Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa

Aitareyabrāhmaṇa
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 210, 11.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
JB, 1, 210, 16.0 tṛtīyaṃ ta ity abrūtām āvābhyāṃ tv evākhyāyatād iti //
Mānavagṛhyasūtra
MānGS, 1, 14, 12.2 cākravākaṃ saṃvananaṃ tannau saṃvananaṃ kṛtamiti /
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.7 astv eva nau saha yajñiyam iti /
TB, 2, 1, 2, 6.6 kathaṃ nau hoṣyantīti /
Taittirīyasaṃhitā
TS, 5, 2, 3, 21.1 te viyatī abrūtām astv eva nau saha yajñiyam iti //
TS, 6, 4, 9, 7.0 graha eva nāv atrāpigṛhyatām iti //
Taittirīyāraṇyaka
TĀ, 5, 7, 5.7 āvābhyām eva pūrvābhyāṃ vaṣaṭkriyātā iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
Ṛgveda
ṚV, 10, 10, 5.2 nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ //
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
Mahābhārata
MBh, 3, 96, 9.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau //
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 12, 30, 22.2 akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 25.2 bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti //
BKŚS, 5, 22.2 ityādīn darśayantī nau pradeśaṃ pārvatīpituḥ //
Kumārasaṃbhava
KumSaṃ, 4, 37.1 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
Kūrmapurāṇa
KūPur, 1, 25, 95.1 yadi prītiḥ samutpannā yadi deyo varaśca nau /
Liṅgapurāṇa
LiPur, 1, 19, 6.1 yadi prītiḥ samutpannā yadi deyo varaś ca nau /