Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 7, 2, 10.0 dadhiśeṣaṃ srucyānīyodaṅṅāvṛtya prāśnīyāt tava somavrate vayaṃ manastanūṣu piprataḥ prajāvanto aśīmahīti //
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 3, 4.3 uparṣabhasya retasyupendra tava vīrya iti //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 9, 1, 16.2 samanyā yantīti vā samudraṃ vaḥ prahiṇomīti vā //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 3, 4.1 tvaṃ vāg asi /
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 7.1 atha sarvaṃ samastena tasmai te subhoḥ subhuvo bhūyāsma /
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 10, 4, 9.3 rājyāya rudrās tvā traiṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 9.5 vairājyāyādityāstvā jāgatena chandasārohantu /
DrāhŚS, 10, 4, 9.7 svārājyāya viśve tvā devā ānuṣṭubhena chandasārohantu /
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 10, 4, 13.0 āruhya japet syonām āsadaṃ sukhadām āsadaṃ namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
DrāhŚS, 12, 2, 3.0 dhūma udite tveṣas te dhūma ṛṇvatīti //
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
DrāhŚS, 12, 3, 10.0 apa ācamya devasya tveti pratigṛhṇīyāt //
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
DrāhŚS, 12, 3, 12.0 aṅguṣṭhenānāmikayā cādāyāgneṣ ṭvāsyena prāśnāmīti prāśnīyāt //
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
DrāhŚS, 12, 3, 23.2 akṣito'sya kṣityai tvā /
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 12, 4, 22.2 tena mā vājinaṃ kuru tasya te vājipītasyopahūtaḥ /
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 13, 2, 7.2 susaṃdṛśaṃ tvā vayaṃ maghavan mandiṣīmahi /
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
DrāhŚS, 13, 2, 10.3 mā te vyoma saṃdṛśi /
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
DrāhŚS, 13, 4, 7.2 yat te pavitram arciṣyagne vitatamantarā /
DrāhŚS, 13, 4, 12.0 saṃ tvā hinvantītyeteṣāṃ pūrvaḥ pūrvaḥ stobha uttaramuttaraṃ nidhanam //
DrāhŚS, 14, 2, 5.1 taṃ hiraṇyam antardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 14, 2, 5.3 ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva /
DrāhŚS, 14, 2, 5.5 svasti te deva soma sutyām udṛcam aśīyeti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 15, 3, 3.0 ūrdhvaṃ prathamād rātriparyāyād yatra syād amuṣmai tveti taṃ jinveti tatra brūyāt //
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //
DrāhŚS, 15, 4, 22.0 kastvā dadāti sa tvā dadāti kasmai tvā dadāti tasmai tvā dadāti kastvā kaṃ bhakṣayāmīti bhakṣayet //