Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 1, 6.2 tavet tat satyam aṅgiraḥ //
ṚV, 1, 1, 7.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
ṚV, 1, 2, 2.1 vāya ukthebhir jarante tvām acchā jaritāraḥ /
ṚV, 1, 2, 3.1 vāyo tava prapṛñcatī dhenā jigāti dāśuṣe /
ṚV, 1, 2, 4.2 indavo vām uśanti hi //
ṚV, 1, 4, 3.1 athā te antamānāṃ vidyāma sumatīnām /
ṚV, 1, 4, 4.2 yas te sakhibhya ā varam //
ṚV, 1, 4, 9.1 taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato /
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 5, 7.2 śaṃ te santu pracetase //
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 5, 8.1 tvāṃ stomā avīvṛdhan tvām ukthā śatakrato /
ṚV, 1, 5, 8.2 tvāṃ vardhantu no giraḥ //
ṚV, 1, 7, 10.1 indraṃ vo viśvatas pari havāmahe janebhyaḥ /
ṚV, 1, 8, 4.1 vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam /
ṚV, 1, 8, 9.1 evā hi te vibhūtaya ūtaya indra māvate /
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 9, 5.2 asad it te vibhu prabhu //
ṚV, 1, 10, 1.1 gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ /
ṚV, 1, 10, 1.2 brahmāṇas tvā śatakrata ud vaṃśam iva yemire //
ṚV, 1, 10, 8.1 nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ /
ṚV, 1, 10, 10.1 vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam /
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 11, 2.1 sakhye ta indra vājino mā bhema śavasas pate /
ṚV, 1, 11, 2.2 tvām abhi pra ṇonumo jetāram aparājitam //
ṚV, 1, 11, 5.1 tvaṃ valasya gomato 'pāvar adrivo bilam /
ṚV, 1, 11, 5.2 tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ //
ṚV, 1, 11, 6.1 tavāhaṃ śūra rātibhiḥ praty āyaṃ sindhum āvadan /
ṚV, 1, 11, 6.2 upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ //
ṚV, 1, 11, 7.1 māyābhir indra māyinaṃ tvaṃ śuṣṇam avātiraḥ /
ṚV, 1, 11, 7.2 viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira //
ṚV, 1, 12, 5.2 agne tvaṃ rakṣasvinaḥ //
ṚV, 1, 12, 8.1 yas tvām agne haviṣpatir dūtaṃ deva saparyati /
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 14, 2.1 ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ /
ṚV, 1, 14, 4.1 pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ /
ṚV, 1, 14, 5.1 īḍate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 14, 8.1 ye yajatrā ya īḍyās te te pibantu jihvayā /
ṚV, 1, 14, 11.1 tvaṃ hotā manurhito 'gne yajñeṣu sīdasi /
ṚV, 1, 15, 1.1 indra somam piba ṛtunā tvā viśantv indavaḥ /
ṚV, 1, 15, 2.2 yūyaṃ hi ṣṭhā sudānavaḥ //
ṚV, 1, 15, 3.2 tvaṃ hi ratnadhā asi //
ṚV, 1, 15, 5.2 taveddhi sakhyam astṛtam //
ṚV, 1, 15, 6.1 yuvaṃ dakṣaṃ dhṛtavrata mitrāvaruṇa dūḍabham /
ṚV, 1, 15, 10.1 yat tvā turīyam ṛtubhir draviṇodo yajāmahe /
ṚV, 1, 16, 1.1 ā tvā vahantu harayo vṛṣaṇaṃ somapītaye /
ṚV, 1, 16, 1.2 indra tvā sūracakṣasaḥ //
ṚV, 1, 16, 4.2 sute hi tvā havāmahe //
ṚV, 1, 16, 7.1 ayaṃ te stomo agriyo hṛdispṛg astu śantamaḥ /
ṚV, 1, 16, 9.2 stavāma tvā svādhyaḥ //
ṚV, 1, 17, 3.2 tā vāṃ nediṣṭham īmahe //
ṚV, 1, 17, 7.1 indrāvaruṇa vām ahaṃ huve citrāya rādhase /
ṚV, 1, 17, 8.1 indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā /
ṚV, 1, 17, 9.1 pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve /
ṚV, 1, 18, 5.1 tvaṃ tam brahmaṇas pate soma indraś ca martyam /
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 19, 9.1 abhi tvā pūrvapītaye sṛjāmi somyam madhu /
ṚV, 1, 20, 5.1 saṃ vo madāso agmatendreṇa ca marutvatā /
ṚV, 1, 22, 3.1 yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī /
ṚV, 1, 22, 4.1 nahi vām asti dūrake yatrā rathena gacchathaḥ /
ṚV, 1, 24, 3.1 abhi tvā deva savitar īśānaṃ vāryāṇām /
ṚV, 1, 24, 4.1 yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ /
ṚV, 1, 24, 5.1 bhagabhaktasya te vayam ud aśema tavāvasā /
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 24, 9.1 śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu /
ṚV, 1, 24, 11.1 tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ /
ṚV, 1, 24, 14.1 ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
ṚV, 1, 24, 15.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
ṚV, 1, 25, 1.1 yacciddhi te viśo yathā pra deva varuṇa vratam /
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 25, 19.2 tvām avasyur ā cake //
ṚV, 1, 25, 20.1 tvaṃ viśvasya medhira divaś ca gmaś ca rājasi /
ṚV, 1, 26, 6.2 tve iddhūyate haviḥ //
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 27, 4.1 imam ū ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam /
ṚV, 1, 28, 5.1 yacciddhi tvaṃ gṛhe gṛha ulūkhalaka yujyase /
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 29, 2.1 śiprin vājānām pate śacīvas tava daṃsanā /
ṚV, 1, 30, 1.1 ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum /
ṚV, 1, 30, 4.1 ayam u te sam atasi kapota iva garbhadhim /
ṚV, 1, 30, 5.1 stotraṃ rādhānām pate girvāho vīra yasya te /
ṚV, 1, 30, 9.2 yaṃ te pūrvam pitā huve //
ṚV, 1, 30, 10.1 taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta /
ṚV, 1, 30, 12.2 yathā ta uśmasīṣṭaye //
ṚV, 1, 30, 18.1 samānayojano hi vāṃ ratho dasrāv amartyaḥ /
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 30, 21.1 vayaṃ hi te amanmahy āntād ā parākāt /
ṚV, 1, 30, 22.1 tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ /
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 1.2 tava vrate kavayo vidmanāpaso 'jāyanta maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 31, 3.1 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate /
ṚV, 1, 31, 4.1 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ /
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 5.1 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ /
ṚV, 1, 31, 6.1 tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe /
ṚV, 1, 31, 7.1 tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive /
ṚV, 1, 31, 8.1 tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 31, 9.2 tanūkṛd bodhi pramatiś ca kārave tvaṃ kalyāṇa vasu viśvam opiṣe //
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 31, 13.1 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase /
ṚV, 1, 31, 14.1 tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat /
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā /
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 32, 14.1 aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat /
ṚV, 1, 33, 7.1 tvam etān rudato jakṣataś cāyodhayo rajasa indra pāre /
ṚV, 1, 34, 1.1 triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā /
ṚV, 1, 34, 1.2 yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhiḥ //
ṚV, 1, 34, 3.2 trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam //
ṚV, 1, 34, 4.2 trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam //
ṚV, 1, 34, 5.1 trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ /
ṚV, 1, 34, 5.2 triḥ saubhagatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham //
ṚV, 1, 34, 10.2 yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati //
ṚV, 1, 34, 12.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 35, 11.1 ye te panthāḥ savitaḥ pūrvyāso 'reṇavaḥ sukṛtā antarikṣe /
ṚV, 1, 36, 1.1 pra vo yahvam purūṇāṃ viśāṃ devayatīnām /
ṚV, 1, 36, 2.1 janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te /
ṚV, 1, 36, 2.2 sa tvaṃ no adya sumanā ihāvitā bhavā vājeṣu santya //
ṚV, 1, 36, 3.1 pra tvā dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 36, 3.2 mahas te sato vi caranty arcayo divi spṛśanti bhānavaḥ //
ṚV, 1, 36, 4.1 devāsas tvā varuṇo mitro aryamā saṃ dūtam pratnam indhate /
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 36, 6.2 sa tvaṃ no adya sumanā utāparaṃ yakṣi devān suvīryā //
ṚV, 1, 36, 10.1 yaṃ tvā devāso manave dadhur iha yajiṣṭhaṃ havyavāhana /
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 36, 12.2 tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi //
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 37, 1.1 krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubham /
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 37, 6.1 ko vo varṣiṣṭha ā naro divaś ca gmaś ca dhūtayaḥ /
ṚV, 1, 37, 7.1 ni vo yāmāya mānuṣo dadhra ugrāya manyave /
ṚV, 1, 37, 12.1 maruto yaddha vo balaṃ janāṁ acucyavītana /
ṚV, 1, 37, 14.1 pra yāta śībham āśubhiḥ santi kaṇveṣu vo duvaḥ /
ṚV, 1, 37, 15.1 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 38, 2.2 kva vo gāvo na raṇyanti //
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 38, 4.1 yad yūyam pṛśnimātaro martāsaḥ syātana /
ṚV, 1, 38, 4.2 stotā vo amṛtaḥ syāt //
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 38, 12.1 sthirā vaḥ santu nemayo rathā aśvāsa eṣām /
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 39, 2.2 yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ //
ṚV, 1, 39, 4.1 nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ /
ṚV, 1, 39, 4.2 yuṣmākam astu taviṣī tanā yujā rudrāso nū cid ādhṛṣe //
ṚV, 1, 39, 6.2 ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ //
ṚV, 1, 39, 7.1 ā vo makṣū tanāya kaṃ rudrā avo vṛṇīmahe /
ṚV, 1, 40, 1.1 ut tiṣṭha brahmaṇaspate devayantas tvemahe /
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 40, 2.2 suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake //
ṚV, 1, 40, 6.2 imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat //
ṚV, 1, 41, 4.2 nātrāvakhādo asti vaḥ //
ṚV, 1, 41, 5.2 pra vaḥ sa dhītaye naśat //
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 41, 8.2 sumnair id va ā vivāse //
ṚV, 1, 42, 4.1 tvaṃ tasya dvayāvino 'ghaśaṃsasya kasyacit /
ṚV, 1, 42, 5.1 ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe /
ṚV, 1, 43, 9.1 yās te prajā amṛtasya parasmin dhāmann ṛtasya /
ṚV, 1, 44, 1.2 ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ //
ṚV, 1, 44, 5.1 staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana /
ṚV, 1, 44, 7.1 hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate /
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 1, 44, 11.1 ni tvā yajñasya sādhanam agne hotāram ṛtvijam /
ṚV, 1, 45, 1.1 tvam agne vasūṃr iha rudrāṁ ādityāṁ uta /
ṚV, 1, 45, 5.2 yābhiḥ kaṇvasya sūnavo havante 'vase tvā //
ṚV, 1, 45, 6.1 tvāṃ citraśravastama havante vikṣu jantavaḥ /
ṚV, 1, 45, 7.1 ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam /
ṚV, 1, 45, 8.1 ā tvā viprā acucyavuḥ sutasomā abhi prayaḥ /
ṚV, 1, 46, 1.2 stuṣe vām aśvinā bṛhat //
ṚV, 1, 46, 3.1 vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi /
ṚV, 1, 46, 3.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 1, 46, 5.1 ādāro vām matīnāṃ nāsatyā matavacasā /
ṚV, 1, 46, 8.1 aritraṃ vāṃ divas pṛthu tīrthe sindhūnāṃ rathaḥ /
ṚV, 1, 46, 14.1 yuvor uṣā anu śriyam parijmanor upācarat /
ṚV, 1, 47, 1.1 ayaṃ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā /
ṚV, 1, 47, 2.2 kaṇvāso vām brahma kṛṇvanty adhvare teṣāṃ su śṛṇutaṃ havam //
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 47, 4.2 kaṇvāso vāṃ sutasomā abhidyavo yuvāṃ havante aśvinā //
ṚV, 1, 47, 5.1 yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā /
ṚV, 1, 47, 8.1 arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa /
ṚV, 1, 48, 4.1 uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ /
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 48, 12.1 viśvān devāṁ ā vaha somapītaye 'ntarikṣād uṣas tvam /
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 49, 1.2 vahantv aruṇapsava upa tvā somino gṛham //
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 49, 3.1 vayaś cit te patatriṇo dvipac catuṣpad arjuni /
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 50, 6.2 tvaṃ varuṇa paśyasi //
ṚV, 1, 50, 8.1 sapta tvā harito rathe vahanti deva sūrya /
ṚV, 1, 51, 3.1 tvaṃ gotram aṅgirobhyo 'vṛṇor apotātraye śatadureṣu gātuvit /
ṚV, 1, 51, 4.1 tvam apām apidhānāvṛṇor apādhārayaḥ parvate dānumad vasu /
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 51, 5.2 tvam pipror nṛmaṇaḥ prārujaḥ puraḥ pra ṛjiśvānaṃ dasyuhatyeṣv āvitha //
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 51, 7.2 tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā //
ṚV, 1, 51, 8.2 śākī bhava yajamānasya coditā viśvet tā te sadhamādeṣu cākana //
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 51, 10.2 ā tvā vātasya nṛmaṇo manoyuja ā pūryamāṇam avahann abhi śravaḥ //
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 51, 15.2 asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarman syāma //
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 52, 7.2 tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam //
ṚV, 1, 52, 10.1 dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te /
ṚV, 1, 52, 11.2 atrāha te maghavan viśrutaṃ saho dyām anu śavasā barhaṇā bhuvat //
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 52, 15.2 vṛtrasya yad bhṛṣṭimatā vadhena ni tvam indra praty ānaṃ jaghantha //
ṚV, 1, 53, 3.1 śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu /
ṚV, 1, 53, 6.1 te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate /
ṚV, 1, 53, 8.1 tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī /
ṚV, 1, 53, 8.2 tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā //
ṚV, 1, 53, 9.1 tvam etāñ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ /
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 53, 10.1 tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 54, 1.1 mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe /
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 54, 5.2 prācīnena manasā barhaṇāvatā yad adyā cit kṛṇavaḥ kas tvā pari //
ṚV, 1, 54, 6.1 tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato /
ṚV, 1, 54, 6.1 tvam āvitha naryaṃ turvaśaṃ yaduṃ tvaṃ turvītiṃ vayyaṃ śatakrato /
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 54, 6.2 tvaṃ ratham etaśaṃ kṛtvye dhane tvam puro navatiṃ dambhayo nava //
ṚV, 1, 54, 8.2 ye ta indra daduṣo vardhayanti mahi kṣatraṃ sthaviraṃ vṛṣṇyaṃ ca //
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 55, 7.1 dānāya manaḥ somapāvann astu te 'rvāñcā harī vandanaśrud ā kṛdhi /
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 56, 6.1 tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ /
ṚV, 1, 57, 2.1 adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ /
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 57, 4.1 ime ta indra te vayam puruṣṭuta ye tvārabhya carāmasi prabhūvaso /
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 59, 2.2 taṃ tvā devāso 'janayanta devaṃ vaiśvānara jyotir id āryāya //
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 61, 16.1 evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran /
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 62, 12.2 dyumāṁ asi kratumāṁ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ //
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 63, 4.1 tvaṃ ha tyad indra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmann ubhnāḥ /
ṚV, 1, 63, 5.1 tvaṃ ha tyad indrāriṣaṇyan dṛḍhasya cin martānām ajuṣṭau /
ṚV, 1, 63, 6.1 tvāṃ ha tyad indrārṇasātau svarmīḍhe nara ājā havante /
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 63, 7.1 tvaṃ ha tyad indra sapta yudhyan puro vajrin purukutsāya dardaḥ /
ṚV, 1, 63, 8.1 tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman /
ṚV, 1, 63, 9.1 akāri ta indra gotamebhir brahmāṇy oktā namasā haribhyām /
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 64, 13.1 pra nū sa martaḥ śavasā janāṁ ati tasthau va ūtī maruto yam āvata /
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo vā te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn /
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 73, 7.1 tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 75, 2.1 athā te aṅgirastamāgne vedhastama priyam /
ṚV, 1, 75, 3.1 kas te jāmir janānām agne ko dāśvadhvaraḥ /
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 76, 5.2 evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva //
ṚV, 1, 78, 1.1 abhi tvā gotamā girā jātavedo vicarṣaṇe /
ṚV, 1, 78, 2.1 tam u tvā gotamo girā rāyaskāmo duvasyati /
ṚV, 1, 78, 3.1 tam u tvā vājasātamam aṅgirasvaddhavāmahe /
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 1, 80, 2.1 sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ /
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 1, 80, 3.2 indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcann anu svarājyam //
ṚV, 1, 80, 7.1 indra tubhyam id adrivo 'nuttaṃ vajrin vīryam /
ṚV, 1, 80, 7.2 yaddha tyam māyinam mṛgaṃ tam u tvam māyayāvadhīr arcann anu svarājyam //
ṚV, 1, 80, 8.1 vi te vajrāso asthiran navatiṃ nāvyā anu /
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 11.1 ime cit tava manyave vepete bhiyasā mahī /
ṚV, 1, 80, 13.1 yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ /
ṚV, 1, 80, 13.2 ahim indra jighāṃsato divi te badbadhe śavo 'rcann anu svarājyam //
ṚV, 1, 80, 14.1 abhiṣṭane te adrivo yat sthā jagac ca rejate /
ṚV, 1, 80, 14.2 tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam //
ṚV, 1, 81, 2.2 asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 81, 6.2 indro asmabhyaṃ śikṣatu vi bhajā bhūri te vasu bhakṣīya tava rādhasaḥ //
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 81, 9.1 ete ta indra jantavo viśvam puṣyanti vāryam /
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 1, 82, 2.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
ṚV, 1, 82, 3.1 susaṃdṛśaṃ tvā vayam maghavan vandiṣīmahi /
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 82, 4.2 yaḥ pātraṃ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī //
ṚV, 1, 82, 5.1 yuktas te astu dakṣiṇa uta savyaḥ śatakrato /
ṚV, 1, 82, 5.2 tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī //
ṚV, 1, 82, 6.1 yunajmi te brahmaṇā keśinā harī upa pra yāhi dadhiṣe gabhastyoḥ /
ṚV, 1, 82, 6.2 ut tvā sutāso rabhasā amandiṣuḥ pūṣaṇvān vajrin sam u patnyāmadaḥ //
ṚV, 1, 83, 1.1 aśvāvati prathamo goṣu gacchati suprāvīr indra martyas tavotibhiḥ /
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 84, 1.2 ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ //
ṚV, 1, 84, 3.1 ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī /
ṚV, 1, 84, 3.2 arvācīnaṃ su te mano grāvā kṛṇotu vagnunā //
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 84, 6.1 nakiṣ ṭvad rathītaro harī yad indra yacchase /
ṚV, 1, 84, 6.2 nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe //
ṚV, 1, 84, 9.1 yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati /
ṚV, 1, 84, 19.1 tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam /
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 84, 20.1 mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 84, 20.1 mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan /
ṚV, 1, 85, 6.1 ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 12.1 yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yacchatādhi /
ṚV, 1, 86, 9.1 yūyaṃ tat satyaśavasa āviṣ karta mahitvanā /
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 88, 3.2 yuṣmabhyaṃ kam marutaḥ sujātās tuvidyumnāso dhanayante adrim //
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 88, 5.1 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ /
ṚV, 1, 88, 6.1 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī /
ṚV, 1, 89, 4.2 tad grāvāṇaḥ somasuto mayobhuvas tad aśvinā śṛṇutaṃ dhiṣṇyā yuvam //
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 91, 1.1 tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
ṚV, 1, 91, 1.2 tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.1 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
ṚV, 1, 91, 2.2 tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ //
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 4.1 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 91, 5.1 tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
ṚV, 1, 91, 5.2 tvam bhadro asi kratuḥ //
ṚV, 1, 91, 6.1 tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 91, 8.1 tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
ṚV, 1, 91, 9.1 soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
ṚV, 1, 91, 10.2 soma tvaṃ no vṛdhe bhava //
ṚV, 1, 91, 11.1 soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ /
ṚV, 1, 91, 14.1 yaḥ soma sakhye tava rāraṇad deva martyaḥ /
ṚV, 1, 91, 16.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 1, 91, 18.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 1, 91, 21.2 bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anu madema soma //
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 91, 22.1 tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 91, 22.2 tvam ā tatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //
ṚV, 1, 91, 23.2 mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 1, 92, 17.2 ā na ūrjaṃ vahatam aśvinā yuvam //
ṚV, 1, 93, 2.1 agnīṣomā yo adya vām idaṃ vacaḥ saparyati /
ṚV, 1, 93, 3.1 agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim /
ṚV, 1, 93, 4.1 agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ /
ṚV, 1, 93, 5.1 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
ṚV, 1, 93, 5.2 yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān //
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 93, 10.1 agnīṣomāv anena vāṃ yo vāṃ ghṛtena dāśati /
ṚV, 1, 93, 11.1 agnīṣomāv imāni no yuvaṃ havyā jujoṣatam /
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 2.1 yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam /
ṚV, 1, 94, 2.2 sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 94, 4.2 jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 10.1 yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ /
ṚV, 1, 94, 10.2 ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 14.1 tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ /
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 15.1 yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā /
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 1, 97, 6.1 tvaṃ hi viśvatomukha viśvataḥ paribhūr asi /
ṚV, 1, 98, 3.1 vaiśvānara tava tat satyam astv asmān rāyo maghavānaḥ sacantām /
ṚV, 1, 100, 17.1 etat tyat ta indra vṛṣṇa ukthaṃ vārṣāgirā abhi gṛṇanti rādhaḥ /
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 101, 10.2 ā tvā suśipra harayo vahantūśan havyāni prati no juṣasva //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 1, 102, 5.2 asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava //
ṚV, 1, 102, 7.1 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ /
ṚV, 1, 102, 7.2 amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara //
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 102, 9.1 tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ /
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 103, 1.1 tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam /
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 104, 6.1 sa tvaṃ na indra sūrye so apsv anāgāstva ā bhaja jīvaśaṃse /
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
ṚV, 1, 104, 7.1 adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya /
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 105, 1.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 5.2 kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī //
ṚV, 1, 105, 6.1 kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam /
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 1, 105, 13.1 agne tava tyad ukthyaṃ deveṣv asty āpyam /
ṚV, 1, 106, 5.1 bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe /
ṚV, 1, 107, 1.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 108, 5.2 yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya //
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt /
ṚV, 1, 109, 2.2 athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 109, 5.1 yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye /
ṚV, 1, 110, 3.1 tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana /
ṚV, 1, 110, 7.2 yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām //
ṚV, 1, 112, 2.1 yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave /
ṚV, 1, 112, 3.1 yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasya majmanā /
ṚV, 1, 112, 24.2 adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 114, 2.1 mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te /
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 1, 114, 3.1 aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 116, 7.1 yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim /
ṚV, 1, 116, 11.1 tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham /
ṚV, 1, 116, 12.1 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 1, 116, 14.1 āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam /
ṚV, 1, 116, 14.2 uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe //
ṚV, 1, 116, 17.1 ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī /
ṚV, 1, 116, 18.2 revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā //
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 1.1 madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām /
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 117, 4.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni //
ṚV, 1, 117, 6.1 tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman /
ṚV, 1, 117, 7.1 yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya /
ṚV, 1, 117, 8.1 yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya /
ṚV, 1, 117, 8.2 pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam //
ṚV, 1, 117, 10.1 etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ /
ṚV, 1, 117, 10.2 yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam //
ṚV, 1, 117, 13.1 yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ /
ṚV, 1, 117, 13.2 yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta //
ṚV, 1, 117, 14.1 yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā /
ṚV, 1, 117, 14.2 yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ //
ṚV, 1, 117, 15.1 ajohavīd aśvinā taugryo vām proᄆhaḥ samudram avyathir jaganvān /
ṚV, 1, 117, 16.1 ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya /
ṚV, 1, 117, 19.1 mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ /
ṚV, 1, 117, 19.2 athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ //
ṚV, 1, 117, 20.2 yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām //
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 1, 117, 23.1 sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me /
ṚV, 1, 117, 25.1 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan /
ṚV, 1, 118, 1.1 ā vāṃ ratho aśvinā śyenapatvā sumṛᄆīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 118, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 1, 118, 4.1 ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṅgāḥ /
ṚV, 1, 118, 5.1 ā vāṃ rathaṃ yuvatis tiṣṭhad atra juṣṭvī narā duhitā sūryasya /
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 118, 7.1 yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam /
ṚV, 1, 118, 7.2 yuvaṃ kaṇvāyāpiriptāya cakṣuḥ praty adhattaṃ suṣṭutiṃ jujuṣāṇā //
ṚV, 1, 118, 8.1 yuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya /
ṚV, 1, 118, 9.1 yuvaṃ śvetam pedava indrajūtam ahihanam aśvinādattam aśvam /
ṚV, 1, 118, 10.1 tā vāṃ narā sv avase sujātā havāmahe aśvinā nādhamānāḥ /
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 119, 1.1 ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve /
ṚV, 1, 119, 2.2 svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat //
ṚV, 1, 119, 3.2 yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam //
ṚV, 1, 119, 4.1 yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā /
ṚV, 1, 119, 4.2 yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ //
ṚV, 1, 119, 5.1 yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam /
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 119, 6.1 yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye /
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 1, 119, 7.1 yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ /
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 1, 119, 8.2 svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ //
ṚV, 1, 119, 9.1 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 119, 10.1 yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ /
ṚV, 1, 120, 1.1 kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ /
ṚV, 1, 120, 1.1 kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ /
ṚV, 1, 120, 3.1 tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya /
ṚV, 1, 120, 4.2 pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ //
ṚV, 1, 120, 5.1 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 120, 6.1 śrutaṃ gāyatraṃ takavānasyāhaṃ ciddhi rirebhāśvinā vām /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ vā yan niratataṃsatam /
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 121, 5.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 121, 11.2 tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum //
ṚV, 1, 121, 12.1 tvam indra naryo yāṁ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān /
ṚV, 1, 121, 12.2 yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram //
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 121, 14.1 tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke /
ṚV, 1, 121, 15.1 mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta /
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 122, 1.1 pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam /
ṚV, 1, 122, 3.2 śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ //
ṚV, 1, 122, 4.2 pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ //
ṚV, 1, 122, 5.1 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe /
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 122, 7.1 stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre /
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 127, 9.2 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 127, 9.3 adha smā te pari caranty ajara śruṣṭīvāno nājara //
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 129, 3.2 indrota tubhyaṃ tad dive tad rudrāya svayaśase /
ṚV, 1, 129, 4.1 asmākaṃ va indram uśmasīṣṭaye sakhāyaṃ viśvāyum prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam /
ṚV, 1, 129, 4.3 nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam //
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 129, 9.1 tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 129, 11.3 adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso //
ṚV, 1, 130, 1.2 havāmahe tvā vayam prayasvantaḥ sute sacā /
ṚV, 1, 130, 2.2 madāya haryatāya te tuviṣṭamāya dhāyase /
ṚV, 1, 130, 2.3 ā tvā yacchantu harito na sūryam ahā viśveva sūryam //
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 131, 2.1 viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak /
ṚV, 1, 131, 2.2 taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi /
ṚV, 1, 131, 3.1 vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ /
ṚV, 1, 131, 4.1 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ /
ṚV, 1, 131, 5.1 ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha /
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 132, 1.1 tvayā vayam maghavan pūrvye dhana indra tvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ /
ṚV, 1, 132, 2.3 asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ //
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 133, 4.2 tat su te manāyati takat su te manāyati //
ṚV, 1, 133, 4.2 tat su te manāyati takat su te manāyati //
ṚV, 1, 134, 1.1 ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye /
ṚV, 1, 134, 1.2 ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 4.1 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu /
ṚV, 1, 134, 4.2 tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate /
ṚV, 1, 134, 5.1 tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi /
ṚV, 1, 134, 5.2 tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye /
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 1, 134, 6.1 tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi /
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 135, 1.2 tubhyaṃ hi pūrvapītaye devā devāya yemire /
ṚV, 1, 135, 1.3 pra te sutāso madhumanto asthiran madāya kratve asthiran //
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 2.2 tavāyam bhāga āyuṣu somo deveṣu hūyate /
ṚV, 1, 135, 3.2 tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā /
ṚV, 1, 135, 4.1 ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye /
ṚV, 1, 135, 4.2 pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam /
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 135, 5.3 indravāyū sutānām adribhir yuvam madāya vājadā yuvam //
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 135, 6.2 ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 137, 2.2 uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ /
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 138, 2.2 huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 138, 3.2 tām anu tvā navīyasīṃ niyutaṃ rāya īmahe /
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 139, 2.2 yuvor itthādhi sadmasv apaśyāma hiraṇyayam /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 3.1 yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ /
ṚV, 1, 139, 3.2 yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā /
ṚV, 1, 139, 3.3 pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye //
ṚV, 1, 139, 4.1 aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu /
ṚV, 1, 139, 4.2 adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye /
ṚV, 1, 139, 5.2 mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana //
ṚV, 1, 139, 6.1 vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ /
ṚV, 1, 139, 6.2 te tvā mandantu dāvane mahe citrāya rādhase /
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 139, 8.2 yad vaś citraṃ yuge yuge navyaṃ ghoṣād amartyam /
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 141, 10.1 tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi /
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 142, 13.2 indrā gahi śrudhī havaṃ tvāṃ havante adhvare //
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 147, 2.2 pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne //
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 150, 3.2 pra pret te agne vanuṣaḥ syāma //
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 1, 151, 3.1 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 151, 6.1 ā vām ṛtāya keśinīr anūṣata mitra yatra varuṇa gātum arcathaḥ /
ṚV, 1, 151, 6.2 ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ //
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 152, 1.1 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ /
ṚV, 1, 152, 1.1 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ /
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 152, 7.1 ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām /
ṚV, 1, 153, 1.1 yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ /
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 153, 2.1 prastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ /
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 1, 153, 3.2 hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā //
ṚV, 1, 153, 4.1 uta vāṃ vikṣu madyāsv andho gāva āpaś ca pīpayanta devīḥ /
ṚV, 1, 154, 6.1 tā vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ /
ṚV, 1, 155, 1.1 pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata /
ṚV, 1, 155, 2.1 tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati /
ṚV, 1, 156, 1.2 adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā //
ṚV, 1, 156, 3.2 āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe //
ṚV, 1, 157, 4.1 ā na ūrjaṃ vahatam aśvinā yuvam madhumatyā naḥ kaśayā mimikṣatam /
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 1, 157, 5.1 yuvaṃ ha garbhaṃ jagatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣv antaḥ /
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 158, 1.2 dasrā ha yad rekṇa aucathyo vām pra yat sasrāthe akavābhir ūtī //
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 158, 3.1 yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ /
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 158, 4.2 mā mām edho daśatayaś cito dhāk pra yad vām baddhas tmani khādati kṣām //
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 2.1 ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āgamam /
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 161, 12.2 aśapata yaḥ karasnaṃ va ādade yaḥ prābravīt pro tasmā abravītana //
ṚV, 1, 161, 14.2 adbhir yāti varuṇaḥ samudrair yuṣmāṁ icchantaḥ śavaso napātaḥ //
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.2 yaddhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //
ṚV, 1, 162, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
ṚV, 1, 162, 14.2 yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda /
ṚV, 1, 162, 17.2 sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇā sūdayāmi //
ṚV, 1, 162, 19.2 yā te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau //
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 162, 20.2 mā te gṛdhnur aviśastātihāya chidrā gātrāṇy asinā mithū kaḥ //
ṚV, 1, 162, 21.2 harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya //
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
ṚV, 1, 163, 4.1 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre /
ṚV, 1, 163, 4.2 uteva me varuṇaś chantsy arvan yatrā ta āhuḥ paramaṃ janitram //
ṚV, 1, 163, 5.1 imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā /
ṚV, 1, 163, 5.2 atrā te bhadrā raśanā apaśyam ṛtasya yā abhirakṣanti gopāḥ //
ṚV, 1, 163, 6.1 ātmānaṃ te manasārād ajānām avo divā patayantam pataṅgam /
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 163, 7.2 yadā te marto anu bhogam ānaᄆ ād id grasiṣṭha oṣadhīr ajīgaḥ //
ṚV, 1, 163, 8.1 anu tvā ratho anu maryo arvann anu gāvo 'nu bhagaḥ kanīnām /
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 8.2 anu vrātāsas tava sakhyam īyur anu devā mamire vīryaṃ te //
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 1, 163, 11.2 tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti //
ṚV, 1, 164, 34.1 pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ /
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 1, 165, 3.1 kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
ṚV, 1, 165, 3.2 sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 1, 165, 13.1 ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 1, 165, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 166, 4.1 ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan /
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 1, 166, 5.2 viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ //
ṚV, 1, 166, 6.1 yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana /
ṚV, 1, 166, 6.2 yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā //
ṚV, 1, 166, 9.1 viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā /
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 166, 13.1 tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata /
ṚV, 1, 166, 15.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 167, 1.1 sahasraṃ ta indrotayo naḥ sahasram iṣo harivo gūrtatamāḥ /
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 167, 9.1 nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ /
ṚV, 1, 167, 11.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 1, 168, 1.2 ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 168, 7.1 sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī /
ṚV, 1, 168, 7.2 bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī //
ṚV, 1, 168, 10.1 eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
ṚV, 1, 169, 1.1 mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā /
ṚV, 1, 169, 1.2 sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā //
ṚV, 1, 169, 3.1 amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti /
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 1, 169, 5.1 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ /
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 1, 170, 2.1 kiṃ na indra jighāṃsasi bhrātaro marutas tava /
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 170, 4.2 tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai //
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 170, 5.1 tvam īśiṣe vasupate vasūnāṃ tvam mitrāṇām mitrapate dheṣṭhaḥ /
ṚV, 1, 170, 5.2 indra tvam marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi //
ṚV, 1, 171, 1.1 prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām /
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 171, 4.2 yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛᄆatā naḥ //
ṚV, 1, 171, 6.1 tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ /
ṚV, 1, 172, 1.1 citro vo 'stu yāmaś citra ūtī sudānavaḥ /
ṚV, 1, 172, 2.1 āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ /
ṚV, 1, 173, 7.1 samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 173, 8.1 evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ /
ṚV, 1, 173, 8.2 viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān //
ṚV, 1, 173, 12.1 mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ /
ṚV, 1, 173, 13.1 eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 1.2 tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ //
ṚV, 1, 174, 1.2 tvaṃ satpatir maghavā nas tarutras tvaṃ satyo vasavānaḥ sahodāḥ //
ṚV, 1, 174, 6.2 pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam //
ṚV, 1, 174, 8.1 sanā tā ta indra navyā āguḥ saho nabho 'viraṇāya pūrvīḥ /
ṚV, 1, 174, 9.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 1, 174, 10.1 tvam asmākam indra viśvadha syā avṛkatamo narāṃ nṛpātā /
ṚV, 1, 175, 1.1 matsy apāyi te mahaḥ pātrasyeva harivo matsaro madaḥ /
ṚV, 1, 175, 1.2 vṛṣā te vṛṣṇa indur vājī sahasrasātamaḥ //
ṚV, 1, 175, 2.1 ā nas te gantu matsaro vṛṣā mado vareṇyaḥ /
ṚV, 1, 175, 3.1 tvaṃ hi śūraḥ sanitā codayo manuṣo ratham /
ṚV, 1, 175, 5.1 śuṣmintamo hi te mado dyumnintama uta kratuḥ /
ṚV, 1, 175, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 176, 6.2 tām anu tvā nividaṃ johavīmi vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 177, 2.1 ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ /
ṚV, 1, 177, 2.2 tāṁ ā tiṣṭha tebhir ā yāhy arvāṅ havāmahe tvā suta indra some //
ṚV, 1, 177, 3.1 ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 1, 178, 1.2 mā naḥ kāmam mahayantam ā dhag viśvā te aśyām pary āpa āyoḥ //
ṚV, 1, 178, 5.1 tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān /
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 178, 5.2 tvaṃ trātā tvam u no vṛdhe bhūr vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 180, 1.1 yuvo rajāṃsi suyamāso aśvā ratho yad vām pary arṇāṃsi dīyat /
ṚV, 1, 180, 1.2 hiraṇyayā vām pavayaḥ pruṣāyan madhvaḥ pibantā uṣasaḥ sacethe //
ṚV, 1, 180, 2.1 yuvam atyasyāva nakṣatho yad vipatmano naryasya prayajyoḥ /
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 180, 3.1 yuvam paya usriyāyām adhattam pakvam āmāyām ava pūrvyaṃ goḥ /
ṚV, 1, 180, 3.2 antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān //
ṚV, 1, 180, 4.1 yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe /
ṚV, 1, 180, 4.2 tad vāṃ narāv aśvinā paśvaiṣṭī rathyeva cakrā prati yanti madhvaḥ //
ṚV, 1, 180, 5.1 ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ /
ṚV, 1, 180, 5.2 apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā //
ṚV, 1, 180, 5.2 apaḥ kṣoṇī sacate māhinā vāṃ jūrṇo vām akṣur aṃhaso yajatrā //
ṚV, 1, 180, 7.1 vayaṃ ciddhi vāṃ jaritāraḥ satyā vipanyāmahe vi paṇir hitāvān /
ṚV, 1, 180, 8.1 yuvāṃ ciddhi ṣmāśvināv anu dyūn virudrasya prasravaṇasya sātau /
ṚV, 1, 180, 10.1 taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam /
ṚV, 1, 181, 1.2 ayaṃ vāṃ yajño akṛta praśastiṃ vasudhitī avitārā janānām //
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 1, 181, 3.1 ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ /
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 1, 181, 5.1 pra vāṃ niceruḥ kakuho vaśāṁ anu piśaṅgarūpaḥ sadanāni gamyāḥ /
ṚV, 1, 181, 6.1 pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan /
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 1, 181, 9.2 huve yad vāṃ varivasyā gṛṇāno vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 182, 5.1 yuvam etaṃ cakrathuḥ sindhuṣu plavam ātmanvantam pakṣiṇaṃ taugryāya kam /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 183, 4.2 ayaṃ vām bhāgo nihita iyaṃ gīr dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 1, 183, 5.1 yuvāṃ gotamaḥ purumīᄆho atrir dasrā havate 'vase haviṣmān /
ṚV, 1, 183, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 1, 184, 3.2 vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ //
ṚV, 1, 184, 4.1 asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ /
ṚV, 1, 184, 4.2 anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti //
ṚV, 1, 184, 5.1 eṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti /
ṚV, 1, 184, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 186, 3.1 preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ /
ṚV, 1, 186, 4.1 upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ /
ṚV, 1, 186, 11.1 iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ /
ṚV, 1, 187, 2.1 svādo pito madho pito vayaṃ tvā vavṛmahe /
ṚV, 1, 187, 4.1 tava tye pito rasā rajāṃsy anu viṣṭhitāḥ /
ṚV, 1, 187, 5.1 tava tye pito dadatas tava svādiṣṭha te pito /
ṚV, 1, 187, 5.1 tava tye pito dadatas tava svādiṣṭha te pito /
ṚV, 1, 187, 6.1 tve pito mahānāṃ devānām mano hitam /
ṚV, 1, 187, 6.2 akāri cāru ketunā tavāhim avasāvadhīt //
ṚV, 1, 187, 9.1 yat te soma gavāśiro yavāśiro bhajāmahe /
ṚV, 1, 187, 11.1 taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima /
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 187, 11.2 devebhyas tvā sadhamādam asmabhyaṃ tvā sadhamādam //
ṚV, 1, 188, 8.1 bhāratīᄆe sarasvati yā vaḥ sarvā upabruve /
ṚV, 1, 189, 1.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
ṚV, 1, 189, 2.1 agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā /
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 1, 189, 7.1 tvaṃ tāṁ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra /
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.1 iyattikā śakuntikā sakā jaghāsa te viṣam /
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 14.2 tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva //
ṚV, 1, 191, 16.2 vṛścikasyārasaṃ viṣam arasaṃ vṛścika te viṣam //
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 7.2 tvam bhago nṛpate vasva īśiṣe tvam pāyur dame yas te 'vidhat //
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 1, 8.2 tvaṃ viśvāni svanīka patyase tvaṃ sahasrāṇi śatā daśa prati //
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 9.2 tvam putro bhavasi yas te 'vidhat tvaṃ sakhā suśevaḥ pāsy ādhṛṣaḥ //
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 1, 11.2 tvam iḍā śatahimāsi dakṣase tvaṃ vṛtrahā vasupate sarasvatī //
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 1, 13.2 tvāṃ rātiṣāco adhvareṣu saścire tve devā havir adanty āhutam //
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 4, 1.1 huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam /
ṚV, 2, 4, 8.1 nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi /
ṚV, 2, 4, 9.1 tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṁ abhi ṣyuḥ /
ṚV, 2, 5, 8.2 ayam agne tve api yaṃ yajñaṃ cakṛmā vayam //
ṚV, 2, 6, 2.1 ayā te agne vidhemorjo napād aśvamiṣṭe /
ṚV, 2, 6, 3.1 taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ /
ṚV, 2, 7, 3.1 viśvā uta tvayā vayaṃ dhārā udanyā iva /
ṚV, 2, 7, 4.2 tvaṃ ghṛtebhir āhutaḥ //
ṚV, 2, 7, 5.1 tvaṃ no asi bhāratāgne vaśābhir ukṣabhiḥ /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 9, 3.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 11, 3.2 tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ //
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 11, 4.2 śubhras tvam indra vāvṛdhāno asme dāsīr viśaḥ sūryeṇa sahyāḥ //
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 11, 7.1 harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām /
ṚV, 2, 11, 11.1 pibā pibed indra śūra somam mandantu tvā mandinaḥ sutāsaḥ /
ṚV, 2, 11, 11.2 pṛṇantas te kukṣī vardhayantv itthā sutaḥ paura indram āva //
ṚV, 2, 11, 12.1 tve indrāpy abhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ /
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 11, 13.1 syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayantaḥ /
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 12, 15.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 13, 11.1 supravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu /
ṚV, 2, 13, 13.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 14, 9.2 juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota //
ṚV, 2, 14, 11.2 tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu //
ṚV, 2, 14, 12.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 16, 6.2 vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi //
ṚV, 2, 16, 7.1 pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ /
ṚV, 2, 16, 8.2 sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi //
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 17, 8.1 bhojaṃ tvām indra vayaṃ huvema dadiṣ ṭvam indrāpāṃsi vājān /
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 3.2 mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye //
ṚV, 2, 18, 6.2 ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya //
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 7.1 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ /
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 20, 2.1 tvaṃ na indra tvābhir ūtī tvāyato abhiṣṭipāsi janān /
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 22, 4.1 tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam /
ṚV, 2, 23, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnām upamaśravastamam /
ṚV, 2, 23, 2.1 devāś cit te asurya pracetaso bṛhaspate yajñiyam bhāgam ānaśuḥ /
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 23, 4.2 brahmadviṣas tapano manyumīr asi bṛhaspate mahi tat te mahitvanam //
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 2, 23, 8.1 trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum /
ṚV, 2, 23, 9.1 tvayā vayaṃ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi /
ṚV, 2, 23, 10.1 tvayā vayam uttamaṃ dhīmahe vayo bṛhaspate papriṇā sasninā yujā /
ṚV, 2, 23, 14.1 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam /
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 2, 23, 17.1 viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥ sāmnaḥ kaviḥ /
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 2, 23, 19.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 24, 5.1 sanā tā kācid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ /
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 24, 12.1 viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām /
ṚV, 2, 24, 15.2 vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //
ṚV, 2, 24, 16.1 brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
ṚV, 2, 27, 5.1 vidyām ādityā avaso vo asya yad aryaman bhaya ā cin mayobhu /
ṚV, 2, 27, 5.2 yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām //
ṚV, 2, 27, 6.1 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti /
ṚV, 2, 27, 8.2 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 27, 14.1 adite mitra varuṇota mṛḍa yad vo vayaṃ cakṛmā kaccid āgaḥ /
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 28, 2.1 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ /
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 28, 3.2 yūyaṃ naḥ putrā aditer adabdhā abhi kṣamadhvaṃ yujyāya devāḥ //
ṚV, 2, 28, 5.1 vi macchrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
ṚV, 2, 28, 6.2 dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
ṚV, 2, 28, 7.1 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 28, 8.1 namaḥ purā te varuṇota nūnam utāparaṃ tuvijāta bravāma /
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 29, 1.2 śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ //
ṚV, 2, 29, 1.2 śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ //
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 29, 2.1 yūyaṃ devāḥ pramatir yūyam ojo yūyaṃ dveṣāṃsi sanutar yuyota /
ṚV, 2, 29, 3.1 kim ū nu vaḥ kṛṇavāmāpareṇa kiṃ sanena vasava āpyena /
ṚV, 2, 29, 3.2 yūyaṃ no mitrāvaruṇādite ca svastim indrāmaruto dadhāta //
ṚV, 2, 29, 4.1 haye devā yūyam id āpaya stha te mṛḍata nādhamānāya mahyam /
ṚV, 2, 29, 4.2 mā vo ratho madhyamavāḍ ṛte bhūn mā yuṣmāvatsv āpiṣu śramiṣma //
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 2, 30, 8.1 sarasvati tvam asmāṁ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn /
ṚV, 2, 30, 10.1 asmākebhiḥ satvabhiḥ śūra śūrair vīryā kṛdhi yāni te kartvāni /
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 31, 6.1 uta vaḥ śaṃsam uśijām iva śmasy ahirbudhnyo 'ja ekapād uta /
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 2, 32, 2.2 mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe //
ṚV, 2, 32, 3.2 padyābhir āśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā //
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 4.1 mā tvā rudra cukrudhāmā namobhir mā duṣṭutī vṛṣabha mā sahūtī /
ṚV, 2, 33, 4.2 un no vīrāṁ arpaya bheṣajebhir bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi //
ṚV, 2, 33, 7.1 kva sya te rudra mṛḍayākur hasto yo asti bheṣajo jalāṣaḥ /
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 2, 33, 11.2 mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 2, 33, 13.1 yā vo bheṣajā marutaḥ śucīni yā śantamā vṛṣaṇo yā mayobhu /
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 34, 10.1 citraṃ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ /
ṚV, 2, 34, 11.1 tān vo maho maruta evayāvno viṣṇor eṣasya prabhṛthe havāmahe /
ṚV, 2, 34, 15.2 arvācī sā maruto yā va ūtir o ṣu vāśreva sumatir jigātu //
ṚV, 2, 36, 1.1 tubhyaṃ hinvāno vasiṣṭa gā apo 'dhukṣan sīm avibhir adribhir naraḥ /
ṚV, 2, 36, 4.2 prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi //
ṚV, 2, 36, 5.1 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ /
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 36, 5.2 tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba //
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 2, 37, 3.2 āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 2, 37, 5.1 arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam /
ṚV, 2, 38, 7.1 tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ /
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 2, 39, 8.1 etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran /
ṚV, 2, 40, 5.2 somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema //
ṚV, 2, 41, 1.1 vāyo ye te sahasriṇo rathāsas tebhir ā gahi /
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 4.1 ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
ṚV, 2, 41, 14.1 tīvro vo madhumāṁ ayaṃ śunahotreṣu matsaraḥ /
ṚV, 2, 41, 17.1 tve viśvā sarasvati śritāyūṃṣi devyām /
ṚV, 2, 41, 18.2 yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati //
ṚV, 2, 41, 19.1 pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe /
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 2, 42, 1.2 sumaṅgalaś ca śakune bhavāsi mā tvā kācid abhibhā viśvyā vidat //
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 42, 2.1 mā tvā śyena ud vadhīn mā suparṇo mā tvā vidad iṣumān vīro astā /
ṚV, 2, 43, 3.1 āvadaṃs tvaṃ śakune bhadram ā vada tūṣṇīm āsīnaḥ sumatiṃ cikiddhi naḥ /
ṚV, 3, 1, 15.1 īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ /
ṚV, 3, 1, 16.1 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ /
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 1, 22.1 imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ /
ṚV, 3, 1, 23.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 2, 6.1 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ /
ṚV, 3, 3, 10.1 vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa /
ṚV, 3, 4, 4.1 ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi /
ṚV, 3, 5, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 6, 3.1 dyauś ca tvā pṛthivī yajñiyāso ni hotāraṃ sādayante damāya /
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 6, 5.2 tvaṃ dūto abhavo jāyamānas tvaṃ netā vṛṣabha carṣaṇīnām //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 6, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 3, 7, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 8, 1.1 añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa /
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 9, 1.1 sakhāyas tvā vavṛmahe devam martāsa ūtaye /
ṚV, 3, 9, 2.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 9, 6.1 taṃ tvā martā agṛbhṇata devebhyo havyavāhana /
ṚV, 3, 9, 6.2 viśvān yad yajñāṁ abhipāsi mānuṣa tava kratvā yaviṣṭhya //
ṚV, 3, 9, 7.1 tad bhadraṃ tava daṃsanā pākāya cic chadayati /
ṚV, 3, 9, 7.2 tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare //
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 3, 10, 2.1 tvāṃ yajñeṣv ṛtvijam agne hotāram īḍate /
ṚV, 3, 10, 3.1 sa ghā yas te dadāśati samidhā jātavedase /
ṚV, 3, 10, 9.1 taṃ tvā viprā vipanyavo jāgṛvāṃsaḥ sam indhate /
ṚV, 3, 11, 9.2 tve devāsa erire //
ṚV, 3, 12, 5.1 pra vām arcanty ukthino nīthāvido jaritāraḥ /
ṚV, 3, 12, 8.1 indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca /
ṚV, 3, 12, 8.2 yuvor aptūryaṃ hitam //
ṚV, 3, 12, 9.2 tad vāṃ ceti pra vīryam //
ṚV, 3, 13, 1.1 pra vo devāyāgnaye barhiṣṭham arcāsmai /
ṚV, 3, 13, 3.2 agniṃ taṃ vo duvasyata dātā yo vanitā magham //
ṚV, 3, 14, 2.1 ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ /
ṚV, 3, 14, 2.1 ayāmi te namauktiṃ juṣasva ṛtāvas tubhyaṃ cetate sahasvaḥ /
ṚV, 3, 14, 3.1 dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha /
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 14, 6.1 tvaddhi putra sahaso vi pūrvīr devasya yanty ūtayo vi vājāḥ /
ṚV, 3, 14, 6.2 tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne //
ṚV, 3, 14, 7.1 tubhyaṃ dakṣa kavikrato yānīmā deva martāso adhvare akarma /
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 15, 2.1 tvaṃ no asyā uṣaso vyuṣṭau tvaṃ sūra udite bodhi gopāḥ /
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 15, 6.1 pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe /
ṚV, 3, 15, 7.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 16, 3.1 sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 19, 2.1 pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm /
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 19, 5.1 yat tvā hotāram anajan miyedhe niṣādayanto yajathāya devāḥ /
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 2.2 tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan //
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 20, 3.2 yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //
ṚV, 3, 21, 2.1 ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ /
ṚV, 3, 21, 3.1 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya /
ṚV, 3, 21, 4.1 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya /
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 3, 21, 5.2 ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 22, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 23, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 27, 1.1 pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
ṚV, 3, 27, 3.1 agne śakema te vayaṃ yamaṃ devasya vājinaḥ /
ṚV, 3, 27, 10.1 ni tvā dadhe vareṇyaṃ dakṣasyeḍā sahaskṛta /
ṚV, 3, 27, 15.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi /
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ /
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 29, 10.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 30, 1.1 icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi /
ṚV, 3, 30, 1.2 titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ //
ṚV, 3, 30, 2.1 na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām /
ṚV, 3, 30, 3.2 yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi //
ṚV, 3, 30, 4.1 tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ /
ṚV, 3, 30, 4.2 tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ //
ṚV, 3, 30, 5.2 ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te //
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 3, 30, 7.2 bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ //
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 30, 20.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 31, 14.1 mahy ā te sakhyaṃ vaśmi śaktīr ā vṛtraghne niyuto yanti pūrvīḥ /
ṚV, 3, 31, 17.2 pari yat te mahimānaṃ vṛjadhyai sakhāya indra kāmyā ṛjipyāḥ //
ṚV, 3, 31, 20.2 indra tvaṃ rathiraḥ pāhi no riṣo makṣū makṣū kṛṇuhi gojito naḥ //
ṚV, 3, 32, 1.1 indra somaṃ somapate pibemam mādhyandinaṃ savanaṃ cāru yat te /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 3.1 ye te śuṣmaṃ ye taviṣīm avardhann arcanta indra marutas ta ojaḥ /
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 32, 9.1 adrogha satyaṃ tava tan mahitvaṃ sadyo yaj jāto apibo ha somam /
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 3, 32, 12.1 yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ /
ṚV, 3, 32, 12.2 yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat //
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 33, 2.2 samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre //
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 3, 33, 8.2 uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te //
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 33, 10.1 ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena /
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 33, 11.2 arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām //
ṚV, 3, 33, 13.1 ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata /
ṚV, 3, 34, 2.1 makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan /
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 35, 4.1 brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū /
ṚV, 3, 35, 5.1 mā te harī vṛṣaṇā vītapṛṣṭhā ni rīraman yajamānāso anye /
ṚV, 3, 35, 5.2 atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ //
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 35, 8.1 imaṃ naraḥ parvatās tubhyam āpaḥ sam indra gobhir madhumantam akran /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 35, 9.1 yāṁ ābhajo maruta indra some ye tvām avardhann abhavan gaṇas te /
ṚV, 3, 36, 3.1 pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 36, 9.2 indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi //
ṚV, 3, 37, 1.2 indra tvā vartayāmasi //
ṚV, 3, 37, 2.1 arvācīnaṃ su te mana uta cakṣuḥ śatakrato /
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 3, 37, 6.1 vājeṣu sāsahir bhava tvām īmahe śatakrato /
ṚV, 3, 37, 9.1 indriyāṇi śatakrato yā te janeṣu pañcasu /
ṚV, 3, 37, 9.2 indra tāni ta ā vṛṇe //
ṚV, 3, 37, 10.2 ut te śuṣmaṃ tirāmasi //
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 3, 38, 2.2 imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman //
ṚV, 3, 38, 9.1 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam /
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 40, 1.1 indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe /
ṚV, 3, 40, 4.1 indra somāḥ sutā ime tava pra yanti satpate /
ṚV, 3, 40, 5.2 tava dyukṣāsa indavaḥ //
ṚV, 3, 41, 7.2 uta tvam asmayur vaso //
ṚV, 3, 41, 9.1 arvāñcaṃ tvā sukhe rathe vahatām indra keśinā /
ṚV, 3, 42, 1.2 haribhyāṃ yas te asmayuḥ //
ṚV, 3, 42, 6.1 vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave /
ṚV, 3, 42, 6.2 adhā te sumnam īmahe //
ṚV, 3, 42, 8.1 tubhyed indra sva okye somaṃ codāmi pītaye /
ṚV, 3, 42, 8.2 eṣa rārantu te hṛdi //
ṚV, 3, 42, 9.1 tvāṃ sutasya pītaye pratnam indra havāmahe /
ṚV, 3, 43, 1.1 ā yāhy arvāṅ upa vandhureṣṭhās taved anu pradivaḥ somapeyam /
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 43, 3.2 ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām //
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 3, 43, 6.1 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu /
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 44, 1.1 ayaṃ te astu haryataḥ soma ā haribhiḥ sutaḥ /
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 46, 1.1 yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ /
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 3.2 yāṁ ābhajo maruto ye tvānv ahan vṛtram adadhus tubhyam ojaḥ //
ṚV, 3, 47, 4.1 ye tvāhihatye maghavann avardhan ye śāmbare harivo ye gaviṣṭau /
ṚV, 3, 47, 4.2 ye tvā nūnam anumadanti viprāḥ pibendra somaṃ sagaṇo marudbhiḥ //
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 3, 50, 2.2 iha tvā dheyur harayaḥ suśipra pibā tv asya suṣutasya cāroḥ //
ṚV, 3, 50, 4.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 51, 4.1 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair abhi pra vīram arcatā sabādhaḥ /
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 51, 7.2 tava praṇītī tava śūra śarmann ā vivāsanti kavayaḥ suyajñāḥ //
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 3, 51, 11.2 sa tvā mamattu somyam //
ṚV, 3, 51, 12.1 pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ /
ṚV, 3, 52, 2.2 tubhyaṃ havyāni sisrate //
ṚV, 3, 52, 4.2 indra kratur hi te bṛhan //
ṚV, 3, 52, 6.2 ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ //
ṚV, 3, 52, 7.1 pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ /
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 2.2 pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ //
ṚV, 3, 53, 4.1 jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu /
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 3, 53, 6.1 apāḥ somam astam indra pra yāhi kalyāṇīr jāyā suraṇaṃ gṛhe te /
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 53, 18.2 balaṃ tokāya tanayāya jīvase tvaṃ hi baladā asi //
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 3, 54, 4.1 uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ /
ṚV, 3, 54, 4.2 naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ //
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 57, 2.2 viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām //
ṚV, 3, 57, 4.2 imā u te manave bhūrivārā ūrdhvā bhavanti darśatā yajatrāḥ //
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 3, 58, 2.2 jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk //
ṚV, 3, 58, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 3, 58, 5.1 tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu /
ṚV, 3, 58, 5.2 eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām //
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 3, 58, 6.1 purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām /
ṚV, 3, 58, 7.1 aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā /
ṚV, 3, 58, 8.1 aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ /
ṚV, 3, 58, 8.2 ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ //
ṚV, 3, 58, 9.2 ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ //
ṚV, 3, 59, 2.1 pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
ṚV, 3, 60, 1.1 iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā /
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 3, 60, 6.2 imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 62, 1.1 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan /
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 3, 62, 2.1 ayam u vām purutamo rayīyañchaśvattamam avase johavīti /
ṚV, 3, 62, 7.1 iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī /
ṚV, 3, 62, 7.2 asmābhis tubhyaṃ śasyate //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 1, 4.1 tvaṃ no agne varuṇasya vidvān devasya heᄆo 'va yāsisīṣṭhāḥ /
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 4, 2, 7.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 2, 13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha /
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 2, 20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva /
ṚV, 4, 3, 1.1 ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
ṚV, 4, 3, 2.1 ayaṃ yoniś cakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ /
ṚV, 4, 3, 2.2 arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ //
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 3, 4.2 kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te //
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 4, 3, 15.2 uta brahmāṇy aṅgiro juṣasva saṃ te śastir devavātā jareta //
ṚV, 4, 3, 16.1 etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi /
ṚV, 4, 4, 2.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ /
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 4, 4, 6.1 sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 4, 8.1 arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
ṚV, 4, 4, 8.2 svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //
ṚV, 4, 4, 9.1 iha tvā bhūry ā cared upa tman doṣāvastar dīdivāṃsam anu dyūn /
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 4, 10.2 tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat //
ṚV, 4, 4, 11.2 tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 4, 4, 13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 4, 4, 14.1 tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān /
ṚV, 4, 4, 14.1 tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān /
ṚV, 4, 4, 15.1 ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya /
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 5, 11.2 tvam asya kṣayasi yaddha viśvaṃ divi yad u draviṇaṃ yat pṛthivyām //
ṚV, 4, 6, 1.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām //
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 6, 9.1 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 7, 2.1 agne kadā ta ānuṣag bhuvad devasya cetanam /
ṚV, 4, 7, 2.2 adhā hi tvā jagṛbhrire martāso vikṣv īḍyam //
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 4, 8, 1.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam /
ṚV, 4, 9, 8.1 pari te dūᄆabho ratho 'smāṁ aśnotu viśvataḥ /
ṚV, 4, 10, 1.2 ṛdhyāmā ta ohaiḥ //
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 10, 4.2 pra te divo na stanayanti śuṣmāḥ //
ṚV, 4, 10, 5.1 tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ /
ṚV, 4, 10, 6.2 tat te rukmo na rocata svadhāvaḥ //
ṚV, 4, 10, 8.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme /
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 11, 4.1 tvad vājī vājambharo vihāyā abhiṣṭikṛj jāyate satyaśuṣmaḥ /
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 1.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān //
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 12, 4.1 yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ /
ṚV, 4, 12, 5.2 mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ //
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 15, 9.1 eṣa vāṃ devāv aśvinā kumāraḥ sāhadevyaḥ /
ṚV, 4, 15, 10.1 taṃ yuvaṃ devāv aśvinā kumāraṃ sāhadevyam /
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 16, 8.1 apo yad adrim puruhūta dardar āvir bhuvat saramā pūrvyaṃ te /
ṚV, 4, 16, 10.1 ā dasyughnā manasā yāhy astam bhuvat te kutsaḥ sakhye nikāmaḥ /
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 4, 16, 13.1 tvam piprum mṛgayaṃ śūśuvāṃsam ṛjiśvane vaidathināya randhīḥ /
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 16, 16.1 tam id va indraṃ suhavaṃ huvema yas tā cakāra naryā purūṇi /
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 16, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 17, 2.1 tava tviṣo janiman rejata dyau rejad bhūmir bhiyasā svasya manyoḥ /
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 4, 17, 7.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ /
ṚV, 4, 17, 13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham /
ṚV, 4, 17, 18.2 vayaṃ hy ā te cakṛmā sabādha ābhiḥ śamībhir mahayanta indra //
ṚV, 4, 17, 20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre //
ṚV, 4, 17, 21.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 18, 8.1 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra /
ṚV, 4, 18, 8.1 mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra /
ṚV, 4, 18, 9.1 mamac cana te maghavan vyaṃso nivividhvāṁ apa hanū jaghāna /
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 19, 1.1 evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ /
ṚV, 4, 19, 5.2 atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 19, 6.1 tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm /
ṚV, 4, 19, 10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi /
ṚV, 4, 19, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 20, 3.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ /
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 20, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 10.2 puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya //
ṚV, 4, 21, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 22, 5.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 4, 22, 6.2 adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta //
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 22, 10.1 asmākam it su śṛṇuhi tvam indrāsmabhyaṃ citrāṁ upa māhi vājān /
ṚV, 4, 22, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 23, 6.1 kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma /
ṚV, 4, 23, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 24, 11.2 akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ //
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 1.1 tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 4, 29, 5.1 tvotāso maghavann indra viprā vayaṃ te syāma sūrayo gṛṇantaḥ /
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 1.2 nakir evā yathā tvam //
ṚV, 4, 30, 2.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ /
ṚV, 4, 30, 3.1 viśve caned anā tvā devāsa indra yuyudhuḥ /
ṚV, 4, 30, 5.2 tvam indra vanūṃr ahan //
ṚV, 4, 30, 19.2 na tat te sumnam aṣṭave //
ṚV, 4, 30, 24.1 vāmaṃ vāmaṃ ta ādure devo dadātv aryamā /
ṚV, 4, 31, 2.1 kas tvā satyo madānām maṃhiṣṭho matsad andhasaḥ /
ṚV, 4, 31, 6.1 saṃ yat ta indra manyavaḥ saṃ cakrāṇi dadhanvire /
ṚV, 4, 31, 6.2 adha tve adha sūrye //
ṚV, 4, 31, 7.1 uta smā hi tvām āhur in maghavānaṃ śacīpate /
ṚV, 4, 31, 9.1 nahi ṣmā te śataṃ cana rādho varanta āmuraḥ /
ṚV, 4, 31, 10.1 asmāṁ avantu te śatam asmān sahasram ūtayaḥ /
ṚV, 4, 32, 3.2 sakhibhir ye tve sacā //
ṚV, 4, 32, 4.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ /
ṚV, 4, 32, 4.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ /
ṚV, 4, 32, 7.1 tvaṃ hy eka īśiṣa indra vājasya gomataḥ /
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 32, 9.1 abhi tvā gotamā girānūṣata pra dāvane /
ṚV, 4, 32, 10.1 pra te vocāma vīryā yā mandasāna ārujaḥ /
ṚV, 4, 32, 11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā /
ṚV, 4, 32, 12.1 avīvṛdhanta gotamā indra tve stomavāhasaḥ /
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 4, 32, 13.2 taṃ tvā vayaṃ havāmahe //
ṚV, 4, 32, 15.1 asmākaṃ tvā matīnām ā stoma indra yacchatu /
ṚV, 4, 32, 18.1 sahasrā te śatā vayaṃ gavām ā cyāvayāmasi /
ṚV, 4, 32, 18.2 asmatrā rādha etu te //
ṚV, 4, 32, 19.1 daśa te kalaśānāṃ hiraṇyānām adhīmahi /
ṚV, 4, 32, 22.1 pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt /
ṚV, 4, 33, 5.2 kaniṣṭha āha caturas kareti tvaṣṭa ṛbhavas tat panayad vaco vaḥ //
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 2.2 saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam //
ṚV, 4, 34, 3.1 ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve /
ṚV, 4, 34, 3.2 pra vo 'cchā jujuṣāṇāso asthur abhūta viśve agriyota vājāḥ //
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 4, 34, 4.2 pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya //
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 35, 1.2 asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ //
ṚV, 4, 35, 6.1 yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya /
ṚV, 4, 35, 7.1 prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te /
ṚV, 4, 35, 9.2 tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 36, 2.2 tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi //
ṚV, 4, 36, 3.1 tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam /
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 36, 7.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana /
ṚV, 4, 36, 7.2 dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi //
ṚV, 4, 36, 8.1 yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā /
ṚV, 4, 37, 2.1 te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ /
ṚV, 4, 37, 2.2 pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ //
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 37, 3.1 tryudāyaṃ devahitaṃ yathā va stomo vājā ṛbhukṣaṇo dade vaḥ /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 4, 37, 4.2 indrasya sūno śavaso napāto 'nu vaś cety agriyam madāya //
ṚV, 4, 37, 6.1 sed ṛbhavo yam avatha yūyam indraś ca martyam /
ṚV, 4, 38, 1.1 uto hi vāṃ dātrā santi pūrvā yā pūrubhyas trasadasyur nitośe /
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
ṚV, 4, 41, 7.1 yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 41, 11.2 yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ //
ṚV, 4, 42, 7.1 viduṣ ṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ /
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 42, 7.2 tvaṃ vṛtrāṇi śṛṇviṣe jaghanvān tvaṃ vṛtāṁ ariṇā indra sindhūn //
ṚV, 4, 42, 9.1 purukutsānī hi vām adāśaddhavyebhir indrāvaruṇā namobhiḥ /
ṚV, 4, 42, 10.2 tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm //
ṚV, 4, 43, 4.1 kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā /
ṚV, 4, 43, 4.2 ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī //
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 43, 5.1 uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām /
ṚV, 4, 43, 5.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ //
ṚV, 4, 43, 5.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ //
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 43, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 44, 1.1 taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ /
ṚV, 4, 44, 2.1 yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ /
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 4, 44, 5.2 mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām //
ṚV, 4, 44, 6.2 naro yad vām aśvinā stomam āvan sadhastutim ājamīᄆhāso agman //
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 4, 45, 4.1 haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ /
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 4, 46, 1.2 tvaṃ hi pūrvapā asi //
ṚV, 4, 46, 3.1 ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ /
ṚV, 4, 46, 7.1 iha prayāṇam astu vām indravāyū vimocanam /
ṚV, 4, 46, 7.2 iha vāṃ somapītaye //
ṚV, 4, 47, 1.1 vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu /
ṚV, 4, 47, 2.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak //
ṚV, 4, 47, 4.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 4, 48, 4.1 vahantu tvā manoyujo yuktāso navatir nava /
ṚV, 4, 48, 5.2 uta vā te sahasriṇo ratha ā yātu pājasā //
ṚV, 4, 49, 1.1 idaṃ vām āsye haviḥ priyam indrābṛhaspatī /
ṚV, 4, 49, 2.1 ayaṃ vām pari ṣicyate soma indrābṛhaspatī /
ṚV, 4, 50, 3.2 tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam //
ṚV, 4, 50, 10.2 ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yacchatam //
ṚV, 4, 50, 11.1 bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme /
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya /
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 51, 10.2 syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma //
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 4, 52, 4.1 yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari /
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 4, 54, 5.2 yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te //
ṚV, 4, 54, 6.1 ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti /
ṚV, 4, 55, 1.1 ko vas trātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ /
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 4, 56, 5.1 pra vām mahi dyavī abhy upastutim bharāmahe /
ṚV, 4, 57, 6.1 arvācī subhage bhava sīte vandāmahe tvā /
ṚV, 4, 58, 11.1 dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy antar āyuṣi /
ṚV, 4, 58, 11.2 apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim //
ṚV, 5, 1, 10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt /
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 2, 2.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna /
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 3, 2.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 3, 8.1 tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ /
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 3, 11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi /
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 4, 1.2 tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām //
ṚV, 5, 4, 7.1 vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce /
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 6, 4.1 ā te agna idhīmahi dyumantaṃ devājaram /
ṚV, 5, 6, 4.2 yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 7.1 tava tye agne arcayo mahi vrādhanta vājinaḥ /
ṚV, 5, 7, 1.1 sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye /
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 8, 2.1 tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire /
ṚV, 5, 8, 3.1 tvām agne mānuṣīr īᄆate viśo hotrāvidaṃ viviciṃ ratnadhātamam /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 8, 5.1 tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta /
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 5, 8, 6.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam /
ṚV, 5, 8, 7.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire /
ṚV, 5, 9, 1.1 tvām agne haviṣmanto devam martāsa īᄆate /
ṚV, 5, 9, 1.2 manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak //
ṚV, 5, 9, 6.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ /
ṚV, 5, 10, 2.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā /
ṚV, 5, 10, 2.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ //
ṚV, 5, 10, 3.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya /
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 10, 5.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā /
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 11, 5.2 tvāṃ giraḥ sindhum ivāvanīr mahīr ā pṛṇanti śavasā vardhayanti ca //
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 13, 1.1 arcantas tvā havāmahe 'rcantaḥ sam idhīmahi /
ṚV, 5, 13, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ṚV, 5, 13, 4.2 tvayā yajñaṃ vi tanvate //
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
ṚV, 5, 15, 5.1 vājo nu te śavasas pātv antam uruṃ doghaṃ dharuṇaṃ deva rāyaḥ /
ṚV, 5, 18, 2.2 induṃ sa dhatta ānuṣak stotā cit te amartya //
ṚV, 5, 18, 3.1 taṃ vo dīrghāyuśociṣaṃ girā huve maghonām /
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 5, 20, 2.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ /
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 5, 20, 4.1 itthā yathā ta ūtaye sahasāvan dive dive /
ṚV, 5, 21, 1.1 manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi /
ṚV, 5, 21, 2.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase /
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 21, 3.1 tvāṃ viśve sajoṣaso devāso dūtam akrata /
ṚV, 5, 21, 3.2 saparyantas tvā kave yajñeṣu devam īᄆate //
ṚV, 5, 21, 4.1 devaṃ vo devayajyayāgnim īᄆīta martyaḥ /
ṚV, 5, 22, 3.1 cikitvinmanasaṃ tvā devam martāsa ūtaye /
ṚV, 5, 22, 3.2 vareṇyasya te 'vasa iyānāso amanmahi //
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 5, 23, 3.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ /
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 5, 24, 4.1 taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //
ṚV, 5, 25, 1.1 acchā vo agnim avase devaṃ gāsi sa no vasuḥ /
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 25, 8.2 uto te tanyatur yathā svāno arta tmanā divaḥ //
ṚV, 5, 26, 2.1 taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam /
ṚV, 5, 26, 3.1 vītihotraṃ tvā kave dyumantaṃ sam idhīmahi /
ṚV, 5, 26, 4.2 hotāraṃ tvā vṛṇīmahe //
ṚV, 5, 27, 3.1 evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ /
ṚV, 5, 28, 3.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
ṚV, 5, 28, 4.1 samiddhasya pramahaso 'gne vande tava śriyam /
ṚV, 5, 28, 5.2 tvaṃ hi havyavāᄆ asi //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 29, 5.1 adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam /
ṚV, 5, 29, 11.1 stomāsas tvā gaurivīter avardhann arandhayo vaidathināya piprum /
ṚV, 5, 29, 11.2 ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya //
ṚV, 5, 29, 13.1 katho nu te pari carāṇi vidvān vīryā maghavan yā cakartha /
ṚV, 5, 29, 13.2 yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma //
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 29, 15.1 indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma /
ṚV, 5, 30, 3.1 pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ /
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 31, 2.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha //
ṚV, 5, 31, 4.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam /
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 31, 7.1 tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ /
ṚV, 5, 31, 8.1 tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra /
ṚV, 5, 31, 8.2 ugram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ //
ṚV, 5, 31, 9.1 indrākutsā vahamānā rathenā vām atyā api karṇe vahantu /
ṚV, 5, 31, 10.2 viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan //
ṚV, 5, 31, 13.1 ye cākananta cākananta nū te martā amṛta mo te aṃha āran /
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 32, 2.1 tvam utsāṁ ṛtubhir badbadhānāṁ araṃha ūdhaḥ parvatasya vajrin /
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 32, 12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra //
ṚV, 5, 33, 2.1 sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ /
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 33, 4.1 purū yat ta indra santy ukthā gave cakarthorvarāsu yudhyan /
ṚV, 5, 33, 5.1 vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ /
ṚV, 5, 33, 6.1 papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ /
ṚV, 5, 35, 1.1 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara /
ṚV, 5, 35, 2.1 yad indra te catasro yac chūra santi tisraḥ /
ṚV, 5, 35, 3.1 ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe /
ṚV, 5, 35, 4.1 vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ /
ṚV, 5, 35, 4.2 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam //
ṚV, 5, 35, 5.1 tvaṃ tam indra martyam amitrayantam adrivaḥ /
ṚV, 5, 35, 6.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 36, 5.1 vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām /
ṚV, 5, 38, 1.1 uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato /
ṚV, 5, 38, 3.1 śuṣmāso ye te adrivo mehanā ketasāpaḥ /
ṚV, 5, 38, 4.1 uto no asya kasya cid dakṣasya tava vṛtrahan /
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 5, 38, 5.1 nū ta ābhir abhiṣṭibhis tava śarmañchatakrato /
ṚV, 5, 39, 2.2 vidyāma tasya te vayam akūpārasya dāvane //
ṚV, 5, 39, 3.1 yat te ditsu prarādhyam mano asti śrutam bṛhat /
ṚV, 5, 39, 4.1 maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām /
ṚV, 5, 40, 3.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñ citrābhir ūtibhiḥ /
ṚV, 5, 40, 5.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 40, 7.1 mā mām imaṃ tava santam atra irasyā drugdho bhiyasā ni gārīt /
ṚV, 5, 40, 7.2 tvam mitro asi satyarādhās tau mehāvataṃ varuṇaś ca rājā //
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya vā de /
ṚV, 5, 41, 3.1 ā vāṃ yeṣṭhāśvinā huvadhyai vātasya patman rathyasya puṣṭau /
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 5, 41, 6.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ /
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 41, 8.1 abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ /
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 5, 41, 18.1 tāṃ vo devāḥ sumatim ūrjayantīm iṣam aśyāma vasavaḥ śasā goḥ /
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 43, 5.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya /
ṚV, 5, 43, 15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta /
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 44, 4.1 pra va ete suyujo yāmann iṣṭaye nīcīr amuṣmai yamya ṛtāvṛdhaḥ /
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 5, 44, 12.1 sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā /
ṚV, 5, 44, 14.2 yo jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 44, 15.2 agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 45, 4.1 sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai /
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 5, 49, 1.1 devaṃ vo adya savitāram eṣe bhagaṃ ca ratnaṃ vibhajantam āyoḥ /
ṚV, 5, 49, 1.2 ā vāṃ narā purubhujā vavṛtyāṃ dive dive cid aśvinā sakhīyan //
ṚV, 5, 50, 2.1 te te deva netar ye cemāṁ anuśase /
ṚV, 5, 50, 2.2 te rāyā te hy āpṛce sacemahi sacathyaiḥ //
ṚV, 5, 50, 5.1 eṣa te deva netā rathaspatiḥ śaṃ rayiḥ /
ṚV, 5, 52, 4.1 marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 5, 53, 5.1 yuṣmākaṃ smā rathāṁ anu mude dadhe maruto jīradānavaḥ /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.1 mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat /
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 53, 9.2 mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme it sumnam astu vaḥ //
ṚV, 5, 53, 10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām /
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 5, 53, 13.2 asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagam //
ṚV, 5, 54, 2.1 pra vo marutas taviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ /
ṚV, 5, 54, 5.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam /
ṚV, 5, 54, 10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha //
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 5, 54, 14.2 yūyam arvantam bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam //
ṚV, 5, 54, 15.1 tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi /
ṚV, 5, 55, 4.1 ābhūṣeṇyaṃ vo maruto mahitvanaṃ didṛkṣeṇyaṃ sūryasyeva cakṣaṇam /
ṚV, 5, 55, 5.1 ud īrayathā marutaḥ samudrato yūyaṃ vṛṣṭiṃ varṣayathā purīṣiṇaḥ /
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 55, 10.1 yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ /
ṚV, 5, 56, 2.2 ye te nediṣṭhaṃ havanāny āgaman tān vardha bhīmasaṃdṛśaḥ //
ṚV, 5, 56, 3.2 ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ //
ṚV, 5, 56, 7.2 mā vo yāmeṣu marutaś ciraṃ karat pra taṃ ratheṣu codata //
ṚV, 5, 56, 9.1 taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve /
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 5, 57, 3.1 dhūnutha dyām parvatān dāśuṣe vasu ni vo vanā jihate yāmano bhiyā /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 57, 7.2 praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo 'vaso daivyasya //
ṚV, 5, 58, 3.1 ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
ṚV, 5, 58, 4.1 yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 60, 2.2 vanā cid ugrā jihate ni vo bhiyā pṛthivī cid rejate parvataś cit //
ṚV, 5, 60, 3.1 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ /
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 5, 61, 15.1 yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā /
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
ṚV, 5, 62, 2.1 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre /
ṚV, 5, 62, 2.2 viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta //
ṚV, 5, 62, 4.1 ā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk /
ṚV, 5, 62, 4.2 ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti //
ṚV, 5, 63, 1.2 yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ //
ṚV, 5, 63, 2.2 vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ //
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 5, 64, 1.1 varuṇaṃ vo riśādasam ṛcā mitraṃ havāmahe /
ṚV, 5, 64, 2.2 śevaṃ hi jāryaṃ vāṃ viśvāsu kṣāsu joguve //
ṚV, 5, 64, 4.1 yuvābhyām mitrāvaruṇopamaṃ dheyām ṛcā /
ṚV, 5, 64, 6.1 yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ /
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 65, 6.1 yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ /
ṚV, 5, 66, 3.1 tā vām eṣe rathānām urvīṃ gavyūtim eṣām /
ṚV, 5, 66, 4.1 adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā /
ṚV, 5, 66, 6.1 ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ /
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 5, 67, 5.2 tat su vām eṣate matir atribhya eṣate matiḥ //
ṚV, 5, 68, 1.1 pra vo mitrāya gāyata varuṇāya vipā girā /
ṚV, 5, 68, 3.2 mahi vāṃ kṣatraṃ deveṣu //
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 70, 1.1 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇa /
ṚV, 5, 70, 1.2 mitra vaṃsi vāṃ sumatim //
ṚV, 5, 70, 2.1 tā vāṃ samyag adruhvāṇeṣam aśyāma dhāyase /
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 73, 5.1 ā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā /
ṚV, 5, 73, 5.2 pari vām aruṣā vayo ghṛṇā varanta ātapaḥ //
ṚV, 5, 73, 6.1 yuvor atriś ciketati narā sumnena cetasā /
ṚV, 5, 73, 6.2 gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati //
ṚV, 5, 73, 7.1 ugro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ /
ṚV, 5, 73, 7.2 yad vāṃ daṃsobhir aśvinātrir narāvavartati //
ṚV, 5, 73, 8.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām //
ṚV, 5, 73, 9.1 satyam id vā u aśvinā yuvām āhur mayobhuvā /
ṚV, 5, 74, 1.2 tacchravatho vṛṣaṇvasū atrir vām ā vivāsati //
ṚV, 5, 74, 2.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā //
ṚV, 5, 74, 3.2 kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye //
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 74, 7.1 ko vām adya purūṇām ā vavne martyānām /
ṚV, 5, 74, 8.1 ā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā /
ṚV, 5, 74, 9.1 śam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ /
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 5, 74, 10.2 vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ //
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 3.1 ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam /
ṚV, 5, 75, 4.1 suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcy āhitā /
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 6.1 ā vāṃ narā manoyujo 'śvāsaḥ pruṣitapsavaḥ /
ṚV, 5, 75, 8.2 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 9.2 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam //
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 5, 78, 4.1 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā /
ṚV, 5, 78, 6.2 māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ //
ṚV, 5, 78, 7.2 evā te garbha ejatu niraitu daśamāsyaḥ //
ṚV, 5, 78, 8.2 evā tvaṃ daśamāsya sahāvehi jarāyuṇā //
ṚV, 5, 79, 4.1 abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ /
ṚV, 5, 79, 5.1 yac ciddhi te gaṇā ime chadayanti maghattaye /
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 5, 81, 5.2 utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe //
ṚV, 5, 84, 2.1 stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ /
ṚV, 5, 84, 3.2 yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ //
ṚV, 5, 85, 8.2 sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ //
ṚV, 5, 86, 4.1 tā vām eṣe rathānām indrāgnī havāmahe /
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 5, 87, 5.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut /
ṚV, 5, 87, 6.1 apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut /
ṚV, 5, 87, 9.2 jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ //
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 1, 1.2 tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai //
ṚV, 6, 1, 2.2 taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman //
ṚV, 6, 1, 3.1 vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman /
ṚV, 6, 1, 4.2 nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 1, 6.2 taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema //
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
ṚV, 6, 1, 7.2 tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena //
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 1, 10.2 vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 2, 1.2 tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi //
ṚV, 6, 2, 2.1 tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īᄆate /
ṚV, 6, 2, 2.2 tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ //
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 2, 4.1 ṛdhad yas te sudānave dhiyā martaḥ śaśamate /
ṚV, 6, 2, 5.1 samidhā yas ta āhutiṃ niśitim martyo naśat /
ṚV, 6, 2, 6.1 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ /
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 2, 9.1 tvaṃ tyā cid acyutāgne paśur na yavase /
ṚV, 6, 2, 9.2 dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ //
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 4, 4.2 sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ //
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 4, 7.2 indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ //
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 5, 2.1 tve vasūni purvaṇīka hotar doṣā vastor erire yajñiyāsaḥ /
ṚV, 6, 5, 3.1 tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām /
ṚV, 6, 5, 4.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 5, 7.1 aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram /
ṚV, 6, 5, 7.2 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te //
ṚV, 6, 6, 3.1 vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti /
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 7, 3.2 vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi //
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 6, 8, 7.1 adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn /
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 11, 2.1 tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu /
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 6, 12, 2.1 ā yasmin tve sv apāke yajatra yakṣad rājan sarvatāteva nu dyauḥ /
ṚV, 6, 12, 6.1 sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ /
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 13, 2.1 tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 13, 4.1 yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ /
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 15, 2.2 sa tvaṃ suprīto vītahavye adbhuta praśastibhir mahayase dive dive //
ṚV, 6, 15, 3.1 sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ /
ṚV, 6, 15, 4.1 dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 6, 15, 9.2 yat te dhītiṃ sumatim āvṛṇīmahe 'dha smā nas trivarūthaḥ śivo bhava //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 15, 12.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 6, 15, 14.1 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //
ṚV, 6, 15, 15.1 abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai /
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 19.1 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
ṚV, 6, 16, 1.1 tvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ /
ṚV, 6, 16, 4.1 tvām īᄆe adha dvitā bharato vājibhiḥ śunam /
ṚV, 6, 16, 5.1 tvam imā vāryā puru divodāsāya sunvate /
ṚV, 6, 16, 6.1 tvaṃ dūto amartya ā vahā daivyaṃ janam /
ṚV, 6, 16, 7.1 tvām agne svādhyo martāso devavītaye /
ṚV, 6, 16, 8.1 tava pra yakṣi saṃdṛśam uta kratuṃ sudānavaḥ /
ṚV, 6, 16, 9.1 tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ /
ṚV, 6, 16, 11.1 taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi /
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 6, 16, 15.1 tam u tvā pāthyo vṛṣā sam īdhe dasyuhantamam /
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 16, 17.1 yatra kva ca te mano dakṣaṃ dadhasa uttaram /
ṚV, 6, 16, 18.1 nahi te pūrtam akṣipad bhuvan nemānāṃ vaso /
ṚV, 6, 16, 22.1 pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 16, 25.1 vasvī te agne saṃdṛṣṭir iṣayate martyāya /
ṚV, 6, 16, 26.1 kratvā dā astu śreṣṭho 'dya tvā vanvan surekṇāḥ /
ṚV, 6, 16, 27.1 te te agne tvotā iṣayanto viśvam āyuḥ /
ṚV, 6, 16, 30.1 tvaṃ naḥ pāhy aṃhaso jātavedo aghāyataḥ /
ṚV, 6, 16, 32.1 tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam /
ṚV, 6, 16, 37.1 upa tvā raṇvasaṃdṛśam prayasvantaḥ sahaskṛta /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 16, 47.2 te te bhavantūkṣaṇa ṛṣabhāso vaśā uta //
ṚV, 6, 17, 3.1 evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ /
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 17, 9.1 adha dyauś cit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ /
ṚV, 6, 17, 10.1 adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim /
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 18, 3.1 tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya /
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 4.1 sad iddhi te tuvijātasya manye sahaḥ sahiṣṭha turatas turasya /
ṚV, 6, 18, 5.1 tan naḥ pratnaṃ sakhyam astu yuṣme itthā vadadbhir valam aṅgirobhiḥ /
ṚV, 6, 18, 13.1 pra tat te adyā karaṇaṃ kṛtam bhūt kutsaṃ yad āyum atithigvam asmai /
ṚV, 6, 18, 14.1 anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
ṚV, 6, 18, 15.1 anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ /
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 6, 19, 4.1 taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema /
ṚV, 6, 19, 7.1 yas te madaḥ pṛtanāṣāᄆ amṛdhra indra taṃ na ā bhara śūśuvāṃsam /
ṚV, 6, 19, 8.2 yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn //
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 6, 19, 10.1 nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ /
ṚV, 6, 19, 12.2 adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu //
ṚV, 6, 19, 13.1 vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ śatror uttara it syāma /
ṚV, 6, 20, 2.1 divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam /
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 6, 20, 11.1 tvaṃ vṛdha indra pūrvyo bhūr varivasyann uśane kāvyāya /
ṚV, 6, 20, 12.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 6, 20, 13.1 tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap /
ṚV, 6, 20, 13.2 dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ //
ṚV, 6, 21, 1.1 imā u tvā purutamasya kāror havyaṃ vīra havyā havante /
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 21, 5.1 idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ /
ṚV, 6, 21, 6.1 tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ /
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 6, 21, 7.2 tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva //
ṚV, 6, 21, 8.2 tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau //
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 21, 10.2 śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti //
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 6, 22, 7.1 taṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai /
ṚV, 6, 23, 1.1 suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe /
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 6, 23, 8.1 sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu /
ṚV, 6, 23, 8.2 preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ //
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 6, 24, 3.1 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ /
ṚV, 6, 24, 3.2 vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ //
ṚV, 6, 24, 4.1 śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ /
ṚV, 6, 24, 4.2 vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman //
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 25, 1.1 yā ta ūtir avamā yā paramā yā madhyamendra śuṣminn asti /
ṚV, 6, 25, 3.2 tvam eṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ //
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.2 indra nakiṣ ṭvā praty asty eṣāṃ viśvā jātāny abhy asi tāni //
ṚV, 6, 25, 7.1 adha smā te carṣaṇayo yad ejān indra trātota bhavā varūtā /
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 25, 8.1 anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
ṚV, 6, 25, 8.2 anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //
ṚV, 6, 25, 9.2 vidyāma vastor avasā gṛṇanto bharadvājā uta ta indra nūnam //
ṚV, 6, 26, 1.1 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ /
ṚV, 6, 26, 2.1 tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau /
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 2.2 tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan //
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 26, 3.2 tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 6, 26, 4.1 tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 26, 6.1 tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap /
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 6, 26, 7.1 ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ /
ṚV, 6, 26, 7.2 tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha //
ṚV, 6, 26, 8.1 vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ /
ṚV, 6, 27, 3.1 nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma /
ṚV, 6, 27, 3.2 na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te //
ṚV, 6, 27, 4.1 etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 28, 6.1 yūyaṃ gāvo medayathā kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 6, 28, 8.2 upa ṛṣabhasya retasy upendra tava vīrye //
ṚV, 6, 29, 1.1 indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ /
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 30, 3.2 ni parvatā admasado na sedus tvayā dṛᄆhāni sukrato rajāṃsi //
ṚV, 6, 30, 5.1 tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya /
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 6, 31, 2.2 dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te //
ṚV, 6, 31, 3.1 tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau /
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 33, 2.1 tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau /
ṚV, 6, 33, 2.2 tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā //
ṚV, 6, 33, 3.1 tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra /
ṚV, 6, 33, 4.1 sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ /
ṚV, 6, 33, 4.2 svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra //
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 34, 1.1 saṃ ca tve jagmur gira indra pūrvīr vi ca tvad yanti vibhvo manīṣāḥ /
ṚV, 6, 36, 1.1 satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ /
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 37, 1.1 arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu /
ṚV, 6, 37, 1.2 kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya //
ṚV, 6, 37, 1.2 kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya //
ṚV, 6, 38, 3.1 taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ /
ṚV, 6, 40, 1.1 indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā /
ṚV, 6, 40, 2.2 tam u te gāvo nara āpo adrir induṃ sam ahyan pītaye sam asmai //
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 41, 1.1 aheᄆamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ /
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 6, 41, 2.2 tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ //
ṚV, 6, 41, 3.2 etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam //
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 43, 1.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 2.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 3.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 43, 4.2 ayaṃ sa soma indra te sutaḥ piba //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.1 yaḥ śagmas tuviśagma te rāyo dāmā matīnām /
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 6, 44, 6.1 tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi /
ṚV, 6, 44, 10.1 indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ /
ṚV, 6, 44, 10.2 nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ //
ṚV, 6, 44, 11.1 mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 44, 12.2 tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ //
ṚV, 6, 44, 19.1 ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ /
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 6, 44, 20.2 indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam //
ṚV, 6, 44, 21.2 vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya //
ṚV, 6, 45, 5.1 tvam ekasya vṛtrahann avitā dvayor asi /
ṚV, 6, 45, 10.1 tam u tvā satya somapā indra vājānām pate /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane /
ṚV, 6, 45, 12.2 tvayā jeṣma hitaṃ dhanam //
ṚV, 6, 45, 14.1 yā ta ūtir amitrahan makṣūjavastamāsati /
ṚV, 6, 45, 17.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 6, 45, 22.1 tad vo gāya sute sacā puruhūtāya satvane /
ṚV, 6, 45, 25.1 imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ /
ṚV, 6, 45, 26.1 dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 45, 30.1 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ /
ṚV, 6, 46, 1.1 tvām iddhi havāmahe sātā vājasya kāravaḥ /
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //
ṚV, 6, 46, 2.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ /
ṚV, 6, 46, 6.1 tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe /
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 6, 47, 22.1 prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt /
ṚV, 6, 47, 26.2 gobhiḥ saṃnaddho asi vīᄆayasvāsthātā te jayatu jetvāni //
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 6, 48, 8.1 viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām /
ṚV, 6, 48, 9.1 tvaṃ naś citra ūtyā vaso rādhāṃsi codaya /
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 6, 48, 10.1 parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ /
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 48, 16.1 ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe /
ṚV, 6, 48, 18.1 dṛter iva te 'vṛkam astu sakhyam /
ṚV, 6, 48, 19.2 abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā //
ṚV, 6, 49, 13.2 tasya te śarmann upadadyamāne rāyā madema tanvā tanā ca //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 50, 7.2 yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthātur jagato janitrīḥ //
ṚV, 6, 50, 9.1 uta tvaṃ sūno sahaso no adyā devāṁ asminn adhvare vavṛtyāḥ /
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 6, 51, 6.2 yūyaṃ hi ṣṭhā rathyo nas tanūnāṃ yūyaṃ dakṣasya vacaso babhūva //
ṚV, 6, 51, 7.1 mā va eno anyakṛtam bhujema mā tat karma vasavo yac cayadhve /
ṚV, 6, 51, 9.1 ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān /
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 6, 51, 15.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 8.1 yo vo devā ghṛtasnunā havyena pratibhūṣati /
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 53, 9.1 yā te aṣṭrā goopaśāghṛṇe paśusādhanī /
ṚV, 6, 53, 9.2 tasyās te sumnam īmahe //
ṚV, 6, 54, 9.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
ṚV, 6, 54, 9.2 stotāras ta iha smasi //
ṚV, 6, 55, 1.1 ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai /
ṚV, 6, 56, 4.1 yad adya tvā puruṣṭuta bravāma dasra mantumaḥ /
ṚV, 6, 56, 6.1 ā te svastim īmaha āreaghām upāvasum /
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 59, 1.1 pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ /
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 59, 2.1 baᄆ itthā mahimā vām indrāgnī paniṣṭha ā /
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 59, 4.1 ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā /
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 6, 60, 3.2 yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ //
ṚV, 6, 60, 7.1 indrāgnī yuvām ime 'bhi stomā anūṣata /
ṚV, 6, 60, 8.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 6, 60, 13.2 ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //
ṚV, 6, 61, 1.2 yā śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati //
ṚV, 6, 61, 5.1 yas tvā devi sarasvaty upabrūte dhane hite /
ṚV, 6, 61, 6.1 tvaṃ devi sarasvaty avā vājeṣu vājini /
ṚV, 6, 61, 14.2 juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma //
ṚV, 6, 63, 3.1 akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam /
ṚV, 6, 63, 3.2 uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan //
ṚV, 6, 63, 4.1 ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī /
ṚV, 6, 63, 6.1 yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ /
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 63, 8.2 stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman //
ṚV, 6, 63, 10.1 saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt /
ṚV, 6, 63, 11.1 ā vāṃ sumne variman sūribhiḥ ṣyām //
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 6, 64, 4.1 sugota te supathā parvateṣv avāte apas tarasi svabhāno /
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 6, 65, 4.1 idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ /
ṚV, 6, 65, 5.1 idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti /
ṚV, 6, 66, 7.1 aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ /
ṚV, 6, 67, 1.1 viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 67, 2.2 yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū //
ṚV, 6, 67, 5.1 viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ /
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 67, 8.2 tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ //
ṚV, 6, 67, 9.1 pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti /
ṚV, 6, 67, 10.2 ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā //
ṚV, 6, 67, 11.1 avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu /
ṚV, 6, 67, 11.1 avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu /
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 6, 68, 5.1 sa it sudānuḥ svavāṁ ṛtāvendrā yo vāṃ varuṇa dāśati tman /
ṚV, 6, 68, 6.1 yaṃ yuvaṃ dāśvadhvarāya devā rayiṃ dhattho vasumantam purukṣum /
ṚV, 6, 68, 10.2 yuvo ratho adhvaraṃ devavītaye prati svasaram upa yāti pītaye //
ṚV, 6, 68, 11.2 idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām //
ṚV, 6, 69, 1.1 saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya /
ṚV, 6, 69, 2.2 pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ //
ṚV, 6, 69, 3.2 saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ //
ṚV, 6, 69, 4.1 ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu /
ṚV, 6, 69, 5.1 indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe /
ṚV, 6, 69, 7.2 ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havam me //
ṚV, 6, 70, 3.1 yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati /
ṚV, 6, 70, 3.2 pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā //
ṚV, 6, 71, 3.1 adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam /
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 6, 72, 1.1 indrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ /
ṚV, 6, 72, 1.2 yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca //
ṚV, 6, 72, 1.2 yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca //
ṚV, 6, 72, 3.1 indrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata /
ṚV, 6, 72, 5.1 indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe /
ṚV, 6, 72, 5.2 yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā //
ṚV, 6, 74, 1.1 somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu /
ṚV, 6, 74, 3.1 somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam /
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 6, 75, 18.2 uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu //
ṚV, 7, 1, 3.2 tvāṃ śaśvanta upa yanti vājāḥ //
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 13.2 tvā yujā pṛtanāyūṃr abhi ṣyām //
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 1, 20.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 1, 25.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 7, 2, 7.1 viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai /
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 3, 2.2 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 3, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 4, 4.2 sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma //
ṚV, 7, 4, 6.2 mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ //
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 4, 10.2 viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 5, 3.1 tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni /
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 7, 5, 5.1 tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 5, 6.2 tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya //
ṚV, 7, 5, 7.2 tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan //
ṚV, 7, 7, 1.1 pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ /
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 7, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 8, 5.1 asann it tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 7.2 iṣaṃ stotṛbhyo maghavadbhya ānaḍ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 9, 4.1 īᄆenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 9, 6.2 puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 7, 11, 2.1 tvām īᄆate ajiraṃ dūtyāya haviṣmantaḥ sadam in mānuṣāsaḥ /
ṚV, 7, 11, 3.1 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya /
ṚV, 7, 11, 5.2 imaṃ yajñaṃ divi deveṣu dhehi yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 12, 3.2 tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 12, 3.2 tve vasu suṣaṇanāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 13, 2.1 tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ /
ṚV, 7, 13, 2.2 tvaṃ devāṁ abhiśaster amuñco vaiśvānara jātavedo mahitvā //
ṚV, 7, 13, 3.2 vaiśvānara brahmaṇe vinda gātuṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 14, 2.1 vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra /
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 14, 3.2 tubhyaṃ devāya dāśataḥ syāma yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 15, 7.1 ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi /
ṚV, 7, 15, 8.1 kṣapa usraś ca dīdihi svagnayas tvayā vayam /
ṚV, 7, 15, 8.2 suvīras tvam asmayuḥ //
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 15, 15.1 tvaṃ naḥ pāhy aṃhaso doṣāvastar aghāyataḥ /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 16, 4.1 taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 16, 5.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
ṚV, 7, 16, 5.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
ṚV, 7, 16, 6.1 kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi /
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 16, 10.2 tāṁ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya //
ṚV, 7, 16, 11.1 devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 17, 7.1 te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ //
ṚV, 7, 18, 1.1 tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan /
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 1.2 tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ //
ṚV, 7, 18, 3.1 imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ /
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 3.2 arvācī te pathyā rāya etu syāma te sumatāv indra śarman //
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 18, 4.2 tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha //
ṚV, 7, 18, 12.2 vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā //
ṚV, 7, 18, 18.1 śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 19, 2.1 tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye /
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
ṚV, 7, 19, 4.2 tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu //
ṚV, 7, 19, 5.1 tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ /
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 19, 6.2 vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam //
ṚV, 7, 19, 7.1 mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai /
ṚV, 7, 19, 7.2 trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma //
ṚV, 7, 19, 8.1 priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ /
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 19, 9.2 ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai //
ṚV, 7, 19, 10.1 ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni /
ṚV, 7, 19, 11.2 upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 20, 8.1 yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te /
ṚV, 7, 20, 8.2 vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau //
ṚV, 7, 20, 9.1 eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa /
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu //
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 21, 3.2 tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā //
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 21, 7.1 devāś cit te asuryāya pūrve 'nu kṣatrāya mamire sahāṃsi /
ṚV, 7, 21, 8.1 kīriś ciddhi tvām avase juhāveśānam indra saubhagasya bhūreḥ /
ṚV, 7, 21, 9.1 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra /
ṚV, 7, 21, 9.2 vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 1.1 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ /
ṚV, 7, 22, 2.1 yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi /
ṚV, 7, 22, 2.2 sa tvām indra prabhūvaso mamattu //
ṚV, 7, 22, 3.1 bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 22, 5.2 sadā te nāma svayaśo vivakmi //
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 22, 6.1 bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it /
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 22, 7.1 tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi /
ṚV, 7, 22, 7.2 tvaṃ nṛbhir havyo viśvadhāsi //
ṚV, 7, 22, 8.1 nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra /
ṚV, 7, 22, 8.2 na vīryam indra te na rādhaḥ //
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 22, 9.2 asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 23, 6.2 sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 24, 1.1 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi /
ṚV, 7, 24, 2.1 gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni /
ṚV, 7, 24, 3.2 vahantu tvā harayo madryañcam āṅgūṣam acchā tavasam madāya //
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 24, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 24, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 25, 3.1 śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu /
ṚV, 7, 25, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 25, 6.2 iṣam pinva maghavadbhyaḥ suvīrāṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 26, 5.2 sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 27, 1.2 śūro nṛṣātā śavasaś cakāna ā gomati vraje bhajā tvaṃ naḥ //
ṚV, 7, 27, 2.1 ya indra śuṣmo maghavan te asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ /
ṚV, 7, 27, 2.2 tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 27, 5.2 gomad aśvāvad rathavad vyanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 28, 1.1 brahmā ṇa indropa yāhi vidvān arvāñcas te harayaḥ santu yuktāḥ /
ṚV, 7, 28, 1.2 viśve ciddhi tvā vihavanta martā asmākam icchṛṇuhi viśvaminva //
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 28, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 29, 1.1 ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ /
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 29, 3.1 kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema /
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 29, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 2.1 havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau /
ṚV, 7, 30, 2.2 tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu //
ṚV, 7, 30, 2.2 tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu //
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 30, 5.2 yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 31, 1.1 pra va indrāya mādanaṃ haryaśvāya gāyata /
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 7, 31, 3.1 tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato /
ṚV, 7, 31, 3.2 tvaṃ hiraṇyayur vaso //
ṚV, 7, 31, 5.2 tve api kratur mama //
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 7, 31, 6.2 tvayā prati bruve yujā //
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 7, 31, 9.1 ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi /
ṚV, 7, 31, 9.2 saṃ te namanta kṛṣṭayaḥ //
ṚV, 7, 31, 10.1 pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam /
ṚV, 7, 32, 1.1 mo ṣu tvā vāghataś canāre asman ni rīraman /
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 32, 6.2 yas te gabhīrā savanāni vṛtrahan sunoty ā ca dhāvati //
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 32, 11.1 gamad vājaṃ vājayann indra martyo yasya tvam avitā bhuvaḥ /
ṚV, 7, 32, 14.2 śraddhā it te maghavan pārye divi vājī vājaṃ siṣāsati //
ṚV, 7, 32, 15.2 tava praṇītī haryaśva sūribhir viśvā tarema duritā //
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 32, 16.1 taved indrāvamaṃ vasu tvam puṣyasi madhyamam /
ṚV, 7, 32, 16.2 satrā viśvasya paramasya rājasi nakiṣ ṭvā goṣu vṛṇvate //
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 32, 17.2 tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate //
ṚV, 7, 32, 18.1 yad indra yāvatas tvam etāvad aham īśīya /
ṚV, 7, 32, 19.2 nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana //
ṚV, 7, 32, 20.2 ā va indram puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam //
ṚV, 7, 32, 21.2 suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi //
ṚV, 7, 32, 22.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ṚV, 7, 32, 23.2 aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //
ṚV, 7, 32, 27.2 tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi //
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 33, 4.1 juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha /
ṚV, 7, 33, 8.2 vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ //
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 33, 10.2 tat te janmotaikaṃ vasiṣṭhāgastyo yat tvā viśa ājabhāra //
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 7, 33, 14.2 upainam ādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ //
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 34, 9.1 abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam //
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 35, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 36, 2.2 ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ //
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 36, 9.1 acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ /
ṚV, 7, 36, 9.2 uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 37, 2.1 yūyaṃ ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 37, 4.2 vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ //
ṚV, 7, 37, 5.2 vavanmā nu te yujyābhir ūtī kadā na indra rāya ā daśasyeḥ //
ṚV, 7, 37, 6.1 vāsayasīva vedhasas tvaṃ naḥ kadā na indra vacaso bubodhaḥ /
ṚV, 7, 37, 8.2 sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 39, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 40, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 7, 41, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 42, 6.2 iṣaṃ rayim paprathad vājam asme yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 43, 1.1 pra vo yajñeṣu devayanto arcan dyāvā namobhiḥ pṛthivī iṣadhyai /
ṚV, 7, 43, 4.2 jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha //
ṚV, 7, 43, 5.1 evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ /
ṚV, 7, 43, 5.2 rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 45, 4.2 citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 46, 3.1 yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ /
ṚV, 7, 46, 3.2 sahasraṃ te svapivāta bheṣajā mā nas tokeṣu tanayeṣu rīriṣaḥ //
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 46, 4.2 ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 7, 47, 1.2 taṃ vo vayaṃ śucim aripram adya ghṛtapruṣam madhumantaṃ vanema //
ṚV, 7, 47, 2.1 tam ūrmim āpo madhumattamaṃ vo 'pāṃ napād avatv āśuhemā /
ṚV, 7, 47, 2.2 yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya //
ṚV, 7, 47, 4.2 te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 1.2 ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu //
ṚV, 7, 48, 2.1 ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi /
ṚV, 7, 48, 4.2 sam asme iṣaṃ vasavo dadīran yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 51, 3.2 indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 52, 2.2 mā vo bhujemānyajātam eno mā tat karma vasavo yac cayadhve //
ṚV, 7, 53, 2.2 ā no dyāvāpṛthivī daivyena janena yātam mahi vāṃ varūtham //
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 53, 3.2 asme dhattaṃ yad asad askṛdhoyu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 54, 1.2 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 54, 3.1 vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā /
ṚV, 7, 54, 3.2 pāhi kṣema uta yoge varaṃ no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 55, 4.1 tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ /
ṚV, 7, 55, 4.1 tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ /
ṚV, 7, 56, 7.1 ugraṃ va oja sthirā śavāṃsy adhā marudbhir gaṇas tuviṣmān //
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 7, 56, 9.1 sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ //
ṚV, 7, 56, 10.1 priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānāḥ //
ṚV, 7, 56, 12.1 śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
ṚV, 7, 56, 13.1 aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ /
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 7, 56, 17.2 āre gohā nṛhā vadho vo astu sumnebhir asme vasavo namadhvam //
ṚV, 7, 56, 18.1 ā vo hotā johavīti sattaḥ satrācīṃ rātim maruto gṛṇānaḥ /
ṚV, 7, 56, 18.2 ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ //
ṚV, 7, 56, 21.1 mā vo dātrān maruto nir arāma mā paścād daghma rathyo vibhāge /
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 57, 1.1 madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti /
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 57, 4.1 ṛdhak sā vo maruto didyud astu yad va āgaḥ puruṣatā karāma /
ṚV, 7, 57, 4.2 mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 57, 4.2 mā vas tasyām api bhūmā yajatrā asme vo astu sumatiś caniṣṭhā //
ṚV, 7, 57, 7.2 ye nas tmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 58, 2.1 janūś cid vo marutas tveṣyeṇa bhīmāsas tuvimanyavo 'yāsaḥ /
ṚV, 7, 58, 2.2 pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk //
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 58, 6.2 ārāc cid dveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 59, 2.1 yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 59, 3.1 nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate /
ṚV, 7, 59, 4.1 nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ /
ṚV, 7, 59, 4.2 abhi va āvart sumatir navīyasī tūyaṃ yāta pipīṣavaḥ //
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 59, 11.1 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
ṚV, 7, 60, 1.2 vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 60, 10.2 yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛᄆatā naḥ //
ṚV, 7, 60, 12.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 61, 1.1 ud vāṃ cakṣur varuṇa supratīkaṃ devayor eti sūryas tatanvān /
ṚV, 7, 61, 2.1 pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti /
ṚV, 7, 61, 5.1 amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam /
ṚV, 7, 61, 5.2 druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan //
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 61, 6.1 sam u vāṃ yajñam mahayaṃ namobhir huve vām mitrāvaruṇā sabādhaḥ /
ṚV, 7, 61, 6.2 pra vām manmāny ṛcase navāni kṛtāni brahma jujuṣann imāni //
ṚV, 7, 61, 7.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 62, 4.1 dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve /
ṚV, 7, 62, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 5.2 prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ //
ṚV, 7, 63, 6.2 sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 64, 1.1 divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran /
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 64, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 65, 1.1 prati vāṃ sūra udite sūktair mitraṃ huve varuṇam pūtadakṣam /
ṚV, 7, 65, 2.2 aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca //
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 65, 4.2 prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 5.2 aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 7, 66, 12.1 tad vo adya manāmahe sūktaiḥ sūra udite /
ṚV, 7, 66, 12.2 yad ohate varuṇo mitro aryamā yūyam ṛtasya rathyaḥ //
ṚV, 7, 66, 13.2 teṣāṃ vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ //
ṚV, 7, 67, 1.1 prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena /
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 67, 3.1 abhi vāṃ nūnam aśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān /
ṚV, 7, 67, 4.1 avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ /
ṚV, 7, 67, 4.1 avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ /
ṚV, 7, 67, 4.2 ā vāṃ vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni //
ṚV, 7, 67, 6.2 ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃ gamema //
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 7, 67, 8.1 ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt /
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 7, 67, 10.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 68, 2.1 pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me /
ṚV, 7, 68, 3.1 pra vāṃ ratho manojavā iyarti tiro rajāṃsy aśvinā śatotiḥ /
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 68, 5.1 citraṃ ha yad vām bhojanaṃ nv asti ny atraye mahiṣvantaṃ yuyotam /
ṚV, 7, 68, 5.2 yo vām omānaṃ dadhate priyaḥ san //
ṚV, 7, 68, 6.1 uta tyad vāṃ jurate aśvinā bhūc cyavānāya pratītyaṃ havirde /
ṚV, 7, 68, 9.2 iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 69, 1.1 ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
ṚV, 7, 69, 3.2 vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //
ṚV, 7, 69, 4.1 yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām /
ṚV, 7, 69, 4.2 yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //
ṚV, 7, 69, 5.1 yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 69, 7.1 yuvam bhujyum avaviddhaṃ samudra ud ūhathur arṇaso asridhānaiḥ /
ṚV, 7, 69, 8.2 dhattaṃ ratnāni jarataṃ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 70, 2.1 siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe /
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 7, 70, 5.2 prati pra yātaṃ varam ā janāyāsme vām astu sumatiś caniṣṭhā //
ṚV, 7, 70, 6.1 yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti /
ṚV, 7, 70, 7.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 71, 1.2 aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam //
ṚV, 7, 71, 3.1 ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu /
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 7, 71, 4.2 ā na enā nāsatyopa yātam abhi yad vāṃ viśvapsnyo jigāti //
ṚV, 7, 71, 5.1 yuvaṃ cyavānaṃ jaraso 'mumuktaṃ ni pedava ūhathur āśum aśvam /
ṚV, 7, 71, 6.2 imā brahmāṇi yuvayūny agman yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 72, 1.2 abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā //
ṚV, 7, 72, 2.2 yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam //
ṚV, 7, 72, 4.1 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante /
ṚV, 7, 72, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 73, 2.2 aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān //
ṚV, 7, 73, 3.2 śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ //
ṚV, 7, 73, 5.2 ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 74, 1.1 imā u vāṃ diviṣṭaya usrā havante aśvinā /
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 7, 74, 2.1 yuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 75, 8.2 mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 76, 7.2 dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 78, 5.1 prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca /
ṚV, 7, 78, 5.2 tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 79, 4.2 yāṃ tvā jajñur vṛṣabhasyā raveṇa vi dṛᄆhasya duro adrer aurṇoḥ //
ṚV, 7, 79, 5.2 vyucchantī naḥ sanaye dhiyo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 80, 3.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 81, 2.2 taved uṣo vyuṣi sūryasya ca sam bhaktena gamemahi //
ṚV, 7, 81, 3.1 prati tvā duhitar diva uṣo jīrā abhutsmahi /
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 7, 81, 5.2 yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai //
ṚV, 7, 82, 1.1 indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam /
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 82, 2.2 viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ //
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 82, 9.2 yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu //
ṚV, 7, 83, 1.1 yuvāṃ narā paśyamānāsa āpyam prācā gavyantaḥ pṛthuparśavo yayuḥ /
ṚV, 7, 83, 5.2 yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi //
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 83, 9.2 havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam //
ṚV, 7, 84, 1.1 ā vāṃ rājānāv adhvare vavṛtyāṃ havyebhir indrāvaruṇā namobhiḥ /
ṚV, 7, 84, 1.2 pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti //
ṚV, 7, 84, 2.1 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ /
ṚV, 7, 84, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 85, 1.1 punīṣe vām arakṣasam manīṣāṃ somam indrāya varuṇāya juhvat /
ṚV, 7, 85, 2.2 yuvaṃ tāṁ indrāvaruṇāv amitrān hatam parācaḥ śarvā viṣūcaḥ //
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 7, 85, 4.2 āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān //
ṚV, 7, 85, 5.2 suratnāso devavītiṃ gamema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 86, 3.2 samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte //
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 86, 8.1 ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu /
ṚV, 7, 86, 8.2 śaṃ naḥ kṣeme śam u yoge no astu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 87, 2.1 ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān /
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 87, 7.2 anu vratāny aditer ṛdhanto yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 88, 5.2 bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 88, 6.1 ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te /
ṚV, 7, 88, 6.2 mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham //
ṚV, 7, 88, 7.1 dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat /
ṚV, 7, 88, 7.2 avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 89, 5.2 acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ //
ṚV, 7, 90, 1.1 pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ /
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 90, 2.1 īśānāya prahutiṃ yas ta ānaṭ chuciṃ somaṃ śucipās tubhyaṃ vāyo /
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 7, 90, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 7, 91, 6.1 yā vāṃ śataṃ niyuto yāḥ sahasram indravāyū viśvavārāḥ sacante /
ṚV, 7, 91, 7.2 vājayantaḥ sv avase huvema yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 92, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
ṚV, 7, 92, 1.2 upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //
ṚV, 7, 92, 2.2 pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ //
ṚV, 7, 92, 5.2 vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 93, 1.2 ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //
ṚV, 7, 93, 6.2 nū ciddhi parimamnāthe asmān ā vāṃ śaśvadbhir vavṛtīya vājaiḥ //
ṚV, 7, 93, 8.1 etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān /
ṚV, 7, 93, 8.2 mendro no viṣṇur marutaḥ pari khyan yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 7, 94, 6.1 tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe /
ṚV, 7, 94, 9.1 gomaddhiraṇyavad vasu yad vām aśvāvad īmahe /
ṚV, 7, 95, 5.1 imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
ṚV, 7, 95, 5.2 tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam //
ṚV, 7, 95, 6.1 ayam u te sarasvati vasiṣṭho dvārāv ṛtasya subhage vy āvaḥ /
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 96, 2.1 ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ /
ṚV, 7, 96, 5.1 ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ /
ṚV, 7, 97, 9.1 iyaṃ vām brahmaṇaspate suvṛktir brahmendrāya vajriṇe akāri /
ṚV, 7, 97, 10.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 97, 10.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 7, 98, 6.1 tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya /
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 7, 98, 7.1 bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya /
ṚV, 7, 98, 7.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 99, 1.1 paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti /
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 1.2 ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse //
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 7, 99, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 99, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 2.1 tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ /
ṚV, 7, 100, 5.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
ṚV, 7, 100, 5.2 taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //
ṚV, 7, 100, 6.1 kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi /
ṚV, 7, 100, 7.1 vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam /
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 100, 7.2 vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 101, 6.2 tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 7, 104, 6.2 yāṃ vāṃ hotrām parihinomi medhayemā brahmāṇi nṛpatīva jinvatam //
ṚV, 7, 104, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 1, 9.1 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ /
ṚV, 8, 1, 9.2 aśvāso ye te vṛṣaṇo raghudruvas tebhir nas tūyam ā gahi //
ṚV, 8, 1, 13.1 mā bhūma niṣṭyā ivendra tvad araṇā iva /
ṚV, 8, 1, 14.2 sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi //
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 1, 20.1 mā tvā somasya galdayā sadā yācann ahaṃ girā /
ṚV, 8, 1, 24.1 ā tvā sahasram ā śataṃ yuktā rathe hiraṇyaye /
ṚV, 8, 1, 25.1 ā tvā rathe hiraṇyaye harī mayūraśepyā /
ṚV, 8, 1, 28.1 tvam puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya sam piṇak /
ṚV, 8, 1, 28.2 tvam bhā anu caro adha dvitā yad indra havyo bhuvaḥ //
ṚV, 8, 1, 29.1 mama tvā sūra udite mama madhyandine divaḥ /
ṚV, 8, 2, 1.2 anābhayin rarimā te //
ṚV, 8, 2, 3.1 taṃ te yavaṃ yathā gobhiḥ svādum akarma śrīṇantaḥ /
ṚV, 8, 2, 3.2 indra tvāsmin sadhamāde //
ṚV, 8, 2, 10.1 ime ta indra somās tīvrā asme sutāsaḥ /
ṚV, 8, 2, 11.2 revantaṃ hi tvā śṛṇomi //
ṚV, 8, 2, 16.1 vayam u tvā tadidarthā indra tvāyantaḥ sakhāyaḥ /
ṚV, 8, 2, 17.2 taved u stomaṃ ciketa //
ṚV, 8, 2, 29.1 stutaś ca yās tvā vardhanti mahe rādhase nṛmṇāya /
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 2, 30.1 giraś ca yās te girvāha ukthā ca tubhyaṃ tāni /
ṚV, 8, 3, 1.2 āpir no bodhi sadhamādyo vṛdhe 'smāṁ avantu te dhiyaḥ //
ṚV, 8, 3, 2.1 bhūyāma te sumatau vājino vayam mā na star abhimātaye /
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 3, 7.1 abhi tvā pūrvapītaya indra stomebhir āyavaḥ /
ṚV, 8, 3, 9.1 tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye /
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 3, 11.1 śagdhī na indra yat tvā rayiṃ yāmi suvīryam /
ṚV, 8, 3, 18.1 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye /
ṚV, 8, 3, 18.2 sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam //
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 4, 4.1 mandantu tvā maghavann indrendavo rādhodeyāya sunvate /
ṚV, 8, 4, 5.2 viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire //
ṚV, 8, 4, 6.1 sahasreṇeva sacate yavīyudhā yas ta ānaᄆ upastutim /
ṚV, 8, 4, 7.1 mā bhema mā śramiṣmograsya sakhye tava /
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 4, 9.1 aśvī rathī surūpa id gomāṁ id indra te sakhā /
ṚV, 8, 4, 11.1 adhvaryo drāvayā tvaṃ somam indraḥ pipāsati /
ṚV, 8, 4, 12.2 idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba //
ṚV, 8, 4, 14.2 arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa //
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 4, 16.2 tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam //
ṚV, 8, 4, 17.1 vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe /
ṚV, 8, 5, 3.1 yuvābhyāṃ vājinīvasū prati stomā adṛkṣata /
ṚV, 8, 5, 14.1 asya pibatam aśvinā yuvam madasya cāruṇaḥ /
ṚV, 8, 5, 16.1 purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ /
ṚV, 8, 5, 17.2 yuvāṃ havante aśvinā //
ṚV, 8, 5, 18.1 asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ /
ṚV, 8, 5, 18.2 yuvābhyām bhūtv aśvinā //
ṚV, 8, 5, 19.1 yo ha vām madhuno dṛtir āhito rathacarṣaṇe /
ṚV, 8, 5, 22.1 kadā vāṃ taugryo vidhat samudre jahito narā /
ṚV, 8, 5, 22.2 yad vāṃ ratho vibhiṣ patāt //
ṚV, 8, 5, 23.1 yuvaṃ kaṇvāya nāsatyā ṛpiriptāya harmye /
ṚV, 8, 5, 24.2 yad vāṃ vṛṣaṇvasū huve //
ṚV, 8, 5, 27.1 etāvad vāṃ vṛṣaṇvasū ato vā bhūyo aśvinā /
ṚV, 8, 5, 29.1 hiraṇyayī vāṃ rabhir īṣā akṣo hiraṇyayaḥ /
ṚV, 8, 5, 33.1 eha vām pruṣitapsavo vayo vahantu parṇinaḥ /
ṚV, 8, 5, 34.1 rathaṃ vām anugāyasaṃ ya iṣā vartate saha /
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vā vṛṣaṇvasū /
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 16.1 yas ta indra mahīr apa stabhūyamāna āśayat /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 19.1 imās ta indra pṛśnayo ghṛtaṃ duhata āśiram /
ṚV, 8, 6, 20.1 yā indra prasvas tvāsā garbham acakriran /
ṚV, 8, 6, 21.1 tvām icchavasas pate kaṇvā ukthena vāvṛdhuḥ /
ṚV, 8, 6, 21.2 tvāṃ sutāsa indavaḥ //
ṚV, 8, 6, 22.1 taved indra praṇītiṣūta praśastir adrivaḥ /
ṚV, 8, 6, 27.1 taṃ tvā haviṣmatīr viśa upa bruvata ūtaye /
ṚV, 8, 6, 31.1 kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam /
ṚV, 8, 6, 33.1 uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ /
ṚV, 8, 6, 37.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 8, 6, 38.1 anu tvā rodasī ubhe cakraṃ na varty etaśam /
ṚV, 8, 6, 42.1 asmākaṃ tvā sutāṁ upa vītapṛṣṭhā abhi prayaḥ /
ṚV, 8, 6, 45.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 7, 1.1 pra yad vas triṣṭubham iṣam maruto vipro akṣarat /
ṚV, 8, 7, 5.1 ni yad yāmāya vo girir ni sindhavo vidharmaṇe /
ṚV, 8, 7, 6.1 yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe /
ṚV, 8, 7, 6.1 yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe /
ṚV, 8, 7, 6.2 yuṣmān prayaty adhvare //
ṚV, 8, 7, 11.1 maruto yaddha vo divaḥ sumnāyanto havāmahe /
ṚV, 8, 7, 12.1 yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame /
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 7, 20.2 brahmā ko vaḥ saparyati //
ṚV, 8, 7, 21.1 nahi ṣma yaddha vaḥ purā stomebhir vṛktabarhiṣaḥ /
ṚV, 8, 7, 31.2 ko vaḥ sakhitva ohate //
ṚV, 8, 8, 1.1 ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam /
ṚV, 8, 8, 4.2 putraḥ kaṇvasya vām iha suṣāva somyam madhu //
ṚV, 8, 8, 6.1 yacciddhi vām pura ṛṣayo juhūre 'vase narā /
ṚV, 8, 8, 8.2 putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 9.1 ā vāṃ vipra ihāvase 'hvat stomebhir aśvinā /
ṚV, 8, 8, 10.1 ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū /
ṚV, 8, 8, 10.2 viśvāny aśvinā yuvam pra dhītāny agacchatam //
ṚV, 8, 8, 11.2 vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ //
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 8, 16.1 prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam /
ṚV, 8, 8, 16.2 yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī //
ṚV, 8, 8, 18.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 8, 19.1 ā no gantam mayobhuvāśvinā śambhuvā yuvam /
ṚV, 8, 8, 19.2 yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 22.1 pra vāṃ stomāḥ suvṛktayo giro vardhantv aśvinā /
ṚV, 8, 9, 1.1 ā nūnam aśvinā yuvaṃ vatsasya gantam avase /
ṚV, 8, 9, 3.1 ye vāṃ daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ /
ṚV, 8, 9, 4.1 ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate /
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 9, 8.2 ā vāṃ stomā ime mama nabho na cucyavīrata //
ṚV, 8, 9, 9.1 yad adya vāṃ nāsatyokthair ācucyuvīmahi /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 9, 10.2 pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām //
ṚV, 8, 9, 14.1 ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā /
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 11, 1.2 tvaṃ yajñeṣv īḍyaḥ //
ṚV, 8, 11, 2.1 tvam asi praśasyo vidatheṣu sahantya /
ṚV, 8, 11, 3.1 sa tvam asmad apa dviṣo yuyodhi jātavedaḥ /
ṚV, 8, 11, 5.1 martā amartyasya te bhūri nāma manāmahe /
ṚV, 8, 11, 7.1 ā te vatso mano yamat paramāc cit sadhasthāt /
ṚV, 8, 11, 8.2 samatsu tvā havāmahe //
ṚV, 8, 12, 8.2 ād it ta indriyam mahi pra vāvṛdhe //
ṚV, 8, 12, 10.1 iyaṃ ta ṛtviyāvatī dhītir eti navīyasī /
ṚV, 8, 12, 19.1 devaṃ devaṃ vo 'vasa indramindraṃ gṛṇīṣaṇi /
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 12, 25.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 26.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 27.1 yadā te viṣṇur ojasā trīṇi padā vicakrame /
ṚV, 8, 12, 27.2 ād it te haryatā harī vavakṣatuḥ //
ṚV, 8, 12, 28.1 yadā te haryatā harī vāvṛdhāte dive dive /
ṚV, 8, 12, 28.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 29.1 yadā te mārutīr viśas tubhyam indra niyemire /
ṚV, 8, 12, 29.1 yadā te mārutīr viśas tubhyam indra niyemire /
ṚV, 8, 12, 29.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 30.2 ād it te viśvā bhuvanāni yemire //
ṚV, 8, 12, 31.1 imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ /
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 13, 5.1 nūnaṃ tad indra daddhi no yat tvā sunvanta īmahe /
ṚV, 8, 13, 6.1 stotā yat te vicarṣaṇir atipraśardhayad giraḥ /
ṚV, 8, 13, 11.2 ā yāhi yajñam āśubhiḥ śam iddhi te //
ṚV, 8, 13, 13.1 have tvā sūra udite have madhyandine divaḥ /
ṚV, 8, 13, 19.1 stotā yat te anuvrata ukthāny ṛtuthā dadhe /
ṚV, 8, 13, 22.1 kadā ta indra girvaṇa stotā bhavāti śantamaḥ /
ṚV, 8, 13, 23.1 uta te suṣṭutā harī vṛṣaṇā vahato ratham /
ṚV, 8, 13, 26.1 indra tvam avited asītthā stuvato adrivaḥ /
ṚV, 8, 13, 26.2 ṛtād iyarmi te dhiyam manoyujam //
ṚV, 8, 13, 28.1 abhi svarantu ye tava rudrāsaḥ sakṣata śriyam /
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 13, 31.1 vṛṣāyam indra te ratha uto te vṛṣaṇā harī /
ṚV, 8, 13, 31.2 vṛṣā tvaṃ śatakrato vṛṣā havaḥ //
ṚV, 8, 13, 33.1 vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhir ūtibhiḥ /
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 14, 3.1 dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate /
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 14, 6.1 vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ /
ṚV, 8, 14, 10.2 vi te madā arājiṣuḥ //
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 15, 4.1 taṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim /
ṚV, 8, 15, 6.1 tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 15, 8.1 tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ /
ṚV, 8, 15, 8.2 tvām āpaḥ parvatāsaś ca hinvire //
ṚV, 8, 15, 9.1 tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ /
ṚV, 8, 15, 9.2 tvāṃ śardho madaty anu mārutam //
ṚV, 8, 15, 10.1 tvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe /
ṚV, 8, 15, 11.1 satrā tvam puruṣṭutaṃ eko vṛtrāṇi tośase /
ṚV, 8, 16, 12.1 sa tvaṃ na indra vājebhir daśasyā ca gātuyā ca /
ṚV, 8, 17, 1.1 ā yāhi suṣumā hi ta indra somam pibā imam /
ṚV, 8, 17, 2.1 ā tvā brahmayujā harī vahatām indra keśinā /
ṚV, 8, 17, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
ṚV, 8, 17, 5.1 ā te siñcāmi kukṣyor anu gātrā vi dhāvatu /
ṚV, 8, 17, 6.1 svāduṣ ṭe astu saṃsude madhumān tanve tava /
ṚV, 8, 17, 6.1 svāduṣ ṭe astu saṃsude madhumān tanve tava /
ṚV, 8, 17, 6.2 somaḥ śam astu te hṛde //
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 8, 17, 11.1 ayaṃ ta indra somo nipūto adhi barhiṣi /
ṚV, 8, 17, 12.1 śācigo śācipūjanāyaṃ raṇāya te sutaḥ /
ṚV, 8, 17, 13.1 yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ /
ṚV, 8, 18, 17.1 te no bhadreṇa śarmaṇā yuṣmākaṃ nāvā vasavaḥ /
ṚV, 8, 18, 19.1 yajño hīᄆo vo antara ādityā asti mṛᄆata /
ṚV, 8, 18, 19.2 yuṣme id vo api ṣmasi sajātye //
ṚV, 8, 18, 19.2 yuṣme id vo api ṣmasi sajātye //
ṚV, 8, 19, 3.1 yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 7.2 suvīras tvam asmayuḥ //
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 19, 16.2 vayaṃ tat te śavasā gātuvittamā indra tvotā vidhemahi //
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 19, 18.2 ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire //
ṚV, 8, 19, 20.2 ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭibhiḥ //
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 19, 28.1 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 19, 30.2 yasya tvaṃ sakhyam āvaraḥ //
ṚV, 8, 19, 31.1 tava drapso nīlavān vāśa ṛtviya indhānaḥ siṣṇav ā dade /
ṚV, 8, 19, 31.2 tvam mahīnām uṣasām asi priyaḥ kṣapo vastuṣu rājasi //
ṚV, 8, 19, 33.1 yasya te agne anye agnaya upakṣito vayā iva /
ṚV, 8, 19, 33.2 vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan //
ṚV, 8, 19, 35.1 yūyaṃ rājānaḥ kaṃcic carṣaṇīsahaḥ kṣayantam mānuṣāṁ anu /
ṚV, 8, 19, 35.2 vayaṃ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ //
ṚV, 8, 20, 5.1 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ /
ṚV, 8, 20, 6.1 amāya vo maruto yātave dyaur jihīta uttarā bṛhat /
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 20, 15.1 subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu /
ṚV, 8, 20, 16.1 yasya vā yūyam prati vājino nara ā havyā vītaye gatha /
ṚV, 8, 20, 16.2 abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat //
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 8, 20, 22.2 adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi //
ṚV, 8, 20, 23.2 yūyaṃ sakhāyaḥ saptayaḥ //
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 21, 4.1 vayaṃ hi tvā bandhumantam abandhavo viprāsa indra yemima /
ṚV, 8, 21, 4.2 yā te dhāmāni vṛṣabha tebhir ā gahi viśvebhiḥ somapītaye //
ṚV, 8, 21, 5.1 sīdantas te vayo yathā gośrīte madhau madire vivakṣaṇe /
ṚV, 8, 21, 5.2 abhi tvām indra nonumaḥ //
ṚV, 8, 21, 6.1 acchā ca tvainā namasā vadāmasi kim muhuś cid vi dīdhayaḥ /
ṚV, 8, 21, 6.2 santi kāmāso harivo dadiṣ ṭvaṃ smo vayaṃ santi no dhiyaḥ //
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 21, 8.1 vidmā sakhitvam uta śūra bhojyam ā te tā vajrinn īmahe /
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 21, 11.1 tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi /
ṚV, 8, 21, 13.1 abhrātṛvyo anā tvam anāpir indra januṣā sanād asi /
ṚV, 8, 21, 14.1 nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ /
ṚV, 8, 21, 15.1 mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 21, 16.1 mā te godatra nir arāma rādhasa indra mā te gṛhāmahi /
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 21, 17.2 tvaṃ vā citra dāśuṣe //
ṚV, 8, 22, 4.1 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati /
ṚV, 8, 22, 4.1 yuvo rathasya pari cakram īyata īrmānyad vām iṣaṇyati /
ṚV, 8, 22, 4.2 asmāṃ acchā sumatir vāṃ śubhas patī ā dhenur iva dhāvatu //
ṚV, 8, 22, 5.1 ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā /
ṚV, 8, 22, 6.2 tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi //
ṚV, 8, 22, 8.1 ayaṃ vām adribhiḥ sutaḥ somo narā vṛṣaṇvasū /
ṚV, 8, 22, 18.2 asminn ā vām āyāne vājinīvasū viśvā vāmāni dhīmahi //
ṚV, 8, 23, 7.1 agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām /
ṚV, 8, 23, 7.2 tam ayā vācā gṛṇe tam u va stuṣe //
ṚV, 8, 23, 11.1 agne tava tye ajarendhānāso bṛhad bhāḥ /
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 23, 16.2 maho rāye tam u tvā sam idhīmahi //
ṚV, 8, 23, 17.1 uśanā kāvyas tvā ni hotāram asādayat /
ṚV, 8, 23, 17.2 āyajiṃ tvā manave jātavedasam //
ṚV, 8, 23, 18.1 viśve hi tvā sajoṣaso devāso dūtam akrata /
ṚV, 8, 23, 28.1 tvaṃ varo suṣāmṇe 'gne janāya codaya /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 23, 29.1 tvaṃ hi supratūr asi tvaṃ no gomatīr iṣaḥ /
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 24, 1.2 stuṣa ū ṣu vo nṛtamāya dhṛṣṇave //
ṚV, 8, 24, 5.1 na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ /
ṚV, 8, 24, 6.1 ā tvā gobhir iva vrajaṃ gīrbhir ṛṇomy adrivaḥ /
ṚV, 8, 24, 8.1 vayaṃ te asya vṛtrahan vidyāma śūra navyasaḥ /
ṚV, 8, 24, 9.1 indra yathā hy asti te 'parītaṃ nṛto śavaḥ /
ṚV, 8, 24, 11.1 nū anyatrā cid adrivas tvan no jagmur āśasaḥ /
ṚV, 8, 24, 11.2 maghavañchagdhi tava tan na ūtibhiḥ //
ṚV, 8, 24, 12.1 nahy aṅga nṛto tvad anyaṃ vindāmi rādhase /
ṚV, 8, 24, 15.1 nahy aṅga purā cana jajñe vīrataras tvat /
ṚV, 8, 24, 17.1 indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim /
ṚV, 8, 24, 18.1 taṃ vo vājānām patim ahūmahi śravasyavaḥ /
ṚV, 8, 24, 26.1 tam u tvā nūnam īmahe navyaṃ daṃsiṣṭha sanyase /
ṚV, 8, 24, 26.2 sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ //
ṚV, 8, 24, 30.1 yat tvā pṛcchād ījānaḥ kuhayā kuhayākṛte /
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 8, 25, 6.2 nabhasvatīr ā vāṃ carantu vṛṣṭayaḥ //
ṚV, 8, 25, 16.2 tasya vratāny anu vaś carāmasi //
ṚV, 8, 26, 1.1 yuvor u ṣū rathaṃ huve sadhastutyāya sūriṣu /
ṚV, 8, 26, 2.1 yuvaṃ varo suṣāmṇe mahe tane nāsatyā /
ṚV, 8, 26, 3.1 tā vām adya havāmahe havyebhir vājinīvasū /
ṚV, 8, 26, 4.1 ā vāṃ vāhiṣṭho aśvinā ratho yātu śruto narā /
ṚV, 8, 26, 5.2 yuvaṃ hi rudrā parṣatho ati dviṣaḥ //
ṚV, 8, 26, 9.1 vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat /
ṚV, 8, 26, 10.1 aśvinā sv ṛṣe stuhi kuvit te śravato havam /
ṚV, 8, 26, 13.1 yo vāṃ yajñebhir āvṛto 'dhivastrā vadhūr iva /
ṚV, 8, 26, 14.1 yo vām uruvyacastamaṃ ciketati nṛpāyyam /
ṚV, 8, 26, 16.1 vāhiṣṭho vāṃ havānāṃ stomo dūto huvan narā /
ṚV, 8, 26, 16.2 yuvābhyām bhūtv aśvinā //
ṚV, 8, 26, 18.1 uta syā śvetayāvarī vāhiṣṭhā vāṃ nadīnām /
ṚV, 8, 26, 20.1 yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso /
ṚV, 8, 26, 21.1 tava vāyav ṛtaspate tvaṣṭur jāmātar adbhuta /
ṚV, 8, 26, 24.1 tvāṃ hi supsarastamaṃ nṛṣadaneṣu hūmahe /
ṚV, 8, 26, 25.1 sa tvaṃ no deva manasā vāyo mandāno agriyaḥ /
ṚV, 8, 27, 6.1 abhi priyā maruto yā vo aśvyā havyā mitra prayāthana /
ṚV, 8, 27, 7.1 vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak /
ṚV, 8, 27, 10.1 asti hi vaḥ sajātyaṃ riśādaso devāso asty āpyam /
ṚV, 8, 27, 11.1 idā hi va upastutim idā vāmasya bhaktaye /
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 27, 12.1 ud u ṣya vaḥ savitā supraṇītayo 'sthād ūrdhvo vareṇyaḥ /
ṚV, 8, 27, 13.1 devaṃ devaṃ vo 'vase devaṃ devam abhiṣṭaye /
ṚV, 8, 27, 15.1 pra vaḥ śaṃsāmy adruhaḥ saṃstha upastutīnām /
ṚV, 8, 27, 15.2 na taṃ dhūrtir varuṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 27, 22.1 vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam /
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 31, 14.1 agniṃ vaḥ pūrvyaṃ girā devam īᄆe vasūnām /
ṚV, 8, 32, 4.1 prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi /
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 32, 7.2 tvaṃ no jinva somapāḥ //
ṚV, 8, 32, 8.2 maghavan bhūri te vasu //
ṚV, 8, 32, 20.2 utāyam indra yas tava //
ṚV, 8, 32, 23.1 sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ /
ṚV, 8, 32, 27.1 pra va ugrāya niṣṭure 'ṣāᄆhāya prasakṣiṇe /
ṚV, 8, 32, 30.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 33, 2.1 svaranti tvā sute naro vaso nireka ukthinaḥ /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 33, 11.1 vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī /
ṚV, 8, 33, 11.2 vṛṣā ratho maghavan vṛṣaṇā harī vṛṣā tvaṃ śatakrato //
ṚV, 8, 33, 12.1 vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara /
ṚV, 8, 33, 12.2 vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām //
ṚV, 8, 33, 14.1 vahantu tvā ratheṣṭhām ā harayo rathayujaḥ /
ṚV, 8, 33, 15.2 asmākaṃ te savanā santu śantamā madāya dyukṣa somapāḥ //
ṚV, 8, 33, 16.1 nahi ṣas tava no mama śāstre anyasya raṇyati /
ṚV, 8, 33, 19.2 mā te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 8, 34, 2.1 ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu /
ṚV, 8, 34, 4.1 ā tvā kaṇvā ihāvase havante vājasātaye /
ṚV, 8, 34, 5.1 dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam /
ṚV, 8, 34, 8.1 ā tvā hotā manurhito devatrā vakṣad īḍyaḥ /
ṚV, 8, 34, 9.1 ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ /
ṚV, 8, 35, 22.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 23.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 35, 24.2 ā yātam aśvinā gatam avasyur vām ahaṃ huve dhattaṃ ratnāni dāśuṣe //
ṚV, 8, 36, 1.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 2.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 3.1 ūrjā devāṁ avasy ojasā tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 36, 3.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 4.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 5.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 6.2 yaṃ te bhāgam adhārayan viśvāḥ sehānaḥ pṛtanā uru jrayaḥ sam apsujin marutvāṁ indra satpate //
ṚV, 8, 36, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra brahmāṇi vardhayan //
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 7.2 pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan //
ṚV, 8, 38, 3.1 idaṃ vām madiram madhv adhukṣann adribhir naraḥ /
ṚV, 8, 38, 9.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 39, 10.2 tvām āpaḥ parisrutaḥ pari yanti svasetavo nabhantām anyake same //
ṚV, 8, 40, 1.1 indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim /
ṚV, 8, 40, 2.1 nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram /
ṚV, 8, 40, 9.1 pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ /
ṚV, 8, 42, 4.1 ā vāṃ grāvāṇo aśvinā dhībhir viprā acucyavuḥ /
ṚV, 8, 42, 5.1 yathā vām atrir aśvinā gīrbhir vipro ajohavīt /
ṚV, 8, 42, 6.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 43, 2.1 asmai te pratiharyate jātavedo vicarṣaṇe /
ṚV, 8, 43, 3.1 ārokā iva ghed aha tigmā agne tava tviṣaḥ /
ṚV, 8, 43, 9.1 apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase /
ṚV, 8, 43, 10.1 ud agne tava tad ghṛtād arcī rocata āhutam /
ṚV, 8, 43, 12.1 uta tvā namasā vayaṃ hotar vareṇyakrato /
ṚV, 8, 43, 13.1 uta tvā bhṛguvacchuce manuṣvad agna āhuta /
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 43, 17.1 uta tvāgne mama stuto vāśrāya pratiharyate /
ṚV, 8, 43, 18.1 tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 20.1 taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram /
ṚV, 8, 43, 21.2 samatsu tvā havāmahe //
ṚV, 8, 43, 23.1 taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam /
ṚV, 8, 43, 27.1 yaṃ tvā janāsa indhate manuṣvad aṅgirastama /
ṚV, 8, 43, 28.2 taṃ tvā gīrbhir havāmahe //
ṚV, 8, 43, 29.1 tubhyaṃ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak /
ṚV, 8, 43, 32.1 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ /
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 43, 33.2 tvad agne vāryaṃ vasu //
ṚV, 8, 44, 4.1 ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ /
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 8, 44, 11.1 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ /
ṚV, 8, 44, 14.1 sa no mitramahas tvam agne śukreṇa śociṣā /
ṚV, 8, 44, 17.1 ud agne śucayas tava śukrā bhrājanta īrate /
ṚV, 8, 44, 17.2 tava jyotīṃṣy arcayaḥ //
ṚV, 8, 44, 18.2 stotā syāṃ tava śarmaṇi //
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 44, 19.2 tvāṃ vardhantu no giraḥ //
ṚV, 8, 44, 22.1 uta tvā dhītayo mama giro vardhantu viśvahā /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 44, 23.2 syuṣ ṭe satyā ihāśiṣaḥ //
ṚV, 8, 44, 24.2 syāma te sumatāv api //
ṚV, 8, 44, 25.1 agne dhṛtavratāya te samudrāyeva sindhavaḥ /
ṚV, 8, 44, 28.1 ayam agne tve api jaritā bhūtu santya /
ṚV, 8, 45, 5.1 prati tvā śavasī vadad girāv apso na yodhiṣat /
ṚV, 8, 45, 5.2 yas te śatrutvam ācake //
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 6.1 uta tvam maghavañchṛṇu yas te vaṣṭi vavakṣi tat /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 45, 12.1 ūrdhvā hi te dive dive sahasrā sūnṛtā śatā /
ṚV, 8, 45, 13.1 vidmā hi tvā dhanañjayam indra dṛᄆhā cid ārujam /
ṚV, 8, 45, 14.1 kakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ /
ṚV, 8, 45, 14.2 ā tvā paṇiṃ yad īmahe //
ṚV, 8, 45, 15.1 yas te revāṁ adāśuriḥ pramamarṣa maghattaye /
ṚV, 8, 45, 16.1 ima u tvā vi cakṣate sakhāya indra sominaḥ /
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 8, 45, 19.1 yacciddhi te api vyathir jaganvāṃso amanmahi /
ṚV, 8, 45, 20.1 ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate /
ṚV, 8, 45, 20.2 uśmasi tvā sadhastha ā //
ṚV, 8, 45, 22.1 abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye /
ṚV, 8, 45, 23.1 mā tvā mūrā aviṣyavo mopahasvāna ā dabhan /
ṚV, 8, 45, 24.1 iha tvā goparīṇasā mahe mandantu rādhase /
ṚV, 8, 45, 28.1 taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ /
ṚV, 8, 45, 32.2 jigātv indra te manaḥ //
ṚV, 8, 45, 33.1 taved u tāḥ sukīrtayo 'sann uta praśastayaḥ /
ṚV, 8, 45, 36.2 āvṛtvad bhūtu te manaḥ //
ṚV, 8, 45, 39.1 ā ta etā vacoyujā harī gṛbhṇe sumadrathā /
ṚV, 8, 45, 42.1 yasya te viśvamānuṣo bhūrer dattasya vedati /
ṚV, 8, 46, 2.1 tvāṃ hi satyam adrivo vidma dātāram iṣām /
ṚV, 8, 46, 3.1 ā yasya te mahimānaṃ śatamūte śatakrato /
ṚV, 8, 46, 8.1 yas te mado vareṇyo ya indra vṛtrahantamaḥ /
ṚV, 8, 46, 11.1 nahi te śūra rādhaso 'ntaṃ vindāmi satrā /
ṚV, 8, 46, 14.1 abhi vo vīram andhaso madeṣu gāya girā mahā vicetasam /
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 46, 17.2 yajñebhir gīrbhir viśvamanuṣām marutām iyakṣasi gāye tvā namasā girā //
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 46, 32.2 te te vāyav ime janā madantīndragopā madanti devagopāḥ //
ṚV, 8, 47, 1.1 mahi vo mahatām avo varuṇa mitra dāśuṣe /
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.2 viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.2 viśvāni viśvavedaso varūthyā manāmahe 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 4.2 manor viśvasya ghed ima ādityā rāya īśate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 5.2 syāmed indrasya śarmaṇy ādityānām utāvasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 6.2 devā adabhram āśa vo yam ādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 8.2 yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 10.2 tridhātu yad varūthyaṃ tad asmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 11.2 sutīrtham arvato yathānu no neṣathā sugam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 12.2 gave ca bhadraṃ dhenave vīrāya ca śravasyate 'nehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 13.2 trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 13.2 trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 8, 48, 8.1 soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi /
ṚV, 8, 48, 9.1 tvaṃ hi nas tanvaḥ soma gopā gātre gātre niṣasatthā nṛcakṣāḥ /
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 8, 48, 13.1 tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha /
ṚV, 8, 48, 13.2 tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 48, 15.1 tvaṃ naḥ soma viśvato vayodhās tvaṃ svarvid ā viśā nṛcakṣāḥ /
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 8, 49, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 8, 49, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚV, 8, 49, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚV, 8, 50, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 50, 5.2 yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam //
ṚV, 8, 50, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚV, 8, 50, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚV, 8, 51, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute /
ṚV, 8, 51, 6.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 51, 7.2 upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚV, 8, 51, 9.2 tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ //
ṚV, 8, 52, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚV, 8, 52, 4.2 taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ //
ṚV, 8, 52, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati /
ṚV, 8, 52, 7.2 turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi //
ṚV, 8, 52, 8.1 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚV, 8, 53, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚV, 8, 53, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚV, 8, 53, 4.2 śīṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 53, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚV, 8, 53, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 54, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚV, 8, 54, 5.1 yad indra rādho asti te māghonam maghavattama /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 54, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚV, 8, 54, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚV, 8, 55, 1.2 rādhas te dasyave vṛka //
ṚV, 8, 56, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚV, 8, 57, 1.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚV, 8, 57, 2.1 yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt /
ṚV, 8, 57, 3.1 panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚV, 8, 57, 4.1 ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚV, 8, 58, 3.2 citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huve ati riktam pibadhyai //
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 59, 3.1 satyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚV, 8, 59, 3.2 tābhir dāśvāṃsam avataṃ śubhas patī yo vām adabdho abhipāti cittibhiḥ //
ṚV, 8, 59, 4.2 yā ha vām indrāvaruṇā ghṛtaścutas tābhir dhattaṃ yajamānāya śikṣatam //
ṚV, 8, 60, 1.1 agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 60, 2.1 acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare /
ṚV, 8, 60, 5.1 tvam it saprathā asy agne trātar ṛtas kaviḥ /
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 60, 12.2 sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ //
ṚV, 8, 60, 14.1 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase /
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 60, 16.1 sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam /
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 60, 18.1 ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā /
ṚV, 8, 61, 2.2 utopamānām prathamo ni ṣīdasi somakāmaṃ hi te manaḥ //
ṚV, 8, 61, 3.2 vidmā hi tvā harivaḥ pṛtsu sāsahim adhṛṣṭaṃ cid dadhṛṣvaṇim //
ṚV, 8, 61, 4.2 sanema vājaṃ tava śiprinn avasā makṣū cid yanto adrivaḥ //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 61, 7.1 tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye /
ṚV, 8, 61, 8.1 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase /
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 61, 13.2 maghavañchagdhi tava tan na ūtibhir vi dviṣo vi mṛdho jahi //
ṚV, 8, 61, 14.1 tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ /
ṚV, 8, 61, 14.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 8, 62, 3.2 pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 4.1 ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā /
ṚV, 8, 62, 5.1 dhṛṣataś cid dhṛṣan manaḥ kṛṇoṣīndra yat tvam /
ṚV, 8, 62, 7.1 viśve ta indra vīryaṃ devā anu kratuṃ daduḥ /
ṚV, 8, 62, 8.1 gṛṇe tad indra te śava upamaṃ devatātaye /
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 62, 10.1 uj jātam indra te śava ut tvām ut tava kratum /
ṚV, 8, 62, 10.2 bhūrigo bhūri vāvṛdhur maghavan tava śarmaṇi bhadrā indrasya rātayaḥ //
ṚV, 8, 62, 11.1 ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā /
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 8, 63, 8.1 iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā /
ṚV, 8, 63, 10.1 tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ /
ṚV, 8, 63, 11.2 jeṣāmendra tvayā yujā //
ṚV, 8, 64, 1.1 ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ /
ṚV, 8, 64, 2.2 nahi tvā kaścana prati //
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 64, 3.1 tvam īśiṣe sutānām indra tvam asutānām /
ṚV, 8, 64, 3.2 tvaṃ rājā janānām //
ṚV, 8, 64, 6.1 vayam u tvā divā sute vayaṃ naktaṃ havāmahe /
ṚV, 8, 64, 9.1 kaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā /
ṚV, 8, 64, 10.1 ayaṃ te mānuṣe jane somaḥ pūruṣu sūyate /
ṚV, 8, 64, 11.1 ayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 8, 65, 6.1 sutāvantas tvā vayam prayasvanto havāmahe /
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 8, 65, 7.2 taṃ tvā vayaṃ havāmahe //
ṚV, 8, 65, 8.1 idaṃ te somyam madhv adhukṣann adribhir naraḥ /
ṚV, 8, 66, 1.1 tarobhir vo vidadvasum indraṃ sabādha ūtaye /
ṚV, 8, 66, 5.2 vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ //
ṚV, 8, 66, 6.2 tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ //
ṚV, 8, 66, 11.1 vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan /
ṚV, 8, 66, 12.1 pūrvīś ciddhi tve tuvikūrminn āśaso havanta indrotayaḥ /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 66, 13.2 nahi tvad anyaḥ puruhūta kaścana maghavann asti marḍitā //
ṚV, 8, 66, 14.1 tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi /
ṚV, 8, 66, 14.2 tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit //
ṚV, 8, 66, 14.2 tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit //
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo mā bibhītana /
ṚV, 8, 67, 4.1 mahi vo mahatām avo varuṇa mitrāryaman /
ṚV, 8, 67, 6.1 yad vaḥ śrāntāya sunvate varūtham asti yac chardiḥ /
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 67, 16.1 śaśvaddhi vaḥ sudānava ādityā ūtibhir vayam /
ṚV, 8, 67, 19.2 yūyam asmabhyam mṛᄆata //
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 8, 68, 3.1 yasya te mahinā mahaḥ pari jmāyantam īyatuḥ /
ṚV, 8, 68, 4.1 viśvānarasya vas patim anānatasya śavasaḥ /
ṚV, 8, 68, 8.1 na yasya te śavasāna sakhyam ānaṃśa martyaḥ /
ṚV, 8, 68, 8.2 nakiḥ śavāṃsi te naśat //
ṚV, 8, 68, 9.1 tvotāsas tvā yujāpsu sūrye mahad dhanam /
ṚV, 8, 68, 10.1 taṃ tvā yajñebhir īmahe taṃ gīrbhir girvaṇastama /
ṚV, 8, 68, 11.1 yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ /
ṚV, 8, 68, 19.1 na yuṣme vājabandhavo ninitsuś cana martyaḥ /
ṚV, 8, 69, 1.1 pra pra vas triṣṭubham iṣam mandadvīrāyendave /
ṚV, 8, 69, 1.2 dhiyā vo medhasātaye purandhyā vivāsati //
ṚV, 8, 69, 2.1 nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām /
ṚV, 8, 69, 2.2 patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi //
ṚV, 8, 69, 12.1 sudevo asi varuṇa yasya te sapta sindhavaḥ /
ṚV, 8, 70, 5.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 70, 8.1 taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim /
ṚV, 8, 70, 10.1 tvaṃ na indra ṛtayus tvānido ni tṛmpasi /
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 71, 1.1 tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ /
ṚV, 8, 71, 2.1 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta /
ṚV, 8, 71, 2.2 tvam id asi kṣapāvān //
ṚV, 8, 71, 5.1 yaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya /
ṚV, 8, 71, 5.2 sa tavotī goṣu gantā //
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 8, 71, 8.2 tvam īśiṣe vasūnām //
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 8, 73, 1.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 2.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 3.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 4.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 5.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 6.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 7.1 avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā /
ṚV, 8, 73, 7.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 8.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 9.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 10.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 11.1 kim idaṃ vām purāṇavaj jarator iva śasyate /
ṚV, 8, 73, 11.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 12.1 samānaṃ vāṃ sajātyaṃ samāno bandhur aśvinā /
ṚV, 8, 73, 12.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 13.1 yo vāṃ rajāṃsy aśvinā ratho viyāti rodasī /
ṚV, 8, 73, 13.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 14.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 15.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 16.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 17.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 73, 18.2 anti ṣad bhūtu vām avaḥ //
ṚV, 8, 74, 1.1 viśo viśo vo atithiṃ vājayantaḥ purupriyam /
ṚV, 8, 74, 1.2 agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ //
ṚV, 8, 74, 7.1 iyaṃ te navyasī matir agne adhāyy asmad ā /
ṚV, 8, 74, 8.1 sā te agne śantamā caniṣṭhā bhavatu priyā /
ṚV, 8, 74, 11.1 yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ /
ṚV, 8, 74, 12.1 yaṃ tvā janāsa īᄆate sabādho vājasātaye /
ṚV, 8, 74, 15.1 satyam it tvā mahenadi paruṣṇy ava dediśam /
ṚV, 8, 75, 3.1 tvaṃ ha yad yaviṣṭhya sahasaḥ sūnav āhuta /
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
ṚV, 8, 75, 16.1 vidmā hi te purā vayam agne pitur yathāvasaḥ /
ṚV, 8, 75, 16.2 adhā te sumnam īmahe //
ṚV, 8, 76, 8.1 tubhyed indra marutvate sutāḥ somāso adrivaḥ /
ṚV, 8, 76, 11.1 anu tvā rodasī ubhe krakṣamāṇam akṛpetām /
ṚV, 8, 77, 7.1 śatabradhna iṣus tava sahasraparṇa eka it /
ṚV, 8, 77, 9.1 etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā /
ṚV, 8, 77, 10.1 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
ṚV, 8, 77, 11.1 tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ /
ṚV, 8, 77, 11.2 ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā //
ṚV, 8, 78, 3.2 tvaṃ hi śṛṇviṣe vaso //
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 78, 4.2 nānyas tvacchūra vāghataḥ //
ṚV, 8, 78, 8.1 tve vasūni saṃgatā viśvā ca soma saubhagā /
ṚV, 8, 78, 9.1 tvām id yavayur mama kāmo gavyur hiraṇyayuḥ /
ṚV, 8, 78, 9.2 tvām aśvayur eṣate //
ṚV, 8, 78, 10.1 taved indrāham āśasā haste dātraṃ canā dade /
ṚV, 8, 79, 3.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 79, 4.1 tvaṃ cittī tava dakṣair diva ā pṛthivyā ṛjīṣin /
ṚV, 8, 80, 1.2 tvaṃ na indra mṛᄆaya //
ṚV, 8, 80, 2.2 sa tvaṃ na indra mṛᄆaya //
ṚV, 8, 80, 6.1 avā no vājayuṃ rathaṃ sukaraṃ te kim it pari /
ṚV, 8, 80, 7.1 indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 81, 2.1 vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham /
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 81, 8.1 indra ya u nu te asti vājo viprebhiḥ sanitvaḥ /
ṚV, 8, 81, 9.1 sadyojuvas te vājā asmabhyaṃ viśvaścandrāḥ /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 82, 3.2 bhuvat ta indra śaṃ hṛde //
ṚV, 8, 82, 5.1 tubhyāyam adribhiḥ suto gobhiḥ śrīto madāya kam /
ṚV, 8, 82, 7.1 ya indra camaseṣv ā somaś camūṣu te sutaḥ /
ṚV, 8, 82, 7.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 8.2 pibed asya tvam īśiṣe //
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 8, 82, 9.2 pibed asya tvam īśiṣe //
ṚV, 8, 83, 3.2 yūyam ṛtasya rathyaḥ //
ṚV, 8, 83, 6.1 vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā /
ṚV, 8, 83, 9.1 yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ /
ṚV, 8, 83, 9.2 adhā cid va uta bruve //
ṚV, 8, 84, 1.1 preṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam /
ṚV, 8, 84, 3.1 tvaṃ yaviṣṭha dāśuṣo nṝṁḥ pāhi śṛṇudhī giraḥ /
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 8, 84, 6.1 adhā tvaṃ hi nas karo viśvā asmabhyaṃ sukṣitīḥ /
ṚV, 8, 84, 7.2 goṣātā yasya te giraḥ //
ṚV, 8, 85, 1.1 ā me havaṃ nāsatyāśvinā gacchataṃ yuvam /
ṚV, 8, 85, 3.1 ayaṃ vāṃ kṛṣṇo aśvinā havate vājinīvasū /
ṚV, 8, 85, 9.1 nū me giro nāsatyāśvinā prāvataṃ yuvam /
ṚV, 8, 86, 1.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 86, 2.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 86, 3.1 yuvaṃ hi ṣmā purubhujemam edhatuṃ viṣṇāpve dadathur vasyaiṣṭaye /
ṚV, 8, 86, 3.2 tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
ṚV, 8, 87, 3.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 87, 6.1 vayaṃ hi vāṃ havāmahe vipanyavo viprāso vājasātaye /
ṚV, 8, 88, 1.1 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 8, 88, 6.1 nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi /
ṚV, 8, 89, 2.2 devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa //
ṚV, 8, 89, 3.1 pra va indrāya bṛhate maruto brahmārcata /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 89, 6.1 tat te yajño ajāyata tad arka uta haskṛtiḥ /
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 8, 90, 3.1 brahmā ta indra girvaṇaḥ kriyante anatidbhutā /
ṚV, 8, 90, 3.2 imā juṣasva haryaśva yojanendra yā te amanmahi //
ṚV, 8, 90, 4.1 tvaṃ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase /
ṚV, 8, 90, 4.2 sa tvaṃ śaviṣṭha vajrahasta dāśuṣe 'rvāñcaṃ rayim ā kṛdhi //
ṚV, 8, 90, 5.1 tvam indra yaśā asy ṛjīṣī śavasas pate /
ṚV, 8, 90, 5.2 tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā //
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 90, 6.2 mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 92, 1.1 pāntam ā vo andhasa indram abhi pra gāyata /
ṚV, 8, 92, 7.1 tyam u vaḥ satrāsāhaṃ viśvāsu gīrṣv āyatam /
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 14.1 tve su putra śavaso 'vṛtran kāmakātayaḥ /
ṚV, 8, 92, 14.2 na tvām indrāti ricyate //
ṚV, 8, 92, 16.1 yas te nūnaṃ śatakratav indra dyumnitamo madaḥ /
ṚV, 8, 92, 17.1 yas te citraśravastamo ya indra vṛtrahantamaḥ /
ṚV, 8, 92, 18.1 vidmā hi yas te adrivas tvādattaḥ satya somapāḥ /
ṚV, 8, 92, 22.1 ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
ṚV, 8, 92, 22.2 na tvām indrāti ricyate //
ṚV, 8, 92, 23.2 ya indra jaṭhareṣu te //
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 92, 26.2 araṃ te śakra dāvane //
ṚV, 8, 92, 27.1 parākāttāc cid adrivas tvāṃ nakṣanta no giraḥ /
ṚV, 8, 92, 27.2 araṃ gamāma te vayam //
ṚV, 8, 92, 28.2 evā te rādhyam manaḥ //
ṚV, 8, 92, 31.2 tvā yujā vanema tat //
ṚV, 8, 92, 32.1 tvayed indra yujā vayam prati bruvīmahi spṛdhaḥ /
ṚV, 8, 92, 32.2 tvam asmākaṃ tava smasi //
ṚV, 8, 92, 32.2 tvam asmākaṃ tava smasi //
ṚV, 8, 92, 33.1 tvām iddhi tvāyavo 'nunonuvataś carān /
ṚV, 8, 93, 4.2 sarvaṃ tad indra te vaśe //
ṚV, 8, 93, 5.2 uto tat satyam it tava //
ṚV, 8, 93, 10.2 tvaṃ ca maghavan vaśaḥ //
ṚV, 8, 93, 11.1 yasya te nū cid ādiśaṃ na minanti svarājyam /
ṚV, 8, 93, 12.1 adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ /
ṚV, 8, 93, 13.1 tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca /
ṚV, 8, 93, 16.1 śrutaṃ vo vṛtrahantamam pra śardhaṃ carṣaṇīnām /
ṚV, 8, 93, 19.1 kayā tvaṃ na ūtyābhi pra mandase vṛṣan /
ṚV, 8, 93, 21.1 abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 8, 93, 26.1 ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe /
ṚV, 8, 93, 27.1 ā te dadhāmīndriyam ukthā viśvā śatakrato /
ṚV, 8, 93, 30.1 tvām id vṛtrahantama sutāvanto havāmahe /
ṚV, 8, 93, 33.1 tvaṃ hi vṛtrahann eṣām pātā somānām asi /
ṚV, 8, 94, 8.1 kad vo adya mahānāṃ devānām avo vṛṇe /
ṚV, 8, 94, 10.1 tyān nu pūtadakṣaso divo vo maruto huve /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 95, 2.2 pibā tv asyāndhasa indra viśvāsu te hitam //
ṚV, 8, 95, 3.2 tvaṃ hi śaśvatīnām patī rājā viśām asi //
ṚV, 8, 95, 4.1 śrudhī havaṃ tiraścyā indra yas tvā saparyati /
ṚV, 8, 95, 5.1 indra yas te navīyasīṃ giram mandrām ajījanat /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 4.1 manye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām /
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 8, 96, 7.1 vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ /
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
ṚV, 8, 96, 16.1 tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra /
ṚV, 8, 96, 17.1 tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha /
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 8, 96, 18.1 tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha /
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
ṚV, 8, 97, 4.2 atas tvā gīrbhir dyugad indra keśibhiḥ sutāvāṁ ā vivāsati //
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 97, 12.2 sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ //
ṚV, 8, 97, 14.1 tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai /
ṚV, 8, 97, 14.2 tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā //
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 8, 98, 3.2 devās ta indra sakhyāya yemire //
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 98, 8.1 vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi /
ṚV, 8, 98, 10.1 tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 98, 11.2 adhā te sumnam īmahe //
ṚV, 8, 98, 12.1 tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato /
ṚV, 8, 99, 1.1 tvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ /
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 8, 99, 2.2 tava śravāṃsy upamāny ukthyā suteṣv indra girvaṇaḥ //
ṚV, 8, 99, 5.1 tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ /
ṚV, 8, 99, 5.2 aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 8, 99, 6.2 viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi //
ṚV, 8, 99, 7.1 ita ūtī vo ajaram prahetāram aprahitam /
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 8, 100, 2.2 asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri //
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 8, 100, 7.1 pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt /
ṚV, 8, 101, 3.1 pra yo vām mitrāvaruṇājiro dūto adravat /
ṚV, 8, 101, 8.1 rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū /
ṚV, 8, 101, 8.1 rātiṃ yad vām arakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū /
ṚV, 8, 101, 9.2 antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te //
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 8, 102, 3.1 tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya /
ṚV, 8, 102, 7.1 agniṃ vo vṛdhantam adhvarāṇām purūtamam /
ṚV, 8, 102, 13.1 upa tvā jāmayo giro dediśatīr haviṣkṛtaḥ /
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
ṚV, 8, 102, 18.1 pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam /
ṚV, 8, 102, 19.2 athaitādṛg bharāmi te //
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 8, 102, 21.2 sarvaṃ tad astu te ghṛtam //
ṚV, 8, 103, 4.1 pra yaṃ rāye ninīṣasi marto yas te vaso dāśat /
ṚV, 8, 103, 5.2 tve devatrā sadā purūvaso viśvā vāmāni dhīmahi //
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 9, 1, 5.1 tvām acchā carāmasi tad id arthaṃ dive dive /
ṚV, 9, 1, 5.2 indo tve na āśasaḥ //
ṚV, 9, 1, 6.1 punāti te parisrutaṃ somaṃ sūryasya duhitā /
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 2, 7.1 giras ta inda ojasā marmṛjyante apasyuvaḥ /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 2, 8.2 tava praśastayo mahīḥ //
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 5.1 tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ /
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 4, 6.1 tava kratvā tavotibhir jyok paśyema sūryam /
ṚV, 9, 4, 9.1 tvāṃ yajñair avīvṛdhan pavamāna vidharmaṇi /
ṚV, 9, 8, 4.1 mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ /
ṚV, 9, 8, 5.1 devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ /
ṚV, 9, 8, 9.1 nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam /
ṚV, 9, 9, 5.2 indum indra tava vrate //
ṚV, 9, 11, 2.1 abhi te madhunā payo 'tharvāṇo aśiśrayuḥ /
ṚV, 9, 16, 1.1 pra te sotāra oṇyo rasam madāya ghṛṣvaye /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 16, 8.1 tvaṃ soma vipaścitaṃ tanā punāna āyuṣu /
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 18, 2.1 tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ /
ṚV, 9, 18, 2.1 tvaṃ vipras tvaṃ kavir madhu pra jātam andhasaḥ /
ṚV, 9, 18, 3.1 tava viśve sajoṣaso devāsaḥ pītim āśata /
ṚV, 9, 19, 2.1 yuvaṃ hi sthaḥ svarpatī indraś ca soma gopatī /
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 22, 7.1 tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ /
ṚV, 9, 24, 4.1 tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe /
ṚV, 9, 26, 6.1 taṃ tvā hinvanti vedhasaḥ pavamāna girāvṛdham /
ṚV, 9, 29, 3.1 suṣahā soma tāni te punānāya prabhūvaso /
ṚV, 9, 30, 5.1 apsu tvā madhumattamaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 31, 3.1 tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ /
ṚV, 9, 31, 3.1 tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ /
ṚV, 9, 31, 3.2 soma vardhanti te mahaḥ //
ṚV, 9, 31, 4.1 ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam /
ṚV, 9, 31, 5.1 tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam /
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 35, 3.1 tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ /
ṚV, 9, 45, 2.1 sa no arṣābhi dūtyaṃ tvam indrāya tośase /
ṚV, 9, 45, 3.1 uta tvām aruṇaṃ vayaṃ gobhir añjmo madāya kam /
ṚV, 9, 48, 1.1 taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ /
ṚV, 9, 48, 3.1 atas tvā rayim abhi rājānaṃ sukrato divaḥ /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 50, 2.1 prasave ta ud īrate tisro vāco makhasyuvaḥ /
ṚV, 9, 51, 3.1 tava tya indo andhaso devā madhor vy aśnate /
ṚV, 9, 51, 4.1 tvaṃ hi soma vardhayan suto madāya bhūrṇaye /
ṚV, 9, 52, 2.1 tava pratnebhir adhvabhir avyo vāre pari priyaḥ /
ṚV, 9, 53, 1.1 ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ /
ṚV, 9, 53, 3.2 ruja yas tvā pṛtanyati //
ṚV, 9, 55, 2.1 indo yathā tava stavo yathā te jātam andhasaḥ /
ṚV, 9, 55, 2.1 indo yathā tava stavo yathā te jātam andhasaḥ /
ṚV, 9, 56, 3.1 abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata /
ṚV, 9, 56, 4.1 tvam indrāya viṣṇave svādur indo pari srava /
ṚV, 9, 57, 1.1 pra te dhārā asaścato divo na yanti vṛṣṭayaḥ /
ṚV, 9, 59, 3.1 tvaṃ soma pavamāno viśvāni duritā tara /
ṚV, 9, 60, 2.1 taṃ tvā sahasracakṣasam atho sahasrabharṇasam /
ṚV, 9, 61, 1.1 ayā vītī pari srava yas ta indo madeṣv ā /
ṚV, 9, 61, 4.1 pavamānasya te vayam pavitram abhyundataḥ /
ṚV, 9, 61, 5.1 ye te pavitram ūrmayo 'bhikṣaranti dhārayā /
ṚV, 9, 61, 10.1 uccā te jātam andhaso divi ṣad bhūmy ā dade /
ṚV, 9, 61, 17.1 pavamānasya te raso mado rājann aducchunaḥ /
ṚV, 9, 61, 18.1 pavamāna rasas tava dakṣo vi rājati dyumān /
ṚV, 9, 61, 19.1 yas te mado vareṇyas tenā pavasvāndhasā /
ṚV, 9, 61, 24.1 tvotāsas tavāvasā syāma vanvanta āmuraḥ /
ṚV, 9, 61, 27.1 na tvā śataṃ cana hruto rādho ditsantam ā minan /
ṚV, 9, 61, 29.1 asya te sakhye vayaṃ tavendo dyumna uttame /
ṚV, 9, 61, 29.1 asya te sakhye vayaṃ tavendo dyumna uttame /
ṚV, 9, 61, 30.1 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 62, 7.1 yās te dhārā madhuścuto 'sṛgram inda ūtaye /
ṚV, 9, 62, 9.1 tvam indo pari srava svādiṣṭho aṅgirobhyaḥ /
ṚV, 9, 62, 20.1 ā ta indo madāya kam payo duhanty āyavaḥ /
ṚV, 9, 62, 26.1 tvaṃ samudriyā apo 'griyo vāca īrayan /
ṚV, 9, 62, 27.1 tubhyemā bhuvanā kave mahimne soma tasthire /
ṚV, 9, 62, 27.2 tubhyam arṣanti sindhavaḥ //
ṚV, 9, 62, 28.1 pra te divo na vṛṣṭayo dhārā yanty asaścataḥ /
ṚV, 9, 63, 22.1 pavasva devāyuṣag indraṃ gacchatu te madaḥ /
ṚV, 9, 64, 2.1 vṛṣṇas te vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ /
ṚV, 9, 64, 7.1 pavamānasya viśvavit pra te sargā asṛkṣata /
ṚV, 9, 64, 11.1 ūrmir yas te pavitra ā devāvīḥ paryakṣarat /
ṚV, 9, 64, 23.1 taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ /
ṚV, 9, 64, 23.2 saṃ tvā mṛjanty āyavaḥ //
ṚV, 9, 64, 24.1 rasaṃ te mitro aryamā pibanti varuṇaḥ kave /
ṚV, 9, 64, 25.1 tvaṃ soma vipaścitam punāno vācam iṣyasi /
ṚV, 9, 65, 4.1 vṛṣā hy asi bhānunā dyumantaṃ tvā havāmahe /
ṚV, 9, 65, 9.1 tasya te vājino vayaṃ viśvā dhanāni jigyuṣaḥ /
ṚV, 9, 65, 11.1 taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam /
ṚV, 9, 65, 15.1 yasya te madyaṃ rasaṃ tīvraṃ duhanty adribhiḥ /
ṚV, 9, 65, 27.1 taṃ tvā suteṣv ābhuvo hinvire devatātaye /
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 66, 3.1 pari dhāmāni yāni te tvaṃ somāsi viśvataḥ /
ṚV, 9, 66, 5.1 tava śukrāso arcayo divas pṛṣṭhe vi tanvate /
ṚV, 9, 66, 6.1 taveme sapta sindhavaḥ praśiṣaṃ soma sisrate /
ṚV, 9, 66, 6.2 tubhyaṃ dhāvanti dhenavaḥ //
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 66, 9.1 mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi /
ṚV, 9, 66, 10.1 pavamānasya te kave vājin sargā asṛkṣata /
ṚV, 9, 66, 14.1 asya te sakhye vayam iyakṣantas tvotayaḥ /
ṚV, 9, 66, 18.1 tvaṃ soma sūra eṣas tokasya sātā tanūnām /
ṚV, 9, 66, 30.1 yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ /
ṚV, 9, 67, 1.1 tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare /
ṚV, 9, 67, 2.1 tvaṃ suto nṛmādano dadhanvān matsarintamaḥ /
ṚV, 9, 67, 3.1 tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat /
ṚV, 9, 67, 12.1 ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci /
ṚV, 9, 67, 15.1 pari pra soma te raso 'sarji kalaśe sutaḥ /
ṚV, 9, 67, 23.1 yat te pavitram arciṣy agne vitatam antar ā /
ṚV, 9, 67, 24.1 yat te pavitram arcivad agne tena punīhi naḥ /
ṚV, 9, 67, 26.1 tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ /
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 75, 5.2 ye te madā āhanaso vihāyasas tebhir indraṃ codaya dātave magham //
ṚV, 9, 78, 2.2 pūrvīr hi te srutayaḥ santi yātave sahasram aśvā harayaś camūṣadaḥ //
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 79, 4.2 adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ //
ṚV, 9, 79, 5.1 evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ /
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 80, 4.1 taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ /
ṚV, 9, 80, 5.1 taṃ tvā hastino madhumantam adribhir duhanty apsu vṛṣabhaṃ daśa kṣipaḥ /
ṚV, 9, 82, 4.1 jāyeva patyāv adhi śeva maṃhase pajrāyā garbha śṛṇuhi bravīmi te /
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 9, 83, 1.1 pavitraṃ te vitatam brahmaṇaspate prabhur gātrāṇi pary eṣi viśvataḥ /
ṚV, 9, 85, 1.2 mā te rasasya matsata dvayāvino draviṇasvanta iha santv indavaḥ //
ṚV, 9, 85, 8.2 mākir no asya pariṣūtir īśatendo jayema tvayā dhanaṃ dhanam //
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 9, 86, 2.1 pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak /
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 86, 5.1 viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhos te sataḥ pari yanti ketavaḥ /
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 13.2 tava kratvā rodasī antarā kave śucir dhiyā pavate soma indra te //
ṚV, 9, 86, 17.1 pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvasaneṣv akramuḥ /
ṚV, 9, 86, 23.2 tvaṃ nṛcakṣā abhavo vicakṣaṇa soma gotram aṅgirobhyo 'vṛṇor apa //
ṚV, 9, 86, 24.1 tvāṃ soma pavamānaṃ svādhyo 'nu viprāso amadann avasyavaḥ /
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 28.1 tavemāḥ prajā divyasya retasas tvaṃ viśvasya bhuvanasya rājasi /
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 86, 29.1 tvaṃ samudro asi viśvavit kave tavemāḥ pañca pradiśo vidharmaṇi /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 86, 30.1 tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase /
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 86, 30.2 tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 86, 38.1 tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi /
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 39.2 tvaṃ suvīro asi soma viśvavit taṃ tvā viprā upa girema āsate //
ṚV, 9, 86, 47.1 pra te dhārā aty aṇvāni meṣyaḥ punānasya saṃyato yanti raṃhayaḥ /
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 9, 87, 4.1 eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ /
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 87, 9.2 pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut //
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.1 ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi /
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 88, 1.2 tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam //
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 89, 6.2 asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya //
ṚV, 9, 90, 6.2 indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 91, 5.2 ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo //
ṚV, 9, 92, 4.1 tava tye soma pavamāna niṇye viśve devās traya ekādaśāsaḥ /
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 94, 5.2 viśvāni hi suṣahā tāni tubhyam pavamāna bādhase soma śatrūn //
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 96, 21.2 krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu //
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 9, 97, 3.2 abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 6.1 stotre rāye harir arṣā punāna indram mado gacchatu te bharāya /
ṚV, 9, 97, 6.2 devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 97, 43.2 abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ //
ṚV, 9, 97, 46.1 eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān /
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 9, 97, 58.1 tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat /
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 9, 98, 5.1 vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ /
ṚV, 9, 98, 8.1 asya vo hy avasā pānto dakṣasādhanam /
ṚV, 9, 98, 9.1 sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī /
ṚV, 9, 98, 12.1 taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ /
ṚV, 9, 100, 2.2 tvaṃ vasūni puṣyasi viśvāni dāśuṣo gṛhe //
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 9, 100, 3.2 tvaṃ vasūni pārthivā divyā ca soma puṣyasi //
ṚV, 9, 100, 4.1 pari te jigyuṣo yathā dhārā sutasya dhāvati /
ṚV, 9, 100, 7.1 tvāṃ rihanti mātaro harim pavitre adruhaḥ /
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 101, 1.1 purojitī vo andhasaḥ sutāya mādayitnave /
ṚV, 9, 101, 4.2 pavitravanto akṣaran devān gacchantu vo madāḥ //
ṚV, 9, 104, 4.1 asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata /
ṚV, 9, 104, 4.2 gobhiṣ ṭe varṇam abhi vāsayāmasi //
ṚV, 9, 105, 1.1 taṃ vaḥ sakhāyo madāya punānam abhi gāyata /
ṚV, 9, 105, 4.2 śuciṃ te varṇam adhi goṣu dīdharam //
ṚV, 9, 105, 6.1 sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam /
ṚV, 9, 106, 8.1 tava drapsā udapruta indram madāya vāvṛdhuḥ /
ṚV, 9, 106, 8.2 tvāṃ devāso amṛtāya kam papuḥ //
ṚV, 9, 107, 2.2 sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram //
ṚV, 9, 107, 6.2 tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ //
ṚV, 9, 107, 7.2 tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi //
ṚV, 9, 107, 19.1 tavāhaṃ soma rāraṇa sakhya indo dive dive /
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 9, 107, 23.2 tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ //
ṚV, 9, 107, 24.2 tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ //
ṚV, 9, 108, 2.1 yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ /
ṚV, 9, 108, 3.1 tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ /
ṚV, 9, 109, 2.1 indras te soma sutasya peyāḥ kratve dakṣāya viśve ca devāḥ //
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 9, 109, 21.1 devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti //
ṚV, 9, 110, 2.1 anu hi tvā sutaṃ soma madāmasi mahe samaryarājye /
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 9, 110, 7.2 sa tvaṃ no vīra vīryāya codaya //
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 1, 4.1 ata u tvā pitubhṛto janitrīr annāvṛdham prati caranty annaiḥ /
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //
ṚV, 10, 2, 1.2 ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ //
ṚV, 10, 2, 4.1 yad vo vayam pra mināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 2, 7.1 yaṃ tvā dyāvāpṛthivī yaṃ tvāpas tvaṣṭā yaṃ tvā sujanimā jajāna /
ṚV, 10, 4, 1.1 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu /
ṚV, 10, 4, 1.1 pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo no haveṣu /
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 4, 2.1 yaṃ tvā janāso abhi saṃcaranti gāva uṣṇam iva vrajaṃ yaviṣṭha /
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 4, 7.1 brahma ca te jātavedo namaś ceyaṃ ca gīḥ sadam id vardhanī bhūt /
ṚV, 10, 6, 7.2 taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ //
ṚV, 10, 7, 1.2 sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ //
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 7, 6.1 svayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 9, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
ṚV, 10, 9, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 10, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviśyāḥ //
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 12, 3.2 viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ //
ṚV, 10, 12, 4.1 arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me /
ṚV, 10, 13, 1.1 yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ /
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 14, 11.1 yau te śvānau yama rakṣitārau caturakṣau pathirakṣī nṛcakṣasau /
ṚV, 10, 15, 4.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 15, 12.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvī /
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 16, 3.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
ṚV, 10, 16, 7.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte //
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 16, 12.1 uśantas tvā ni dhīmahy uśantaḥ sam idhīmahi /
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 17, 3.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 4.2 yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu //
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 17, 12.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 17, 13.1 yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā /
ṚV, 10, 18, 1.1 param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt /
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 18, 8.2 hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha //
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 18, 13.1 ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam /
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 19, 7.1 pari vo viśvato dadha ūrjā ghṛtena payasā /
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 21, 1.1 āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 10, 21, 1.2 yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase //
ṚV, 10, 21, 2.1 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ /
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 21, 3.1 tve dharmāṇa āsate juhūbhiḥ siñcatīr iva /
ṚV, 10, 21, 3.2 kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase //
ṚV, 10, 21, 4.2 tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase //
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 21, 6.1 tvāṃ yajñeṣv īḍate 'gne prayaty adhvare /
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 21, 6.2 tvaṃ vasūni kāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase //
ṚV, 10, 21, 7.1 tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire /
ṚV, 10, 21, 7.2 ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase //
ṚV, 10, 21, 8.2 abhikrandan vṛṣāyase vi vo made garbhaṃ dadhāsi jāmiṣu vivakṣase //
ṚV, 10, 22, 5.1 tvaṃ tyā cid vātasyāśvāgā ṛjrā tmanā vahadhyai /
ṚV, 10, 22, 6.1 adha gmantośanā pṛcchate vāṃ kadarthā na ā gṛham /
ṚV, 10, 22, 7.2 tat tvā yācāmahe 'vaḥ śuṣṇaṃ yaddhann amānuṣam //
ṚV, 10, 22, 8.2 tvaṃ tasyāmitrahan vadhar dāsasya dambhaya //
ṚV, 10, 22, 9.1 tvaṃ na indra śūra śūrair uta tvotāso barhaṇā /
ṚV, 10, 22, 9.2 purutrā te vi pūrtayo navanta kṣoṇayo yathā //
ṚV, 10, 22, 10.1 tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ /
ṚV, 10, 22, 11.1 makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ /
ṚV, 10, 22, 12.2 vayaṃ vayaṃ ta āsāṃ sumne syāma vajrivaḥ //
ṚV, 10, 22, 13.1 asme tā ta indra santu satyāhiṃsantīr upaspṛśaḥ /
ṚV, 10, 23, 6.1 stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave /
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 23, 7.2 vidmā hi te pramatiṃ deva jāmivad asme te santu sakhyā śivāni //
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 24, 2.1 tvāṃ yajñebhir ukthair upa havyebhir īmahe /
ṚV, 10, 24, 2.2 śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase //
ṚV, 10, 24, 3.2 indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 24, 4.1 yuvaṃ śakrā māyāvinā samīcī nir amanthatam /
ṚV, 10, 24, 6.2 tā no devā devatayā yuvam madhumatas kṛtam //
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 25, 2.1 hṛdispṛśas ta āsate viśveṣu soma dhāmasu /
ṚV, 10, 25, 2.2 adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase //
ṚV, 10, 25, 3.1 uta vratāni soma te prāham mināmi pākyā /
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 25, 4.2 kratuṃ naḥ soma jīvase vi vo made dhārayā camasāṁ iva vivakṣase //
ṚV, 10, 25, 5.1 tava tye soma śaktibhir nikāmāso vy ṛṇvire /
ṚV, 10, 25, 5.2 gṛtsasya dhīrās tavaso vi vo made vrajaṃ gomantam aśvinaṃ vivakṣase //
ṚV, 10, 25, 6.2 samākṛṇoṣi jīvase vi vo made viśvā saṃpaśyan bhuvanā vivakṣase //
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 25, 7.2 sedha rājann apa sridho vi vo made mā no duḥśaṃsa īśatā vivakṣase //
ṚV, 10, 25, 8.1 tvaṃ naḥ soma sukratur vayodheyāya jāgṛhi /
ṚV, 10, 25, 8.2 kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 25, 9.1 tvaṃ no vṛtrahantamendrasyendo śivaḥ sakhā /
ṚV, 10, 25, 9.2 yat sīṃ havante samithe vi vo made yudhyamānās tokasātau vivakṣase //
ṚV, 10, 25, 10.2 ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase //
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 26, 4.1 maṃsīmahi tvā vayam asmākaṃ deva pūṣan /
ṚV, 10, 26, 8.1 ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ /
ṚV, 10, 27, 2.2 amā te tumraṃ vṛṣabham pacāni tīvraṃ sutam pañcadaśaṃ ni ṣiñcam //
ṚV, 10, 27, 24.1 sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye /
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
ṚV, 10, 28, 3.2 pacanti te vṛṣabhāṁ atsi teṣām pṛkṣeṇa yan maghavan hūyamānaḥ //
ṚV, 10, 28, 5.1 kathā ta etad aham ā ciketaṃ gṛtsasya pākas tavaso manīṣām /
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 29, 1.1 vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 29, 2.1 pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām /
ṚV, 10, 29, 3.1 kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva /
ṚV, 10, 29, 3.2 kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ //
ṚV, 10, 29, 5.2 giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ //
ṚV, 10, 29, 6.1 mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena /
ṚV, 10, 29, 6.2 varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni //
ṚV, 10, 30, 3.2 sa vo dadad ūrmim adyā supūtaṃ tasmai somam madhumantaṃ sunota //
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 30, 8.1 prāsmai hinota madhumantam ūrmiṃ garbho yo vaḥ sindhavo madhva utsaḥ /
ṚV, 10, 30, 15.2 adhvaryavaḥ sunutendrāya somam abhūd u vaḥ suśakā devayajyā //
ṚV, 10, 32, 2.2 ye tvā vahanti muhur adhvarāṁ upa te su vanvantu vagvanāṁ arādhasaḥ //
ṚV, 10, 32, 5.1 pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ /
ṚV, 10, 32, 5.2 jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 33, 3.1 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato /
ṚV, 10, 33, 7.2 pituṣ ṭe asmi vanditā //
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 36, 10.1 ye sthā manor yajñiyās te śṛṇotana yad vo devā īmahe tad dadātana /
ṚV, 10, 37, 3.1 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi /
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 38, 2.2 syāma te jayataḥ śakra medino yathā vayam uśmasi tad vaso kṛdhi //
ṚV, 10, 38, 3.2 asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame //
ṚV, 10, 38, 3.2 asmābhiṣ ṭe suṣahāḥ santu śatravas tvayā vayaṃ tān vanuyāma saṃgame //
ṚV, 10, 38, 5.1 svavṛjaṃ hi tvām aham indra śuśravānānudaṃ vṛṣabha radhracodanam /
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 39, 1.2 śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe //
ṚV, 10, 39, 3.1 amājuraś cid bhavatho yuvam bhago 'nāśoś cid avitārāpamasya cit /
ṚV, 10, 39, 3.2 andhasya cin nāsatyā kṛśasya cid yuvām id āhur bhiṣajā rutasya cit //
ṚV, 10, 39, 4.1 yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ /
ṚV, 10, 39, 4.2 niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //
ṚV, 10, 39, 6.1 iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam /
ṚV, 10, 39, 7.1 yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām /
ṚV, 10, 39, 7.2 yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye //
ṚV, 10, 39, 7.2 yuvaṃ havaṃ vadhrimatyā agacchataṃ yuvaṃ suṣutiṃ cakrathuḥ purandhaye //
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
ṚV, 10, 39, 8.2 yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ //
ṚV, 10, 39, 8.2 yuvaṃ vandanam ṛśyadād ud ūpathur yuvaṃ sadyo viśpalām etave kṛthaḥ //
ṚV, 10, 39, 9.1 yuvaṃ ha rebhaṃ vṛṣaṇā guhā hitam ud airayatam mamṛvāṃsam aśvinā /
ṚV, 10, 39, 9.2 yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye //
ṚV, 10, 39, 10.1 yuvaṃ śvetam pedave 'śvināśvaṃ navabhir vājair navatī ca vājinam /
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 39, 13.2 vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam //
ṚV, 10, 39, 14.1 etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham /
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 4.1 yuvām mṛgeva vāraṇā mṛgaṇyavo doṣā vastor haviṣā ni hvayāmahe /
ṚV, 10, 40, 4.2 yuvaṃ hotrām ṛtuthā juhvate nareṣaṃ janāya vahathaḥ śubhas patī //
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 40, 6.2 yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā //
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 40, 7.1 yuvaṃ ha bhujyuṃ yuvam aśvinā vaśaṃ yuvaṃ śiñjāram uśanām upārathuḥ /
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
ṚV, 10, 40, 8.2 yuvaṃ sanibhya stanayantam aśvināpa vrajam ūrṇuthaḥ saptāsyam //
ṚV, 10, 40, 12.1 ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṃsata /
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 42, 4.1 tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke /
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 44, 2.1 suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau /
ṚV, 10, 44, 2.2 śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuṣo vṛṣṇyāni //
ṚV, 10, 44, 4.2 ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe //
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 44, 9.2 asmin su te savane astv okyaṃ suta iṣṭau maghavan bodhy ābhagaḥ //
ṚV, 10, 45, 2.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
ṚV, 10, 45, 2.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
ṚV, 10, 45, 2.2 vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ājagantha //
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 45, 3.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
ṚV, 10, 45, 9.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
ṚV, 10, 45, 11.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
ṚV, 10, 45, 11.2 tvayā saha draviṇam icchamānā vrajaṃ gomantam uśijo vi vavruḥ //
ṚV, 10, 46, 1.2 dadhir yo dhāyi sa te vayāṃsi yantā vasūni vidhate tanūpāḥ //
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 47, 1.2 vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 49, 11.2 viśvet tā te harivaḥ śacīvo 'bhi turāsaḥ svayaśo gṛṇanti //
ṚV, 10, 50, 1.1 pra vo mahe mandamānāyāndhaso 'rcā viśvānarāya viśvābhuve /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 50, 5.1 avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ /
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 50, 7.2 pra te sumnasya manasā pathā bhuvan made sutasya somyasyāndhasaḥ //
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 51, 3.1 aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu /
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 51, 9.1 tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ /
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 54, 2.2 māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse //
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 54, 4.1 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi /
ṚV, 10, 54, 4.2 tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha //
ṚV, 10, 54, 5.1 tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni /
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 55, 1.1 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai /
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 56, 1.1 idaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 57, 4.1 ā ta etu manaḥ punaḥ kratve dakṣāya jīvase /
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 58, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 2.1 yat te divaṃ yat pṛthivīm mano jagāma dūrakam /
ṚV, 10, 58, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 3.1 yat te bhūmiṃ caturbhṛṣṭim mano jagāma dūrakam /
ṚV, 10, 58, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 4.1 yat te catasraḥ pradiśo mano jagāma dūrakam /
ṚV, 10, 58, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 5.1 yat te samudram arṇavam mano jagāma dūrakam /
ṚV, 10, 58, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 6.1 yat te marīcīḥ pravato mano jagāma dūrakam /
ṚV, 10, 58, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 7.1 yat te apo yad oṣadhīr mano jagāma dūrakam /
ṚV, 10, 58, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 8.1 yat te sūryaṃ yad uṣasam mano jagāma dūrakam /
ṚV, 10, 58, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 9.1 yat te parvatān bṛhato mano jagāma dūrakam /
ṚV, 10, 58, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
ṚV, 10, 58, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 11.1 yat te parāḥ parāvato mano jagāma dūrakam /
ṚV, 10, 58, 11.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 12.1 yat te bhūtaṃ ca bhavyaṃ ca mano jagāma dūrakam /
ṚV, 10, 58, 12.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 59, 5.2 rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva //
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 60, 7.2 idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi //
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 11.2 nīcīnam aghnyā duhe nyag bhavatu te rapaḥ //
ṚV, 10, 61, 4.1 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām /
ṚV, 10, 61, 11.2 śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ //
ṚV, 10, 61, 18.1 tadbandhuḥ sūrir divi te dhiyandhā nābhānediṣṭho rapati pra venan /
ṚV, 10, 61, 21.2 śrudhi tvaṃ sudraviṇo nas tvaṃ yāḍ āśvaghnasya vāvṛdhe sūnṛtābhiḥ //
ṚV, 10, 61, 21.2 śrudhi tvaṃ sudraviṇo nas tvaṃ yāḍ āśvaghnasya vāvṛdhe sūnṛtābhiḥ //
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 61, 25.1 yuvor yadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān /
ṚV, 10, 62, 1.2 tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 2.2 dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 3.2 suprajāstvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
ṚV, 10, 62, 4.2 subrahmaṇyam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 63, 2.1 viśvā hi vo namasyāni vandyā nāmāni devā uta yajñiyāni vaḥ /
ṚV, 10, 63, 6.1 ko va stomaṃ rādhati yaṃ jujoṣatha viśve devāso manuṣo yati ṣṭhana /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 63, 11.2 satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye //
ṚV, 10, 63, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 64, 7.1 pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam /
ṚV, 10, 64, 12.1 yām me dhiyam maruta indra devā adadāta varuṇa mitra yūyam /
ṚV, 10, 64, 17.1 evā plateḥ sūnur avīvṛdhad vo viśva ādityā adite manīṣī /
ṚV, 10, 65, 12.2 kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ //
ṚV, 10, 65, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 66, 12.1 syāma vo manavo devavītaye prāñcaṃ no yajñam pra ṇayata sādhuyā /
ṚV, 10, 66, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 69, 6.2 śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ //
ṚV, 10, 69, 8.1 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk /
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 69, 9.1 devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan /
ṚV, 10, 69, 9.2 yat saṃpṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ //
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 72, 5.1 aditir hy ajaniṣṭa dakṣa yā duhitā tava /
ṚV, 10, 72, 6.2 atrā vo nṛtyatām iva tīvro reṇur apāyata //
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 73, 3.2 tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ //
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 73, 7.2 tvaṃ cakartha manave syonān patho devatrāñjaseva yānān //
ṚV, 10, 73, 8.1 tvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau /
ṚV, 10, 73, 8.2 anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha //
ṚV, 10, 74, 4.1 ā tat ta indrāyavaḥ panantābhi ya ūrvaṃ gomantaṃ titṛtsān /
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 75, 2.1 pra te 'radad varuṇo yātave pathaḥ sindho yad vājāṁ abhy adravas tvam /
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 76, 5.1 divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ /
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 76, 8.2 vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate //
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
ṚV, 10, 77, 6.1 pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṃvaraṇasya vasvaḥ /
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 79, 4.1 tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti /
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 81, 5.1 yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 83, 1.2 sāhyāma dāsam āryaṃ tvayā yujā sahaskṛtena sahasā sahasvatā //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 83, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
ṚV, 10, 83, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
ṚV, 10, 83, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladeyāya mehi //
ṚV, 10, 83, 6.1 ayaṃ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ /
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 84, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ /
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
ṚV, 10, 84, 4.2 akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃ vijayāya kṛṇmahe //
ṚV, 10, 84, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
ṚV, 10, 85, 4.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 85, 11.1 ṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ /
ṚV, 10, 85, 11.2 śrotraṃ te cakre āstāṃ divi panthāś carācaraḥ //
ṚV, 10, 85, 12.1 śucī te cakre yātyā vyāno akṣa āhataḥ /
ṚV, 10, 85, 14.2 viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā //
ṚV, 10, 85, 15.2 kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ //
ṚV, 10, 85, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
ṚV, 10, 85, 21.2 anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi //
ṚV, 10, 85, 22.1 ud īrṣvāto viśvāvaso namaseḍāmahe tvā /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 24.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ /
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 26.2 gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi //
ṚV, 10, 85, 27.1 iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
ṚV, 10, 85, 36.2 bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ //
ṚV, 10, 85, 38.1 tubhyam agre pary avahan sūryāṃ vahatunā saha /
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 85, 45.1 imāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu /
ṚV, 10, 86, 3.1 kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ /
ṚV, 10, 86, 4.1 yam imaṃ tvaṃ vṛṣākapim priyam indrābhirakṣasi /
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 87, 19.2 anudaha sahamūrān kravyādo mā te hetyā mukṣata daivyāyāḥ //
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 87, 20.2 prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
ṚV, 10, 87, 21.2 sakhe sakhāyam ajaro jarimṇe 'gne martāṁ amartyas tvaṃ naḥ //
ṚV, 10, 87, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
ṚV, 10, 87, 24.2 saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ //
ṚV, 10, 88, 5.2 taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ //
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 89, 16.1 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām /
ṚV, 10, 89, 17.1 evā te vayam indra bhuñjatīnāṃ vidyāma sumatīnāṃ navānām /
ṚV, 10, 89, 17.2 vidyāma vastor avasā gṛṇanto viśvāmitrā uta ta indra nūnam //
ṚV, 10, 91, 3.2 vasur vasūnāṃ kṣayasi tvam eka id dyāvā ca yāni pṛthivī ca puṣyataḥ //
ṚV, 10, 91, 4.1 prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ /
ṚV, 10, 91, 4.2 ā te cikitra uṣasām ivetayo 'repasaḥ sūryasyeva raśmayaḥ //
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 91, 7.2 ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 91, 9.1 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 92, 1.1 yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum /
ṚV, 10, 92, 9.1 stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana /
ṚV, 10, 93, 8.1 ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā /
ṚV, 10, 93, 11.1 etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye /
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 95, 7.2 mahe yat tvā purūravo raṇāyāvardhayan dasyuhatyāya devāḥ //
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 97, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
ṚV, 10, 97, 2.1 śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
ṚV, 10, 97, 2.2 adhā śatakratvo yūyam imam me agadaṃ kṛta //
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 97, 4.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
ṚV, 10, 97, 5.1 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā /
ṚV, 10, 97, 5.1 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā /
ṚV, 10, 97, 8.2 dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 97, 14.1 anyā vo anyām avatv anyānyasyā upāvata /
ṚV, 10, 97, 18.2 tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde //
ṚV, 10, 97, 20.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 97, 20.1 mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ /
ṚV, 10, 97, 23.1 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ /
ṚV, 10, 97, 23.1 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ /
ṚV, 10, 98, 2.1 ā devo dūto ajiraś cikitvān tvad devāpe abhi mām agacchat /
ṚV, 10, 98, 2.2 pratīcīnaḥ prati mām ā vavṛtsva dadhāmi te dyumatīṃ vācam āsan //
ṚV, 10, 98, 8.1 yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 98, 10.1 etāny agne navatir nava tve āhutāny adhirathā sahasrā /
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 100, 12.1 citras te bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ /
ṚV, 10, 101, 1.2 dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ //
ṚV, 10, 101, 8.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni /
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 101, 9.1 ā vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃ yajñiyām iha /
ṚV, 10, 102, 1.1 pra te ratham mithūkṛtam indro 'vatu dhṛṣṇuyā /
ṚV, 10, 102, 12.1 tvaṃ viśvasya jagataś cakṣur indrāsi cakṣuṣaḥ /
ṚV, 10, 103, 13.1 pretā jayatā nara indro vaḥ śarma yacchatu /
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 104, 1.1 asāvi somaḥ puruhūta tubhyaṃ haribhyāṃ yajñam upa yāhi tūyam /
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 104, 2.2 mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ //
ṚV, 10, 104, 3.1 progrām pītiṃ vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam /
ṚV, 10, 104, 4.1 ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ /
ṚV, 10, 104, 5.1 praṇītibhiṣ ṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ /
ṚV, 10, 104, 5.2 maṃhiṣṭhām ūtiṃ vitire dadhānā stotāra indra tava sūnṛtābhiḥ //
ṚV, 10, 104, 6.2 indra tvā yajñaḥ kṣamamāṇam ānaḍ dāśvāṁ asy adhvarasya praketaḥ //
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //
ṚV, 10, 105, 8.2 nābrahmā yajña ṛdhag joṣati tve //
ṚV, 10, 105, 9.1 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman /
ṚV, 10, 105, 10.1 śriye te pṛśnir upasecanī bhūcchriye darvir arepāḥ /
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 108, 2.1 indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 108, 6.1 asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ /
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 108, 9.1 evā ca tvaṃ sarama ājagantha prabādhitā sahasā daivyena /
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 108, 9.2 svasāraṃ tvā kṛṇavai mā punar gā apa te gavāṃ subhage bhajāma //
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 110, 3.2 tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
ṚV, 10, 112, 1.1 indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ /
ṚV, 10, 112, 1.2 harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma //
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
ṚV, 10, 112, 2.2 tūyam ā te harayaḥ pra dravantu yebhir yāsi vṛṣabhir mandamānaḥ //
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
ṚV, 10, 112, 5.2 sa te purandhiṃ taviṣīm iyarti sa te madāya suta indra somaḥ //
ṚV, 10, 112, 6.1 idaṃ te pātraṃ sanavittam indra pibā somam enā śatakrato /
ṚV, 10, 112, 7.1 vi hi tvām indra purudhā janāso hitaprayaso vṛṣabha hvayante /
ṚV, 10, 112, 7.2 asmākaṃ te madhumattamānīmā bhuvan savanā teṣu harya //
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
ṚV, 10, 112, 9.1 ni ṣu sīda gaṇapate gaṇeṣu tvām āhur vipratamaṃ kavīnām /
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
ṚV, 10, 113, 3.2 viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam //
ṚV, 10, 113, 8.1 viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā /
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 115, 3.1 taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam /
ṚV, 10, 115, 8.1 ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk /
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 116, 5.2 ugrāya te saho balaṃ dadāmi pratītyā śatrūn vigadeṣu vṛśca //
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 116, 8.2 prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ //
ṚV, 10, 118, 2.2 yat tvā srucaḥ samasthiran //
ṚV, 10, 118, 5.2 taṃ tvā havanta martyāḥ //
ṚV, 10, 118, 7.1 adābhyena śociṣāgne rakṣas tvaṃ daha /
ṚV, 10, 118, 8.1 sa tvam agne pratīkena praty oṣa yātudhānyaḥ /
ṚV, 10, 118, 9.1 taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire /
ṚV, 10, 120, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
ṚV, 10, 120, 3.1 tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ /
ṚV, 10, 120, 4.1 iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ /
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ //
ṚV, 10, 120, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 121, 10.2 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām //
ṚV, 10, 122, 2.2 ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam //
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 122, 5.1 tvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva /
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
ṚV, 10, 122, 7.1 tvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ /
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 122, 8.2 rāyaspoṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 124, 5.1 nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse /
ṚV, 10, 124, 6.2 hanāva vṛtraṃ nirehi soma haviṣ ṭvā santaṃ haviṣā yajāma //
ṚV, 10, 125, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi //
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 126, 4.1 yūyaṃ viśvam pari pātha varuṇo mitro aryamā /
ṚV, 10, 126, 4.2 yuṣmākaṃ śarmaṇi priye syāma supraṇītayo 'ti dviṣaḥ //
ṚV, 10, 127, 4.1 sā no adya yasyā vayaṃ ni te yāmann avikṣmahi /
ṚV, 10, 127, 8.1 upa te gā ivākaraṃ vṛṇīṣva duhitar divaḥ /
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 128, 1.2 mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
ṚV, 10, 128, 6.1 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam /
ṚV, 10, 131, 1.2 apodīco apa śūrādharāca urau yathā tava śarman madema //
ṚV, 10, 131, 4.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
ṚV, 10, 132, 2.1 tā vām mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatā yajāmasi /
ṚV, 10, 132, 2.2 yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ //
ṚV, 10, 132, 3.1 adhā cin nu yad didhiṣāmahe vām abhi priyaṃ rekṇaḥ patyamānāḥ /
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
ṚV, 10, 132, 7.1 yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam /
ṚV, 10, 133, 2.1 tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim /
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre /
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.1 ava yat tvaṃ śatakratav indra viśvāni dhūnuṣe /
ṚV, 10, 136, 3.2 śarīred asmākaṃ yūyam martāso abhi paśyatha //
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 3.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
ṚV, 10, 137, 4.1 ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ /
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 137, 6.2 āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam //
ṚV, 10, 137, 7.2 anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi //
ṚV, 10, 137, 7.2 anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi //
ṚV, 10, 138, 1.1 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam /
ṚV, 10, 138, 6.1 etā tyā te śrutyāni kevalā yad eka ekam akṛṇor ayajñam /
ṚV, 10, 138, 6.2 māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā //
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //
ṚV, 10, 140, 6.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā yugā //
ṚV, 10, 141, 1.2 pra no yaccha viśas pate dhanadā asi nas tvam //
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
ṚV, 10, 141, 6.2 tvaṃ no devatātaye rāyo dānāya codaya //
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 142, 1.2 bhadraṃ hi śarma trivarūtham asti ta āre hiṃsānām apa didyum ā kṛdhi //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma //
ṚV, 10, 142, 4.2 yadā te vāto anuvāti śocir vapteva śmaśru vapasi pra bhūma //
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 142, 6.2 ucchvañcasva ni nama vardhamāna ā tvādya viśve vasavaḥ sadantu //
ṚV, 10, 142, 8.1 āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ /
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
ṚV, 10, 143, 4.1 cite tad vāṃ surādhasā rātiḥ sumatir aśvinā /
ṚV, 10, 143, 5.1 yuvam bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam /
ṚV, 10, 143, 6.1 ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā /
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
ṚV, 10, 144, 5.1 yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ /
ṚV, 10, 145, 5.1 aham asmi sahamānātha tvam asi sāsahiḥ /
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 145, 6.1 upa te 'dhāṃ sahamānām abhi tvādhāṃ sahīyasā /
ṚV, 10, 145, 6.2 mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu //
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
ṚV, 10, 147, 1.1 śrat te dadhāmi prathamāya manyave 'han yad vṛtraṃ naryaṃ viver apaḥ /
ṚV, 10, 147, 1.2 ubhe yat tvā bhavato rodasī anu rejate śuṣmāt pṛthivī cid adrivaḥ //
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 147, 2.2 tvām in naro vṛṇate gaviṣṭiṣu tvāṃ viśvāsu havyāsv iṣṭiṣu //
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 148, 2.1 ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ /
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //
ṚV, 10, 148, 4.1 imā brahmendra tubhyaṃ śaṃsi dā nṛbhyo nṛṇāṃ śūra śavaḥ /
ṚV, 10, 148, 5.2 ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ //
ṚV, 10, 149, 5.2 evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham //
ṚV, 10, 150, 2.2 martāsas tvā samidhāna havāmahe mṛḍīkāya havāmahe //
ṚV, 10, 150, 3.1 tvām u jātavedasaṃ viśvavāraṃ gṛṇe dhiyā /
ṚV, 10, 153, 2.1 tvam indra balād adhi sahaso jāta ojasaḥ /
ṚV, 10, 153, 2.2 tvaṃ vṛṣan vṛṣed asi //
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
ṚV, 10, 153, 4.1 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ /
ṚV, 10, 153, 5.1 tvam indrābhibhūr asi viśvā jātāny ojasā /
ṚV, 10, 155, 1.2 śirimbiṭhasya satvabhis tebhiṣ ṭvā cātayāmasi //
ṚV, 10, 156, 2.1 yayā gā ākarāmahe senayāgne tavotyā /
ṚV, 10, 158, 2.1 joṣā savitar yasya te haraḥ śataṃ savāṁ arhati /
ṚV, 10, 158, 5.1 susaṃdṛśaṃ tvā vayam prati paśyema sūrya /
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 1.2 indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ //
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 2.1 tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti /
ṚV, 10, 160, 5.1 aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u /
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 160, 5.2 ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema //
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
ṚV, 10, 161, 5.1 āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava /
ṚV, 10, 161, 5.1 āhārṣaṃ tvāvidaṃ tvā punar āgāḥ punarnava /
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 161, 5.2 sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam //
ṚV, 10, 162, 1.2 amīvā yas te garbhaṃ durṇāmā yonim āśaye //
ṚV, 10, 162, 2.1 yas te garbham amīvā durṇāmā yonim āśaye /
ṚV, 10, 162, 3.1 yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
ṚV, 10, 162, 3.2 jātaṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 4.1 yas ta ūrū viharaty antarā dampatī śaye /
ṚV, 10, 162, 5.1 yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate /
ṚV, 10, 162, 5.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 162, 6.1 yas tvā svapnena tamasā mohayitvā nipadyate /
ṚV, 10, 162, 6.2 prajāṃ yas te jighāṃsati tam ito nāśayāmasi //
ṚV, 10, 163, 1.1 akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi /
ṚV, 10, 163, 1.2 yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te //
ṚV, 10, 163, 2.1 grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt /
ṚV, 10, 163, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te //
ṚV, 10, 163, 3.1 āntrebhyas te gudābhyo vaniṣṭhor hṛdayād adhi /
ṚV, 10, 163, 3.2 yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te //
ṚV, 10, 163, 4.1 ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām /
ṚV, 10, 163, 4.2 yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te //
ṚV, 10, 163, 5.1 mehanād vanaṅkaraṇāl lomabhyas te nakhebhyaḥ /
ṚV, 10, 163, 5.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 163, 6.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 166, 3.1 atraiva vo 'pi nahyāmy ubhe ārtnī iva jyayā /
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 167, 1.1 tubhyedam indra pari ṣicyate madhu tvaṃ sutasya kalaśasya rājasi /
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 167, 1.2 tvaṃ rayim puruvīrām u nas kṛdhi tvaṃ tapaḥ paritapyājayaḥ svaḥ //
ṚV, 10, 167, 3.2 tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśāṁ abhakṣayam //
ṚV, 10, 167, 4.2 sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame //
ṚV, 10, 171, 1.1 tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ /
ṚV, 10, 171, 2.1 tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ /
ṚV, 10, 171, 3.1 tvaṃ tyam indra martyam āstrabudhnāya venyam /
ṚV, 10, 171, 4.1 tvaṃ tyam indra sūryam paścā santam puras kṛdhi /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
ṚV, 10, 174, 3.1 abhi tvā devaḥ savitābhi somo avīvṛtat /
ṚV, 10, 174, 3.2 abhi tvā viśvā bhūtāny abhīvarto yathāsasi //
ṚV, 10, 175, 1.1 pra vo grāvāṇaḥ savitā devaḥ suvatu dharmaṇā /
ṚV, 10, 175, 4.1 grāvāṇaḥ savitā nu vo devaḥ suvatu dharmaṇā /
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma //
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
ṚV, 10, 180, 1.1 pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu /
ṚV, 10, 183, 1.1 apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam /
ṚV, 10, 183, 2.1 apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvye nādhamānām /
ṚV, 10, 184, 1.2 ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te //
ṚV, 10, 184, 2.2 garbhaṃ te aśvinau devāv ā dhattām puṣkarasrajā //
ṚV, 10, 184, 3.2 taṃ te garbhaṃ havāmahe daśame māsi sūtave //
ṚV, 10, 186, 3.1 yad ado vāta te gṛhe 'mṛtasya nidhir hitaḥ /
ṚV, 10, 191, 2.1 saṃ gacchadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām /
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //