Occurrences

Śivapurāṇa

Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 9.2 nimīlya netrāṇi kṛtaṃ ca narma vibheṣase māṃ dayite kathaṃ tvam //
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 17.2 prabrūhi kāmaṃ varado bhavo'haṃ yad icchasi tvaṃ sakalaṃ dadāmi //
ŚivaPur, Dharmasaṃhitā, 4, 18.1 puttrastu me candralalāṭa nāsti suvīryavān daityakulānurūpī /
ŚivaPur, Dharmasaṃhitā, 4, 18.2 tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam //
ŚivaPur, Dharmasaṃhitā, 4, 19.1 yasmācca madbhrāturanantavīryyāḥ prahrādapūrvā api pañca puttrāḥ /
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
ŚivaPur, Dharmasaṃhitā, 4, 34.1 mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam /