Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.12 idaṃ devānām idam u naḥ saha /
MS, 1, 1, 6, 2.13 tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
MS, 1, 1, 10, 1.8 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.8 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.14 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.14 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.20 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 10, 1.20 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna /
MS, 1, 1, 11, 3.2 tan jinva /
MS, 1, 1, 11, 5.2 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 1, 12, 5.0 pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //
MS, 1, 1, 13, 1.1 sūyame me 'dya staṃ svāvṛtau sūpāvṛtā agnāviṣṇū vijihāthām /
MS, 1, 1, 13, 1.2 mā hiṃsiṣṭam /
MS, 1, 1, 13, 1.3 lokaṃ me lokakṛtau kṛṇutam /
MS, 1, 1, 13, 1.4 mā modoṣiṣṭam ātmānaṃ me pātam /
MS, 1, 1, 13, 1.4 mā modoṣiṣṭam ātmānaṃ me pātam /
MS, 1, 1, 13, 1.5 śivau bhavatam adya naḥ /
MS, 1, 1, 13, 4.1 vājasya prasavenodgrābheṇodajigrabhat /
MS, 1, 1, 13, 4.2 athā sapatnān indro me nigrābheṇādharaṃ akaḥ //
MS, 1, 1, 13, 5.2 athā sapatnān indrāgnī me viṣūcīnān vyasyatām //
MS, 1, 1, 13, 6.6 tato no vṛṣṭyāvata //
MS, 1, 2, 1, 1.1 āpo devīḥ śundhata madhumantaṃ madhumatīr devayajyāyai //
MS, 1, 2, 1, 4.2 śataṃ pavitrā vitatāny āsu tebhir devaḥ savitā punātu //
MS, 1, 2, 1, 5.1 āpo mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena ghṛtapvaḥ punantu /
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 1, 6.4 varco me dhehi //
MS, 1, 2, 1, 7.1 vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ /
MS, 1, 2, 1, 7.2 antar ahaṃ tvayā dveṣo antar arātīr dadhe /
MS, 1, 2, 1, 7.4 cakṣur me pāhi //
MS, 1, 2, 2, 2.2 bṛhaspatir no haviṣā vṛdhātu svāhā //
MS, 1, 2, 2, 4.3 ā modṛcaḥ pātaṃ /
MS, 1, 2, 2, 4.5 śarma me yaccha /
MS, 1, 2, 2, 4.7 mā hiṃsīḥ //
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 2, 6.3 itthaṃ santaṃ pāhi /
MS, 1, 2, 2, 6.5 ūrjaṃ mayi dhehi /
MS, 1, 2, 2, 6.7 gopāya /
MS, 1, 2, 2, 6.9 mā hiṃsīḥ //
MS, 1, 2, 2, 8.3 nakṣatrāṇāṃ mātīkāśāt pāhi //
MS, 1, 2, 3, 2.2 varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 3, 4.1 śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
MS, 1, 2, 3, 4.2 irāvatīr anamīvā anāgasaḥ śivā no bhavata jīvase //
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 2, 3, 5.2 gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //
MS, 1, 2, 3, 5.2 gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //
MS, 1, 2, 3, 6.1 punar manaḥ punar āyur āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
MS, 1, 2, 3, 7.2 tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya //
MS, 1, 2, 3, 8.1 pūṣā sanīnāṃ somo rādhasāṃ pṛṇan pūrtyā virādhiṣṭa /
MS, 1, 2, 3, 8.2 mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 2, 3, 8.9 śivā naḥ punar āyantu vācaḥ /
MS, 1, 2, 4, 1.17 sā naḥ suprācī supratīcī bhava /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 4, 1.36 asme ramasvāsme te rāyas tava rāyas tava tava rāyaḥ /
MS, 1, 2, 5, 5.4 asme te candrāṇi /
MS, 1, 2, 5, 5.7 asme te bandhuḥ suvāṅ nabhrāḍ aṅghāre bambhāre 'star ahasta kṛśāno /
MS, 1, 2, 6, 1.2 svabhūr asy asme karmaṇe jātaḥ /
MS, 1, 2, 6, 1.4 ṛtena naḥ pāhi /
MS, 1, 2, 6, 1.5 mitro ehi /
MS, 1, 2, 6, 6.2 dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 6, 6.2 dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 6, 9.1 śyeno bhūtvā parāpata yajamānasya no gṛhe saṃskṛtam /
MS, 1, 2, 7, 2.1 bhavataṃ naḥ samanasau samokasau sacetasā arepasau //
MS, 1, 2, 7, 3.2 śivau bhavatam adya naḥ //
MS, 1, 2, 7, 5.1 tasmai vidhema haviṣā vayaṃ mā devānāṃ yūyupāma bhāgadheyam //
MS, 1, 2, 7, 7.1 anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ /
MS, 1, 2, 7, 7.3 suvite dhā agne vratapate /
MS, 1, 2, 7, 7.4 yā mama tanūr eṣā sā tvayy agne vratapate /
MS, 1, 2, 7, 7.5 yā tava tanūr iyaṃ sā mayi /
MS, 1, 2, 7, 7.6 saha nau vratapate vratinor vratāni /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 8, 1.1 taptāyanī me 'si /
MS, 1, 2, 8, 1.2 vittāyanī me 'si /
MS, 1, 2, 8, 1.3 avatān nāthitam /
MS, 1, 2, 9, 7.1 ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
MS, 1, 2, 10, 1.4 idam ahaṃ rakṣaso grīvā apikṛntāmi /
MS, 1, 2, 10, 1.5 idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi /
MS, 1, 2, 10, 1.5 idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi /
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 1, 2, 10, 2.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 1, 2, 11, 1.6 yavaya dveṣo asmat /
MS, 1, 2, 12, 1.19 raudreṇānīkena pāhi māgne pipṛhi mā /
MS, 1, 2, 12, 1.19 raudreṇānīkena pāhi māgne pipṛhi /
MS, 1, 2, 12, 1.21 mā hiṃsīḥ //
MS, 1, 2, 13, 3.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
MS, 1, 2, 13, 3.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
MS, 1, 2, 13, 4.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 2, 14, 2.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 14, 4.3 vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 2, 14, 5.3 yavaya dveṣo asmad yavayārātim /
MS, 1, 2, 15, 5.3 svar mahyaṃ /
MS, 1, 2, 15, 5.7 lokaṃ mahyam /
MS, 1, 2, 15, 5.11 nāthaṃ mahyam /
MS, 1, 2, 15, 5.15 gātuṃ mahyam /
MS, 1, 2, 15, 8.2 yo no dveṣṭy adharaḥ sa padyatāṃ tasmin pāśān pratimuñcāma etān //
MS, 1, 2, 16, 1.4 śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma /
MS, 1, 2, 16, 3.3 idam ahaṃ rakṣo 'vabādhe /
MS, 1, 2, 16, 3.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi /
MS, 1, 2, 18, 2.1 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
MS, 1, 2, 18, 2.2 tato varuṇa no muñca //
MS, 1, 2, 18, 3.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
MS, 1, 2, 18, 3.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
MS, 1, 2, 18, 4.1 sumitrā āpā oṣadhayaḥ santu durmitrās tasmai santu /
MS, 1, 2, 18, 4.2 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 2, 18, 4.2 yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 3, 1, 4.1 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
MS, 1, 3, 1, 4.2 śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me //
MS, 1, 3, 2, 1.2 tarpayata /
MS, 1, 3, 2, 1.3 āyur me tarpayata /
MS, 1, 3, 2, 1.4 tarpayata /
MS, 1, 3, 2, 1.5 prāṇaṃ me tarpayata /
MS, 1, 3, 2, 1.6 tarpayata /
MS, 1, 3, 2, 1.7 apānaṃ me tarpayata /
MS, 1, 3, 2, 1.8 tarpayata /
MS, 1, 3, 2, 1.9 vyānaṃ me tarpayata /
MS, 1, 3, 2, 1.10 tarpayata /
MS, 1, 3, 2, 1.11 cakṣur me tarpayata /
MS, 1, 3, 2, 1.12 tarpayata /
MS, 1, 3, 2, 1.13 śrotraṃ me tarpayata /
MS, 1, 3, 2, 1.14 tarpayata /
MS, 1, 3, 2, 1.15 mano me tarpayata /
MS, 1, 3, 2, 1.16 tarpayata /
MS, 1, 3, 2, 1.17 vācam me tarpayata /
MS, 1, 3, 2, 1.18 tarpayata /
MS, 1, 3, 2, 1.19 ātmānaṃ me tarpayata /
MS, 1, 3, 2, 1.20 tarpayata /
MS, 1, 3, 2, 1.21 prajāṃ me tarpayata /
MS, 1, 3, 2, 1.22 tarpayata /
MS, 1, 3, 2, 1.23 gṛhān me tarpayata /
MS, 1, 3, 2, 1.24 tarpayata /
MS, 1, 3, 2, 1.25 paśūn me tarpayata /
MS, 1, 3, 2, 1.26 tarpayata /
MS, 1, 3, 2, 1.27 gaṇair mā vitītṛṣata /
MS, 1, 3, 2, 1.28 tarpayata //
MS, 1, 3, 3, 5.6 ūrjam asmāsu dhehi /
MS, 1, 3, 3, 5.9 ūrjam asmāsu dhattam /
MS, 1, 3, 3, 5.11 māsmān yuvaṃ hiṃsiṣṭam //
MS, 1, 3, 4, 3.0 madhumatīr iṣas kṛdhi //
MS, 1, 3, 6, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
MS, 1, 3, 7, 1.2 mamed iha śrutaṃ havam //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 15, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 3, 23, 1.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 1, 3, 26, 6.1 ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 3, 26, 7.2 udno divyasya no dhātar īśāno viṣyā dṛtim //
MS, 1, 3, 27, 1.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya paripāhi no vṛdhe /
MS, 1, 3, 27, 1.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
MS, 1, 3, 31, 1.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 3, 36, 1.1 agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ /
MS, 1, 3, 36, 1.2 sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 1, 3, 37, 7.3 asmadrātā madhumatīr devatrā gacchata /
MS, 1, 3, 37, 7.5 anavahāyāsmān devayānena pathā sukṛtāṃ loke sīdata /
MS, 1, 3, 37, 7.6 tan naḥ saṃskṛtam //
MS, 1, 3, 38, 2.1 sam indra no manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svastyā /
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 3, 38, 4.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dhatta vasavo vasūni //
MS, 1, 3, 39, 2.2 āre bādhasva nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pramumugdhy asmat //
MS, 1, 3, 39, 6.4 ava no devair devakṛtam eno yakṣi /
MS, 1, 3, 39, 6.6 uror ā no deva riṣas pāhi /
MS, 1, 3, 39, 6.11 unnetar vasīyo unnayābhi //
MS, 1, 3, 39, 10.2 payasvān agnā āgamaṃ taṃ saṃsṛja varcasā //
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 1, 4, 1, 3.2 vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 4, 1, 5.1 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
MS, 1, 4, 1, 5.1 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
MS, 1, 4, 1, 5.2 asmākaṃ santv āśiṣaḥ //
MS, 1, 4, 1, 7.1 sā me satyāśīr devān gamyājjuṣṭāj juṣṭatarā paṇyāt paṇyatarā //
MS, 1, 4, 1, 9.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 1, 4, 1, 9.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra brūtād bhāgadāṃ devatāsu //
MS, 1, 4, 1, 10.2 aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //
MS, 1, 4, 1, 11.1 tasya yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 2, 3.0 san me bhūyāḥ //
MS, 1, 4, 2, 5.0 pūrṇaṃ me bhūyāḥ //
MS, 1, 4, 2, 7.0 sarvaṃ me bhūyāḥ //
MS, 1, 4, 2, 9.0 akṣitaṃ me bhūyāḥ //
MS, 1, 4, 2, 23.0 idam aham amuṣya prāṇaṃ niveṣṭayāmi //
MS, 1, 4, 2, 25.0 sam ahaṃ prajayā //
MS, 1, 4, 2, 26.0 saṃ mayā prajā //
MS, 1, 4, 2, 27.0 sam ahaṃ paśubhiḥ //
MS, 1, 4, 2, 28.0 saṃ mayā paśavaḥ //
MS, 1, 4, 2, 29.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
MS, 1, 4, 2, 30.0 sugṛhapatis tvaṃ mayā gṛhapatinā bhūyāḥ //
MS, 1, 4, 2, 31.0 asthūri ṇau gārhapatyaṃ dīdāyañ śataṃ himā dvāyū //
MS, 1, 4, 2, 33.0 asā anu tanvachinno divyas tantuḥ //
MS, 1, 4, 3, 1.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 1.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 2.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 2.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 4.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 4.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 5.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 5.2 vāyur nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 7.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 7.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 8.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 8.2 sūryo nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //
MS, 1, 4, 3, 10.1 vedo 'si vedo ābhara tṛpto 'haṃ tṛptas tvam //
MS, 1, 4, 3, 10.1 vedo 'si vedo mā ābhara tṛpto 'haṃ tṛptas tvam //
MS, 1, 4, 3, 11.2 vedo vājaṃ dadātu me //
MS, 1, 4, 3, 15.3 mā hiṃsīḥ /
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 4, 2.0 tato yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 4.0 tato yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 6.0 tato yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 8.0 tato yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 10.0 tato yajñasyāśīr āgacchatu //
MS, 1, 4, 4, 18.0 bhūr asmākam //
MS, 1, 4, 5, 4.0 mamāgne varco vihaveṣv astv iti //
MS, 1, 4, 5, 23.0 asmāsv indra indriyaṃ dadhātv iti //
MS, 1, 4, 5, 34.0 sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet //
MS, 1, 4, 7, 1.0 sad asi san me bhūyāḥ //
MS, 1, 4, 7, 4.0 pūrṇam asi pūrṇaṃ me bhūyāḥ //
MS, 1, 4, 7, 6.0 sarvam asi sarvaṃ me bhūyāḥ //
MS, 1, 4, 7, 8.0 akṣitam asy akṣitaṃ me bhūyāḥ //
MS, 1, 4, 7, 23.0 idam aham amuṣya prāṇaṃ niveṣṭayāmi //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 9, 3.0 jano hīyam asmad adhi //
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 1, 4, 10, 13.0 ahutāsu vā aham āhutiṣu devatā havyaṃ gamayāmi //
MS, 1, 4, 11, 34.0 śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt //
MS, 1, 4, 12, 3.0 ity ahaṃ vedā ity abravīt //
MS, 1, 4, 12, 5.0 aṅga no yajñaṃ vyācakṣvā //
MS, 1, 4, 12, 62.0 kurvato me mā kṣeṣṭa //
MS, 1, 4, 12, 63.0 dadato me mopadasat //
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //
MS, 1, 4, 15, 6.0 māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti //
MS, 1, 4, 15, 6.0 māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti //
MS, 1, 5, 1, 1.2 āre asme ca śṛṇvate //
MS, 1, 5, 1, 8.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 1, 5, 1, 9.2 surabhi no mukhā karat pra nā āyūṃṣi tāriṣat //
MS, 1, 5, 1, 9.2 surabhi no mukhā karat pra āyūṃṣi tāriṣat //
MS, 1, 5, 1, 10.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 5, 1, 12.1 agne pavasva svapā asme varcaḥ suvīryam /
MS, 1, 5, 1, 12.2 dadhat poṣaṃ rayiṃ mayi //
MS, 1, 5, 1, 14.1 sa naḥ pāvaka dīdivo 'gne devaṃ ihāvaha /
MS, 1, 5, 1, 14.2 upa yajñaṃ haviś ca naḥ //
MS, 1, 5, 1, 17.1 agnīṣomā imaṃ su me śṛṇutaṃ vṛṣaṇā havam /
MS, 1, 5, 1, 19.1 agne sapatnasāha sapatnān me sahasva /
MS, 1, 5, 1, 19.2 mā titīrṣan tārīt //
MS, 1, 5, 2, 1.2 saṃ mām āyuṣā varcasā sṛja /
MS, 1, 5, 2, 2.1 sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //
MS, 1, 5, 2, 4.2 abhiśastyā pāhi /
MS, 1, 5, 2, 4.4 paraspā ma edhi /
MS, 1, 5, 2, 4.6 mṛtyor pāhi /
MS, 1, 5, 2, 4.8 āyur me dhehi /
MS, 1, 5, 2, 4.10 varco me dhehi /
MS, 1, 5, 2, 4.12 cakṣur me pāhi /
MS, 1, 5, 2, 4.14 śrotraṃ me pāhi /
MS, 1, 5, 2, 4.16 tanvaṃ me pāhi /
MS, 1, 5, 2, 4.17 yan me agna ūnaṃ tanvas tan mā āpṛṇa /
MS, 1, 5, 2, 4.17 yan me agna ūnaṃ tanvas tan āpṛṇa /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.20 agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.20 agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.22 agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.22 agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.24 mayi rucaṃ dhāḥ /
MS, 1, 5, 2, 5.5 mā hāsiṣṭa //
MS, 1, 5, 2, 6.1 saṃhitāsi viśvarūpā morjā viśā gaupatyenā prajayā rāyaspoṣeṇa //
MS, 1, 5, 2, 7.1 mayi vo rāyaḥ śrayantāṃ /
MS, 1, 5, 3, 1.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 1, 5, 3, 3.2 sacasvā naḥ svastaye //
MS, 1, 5, 3, 4.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
MS, 1, 5, 3, 5.2 sa no bodhi śrudhī havam uruṣyā no aghāyataḥ samasmāt //
MS, 1, 5, 3, 5.2 sa no bodhi śrudhī havam uruṣyā no aghāyataḥ samasmāt //
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā ādhāt sukṛtasya loke //
MS, 1, 5, 3, 7.1 ūrjā vaḥ paśyāmy ūrjā paśyata /
MS, 1, 5, 3, 7.2 rayyā vaḥ paśyāmi rayyā paśyata //
MS, 1, 5, 3, 8.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
MS, 1, 5, 3, 8.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 3, 9.1 iḍāḥ stha madhukṛtaḥ syonā māviśateraṃmadaḥ /
MS, 1, 5, 3, 10.2 tasya no rāsva /
MS, 1, 5, 4, 5.2 sa naḥ siṣaktu yaḥ śivaḥ //
MS, 1, 5, 4, 8.1 pari te dūḍabho ratho asmaṃ aśnotu viśvataḥ /
MS, 1, 5, 4, 9.2 ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.2 ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.2 ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.4 abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.4 abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.4 abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 4, 9.6 prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 5, 4, 9.6 prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 5, 4, 9.6 prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
MS, 1, 5, 4, 10.1 pūṣā pathipāḥ pātu /
MS, 1, 5, 4, 10.2 pūṣā paśupāḥ pātu /
MS, 1, 5, 4, 10.3 pūṣā mādhipāḥ pātu /
MS, 1, 5, 4, 10.5 yo maitasyā diśo abhidāsād agniṃ sā ṛcchatu /
MS, 1, 5, 4, 10.7 yo maitasyā diśo abhidāsād indraṃ sā ṛcchatu /
MS, 1, 5, 4, 10.9 yo maitasyā diśo abhidāsān marutaḥ sā ṛcchatu /
MS, 1, 5, 4, 10.11 yo maitasyā diśo abhidāsān mitrāvaruṇau sā ṛcchatu /
MS, 1, 5, 4, 10.13 yo maitasyā diśo abhidāsāt somaṃ sā ṛcchatu /
MS, 1, 5, 4, 10.14 dharmo dharmaṇaḥ pātu /
MS, 1, 5, 4, 10.15 vidharmo vidharmaṇaḥ pātu /
MS, 1, 5, 4, 10.17 urukasya te vācā vayaṃ saṃ bhaktena gamemahy agne gṛhapate //
MS, 1, 5, 8, 2.0 saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste //
MS, 1, 5, 8, 8.0 sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāste //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor pāhīti mṛtyor enaṃ pāti //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 29.0 ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā hāsiṣṭety āśiṣam āśāste //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 10, 17.0 ūrjā vaḥ paśyāmy ūrjā paśyatety ūrjaināḥ paśyati //
MS, 1, 5, 10, 19.0 rayyā vaḥ paśyāmi rayyā paśyateti rayyaināḥ paśyati //
MS, 1, 5, 10, 21.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
MS, 1, 5, 10, 21.2 sarvā bhavantu no gṛhe //
MS, 1, 5, 10, 26.0 syonā māviśateraṃmadā itīraṃmado hy etāḥ //
MS, 1, 5, 10, 28.0 tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāste //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 22.0 abhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 11, 23.0 prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta //
MS, 1, 5, 11, 27.0 pūṣā pathipāḥ pātv itīyam eva //
MS, 1, 5, 11, 28.0 pūṣā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 5, 11, 29.0 pūṣā mādhipāḥ pātv ity asā eva //
MS, 1, 5, 11, 42.0 dharmo dharmaṇaḥ pātu //
MS, 1, 5, 11, 43.0 vidharmo vidharmaṇaḥ pātu //
MS, 1, 5, 12, 1.0 dadan iti vai dīyate //
MS, 1, 5, 13, 27.2 sakhā suśeva edhi naḥ //
MS, 1, 5, 13, 28.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
MS, 1, 5, 13, 28.1 vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 1, 5, 13, 28.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 4.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 17.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 5, 14, 25.1 prajāṃ me naryājugupas tāṃ me punar dehi /
MS, 1, 5, 14, 25.1 prajāṃ me naryājugupas tāṃ me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 5, 14, 29.1 imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
MS, 1, 6, 1, 2.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
MS, 1, 6, 1, 2.2 agne havyā juṣasva naḥ //
MS, 1, 6, 1, 5.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 6, 1, 10.2 tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //
MS, 1, 6, 1, 12.1 mayi gṛhṇāmy aham agre agniṃ saha prajayā varcasā dhanena /
MS, 1, 6, 1, 12.1 mayi gṛhṇāmy aham agre agniṃ saha prajayā varcasā dhanena /
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
MS, 1, 6, 2, 4.2 viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā ādhāt sukṛtasya loke //
MS, 1, 6, 2, 9.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ ūrjaṃ yaccha //
MS, 1, 6, 2, 12.1 vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
MS, 1, 6, 2, 14.2 te virājam abhisaṃyantu sarvā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 1, 6, 3, 18.0 agner vā iyaṃ sṛṣṭād abibhed ati dhakṣyatīti //
MS, 1, 6, 5, 19.0 evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti //
MS, 1, 6, 5, 59.0 sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti //
MS, 1, 6, 7, 13.0 ati no 'kramīt //
MS, 1, 6, 7, 25.1 iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 31.0 na upaiṣyati //
MS, 1, 6, 10, 32.0 abhi no jeṣyantīti //
MS, 1, 6, 12, 13.0 uñśiṣṭaṃ me 'śnatyā dvau dvau jāyete //
MS, 1, 6, 12, 14.0 ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti //
MS, 1, 6, 12, 17.0 āvam idaṃ bhaviṣyāvo yad ādityā iti //
MS, 1, 6, 12, 30.0 astv eva ma idam //
MS, 1, 6, 12, 31.0 mā ma idaṃ moghe parāpaptad iti //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 57.0 te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 7, 1, 6.2 imaṃ yajñaṃ saptatantuṃ tataṃ ā devā yantu sumanasyamānāḥ //
MS, 1, 7, 1, 7.1 bṛhaspatir no haviṣā ghṛtena vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 7, 1, 8.1 agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 1, 10.2 punar naḥ pāhy aṃhasaḥ //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 2, 17.0 yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti //
MS, 1, 7, 2, 19.0 sarveṣāṃ naḥ saheti //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 4, 1.2 punar naḥ pāhy aṃhasaḥ //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 26.0 ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 8, 3, 21.0 atho yaḥ kāmayeta vīro ājāyeteti //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 1, 8, 4, 46.0 āyur me yaccheti sādayati //
MS, 1, 8, 4, 48.0 varco me yaccheti sādayati //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
MS, 1, 9, 1, 28.0 vidhes tvam asmākaṃ nāma //
MS, 1, 9, 1, 30.0 āsmāsu nṛmṇaṃ dhāt //
MS, 1, 9, 1, 41.0 vidhes tvam asmākaṃ nāma //
MS, 1, 9, 4, 14.0 vidhes tvam asmākaṃ nāmeti //
MS, 1, 9, 4, 23.0 yamāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 25.1 mayo dātre bhūyān mayo mahyaṃ pratigrahītre /
MS, 1, 9, 4, 31.0 rudrāya tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 33.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 40.0 agnaye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 42.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 52.0 bṛhaspataye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 54.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 4, 61.0 uttānāya tvāṅgirasāya mahyaṃ varuṇo dadāti //
MS, 1, 9, 4, 63.0 mayo dātre bhūyān mayo mahyaṃ pratigrahītre //
MS, 1, 9, 5, 2.0 ato no yūyaṃ prayacchata //
MS, 1, 9, 5, 15.0 vidhes tvam asmākaṃ nāmeti //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 2, 3.1 mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
MS, 1, 10, 2, 4.2 yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam /
MS, 1, 10, 2, 4.2 yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam /
MS, 1, 10, 2, 7.1 dehi me dadāmi te ni me dhehi ni te dadhau /
MS, 1, 10, 2, 7.1 dehi me dadāmi te ni me dhehi ni te dadhau /
MS, 1, 10, 3, 2.1 susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //
MS, 1, 10, 3, 4.2 agnir nas tasmād enaso gārhapatyā unninetu duṣkṛtāj jātavedāḥ //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 3, 7.2 dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata //
MS, 1, 10, 3, 7.2 dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata //
MS, 1, 10, 3, 11.1 ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
MS, 1, 10, 3, 12.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
MS, 1, 10, 4, 3.0 yathā no vasyasas karad yathā naḥ śreyasas karat //
MS, 1, 10, 4, 3.0 yathā no vasyasas karad yathā naḥ śreyasas karat //
MS, 1, 10, 4, 4.0 yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt //
MS, 1, 10, 4, 4.0 yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt //
MS, 1, 10, 4, 4.0 yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt //
MS, 1, 10, 4, 6.0 atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //
MS, 1, 10, 7, 47.0 pra janayānīti //
MS, 1, 10, 9, 48.1 ṛtvijaḥ prāśnanti vājino me yajñaṃ vahān iti /
MS, 1, 10, 16, 2.0 te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā iti //
MS, 1, 10, 16, 6.0 atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 16, 41.0 viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvā //
MS, 1, 10, 17, 63.0 atho samantān pitaro 'bhisamāgacchān iti //
MS, 1, 10, 19, 3.0 susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanti //
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 1, 11, 1, 7.1 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma //
MS, 1, 11, 2, 3.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
MS, 1, 11, 2, 3.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
MS, 1, 11, 2, 4.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
MS, 1, 11, 2, 5.1 te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
MS, 1, 11, 3, 1.1 ā vājasya prasavo jagamyād ā mā dyāvāpṛthivī viśvaśaṃbhū /
MS, 1, 11, 3, 1.1 ā mā vājasya prasavo jagamyād ā dyāvāpṛthivī viśvaśaṃbhū /
MS, 1, 11, 3, 1.2 ā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā somo amṛtatvena gamyāt //
MS, 1, 11, 4, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
MS, 1, 11, 4, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
MS, 1, 11, 4, 1.2 pra no yaccha viśaspate dhanadā asi nas tvam //
MS, 1, 11, 4, 1.2 pra no yaccha viśaspate dhanadā asi nas tvam //
MS, 1, 11, 4, 2.1 pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
MS, 1, 11, 4, 2.2 pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //
MS, 1, 11, 4, 5.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 1, 11, 4, 6.2 sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme //
MS, 1, 11, 4, 7.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ /
MS, 1, 11, 4, 7.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ /
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
MS, 1, 11, 5, 15.0 imam aham imaṃ tvam iti //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 28.0 ā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 2, 1, 4, 9.0 yatamaṃ naḥ prathamaṃ yaśa ṛcchāt tan naḥ saheti //
