Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 35.2 parameśvaratā jayatyapūrvā tava sarveśa yadīśitavyaśūnyā /
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.1 pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṃ samupayāti yasmāt tvayi /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //