Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 54.1 puṃścali tvadgatam apacāraṃ suhṛdo me varṇayanti //
TAkhy, 1, 65.1 kas tvām adhunā vārttāṃ pṛcchati //
TAkhy, 1, 68.1 kā te vārttā //
TAkhy, 1, 72.1 śivās te sarvā vārttāḥ //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 118.1 tenopādhinā vinā yuṣmān bravīmi //
TAkhy, 1, 119.1 mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā //
TAkhy, 1, 130.1 tat bhadra vinaṣṭā nāma yūyam //
TAkhy, 1, 137.1 kiṃtv asmāddhradād anyaṃ jalāśayaṃ yuṣmān saṃkrāmayiṣyāmi //
TAkhy, 1, 158.1 bhakṣitās tenopadhinā bahavaḥ svayūthyā vaḥ //
TAkhy, 1, 180.1 vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ //
TAkhy, 1, 193.1 sa tvam adya gatāsur eva //
TAkhy, 1, 194.1 ko 'yaṃ tava velātyayaḥ //
TAkhy, 1, 218.1 kutas tvam asminn ayogyādhivāsa āgataḥ //
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 263.1 kas tvam iti //
TAkhy, 1, 273.1 te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 301.1 tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi //
TAkhy, 1, 304.1 anviṣṭaṃ yuṣmābhiḥ kiṃcit sattvam iti //
TAkhy, 1, 336.1 siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 370.1 bahv asadṛśaṃ tava samudreṇa balam //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
TAkhy, 1, 454.1 śarīram api me tvadāyattam //
TAkhy, 1, 458.1 ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye //
TAkhy, 1, 459.1 tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti //
TAkhy, 1, 475.1 kiṃ tavānena vicāreṇa //
TAkhy, 1, 477.1 tvayā punar mama mukham evāvalokitavyam iti //
TAkhy, 1, 532.1 nūnaṃ tvayāpahṛtam iti //
TAkhy, 1, 538.1 kas te sākṣī //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 622.1 kvāsau dārakas tavānupadapreṣitaḥ //
TAkhy, 2, 41.1 tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti //
TAkhy, 2, 43.1 kutas te brāhmaṇabhojanasya śaktir atyantadaridrasyeti //
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
TAkhy, 2, 114.1 bhadra hiraṇya tvatsamīpavartino vayam atyantakṣudhārtāḥ //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
TAkhy, 2, 281.1 kiṃ nu te karavai //
TAkhy, 2, 371.1 avimarśapareṇa lokenemām avasthāṃ prāpitastvam //
TAkhy, 2, 389.1 tadvidham idam asambaddhatayā tvayy āgatam //