MS, 2, 1, 4, 9.0 yatamaṃ naḥ prathamaṃ yaśa ṛcchāt tan naḥ saheti //
MS, 2, 1, 4, 22.0 yājayataṃ meti //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 1, 9, 38.1 mahiṣaṃ naḥ subhvaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ /
MS, 2, 2, 1, 9.0 idam aham ādityān badhnāmy āmuṣyāvagama iti //
MS, 2, 2, 1, 45.0 nirṛtiṃ tvāhaṃ pariveda viśvatā iti //
MS, 2, 2, 4, 7.0 anena yājayeti //
MS, 2, 2, 4, 19.0 anena me pratiṣṭheti //
MS, 2, 2, 4, 21.0 mama vā akṛṣṭapacyam iti //
MS, 2, 2, 5, 12.0 idam ahaṃ māṃ cāmuṃ ca vyūhāmīti //
MS, 2, 2, 5, 12.0 idam ahaṃ māṃ cāmuṃ ca vyūhāmīti //
MS, 2, 2, 5, 17.0 idam ahaṃ māṃ cāmuṃ ca samūhāmīti //
MS, 2, 2, 5, 17.0 idam ahaṃ māṃ cāmuṃ ca samūhāmīti //
MS, 2, 2, 6, 2.1 saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
MS, 2, 2, 6, 2.2 saṃjñānaṃ naḥ svebhyaḥ saṃjñānam araṇebhyaḥ /
MS, 2, 2, 6, 2.3 saṃjñānam aśvinā yuvam ihāsmabhyaṃ niyacchatam //
MS, 2, 2, 6, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 2, 8, 3.0 yad atiricyate tan mameti //
MS, 2, 2, 9, 8.0 vaśaṃ nayād iti //
MS, 2, 2, 9, 9.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta jane ma ṛdhyeteti //
MS, 2, 2, 9, 15.0 vaśaṃ nayād iti //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 10, 25.0 abhayaṃ me syād iti //
MS, 2, 3, 2, 20.0 āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 21.0 te māṃ kāmayantāṃ hṛdā //
MS, 2, 3, 2, 22.0 tān āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 23.0 āmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 24.0 te māṃ kāmayantāṃ hṛdā //
MS, 2, 3, 2, 25.0 tān āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 26.0 āmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 27.0 tā māṃ kāmayantāṃ hṛdā //
MS, 2, 3, 2, 28.0 tā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 29.0 āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 30.0 te māṃ kāmayantāṃ hṛdā //
MS, 2, 3, 2, 31.0 tān āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 57.0 ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 60.0 abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 63.0 paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 2, 66.0 sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 3, 8, 21.2 ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi //
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 3, 8, 23.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
MS, 2, 3, 8, 24.2 yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu //
MS, 2, 3, 8, 26.2 madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā //
MS, 2, 4, 3, 34.0 mā vadhīr iti //
MS, 2, 4, 3, 37.0 adhā meti //
MS, 2, 4, 3, 40.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 40.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 41.0 asmākaṃ santv āśiṣa iti //
MS, 2, 4, 3, 49.0 mā vadhīr iti //
MS, 2, 4, 3, 52.0 dvir mādhā iti //
MS, 2, 4, 3, 55.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 55.0 asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām //
MS, 2, 4, 3, 56.0 asmākaṃ santv āśiṣā iti //
MS, 2, 4, 3, 64.0 mā vadhīḥ //
MS, 2, 4, 3, 67.0 yan māṃ praviśeḥ kiṃ me tataḥ syād iti //
MS, 2, 4, 3, 67.0 yan māṃ praviśeḥ kiṃ me tataḥ syād iti //
MS, 2, 4, 3, 72.0 trir mādhā iti //
MS, 2, 4, 4, 24.0 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchann iti //
MS, 2, 4, 6, 5.0 yājayataṃ meti //
MS, 2, 4, 7, 1.10 mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata /
MS, 2, 4, 7, 1.14 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 2.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 4, 7, 3.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 5, 3, 24.0 tam acāyad ayaṃ vāva māsmād aṃhaso muñced iti //
MS, 2, 5, 9, 26.0 brahmaṇi no 'smin vijayethām iti //
MS, 2, 5, 9, 29.0 arāḍo 'smākaṃ tūparo 'mīṣām iti //
MS, 2, 5, 10, 24.1 namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
MS, 2, 5, 10, 28.2 varṣman kṣatrasya kakubbhiḥ śiśriyāṇas tato na ugro vibhajā vasūni //
MS, 2, 5, 11, 40.0 dānakāmā me prajāḥ syur iti //
MS, 2, 5, 11, 43.0 yaḥ kāmayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta //
MS, 2, 6, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje //
MS, 2, 6, 1, 13.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi //
MS, 2, 6, 3, 13.0 ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 14.0 te naḥ pāntu //
MS, 2, 6, 3, 16.0 ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 17.0 te naḥ pāntu //
MS, 2, 6, 3, 19.0 ye devāḥ paścātsado marunnetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 20.0 te naḥ pāntu //
MS, 2, 6, 3, 22.0 ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 23.0 te naḥ pāntu //
MS, 2, 6, 3, 25.0 ye devā upariṣado 'vasvadvantaḥ somanetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 26.0 te naḥ pāntu //
MS, 2, 6, 3, 28.0 idam ahaṃ rakṣo 'bhisamūhāmi //
MS, 2, 6, 9, 12.0 somo 'smākaṃ brāhmaṇānāṃ rājā //
MS, 2, 6, 10, 32.0 taveva me tviṣir bhūyāt //
MS, 2, 6, 11, 2.8 eṣa vajro vājasātamas tena nau putro vājaṃ set //
MS, 2, 6, 12, 1.3 āyur me dhehi /
MS, 2, 6, 12, 1.6 varco me dhehi /
MS, 2, 6, 12, 1.8 ūrjaṃ mayi dhehi /
MS, 2, 6, 12, 1.12 sam ahaṃ viśvair devaiḥ /
MS, 2, 6, 12, 1.14 mā māṃ mātā pṛthivī hiṃsīt /
MS, 2, 6, 12, 2.2 aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ //
MS, 2, 6, 12, 6.9 eṣa vajras tena me radhya /
MS, 2, 6, 12, 6.12 yasmai kaṃ juhumas tan no astu /
MS, 2, 6, 12, 6.14 vayaṃ syāma patayo rayīṇām //
MS, 2, 7, 1, 2.1 yuktena manasā vayaṃ devasya savituḥ save /
MS, 2, 7, 1, 5.2 imaṃ me deva savitar yajñaṃ praṇaya devāyuvam /
MS, 2, 7, 1, 5.12 tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā /
MS, 2, 7, 2, 10.2 bhūmyā vṛtvāya no brūhi yataḥ khanema taṃ vayam //
MS, 2, 7, 2, 10.2 bhūmyā vṛtvāya no brūhi yataḥ khanema taṃ vayam //
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
MS, 2, 7, 2, 17.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
MS, 2, 7, 4, 5.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
MS, 2, 7, 5, 1.2 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 7, 5, 4.1 āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
MS, 2, 7, 5, 5.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
MS, 2, 7, 5, 6.2 āpo janayathā ca naḥ //
MS, 2, 7, 6, 5.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 9.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 13.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 6, 17.0 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya //
MS, 2, 7, 7, 5.2 yatrāham asmi taṃ ava //
MS, 2, 7, 7, 14.1 yo asmabhyam arātīyād yaś ca no dveṣate janaḥ /
MS, 2, 7, 7, 14.1 yo asmabhyam arātīyād yaś ca no dveṣate janaḥ /
MS, 2, 7, 7, 14.2 nindād yo asmān dipsāc ca sarvāṃs tān mṛsmṛsākuru //
MS, 2, 7, 7, 15.2 kṣiṇomi brahmaṇāmitrān unnayāmi svān aham //
MS, 2, 7, 7, 16.1 saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam /
MS, 2, 7, 7, 16.2 saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //
MS, 2, 7, 7, 16.2 saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //
MS, 2, 7, 8, 5.6 viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya //
MS, 2, 7, 8, 6.1 ud uttamaṃ varuṇa pāśam asmat /
MS, 2, 7, 8, 9.1 śivo bhūtvā mahyam agne athā sīda śivas tvam /
MS, 2, 7, 9, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyaṃ pari jātavedāḥ /
MS, 2, 7, 9, 10.2 adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //
MS, 2, 7, 10, 1.2 sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //
MS, 2, 7, 10, 4.2 abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ //
MS, 2, 7, 10, 10.3 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
MS, 2, 7, 10, 11.2 yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //
MS, 2, 7, 11, 2.4 mayi te kāmadharaṇaṃ bhūyāt /
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
MS, 2, 7, 11, 8.2 agne purīṣyādhipā bhava tvaṃ iṣam ūrjaṃ yajamānāya dhehi //
MS, 2, 7, 11, 10.1 bhavataṃ naḥ /
MS, 2, 7, 12, 1.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
MS, 2, 7, 12, 4.2 tan naḥ parṣad ati dviṣo 'gne vaiśvānara /
MS, 2, 7, 12, 8.2 girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat //
MS, 2, 7, 12, 10.2 śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
MS, 2, 7, 12, 11.2 parjanyo bījam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ //
MS, 2, 7, 12, 13.2 ūrjo bhāgaṃ madhumat pinvamānāsmānt sīte payasābhyāvavṛtsva //
MS, 2, 7, 13, 1.2 manve nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
MS, 2, 7, 13, 2.2 athā śatakrato yūyam imaṃ me agadaṃ kṛta //
MS, 2, 7, 13, 9.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
MS, 2, 7, 13, 15.2 tāḥ sarvāḥ saṃvidānā oṣadhayaḥ prāvata vācaṃ me //
MS, 2, 7, 13, 16.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
MS, 2, 7, 13, 18.2 samudrān nadyo veśantāṃs te no muñcantv aṃhasaḥ //
MS, 2, 7, 13, 19.2 tvaṣṭāram agrīyaṃ brūmas te no muñcantv aṃhasaḥ //
MS, 2, 7, 14, 1.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
MS, 2, 7, 14, 4.1 iṣam ūrjam aham ita ādi ghṛtasya dhārāṃ mahiṣasya yonim /
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
MS, 2, 7, 14, 8.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
MS, 2, 7, 15, 9.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ādadharṣīt //
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
MS, 2, 7, 15, 11.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
MS, 2, 7, 15, 15.8 tejo me yaccha /
MS, 2, 7, 15, 15.12 pṛthivyā pāhi /
MS, 2, 7, 15, 15.14 jyotir me yaccha /
MS, 2, 7, 15, 15.18 antarikṣān pāhi /
MS, 2, 7, 15, 15.20 svar me yaccha /
MS, 2, 7, 15, 15.24 divo pāhi /
MS, 2, 7, 15, 16.2 evā no dūrve pratanu sahasreṇa śatena ca //
MS, 2, 7, 15, 17.2 tasyai te devīṣṭake vidhema haviṣā vayam //
MS, 2, 7, 16, 1.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
MS, 2, 7, 16, 1.2 tābhir no adya sarvābhī ruce janāya nas kṛdhi //
MS, 2, 7, 16, 2.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //
MS, 2, 7, 16, 3.25 sahasravīryāsi sā jinva //
MS, 2, 7, 16, 4.2 mādhvīr naḥ santv oṣadhīḥ //
MS, 2, 7, 16, 5.2 madhu dyaur astu naḥ pitā //
MS, 2, 7, 16, 6.1 madhumān no vanaspatir madhumaṃ astu sūryaḥ /
MS, 2, 7, 16, 6.2 mādhvīr gāvo bhavantu naḥ //
MS, 2, 7, 16, 8.1 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
MS, 2, 7, 16, 8.2 pipṛtāṃ no bharīmabhiḥ //
MS, 2, 7, 20, 14.0 te no 'vantu //
MS, 2, 7, 20, 15.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 29.0 te no 'vantu //
MS, 2, 7, 20, 30.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 44.0 te no 'vantu //
MS, 2, 7, 20, 45.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 59.0 te no 'vantu //
MS, 2, 7, 20, 60.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 7, 20, 74.0 te no 'vantu //
MS, 2, 7, 20, 75.0 te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //
MS, 2, 8, 1, 12.1 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 8, 2, 1.0 prāṇaṃ me pāhi //
MS, 2, 8, 2, 2.0 apānaṃ me pāhi //
MS, 2, 8, 2, 3.0 vyānaṃ me pāhi //
MS, 2, 8, 2, 4.0 cakṣur ma uruyā vibhāhi //
MS, 2, 8, 2, 5.0 śrotraṃ me ślokaya //
MS, 2, 8, 3, 2.6 āyur me pāhi /
MS, 2, 8, 3, 2.7 prāṇaṃ me pāhi /
MS, 2, 8, 3, 2.8 apānaṃ me pāhi /
MS, 2, 8, 3, 2.9 vyānaṃ me pāhi /
MS, 2, 8, 3, 2.10 cakṣur me pāhi /
MS, 2, 8, 3, 2.11 śrotraṃ me pāhi /
MS, 2, 8, 3, 2.12 mano me pinva /
MS, 2, 8, 3, 2.13 vācaṃ me jinva /
MS, 2, 8, 3, 2.14 ātmānaṃ me pāhi /
MS, 2, 8, 3, 2.15 jyotir me yaccha /
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 1.2 adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 2, 8, 7, 3.6 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 8, 10, 7.0 te no mṛḍantu //
MS, 2, 8, 10, 8.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 15.0 te no mṛḍantu //
MS, 2, 8, 10, 16.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 23.0 te no mṛḍantu //
MS, 2, 8, 10, 24.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 31.0 te no mṛḍantu //
MS, 2, 8, 10, 32.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 39.0 te no mṛḍantu //
MS, 2, 8, 10, 40.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 12, 1.4 kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ //
MS, 2, 8, 12, 3.8 kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ //
MS, 2, 8, 14, 1.25 pṛthivyā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.31 antarikṣān pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 1.38 divo pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya /
MS, 2, 8, 14, 2.11 imā me agnā iṣṭakā dhenavaḥ santu /
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
MS, 2, 9, 1, 2.2 mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham //
MS, 2, 9, 1, 3.2 tan no rudraḥ pracodayāt //
MS, 2, 9, 1, 4.2 tan no gaurī pracodayāt //
MS, 2, 9, 1, 5.2 tan naḥ skandaḥ pracodayāt //
MS, 2, 9, 1, 6.2 tan no dantī pracodayāt //
MS, 2, 9, 1, 7.2 tan no brahmā pracodayāt //
MS, 2, 9, 1, 8.2 tan no viṣṇuḥ pracodayāt //
MS, 2, 9, 1, 9.2 tan no bhānuḥ pracodayāt //
MS, 2, 9, 1, 10.2 tan naś candraḥ pracodayāt //
MS, 2, 9, 1, 11.2 tan no vahniḥ pracodayāt //
MS, 2, 9, 1, 12.2 tan no dhyānaḥ pracodayāt //
MS, 2, 9, 1, 13.2 tan naḥ sṛṣṭiḥ pracodayāt //
MS, 2, 9, 2, 2.2 tayā nas tanvā śaṃtamayā giriśantābhicākaśīhi //
MS, 2, 9, 2, 4.2 yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //
MS, 2, 9, 2, 5.9 utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayātu naḥ //
MS, 2, 9, 2, 9.2 praśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava //
MS, 2, 9, 2, 11.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
MS, 2, 9, 2, 12.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 9, 9, 2.2 yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //
MS, 2, 9, 9, 3.2 śivā rutasya bheṣajā tayā no mṛḍa jīvase //
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
MS, 2, 9, 9, 5.1 mīḍhuṣṭama śivatama śivo na edhi sumanā bhava /
MS, 2, 9, 9, 6.2 yās te sahasraṃ hetayo 'nyāṃs te asman nivapantu tāḥ //
MS, 2, 9, 9, 18.4 te no mṛḍantu /
MS, 2, 9, 9, 18.5 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.9 te no mṛḍantu /
MS, 2, 9, 9, 18.10 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.14 te no mṛḍantu /
MS, 2, 9, 9, 18.15 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 9, 10, 3.4 mā hiṃsīḥ /
MS, 2, 9, 10, 3.13 mā hiṃsīḥ //
MS, 2, 10, 1, 1.2 tāṃ iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇāḥ /
MS, 2, 10, 1, 1.4 mayi tā ūrk /
MS, 2, 10, 1, 1.7 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 2.2 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 5.2 sa naḥ pāvaka dīdivaḥ /
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 7.7 annapate annasya no dehy anamīvasya śuṣmiṇaḥ /
MS, 2, 10, 1, 7.8 prapra dātāraṃ tāriṣā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 2, 1.2 agnir no vanate rayim //
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 2, 7.2 muhyantv anye abhito janāsa ihāsmākaṃ maghavā sūrir astu //
MS, 2, 10, 2, 8.2 sa no nediṣṭhā havanā jujoṣa viśvaśaṃbhūr avase sādhukarmā //
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 4, 7.2 prabhañjant senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
MS, 2, 10, 4, 8.2 duścyavanaḥ pṛtanāṣāḍ ayodhyo 'smākaṃ senā avatu pra yutsu //
MS, 2, 10, 4, 13.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
MS, 2, 10, 4, 13.1 asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 10, 4, 13.2 asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //
MS, 2, 10, 5, 5.2 turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //
MS, 2, 10, 5, 10.1 vājasya prasaveneti dve //
MS, 2, 10, 6, 3.1 pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham /
MS, 2, 10, 6, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
MS, 2, 10, 6, 6.1 tāṃ savitur vareṇyasya citrām āhaṃ vṛṇe sumatiṃ viśvajanyām /
MS, 2, 10, 6, 8.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
MS, 2, 11, 1, 13.0 īdṛkṣāsa etādṛkṣāsa ū ṣu ṇaḥ //
MS, 2, 11, 1, 15.0 mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asmin //
MS, 2, 11, 2, 1.0 vājaś ca me prasavaś ca me //
MS, 2, 11, 2, 1.0 vājaś ca me prasavaś ca me //
MS, 2, 11, 2, 2.0 prayatiś ca me prasṛtiś ca me //
MS, 2, 11, 2, 2.0 prayatiś ca me prasṛtiś ca me //
MS, 2, 11, 2, 3.0 dhītiś ca me kratuś ca me //
MS, 2, 11, 2, 3.0 dhītiś ca me kratuś ca me //
MS, 2, 11, 2, 4.0 svaraś ca me ślokaś ca me //
MS, 2, 11, 2, 4.0 svaraś ca me ślokaś ca me //
MS, 2, 11, 2, 5.0 śrāvaś ca me śrutiś ca me //
MS, 2, 11, 2, 5.0 śrāvaś ca me śrutiś ca me //
MS, 2, 11, 2, 6.0 jyotiś ca me svaś ca me //
MS, 2, 11, 2, 6.0 jyotiś ca me svaś ca me //
MS, 2, 11, 2, 7.0 prāṇaś ca me 'pānaś ca me //
MS, 2, 11, 2, 7.0 prāṇaś ca me 'pānaś ca me //
MS, 2, 11, 2, 8.0 vyānaś ca me 'suś ca me //
MS, 2, 11, 2, 8.0 vyānaś ca me 'suś ca me //
MS, 2, 11, 2, 9.0 cittaṃ ca ādhītaṃ ca me //
