Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 5.0 atha yad vo 'ham ghorasaṃsparśatamo 'smi //
KauṣB, 1, 1, 9.0 tasya vai te vayam ghorās tanūr vinidhāsyāmaḥ //
KauṣB, 1, 3, 10.0 prayājān me anuyājāṃśca kevalān ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnām iti //
KauṣB, 1, 3, 21.0 punar vasu vittam upanamatviti //
KauṣB, 2, 2, 23.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 2, 5, 3.0 kathaṃ nvimān vayam ānandān asmādṛśasyaiva pratigṛhṇīyāmeti //
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 3, 1, 4.0 uta me devā havir aśnīyur iti //
KauṣB, 3, 10, 13.0 punar me haviḥ pradāsyatīti //
KauṣB, 6, 1, 10.0 reto vā asicāmahai tan no māmuyā bhūd iti //
KauṣB, 6, 1, 16.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 1, 17.0 nāma me kurvity abravīt //
KauṣB, 6, 2, 10.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 11.0 dvitīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 22.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 23.0 tṛtīyaṃ me nāma kurv ityabravīt //
KauṣB, 6, 2, 34.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 2, 35.0 caturthaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 2.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 3.0 pañcamaṃ me nāma kurv ityabravīt //
KauṣB, 6, 3, 14.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 15.0 ṣaṣṭhaṃ me nāma kurv ity abravīt //
KauṣB, 6, 3, 26.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 27.0 saptamaṃ me nāma kurvity abravīt //
KauṣB, 6, 3, 38.0 tam abravīt kathā mābhyāyacchasīti //
KauṣB, 6, 3, 39.0 aṣṭamaṃ me nāma kurvity abravīt //
KauṣB, 6, 7, 2.0 na ha vā upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān //
KauṣB, 6, 7, 8.0 athopaviśatīdam aham arvāvasoḥ sadasi sīdāmīti //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 5, 6.0 sakṛd iṣṭasya ho tvam akṣitiṃ vettha tāṃ tvaṃ mahyam iti //
KauṣB, 7, 6, 3.0 mano me manasā dīkṣatāṃ svāheti prathamām //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 5.0 prāṇo me prāṇena dīkṣatāṃ svāheti tṛtīyām //
KauṣB, 7, 6, 8.0 cakṣurme cakṣuṣā dīkṣatāṃ svāheti caturthīm //
KauṣB, 7, 6, 9.0 śrotraṃ me śrotreṇa dīkṣatāṃ svāheti pañcamīm //
KauṣB, 7, 6, 14.0 mano me manasā dīkṣatām iti prathamām //
KauṣB, 7, 6, 15.0 vāṅme vācā dīkṣatām iti dvitīyām //
KauṣB, 7, 6, 16.0 prāṇo me prāṇena dīkṣatām iti tṛtīyām //
KauṣB, 7, 6, 19.0 cakṣurme cakṣuṣā dīkṣatām iti caturthīm //
KauṣB, 7, 6, 20.0 śrotraṃ me śrotreṇa dīkṣatām iti pañcamīm //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 8, 1, 13.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyām anvāha //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 11, 15.0 ayātayāmābhir me vaṣaṭkṛtam asad iti //
KauṣB, 9, 1, 14.0 satyamayā u vayaṃ madamayā bubhūṣāma iti //
KauṣB, 9, 2, 6.0 iḍāyās tvā pade vayam iti //
KauṣB, 9, 2, 11.0 tvaṃ dūtas tvam u naḥ paraspā iti dūtavatyā paridadhāti //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 8, 24.0 yā yajñasya samṛddhasyāśīḥ sā me samṛdhyatām iti //
KauṣB, 12, 2, 1.0 hinotā no 'dhvaraṃ devayajyeti //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 3, 19.0 ṛṣe namas te 'stu mā no hāsīḥ //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //