Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 6.2 sūta jānāsi sarvaṃ tvaṃ pṛcchāmastvāmato vayam /
GarPur, 1, 1, 10.2 nārāyaṇakathāḥ sarvāḥ kathayāsmākamuttamāḥ //
GarPur, 1, 1, 11.3 garuḍoktaṃ kaśyapāya purā vyāsācchrutaṃ mayā //
GarPur, 1, 1, 35.2 purāṇaṃ gāruḍaṃ vyāsaḥ purāsau me 'bravīdidam //
GarPur, 1, 2, 2.2 ahaṃ hi munibhiḥ sārdhaṃ gato badarikāśramam /
GarPur, 1, 2, 2.3 tatra dṛṣṭo mayā vyāso dhyāyamānaḥ pareśvaram //
GarPur, 1, 2, 3.1 taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram /
GarPur, 1, 2, 5.3 saha nāradadakṣādyairbrahmā māmuktavānyathā //
GarPur, 1, 2, 7.2 ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam /
GarPur, 1, 2, 8.2 purāṇaṃ gāruḍaṃ sāraṃ rudraṃ ca māṃ yathā /
GarPur, 1, 2, 8.3 suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te //
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
GarPur, 1, 2, 10.3 tatra dṛṣṭo mayā rudro dhyāyamānaḥ paraṃ padam //
GarPur, 1, 2, 11.2 tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ //
GarPur, 1, 2, 12.3 ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram //
GarPur, 1, 2, 14.1 viṣṇorārādhanārthaṃ me vratacaryā pitāmaha /
GarPur, 1, 2, 14.2 tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham //
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 24.1 yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 25.1 kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 26.1 anādirādir viśvasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 28.1 mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 29.1 vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 29.2 yaṃ dhyāyāmyaham etasmādūjāmaḥ sāramīkṣitum //
GarPur, 1, 2, 30.2 ityukto 'haṃ purā rudraḥ śvetadvīpanivāsinam /
GarPur, 1, 2, 31.1 asmākaṃ madhyato rudra uvāca parameśvaram /
GarPur, 1, 2, 32.2 yathā papraccha māṃ vyāsas tathāsau bhagavān bhavaḥ /
GarPur, 1, 2, 39.1 ahaṃ hi devo devānāṃ sarvalokeśvareśvaraḥ /
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 2, 40.1 ahaṃ hi pūjito rudra dadāmi paramāṃ gatim /
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 41.2 duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara //
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 2, 45.1 dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca /
GarPur, 1, 2, 45.1 dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca /
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 2, 45.2 itihāsānyahaṃ rudra sarvavedā hyahaṃ śiva //
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 2, 48.1 yamo 'haṃ niyamo rudra vratāni vividhāni ca /
GarPur, 1, 2, 48.2 ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā //
GarPur, 1, 2, 48.2 ahaṃ sūryastathā candro maṅgalādīnyahaṃ tathā //
GarPur, 1, 2, 49.1 purā māṃ garuḍaḥ pakṣī tapasārādhayadbhuvi /
GarPur, 1, 2, 49.2 tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu //
GarPur, 1, 2, 50.2 mama mātā ca vinatā nāgairdāsīkṛtā hare /
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 51.1 dāsyādvimokṣayiṣyāmi yathāhaṃ vāhanastava /
GarPur, 1, 2, 52.1 purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru /
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 2, 55.1 yaduktaṃ matsvarūpaṃ ca tava cāvirbhaviṣyati /
GarPur, 1, 2, 56.1 yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta /
GarPur, 1, 2, 57.1 yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā /
GarPur, 1, 2, 57.2 māṃ dhyātvā pakṣimukhyedaṃ purāṇaṃ gada gāruḍam //
GarPur, 1, 2, 59.3 garuḍoktaṃ gāruḍaṃ hi śṛṇu rudra madātmakam //
GarPur, 1, 3, 1.3 vyāso vyāsādahaṃ vakṣye 'haṃ te śaunaka naimiṣe //
GarPur, 1, 3, 1.3 vyāso vyāsādahaṃ vakṣye 'haṃ te śaunaka naimiṣe //
GarPur, 1, 4, 13.2 devādisargānvakṣye 'haṃ saṃkṣepācchṛṇu śaṅkara //
GarPur, 1, 4, 33.1 etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
GarPur, 1, 6, 25.2 dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham //
GarPur, 1, 8, 14.2 ahaṃ viṣṇuriti dhyātvā karṇikāyāṃ nyaseddharim //
GarPur, 1, 11, 4.2 ahaṃ matastathātmānaṃ dhyānena paricintayet //
GarPur, 1, 11, 40.1 chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca /
GarPur, 1, 13, 2.1 prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 2.1 prācyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 3.1 yāmyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 3.1 yāmyāṃ rakṣasva māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.2 musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām //
GarPur, 1, 13, 7.1 pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ rakṣa sūkara /
GarPur, 1, 13, 8.1 nairṛtyāṃ māṃ ca rakṣasva divyamūrte nṛkesarin /
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 13, 10.1 māṃ rakṣasvājita sadā namaste 'stvaparājita /
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
GarPur, 1, 13, 12.1 kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama /
GarPur, 1, 14, 3.1 vāsudevo jagannātho brahmātmāsmyahameva hi /
GarPur, 1, 14, 10.2 mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ //
GarPur, 1, 15, 1.3 narastanme paraṃ japyaṃ pathaya tvaṃ janārdana //
GarPur, 1, 15, 83.2 ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam //
GarPur, 1, 15, 111.1 ahaṃ buddhyā tathā grāhyaścetasā grāhyā eva ca /
GarPur, 1, 16, 13.2 oṃ ādityāya vidmahe viśvabhāvāya dhīmahi tannaḥ sūrya pracodayāt //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 19, 1.2 prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham /
GarPur, 1, 19, 26.1 garuḍo 'hamiti dhyātvā kuryādviṣaharāṃ kriyām /
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
GarPur, 1, 23, 26.1 guhāyātiguhyagoptā tvaṃ gṛhāṇāsmatkṛtaṃ japam /
GarPur, 1, 23, 26.2 siddhirbhavatu me deva tatprasādāttvayi sthitiḥ //
GarPur, 1, 23, 27.2 tanme śivapadasthasya rudra kṣapaya śaṅkara //
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 23, 30.1 athānyena prakāreṇa śivapūjāṃ vadāmyaham /
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 31, 1.2 bhūya evaṃ jagannātha pūjāṃ kathaya me prabho /
GarPur, 1, 31, 8.1 iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
GarPur, 1, 31, 11.1 ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam /
GarPur, 1, 31, 21.2 mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā //
GarPur, 1, 32, 37.1 saṃsārasāgare ghore nimagnaṃ māṃ samuddhara /
GarPur, 1, 32, 38.1 tvāmava sarvagaṃ viṣṇuṃ gato 'haṃ śaraṇaṃ gataḥ /
GarPur, 1, 33, 1.2 sudarśanasya pūjāṃ me vada śaṅkhagadādhara /
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 35, 8.1 paścime mūrdhni cākāraṃ nyasedvarṇānvadāmyaham /
GarPur, 1, 38, 2.1 anena balidānena sarvakāmānprayaccha me /
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 40, 1.2 māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara /
GarPur, 1, 41, 1.3 strīlābho mantrajāpyācca kālarātriṃ vadāmyaham //
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 41, 3.4 śukre naṣṭe mahādeva vakṣye 'haṃ dvijapādiha //
GarPur, 1, 43, 4.1 graiveyaṃ haridattaṃ tu mannāmnā khyātimeṣyati /
GarPur, 1, 43, 33.2 sarvapāpakṣayaṃ deva tavāgre dhārayāmyaham //
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 43, 43.1 sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā /
GarPur, 1, 44, 5.1 turīyamakṣaraṃ brahma ahamasmi paraṃ padam /
GarPur, 1, 44, 5.2 ahaṃ brahmetyavasthānaṃ samādhirapi gīyate //
GarPur, 1, 44, 13.2 ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu //
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 46, 35.1 dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham /
GarPur, 1, 48, 1.2 pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham /
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
GarPur, 1, 48, 42.1 imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā /
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 49, 37.1 ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ /
GarPur, 1, 49, 37.2 ahamātmā paraṃ brahma satyaṃ jñānamanantakam //
GarPur, 1, 49, 38.2 ahaṃ brahmāsmyahaṃ brahma aśarīram anindriyam //
GarPur, 1, 49, 38.2 ahaṃ brahmāsmyahaṃ brahma aśarīram anindriyam //
GarPur, 1, 49, 39.1 ahaṃ manobuddhimahadahaṅkārādivarjitam /
GarPur, 1, 49, 40.2 yo 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍitam /
GarPur, 1, 52, 27.2 ityāha bhagavānviṣṇuḥ purā mama yatavratāḥ //
GarPur, 1, 53, 2.2 satyāmṛddhau bhavantyete svarūpaṃ kathayāmyaham //
GarPur, 1, 58, 1.2 vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
GarPur, 1, 61, 3.1 triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
GarPur, 1, 68, 15.2 vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate //
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 82, 14.2 yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā //
GarPur, 1, 82, 19.2 na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi //
GarPur, 1, 83, 36.2 mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 83, 41.1 eṣa piṇḍe mayā dattastava haste janārdana /
GarPur, 1, 83, 59.2 gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati //
GarPur, 1, 83, 60.2 padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati //
GarPur, 1, 84, 35.1 mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru /
GarPur, 1, 84, 38.1 kathaṃ putrādayaḥ syurme viprāś coturviśālakam /
GarPur, 1, 84, 40.2 ahaṃ sitaste janaka indralokaṃ gataḥ śabham //
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 85, 2.1 asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 3.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 4.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 5.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 6.3 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 8.2 daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 11.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 12.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 13.2 athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 14.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 17.1 ye kecitpretarūpeṇa vartante pitaro mama /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 85, 19.1 ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ /
GarPur, 1, 85, 20.1 virūpā āmagarbhāśca jñātājñātāḥ kule mama /
GarPur, 1, 85, 20.2 teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
GarPur, 1, 85, 21.2 mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 85, 22.1 āgato 'haṃ gayāṃ deva pitṛkārye gadādhara /
GarPur, 1, 85, 22.2 tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt //
GarPur, 1, 85, 22.2 tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt //
GarPur, 1, 87, 55.1 trayodaśasya raucyasya manoḥ putrānnibodha me /
GarPur, 1, 87, 59.2 caturdaśasya bhautyasya śṛṇu putrānmanormama //
GarPur, 1, 88, 7.1 sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi /
GarPur, 1, 88, 10.3 bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ //
GarPur, 1, 88, 12.2 mama tv apaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat //
GarPur, 1, 88, 19.3 tatkathaṃ karmaṇo mārge bhavanto yojayanti mām //
GarPur, 1, 88, 23.2 anuṣṭhānābhyupāyena bandhayogyāpi no hi sā //
GarPur, 1, 88, 25.2 vṛddho 'haṃ sāmprataṃ ko me pitaraḥ sampradāsyati /
GarPur, 1, 88, 25.2 vṛddho 'haṃ sāmprataṃ ko me pitaraḥ sampradāsyati /
GarPur, 1, 88, 26.2 asmākaṃ patanaṃ vatsa bhavataścāpyadhogatiḥ /
GarPur, 1, 88, 26.3 nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ //
GarPur, 1, 89, 3.1 kiṃ karomi kva gacchāmi kathaṃ me dārasaṃgrahaḥ /
GarPur, 1, 89, 3.2 kṣipraṃ bhaven matpitṝṇāṃ mamābhyudayakārakaḥ //
GarPur, 1, 89, 3.2 kṣipraṃ bhaven matpitṝṇāṃ mamābhyudayakārakaḥ //
GarPur, 1, 89, 13.2 namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam /
GarPur, 1, 89, 14.1 namasye 'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ /
GarPur, 1, 89, 15.1 namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān /
GarPur, 1, 89, 16.1 namasye 'haṃ pitṝn bhaktyā ye 'rcyante guhyakairdivi /
GarPur, 1, 89, 17.1 namasye 'haṃ pitṝn martyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 18.1 namasye 'haṃ pitṝn viprairarcyante bhuvi ye sadā /
GarPur, 1, 89, 19.1 namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ /
GarPur, 1, 89, 20.1 namasye 'haṃ pitṝn viprairnaiṣṭhikairdharmacāribhiḥ /
GarPur, 1, 89, 21.1 namasye 'haṃ pitṝñchrāddhai rājanyāstarpayanti yān /
GarPur, 1, 89, 22.1 namasye 'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 23.1 namasye 'haṃ pitṝñchrāddhe śūdrairapi ca bhaktitaḥ /
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 89, 25.1 namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale /
GarPur, 1, 89, 26.1 namasye 'haṃ pitṝñchrāddhaiḥ sarpaiḥ saṃtarpitānsadā /
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 89, 34.1 kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 89, 40.2 vrajantu tṛptiṃ śrāddhe 'sminpitarastarpitā mayā //
GarPur, 1, 89, 41.1 agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam /
GarPur, 1, 89, 41.2 tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
GarPur, 1, 89, 42.2 sarvataḥ pitaro rakṣāṃ kurvantu mama nityaśaḥ //
GarPur, 1, 89, 48.2 ta evātra pitṛgaṇāstuṣyantu ca madāhitāt //
GarPur, 1, 89, 53.2 tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi //
GarPur, 1, 89, 57.2 namasyāmi tathā somaṃ pitaraṃ jagatāmaham //
GarPur, 1, 89, 58.1 agnirūpāṃstathaivānyānnamasyāmi pitṝn aham /
GarPur, 1, 89, 65.2 prajānāṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama /
GarPur, 1, 89, 65.3 so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm //
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 89, 70.2 tasya tuṣṭā vayaṃ bhogānātmajaṃ dhyānamuttamam //
GarPur, 1, 89, 72.1 śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
GarPur, 1, 89, 73.2 asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam //
GarPur, 1, 89, 76.2 asmākaṃ tṛptaye śrāddhaṃ tathāpy etadudīraṇāt //
GarPur, 1, 89, 77.2 asmākaṃ jāyate tṛptistatra dvādaśavārṣikī //
GarPur, 1, 89, 80.2 varṣāsu tṛptirasmākamakṣayyā jāyate ruce //
GarPur, 1, 89, 81.2 asmākametatpuruṣaistṛptiṃ pañcadaśābdikīm //
GarPur, 1, 89, 82.2 sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati //
GarPur, 1, 89, 83.2 śrāvaṇīyaṃ mahābhāga asmākaṃ puṣṭikārakam //
GarPur, 1, 91, 16.2 anādi brahma randhrāntamahaṃ brahmāsmi kevalam //
GarPur, 1, 91, 18.1 iti dhyānaṃ samākhyātam aśvirasya mayā tava /
GarPur, 1, 92, 3.1 amūrtaṃ rudra kathitaṃ hanta mūrtaṃ bravīmyaham /
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 93, 1.3 tanme kathaya keśighna yathātattvena mādhava //
GarPur, 1, 93, 6.1 gautamaḥ śaṅkhalikhito hārīto 'trirahaṃ tathā /
GarPur, 1, 94, 13.1 tato 'bhivādayed vṛddhān asāvahamiti bruvan /
GarPur, 1, 95, 5.2 na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam //
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
GarPur, 1, 99, 26.2 dātāro no 'bhivardhantāṃ vedāḥ santatireva ca //
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 99, 27.1 śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stviti /
GarPur, 1, 100, 16.1 rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me /
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 101, 8.2 śaṃ no devī kayānaśca ketuṃ kraṇvanniti kramāt //
GarPur, 1, 106, 4.1 apa naḥ śośucad aghamanena pitṛdiṅmukhāḥ /
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 45.1 ayācito mayā labdhaḥ punarmatpreṣaṇādgataḥ /
GarPur, 1, 113, 45.1 ayācito mayā labdhaḥ punarmatpreṣaṇādgataḥ /
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 115, 83.3 śaṅkarādaśṛṇodvyāso vyāsādasmābhireva ca //