MS, 2, 11, 2, 9.0 cittaṃ ca mā ādhītaṃ ca me //
MS, 2, 11, 2, 10.0 vāk ca me manaś ca me //
MS, 2, 11, 2, 10.0 vāk ca me manaś ca me //
MS, 2, 11, 2, 11.0 cakṣuś ca me śrotraṃ ca me //
MS, 2, 11, 2, 11.0 cakṣuś ca me śrotraṃ ca me //
MS, 2, 11, 2, 12.0 dakṣaś ca me balaṃ ca me //
MS, 2, 11, 2, 12.0 dakṣaś ca me balaṃ ca me //
MS, 2, 11, 2, 13.0 ojaś ca me sahaś ca me //
MS, 2, 11, 2, 13.0 ojaś ca me sahaś ca me //
MS, 2, 11, 2, 14.0 āyuś ca me jarā ca me //
MS, 2, 11, 2, 14.0 āyuś ca me jarā ca me //
MS, 2, 11, 2, 15.0 ātmā ca me tanūś ca me //
MS, 2, 11, 2, 15.0 ātmā ca me tanūś ca me //
MS, 2, 11, 2, 16.0 śarma ca me varma ca me //
MS, 2, 11, 2, 16.0 śarma ca me varma ca me //
MS, 2, 11, 2, 17.0 aṅgāni ca me 'sthāni ca me //
MS, 2, 11, 2, 17.0 aṅgāni ca me 'sthāni ca me //
MS, 2, 11, 2, 18.0 parūṃṣi ca me śarīrāṇi ca me //
MS, 2, 11, 2, 18.0 parūṃṣi ca me śarīrāṇi ca me //
MS, 2, 11, 2, 19.0 jyaiṣṭhyaṃ ca ādhipatyaṃ ca me //
MS, 2, 11, 2, 19.0 jyaiṣṭhyaṃ ca mā ādhipatyaṃ ca me //
MS, 2, 11, 2, 20.0 manyuś ca me bhāmaś ca me //
MS, 2, 11, 2, 20.0 manyuś ca me bhāmaś ca me //
MS, 2, 11, 2, 21.0 amaś ca me 'mbhaś ca me //
MS, 2, 11, 2, 21.0 amaś ca me 'mbhaś ca me //
MS, 2, 11, 2, 22.0 jemā ca me mahimā ca me //
MS, 2, 11, 2, 22.0 jemā ca me mahimā ca me //
MS, 2, 11, 2, 23.0 varimā ca me prathimā ca me //
MS, 2, 11, 2, 23.0 varimā ca me prathimā ca me //
MS, 2, 11, 2, 24.0 varṣmā ca me drāghmā ca me //
MS, 2, 11, 2, 24.0 varṣmā ca me drāghmā ca me //
MS, 2, 11, 2, 25.0 vṛddhaṃ ca me vṛddhiś ca me //
MS, 2, 11, 2, 25.0 vṛddhaṃ ca me vṛddhiś ca me //
MS, 2, 11, 3, 1.0 satyaṃ ca me śraddhā ca me //
MS, 2, 11, 3, 1.0 satyaṃ ca me śraddhā ca me //
MS, 2, 11, 3, 2.0 jagac ca me dhanaṃ ca me //
MS, 2, 11, 3, 2.0 jagac ca me dhanaṃ ca me //
MS, 2, 11, 3, 3.0 vaśaś ca me tviṣiś ca me //
MS, 2, 11, 3, 3.0 vaśaś ca me tviṣiś ca me //
MS, 2, 11, 3, 4.0 krīḍā ca me modaś ca me //
MS, 2, 11, 3, 4.0 krīḍā ca me modaś ca me //
MS, 2, 11, 3, 5.0 sūktaṃ ca me sukṛtaṃ ca me //
MS, 2, 11, 3, 5.0 sūktaṃ ca me sukṛtaṃ ca me //
MS, 2, 11, 3, 6.0 jātaṃ ca me janiṣyamāṇaṃ ca me //
MS, 2, 11, 3, 6.0 jātaṃ ca me janiṣyamāṇaṃ ca me //
MS, 2, 11, 3, 7.0 vittaṃ ca me vedyaṃ ca me //
MS, 2, 11, 3, 7.0 vittaṃ ca me vedyaṃ ca me //
MS, 2, 11, 3, 8.0 bhūtaṃ ca me bhavyaṃ ca me //
MS, 2, 11, 3, 8.0 bhūtaṃ ca me bhavyaṃ ca me //
MS, 2, 11, 3, 9.0 ṛddhaṃ ca ṛddhiś ca me //
MS, 2, 11, 3, 9.0 ṛddhaṃ ca mā ṛddhiś ca me //
MS, 2, 11, 3, 10.0 sugaṃ ca me supathaṃ ca me //
MS, 2, 11, 3, 10.0 sugaṃ ca me supathaṃ ca me //
MS, 2, 11, 3, 11.0 kᄆptaṃ ca me kᄆptiś ca me //
MS, 2, 11, 3, 11.0 kᄆptaṃ ca me kᄆptiś ca me //
MS, 2, 11, 3, 12.0 matiś ca me sumatiś ca me //
MS, 2, 11, 3, 12.0 matiś ca me sumatiś ca me //
MS, 2, 11, 3, 13.0 śaṃ ca me mayaś ca me //
MS, 2, 11, 3, 13.0 śaṃ ca me mayaś ca me //
MS, 2, 11, 3, 14.0 priyaṃ ca me 'nukāmaś ca me //
MS, 2, 11, 3, 14.0 priyaṃ ca me 'nukāmaś ca me //
MS, 2, 11, 3, 15.0 kāmaś ca me saumanasaś ca me //
MS, 2, 11, 3, 15.0 kāmaś ca me saumanasaś ca me //
MS, 2, 11, 3, 16.0 bhagaś ca me draviṇaṃ ca me //
MS, 2, 11, 3, 16.0 bhagaś ca me draviṇaṃ ca me //
MS, 2, 11, 3, 17.0 bhadraṃ ca me śreyaś ca me //
MS, 2, 11, 3, 17.0 bhadraṃ ca me śreyaś ca me //
MS, 2, 11, 3, 18.0 vasīyaś ca me yaśaś ca me //
MS, 2, 11, 3, 18.0 vasīyaś ca me yaśaś ca me //
MS, 2, 11, 3, 19.0 ṛtaṃ ca me 'mṛtaṃ ca me //
MS, 2, 11, 3, 19.0 ṛtaṃ ca me 'mṛtaṃ ca me //
MS, 2, 11, 3, 20.0 ayakṣmaṃ ca me 'nāmayac ca me //
MS, 2, 11, 3, 20.0 ayakṣmaṃ ca me 'nāmayac ca me //
MS, 2, 11, 3, 21.0 jīvātuś ca me dīrghāyutvaṃ ca me //
MS, 2, 11, 3, 21.0 jīvātuś ca me dīrghāyutvaṃ ca me //
MS, 2, 11, 3, 22.0 anamitraṃ ca me 'bhayaṃ ca me //
MS, 2, 11, 3, 22.0 anamitraṃ ca me 'bhayaṃ ca me //
MS, 2, 11, 3, 23.0 sukhaṃ ca me śayanaṃ ca me //
MS, 2, 11, 3, 23.0 sukhaṃ ca me śayanaṃ ca me //
MS, 2, 11, 3, 24.0 sūṣāś ca me sudinaṃ ca me //
MS, 2, 11, 3, 24.0 sūṣāś ca me sudinaṃ ca me //
MS, 2, 11, 4, 1.0 yantā ca me dhartā ca me //
MS, 2, 11, 4, 1.0 yantā ca me dhartā ca me //
MS, 2, 11, 4, 2.0 kṣemaś ca me dhṛtiś ca me //
MS, 2, 11, 4, 2.0 kṣemaś ca me dhṛtiś ca me //
MS, 2, 11, 4, 3.0 viśvaṃ ca me mahaś ca me //
MS, 2, 11, 4, 3.0 viśvaṃ ca me mahaś ca me //
MS, 2, 11, 4, 4.0 saṃvic ca me jñātraṃ ca me //
MS, 2, 11, 4, 4.0 saṃvic ca me jñātraṃ ca me //
MS, 2, 11, 4, 5.0 sūś ca me prasūś ca me //
MS, 2, 11, 4, 5.0 sūś ca me prasūś ca me //
MS, 2, 11, 4, 6.0 sīraṃ ca me layaś ca me //
MS, 2, 11, 4, 6.0 sīraṃ ca me layaś ca me //
MS, 2, 11, 4, 7.0 ūrk ca me sūnṛtā ca me //
MS, 2, 11, 4, 7.0 ūrk ca me sūnṛtā ca me //
MS, 2, 11, 4, 8.0 payaś ca me rasaś ca me //
MS, 2, 11, 4, 8.0 payaś ca me rasaś ca me //
MS, 2, 11, 4, 9.0 ghṛtaṃ ca me madhu ca me //
MS, 2, 11, 4, 9.0 ghṛtaṃ ca me madhu ca me //
MS, 2, 11, 4, 10.0 sagdhiś ca me sapītiś ca me //
MS, 2, 11, 4, 10.0 sagdhiś ca me sapītiś ca me //
MS, 2, 11, 4, 11.0 kṛṣiś ca me vṛṣṭiś ca me //
MS, 2, 11, 4, 11.0 kṛṣiś ca me vṛṣṭiś ca me //
MS, 2, 11, 4, 12.0 jaitraṃ ca audbhetraṃ ca me //
MS, 2, 11, 4, 12.0 jaitraṃ ca mā audbhetraṃ ca me //
MS, 2, 11, 4, 13.0 rayiś ca me rāyaś ca me //
MS, 2, 11, 4, 13.0 rayiś ca me rāyaś ca me //
MS, 2, 11, 4, 14.0 puṣṭaṃ ca me puṣṭiś ca me //
MS, 2, 11, 4, 14.0 puṣṭaṃ ca me puṣṭiś ca me //
MS, 2, 11, 4, 15.0 vibhu ca me prabhu ca me //
MS, 2, 11, 4, 15.0 vibhu ca me prabhu ca me //
MS, 2, 11, 4, 16.0 pūrṇaṃ ca me pūrṇataraṃ ca me //
MS, 2, 11, 4, 16.0 pūrṇaṃ ca me pūrṇataraṃ ca me //
MS, 2, 11, 4, 17.0 kuyavaṃ ca me 'kṣitiś ca me //
MS, 2, 11, 4, 17.0 kuyavaṃ ca me 'kṣitiś ca me //
MS, 2, 11, 4, 18.0 akṣuc ca me 'nnaṃ ca me //
MS, 2, 11, 4, 18.0 akṣuc ca me 'nnaṃ ca me //
MS, 2, 11, 4, 19.0 vrīhayaś ca me yavāś ca me //
MS, 2, 11, 4, 19.0 vrīhayaś ca me yavāś ca me //
MS, 2, 11, 4, 20.0 māṣāś ca me tilāś ca me //
MS, 2, 11, 4, 20.0 māṣāś ca me tilāś ca me //
MS, 2, 11, 4, 21.0 aṇavaś ca me priyaṅgavaś ca me //
MS, 2, 11, 4, 21.0 aṇavaś ca me priyaṅgavaś ca me //
MS, 2, 11, 4, 22.0 śyāmākāś ca me nīvārāś ca me //
MS, 2, 11, 4, 22.0 śyāmākāś ca me nīvārāś ca me //
MS, 2, 11, 4, 23.0 godhūmāś ca me masūrāś ca me //
MS, 2, 11, 4, 23.0 godhūmāś ca me masūrāś ca me //
MS, 2, 11, 4, 24.0 mudgāś ca me kharvāś ca me //
MS, 2, 11, 4, 24.0 mudgāś ca me kharvāś ca me //
MS, 2, 11, 5, 1.0 parvatāś ca me girayaś ca me //
MS, 2, 11, 5, 1.0 parvatāś ca me girayaś ca me //
MS, 2, 11, 5, 2.0 sikatāś ca me vanaspatayaś ca me //
MS, 2, 11, 5, 2.0 sikatāś ca me vanaspatayaś ca me //
MS, 2, 11, 5, 3.0 aśmā ca me mṛttikā ca me //
MS, 2, 11, 5, 3.0 aśmā ca me mṛttikā ca me //
MS, 2, 11, 5, 4.0 hiraṇyaṃ ca me 'yaś ca me //
MS, 2, 11, 5, 4.0 hiraṇyaṃ ca me 'yaś ca me //
MS, 2, 11, 5, 5.0 sīsaṃ ca me trapu ca me //
MS, 2, 11, 5, 5.0 sīsaṃ ca me trapu ca me //
MS, 2, 11, 5, 6.0 śyāmaṃ ca me lohitāyasaṃ ca me //
MS, 2, 11, 5, 6.0 śyāmaṃ ca me lohitāyasaṃ ca me //
MS, 2, 11, 5, 7.0 agniś ca āpaś ca me //
MS, 2, 11, 5, 7.0 agniś ca mā āpaś ca me //
MS, 2, 11, 5, 8.0 oṣadhayaś ca me vīrudhaś ca me //
MS, 2, 11, 5, 8.0 oṣadhayaś ca me vīrudhaś ca me //
MS, 2, 11, 5, 9.0 kṛṣṭapacyāś ca me 'kṛṣṭapacyāś ca me //
MS, 2, 11, 5, 9.0 kṛṣṭapacyāś ca me 'kṛṣṭapacyāś ca me //
MS, 2, 11, 5, 10.0 grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām //
MS, 2, 11, 5, 11.0 vittaṃ ca me vittiś ca me //
MS, 2, 11, 5, 11.0 vittaṃ ca me vittiś ca me //
MS, 2, 11, 5, 12.0 bhūtaṃ ca me bhūtiś ca me //
MS, 2, 11, 5, 12.0 bhūtaṃ ca me bhūtiś ca me //
MS, 2, 11, 5, 13.0 arthaś ca ema ca me //
MS, 2, 11, 5, 13.0 arthaś ca mā ema ca me //
MS, 2, 11, 5, 14.0 ityā ca me gatiś ca me //
MS, 2, 11, 5, 14.0 ityā ca me gatiś ca me //
MS, 2, 11, 5, 15.0 karma ca me śaktiś ca me //
MS, 2, 11, 5, 15.0 karma ca me śaktiś ca me //
MS, 2, 11, 5, 16.0 vasu ca me vasatiś ca me //
MS, 2, 11, 5, 16.0 vasu ca me vasatiś ca me //
MS, 2, 11, 5, 17.0 agniś ca indraś ca me //
MS, 2, 11, 5, 17.0 agniś ca mā indraś ca me //
MS, 2, 11, 5, 18.0 somaś ca indraś ca me //
MS, 2, 11, 5, 18.0 somaś ca mā indraś ca me //
MS, 2, 11, 5, 19.0 savitā ca indraś ca me //
MS, 2, 11, 5, 19.0 savitā ca mā indraś ca me //
MS, 2, 11, 5, 20.0 sarasvatī ca indraś ca me //
MS, 2, 11, 5, 20.0 sarasvatī ca mā indraś ca me //
MS, 2, 11, 5, 21.0 pūṣā ca indraś ca me //
MS, 2, 11, 5, 21.0 pūṣā ca mā indraś ca me //
MS, 2, 11, 5, 22.0 aditiś ca indraś ca me //
MS, 2, 11, 5, 22.0 aditiś ca mā indraś ca me //
MS, 2, 11, 5, 23.0 dhātā ca indraś ca me //
MS, 2, 11, 5, 23.0 dhātā ca mā indraś ca me //
MS, 2, 11, 5, 24.0 tvaṣṭā ca indraś ca me //
MS, 2, 11, 5, 24.0 tvaṣṭā ca mā indraś ca me //
MS, 2, 11, 5, 25.0 mitraś ca indraś ca me //
MS, 2, 11, 5, 25.0 mitraś ca mā indraś ca me //
MS, 2, 11, 5, 26.0 varuṇaś ca indraś ca me //
MS, 2, 11, 5, 26.0 varuṇaś ca mā indraś ca me //
MS, 2, 11, 5, 27.0 viṣṇuś ca indraś ca me //
MS, 2, 11, 5, 27.0 viṣṇuś ca mā indraś ca me //
MS, 2, 11, 5, 28.0 bṛhaspatiś ca indraś ca me //
MS, 2, 11, 5, 28.0 bṛhaspatiś ca mā indraś ca me //
MS, 2, 11, 5, 29.0 vasavaś ca indraś ca me //
MS, 2, 11, 5, 29.0 vasavaś ca mā indraś ca me //
MS, 2, 11, 5, 30.0 rudrāś ca indraś ca me //
MS, 2, 11, 5, 30.0 rudrāś ca mā indraś ca me //
MS, 2, 11, 5, 31.0 ādityāś ca indraś ca me //
MS, 2, 11, 5, 31.0 ādityāś ca mā indraś ca me //
MS, 2, 11, 5, 32.0 marutaś ca indraś ca me //
MS, 2, 11, 5, 32.0 marutaś ca mā indraś ca me //
MS, 2, 11, 5, 33.0 pṛthivī ca indraś ca me //
MS, 2, 11, 5, 33.0 pṛthivī ca mā indraś ca me //
MS, 2, 11, 5, 34.0 antarikṣaṃ ca indraś ca me //
MS, 2, 11, 5, 34.0 antarikṣaṃ ca mā indraś ca me //
MS, 2, 11, 5, 35.0 dyauś ca indraś ca me //
MS, 2, 11, 5, 35.0 dyauś ca mā indraś ca me //
MS, 2, 11, 5, 36.0 nakṣatrāṇi ca indraś ca me //
MS, 2, 11, 5, 36.0 nakṣatrāṇi ca mā indraś ca me //
MS, 2, 11, 5, 37.0 samā ca indraś ca me //
MS, 2, 11, 5, 37.0 samā ca mā indraś ca me //
MS, 2, 11, 5, 38.0 kṛṣiś ca indraś ca me //
MS, 2, 11, 5, 38.0 kṛṣiś ca mā indraś ca me //
MS, 2, 11, 5, 39.0 vṛṣṭiś ca indraś ca me //
MS, 2, 11, 5, 39.0 vṛṣṭiś ca mā indraś ca me //
MS, 2, 11, 5, 40.0 diśaś ca indraś ca me //
MS, 2, 11, 5, 40.0 diśaś ca mā indraś ca me //
MS, 2, 11, 5, 41.0 viśve ca me devā indraś ca me //
MS, 2, 11, 5, 41.0 viśve ca me devā indraś ca me //
MS, 2, 11, 5, 42.0 aṃśuś ca me raśmiś ca me //
MS, 2, 11, 5, 42.0 aṃśuś ca me raśmiś ca me //
MS, 2, 11, 5, 43.0 adhipatiś ca me 'dābhyaś ca me //
MS, 2, 11, 5, 43.0 adhipatiś ca me 'dābhyaś ca me //
MS, 2, 11, 5, 44.0 upāṃśuś ca me 'ntaryāmaś ca me //
MS, 2, 11, 5, 44.0 upāṃśuś ca me 'ntaryāmaś ca me //
MS, 2, 11, 5, 45.0 aindravāyavaś ca me maitrāvaruṇaś ca me //
MS, 2, 11, 5, 45.0 aindravāyavaś ca me maitrāvaruṇaś ca me //
MS, 2, 11, 5, 46.0 āśvinaś ca me pratiprasthānaś ca me //
MS, 2, 11, 5, 46.0 āśvinaś ca me pratiprasthānaś ca me //
MS, 2, 11, 5, 47.0 śukraś ca me manthī ca me //
MS, 2, 11, 5, 47.0 śukraś ca me manthī ca me //
MS, 2, 11, 5, 48.0 āgrāyaṇaś ca me vaiśvadevaś ca me //
MS, 2, 11, 5, 48.0 āgrāyaṇaś ca me vaiśvadevaś ca me //
MS, 2, 11, 5, 49.0 aindrāgnaś ca me kṣullakavaiśvadevaś ca me //
MS, 2, 11, 5, 49.0 aindrāgnaś ca me kṣullakavaiśvadevaś ca me //
MS, 2, 11, 5, 50.0 dhruvaś ca me vaiśvānaraś ca me //
MS, 2, 11, 5, 50.0 dhruvaś ca me vaiśvānaraś ca me //
MS, 2, 11, 5, 51.0 marutvatīyāś ca me niṣkevalyaś ca me //
MS, 2, 11, 5, 51.0 marutvatīyāś ca me niṣkevalyaś ca me //
MS, 2, 11, 5, 52.0 sāvitraś ca me sārasvataś ca me //
MS, 2, 11, 5, 52.0 sāvitraś ca me sārasvataś ca me //
MS, 2, 11, 5, 53.0 pātnīvataś ca me hāriyojanaś ca me //
MS, 2, 11, 5, 53.0 pātnīvataś ca me hāriyojanaś ca me //
MS, 2, 11, 5, 54.0 srucaś ca me camasāś ca me //
MS, 2, 11, 5, 54.0 srucaś ca me camasāś ca me //
MS, 2, 11, 5, 55.0 vāyavyāni ca me droṇakalaśaś ca me //
MS, 2, 11, 5, 55.0 vāyavyāni ca me droṇakalaśaś ca me //
MS, 2, 11, 5, 56.0 adhiṣavaṇe ca me grāvāṇaś ca me //
MS, 2, 11, 5, 56.0 adhiṣavaṇe ca me grāvāṇaś ca me //
MS, 2, 11, 5, 57.0 pūtabhṛc ca me 'pūtabhṛc ca me //
MS, 2, 11, 5, 57.0 pūtabhṛc ca me 'pūtabhṛc ca me //
MS, 2, 11, 5, 58.0 barhiś ca me vediś ca me //
MS, 2, 11, 5, 58.0 barhiś ca me vediś ca me //
MS, 2, 11, 5, 59.0 avabhṛthaś ca me svagākāraś ca me //
MS, 2, 11, 5, 59.0 avabhṛthaś ca me svagākāraś ca me //
MS, 2, 11, 6, 6.0 śakvarīr aṅgulayo diśaś ca me yajñena kalpantām //
MS, 2, 11, 6, 9.0 ahorātre ūrvaṣṭīve bṛhadrathantare ca me yajñena kalpetām //
MS, 2, 11, 6, 25.0 oṣadhayo vanaspatayo diśaś ca me yajñena kalpantām //
MS, 2, 12, 1, 1.1 viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 2, 12, 1, 1.2 viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //
MS, 2, 12, 1, 2.1 vājo me sapta pradiśaś catasro vā parāvataḥ /
MS, 2, 12, 1, 2.2 vājo viśvair devair dhanasātā ihāvatu //
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
MS, 2, 12, 1, 4.1 vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti /
MS, 2, 12, 1, 4.2 vājo hi sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //
MS, 2, 12, 1, 5.1 saṃ sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 1, 5.2 so 'haṃ vājaṃ saneyam agne //
MS, 2, 12, 1, 6.2 payasvatīḥ pradiśaḥ santu mahyam //
MS, 2, 12, 2, 3.0 sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 2, 4.0 tā na idaṃ brahma kṣatraṃ pāntu //
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 12, 2, 23.0 tā na idaṃ brahma kṣatraṃ pāntu //
MS, 2, 12, 3, 1.2 śaṃbhūr mayobhūr abhi vāhi svāhā /
MS, 2, 12, 3, 1.4 śaṃbhūr mayobhūr abhi vāhi svāhā /
MS, 2, 12, 3, 1.6 śaṃbhūr mayobhūr abhi vāhi svāhā /
MS, 2, 12, 3, 1.13 tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 12, 3, 2.2 tābhyāṃ vayaṃ patema sukṛtām u lokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //
MS, 2, 12, 3, 3.4 mā hiṃsīḥ /
MS, 2, 12, 3, 4.2 divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra brūtād bhāgadāṃ devatāsu //
MS, 2, 12, 3, 6.2 iṣṭo agnir āhutaḥ pipartu na iṣṭaṃ haviḥ /
MS, 2, 12, 4, 1.2 yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
MS, 2, 12, 4, 8.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
MS, 2, 12, 5, 10.1 ud vayaṃ tamasas pari jyotiḥ paśyantā uttaram /
MS, 2, 12, 6, 7.2 imaṃ yajñam avatām adhvaraṃ naḥ //
MS, 2, 12, 6, 8.1 daivyā hotārā ūrdhvam imam adhvaraṃ no 'gner jihvābhigṛṇītam /
MS, 2, 12, 6, 8.2 kṛṇutaṃ naḥ sviṣṭam //
MS, 2, 12, 6, 10.1 tan nas turīpam adbhutaṃ purukṣu tvaṣṭaḥ suvīryam /
MS, 2, 12, 6, 10.2 rāyaspoṣaṃ viṣya nābhim asme //
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 4.2 madhuścutaḥ śucayo yāḥ pāvakās tā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 6.1 śivena cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 2, 13, 1, 6.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
MS, 2, 13, 1, 6.2 sarvaṃ agnīṃr apsuṣado huve mayi varco balam ojo nidhatta //
MS, 2, 13, 1, 11.1 ād it paśyāmy uta vā śṛṇomy ā ghoṣo gacchati vār nv āsām /
MS, 2, 13, 1, 11.2 tīvro raso madhupṛcām araṃgama ā prāṇena saha varcasāgan //
MS, 2, 13, 5, 4.2 uto ut pupūryā uktheṣu śavasas pate /
MS, 2, 13, 6, 7.1 indra vājeṣu no 'va sahasrapradhaneṣu ca /
MS, 2, 13, 7, 7.2 iḍas pade samidhyase sa no vasūny ābhara //
MS, 2, 13, 8, 2.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
MS, 2, 13, 8, 3.4 asme dhehi jātavedo mahi śravaḥ //
MS, 2, 13, 8, 4.2 revad asmabhyaṃ purvaṇīka dīdihi //
MS, 2, 13, 8, 6.16 agne tvaṃ no antamaḥ /
MS, 2, 13, 9, 1.2 edaṃ barhiḥ sado mama //
MS, 2, 13, 9, 2.2 upa brahmāṇi naḥ śṛṇu //
MS, 2, 13, 9, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
MS, 2, 13, 9, 6.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
MS, 2, 13, 9, 7.1 kayā naś citra ābhuvad ūtī sadāvṛdhaḥ sakhā /
MS, 2, 13, 9, 9.1 abhī ṣu ṇaḥ sakhīnām avitā jaritṝṇām /
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
MS, 2, 13, 10, 9.1 idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ /
MS, 2, 13, 10, 15.2 sā naḥ payasvatī duhā uttarāmuttarāṃ samām //
MS, 2, 13, 11, 1.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //
MS, 2, 13, 12, 10.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam asyā jambhe dadhmaḥ //
MS, 2, 13, 15, 3.0 sā mayā saṃbhava //
MS, 2, 13, 15, 6.0 sā mayā saṃbhava //
MS, 2, 13, 15, 9.0 sā mayā saṃbhava //
MS, 2, 13, 15, 12.0 sā mayā saṃbhava //
MS, 2, 13, 15, 15.0 sā mayā saṃbhava //
MS, 2, 13, 15, 18.0 sā mayā saṃbhava //
MS, 2, 13, 15, 21.0 sā mayā saṃbhava //
MS, 2, 13, 15, 24.0 sā mayā saṃbhava //
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 2, 13, 21, 6.0 tau no mṛḍatām //
MS, 2, 13, 21, 7.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 13.0 tau no mṛḍatām //
MS, 2, 13, 21, 14.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 20.0 tau no mṛḍatām //
MS, 2, 13, 21, 21.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 27.0 tau no mṛḍatām //
