Occurrences

Kaṭhopaniṣad

Kaṭhopaniṣad
KaṭhUp, 1, 4.1 sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti /
KaṭhUp, 1, 5.2 kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati //
KaṭhUp, 1, 9.1 tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
KaṭhUp, 1, 10.1 śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
KaṭhUp, 1, 11.1 yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ /
KaṭhUp, 1, 13.1 sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam /
KaṭhUp, 1, 14.1 pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
KaṭhUp, 1, 20.2 etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ //
KaṭhUp, 1, 21.2 anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam //
KaṭhUp, 1, 21.2 anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati sṛjainam //
KaṭhUp, 1, 25.3 ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ //
KaṭhUp, 1, 27.2 jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva //
KaṭhUp, 1, 29.1 yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat /
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 9.2 yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
KaṭhUp, 2, 10.2 tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam //
KaṭhUp, 2, 22.2 kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati //