Occurrences

Jaiminigṛhyasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 4, 6.0 paścāt tṛṇam anupraharati dviṣantaṃ me 'bhidhehi taṃ caiva pradaha svāheti //
JaimGS, 1, 4, 9.9 ud vayaṃ tamasas pari svaḥ paśyanto jyotir uttaram /
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti //
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti //
JaimGS, 1, 4, 13.2 tena me vājinīvati mukham aṅdhi sarasvatīti //
JaimGS, 1, 5, 3.0 māṣau ca yavaṃ ca pulliṅgaṃ kṛtvā dadhidrapsenaināṃ prāśayet prajāpatiḥ puruṣaḥ parameṣṭhī sa me putraṃ dadātvāyuṣmantaṃ yaśasvinaṃ saha patyā jīvasūr bhūyāsam iti //
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 10, 2.2 pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade śaṃ catuṣpada iti //
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
JaimGS, 1, 11, 9.2 sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti //
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa nayasveti //
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 12, 27.2 mama vācam ekavrato juṣasva bṛhaspatistvā niyunaktu mayīti //
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 12, 31.4 daivī medhā manuṣyajā sā māṃ medhā surabhir juṣatāṃ svāhā /
JaimGS, 1, 12, 32.1 iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
JaimGS, 1, 12, 32.4 sā samantād abhiparyehi bhadre bhartāraste mekhale mā riṣāmeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā hiṃsiṣṭeti //
JaimGS, 1, 12, 48.1 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.2 vāyo vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.3 āditya vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.4 vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 15, 2.0 vedeṣu yathāsvaṃ viśramantāṃ chandāṃsi caturuttarāṇi śivena no dhyāyantvity utsṛjyādhyāyānadhyāyau vratāni cānupālayanto yathāsvaṃ vedam adhīyīran //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
JaimGS, 1, 19, 9.0 keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti //
JaimGS, 1, 19, 10.0 śītoṣṇābhir adbhir hiraṇyāntarhitābhir enaṃ snāpayecchivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati mā te vyoma saṃdṛśīti //
JaimGS, 1, 19, 16.0 somejyā mopanamed iti //
JaimGS, 1, 19, 30.0 yajño mopanamed iti //
JaimGS, 1, 19, 32.0 savyam agre 'kṣyañjīta yaśasā meti //
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa gopāyeti vaiṇavaṃ daṇḍam upādatte //
JaimGS, 1, 19, 39.0 upānahāvādadhīta netre stho nayataṃ mām iti //
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 19, 68.0 pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti //
JaimGS, 1, 19, 69.0 savyaṃ pādam agre śūdrā cenmayi padyā virāḍ iti //
JaimGS, 1, 19, 70.0 atha dakṣiṇaṃ mayi varca ityarghyaṃ pratigṛhṇīyāt //
JaimGS, 1, 19, 80.0 taṃ pratigṛhya bhūmau pratiṣṭhāpyāvaghṛṣyāṅguṣṭhenopakaniṣṭhikayā ca mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāt //
JaimGS, 1, 20, 4.1 dūtam anumantrayate 'nṛkṣarā ṛjavaḥ santu panthā ebhiḥ sakhāyo yanti no vareyam /
JaimGS, 1, 20, 4.2 sam aryamā saṃ bhago no 'nunīyāt saṃ jāspatyaṃ suyamam astu devā iti //
JaimGS, 1, 20, 13.0 pra me patiyānaḥ panthāḥ kalpatām iti //
JaimGS, 1, 20, 20.1 yā tiraścī nipadyase 'haṃ vidharaṇīti /
JaimGS, 1, 20, 20.5 anvadya no 'numatir yajñaṃ deveṣu manyatām /
JaimGS, 1, 21, 5.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
JaimGS, 1, 21, 5.2 bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ /
JaimGS, 1, 21, 5.4 rayiṃ ca putrāṃścādād agnir mahyam atho imām /
JaimGS, 1, 21, 5.6 tṛtīyo 'gniṣṭe patisturīyo 'haṃ manuṣyajā iti //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 21, 6.3 jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 6.4 ā naḥ prajāṃ janayatu prajāpatir ājarasāya samanaktvaryamā /
JaimGS, 1, 21, 6.5 adurmaṅgalīḥ patilokam āviśa śaṃ na edhi dvipade śaṃ catuṣpade /
JaimGS, 1, 21, 6.7 yā na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham /
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 1, 21, 10.3 dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā /
JaimGS, 1, 21, 10.3 dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā /
JaimGS, 1, 21, 10.5 sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti //
JaimGS, 1, 21, 11.1 homānteṣu japati catur viśvā uta tvayā vayaṃ dhārā udanyā iva /
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 21.0 arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ //
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
JaimGS, 1, 22, 17.6 taṃ te garbhaṃ dadhāmyahaṃ daśame māsi sūtavā iti //
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 1, 24, 10.2 sa no mayobhūḥ pito āviśasva śaṃ tokāya tanuve syona iti //
JaimGS, 1, 24, 12.2 śivā asmabhyam oṣadhīḥ kṛṇotu viśvacarṣaṇīr iti śyāmākasya prāśnīyāt //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 17.0 āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
JaimGS, 2, 1, 18.6 vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.11 yeha pitara ūrg devatā ca tasyai jīvema śaradaḥ śataṃ vayam /
JaimGS, 2, 1, 18.12 jyotiṣmad dhattājaraṃ ma āyur iti //
JaimGS, 2, 1, 20.0 yanme 'prakāmā iti bhuñjato 'numantrayate //
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā /
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
JaimGS, 2, 1, 25.1 yan me rāmā śakuniḥ śvāpadaś ca yan me 'śucir mantrakṛtasya prāśat /
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 2, 15.2 sahasradhāram amṛtodakaṃ me pūrtam astv etat parame vyoman /
JaimGS, 2, 2, 15.3 devāś ca pitaraś caitat pūrtaṃ me atropajīvantām /
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
JaimGS, 2, 5, 9.0 śamīm ārabheta śamy asi śamaya me pāpam iti //
JaimGS, 2, 5, 10.0 aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti //
JaimGS, 2, 9, 13.0 śaṃ no devīr abhiṣṭaya iti śanaiścarāya //
JaimGS, 2, 9, 14.0 kayā naś citra ābhuvad iti rāhoḥ //