MS, 2, 13, 21, 28.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 34.0 tau no mṛḍatām //
MS, 2, 13, 21, 35.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 41.0 tau no mṛḍatām //
MS, 2, 13, 21, 42.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 22, 2.2 tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //
MS, 2, 13, 22, 4.2 saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //
MS, 2, 13, 22, 5.1 prajāṃ dadātu parivatsaro no dhātā dadhātu sumanasyamānaḥ /
MS, 2, 13, 22, 5.2 bahvīḥ sākaṃ bahudhā viśvarūpā ekavratā mām abhisaṃviśantu //
MS, 2, 13, 23, 7.1 ā naḥ prajāṃ janayatu prajāpatir dhātā dadhātu sumanasyamānaḥ /
MS, 2, 13, 23, 7.2 saṃvatsara ṛtubhiḥ saṃvidāno mayi puṣṭiṃ puṣṭipatir dadhātu //
MS, 3, 2, 10, 37.0 agne jātān praṇudā naḥ sapatnān iti //
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
MS, 3, 6, 9, 22.0 tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti //
MS, 3, 7, 4, 1.18 kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ /
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 11, 1, 4.1 juṣāṇo barhir harivān indraḥ prācīnaṃ sīdāt pradiśā pṛthivyāḥ /
MS, 3, 11, 2, 55.0 tvaṣṭāram indram aśvinā bhiṣajaṃ naḥ sarasvatīm //
MS, 3, 11, 3, 7.1 pātaṃ no aśvinā divā pāhi naktaṃ sarasvati /
MS, 3, 11, 3, 9.1 aśvinā bheṣajaṃ madhu bheṣajaṃ naḥ sarasvatī /
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
MS, 3, 11, 5, 39.0 ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi //
MS, 3, 11, 7, 10.2 ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 8, 2.20 śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi /
MS, 3, 11, 8, 2.21 rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //
MS, 3, 11, 8, 3.1 jihvā me bhadraṃ vāṅ maho mano manyuḥ svarāḍ bhāmaḥ /
MS, 3, 11, 8, 3.2 modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //
MS, 3, 11, 8, 4.1 bāhū me balam indriyaṃ hastau me karma vīryam /
MS, 3, 11, 8, 4.1 bāhū me balam indriyaṃ hastau me karma vīryam /
MS, 3, 11, 8, 4.2 ātmā kṣatram uro mama //
MS, 3, 11, 8, 5.1 pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau /
MS, 3, 11, 8, 5.2 ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ //
MS, 3, 11, 8, 6.1 nābhir me cittaṃ vijñānaṃ pāyur me 'pacitir bhasat /
MS, 3, 11, 8, 6.1 nābhir me cittaṃ vijñānaṃ pāyur me 'pacitir bhasat /
MS, 3, 11, 8, 6.2 ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ //
MS, 3, 11, 8, 7.1 lomāni prayatir mama tvaṅ mā ānatir āgatiḥ /
MS, 3, 11, 8, 7.1 lomāni prayatir mama tvaṅ ānatir āgatiḥ /
MS, 3, 11, 8, 7.2 māṃsaṃ upanatir vasv asthi majjā mā ānatiḥ //
MS, 3, 11, 8, 7.2 māṃsaṃ mā upanatir vasv asthi majjā ānatiḥ //
MS, 3, 11, 10, 1.1 punantu pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
MS, 3, 11, 10, 1.1 punantu mā pitaraḥ somyāsaḥ punantu pitāmahāḥ /
MS, 3, 11, 10, 2.1 punantu pitāmahāḥ punantu prapitāmahāḥ /
MS, 3, 11, 10, 4.2 yaḥ potā sa punātu //
MS, 3, 11, 10, 5.1 punantu devajanāḥ punantu manavo dhiyā /
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā jātavedaḥ punāhi mā //
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā mā jātavedaḥ punāhi //
MS, 3, 11, 10, 6.1 pavamānaḥ punātu kratve dakṣāya jīvase /
MS, 3, 11, 10, 7.2 māṃ punāhi viśvataḥ //
MS, 3, 11, 10, 8.1 pavitreṇa punāhi śukreṇa deva dīdyat /
MS, 3, 11, 10, 10.2 tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām //
MS, 3, 11, 10, 11.1 vaiśvānaro raśmibhir punātu vātaḥ prāṇeneṣiro mayobhūḥ /
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye punītām //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
MS, 3, 11, 10, 16.1 agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //
MS, 3, 11, 10, 16.1 agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //
MS, 3, 11, 10, 17.1 yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
MS, 3, 11, 10, 17.2 agnir tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 18.1 yadi svapan yadi jāgrad enāṃsi cakṛmā vayam /
MS, 3, 11, 10, 18.2 vāyur tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 19.1 yadi divā yadi naktam enāṃsi cakṛmā vayam /
MS, 3, 11, 10, 19.2 sūryo tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 20.4 tan punātu sarvato viśvasmād devakilbiṣāt /
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
MS, 3, 11, 11, 10.1 śamitā no vanaspatiḥ savitā prasuvan bhagam /
MS, 3, 16, 1, 1.1 mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
MS, 3, 16, 1, 5.1 upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
MS, 3, 16, 1, 7.2 ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //
MS, 3, 16, 1, 12.2 ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
MS, 3, 16, 3, 13.2 semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
MS, 3, 16, 3, 16.1 ṛjīte parivṛṅgdhi no 'śmā bhavatu nas tanūḥ /
MS, 3, 16, 3, 16.1 ṛjīte parivṛṅgdhi no 'śmā bhavatu nas tanūḥ /
MS, 3, 16, 3, 16.2 somo adhibravītu no 'ditiḥ śarma yacchatu //
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
MS, 3, 16, 3, 21.1 ākrandaya balam ojo ādhā niṣṭanihi duritā bādhamānaḥ /
MS, 3, 16, 3, 22.2 sam aśvaparṇāś carantu no naro 'smākam indra rathino jayantu //
MS, 3, 16, 3, 22.2 sam aśvaparṇāś carantu no naro 'smākam indra rathino jayantu //
MS, 3, 16, 4, 1.1 samid diśām āśayānaḥ svarvin madhu reto mādhavaḥ pātv asmān /
MS, 3, 16, 4, 1.2 agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān //
MS, 3, 16, 4, 2.1 rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
MS, 3, 16, 4, 2.2 trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu //
MS, 3, 16, 4, 3.2 indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //
MS, 3, 16, 4, 8.1 vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
MS, 3, 16, 4, 9.1 samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
MS, 3, 16, 4, 9.2 avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī //
MS, 3, 16, 4, 10.1 svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī /
MS, 3, 16, 4, 11.1 ūrdhvā diśāṃ rantir āśauṣadhīnāṃ saṃvatsareṇa savitā no ahnā /
MS, 3, 16, 4, 11.2 revat sāmāticchandā u chando 'jātaśatruḥ syonā no astu //
MS, 3, 16, 4, 12.1 stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
MS, 3, 16, 4, 12.2 ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu //
MS, 3, 16, 4, 13.1 anv adya no anumatir yajñaṃ deveṣu manyatām /
MS, 3, 16, 4, 14.1 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
MS, 3, 16, 4, 14.2 kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat //
MS, 3, 16, 4, 14.2 kratve dakṣāya no hinu pra āyūṃṣi tāriṣat //
MS, 3, 16, 4, 15.1 vaiśvānaro na ūtyā prayātu parāvataḥ /
MS, 3, 16, 4, 16.3 bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu //
MS, 3, 16, 4, 17.2 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //
MS, 3, 16, 4, 18.1 kayā naḥ /
MS, 3, 16, 5, 1.2 viśvasyāṃ viśi praviviśivāṃsam īmahe sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 2.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 3.1 indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ /
MS, 3, 16, 5, 3.2 yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 4.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 5.2 yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 6.2 staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ //
MS, 3, 16, 5, 7.2 yau viśvasya paribhū babhūvathus tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 8.1 upa śreṣṭhā na āśiro devayor dharmā asthiran /
MS, 3, 16, 5, 8.2 staumi vāyuṃ savitāraṃ nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 9.2 yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 10.2 staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 11.1 marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 11.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 12.2 staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 13.1 devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
MS, 3, 16, 5, 13.2 āśūn huve suyamān ūtaye te no muñcantv enasaḥ //
MS, 3, 16, 5, 14.1 yad idaṃ mābhiśocati pauruṣeyeṇa daivyena /
MS, 3, 16, 5, 14.2 staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 15.1 anv adya no anumatiḥ /
MS, 3, 16, 5, 15.3 vaiśvānaro na ūtyā /
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
MS, 3, 16, 5, 16.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
MS, 3, 16, 5, 17.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
MS, 3, 16, 5, 18.2 kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ āyuḥ //