GarPur, 1, 118, 3.1 saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam /
GarPur, 1, 118, 3.2 bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //
GarPur, 1, 118, 4.2 tathākhilānyakhaṇḍāni vratāni mama santi vai //
GarPur, 1, 121, 2.1 idaṃ vrataṃ mayā deva gṛhītaṃ puratastava /
GarPur, 1, 121, 3.1 gṛhīte 'sminvrate deva yadyapūrṇe mriyāmyaham /
GarPur, 1, 121, 3.2 tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana //
GarPur, 1, 122, 3.1 adyaprabhṛtyahaṃ viṣṇo yāvadutthānakaṃ tava /
GarPur, 1, 122, 4.1 kārtikāśvinayorviṣṇo dvādaśyoḥ śuklayoraham /
GarPur, 1, 122, 4.2 mriye yadyantarāle tu vratabhaṅgo na me bhavet //
GarPur, 1, 124, 10.1 tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca /
GarPur, 1, 124, 10.2 kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ //
GarPur, 1, 124, 12.1 prātardeva caturdaśyāṃ jāgariṣyāmyahaṃ niśi /
GarPur, 1, 124, 13.2 bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara //
GarPur, 1, 124, 13.2 bhokṣye 'haṃ bhuktimuktyarthaṃ śaraṇaṃ me bhaveśvara //
GarPur, 1, 124, 17.1 avighnena vrataṃ deva tvatprasādān mayārcitam /
GarPur, 1, 124, 18.1 yanmayādya kṛtaṃ puṇyaṃ yadrudrasya niveditam /
GarPur, 1, 124, 18.2 tvatprasādānmayā deva vratamadya samāpitam //
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 124, 21.1 yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
GarPur, 1, 124, 21.1 yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
GarPur, 1, 129, 7.1 caitrādau phalamāpnoti umayā me prabhāṣitam /
GarPur, 1, 129, 15.2 oṃ mahākarṇāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
GarPur, 1, 131, 9.1 gṛhāṇārghyaṃ śaśāṅkeśa rohiṇyā sahito mama /
GarPur, 1, 131, 17.1 trāhi māṃ devadeveśa hare saṃsārasāgarāt /
GarPur, 1, 131, 17.2 trāhi māṃ sarvapāpaghna duḥkhaśokārṇavātprabho //
GarPur, 1, 131, 19.1 so 'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt /
GarPur, 1, 131, 19.1 so 'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt /
GarPur, 1, 131, 19.2 puṣkarākṣa nimagno 'haṃ mahatyajñānasāgare //
GarPur, 1, 131, 20.1 trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā /
GarPur, 1, 132, 2.2 matprītaye kṛtaṃ devi śatasāhasrikaṃ phalam //
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 17.1 kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
GarPur, 1, 132, 19.1 yamo 'pi vijayāmāha gṛhasthā bhava me pure /
GarPur, 1, 133, 2.2 pibāmi śokasaṃtapto māmaśokaṃ sadā kuru //
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
GarPur, 1, 137, 11.2 tathācyutaṃ me kuru vāñchitaṃ sadā mayā kṛtaṃ pāpaharāprameya //
GarPur, 1, 139, 1.2 sūryasya kathito vaṃśaḥ somavaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 66.1 karandhamasya maruto druhyorvaṃśaṃ nibodha me /
GarPur, 1, 139, 68.1 pracetā durgamasyaiva anorvaṃśaṃ śṛṇuṣva me /
GarPur, 1, 139, 78.1 vṛṣasenastu karṇasya puruvaṃśyāñchṛṇuṣva me //
GarPur, 1, 141, 14.2 ahaṃ buddhau matir jove jīvo 'vyakte tadātmani //
GarPur, 1, 142, 18.2 pativratāyā māhātmyaṃ śṛṇu tvaṃ kathayāmyaham //
GarPur, 1, 142, 23.1 sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
GarPur, 1, 143, 32.2 rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili //
GarPur, 1, 143, 33.1 svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati /
GarPur, 1, 148, 1.2 athāto raktapittasya nidānaṃ pravadāmyaham /
GarPur, 1, 150, 1.2 athātaḥ śvāsarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 152, 1.2 athāto yakṣmarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 153, 1.2 arocakanidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 1.2 hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 159, 1.2 pramehāṇāṃ nidānaṃ te vakṣye 'haṃ śṛṇu suśruta /
GarPur, 1, 167, 56.1 nidānaṃ suśruta mayā ātreyoktaṃ samīritam /
GarPur, 1, 168, 1.2 sarvarogaharaṃ siddhaṃ yogasāraṃ vadāmyaham /