, 4, 141.6 dūradarśī brūte deva siddhaṃ naḥ samīhitam /
Hitop, 4, 141.11 tataḥ sukhino bhūtā vayam /