Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 5, 1.2 yā tiraścī nipadyase 'haṃ vidharaṇī iti /
BhārGS, 1, 5, 1.4 yānūcī nipadyase'haṃ saṃrādhanī iti /
BhārGS, 1, 6, 3.2 yā bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
BhārGS, 1, 6, 5.3 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 7, 5.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 7, 5.3 śaṃ yor abhisravantu na iti //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 9, 2.0 tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti //
BhārGS, 1, 10, 1.0 tato bhikṣate yāṃ manyata iyaṃ na pratyākhyāsyatīti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 6.2 śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 15, 6.3 śaṃ yor abhisravantu na iti //
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
BhārGS, 1, 15, 7.4 bhago aryamā savitā puraṃdhis te tvā devā adur mahyaṃ patnīm /
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 15, 7.7 tāṃ naḥ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
BhārGS, 1, 15, 7.8 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham //
BhārGS, 1, 16, 1.4 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
BhārGS, 1, 16, 5.2 viśvā uta tvayā vayaṃ dhārā udanyā iva /
BhārGS, 1, 16, 6.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
BhārGS, 1, 16, 6.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
BhārGS, 1, 16, 7.2 imān lājān āvapāmi samṛddhikaraṇān mama /
BhārGS, 1, 17, 2.3 sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti //
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BhārGS, 1, 17, 3.2 mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 1, 17, 4.2 māṃ te cittaṃ praviśatu māṃ cakṣur mām u te manaḥ /
BhārGS, 1, 17, 4.3 mayi sarvāṇi bhūtāni mayi prajñānam astu te /
BhārGS, 1, 17, 4.3 mayi sarvāṇi bhūtāni mayi prajñānam astu te /
BhārGS, 1, 17, 4.4 madhu he madhvāgāhe jihvā me madhuvādinī /
BhārGS, 1, 17, 4.5 mukhe me sāraghaṃ madhu datsu saṃvananaṃ kṛtam /
BhārGS, 1, 17, 4.8 māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kṛthā iti //
BhārGS, 1, 19, 6.3 tvaṃ nakṣatrāṇāṃ methyasi sa pāhi pṛtanyata iti //
BhārGS, 1, 19, 7.2 ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 21, 3.2 bhūrbhuvaḥ suvo rākām ahaṃ yāste rāke /
BhārGS, 1, 21, 3.3 soma eva no rājety āhur brāhmaṇīḥ prajāḥ /
BhārGS, 1, 23, 8.6 tān ahaṃ veda brāhmaṇaḥ pramṛśataḥ kūṭadantān vikeśān lambanastanān svāhā /
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 25, 3.3 vedāmṛtasya goptāraṃ māhaṃ pautramaghaṃ rudam iti //
BhārGS, 1, 25, 6.1 saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti //
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 1, 27, 1.5 gṛhān upahvayāmahe te no jānantu jānataḥ /
BhārGS, 1, 27, 1.9 atho annasya kīlāla upahūto gṛheṣu me /
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 5.1 abhayaṃ vo 'stv abhayaṃ me astviti bhāryāṃ saṃgacchamānām anumantrayate viśvā uta tvayā vayam ity etayā //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 2, 2, 4.9 ardhamāsānvibhajantī sā naḥ pūrṇābhirakṣatu svāhā /
BhārGS, 2, 2, 4.11 saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā /
BhārGS, 2, 2, 7.4 syonā pṛthivi no bhavānṛkṣarā niveśanī /
BhārGS, 2, 2, 7.5 yacchā naḥ śarma saprathā iti //
BhārGS, 2, 3, 5.2 athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ /
BhārGS, 2, 3, 6.2 tṛṇaṃ vasānā sumanā asastvaṃ śaṃ na edhi dvipade śaṃ catuṣpada iti channāmabhimṛśati //
BhārGS, 2, 4, 3.1 vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo /
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 4, 4.2 idaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpṛthivī abhūtām /
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
BhārGS, 2, 4, 5.1 ahataṃ vāsa ācchādya tadvāstu parimāpayet ṛtaṃ vṛṇīṣva māvāryaṃ mā no hiṃsīḥ kadācana /
BhārGS, 2, 4, 5.3 yacchā naḥ śarma saprathā iti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 9.3 hiraṇyavarṇa haryakṣa arthaṃ mahyaṃ sādhaya svāhā /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 7, 4.7 tat satyaṃ yat tvendro 'bravīd gā spāśayasveti tās tvaṃ spāśayitvāgacchas taṃ tvābravīd avidahā ityavidaṃ hīti varaṃ vṛṇīṣveti kumāram evāhaṃ varaṃ vṛṇa ityabravīḥ //
BhārGS, 2, 8, 2.3 vātājirair mama havyāya śarvom iti //
BhārGS, 2, 9, 4.0 athopatiṣṭhate svasti naḥ pūrṇamukhaḥ parikrāmatv iti //
BhārGS, 2, 10, 13.0 upatiṣṭhate kṣetrasya patinā vayam iti dvābhyām //
BhārGS, 2, 11, 2.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
BhārGS, 2, 11, 2.6 ā no havaṃ pitaro 'dyāgamantu /
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 13, 5.4 ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn /
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 16, 4.1 ūrjasvatīṃ payasvatīṃ tāṃ me juṣantāṃ pitaraḥ sametāḥ /
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 19, 1.4 namas te astu mā hiṃsīriti //
BhārGS, 2, 19, 2.1 adbhir udyamānam abhimantrayate śivā me bhavatha saṃspṛśa iti //
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
BhārGS, 2, 20, 1.3 sa praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 20, 3.3 divyo yo mānuṣo gandhaś ca sa māviśatād iheti //
BhārGS, 2, 20, 6.3 vedāṃsi vidyā mayi santu cāravo 'gniṣomā yaśo asmāsu dhattam /
BhārGS, 2, 20, 6.3 vedāṃsi vidyā mayi santu cāravo 'gniṣomā yaśo asmāsu dhattam /
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 21, 6.5 taṃ hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
BhārGS, 2, 21, 6.6 priyaṃ deveṣu kuru priyaṃ mā brāhmaṇe kuru /
BhārGS, 2, 21, 6.6 priyaṃ mā deveṣu kuru priyaṃ brāhmaṇe kuru /
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu kuru svāhā /
BhārGS, 2, 21, 6.8 saṃrājaṃ ca svarājaṃ cābhiṣṭīryā ca no gṛhe /
BhārGS, 2, 21, 6.9 lakṣmī rāṣṭrasya yā mukhe tayā saṃsṛjāmasi svāheti //
BhārGS, 2, 22, 3.2 śubhike śira āroha śobhayantī mukhaṃ mama /
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
BhārGS, 2, 22, 3.5 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti //
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
BhārGS, 2, 22, 5.2 yan me varcaḥ parāpatitam ātmānaṃ paripaśyataḥ /
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā saṃtāptam iti //
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
BhārGS, 2, 23, 11.2 āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
BhārGS, 2, 23, 11.3 asmin kule brahmavarcasy asāni mayi maho mayi yaśo mayīndriyaṃ vīryam /
BhārGS, 2, 23, 11.3 asmin kule brahmavarcasy asāni mayi maho mayi yaśo mayīndriyaṃ vīryam /
BhārGS, 2, 23, 11.3 asmin kule brahmavarcasy asāni mayi maho mayi yaśo mayīndriyaṃ vīryam /
BhārGS, 2, 23, 11.4 ā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
BhārGS, 2, 24, 2.3 acchidraḥ prajayā bhūyāsaṃ mā parāseci mat paya iti //
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu priyā abhirakṣantu mā priyāḥ /
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu mā priyā abhirakṣantu priyāḥ /
BhārGS, 2, 26, 1.4 yaśo 'si yaśo 'haṃ tvayi bhūyāsam asāv ity abhimantryārthaṃ bruvate //
BhārGS, 2, 26, 2.2 yad ahaṃ dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
BhārGS, 2, 26, 3.3 tat satyaṃ yad ahaṃ vadāmy adharo mad asau vadāt svāheti //
BhārGS, 2, 26, 3.3 tat satyaṃ yad ahaṃ vadāmy adharo mad asau vadāt svāheti //
BhārGS, 2, 26, 4.4 tat satyaṃ yad ahaṃ vadāmy adharo mat padyasvāsāv iti //
BhārGS, 2, 26, 4.4 tat satyaṃ yad ahaṃ vadāmy adharo mat padyasvāsāv iti //
BhārGS, 2, 27, 1.4 yadi mām atimanyadhvam adevā devavattaram /
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded vā //
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 4.3 tena gṛhṇāmi tvām ahaṃ mahyaṃ gṛhṇāmi tvām ahaṃ brahmaṇe tvā gṛhṇāmīti //
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 2, 29, 7.0 athainam abhikrāmayati vaha kāla vaha śriyaṃ mābhivaheti //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā hiṃsīr iti //
BhārGS, 2, 30, 7.3 te śivena tigmena tejasondantu varcaseti //
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
BhārGS, 2, 31, 1.4 namas te 'stu vanaspate svasti me 'stu vanaspata iti //
BhārGS, 2, 31, 3.2 uddīpyasva jātavedo 'paghnan nirṛtiṃ mama /
BhārGS, 2, 31, 3.3 paśūṃś ca mahyam āvaha jīvanaṃ ca diśo diśaḥ svāhā /
BhārGS, 2, 31, 3.4 mā no hiṃsīr jātavedo gām aśvaṃ puruṣaṃ paśum /
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
BhārGS, 2, 31, 5.2 duḥsvapnaṃ duruditaṃ śakunais tad dviṣadbhyo diśāmy aham /
BhārGS, 2, 31, 5.4 mṛgasya sṛtam akṣṇayā tad dviṣadbhyo diśāmy aham /
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 8.4 diśo diśo jātavedo mahyaṃ jīvanam āvaha /
BhārGS, 2, 32, 8.5 paśūnāṃ viśvarūpāṇāṃ yathāhaṃ sumate vasāni svāhā /
BhārGS, 2, 32, 8.7 juhomy annānāṃ rasam achidrā kīrtir astu me svāhā /
BhārGS, 2, 32, 8.10 mo 'smākaṃ momuhad bhāgadheyaṃ svāheti //
BhārGS, 3, 1, 15.1 preddho agne dīdihi puro na ity audumbarīm //
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 5, 5.2 agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā /
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 6.1 upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.2 mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
BhārGS, 3, 14, 15.3 teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ /
BhārGS, 3, 14, 15.4 bhaye me 'bhayamastu durbhikṣe ca subhikṣaṇam /
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //