Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 5.2 mantradhyānaṃ viśeṣeṇa tat sarvaṃ vada me prabho //
UḍḍT, 1, 8.2 uḍḍīśāt sāram ākṛṣya mayoktaṃ tava bhaktitaḥ //
UḍḍT, 2, 57.2 jalamadhye sahā cauraṃ kurute vartiko mama //
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 6, 1.5 eṣa yogo mayā prokto devānām api durlabhaḥ /
UḍḍT, 7, 6.1 balam āyuś ca me dehi pāpaṃ me naya dūrataḥ /
UḍḍT, 7, 6.1 balam āyuś ca me dehi pāpaṃ me naya dūrataḥ /
UḍḍT, 7, 6.3 atraiva tiṣṭha kalyāṇi mama kāryakarī bhava //
UḍḍT, 7, 7.1 mama kārye kṛte siddhe itas tvaṃ hi gamiṣyasi /
UḍḍT, 8, 9.2 te sarve pralayaṃ yānti satyaṃ devi mayoditam //
UḍḍT, 8, 11.9 anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet /
UḍḍT, 8, 11.11 adhunā sampravakṣyāmi mantrān me phaladāyakāḥ /
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /
UḍḍT, 9, 3.11 uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 9, 49.1 uoṃ vicitre citrarūpiṇi me siddhiṃ kuru 2 svāhā /
UḍḍT, 9, 57.1 uoṃ aiṃ hrīṃ śrīṃ lakṣmi kamaladhāriṇi haṃsaḥ so 'haṃ svāhā /
UḍḍT, 9, 58.2 uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā /
UḍḍT, 9, 61.1 uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā /
UḍḍT, 9, 64.1 uoṃ aiṃ kapālinī drāṃ drīṃ klāṃ klīṃ klūṃ klaiṃ klauṃ klaḥ haṃsaḥ so 'haṃ sakalahrīṃ phaṭ svāhā /
UḍḍT, 9, 65.1 oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā /
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
UḍḍT, 10, 6.2 oṃ namo bhagavate rudrāya dehi me vacanasiddhividhānaṃ pārvatīpate hrāṃ hrīṃ hūṃ hreṃ hrauṃ hraḥ /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
UḍḍT, 12, 1.2 hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai /
UḍḍT, 12, 3.2 pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ //
UḍḍT, 12, 37.2 oṃ haṃsaḥ haṃsaṃ so 'haṃ svāhā /
UḍḍT, 12, 40.7 oṃ śrīṃ himajāte prayaccha me dhanaṃ svāhā /
UḍḍT, 12, 46.4 oṃ huṃ huṃ haṃsaḥ haṃsaṃ so 'haṃ so 'haṃ svāhā /
UḍḍT, 12, 46.4 oṃ huṃ huṃ haṃsaḥ haṃsaṃ so 'haṃ so 'haṃ svāhā /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 28.1 oṃ hrīṃ amukīṃ me prayaccha svāhā /