Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 24.2 tena tvaṃ viduṣāṃ madhye paṅke gaur iva sīdasi //
Hitop, 1, 2.3 viṣṇuśarmovāca śṛṇuta yūyam /
Hitop, 1, 8.3 kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati /
Hitop, 1, 8.4 pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ /
Hitop, 1, 15.1 tvaṃ ca atīvadurgataḥ /
Hitop, 1, 15.2 tena tat tubhyaṃ dātuṃ sayatno 'ham /
Hitop, 1, 17.4 atas tvām aham utthāpayāmi /
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 50.2 anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 54.2 atas tvaṃ māṃ maitryeṇānugrahītum arhasi /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 56.7 mṛgeṇoktaṃ kas tvam /
Hitop, 1, 56.10 idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi /
Hitop, 1, 56.11 adhunā tavānucareṇa mayā sarvathā bhavitavyam iti /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 58.3 gṛdhro 'vadatkas tvam /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 73.4 tad ahaṃ tvāṃ tatra nītvā darśayāmi /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 1, 84.3 sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 85.5 tvayi jīvati jīvāmi citragrīva ivānagha //
Hitop, 1, 88.1 hiraṇyako brūte capalas tvam /
Hitop, 1, 93.3 yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti /
Hitop, 1, 93.4 anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti /
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 1, 149.1 yuṣmābhir atisaṃcayaḥ kṛtaḥ /
Hitop, 1, 162.3 tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi //
Hitop, 1, 164.1 tat sakhe sarvadā tvayā sotsāhena bhavitavyam /
Hitop, 1, 166.2 etad apy atikaṣṭaṃ tvayā na mantavyam /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 1, 172.3 mayūrāś citritā yena sa te vṛttiṃ vidhāsyati //
Hitop, 1, 184.1 tad evaṃ te svecchāhāravihāraṃ kurvāṇāḥ saṃtuṣṭāḥ sukhaṃ nivasanti sma /
Hitop, 1, 184.7 manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām /
Hitop, 1, 188.8 hastī brūte kas tvam kutaḥ samāyātaḥ /
Hitop, 1, 192.8 yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat /
Hitop, 1, 201.9 āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ //
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Hitop, 2, 52.1 karaṭako brūte sakhe tvaṃ sevānabhijñaḥ /
Hitop, 2, 57.1 karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī /
Hitop, 2, 66.4 śivās te panthānaḥ /
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 80.7 piṅgalako 'vadadbhadram uktaṃ tvayā /
Hitop, 2, 81.9 yasya prasāde padmāste vijayaś ca parākrame /
Hitop, 2, 85.13 anyathā te viruddhaṃ phalaṃ bhaviṣyati /
Hitop, 2, 89.3 rājāha tvayā sa dṛṣṭaḥ /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 112.1 tasya tādṛśīm avasthām avalokya parikliṣṭamanās tvām anuvartitum āgatā /
Hitop, 2, 112.3 tvaṃ tatra gatvā taṃ saṃtoṣya satvaram āgamiṣyasi /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 2, 119.5 tam avalokya gopyoktaṃ daṇḍanāyaka tvaṃ laguḍaṃ gṛhītvā kopaṃ darśayan satvaraṃ gaccha /
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 2, 124.20 śivās te santu panthānaḥ /
Hitop, 2, 127.5 damanakaḥ punar āha deva sarvāmātyaparityāgaṃ kṛtvaika evāyaṃ yat tvāṃ sarvādhikārī kṛtaḥ /
Hitop, 2, 136.1 tvayā ca mūlabhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ /
Hitop, 2, 150.7 ṭiṭṭibho 'vadatkim ahaṃ tvayā nirbalaḥ samudreṇa nigrahītavyaḥ /
Hitop, 2, 150.8 ṭiṭṭibhī vihasyāha svāmin tvayā samudreṇa ca mahad antaram /
Hitop, 2, 152.15 saṃjīvakena sādaram uktaṃ bhadra kuśalaṃ te /
Hitop, 2, 156.4 mayā paralokārthināvaśyaṃ tava hitam ākhyeyam /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 3, 4.11 pṛṣṭaś ca kas tvam kutaḥ samāgato 'si /
Hitop, 3, 4.17 atra marusthale patitā yūyaṃ kiṃ kurutha /
Hitop, 3, 6.9 hastapādādisaṃyuktā yūyaṃ kim avasīdatha //
Hitop, 3, 10.13 ity uktvā sarve māṃ cañcubhir hatvā sakopā ūcuḥ paśya re mūrkha sa haṃsas tava rājā sarvathā mṛduḥ /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 17.2 yad ete candrasarorakṣakāḥ śaśakās tvayā niḥsāritās tad anucitaṃ kṛtam /
Hitop, 3, 22.2 śuka tvam evānena saha tatra gatvāsmadabhilaṣitaṃ brūhi /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.15 jāro brūte tava kim evaṃvidhā snehabhūmī rathakāraḥ /
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 102.7 śūdraka uvāca kiṃ te vartanam /
Hitop, 3, 102.9 rājāha kā te sāmagrī /
Hitop, 3, 102.32 gatvā ca vīravareṇa rudatī rūpayauvanasampannā sarvālaṅkārabhūṣitā kācit strī dṛṣṭā pṛṣṭā ca kā tvam kimarthaṃ rodiṣi iti /
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Hitop, 3, 104.5 jīvanānte'pi tava rājabhaṅgo nāsti /
Hitop, 3, 104.8 bhagavaty uvāca putra anena te sattvotkarṣeṇa bhṛtyavātsalyena ca sarvathā saṃtuṣṭāsmi /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 3, 108.7 tena tvayā yāvajjīvaṃ sukhinā bhavitavyam /
Hitop, 3, 119.1 tvayā svabalotsāham avalokya sāhasaikarasikena mayopanthas teṣv api mantreṣv anavadhānaṃ vākpāruṣyaṃ ca kṛtam /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 142.5 tvaṃ gantum adhunāpi samarthaḥ /
Hitop, 3, 146.1 deva tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ /
Hitop, 4, 11.6 haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam /
Hitop, 4, 11.7 sthale gacchatas te ko vidhiḥ /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Hitop, 4, 11.11 tataś ca yuvayoḥ pakṣabalena mayāpi sukhena gantavyam /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.14 āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva /
Hitop, 4, 12.15 yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam /
Hitop, 4, 12.15 yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 12.27 tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam /
Hitop, 4, 16.8 tato muninoktaṃ mūṣika tvaṃ mārjāro bhava /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 19.3 tatrāham ekaikaśo yuṣmān nayāmi /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 28.1 tad yuvāṃ kṣātradharmānugau /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 58.8 rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ /
Hitop, 4, 60.6 tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Hitop, 4, 97.4 śokāviṣṭaṃ te hṛdayam /
Hitop, 4, 104.1 rājāha mantrin eṣa te niścayaḥ /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 127.1 tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /