Occurrences

Bhallaṭaśataka

Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
BhallŚ, 1, 5.1 nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā /
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 32.1 candane viṣadharān sahāmahe vastu sundaram aguptimatkṛtaḥ /
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
BhallŚ, 1, 55.1 ājanmanaḥ kuśalam aṇv api re kujanman pāṃso tvayā yadi kṛtaṃ vada tat tvam eva /
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
BhallŚ, 1, 58.1 re dandaśūka yad ayogyam apīśvaras tvāṃ vātsalyatau nayati nūpuradhāma satyam /
BhallŚ, 1, 67.1 hemakāra sudhiye namo 'stu te dustareṣu bahuśaḥ parīkṣitum /
BhallŚ, 1, 67.2 kāñcanābharaṇam aśmanā samaṃ yat tvayaivam adhiropyate tulām //
BhallŚ, 1, 68.1 vṛtta eva sa ghaṭo 'ndhakūpa yas tvatprasādam api netum akṣamaḥ /
BhallŚ, 1, 68.2 mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā //
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
BhallŚ, 1, 97.2 magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati //
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //